________________
(है. १.४...]
प्रथमः सर्गः । व्यवस्थाया अन्यत्र न स्यात् । दक्षिणाय द्विजस्वाय । आत्मात्मीयज्ञातिधनार्थवृत्तिः स्वशब्दः । भात्मात्मीययोः । स्वस्मै । स्वस्मायिव ॥ ज्ञातिधनयोस्तु न । द्विजस्वाय। परस्वाय ॥ बहिर्भावेन बाह्येन वा योगे उपसंध्यान उपसंवीयमाने चार्थेन्तरशब्दो न चेदहियोगेपि पुरि वर्तते । अन्तरस्माद्गृहात् । अन्तरस्मै वस्त्राय । पुरि तु न । अन्तरायाः पुरः । बहिर्योगोपसंन्यानादेरन्यत्र तु न स्यात् । समरान्तरे ॥ त्यस्मै। तस्मिन् । यस्मै । अमुष्मै। अस्मै। एतस्मै । एकस्मै। द्वियुष्मद्भवत्वसदा स्मायादयो न संभवन्तीति सर्व विभक्यादयः प्रयोजनम् । दुकयोः । त्वादृशः । भवाइक् । भस्मादृशाम् । कीदृक् ॥ सर्वे चामी संज्ञायां सर्वादयो न स्युः । तेनेह न स्यात् । उत्तरे कोशले । सर्वादेरिति षष्ठीनिर्देशेन तत्संबन्धिविज्ञानादिह न भवति । अतिसर्वे ॥
नेमे दासीकृता नेमा हताश्चानेन भूभुजः ।
अर्धे द्विपा हयावार्धाः सन्नद्धाः सर्व एव न ॥ १५० ॥ १५० अनेन राज्ञा नेमेर्धा भूभुजो दासीकृतास्तथा नेमाश्च भूभुजो हताः । ये नृपास्तं प्रणतास्ते सेवकीकृताः । ये तु दोद्धरत्वान्न प्रणतास्ते समूलमुन्मूलिता इत्यर्थः । तत्किं तज्जयाय सर्व सैन्यं सन्नद्धमित्याह । अर्ध इत्यादि कण्ठ्यम् । एतेन सैन्यस्यातिबाहुल्यमुक्तम् ।।
पूर्व तेजखिनोभूवन् प्रथम चरमेपि च ।
न प्रथमा न चरमा उदितेस्मिन् रवाविव ॥ १५१ ॥ १५१ पूर्व मूलराजोदयात्प्रथमं प्रथमे मुख्याश्चरम
नोटया प्रथमं प्रथमे मख्याश्चरमपि चामख्याश्चापि नृपास्तेजस्विनः प्रतापिनोभूवन् । अस्मिनृपे महाप्रतापित्वाद्रवाविवोदिते
१ सी डी संवी. २ एफ स्मै अमुमिन् अ. ३ डी पोद्धतत्वा'. ४ एफ मे चा.