________________
द्व्याश्रयमहाकाव्ये
[ चामुण्डराजः ]
छन्दसामृग्यजुस्खानाम् । आदिपुंसां ब्रह्मविष्णुहराणाम् । एषां
कुमाराणाम् ॥
अद्योतिष्ट भद्युतत् । अरोचिष्ट भरुचत् । इत्यत्र “ चुच्चोद्यतन्याम्" [ ४४ ] इति वात्मने ॥
कृते विवर्तिषमाणा न्यविद्युत्सन् कलेरमी ।
E ७
९
काले वर्त्यत्यवर्तिप्यमाणे तनेदृशा ध्रुवम् ॥ २५ ॥ २५. यस्माद्धेतोरमी कुमाराः कृत उपचारात्कृतयुगकालोचिते दानशीलादिधर्मकृत्ये । विवर्तिषमाणाः प्रवर्तितुमिच्छन्तैः सन्तः कलेः कलिकालोचितात्परद्रोहव ध्वनादिमहापापान्त्र्यविवृत्सन्निवर्तितुमैच्छन् । वत्तस्माद्धेतोः । वर्त्स्यति भविष्यति । अवर्तिष्यमाणे भूते वर्तमाने च काले । ध्रुवमवश्यम् । नेदृशा नैषां सदृशा: पुण्यात्मानः केपि सन्ति भविष्यन्त्यभूवन्निति च गम्यते ॥
96
प्रविवर्धिषमाणोपि नैषां वर्धिष्यते खलः ।
वितृत्सन्वर्त्स्यति सुहृन्निचिक्य इति कोविदैः ॥ २६॥
५२८
99
२६. स्पष्टः । किं तु । कोविदैरङ्ग विद्यादिनिपुणैर्निचिक्ये शारीरिकतादृकुभलक्षणादिसम्यग्बिचारेणया निर्णीतम् ॥
बर्त्स्यति अवर्तिष्यमाणे । न्यविवृत्सन् विवर्तिषमाणाः ॥ वृधुर । वर्त्स्यति वर्धिष्यते । विवृत्सन् प्रविवर्धिषमाणः । अत्र "वृद्ध्यः स्यसैनोः” [४५ ] इत्यात्मने वा ॥
१ बर्सत्य.
१
सां रुग्य.
४
५
२ ई नेपदम् ॥. ३ बी सी डी 'दिमहाध'. माणा प्र° न्तः क. ६ बी 'चित्यात्प. ७ए 'तापर. ८ सी दमिहा ९ए 'तिमै १० ए सन्त्यम° ११ ए किंतुः । १२ ई 'रणामा १३ सी 'माणा म' डी 'माणा: । म ० १४ ए 'सरित्या .
•