________________
७९८
ब्याश्रयमहाकाव्ये
[कर्णराजः]
त्तथा नृपं कर्णमस्तावीच । तथा मुदश्रुपूरैदा कर्णधेयांतिशयदर्शनोस्थानन्देन येश्रुपूगस्तैरसाबीच स्नाता च । तथा विनादनुकूलप्रतिकूलान्तरायायसीनिवृत्ता । तथा दुरितं कष्टं न्ययंसीच्ययत्रयन् । तथा मुदा कृत्वोद सीदुदश्वसीत् । तथा सविधे कर्णसमीपभ्य यासीदभिमुखं गा ॥ न्यधावीत् । असावीत् । अस्तावीत् । इत्यत्र "धूम्सु' [ ८५] इत्यादिनेद ॥ न्ययंसीत् । व्यरंसीत् । उदनंसीत् । अभ्ययासीत् । अत्र "यमि" [ ८६] इत्यादिना सिच आदिरिद । एपी च सोन्तः ॥ ईशिध्वमीशिध्व उ चेदथोचेदीडिध्व ईडियमु मातरोमुम् । ईशिष्व चेदीशिप ईडिपे चेदीडिव चण्डैि स्वपिपीह किं त्वम्
॥६९ ॥ किं रोदिपि प्राणिहि जक्षिहि मे धर्म श्वसिह्यद्य हि मा स्म रोदीः। त्वं मार्थ रोदः स च किं तु जक्ष्या गीर्मा स रोदीच वृथा ह्यरोदत्
॥७० ॥ विघ्नेट् स्म मादः स्वयशोस्स विघ्नैर्मा सादर्दन्योपि यदद्य लक्ष्मीः। वरैः सुसंस्कारममुं परिष्करोतीत्यथाभाष्यत वेत्रवत्या ॥ ७१ ॥
७१. अथ वेत्रवत्या लक्ष्मीप्रतीहार्या काभाष्यतोक्तम् । किमि१ ए ध्वनु मा. २ ए शिषू चे'. ३ ए डिथ च. ४ ए ण्डि ध्वपि. ५ ए कि त्वाम् ॥ सी किं वि ॥ किं. ६ एम श्चसिद्यद्य हि. ७ सी डी रोदीत्. ८ ए 'त्प्रमादस्वेय'. ९ बी ‘दन्यौपि. १० बी सी डी रिस्करों.
१५ वीस्व । त'. २६ रैमुदा. ३ ए यादारं. ४ ए "दनसी.' ५ ए पेभ्याया. ६ ए सी डी ता | न्या . ७ ए सी डी 'त् । अरं. ८५ यसि . ९बी सिन् । आ. १० ए एसो. ११ सी ७१ ल.