________________
तृतीयः सर्गः ।
असाधयन पुत्रेभ्यो दारेभ्यो ददृशुर्न च । प्रोर्लाभाय राध्यन्तोपश्यन्तः श्रान्तयेध्वगाः ।। २५ ।।
[है० २.२.५८.]
२५. अध्वगाः पान्थाः पुत्रेभ्यो नासाधयन् । अस्मद्विरहेमी कथं भविष्यन्तीति पुत्राणां क्षेमोक्षेमादिविषयं देवं नाचिन्तयन् । एवं दारेभ्यो ददृशुर्न च । किं तु लाभाय राध्यन्तो वृद्धिं विचारयन्तोत एव श्रान्तयेपश्यन्तो मार्गखेदमविचारयन्तः सन्तः प्रोषुः । शरदि हि पान्था व्यवहारार्थ देशान्तरं यान्ति ||
i
F
तुभ्यं रात्स्यन्ति । मह्यमीक्षसे । इत्यन्न “यद्वीक्ष्ये राधीक्षी" [ ५८ ] इति चतुर्थी ॥ राधीक्ष्यर्यधातुयोगेपीच्छन्त्यन्ये । सांयात्रिकेभ्य आराधयन् । पुत्रेभ्यो नासाधयन् । राधिरपरपठितञ्चरादिर्णिगन्तो वा । साधिर्णिगन्त एव । दारेभ्यो दशुः । राधीक्ष्यर्थविषयाद्विप्रष्टव्यादिच्छत्यन्यः । लाभाय राध्यन्तः । ग्रान्तयेपश्यन्तः ॥
लोहिनीव तडिज्ज्योत्स्ना तापाय विरहे हि तत् ।
स्त्रैणं स्म श्लाघते पत्ये तिष्ठते शपते हुते ॥ २६ ॥
२२५
२६. विरहे सति हि यस्माज्जयोत्स्ना लोहिनीव तडिल्लोहिता विसुदिव तापायासीत् । लोहिता हि विद्युत्सन्तापाय स्यात् । यदुक्तम् । बाताय कपिला त्रिद्युदौतपायातिलोहिनी ।
पीता वर्षाय विशेया दुर्भिक्षाय भवेत्सिता ।। इति । तत्तस्मात्त्रैणं पत्येाघते स्म
१ ए 'डिज्योंत्ला.
१ एफू 'मादि. ५ बी दातापा
२९
२ वी 'मीक्ष्यसे. ६ बी 'र्षा च वि.
तिष्ठते स्म शपते स्म हुते स्म ।
३ ए 'बीक्षार्थ ७ सी 'क्षायामवत्सि
४ सीडी विस°