SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ ६६७ [ है. ४.२.२९.] नवमः सर्गः। ६६७ रिपून्यमयितु मैद्य यामयामं यमंयमम् । मैत्र्यै किमुदयम्येपोमव्य किमुदयामि वा ॥ ५ ॥ न विधिर्यामयत्यक मां चापज्ञपयन्नितः । भीमोरीञ् ज्ञपयन्नेति ज्ञापंज्ञापं ज्ञपंज्ञपम् ॥ ६ ॥ अज्ञापि ज्ञपयित्वास्त्रं चहयित्वा तु नाज्ञपि । यत्पूर्वैः किं जयेत्सोयं चाहंचाहं चहचहम् ॥ ७ ॥ न चाहिता चहिता नाज्वाल्यज्वल्यमुनेति वा । नाज्ञात्वा ज्वलयाम्येनं ज्वालंज्वालं ज्वलंज्वलम् ॥ ८॥ ज्वालयन्मज्वलयन्वा विग्रहं बलयन्परम् । संधि वा हालयन्दूतं मलयेद् मालयन्त्रयम् ॥ ९॥ इति यावदभूचिन्तानमितम्लपिताननः । चैद्यस्तावद्रजोपश्यन्नामयद् ग्लापयदिशः ॥ १० ॥ ५-१०. चैद्यश्चेदिदेशाधिपश्चिन्तयानमितं नम्रीकृतं ग्लपितं च क्षीणहर्ष कृतमाननं मुखं येन स तथा यावदभूत्तावदिशो ग्लापयन्मलिनीकुर्वदत एव नामयन्नीचैः कुर्वद्रजः सैन्यखुरोत्खातरेणुमपश्यत् । का चिन्तेत्याह । अद्य सांप्रेतं मे मम रिपून यामंयामं यमंयममेभी १ए मंचं या . २ ए यस्येषो'. ३ ए 'त्ययं मां. ४ ए वा ना. ५ ए नेभि वा. ६ डी ति चा । ७ ए सी संधि वा. ८ सी डी ये मा. ९ए श्यनाम'. १९ एवाना. २ ए नोचै कुर्वरजा सैन्यखरो'. ३ ए प्रत मे. ४ई तं म. ५एमपीक्षण.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy