________________
[है. १.४.२७.] प्रथमः सर्गः ।
१०५ कान्त्या सदृमिशः पत्युर्मधोः सख्युश्च रूपतः । शंभोः सख्युः श्रियः पत्युीयते स्म न संपदा ॥१७१ ॥ १७१. मधोः सख्युश्च कामस्य सहक राजा । शंभोः सख्युर्धनदात् । श्रियः पत्युर्नारायणात् । शिष्टं स्पष्टम् ।। __ सख्या । पत्या । सख्ये । पत्ये । सख्युः । पत्युः । सख्युः । पत्युः । इत्यत्र "न नाभिदेत्" [२७] इति न नादेशैकारौ ॥
अस्योपायचतुःस्तन्यै बुद्ध्यै धेन्वै नु साघवे ।
शुचये कीर्तिदुग्धायै स्पृहयामास वासवः ॥ १७२ ॥ १७२. अस्य राहो बुद्ध्यै धेन्वै न्वर्थात्कामधेनव इव वासवः स्पृहयामास । कामधेनुरिवैतद्बुद्धिर्ममापि भूयादित्यैच्छदित्यर्थः । यतः साधवे मनोज्ञायै । कुतः साधुत्वमित्याह । यत उपायाः सामदानभेददण्डा एव चत्वार स्तना यस्यास्तस्यै । तथा कीर्तिरेव श्वेतत्वाप्यायकत्वादिना दुग्धं यस्यास्तस्यै । बुद्ध्या हि ययौचित्यं नियुज्यमाना उपायाः स्वफलसाध. कत्वाद्यशोदुग्धं प्रश्नुवन्ति । तथा शुचये पवित्रायै ।।
तस्याः कीर्त्या मतेस्तस्या अस्मिन्विश्वोपरि स्थिते । सजिष्णोरपि दैत्याजिभीर्वा भीनिर्ययौ दिवः ॥ १७३ ॥
१७३. तस्याः कास्तस्या मतेः। “गम्पयपः" [२.२.७५] इत्यादिनात्र पञ्चमी । तां शौर्यादिगुणोद्भवां कीर्ति ती पूर्ववर्णितां मतिं च प्राप्य विश्वोपरि स्थिते विश्वत्रयोपरिवर्तिनि सर्वोत्तम इत्यर्थः । अस्मिन् राज्ञि सति दिवः स्वर्गाडी निर्ययो । कीदृश्याः । सजिष्णोरपि जिष्णुना शक्रेण
। शेषं स्प. ३ ए कीतेस्त'. ४ सी
१-सीडी स्य च स. २ डी डी तां म. ५ए रिव'.