________________
[ है०२.३.४०.] तृतीयः सर्गः।
२८३ तथा क्रयार्थिनः कायकास्तत्र तेष्वापणेष्वभिषषः क्रयार्थ संयुयुजुः । एतेन सैन्येपि नगर इव सर्वोपि क्रयविक्रयव्यवहारोभूदित्युक्तम् ।।
स्था । सप्रतिष्टः । अधितष्ठे । प्रत्यष्ठायि ॥ सेनि । अभिपेणयदिः । अनमि. विषेणयिषु । अभ्यषेणयत् । अभ्यषिषणयिपत् ॥ सेध । निपिन्छ । निषिपेध । न्यपेधन् । न्यषिधिषन् ॥ सिंच । अभिषिक्त । निपिषिचुः । न्यपिञ्चन् । अपिपिक्षन् ॥ सँग् । अभिपङ्गात् । अभिपपजुः । अभ्यपजन् । अभ्यपिषङ्गन् । अत्र "स्थासेना" [10] इत्यादिना पः ॥ ण्यन्तानामपि भवति । परिष्ठाप्य ॥ उपसर्गादित्येव । सौस्थ्यम् । पूजार्थत्वान्न सुरुषसर्गः ॥ तथा येन धातुना युक्ताः प्रादयस्तमेव प्रत्युपसर्गसंज्ञा इति अनतिस्थितय इत्यत्र पत्वं न ॥
विष्टब्धदंष्ट्रानिस्तब्धा व्यतस्तम्भन् श्वभिः किरीन् ।
व्यष्टम्भन्केप्यथ प्रासर्वितष्टम्भुः शरैः पर ॥ १३१ ॥ १३१. निस्तब्धा ऊर्जस्वला: केचिद्भटा विष्टब्धदंष्ट्रान् दृढदाढान्किरीन् शूकरान् श्वभिः कर्तृभियंतस्तम्भन्स्तम्भयामासुः । अथ श्वभिः स्तम्भनानन्तरं केपि भटाः प्रासैः कुन्तैव्य॑ष्टम्भन् कीलन्ति स्म । परेन्ये च भटाः शरैर्वितष्टम्मुः ॥
प्रतिस्तब्धा अवाटभन्नेकेवष्टब्धशाखिनः।
अवष्टम्भमबष्टभ्यावतष्टम्भुस्तटीः परे ॥ १३२ ॥ १३२. एके भटा अवष्टव्धशाखिनो नद्याः समीपवर्तितरूनवा. नमाश्रिताः । यतः प्रतिस्तब्धा बलिष्ठाः । बलिष्ठत्वेनान्यान् जना
१ सी टन्ध'.
१ बी थानतिस्थितः क.. २ सी 'यार्थे सं°. ३ बी सिच्. सी सिष. ४ डी षिकम् । नि. ५ डीन् । स. ६ ए पिछन् । ७ वी सी सन । म