SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये संक्रीडच्छकटारूढाः समक्रीडन्तं बन्दकाः । सद्यो मुक्ताः परिक्रीडमानैर्मिलितवन्धुभिः ॥ १७ ॥ १७. बेन्दका गुप्तौ क्षिप्ता नराः परिक्रीडमानैर्हषद्धास्यचस्तर्यादिकरणेन रममाणैर्मिलितबन्धुभिर्गुप्तेशछुटिता इत्यानन्दान्मिलितैर्बान्धवैः सह समक्रीडन्तोद्यानादिषु रेमिरे । किंभूताः सन्तः । सद्यो दुर्लभजन्मकाल एव मुक्ता गुप्तेस्त्यक्ता अत एव संक्रीडन्तो नूतनत्वेनाव्यक्तं शब्दं कुर्वन्तो ये शकटाः क्रीडाप्रस्तावात् क्रीडारथास्तेषु हर्षेणारूढाः ॥ ૪ अननुक्रीडमानायाक्रीडमानाः कृतकुधे । राजन्या अशपन्तास्मै नाथन्ते स्म यतोस्य ते ॥ १८ ॥ १८. राजैन्या राजर्पुत्राः कृतकुधे केनाप्यपराधेन विहितको - पायात एवाननुक्रीडमानायारममाणायास्मै दुर्लभायाशपन्त । वयं त्वयि भक्ता एवाज्ञानात्वेवमपराद्धमित्यादि कोपोपशमयेममबोधयन्नित्यर्थः । यद्वा । वाचा मात्रादिशरीरस्पर्शनेनेमं स्वाभिप्रायमबोधयन्नित्यर्थः । कीदृशाः सन्तः । आक्रीडमाना: कुमारत्वाद्वालोचितक्रीडाभिः क्रीडन्तः । शपने हेतुमाह । यतस्ते राजन्या अस्य दुर्लभस्य नाथन्ते स्म नाथोस्माकं भूयादित्याशंसैन् । अस्येत्यत्र “नाथ: " [ २.२.१०] इति षष्ठी ॥ समक्रीडन्त । इत्यत्र " क्रीडोकूजने” [३३] इत्यात्मने ॥ भकूजन इति किम् । संक्रीडच्छर्केट ॥ ५२४ १११२ [ चामुण्डराजः ] ० १ एन्त बन्द २ ए सी मुक्ता प° ३ ए माना कृ. ४ डी नाध्यन्ते. • • "माव सम° १० बी 'त्यर्थाय .. "सुतः । अ बी ई °सत । म • १ ए बी वन्द . २ ए बी 'तेच्छुटि ३ सी डी 'कात'. ४ डी न्तोश ५ सी पु. ६ ई पुत्रा कृ. ७ बी 'हिताको'. ८ बीणास्मै. ९ सी डी ११ बी मं. १२ डी 'मं स्वमभि. १३ ए १४ सी डी 'कटा । अ
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy