SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ४८२ व्याश्रयमहाकाव्ये [ मूलराजः ] गिरिः सात्वागिरिः । अञ्जना वृक्षभेदास्तेषां गिरिरञ्जनस्य कज्जलस्य वाश्रयो गिरिरञ्जनागिरिरेवंनामको गिरिभेदौ || अष्टाकपालं हेविः । अत्र " हविषि" [७३] इत्यादिना दीर्घः ॥ भ्रष्टागवैर्युग्यैः । अत्र “गवि" [७४ ] इत्यादिना दीर्घः ॥ अष्टापद । इत्यत्र "नाम्नि " [ ७५ ] इति दीर्घः ॥ कोटरावण । मिश्रकावण । सिध्रकावण । पुरगावण । सारिकावण । इत्यत्र "कोटर " [ ७६ ] इत्यादिना दीर्घः ॥ अञ्जनागिरि । साल्वा गिरि । इत्यत्र "अञ्जन" [७७] इत्यादिना दीर्घः ॥ ज्ञातापि राजात्यमरावतीशभोगावती सुतमुत्सुकोयम् । शरावतीशाजिरवत्यलंकारवत्यधीशांश्च युधे दिदेश ॥ ६२ ॥ ६२. अयं राजा मूलराजः शरावत्यजिरवत्यलंकारवत्याख्यपुरीनृपांर्श्वे । च: पूर्वादिष्टनृपापेक्षया समुच्चये । युधे दिदेशाज्ञापयत् । सुतं बलेनामरावतीशभोगावतीशौ शक्रशेषाही अतिक्रान्तं ज्ञाताप्युत्सुक उत्कण्ठितः प्रेमातिरेकात्पुत्रपरिभवाशङ्काकुलचित्तः सन्नित्यर्थः ॥ बहुस्वर । भ्रमरावती ॥ शरादि । शरावती । इत्यत्र “अनजिरादि" [ ७८ ] इत्यादिना दीर्घः ॥ बहुवचनमा कृतिगणार्थम् । तेन भोगावती ॥ बहुस्तरस्यानजिरादिविशेषणं किम् | अजिरवती । अलंकारवती ॥ I वैश्वानरो नु प्रभयातिविश्वामित्रः स विश्वावसुगीतकीर्तिः । दन्तावलान्प्रेरयति स्म विश्वाराद्विश्वराजोपि च वत्सलत्वात्॥६३॥ ६३. स नृपो वत्सलत्वात्पुत्रवात्सल्याद्धेतोर्दन्तावलान् गजान् १ ए सी 'मुत्सको १ एसी हवि । अ पू. ५ बी 'ण्ठित प्रे.. २ एसी इत्यात्र. ६ सी दीर्घ । ब°. ३ बी "काम". ४ ए सी डी
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy