SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ४८४ व्याश्रयमहाकाव्ये [मूलराजः] न्वितो करें येषां तैः । तो स्वामिचिह्नार्थत्वाद्विष्टौ मध्यलीनी प्रमाणानुगतौ वा करें येषां तैः । तथा भिन्नौ स्वामिचिह्नार्थत्वेन भेदान्वितौ करें येषां तैः स्वस्तिककर्णकैश्च स्वस्तिकाकारस्वामिचिह्नाङ्कितकर्णेश्च ॥ किं छिद्रकर्णवकर्णपश्चकर्णान्तकृतिककरकर्मघोरात् । रणादमी नीटत एव मर्माविकण्टकेभ्यो निरुपानहो नु॥६६॥ ६६. छिद्रं चिहं कर्णयोर्येषां ते तथा सुवो यज्ञोपकरणभेदाकारं चिद्रं कर्णयोर्येषां ते तथा पञ्च पञ्चसंख्यालिप्याकारं चिह्न कर्णयोयेषों खामिचिह्नार्थत्वात्पञ्चप्रकारौ कौँ येषां वा ते तथा । त्रिपदे दन्दे । ते येन्तकृतिककरा यमकिंकरास्तेषां यत्कर्म मारणं तेन घोराद्रणात्सकाशादमी नृपाः किं नीवृत एव किमिति निवर्तन्त एव मर्माविकण्टकेभ्योरंतुदकण्टकेभ्यः सकाशानिरुपानहो नु यथा पादुकारहिता निवर्तन्ते ॥ युत्मारषोमी अनृतीषहो भीपरीततः कुत्र नु राजहंसाः। यास्यन्ति नीरुग्निरुगस्खभाजो नीक्लेदवन्तो रहिताः प्रहारैः ॥६७॥ ६७. अमी प्रत्यक्षा राजहंसा: प्रशस्यवंशोद्भवत्वेन नृपश्रेष्ठा युदेव शरवृष्टिमत्त्वात्प्रावृवर्षास्तस्या नै ऋति पीडां सहन्तेनृतीषहोत एव मियं परितन्वन्ति भीपरीततो रणाद्विभ्यतः सन्तः क नु यास्यन्ति । राजहंसा हि प्रावृषो बिभ्यतः सन्तो मानसे यान्ति । एषां तु त्रिभुवनेपि स्थानं न जान इत्यर्थः । कीदृशाः । निरोचन्ते विपि नीरुचि परेषु १ए सी बन्दो र. १ सीया मि. २ डी. °षां ते स्वा. ३ बी पी तं. ४ ए सी 'विक्कण्ट'. ५ बी भ्योरंतु. ६ सी मसमी. ७ ए सी न रुति.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy