________________
४८४
व्याश्रयमहाकाव्ये
[मूलराजः] न्वितो करें येषां तैः । तो स्वामिचिह्नार्थत्वाद्विष्टौ मध्यलीनी प्रमाणानुगतौ वा करें येषां तैः । तथा भिन्नौ स्वामिचिह्नार्थत्वेन भेदान्वितौ करें येषां तैः स्वस्तिककर्णकैश्च स्वस्तिकाकारस्वामिचिह्नाङ्कितकर्णेश्च ॥
किं छिद्रकर्णवकर्णपश्चकर्णान्तकृतिककरकर्मघोरात् । रणादमी नीटत एव मर्माविकण्टकेभ्यो निरुपानहो नु॥६६॥
६६. छिद्रं चिहं कर्णयोर्येषां ते तथा सुवो यज्ञोपकरणभेदाकारं चिद्रं कर्णयोर्येषां ते तथा पञ्च पञ्चसंख्यालिप्याकारं चिह्न कर्णयोयेषों खामिचिह्नार्थत्वात्पञ्चप्रकारौ कौँ येषां वा ते तथा । त्रिपदे दन्दे । ते येन्तकृतिककरा यमकिंकरास्तेषां यत्कर्म मारणं तेन घोराद्रणात्सकाशादमी नृपाः किं नीवृत एव किमिति निवर्तन्त एव मर्माविकण्टकेभ्योरंतुदकण्टकेभ्यः सकाशानिरुपानहो नु यथा पादुकारहिता निवर्तन्ते ॥ युत्मारषोमी अनृतीषहो भीपरीततः कुत्र नु राजहंसाः। यास्यन्ति नीरुग्निरुगस्खभाजो नीक्लेदवन्तो रहिताः प्रहारैः ॥६७॥
६७. अमी प्रत्यक्षा राजहंसा: प्रशस्यवंशोद्भवत्वेन नृपश्रेष्ठा युदेव शरवृष्टिमत्त्वात्प्रावृवर्षास्तस्या नै ऋति पीडां सहन्तेनृतीषहोत एव मियं परितन्वन्ति भीपरीततो रणाद्विभ्यतः सन्तः क नु यास्यन्ति । राजहंसा हि प्रावृषो बिभ्यतः सन्तो मानसे यान्ति । एषां तु त्रिभुवनेपि स्थानं न जान इत्यर्थः । कीदृशाः । निरोचन्ते विपि नीरुचि परेषु
१ए सी बन्दो र.
१ सीया मि. २ डी. °षां ते स्वा. ३ बी पी तं. ४ ए सी 'विक्कण्ट'. ५ बी भ्योरंतु. ६ सी मसमी. ७ ए सी न रुति.