________________
[t० २.१.१०४.] द्वितीयः सर्गः।
१०९ कृत्वा तिरश्चो नु पुरः पदाचोपाच्यानुदीच्यान्स नृपानहंयुः। भ्रूवाप्युदीच्यैति हुदाप्युदीचा दिवं जिगीषुवृपतिः प्रतीच्याः ७१
७१. स प्रतीच्याः पश्चिमदिश: पतिहिरिपुरपाच्यान्दक्षिणदेशसंबन्धिन उदीच्यानुत्तरदेशसंबन्धिनश्च नृपास्तिरश्चो न्वजादिपशूनिव पुरोप्रत: पदाच: पादचारिणः कृत्वा ध्रुवाप्युदीच्योत्पाटितया हृदापि चेतसा चोदीचोत्पाटितेनैति गच्छति । यतोहयुरनेकनृपपदातिभावनयनेन संजातस्वबलवीर्यसंपत्त्युत्कर्षाद्गाध्मात: । गर्वाध्मातत्वात्कमपि चक्षुषा नेक्षते चेतसा न स्मरति चेत्यर्थः । उत्प्रेक्ष्यते । नायं गर्वातिरेकादुत्पाटितभ्रूहदयः किं तु दिवं स्वर्ग जिगीषुर्नु । यो हि यजिगीषति स तदभिमुखं मनश्चक्षुश्च निक्षिपति ॥ उदीच्यान् । उदीचा । उदीच्या । इत्यत्र "उदच उदीच्" [१०३] इत्युदी।
अपाच्यान् । पदाचः । प्रतीच्याः । इत्यत्र "म प्राग्दीर्घब" [१०] इति चादेशः प्राग्दीर्घश्च ॥ अन्यायशिष्टत्वाहीत्वस्य तदभावेपि चादेशः खात् । तिरबः ॥ विदुष्पतः पुंविदुषोप्यधर्मोपेयुष्यतः पापनिषेदुपोस्य । रोदाखवैदुष्यजुषोतिभाराद्विषेदुषी क्ष्मा विदुषी चरित्रम् ॥ ७२ ॥
७२. अस्य ग्राहरिपोरतिमाराद्विषेदुषी विषण्णा दुःखिता सती क्ष्मास्य चरित्रं पापस्वरूपं वृत्तं विदुषी छात्री । एतन्महापापभराकान्ता पृथ्व्येवैतदुर्वृत्तं जानाति नान्यः कोपीत्यर्थः । यतो विद्वांसो भूना सन्त्यस्य तस्य विदुष्मतोपि । अपिरत्रापि योज्य: । अधर्मोपेयिबांसोधर्ममुंपगताः पापिष्ठाः प्रशस्याः सन्त्यस तयाधर्मोपेयुष्मतः प्रभूत
की दीव्योत्पा. २ एफ मातत्या. ३ एफ चवशि.४ टी सातवती । ' ५ वी एफ मुपाग'.