________________
[है० २.३.७८.] चतुर्थः सर्गः।
३०७ __ तदेवं सामोक्यात्यन्तसौहादें ख्यापितेपि राज्ञः किमप्यप्रतिवदतो दौहार्द प्रकटयन्नेवमागमनकारणं पृच्छति ॥ परिणिमिमीते दिशः स सैन्यैः प्रणिमयते प्रणिदायकेथ भीतान् । प्रणिदयतेरीन्प्रणिधतीति प्रणिधिगिरा प्रणिपद्यसे किमीवा॑म् १५
१५. स पाहारिः सैन्यर्दिशः परिणिमिमीते परिमात्यतिबाहुल्याब्याप्नोतीत्यर्थः । तथा प्रणिदायके मैत्र्यादिना गजाश्वधनादिढौकनं स्थापनिकां वा ददति पुंसि प्रणिमयते प्रतिददाति न्यायित्वानगृहीत्वा तिष्ठतीत्यर्थः । अथ तथा भीतान् शरणागतान्प्रणिदयते रक्षति । तथारीन्प्रणिद्यति खण्डयतीत्येवंविधया प्रणिधिगिरा चरवाचा किमीा प्राहारेः सैन्यादिसंपत्तौ न्यायादिगुणसंपत्तौ च चेतसो व्यारोष प्रणिपद्यसे आश्रयसि । परसंपत्त्यसहा हि प्रायः क्षत्रियास्तेनैतं विग्रहीतुं ववेत्थमत्रागमनमित्यर्थः ॥
अथ कालप्राप्तया सामदण्डग?त्येदमप्ययुक्तमित्याह । प्रणिधयति यशो द्विषां पणिघ्नन्मणिवपति प्रणिपातिषु श्रियं यः । मणिगदति नयं तदत्र मैत्री प्रणिनादीभघटे स्म मा प्रणिश्यः १६
१६. यो पाहारिद्विषां प्रणिनन् शत्रून् हिंसन्सन् द्विषामेव यशः प्रणिधयति पिबत्यपहरति । तथा प्रणिपातिषु नस्रेषु श्रियं राज्यादिसंपदं यः प्रणिवपति निवेशयति । एतेन निग्रहानुग्रहसामर्थ्यमुक्तम् । तथा यो नयं न्यायं च प्रणिगदति प्रकर्षेण वक्ति । तदत्र से चासावेष च तदेष तस्मिन्नेतस्मिन् पाहारौ प्रणिनादिनी गर्जन्तीभघटा यस्य तस्मिन्मैत्री
१ सी श्रियः ।
१वी मका. २ टी सि म'. ३ डी चौ वा चे'. ४ वी सचैष.