Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
Catalog link: https://jainqq.org/explore/023411/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ । श्री चाच जैज प्रवे.म संघ, चाच बिनासकांटा) Page #2 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ आचार्यभगवत् श्री हेमचन्द्रसूरि विरचितम् ध्याश्रय महाकाव्यम् श्री अभयतिलकगणिविरचितया टीकया समेतम् सर्गाः १-१० (22677 [17-02 . ... N ५५. A 4 ..... .s HAMRO .... आशीर्वचनम् : पूज्यपादाचार्यदेव श्रीमद् विजयॐकारसूरीश्वराः प्रेरणा : पूज्यपाद विद्वद्वर्य मुनिवरः श्री अरविन्दविजयः प्रकाशक: श्री वाव जैन श्वेताम्बर मूर्तिपूजक सङ्घ, वाव (बनासकांठा) Page #3 -------------------------------------------------------------------------- ________________ वि. सं. २०३९ प्रा....प्ति....स्था....न मूल्य : ६० रूपये सरस्वती पुस्तक भंडार रतनपोळ, हाथीखाना, अमदावाद-१ पार्श्व प्रकाशन निशापोळना नाके, झवेरीवाड, अमदावाद-१ सेवंतीलाल वी. जैन २०, महाजन गली, १ ले माळे, झवेरी बझार मुंबई-२ शंखेश्वर पार्श्वनाथ जैन पुस्तक भंडार फुवारा सामे, तळेटी रोड, पालिताना मुद्रक : कोपी क्राउन १२ १४, प्रसाद चेम्बर्स बम्बई-४०० ००४ मेघराज पुस्तक भंडार २१९ मे कीकास्ट्रीट, गोडीजी चाल मुंबई-२ __* मोतीलाल बनारसीदास बंगलो रोड, दील्ही-७ प्रारंभ के पृष्ठ भरत प्रिण्टरी दाणापीठ पाछळ, पालिताणा पौन-३६४२७० Page #4 -------------------------------------------------------------------------- ________________ DVYÄSʻRAYA MAHĀKĀVYAṀ By Acharya HEMACHANDRASURI With a Commentary By Shri ABHAYATILAKA GANI Cantos 1 to 10 Published By SHRI WAV JAIN SWETAMBAR MOORTIPOOJAK SANGH WAV (Banaskantha) Page #5 -------------------------------------------------------------------------- ________________ Copies Available From Motilal Banarasidas Saraswati Pustak Bhandar Bunglow Road, Hathikhana, Ratanpole, Javabarnagar, DELHI-7 | AHMEDABAD Chowkhamba Sanskrit Series Office VARANASI 1983 PRICE: 60 Rupees Printed at : COPY CROWN 12 a 14, Prasad Chambers BOMBAY-400 004 (Page 1 to 816) BHARAT PRINTERY Kantilal D. Shah Behind Grain Market, PALITANA-364270 (Front Pages) Page #6 -------------------------------------------------------------------------- ________________ પૂજ્યપાદ શાસન પ્રભાવક આચાર્યદેવ વિજય કારસૂરીશ્વરજી મહારાજા દ્વારા આ શી ર્વ ચ ન પ્રસ્તુત ગ્રન્થરત્ન દ્વયાશ્રય મહાકાવ્યમ્ સંસ્કૃત ગ્રન્થરત્નના ભંડારનું એક મહામૂલું નજરાણું છે. કલિકાલસર્વજ્ઞ આચાર્યદેવ શ્રીમદ વિજયહેમચન્દ્રસૂરીશ્વરજી મહારાજાની આ એક વિશિષ્ટ રચના છે. જેમાં ચૌલુક્ય વંશના પ્રમુખ રાજા મૂળરાજથી લગાવીને પરમાત્ કુમારપાળ મહારાજા સુધીને ગૂર્જર રાષ્ટ્રનો ઇતિહાસ ગૂંથવામાં આવ્યો છે, સાથે જ, સિદ્ધહેમ વ્યાકરણના ઉદાહરણોને કાવ્યાત્મક રૂપમાં ગોઠવવામાં આવ્યા છે. આમ, આ મહાકાવ્ય બે ઉદ્દેશને સફળ રીતે પૂરા પાડે છે. બને ક્ષેત્રે એનું પ્રદાન શ્રેષ્ઠતર રહ્યું છે. કલિકાલ સર્વજ્ઞશ્રીની કૃતિઓનું આ તે વિશિષ્ટય છે કે, તે તે ક્ષેત્રની તે સર્વશ્રેષ્ઠ કૃતિ રહેવાની. વ્યાકરણશાસ્ત્ર, દર્શનશાસ્ત્ર, ધર્મશાસ્ત્ર, ઇતિહાસ તેમનું પ્રદાન એટલું તે શ્રેષ્ઠ છે કે અભ્યાસીએ આટલા વૈપુલ્ય સાથે આવેલા ઊંડાણથી આશ્ચર્યચકિત બની જાય છે. ઈતિહાસ અને વ્યાકરણશાસ્ત્ર પરને આ સુંદર ગ્રન્થ કચાશ્રય મહાકાવ્યમ્ ઘણા સમયથી અપ્રાપ્ય હતો. તેથી શ્રી વાવ સંઘે મુનિરાજશ્રી અરવિન્દવિજયજીની શુભ પ્રેરણુંથી એને પુનર્મુદ્રિત કરાવી “પુWયલિહના શાસ્ત્રકથિત શ્રાવકકર્તવ્યનું સમુચિત પાલન કર્યું છે. દરેક શ્રીસંઘે આ રીતે પ્રાચીન ગ્રન્થને પુનરુદ્ધાર કરાવે તે ખૂબ આવશ્યક અને આવકાર્ય છે. જૈન ઉપાશ્રય, વાવ વાયા પાલનપુર (બનાસકાંઠા) -આચાર્ય વિજયકારસૂરિ તા. ૧૭ ૮'૮૩ Page #7 -------------------------------------------------------------------------- ________________ स...म...पं...ण...म् - - HCL भवप्रबन्धमोक्षाय यैः पूज्यैर्दीक्षितोऽस्म्यहं । तत्प्रत्युपकृतौ पङ्गुरहं किर्तुमीश्वरः ? ॥ अस्तु बहूपकाराणां गुरूणां जनकाभिधपूज्यानां ग्रन्थस्यास्य स्मृतिहेतवे । समर्पणम् ॥ आचार्यहेमचन्द्रस्य, काव्यं श्रीद्वयाश्रयाभिधम् । इदं पिपठिषूणां स्तात् , कराम्भोजसितच्छदः ॥ श्रीमत्सिद्धिगुरोविनयविनया मुक्त्येकवासस्पृहः तच्छिष्या भविकाब्जबोधतपना भद्राभिधाः सूरयः । तच्छिष्यो जनकश्च जन्मजलधेस्तीर्णः सुखं सवृक्षो हीकारश्च गुरुनिमान् सविनयं वन्देरविन्दोऽहकम् ॥ Page #8 -------------------------------------------------------------------------- ________________ જે પૂએ મને સંસારતારિણું દીક્ષા આપી, તે પૂજ્યોનું ત્રણ હું શી રીતે ચૂકવી શકું? S બ - 8 - . ce i / તેથી. ત્રણ ચૂકવવામાં અસમર્થ એ હું આ મહાન ગ્રન્થને તે મહાગુરુદેવ પરમ પૂજ્ય જનકવિજયજી મહારાજની પાવન સ્મૃતિમાં સમર્પણ કરું છું. -મુનિ અરવિન્દ્રવિજય. Page #9 -------------------------------------------------------------------------- ________________ વાવમંડન પરમતારક શ્રી અજિતનાથ સ્વામિને નમઃ છે ગુરુ ચરણોમાં વન્દના . >s>><%=> <>6=>>> A • નિસ્પૃહિ શિરોમણિ પૂજ્ય મણિવિજ્ય દાદાના ચરણેમાં વન્દના. ૧ સંઘસ્થવિર આચાર્ય ભગવંત શ્રીમદ્ વિજયસિદ્ધિ સૂરીશ્વરજી મહારાજાના ચરણોમાં વન્દના. 0 નિગ્રન્થશેખર પૂજ્યપાદ શ્રી વિનયવિજ્યજી મહારાજાના ચરણોમાં વન્દના. ૦ યુગમહર્ષિ આચાર્ય ભગવંત શ્રીમદ્ વિજયભદ્ર સૂરીશ્વરજી મહારાજાના ચરણોમાં વન્દના. ૦ વિદ્વય પૂજ્યપાદ શ્રી જનકવિજયજી મહારાજાના ચરણમાં વન્દના. - પૂજ્યપાદ ગુરુદેવ શ્રી હીંકારવિજયજી મહારાજ સાહેબના ચરણેમાં વન્દના. -મુનિ અરવિન્દવિજય. Page #10 -------------------------------------------------------------------------- ________________ INTRODUCTION ACARYA Shri Hemacandra Suri's Dvyāśrayakavya written with an object to illustrate the author's Siddhahaimaśabdānuśāsana is not only a poem consisting of extra-ordinary grammatical illustrations but is also an important historical document of the history of Caulukyas of Gujarat. The blend of grammar, history and poetry is clearly visible in this poem. Its nomenclature the 'Dvyāśraya' based on 'two', perhaps, indicates to its object of illustrating grammar and reproducing the annals of his conte mporary king Siddaraja and Kumārapāla together with their predecessors beginning with Mūlarāja. The independent title 'Kumārapālacarita' was also written in Prakrit to illustrate the Prakrit grammar of the author which he thinks to be indifferentiable part of Sanskrit. Hemacandra was born in a Śreṣṭhin family in 1088 A. D. at Dhandhūka. His parents Caciga and his mother Cahiņī or Pāhiņī were devoted to Jain faith. Their teacher Devacandrasūri predicated the greatness of the child Cangadeva who was initiated to Jain faith at the age of five and ultimately attained the Sūri designation at the age of twenty one years only. Due to his golden colour and clear vision, he was named as Hemacandra. The contemporary king Jayasimha was attracted by the fearless erudite Jain monk and invited him Page #11 -------------------------------------------------------------------------- ________________ to his palace. A number of stories including the jealous behaviour from the Brahmins are reflected in the contemporary literary sources. The clear vision of Hemacandra's political wisdom made him a close associate of Siddharāja who not only consuIted him in socio-politico-religio-matters but also took him to a number of religious tours to Raivataka, Simhapura etc Here Hemacandra exhibited his secular spirits and visited the temples in its true sense of spiritual preceptor which made him near to Siddharāja. Hemacandra was also influenced by the administrative and human qualitities of Siddharāja and attributed his greatest grammar in the name of his patron viz. Siddhahaimaśabdānuśāsana. During this period he came in the contact of Kumārapāla who had been made allergic to Sidd. harāja by vestcd political interests. Hemacandra protected Kumārapāla; used his political offices and helped Kumārapāla to attain the succession. This made Kumāra pāla a faithful devotee of Hemacandra. Henceonwards Hemacandra became a religio-politi. cal guide of Kumārapāla and the former used all the sources for the social welfare of public and for the propagation of Jainism. Hemacandra made a number of valuable social reforms including the removal of practice of confisticating the property of heiress persons and put an abolition on the animal slaughters and wineselling etc. In compensation, they were given libe. ral grants to shift to new occupations. Page #12 -------------------------------------------------------------------------- ________________ Hemacandra was busy in his literary and socioreligio-activities till death in the regime of Kumārapāla where he breathed his last in 1172 A. D. 1WORKS : Notwithstanding his social, religious and legal reforms Hemacandra is known in the circle of literature as an important author in all the fields viz. grammar, lexicography, poetics, metrics, philosophy, caritas and original devotional poetry. He wrote not only original works but also commentaries on them. Due to his prolific authorship in all the fields he was given the epithet 'Kalikālasarvajña.' i c. omniscient of the Kali Age. His Abhidhānacintāmaņi, Anekārthasangraha, Anekārthasesa, Ekākşarīnāmamālā, Désīnāmamālā, Seșasangraha and Nighanțuśeșa not only enlist the words in Jain and Baudda tradition which were omitted by previous authors like Amarasimha and Halāyudha but the credit of bringing aristocracy and popular words together als goes to Hemacan. dra in his Deśīnāmamālā which is a collection of the popular words including those borrowed from languages like Persian. Thus Hemacandra joined the separate cultures by putting their vocabulary together. Due to an advancement in Indian Medicine, a number of floral and medicinal words had come into existence which are particularly found in Suśrutasambita and had not been enlisted by previous authors of lexicography. It was due to the efforts of Hem 1 For detail references and Ends. See : NARANG, S. P. Dvyasrayakavya : A literary and cultural Study, pp. 6-14. Page #13 -------------------------------------------------------------------------- ________________ 12 acandra that they were put together in his Nighaņțuśeşa. For compiling a anekārthasangraha dictio. nary, Hemacandra covered the full literature related to double entendré which was not covered by any previous author. The contribution of Hemacandra may be evaluated in the words that he not only put the full word heritage but also the full cultural heritage of India together in his writings. It is difficult to understand the cultural history of India ignoring Hemacandra. The rare vocabulary in Indian writings may be traced in the collection of Hemacandra together with the vocabulary which had been lost from other works. His grammatical writings also consists of the new grammar (Siddhahaimaśabdānuśāsana) which makes prakrit, a public language, an integrated part of Sanskrit. His new grammar was evaluated as best grammar of the medieval ages by Kielhorn for not only its easiness in expression leaving all the technicalities of procedure in Pāṇini but also incoporating all the systems of Sanskrit grammar both orthodox and heterodox put together Hemacandra made a complete compendium of not only the words known in his ages, as he was himself a compilor of a number of dictionaries but also used all the mature sources like the Mahābhā sya by Patañjali and incorporated all the Vārtrikas of Kātyāyana and Patañjali in his grammar in the form of Sūtras. He collected the words known in Cāndra Grammar and other Jain Grammars. Page #14 -------------------------------------------------------------------------- ________________ 13 Like gramatical rules, he collected all the roots from various sources. Being a compilor of Prakrit grammar as well, he spared no pains to collect the roots both Sanskrit and Prakrit from public and put them in one place. His Lingānušāsana is an excellent collection of the gender-distinction of words. Hemacandra, in general, and his commentators in particular contributed to the collection of the vast treasure of the words which may be said to be the greatest contribution of Hemacandra to the world of literature. He wrote a number of commentaries like Vrtti, Brhadvịtti, Laghuvṛtti etc for all the cadres of calibre of students and also evolved easy means of searching the words and wrote the works like Vyākaraṇadhundhikā. To illustrate both Sanskrit and Prākrit grammar, he wrote the Sanskrit Dvyāśrayakāvya and the Prākrit Dvyāśrayakāvya or Kumārapālacarita. Hemacandra is known for preparing new digests and compilations in all branches of Sanskrit learning. His Chandonuśāsana and its Vịtti and Käv. yānuśāsana, like his grammar, may not be called to be the original contribution but are very useful particularly with collection view-point. The authority acquired by Hemacandra appe. ars to the extent that whatsoever he wrote; was commented; it became a works of Philosophy e. g. Syādvādamañjari by Mallişeņa is an extensive co. mmentary on his thirty two verses written as an eulogy of Vardhamāna Pramāņamīmāṁsă according to Satkari Mookerjee was, perhaps, his last works. Page #15 -------------------------------------------------------------------------- ________________ 14 Yogaśāstra is also an important contribution of Hemacandra in the field of Philosophy. *. Amongst his Caritas Trișașțiśalākāpuruşacarita and Parisistaparvan deserve particular mention. The works not only collect the annals of the great sixty-three persons of Jainism but like Purāņas reproduce full concept, culture, philosophy and heritage of Jainism. Their serious study can undoubtedly define Jain concepts separately vis-a-vis Hinduism and Buddhism. We can also know the cončepts in common and contrast. Besides other commentaries written by him, his contribution to Sanskrit poetry may also not be forgotton. Besides philosophical poems, he wrote lyrical poems like Mahādevastotra and Vitarāgastotras. His important contribution to the history of Mahākāvyas in his grammatical poem Dvyāśrayakāvya which is being printed herewith and a subject of a few comments. DVYAŚRAYAKAVYA The Dvyāśrayakāvya is a grammatico-historical poem written to illustrate his new grammar Sidd. hahaimaśabdānuśāsana and also to write the annals of his patrons Siddharāja and Kumārapāla together with their predecessors. That is the purpose of the two bases (Dvitāśraya). It has described Mulārāja, his administration, policies; an invasion over Somanātha; its defence by Mūlarāja blended with the characteristics of the mahākāvya viz. descriptions, expcditions; sending of the massenger and the fight in the bulk of the kāvya i. e. Canto I to V. Page #16 -------------------------------------------------------------------------- ________________ 15 After the birth of the son Cimundarāja and a fight with Lātarāja, Mūlarāja installed Cāmundarāja to throne ard himself renounced the world. Three sons Vallabharāja, Durlabharāja and Nāgarāja were born to Cāmundarāja. After invasion over Malawa, he fell ill and expired. Durlabharāja succeeded. It again follows the svyamvara characteristic of the Mahākāvya where Durlabha and Nāga. rāja had to face the jealous kings after being selected as bridgrooms Nāgarāja was blessed with a son Bhīma who succeeded to the throne. A number of confiderated kings conspired against Bhīma but were defeated. He was succeeded by Karṇa who was associated with a love affair, another characteristic of the mahákāvya who ultimately married the damsel Mayaņallā. To obtain issue, Karṇa worshipped Laksmī and here divine elements in the mahākāvya follow. With the blessing of Laksmī, Karņa got the son Jayasimha whose annals are described in the major portion of the Dvyāśrayakāvya. Barbara attacked the temple at Śrīpurasthala and after a fight Jayasiṁha made Barbara a captive and released him later on. Here again a boon by Nāgas, a semi-mythical element creeps in the mahā kāvya to fulfil its characteristics. Another fictitious story of the Yoginis protecting Yaśovarman follows. It is followed by the constructions by Siddharāja i. e. a Rudramahālaya, a Caitya of Mahāvīra at Siddhapura while coming back from Somanātha, Page #17 -------------------------------------------------------------------------- ________________ 16 he established Simhapura and established a number of temples and educational institutions. From sixteenth to twentieth canto the annals of Kumārapāla are described After installation ceremony, he was jointly invaded by Anna and Ballāla which is followed by the conventional description of the Arbuda mountain; amorous sports by women; Sun-set; evening, night and moon-rise; enjoyment of women; drinking and the sexual enjoyments The fight with Anna lasted long and ultimately he was defeated. Anna presented a number of valuable presents and married his daughter with Kumārapāla Ballāla, another enemy was also won by Kumārapāla. In the last canto of the Sanskrit Dvyāśayakıvya, the administration, religious-deeds and reforms by Kumārapāla are described. He Put a restriction on the killing of animal in the sacrifice; abolished the hunting even for royal family; granted loans to wine-sellers and butchers to shift to other occupations and issued orders not to confisticate the pro. perty of an issueless widow. He got repaired the temple of Somanātha; ordered for the construction of Caitya of Parśvanātha. He also got constructed a temple of Lord Siva called Kumārapālākhyāyatana at Aņihlwādapațţaņa. Here ends the poem. AS A POEM : As observed in previous lines, Hemacandra had mastered all the branches of Sanskrit learning particularly metrics, grammar and diction. His extra-ordinory intelligence rarely finds any scope of not being expressed through appropriate Page #18 -------------------------------------------------------------------------- ________________ He has a command on various branches of Indian learning particularly thoses of Jainism. Besides Veda and Vedānga, he has alluded to its various reading like Kramapāțha and the allusions of the Vedic seers like Yājñavalkya. Hemacandra has referred to a number of Vedic sacrifices which can only be traced in Kalpa literature. (For details see; NARANG, S. P. Hemacandra's Dvyāśrayakavya; A literary and cultural study pp. 24 ff) All the planets and their conjunctions with other upagrahas and rāśīs are also alluded. Besides casual references of various systems of orthodox systems of Indian philosrphy, he has made allusions to Ayurveda, Dharmaśāstra, Arthaśāstra and Kāmaśāstra which are essentially as ingredients by Indian poets particularly Sanskrit poets. A number of other śāstras like Music and Dance; Āśvaśāstra particularly varieties of horses; Gajaśāstra particularly characteristics of good elephants are alluded by Hemacandra. He has quoted a work Vācaspatīyam on the sciences of elephants His mythological allusions not only exhibit his study of the Epics and the Purānas but he has also alluded to folk-lore prevelant in his times. The rare allusions consist of some stories about Devāpi; a number of epithets of Indra; Kārtavīryārjuna; a number of Rudras; the lost concept of Varuņa; a variety of forms of Vișnu and his incarnations, Lord Siva and Skanda. Some Vedic deities like Apām Napät, Aśvinau are also alluded. A number of the 2 Page #19 -------------------------------------------------------------------------- ________________ 18 Rāmāyaṇa, the Mahābhārata and Paurāņic legends are also alluded in this poem. A brief résumé of his intelligent allusions would be sufficient to exhibit his background of his mahākāvya. Like his predecessor poets Bhārvi and Māgha, he also tride to fulfil all the characteristics of a mahākā vya. His motif is inspired by the Bhattikāvya although he extensively improved upon it to the extent of making it a perfect compendium of illustrations. Being controlled by historical theme and grammatical vocabulary, Hemacandra could not exhibit himself as a genuine poet in this poem as he did in his devotional poems. His grammatical illustrations were a serious obstacle in his multidimentional expression of sentiments and appropriate diction. We can not expect ludid poetry from such an author. Notwithstanding all these restrictions he has tried to fulfil all the characteristics of a mahākāvya. In descriptions, he has described the Summer, the Spring, the Winter and the Rainy seasons consisting of all the possible aspects of nature. He has tried to describe the Sun-rise, the night, the rivers, water-sports and the mountains. The blend of grammar is not devoid of his aesthetic vision which finds expression at a number of places. Likewise he has described the city, svyamvara and a number of expeditions and battles. Amongst sentiments, heroic is dominent in the Dvyāśrayakāvya whose blend with grammar together with appropriate diction of the situation may be observed in the following verse Page #20 -------------------------------------------------------------------------- ________________ 19 Dvyāśrayā. I. 200 सक्थ्नायुः पथि खेत्तृणा रिपुनृपा अक्षणासमोत्क्रान्तरं, दध्नोस्थ्नोध न जानते स्म मधुनोम्बूनां च पर्याकुलाः । अश्वीयानि सुवल्यवल्गिसुमहांस्यत्यूय॑नूजि क्षणातेषां दन्तिकुलानि चालमभवनस्मिन् रणारम्भिणि । Likewise he has described the sentiments of furious, disgustful, pathetic and erotic consisting of almost all the relevant objects although grammatical diction was an hinderance throughout. Hemacandra's diciton has an extra-ordinary command on the roots, prefixes, suffixes and metre. By those instruments he can harmonize any context of poem without hurting the spirit of his theme, Like Bhāravi, his diction becomes a hard-nut to crack. We can add to the comments of Prof Kuppuswamy Šāstrī If the poetry of Kālidāsa has a taste of grapes (Drākṣāpāka); that of Bhāravi, a coconut (Nārikelapāka); that of Sriharsa, a woodapple (Kapitthapāka) Hemacandra's poetry may be named as pepper in taste (Marica-pāka). Hemacandra is a past master in coining the new words which serve as epithets in the relevant context e. g. DV. IV. 59 the Paiśācīs have been explained which serve the object of feminine suffixes as well : नाभिमुखास्तुङ्गनासिका कानासिक्यो लम्बोष्ठय उन्नतोष्ठाः । लम्बोदर्य: कृशोदरा काजवाः पृथुजङ्घयोन्वयुः पिशाच्यः ॥४॥५९॥ Hemacandra has a full command over the vocabulary and not only the exact and appropriate use of diction but he bas also a sense of creating contrast among the shades of a number of synonyms. Page #21 -------------------------------------------------------------------------- ________________ 20 Sometimes the true spirit of the suffix is observed in the Dvyāśrayakāvya which is rarely seen elsewhere e g. DV. VIII. 21 : इषुभिरनयोथिंब्याथं व्यर्थव्यथमव्यथि, प्रतिकगयिता कागंकागं कगंकगमकगि । प्रतिजरयिता जारंजारं जरंजरमजरि, क्नसयितृजनः क्नासंक्नासं क्नसक्नसमक्नसि ॥ Besides these characteristics of poetry, there are a number of blemishes consisting of apras ddhadoșa, Srutikațutvadosa and Vidheyavimarśadosa etc. which are very natural because of the definite motive in hand Amongst figures of speech? Hemacandra has used anuprāsa, Yaniaka, Vakrokti, Ślesa, Rūpaka, Sandeha, Virodha, Vyatireka, Virodhābhāsa, Bhrā. ntimăn, smarana, Yathāsamkhya and Svabhāvokti. His Rūpaka, Svabhāvokti, Upamā and Utprekṣā arc par excellence His similes cover a number of erudite fields which are rarely found in any work His sense of bringing the mythological characters, social substances as Upamānas particularly the grammar is rarely seen elsewhere. His explanation of compound in the battlefield is excellent e. g. Dv. V. 29 समासे नाम नाम्नेव शस्त्रं शस्त्रेण युध्यथ । ऐकायंयोजि विस्पष्टपटुभिर्जरैर्भटैः ॥ ॥ In the Dvyāśraya, Hemacandra has used twenty-nine metres. 2 Before Hemacandra, Bhatti had illustrated only a few adhikāras of pāņini's Așțădhyāyī and the 1. For full analysis : See Narang, S. P. Dvyūsrayakāvya, pp. 60 f. 2. Details : ibid. pp. 85-93. Page #22 -------------------------------------------------------------------------- ________________ tiñantas in his poem. Bhimabhatta in his Rāvaņārjunīya set a new tradition to illustrate all the ad. hikaraṇas of grammar in the same order although he could not completely fulfil it. Hemacandra took a new enterprise to write his poem which consisted of not only complete examples of his grammar but also illustrated the controversial illustrations in pa. rticular. Another feature of Hemacandra's illustra tions are to illustrate counter-examples (pratyudā. haraṇa) which are totally missing in other poems. To explain the tedious and optional forms, Hemacandra illustrates a series of examples also. The examples creating a hurdle in the theme are rarely omitted because Hemacandra is capable of moulding them in accordance with appropriate contexts. The rules which require further explanations and classifications are explained through cate. gorical examples sometimes more than one. The commentator Abhayatilakagani tries to explain such examples fully?. Another regular paractice in the Dvyāśrayakā. vya is the explanation of synonyms of the words and roots proposed to be expl ined. Like synonyms long list of words and roots in the rules are fully illustrated irrespective of their length. If the roots are used in a number of senses, all the meanings are regularly illustrated. This system applies to prefixes, suffixes, groups, 1, For such illurtrations and detail study : Narang, S, P, •P, cit, pp. 134-152 Page #23 -------------------------------------------------------------------------- ________________ Nipātanas, and obsolete and rare usages also. Even in the rules injuncting optional examples, all the illustrations are given regularly. Both in the Bhatti and Rāvaņārjunīya, these rules' never prevailed regularly Observing the grammatical illustrations, the Dvyāśrayakāvya may be said to be the most mature and best amongst grammatical poems where all the examples are found in toto although they became an obstacle in the theme of the poem. The historical importance of the Dvyāśrayakā. vya lies in the fact that the geonological lists given by Hemacandra are fully authentic and can be corroborated by the existing Pattāvalis of the dynasty. The object of illustrations and writing a mahākāvya compelled him to make changes in the characteristics of his characters and few sequences in the theme. The facts and figures given by Hemacandra are sometimes at given by contemporary sources e.g. Grāharipu and Laksa were enemies of Mūlarāja; kings of Anga recognized the power of Cāmundarāja; Kīra, a king of Kashmir recognized his supremacy and Coronation of Durlabharāja by Cāmundarāja himself is not found elsewhere. The svyamvara which is introduced by Hemacandra to fulfil all the characteristics of the mahākāvya is not found in any other source. Bhima had inimical relation with the king of Mathurā and had no recognition in Kurudeśa. The enmity of Sindhurāja and Cedirāja is also not found in any other work. Before going to fight against Cedirāja, Bhīma had to face a fight of Bhillas also. Page #24 -------------------------------------------------------------------------- ________________ Kumārapāla invaded Ballāla who was assisting Anna, an enemy of Kumārapāla. Some other informations which have semi-historical importance are also found in Prakrit Dvyāśrayakāvya. In the co ntext of geographical names, the boundaries of the Kings particularly some cities are referred to in the Dvyāśraya. But these informations are to be interpreted carefully before reaching at a conclusion, Hemacandra as a historian has given a few proper names e. g, Śrīmāla, Grāharipu. Durņasa, Jambuka and Jehula, Durlabhadevī, Laksmī, Hammuka, Bhadrabhața, Cāhada, Vijaya, and Kệsņaka etc. These names are either accurate or in the case of enemies appear to be coined. Some new religious information is also given by Hemacandra. A substantial portion of historical information rendered by Hemacandra is supporated by either inscriptions of the Caulukya dynasty; or contemporary literary sources or modern historians using a number of sources. Such details had been given by me in my book cited above pp. 102-113 and need not delay us here. The omissions made by Hemacandra are important because they have been knowingly made by Hemacandra. The early life of a king full of conflicts of events leading to kingship has not been rendered by Hemacandra e. g. Mūlarāja's, Siddharāja's and that of Kumārapāla's. The absconding of the kings from the battle-field have been ignored by Hemacandra e. g. annals of Mūlarāja, Bhimadeva etc. A few battles e. g. Jayasimha invading Ādhīra Page #25 -------------------------------------------------------------------------- ________________ 24 king Navaghna; his victory over Sindhupati; the defeat of Arņorāja and the unethical invasions by Jayasimha and Kumārapāla are omitted by Hemcandra. Similarly some unethical activities of extra-ordinary heros are omitted There are a number of religious and architectural omissions on the part of Hemacandra. Notwithstanding all these omissions, he had to change a number of his facts and figures to fit in the characteristics of a mahākāvya. It consists of the exaggerative style of expression, belief in divinity, introduction of mythological characters and the change in a number of names of the characters which may serve his illustrative purpose. With this introduction of the poem, I am very happy that this work is being published by the Jain Munisri Munichandra Vijaya who has a gen. uine interest in restoring the Jain cultural heri. tage through the publication of this work of the doyne of Jainism. This work has not only a serious scope of grammatical study but also the vast storehouse of cultural material which has a need to be interpreted again' particularly in the light of contemporary sources. This opportunity shall be provided to scholars only after this work is published. I welcome and wish success in the accomplishment of this reprinting. Dr SATYAPAL NARANG Department of Sanskrit, university of Delhi, DELHI-110007 (INDIA) Page #26 -------------------------------------------------------------------------- ________________ પ્રા સ્તા વિ કે ભ્ Ex પ્રસ્તુત ગ્રન્થ ઈ. સન ૧૯૧૫ અને ત્યાટ્ઠષાદ એમ બે ભાગમાં મુ`બઈથી એમ્બે સસ્કૃત એન્ડ પ્રાકૃત સીરીઝમાં ક્રમાંક ૬૯ રૂપે પ્રકાશિત થયેલ. એનુ' સ ́પાદન શ્રી અખજી વિષ્ણુ કાથવટેએ કરેલ. પ્રથમ ભાગમાં ૧-૧૦ સગ, દ્વિતીય ભાગ ૧૧-૨૦ સગ છે. ઘણાં વર્ષોથી અપ્રાપ્ય બનેલ આ ગ્રન્થને ફરી સ'શેાધિત સ'પાદિત કરી પ્રકાશિત કરવા વિચારેલું. અને તે માટે પાટણના શ્રી હેમચન્દ્રાચાય જ્ઞાનભડારમાંથી તાડપત્રીય પ્રતા મેળવી ૧૧ સ સુધી પાઠાંતરા નાંધ્યા. પરંતુ, અનુભવે જણાયુ* કે, તાડપત્રીય પ્રતામાં જે પાઠભેદે મળી રહ્યા હતા તે પૈકીના માટો ભાગ શ્રી કાથવટેએ સ'પાદિત કરેલ સ`સ્કરણની પાદનધમાં હતાં. જ ઉક્ત સંસ્કરણનુ' મુદ્રણ અને શુદ્ધિ પણ સતાષકારક હતા. એટલે, આ ગ્ર'થ ઝડપથી પ્રસિદ્ધ થઈ શકે એ માટે ફાટા ઝેરાસ પદ્ધત્તિથી એનુ પુનર્મુદ્રણ કરાયુ છે. પુનર્મુદ્રણના કાય માં શ્રી માહનલાલ જમનાદાસભાઇએ સારા સહકાર આપ્યા છે. શ્રી વાવ સ ંઘે પ્રસ્તુત ગ્રન્થના પ્રકાશન દ્વારા અપૂર્વ લાભ લીધેા છે....પ્રભાવક ચાતુર્માસની સ્મૃતિરૂપે આવા ગ્રન્થા પ્રકાશિત કરવાની પર'પરા આવકારદાયક છે. વિ. સં. ૨૦૩૯ ચૈત્ર સુદ ૧૩ પ્રભુશ્રી મહાવીરસ્વામી જન્મકલ્યાણક દિન તા. ૨૫-૪-૧૯૮૩ વીરમગામ —મુનિ મુનિચ'દ્રવિજય Page #27 -------------------------------------------------------------------------- ________________ वि.. [............Z........A प्रथमः सर्गः १ - १२५ विषयः मङ्गलाचरणम् । चौलुक्यवंशाय आशीर्वचनम् । अणहिलपुरपत्तनवर्णनम् मूलराजवर्णनम् । । द्वितीयः सर्गः १२६-२०८ मूलराजस्य स्वप्ने शम्भुकृतोपदेशः । बन्दिकृतं प्रभातवर्णनम् । ग्राहरिपुशासनाय मूलराजं प्रति मन्त्रिकृतं प्रोत्साहनम् । तृतीयः सर्गः २०९-२९७ शरत्कालवर्णनम् । मूलराजस्य यात्रोपक्रमवर्णनम् । मूलराजस्य प्रस्थानम् । जम्बूमाल्यां सरिति सैन्यनिवासवर्णनम् । चतुर्थः सर्गः २९८-३६२ मूलराजं प्रति ग्राहारिदूतभाषणम् । दूतं प्रति मूलराजस्य प्रत्युक्तिः । मूलराज विसृष्टस्य दूतस्य ग्राहारिं प्रति सन्देशकथनम् । ग्रावारेः रणाय प्रस्थानम् । प्रस्थितस्यारिष्टदर्शनम् । अरिष्टान्यवमत्य मार्गे देवायतनादिभङ्ग कुर्वतो ग्राहारेर्जम्बूमाल्यां प्रापणम् । पञ्चमः सर्गः ३६३-४४२ युद्धवर्णनम् । कृत्ताङ्गलीकस्य भार्याभिक्षितस्य ग्राहारेर्मोचनम् । मूलराजस्य स्वपुरगमनम् । षष्ठः सर्गः ४४३ - ५१४ मूलराजस्य चामुण्डरानाभिधपुत्रावाप्तिः । चातुण्डराजस्य वर्णनम् । उपायनीकृतं कुलक्षणगजं प्रेक्ष्य लाटस्य शासनाय पृष्ठ १ ३ V ८७ १२६ १२९ १६७ २०९ २४२ २६१ २७६ २९८ ३११ ३२६. ३३५ ३३७ ३४५ ३६३ ४३२ ४४१ ४४३ ४४४ Page #28 -------------------------------------------------------------------------- ________________ पृष्ठ ४६१ ४८२ । ५३९ ५४२ ५४४ ૨૭ विषयः मूलराज-चामुण्डराजयोः श्वभ्रवतीतटे गमनम् । युद्धवर्णनम् । लाटहननम् । चामुण्डराजस्य राज्याभिषेकः । मूलराजस्य स्वर्गगमनम् । सप्तमः सर्गः ५१५-५८२ चामुण्डराजस्य वल्लभराज-दुर्लभराज-नागराजाभिधानां पुत्राणामवाप्तिः । वल्लभराजस्य मालव्यदेशाधिपतेरुच्छितये प्रस्थानम् । शीतलिकाख्यरोगपीडितस्य वल्लभराजस्य स्वर्गगमनम् । चामुण्डराजस्य पुत्रशोकः । द्वितीयं पुत्रं दुर्लभराज राज्ये न्यस्य नर्मदायां शुक्लतीर्थ चामुण्डराजस्य तपश्चरणम् । दुर्लभराजस्य महेन्द्रस्वसुर्दुर्लभदेव्याः स्वयंवराय गमनम् विवाहोत्सववर्णनम् च । नागराजाय च लक्ष्मीनाम्न्याः स्वसुर्महेन्द्रकृतं प्रदानम् । युद्धाय संनद्धान्नृपान्हत्वा दुर्लभराजस्य स्वपुरीप्रापणम् । __ अष्टमः सर्गः ५८३-६६४ नागराजस्य भीमराजाभिधः सनुरभूत् । भीमराजस्य राज्याभिषेकः । भीमराजं प्रति चरभाषणम् । सिन्धुपतेर्हम्मुकस्य भीमराजस्य च युद्धम् । हम्मुकपराजयः । नवमः सर्गः ६६५-७५२ भीमराजस्य चेदिदेशं प्रति गमनम् । चेदीशप्रेषितस्य दूतस्य भाषणम् । चेदीशसंमानितस्य भीमनृपस्य स्वपुर आगमनम् । भीमनृपतेः क्षेमराज-कर्णराजनानोः पुत्रयोरवाप्तिः । क्षेमराजस्य देवप्रसादाभिध: पुत्रोऽभूत् । ५४८ ५७० ६८३ ६०९ ६५७ ६७८ ६९७ ६९९ ७०० Page #29 -------------------------------------------------------------------------- ________________ ૨૮. पृष्ठ ७०२ ७४९ विषयः कर्णराजस्य राज्याभिषेकः । ७०१ भीमराजस्य स्वर्गगमनम् । ७०१ क्षेमराजः सरस्वतीनदीवर्तिदधिस्थलीसमीपस्थ. मण्डुकेश्वराख्यपुण्यक्षेत्रे तपश्चचार । तत्सेवार्थ गताय देवप्रसादाय कर्णो दधिस्थली ददौ । जयकेशीसुताया मयणल्लायाः कर्णस्य च विवाहः । दशमः सर्गः ७५३-८१५ सन्तानरहितत्वेन दुःखितस्य कर्णस्य लक्ष्मीदेवताभवनगमनम् । ७५४ तत्र च बहूनि दिनानि लक्ष्मीदेवतोपास्तिः । ७५९ वर्षतु वर्णनम् । ७६२ तत्र कर्णविलोभनार्थमप्सरसां संप्राप्तिः । कर्णस्याचलचित्तत्वेन भनमनोरथानामप्सरसां विमानैर्गमनम् । ७८७ ततः कस्यचिदुग्रपुरुषस्य कर्णभक्षणार्थमागमनम् । ७८८ तेनाऽप्यचलचित्त कर्णे लक्ष्मीप्रसादः । ७९७ कर्णकृता लक्ष्मीस्तुतिः । पुत्रप्राप्तिरूपं वरं दत्त्वा लक्षम्यास्तिरोभवनम् । कर्णस्य स्वसदनप्राप्तिः । शुद्धिपत्रकम् पंक्ति शुद्धपाठः पुरनिवेशं "ऊटा" सम्राट् कृशस्तुन कीदृक्सन् पुण्डाः गुरूंश्च 17 By Inspiration of muni १३१ ४३१ ५०२ Page #30 -------------------------------------------------------------------------- ________________ अर्हम् ॥ ॐ नमः सर्वसर्वज्ञेभ्यः ॥ श्रीभूर्भुवः स्वस्त्रितयाहिताग्निगेहेभितो यस्य विभास्वरस्य । भात: स्फुलिङ्गाविव पुष्पदन्तौ तज्ज्योतिरेकं परमं नमामः ॥ १ ॥ यञ्चक्रित्वाभिषेके गगनसवनसन्मण्डपे स्नाननीगं स्वर्गङ्गाप्रे शुभार्थं सुरतरुदलयुक्पूर्णकुम्भो मृगाङ्कः । वृद्धस्त्रीक्षिप्तलाजा ध्रुवमुडुनिकरा जज्ञुरेकातपत्रं राज्यं जैनेश्वरीयं त्रिजगति कुरुतां सार्वभौमः प्रतापः ॥ २ ॥ ज्ञानं गतु सरस्वती भगवती सा मे यया ज्योतिषा विश्वोदयोतिसदोदितेने वसने वासप्रतिज्ञां मिषन् । निर्जित्य द्विजनायकः किल मृगार्भ लालयन्पालयनङ्कस्थं समयाकरोति विजनेनन्ते वने वासितः ॥ ३ ॥ 3 श्रीपार्श्वनाथजिनदत्तगुरुप्रसादा दारभ्यते रभसतोल्पधियापि किंचित् । श्रीहेमचन्द्रकृतसंस्कृतदुर्गमार्थ श्रीद्व्याश्रयस्य विवृतिः स्वपरोपकृत्यै ॥ ४ ॥ इह हि भक्तिप्राग्भार्रोहमहमिकानम्रकम्र श्रीकुमारपालप्रमुखासंख्यपृथ्वीपालचक्रवालभालस्थलीक्लृप्तसुरभिमृगनाभिपुण्ड्रकचूर्णप्रसक्तिप्रोच्छ १ एन सुबने । समासे 'भुवने' इति शब्दः एफ् न सवने. २ एफू 'तिज्ञा मि. ३ डी'ने चासि ४ एफ् ' राहहम . Page #31 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ मूलराजः] लितपादारविन्दोदारनखरादर्शसौन्दर्या लक्षणतर्कच्छन्दःसाहित्यालंकारत्रिषष्टिशलाकापुरुषचरित्रयोगशास्त्रप्रमुखानेकशास्त्रनिर्माणोन्मूलितजगस्रष्ट्रविशिष्टसृष्टिचातुर्याः कोविदवृन्दवर्याः श्रीहेमचन्द्राचार्या यद्यपि स्वोपज्ञश्रीसिद्धहेमचन्द्राभिधानस्य संस्कृतशब्दानुशासनस्य निःशेषशब्द. व्युत्पादनवपुषः सुप्रतिष्ठसप्ताध्यायाङ्गस्य सुललितपदन्यासस्य प्रभूतप्रभोत्तरप्रवृत्तिमदगन्धोद्धरस्य गजस्येवाल्पप्रमाणे ग्रन्थे समुद्रक इव निबन्धः कर्तुं दुःशकस्तथापि मन्दमतय एतद्द्वृत्ताधीतायामपि भूरिसंज्ञाधिकारनियमविभाषापरिभाषोत्सर्गापवादादिविचारातिबाहुल्येनैतस्यामुक्तं प्रयोगजातं सम्यग्विवेक्तुं न शक्ष्यन्त्यतस्तेषां सकलप्रयोगजातस्य सम्यग्विविक्तये तथानेन शब्दानुशासनेन प्रधानोपाध्यायेनेव सर्वेपि शब्दाः शिष्या इव सम्यग्व्युत्पादिता अपि यावन्महाकाव्ये लोकव्यवहार इव न व्यापारितास्तावत्स्वमत्यान्यत्राव्यवहारिकेर्थे प्रयुज्यमाना नाभीष्टार्थसिद्धिमाजो भवन्तीति ते यस्मिन्नर्थे यथा प्रयुज्यन्ते तथा दिग्मात्रेण दर्शनार्य तथा संसिद्धशब्दसंदर्भपुष्पोत्करसंभृतादस्माद्याकरणामुष्पकरण्डकादिवोद्धृत्यैतत्प्रयोगप्रसूनप्रकरः काव्यदानि गुम्फितः सुमतिभिरपि सुखेन ग्राह्यो भवतीत्येतदर्थमेतच्छब्दानुशासनविशेषहेतुश्रीसिद्धचक्रवर्तिश्रीजयसिंहदेववंशावदातवर्णनाय च द्याश्रयं शब्दानुशासनप्रयोगसंदर्मसंग्रहस्वरूपतयाँ सर्वकान्यलक्षणलक्षितकथाप्रबन्धस्वरूपतया च यथार्थाभिधानं महाकाव्यं चिकीर्षन्त: शिष्टसमयपरिपालनाय निर्विप्रशानसमाप्तये च तस्यादौ श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासननमस्कारानुसारेणामीष्टदेवताप्रणिधानरूपं नमस्कारं चक्रुः ॥ १ सीरी टिशिला . २ सी 'स'. ३ सी धोर'. डी 'न्धोदर'. ४ सी 'वपाताम'. ५ सी षापरिभाषाप. ६ एफ शिक्षा . ७सी पुष्फोत्क. डी पुष्फोक. ८ सी डी त्पुष्फक. ९ सी नक. १० सीसी प्रयश. ११ डी या च य. १२ एफ विघ्नं शा. Page #32 -------------------------------------------------------------------------- ________________ [ है. १.१.१.] प्रथमः सर्गः । अहमित्यक्षरं ब्रह्म वाचकं परमष्ठिनः । सिद्धचक्रस्य सद्धीजं सर्वतः प्रणिदध्महे ॥ १ ॥ ५. अहमिति वर्णसमुदायं सर्वतः सर्वस्मिन्क्षेत्रे काले च प्रणिदध्महे । आत्मानं ध्यायकं बीजमध्ये न्यस्तं संश्लेषणाहकारैर्येयैः सर्वतो वेष्टितं चिन्तयामः । यद्वा । अहंशब्दवाच्येन भगवतार्हता ध्येयेनाभिन्नमात्मानं ध्यायकं ध्यायाम इत्यर्थः । कीदृशम् । निर्मुक्तात्मकत्वात्परमे पदे सिद्धिलक्षणे तिष्ठति । “परमाकित्" इत्यौणादिके कितीनि "भीरुष्ठानादयः" [२.३.३३.] इति यत्वे गणपाठसामर्थ्यात्मप्तम्या अलुपि परमेष्ठी तस्य परमेष्ठिनो भगवतोहतो वाचकं प्रतिपादकमत एवाक्षरं ब्रह्माभिधानाभिधेययोग्भेदोपचारादचलं ज्ञानं परमज्ञानस्वरूपपरमेष्ठिवाचकमित्यर्थः । यद्वा । अक्षरमिति भिन्नं विशेषणं ब्रह्मेति च । ततोक्षरं शाश्वतमेतदभिधेयस्य भगवतः परमपदप्राप्तत्वेनाविनश्वरत्वाद्ब्रह्म च परमज्ञानस्वरूपम् । यद्वा । अक्षरस्य मोक्षस्य हेतुत्वादक्षरं ब्रह्मणो ज्ञानस्य हेतुत्वाञ्च ब्रह्मात एव च सिद्धचक्रस्य सिद्धा विद्यासिद्धादयस्तेषां चक्रमिव चक्रं यत्रकविशेषस्तत्र सत् आध त्वेन प्रधानं बीजं तत्त्वाक्षरम् । स्वर्णसिद्ध्यादिमहासिद्धिहेतोः सिद्धचक्रस्य पञ्च बीजानि वर्तन्ते तेष्विदमार्यक्षरमित्यर्थः । तेन स्वर्णसिध्लादिमहासिद्धीनामिदं मूलहेतुरित्युक्तम् । अत एव चेदं ध्यानाहमित्यर्थः । नन्वहमित्यस्य योभिधेयः स एव प्रणिधेयत्वेन मुख्यः । अहमिति शब्दस्त्व. हद्वाचकत्वेन प्रणिधानाहत्वाद्गौणः । गौणं च मुख्यानुयायीति मुख्यस्यैव प्रणिधानं कर्तुमुचितम् । एवं चाहमित्यक्षरं ब्रह्मवाच्यं श्रीपरमेष्ठिनं सिदुचक्रादिबीजेन सर्वतः प्रणिध्मह इति कार्य स्यात् । अत्र चैवमन्वयः। सिद्धचक्रादिबीजेनाहमित्यनेन वाच्यं परमेष्ठिनं प्रणिदध्मह इति । नैवम् । १ सी डी ता ध्ये. २ सी डी ध्याया'. ३ एफ डी अस्य. ४ सी डी रूपं प. ५सी मेतत. एफ °मेव त°. ६ सी भव. ७सी डी नहे. ८ सी डी धमक्ष. ९ वी सी डी एफ यः । एते. १० सी डी सिवादि. Page #33 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ मूलराजः] यथा कश्चित्स्वस्वामिना प्रेषिते लिखिते समायाते स्वामिनीवन्तिरङ्गं बहुमानं प्रकटयन स्वामिनि सातिशयां प्रीतिं प्रकाशयत्येवं परमेष्ठिनो वाचकमर्हमिति प्रणिदधत् श्रीहेमचन्द्रसूरिर्मुख्य प्रणिधेयेर्हति सातिशयं प्र. णिधानं ख्यापितवान् । येन हि यस्य नामापि ध्यातं तेन स नितरां ध्यात इति यथोक्तमेव साधु । तथा सर्वपार्षदत्वादस्य काव्यस्य सर्वदर्शनानुयायी नमस्कारो वाच्य इत्यहंशब्देन परमेष्ठिशब्देन च हरिहरब्रह्माणोपि व्याख्येयोः । यथा परमेष्ठिनो हरेर्हरस्य ब्रह्मणश्च वाचकमहमिति प्रणिदध्महे । अर्हशब्दस्य होते त्रयोपि वाच्याः । यदुक्तम् । अकारेणोच्यते विष्णू रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्तस्तदन्ते परमं पदम् ॥ इति । शेष प्राग्वव्याख्येयम् ॥ अहम् । इत्यनेन शब्दानुशासनसूत्रादिस्थः "अहम्" [1] इति नमस्कारः सूचितः । अक्षरं ब्रह्मेत्यादिना च तद्वृत्तिः सूचिता । अथैतत्कान्यनायकवंशमाशीर्वादपूर्व प्रशंसन्नाह । भीमकान्तोद्धतोदात्तहिंस्रशान्तगुणात्मने । भद्रं चौलुक्यवंशाय क्लुप्तस्याद्वादसिद्धये ॥२॥ २. चौलुक्यवंशाय चुलुके संध्यावन्दनाय विघात्राम्बुना भृते हस्ते भवो "दिगादिदेहांशायः"[...१२४.] इति वे चुलुक्यः । उक्तं च । अयोग्या मातङ्गाः परिगलितपक्षा: क्षितिभृतो जडप्रीतिः कूर्मः फणिपतिरयं च द्विरसनः । इति ध्यातुर्धातुः क्षितिविधृतये सांध्यचुलुका समुत्तस्थौ कश्चिद्विलसदसिपः स सुभटः ॥ १ सी पितलेखि. डी पिने लेखि. २ बी वान्तरं . सी बान्तरं प्र. ३ बी ईमिति. ४ सी डी ‘याः । ते य. ५ सी डी क्यः। यदुक्तम् ।। ६ ए "ः सुसु. Page #34 -------------------------------------------------------------------------- ________________ [है. १.१.१.] प्रथमः सर्गः। चुलुक्यस्यादिक्षत्रियविशेषपुरुषस्यायं "तस्पेदम्" [१.३.१६०.] इत्यणि चौलुक्यः । स चासौ वंशश्च । यद्वा । चुलुकोत्पन्नः पुरुषोप्यभेदाधुलुकस्तस्यापत्यं वृद्धं गर्गादित्वाधभि[१.१.४२.] चौलुक्यस्तस्य वंशः संतानश्चौलुक्यवंशस्तस्मै भद्रं स्वस्त्यस्त्वित्याशीर्वादः । “तबदायुष्य." [२.२.६५.] इत्यादिना चतुर्थी । यत्रान्यक्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते इत्यत्र भवन्तीत्यस्योपलक्षणत्वात्पञ्चम्यादिपरोपि । तेनात्रास्त्विति झेयम्। आशीर्वाददाने हेतुर्गर्भ विशेषणमाह । कृप्तस्याद्वादसि. द्धय इति । स्यादित्यसधातोर्यात्प्रत्ययान्तस्य प्रतिरूपको विधिविचारणास्तित्वविवादानेकान्तसंशयाद्यर्थवृत्तिरव्ययः । अत्र तु भीमकान्तेति विशेषणेनानेकान्तस्यैव साध्यत्वादनेकान्तवृत्तियते । तस्य तत्पूर्वको वा वादः स्याद्वादो नित्यत्वानित्यत्वाचनेकधर्मशबलैकवस्त्वभ्युपगमरूपः श्रीमदार्हतमतप्रधानप्रासादचूलावलम्बिप्रलम्बोदण्डपाण्डुरपताकायमानोनेकान्तवादः । सिद्धिनिष्पत्तिओपनं वा । क्लप्ता निर्मिता स्याद्वादस्य सिद्धियेन तस्मै । स्याद्वादसिद्धिविधानेपि हेतुविशेषणमाह । भीमकान्तोद्धतोदात्तहिंस्रशान्तगुणात्मन इति । भीमा रौद्राः कान्ताः सौम्या उद्धता अविनयप्रधाना उदात्ता विनयप्रधाना हिंस्रा धातुका: शान्ता दयाप्रधाना ये गुणा धर्मास्त एव धर्मधर्मिणोरभेदविवक्षया वंशस्य भीमत्वादिधर्मैः सहेक्यादात्मा स्वरूपं यस्य तस्मै । अत्र च भीमगुणात्मकत्वकान्तगुणात्मकत्वादीनां परस्परविरुद्धानामपि विरोधो रोधोभाग इव प्रत्यक्षप्रमाणमत्तवृषभेणं बाध्यमानो भंसते । यत उक्तम् । दृश्यत्वान्न विरोधोपि कथ्यते युक्तिशालिभिः । विरोधोनुपलम्मो हि यतो जैनमते मतः ॥ यदि येषामेकत्र दृश्यमानानामपि विरोध उद्भाव्येत तदैकस्मिन्नपि १ बी सी डी दानहे. २ सी डी गर्भवि. ३ सी डी धिर्विचा. ४ एफ कान्तासं. ५ सी डी °न्तवादसिद्धिनिष्पत्तिज्ञापन. ६ बी स्वाय. ७ सी डी लाविल°. ८ सी डी मकादी'. ९ सी डी यो भा'. १० सी डी भेणे वा. ११ सी डी भ्रंशते. १२ सी डी 'रोधानु. Page #35 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ मूलराजः] पुरुषे पुत्रत्वपितृत्वे स्थूलत्वकृशत्वे लघुत्वमहत्त्वे न घटेयाताम् । अथैकोपि पुमान्स्वजनकापेक्षया पुत्रः स्वपुत्रापेक्षया जनकः स्थूलापेक्षया कृशः कृशापेक्ष्या स्थूलो महदपभया लघुर्लध्वपेभयां च महानिति विष. यभेदन विरुद्धधर्मा अप्यते घटन्ते तत्रापि समानम् । तथाहि । शत्रूनुद्दिश्य भीमगुणत्वं प्रजासु कान्तगुणत्वं दर्पिष्ठेपूद्धतगुणत्वं पूज्येपूदात्तगुणत्वं व्यसनिपु हिंस्रगुणत्वं कृपापात्रेषु शान्तत्वं चति । एवं च प्रत्यक्षसिद्धभीमकान्तगुणाद्यनकधर्मात्मकेनानेन चौलुक्यवंशेन दृष्टान्तभूते. न नित्यानित्यागनेकधर्मशवलैकवस्त्वभ्युपगमरूपत्याद्वादसिद्धिविधानपूर्वक दर्शनान्तगैयाणां बौद्धसांख्यादीनामेकान्तानित्यत्वैकान्तनित्यत्वादिवादेषु स्याद्वादस्यैव न्याय्यत्वं सूचितम् । अत एव श्रीहेमचन्द्रसूर्यतिमौलेराशीर्वादा)यं वंश इति । व्रतिनो हि धार्मिकं विनान्यस्य प्रशंसायां दोषसंभवः ।। स्थाद्वादसिद्धये । इत्यनेन "सिद्धिः स्याद्वादात्" [२] इति सूत्रार्थः सूचितः । अथान्यभ्योधिकेन येन गुणेनायं वंशोत्र काव्ये वर्ण्यस्तं प्रकर्षयत्राह । लोकात्सालातुरीयादेः शन्दसिदिरिवाना । चालुक्यवंशाजयति नयधर्मव्यवस्थितिः ॥३॥ ३. चौलुक्यवंशात् "गम्ययपः कर्माधारे" [२.२.७४.] इति कर्मणि पडमी । चौलुक्यवंशं प्राप्य नयधर्मव्यवस्थितिर्नयो न्यायो धर्मोहिंसादि. र्द्वन्द्वे तयोर्व्यवस्थितिर्व्यवस्था सम्यक्प्रतिपाल्यमानत्वेन न विद्यतेचं दुःखं व्यसनं पापं वा यस्यां सानघा श्रेयसी सती जयति सर्वोत्कर्षेण वर्तते । यथा सालातुरीयादेर्लोकान् सलातुर आभिजनो निवासोस्य "सलातुरा. दीयण" [६.३. २१६.] इतीयणि सालातुरीयः पाणिनिस्तत्प्रभृतिम् । आदिपदादिन्द्रचन्द्रशाकटायनादिवैयाकरणानां श्रीसिद्धसेनमल्लवादिहरिभद्रसू. १ सी डी ‘म् । यथै . २ सी डी या म'. ३ सी डी एफ जामुदिश्य का. ४ सी डी त्वं पू. ५ सी डी न येन गु. ६ ए एफ यस्याः सा. ७ सी डी एफ व साला. ८ सी डी एफ "साला. ९ सी डी ति आदि. Page #36 -------------------------------------------------------------------------- ________________ [है. १.१.३.] प्रथमः सर्गः । रिप्रभतितार्किकाणां च परिग्रहः । लोकं वैयाकरणसमयविदं प्रमाणविदं च प्राप्य शब्दसिद्धिः साधुशब्दनिष्पत्तिरनघासाधुत्वदोषरहिता सती जयति । अथवात्र श्लोक इहेत्यध्याहार्यम् । सिद्धिव्यवस्थित्यपेक्षया च गम्ययात्वम् । ततोयमर्थः । सालातुरीयादिलोकमाश्रित्य यानघा शब्दसिद्धिर्ये प्रयोगार्हाः शब्दाः सिद्धाः सा यथेह प्रबन्धे जयति। इयं हि काव्यफला काव्ये चात्र शब्दानुशासनक्रमानतिक्रमेण निबध्यमानेषु शब्देषु स्वफलप्राप्त्योत्कर्षवती भवति तथा चौलुक्यवंशं प्राप्य यानघा नयधर्मव्यवस्थिति: सेह प्रारभ्यमाणे प्रबन्ध आधारे जयति । इयं चानघत्वेन खयमेवोत्कृष्टाप्यस्मिन्काव्ये निबध्यमाना विशेषेणोत्कृष्टा भवतीत्यर्थः । भवति हि विशिष्टाधारकृतो विशेषो यथा राजा सर्वाङ्गभूषितोपि रूपात्रमपि यदास्थानमण्डपे सिंहासनमध्यारोहति वदान्यां का चन शोभां लभत एवमत्रापीति । अत्र च व्याख्याने लोकात्सालातुरीयादेरित्यत्र शब्दसिद्धिः सामान्योक्तावपि श्रीहेमचन्द्रसूरिकृतात्र काव्ये. भिधेयत्वेनावबोध्या खोपज्ञतया तत्कमानतिक्रमेणैवात्र सिद्धशब्दानां प्रयोगात् । एतेन चास्य काव्यस्य खोपज्ञशब्दानुशासनसंसिद्धशब्दैश्चौलुक्यनयधर्मव्यवस्थित्या च सहाभिधानाभिधेयलक्षणः संबन्ध उक्तः । प्रयोजनं च सिद्धानां शब्दानां काव्यविषयं प्रयोगज्ञानम् । नयधर्मव्यवस्थितिज्ञानं चानन्तरम् । परंपरं च सिद्धशब्दप्रयोगज्ञानेभीष्टदेवतादिस्तुत्यादिक्रमेण नयधर्मव्यवस्थितिज्ञानेन च नयधर्मानुष्ठानादिक्रमेण निःश्रेयसमुक्तम् । तथास्य द्वयोराश्रयत्वाद् व्याश्रय इत्यंन्वर्थ नामापि व्यखितम्।। लोकात् । इत्यादिना "कोकात्" [२] इति सूत्रार्थः सूचितः ॥ १सी डी दं च. २ सीडी येन प्र. ३ एफ स्वमे. सीडी पमात्र. ५ वी सी डी सिद्धेः सा. ६ सी क्यवंशस्य न. डी क्यवंश्यस्य न. ७ एफ र च. ८ सी डी त्या क. ९ एफ स्थितिः । शा. १० वी त्यर्थना. सीत्यना. ११ एफ मातिव्य Page #37 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्य [ मूलराजः] अथ श्रीसिद्धहेमचन्द्राख्यशब्दानुशासनानुसारेण प्रयोगजातं दर्शयन यत्र चौलुक्यवंशो नयधर्मव्यवस्थित्या राज्यमपालयत्तत्पुरमाह । अस्ति स्वस्तिकवद्भूमेधर्मागारं नयास्पदम् । पुरं श्रिया सदाश्लिष्टं नाम्नाणहिलपाटकम् ॥ ४ ॥ ४. नानाणहिलपार्टकमणहिलपाटकाल्यं पुरं नगरमस्ति। कीदृशम् । धर्माहिंसादिर्धर्म दानादिर्वा । धर्मधर्मिणोग्भेदोपचाराद्धर्मस्य धर्मवतामगारं गृहमत एव पूर्ववदभेदानयस्य न्यायवतामास्पदं स्थानं यत एव धर्मागारं नयाम्पदं चात एव च श्रिया धनधान्यद्विपदचतुष्पदादिमहा लक्ष्मीदेवतयां वाश्लिष्टमाश्रितमत एवं च भूमेः सागगम्बरायाः स्वस्तिकमिव यथा स्वस्तिकेनान्यवेश्मवेदिकालंक्रियते तथा येन सर्वापि भूर्भूज्यत इत्यर्थः । यच्च पुरं शरीरं धर्भागारं धर्मस्य पूर्वोपार्जितसुकृतस्यागारं नयस्य चास्पदं भवति तत्सदी श्रिया लक्ष्म्याश्लिष्टं भवतीत्युक्तिलेशः ॥ पूर्व किल वनराजराजेन नवपुरविधित्सया प्रधानभूमिखण्डगवेषणार्थं विचरतैकदारण्यमध्ये गवादींश्चाग्यन्त्रणहिलो नाम गोपालो दृष्टस्तदने च चित्ताभिप्रायो निवेदितस्ते. नापि तत्कार्यकरणार्थ शकुनगवेषणं कुर्वतैकत्र प्रदेशे शृगालो बलिष्ठकुकुर निर्धाटयन दृष्टस्तत्रैव चाणहिलेन वनराजराजः पुरनिवेशं स्वनाम्ना कारित इति लोकश्रुति: । आदिमध्यावसानमङ्गलानि हि शास्त्राण्यायुष्मच्छोतृकाणि मतिमच्छोतृकाणि च भवन्तीत्यर्हमिति प्रणिधानेन सर्वमङ्गलश्रेष्ठे भावमङ्गले विहितेपि लोकरूढिमनुसरन्नस्तिस्वस्तिकेति शब्देन द्रव्यमगलमपि न्यस्तवान् । नान्नेत्यत्र करगे तृतीया ॥ १ एफ्रं सदा श्रियानि. १ सी डी श्रीहे. २ सी डी टकाख्यं. ३ बी सी डी एफ °दिर्दाना. ४ बी लक्ष्म्या दे'. ५ ए याति'. ६ सी डी व भू. ७ बी भूषिता इ. ८ सी दाठि. ९ सी डी गोवालो. १० ए बी सी एफ निाट. ११ बी °णि भ. Page #38 -------------------------------------------------------------------------- ________________ [है० १.१.३.] प्रथमः सर्गः । __ अथैतदेव पुरं धर्मार्थकामोपनिबद्धवर्णनाभित्रिंशेन शतेन श्लोकैवर्णयति । धर्मार्थकामवर्णना यथायथं स्वयमेवाभ्यूह्याः । सपनाविधीहाभिः श्रीद्धत्रानुपतीष्यते।। मधृत्तमं वधूढाभिः सभ्रत्क्षेपं मृदरुभिः ॥५॥ ५. श्रिया सर्वसमृद्ध्येद्धे भासुरेत्र पुरे मृदूरुभिः कोमलसक्थीभिर्वधूढाभिर्वध्वो योषितो या ऊढा: पाणिगृहीत्यस्ताभिग्नुपति भर्तृसमीप उत्तम पत्या स्वयं दीयमानत्वेन प्रेमकन्दलोद्भेदकत्वाद्मनोज्ञं मधु मद्यमिष्यते । कथम् । सह भ्रुवोरुत्क्षेपेणोपहासाय चालनेनास्ति यत्तत्सभ्रूत्क्षेपं यथा स्यादेवम् । यतः सपत्नीनां येा परसंपत्तौ चेतसो व्यारोषस्तस्या विधि: करणं तत्रेहाभिलाषो यासां ताभिः । यथायथा सपन्यः प्रियकँततथाविधप्रेमसंपत्तिं पश्यन्त्यो गाढतरेयॆया म्लायन्ति तथातथा वधूढा भ्रत्क्षेपेणोपहम्य मधु पिबन्तीत्यर्थः ।। उमाभवृषभस्कन्धा मातापिवृषिपूजकाः । नृभर्तृऋषभा अस्मिन्नासन्पितृणवर्जिताः ॥ ६ ॥ ६. नृभर्तृऋषभा नृणां भर्तार: स्वामिनो नृभर्तारो गजानस्तेषु - षमा मुख्या राजाधिराजा वनराजादयोस्मिन्. पुर आसन् । एतेनास्य पुरस्य चिरंतनतोक्ता । कीदृशाः । उमाभर्ता शंभुस्तस्य ऋषभो बलीवदस्तत्स्कन्धवत्स्थूलबलिष्ठाः स्कन्धा येषां ते । तथा मातापित(?)षिपूजका माता च पिता च मातापितरौ तौ च ऋषयश्च तेषां पूजका अर्चकाः । याज १ एफ णना. There is here an evident omission of intermediate letters. २ बी षित ऊ'. ३ एफ मं मधु प. ४ ए °लोद्रेक'. ५ ए पेणाप'. ६ सी रोत. ७ बी धिः कार. ८ सी कृतं त°. डी कृतात. ९ The commentary in Ms. C. begins with. उमाभर्ता शंभुः. १. डी 'नो रा. ११ एफ राजन. १२ ए बी एफ स्य चि. १३ एफ तनोक्ताः ।. १४ एफ स्तस्य स्की. १५ सी डी रौ च. Page #39 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ मूलराजः ] कादित्वात्समासः । [३. १. ७८. ] । एतेन विनयोक्तिः । अत एव पितृणवर्जिताः । पितॄणामृणमपत्याभावस्तेन वर्जिताः पुत्रवन्त इत्यर्थः । भवति हि पूज्यपूजकानां पुत्रादिसमृद्धिः ॥ होदतं पोतं मातृकृतं पिल्लतमुद्गुणन् । अत्र स्याज्जडजिsोपि वाग्मी विद्यामठे पठन् ॥ ७ ॥ I ७. अत्र पुरे । मंठरछात्राद्यालयः । विद्यायै मठो विद्यामठो धर्माद्यर्थमुपाध्यायच्छात्राणां भोजनाच्छादनादिसामम्योपेत ईश्वरैः कारितो वेश्मविशेषस्तत्र । जातावेकवचनम् । विद्यामठेष्वित्यर्थः । जडा वर्णमात्रोच्चारणेप्यपट्टी जिह्वा यस्य स जडैजिह्वोष्युपाध्यायाध्यापॅननैपुण्येन होतृत्-पोल्लुत्मातृलर्न्-पिल्लुन्-शब्दान दुरुच्चार्यानप्युद्गुणन्नुच्चारयन् सन् वाग्मी पटुवाक् स्यान् । जडर्जिह्वा हि जिह्वापाटवाय विषमवर्णाचार्यन्ते || अमुष्मिन्पुरुषार्थानां त्रिरूपत्वव्यवस्थितिः । ऌकारस्य ऋकारेण संधाविव विराजते ॥ ८ ॥ ८. अमुष्मिन पुरे पुरुषार्थानां धर्मार्थकामानां त्रिरूपत्वव्यवस्थितिः । त्रीणि रूपाणि स्वरूपाणि येषां तेषां भावस्त्रिरूपत्वं तस्य व्यवस्थितिर्व्य. वस्था विराजते । परस्परांनाबधिया स्वस्ववेलायां प्रवर्तनेन धर्मार्थकामानां त्रीणि रूपाणि व्यवस्थितानि शोभन्त इत्यर्थः । यथा । लकारस्य ऋकारेण सह संघौ त्रिरूपत्वव्यवस्थितिः । लृकारः । क्लऋकारः । कृकारः । इत्येवं रूपत्रयव्यवस्था राजते ॥ १ सी पूज.. २ बी मठं छात्रा . ३ सी 'प्यु. ४ सी 'पनै'. ५ बी पुणेन. ६ ए एफ 'तू श ७ सी डी 'न् वा. ८ सी डी 'जिहो हि. ९ सी पुरु. १०णि ये. ११ सी व्यस्थि १२ बी रानबा . १३ सी बाधाया. १४ एफ् 'णि स्वरूपाणि व्यं. १५ सी स्थितिशो. Page #40 -------------------------------------------------------------------------- ________________ [ है० १.१.३.] प्रथमः सर्गः । गम्लुतं पल्लुतं शक्ललतं लाक्षणिका इव । अवाक्षरमपि प्राज्ञा न वदन्ति निरर्थकम् ॥ ९ ॥ ९. यथा लाक्षणिका वैयाकरणा गमः पत: शकश्च धातूनां संबन्धिनम् लतम लकारमैनुबन्धमङ्कार्यार्थत्वानिरर्थकं न वदन्ति तथात्र पुरे प्राज्ञाः पण्डिताः प्राज्ञत्वादक्षग्मपि स्वरव्यञ्जनमात्रमपि निरर्थकं निःप्रयोजनं न वदन्ति । एतेनात्रत्यजनानामवाचालत्वमुक्तम् ॥ अस्मिन् महऋषिस्तुत्ये नृपाशममहाऋषीन् । दृष्टदेव लज्जिता जग्मुस्ते द्यां सप्त महर्षयः ॥ १०॥ १०. अस्मिन् पुरे । नृपान् । अपिरत्र गम्यते । प्रचण्डदोर्दण्डोग्रान राज्ञोपि शमेन कृत्वा महाऋषीन् महामुनितुल्यान् दृष्ट्वा लजिता इव तेतिशमित्वेन प्रसिद्धाः सप्त महर्षयो मरीचि१अत्रिरअङ्गिरः३पुलस्य॑४पुलह ५ऋतुक्ष्वसिष्ठाया ७ महामुनयो द्यां व्योम जग्मुर्गताः । योपि येनोत्तमेन गुणेनोत्तमंमन्यः स्यात्स यदान्यस्मिन्नात्मनोतिहीनेपि तं गुणं पश्यति तदा लोकोपहासेन लजितो देशान्तरं याति ।। भान्ति मत्तेभगामिन्यो रम्भास्तम्भनिभोरवः । सर्वर्तुमण्डितोद्यानेष्वत्रकारभ्रुवोङ्गनाः ॥ ११ ॥ ११. इह पुरे सर्वर्तुमण्डितोद्यानेषु सर्वैः षड्भिर्ऋतुभिरुपचाराद्धेमन्तशिशिरवसन्तप्रीष्मवर्षाशरदाख्यषडतुजन्यपुष्पफलादिभिर्मण्डितानि देवताप्रभावादिनावतरणाद्भूषितानि यान्युद्यानान्युपवनानि तेषु मत्तेमगामि१ सी शल. २ सी एफ क्षणका'. ३ सी पि ज्ञा. ४ सी 'दति नि'. १ एफ मका . २ एफ कार्यर्थ'. ३ सी डी पि नि. ४ डी राक्ष उपश'. एफ् राशेपि. ५ सी शोपशमनं कृ. ६ ए बी सी एफ स्त्यकल. ७५ पा वशिष्ठा. ८ एफ ख्या मु. ९ सी लोप. १० सी देवाम. डी देवप्र. ११ सी डी रणभृ. १२ सी डी 'नानि. Page #41 -------------------------------------------------------------------------- ________________ १२ व्याश्रयमहाकाव्ये [मूलराजः] न्यः पुष्पफलागुञ्चयनाय मदोन्मत्तहस्तिवत्सविलासं विहरमाणा: सत्योजना भान्ति यतो रम्भास्तम्भनिभोग्वः कदलीकाण्डतुल्यसक्ध्यस्तथा नागरलिपौ वक्राकारलकागे लिख्यते तद्वद्वके ध्रुवौ यासां ताः । रूपवत्य इत्यर्थः ॥ “औदन्ताः स्वराः" [१.१.४-४२.] इत्यादिभिः सूत्रैर्विधीयमानानी स्वरादि. संज्ञानां प्रयोजनम् "इवर्णादेरस्वे स्वरे यवरलम्" [१.२.२१.] इत्यादिविधिसूत्रेवेवेति तदुदाहरणदर्शननैवैता ज्ञापिता भविप्यन्तीति स्वरादिसंज्ञासूत्राण्यु. लज्य विधिसूत्रोदाहरणानि दर्शितवान् । तथा हि । धर्मागारम् । नयास्पदम् । नाम्नाणहिल । सदाश्लिष्टम् । अनुपतीष्यते । विधीहाभिः । श्रीद्धे । सपनीा । मधृत्तमम् । मृदृरुभिः । सभ्रूत्क्षेपम् । वधूढाभिः । भवृषभ । गम्तृतम् । इत्यत्र “समानानां तेन दीर्घः" [:] इति दीर्घः ॥ बहुवचनं व्याप्त्यर्थम् । तेनोत्तरसूत्रेणं लक्तोरपि ऋति इस्वो भवति । लकारः। मातृलतम् । अन्यथा “ऋस्तयोः" [५] इति परत्वाद् ऋरेव स्यात् ॥ महऋषि । नृमर्तृऋषभाः । मातृमृतम् । शक्ललतम् । इत्यत्र "ऋति हूस्वो वा" [२] इति वा ह्रस्वः ॥ पक्षे । महर्षयः । उमाभवृषभ । होट्तम् । गम्लतम् ॥ कश्चित्तु स्वित्वाभावपक्षे प्रकृतिभावमपीच्छति । तन्मते महाऋषीन् । ऋता । कृकारः ॥ लता । पल्लुतम् । इत्यत्र "लत रल्ल अलभ्यां वा" [३] इति लुतो वा एल आदेशौ ॥ पक्षे । ऋता सह पूर्वेण इस उत्तरेण कारखा । क्लरकारः । कृकारः ॥ लता च सह दीर्घत्वं इस्वत्वं च । गम्लतम् । शक्कटतम् ॥ ऋता । पिवृषि ॥ लता । पोख्नुतम् । इत्यत्र "ऋतो वा तौ च" [५] इति १सी माणस. २ पफ दक्रौ भ्रु. ३ सी डी नां प्र. ४ सीडी हिल।. ५५ पफ षभः । ग. ६ एफ नामिति । ब. ७ एफ ण कलतो'. ८ एफ 'योरिप. ९ पफ °षमः । मा. १० एफ त्र ह.११ एफ षभ: । हो .१२ बी हस्वाभा'. १३ सी देशप. डी देशः । ५.१४ सी डी त्र ऋस्त. Page #42 -------------------------------------------------------------------------- ________________ [३०] १.२.६. ] प्रथमः सर्गः । १३ 1 ऋत रृल्लू आदेशौ ॥ पक्षे । ऋति । भर्तृषभ । भर्तृऋषभाः ॥ छति । होतृतम् । मातृलतम् ॥ तौ च वा । पितृण । पिल्लुतम् । पक्षे यथाप्राप्तम् ॥ कृकारः । होतृतम् । इत्यत्र " ऋस्तयो: " [५] इति लऋतोः स्थाने यथासंख्यमृता लता च सह ऋकारः ॥ मत्तेभ । दृष्ट्वेव । मण्डितोद्यानेषु । निभोरवः । सर्वर्तु । महर्षयः । अत्रल्कार । I इत्यत्र “अवर्णस्य’” [ ६ ] इत्यादिना एदादेयः ॥ अकारस्य ईत्-ऋत्-लुनिमित्तानं आकारस्य ईत्-उत् ऊर्ते - ऋत् - ऌत्-लु निमित्तकानि चोदाहरणानि स्वयं ज्ञेयानि । एवमन्यत्राप्यदर्शितोदाहरणानि स्वयं ज्ञेयानि ॥ - ननु “लत रृल्लु ऋलभ्यां वा" [३] इत्यादिसूत्रापेक्षया "ऋलति ह्रस्वो वा" [२] इति सूत्रस्य "ऋतो वा तौ च" [४] इत्यस्यापेक्षयो “ऌत दृल्लु ऋलृभ्यां वा” [३] इत्यस्य च प्राथम्यादेतदुदाहरणगर्भाणां दशमाटमनवमश्लोकानां पञ्चमश्लोकानन्तरमुपभ्यासः कर्तुमुचितस्तदनु "ऋतो वा तौ च" [४] इत्युदाहरणगर्भयोः षष्ठसप्तमश्लोकयोः । एवं हि सूत्रक्रमोऽनुसृतः स्यात् । सत्यम् । लाघवार्थम् । एवं युपन्यासे क्रमप्राप्तं भर्तृषभेत्येतद् ऋति "समानानां तेन दीर्घः” [ १ ] इति दीर्घोदाहरणम् " ऋतो वा तौ च" [४] इत्यस्य विकल्पोदाहरणं च युगपदर्शितं स्यात्तथा महर्षय इत्येतद् “ऋलुति हस्वो वा " [ २ ] इत्यस्य विकल्पोदाहरणम् “अवर्णस्येवर्णादि" [ ६ ] इत्यंश्रावर्णग्रहणे - नाप्तस्य आत ऋति परे अकार्योदाहरणं च युगपदर्शितं स्यादिति सर्वमुपपन्नम्। एवमन्यत्रापि व्युत्क्रमोपन्यासकारणानि यथायर्थं सुधिया स्वयमभ्यूयानि ॥ इहणण कम्बलार्णे वत्सराण दशार्णकम् । वसनार्ण वत्सतराणं प्राण वो न कस्य चित् ॥ १२ ॥ इह पुरे ऋणस्यावयवतया ऋणमृणार्ण कलान्तरं कम्बलस्य १२. १ डी वास्ति न. १ एफ् तृऋत. २ सी 'दयश्च । ३ सी डी नि चो ं. ४ एफ 'त्-ऋत्-ऋ ६ बी सी डी दीघों. एबी यत्र व. ५ सी डी एफू ' या "ऋत. ८ बी सी डी थं स्वधि. Page #43 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [ मूलराजः] ऋणं कम्बलाणं वत्सरस्य वर्षस्य ऋणं वत्सगणं दशानां रूपकादीनामृणं दशाणं कुत्सितमल्पमज्ञातं वा दशाणं दशार्णकं वसनाणं वस्त्रस्य ऋणं वत्सतगणं तर्णकस्य ऋणं प्रकृष्टमृणं प्राणं वा। कस्य चिन्नास्तीति प्रत्येकमभिसंबध्यते । वाशब्दः पूर्वोक्तऋणार्णाद्यपेक्षया विकल्पार्थः । एतेनात्रत्यलोकानामैश्वर्यातिशयोक्तिः ॥ मुखेतोपऋणार्तश्च परम” रतीच्छया । अस्मिन् स्मरऋतः स्त्रीभिर्मुदतॊ रमते जनः ॥ १३ ॥ १३. अस्मिन्पुरे जनः स्त्रीभिः सह रमते । च: पूर्ववाक्यापक्षया समुच्चये । कीहक्सन । अप्रऋणातः । न प्रकृष्टेन ऋणेन ऋतः पीडित ईश्वर इत्यर्थः । अतएव सुखेतोनुपमभोजनाच्छादनविलेपनादिजनितं सुखं प्राप्नोत एव च मुदा प्रीत्या कार्यते स्म ऋतः प्राप्तो यथा देवदत्तेन ग्रामो गतः प्राप्त इत्यर्थः । अत एव च स्मरऋत: कामेन पीडितोत एव च रतीच्छया निधुवनाभिलाषेण का परमर्तः । परमं प्रकृष्टं गाढं यथा स्यादेवमृत: पीडितः ।। प्रार्णम् । दशार्णकम् । ऋणार्णम् । वसनार्णम् । कम्बलार्णम् । वत्सरार्णम् । वत्सतराणम् । इत्यत्र “ऋणे प्र" [ ] इत्यादिना आर् ॥ समानानामिति बहुवचनस्य व्याप्त्यर्थत्वेनोक्तत्वादिहोत्तरत्र च ह्रस्वोपि भवति । प्रऋण ॥ ऋणातः। इत्यत्र "ऋते'' [८] इत्यादिना भार् ॥ इस्वोपि भवति।स्मरऋतः ॥ गत इति किम् । सुखेतः॥तृतीयाग्रहणं किम् । परमतः। समास इति किम् । मुदतः॥ इहर्च्छन्ति पराईन्ति खे पार्छन्त्यहिसदनि । पर्षयोत्र स्वतेजोभिरनपेतास्तपोमयैः ॥ १४ ॥ १४. अत्र पुरे वर्तमानाः प्रर्षयस्तपोध्यानादिविशेषेण प्रकृष्टा मु१ एफ 'नां ऋणं रू. २ सी पूर्वे . डी पूर्वेग क. ३ सी एफ ते । च पू. ४ बी सी डी नितेन सु. ५ बी सी डी सुखेन प्रा. ६ सी डी प्राप्त. ७ सीमानामि. ८ डी ति । अप्र. ९ सी दि आ. Page #44 -------------------------------------------------------------------------- ________________ [है० १.२.१०.] प्रथमः सर्गः । १५ नय इह मर्त्यलोकेन्ध्यादापृच्छन्ति यान्ति । तथा ख ऊर्ध्वलोके पगर्छन्ति प्रकर्षण गच्छन्ति । तथाहिसमन्यधोलोके च प्रार्छन्ति । यतस्तपोमयैस्तपांसि प्रकृतानि कारणतया येषु तैस्तपोमयैः स्वतेजोभिः स्वकीयप्रभावैग्नपेता: संयुक्ताः । तपःप्रभावादनत्यमुनीनां त्रिभुवनमपि गृहाङ्गणमित्यर्थः । एवं च तप:प्रभावोपेतमहामुन्यवस्थित्यास्य पुरस्यातिपावित्र्यं सूचितम ।। प्रार्छन्ति । परार्छन्ति । इत्यत्र “ऋत्यारुपसर्गस्य"[९] इत्यार ॥ उपसर्गस्येति किम् । इहर्च्छन्ति । येन धातुना युक्ताः प्रादयस्तं प्रत्युपसर्गसंज्ञास्तेनेह म स्यात् । प्रर्षयः ॥ पार्षयन्ति शमे धर्मधुरायां प्रर्षभन्ति च । अत्र प्रऋजवन्त्येव दुर्जनेष्वपि साधवः ॥ १५ ॥ १५. अत्र पुरे साधवः सजनाः शम इन्द्रियजयविषये प्रार्षय. न्ति प्रकर्षेण ऋषय इवाचरन्ति । “कर्तुः किप्" [३.४.२५.] इति विप् । तथा धर्मधुगयां धर्मकार्यप्राग्भारविषये प्रर्षभन्ति प्रकर्षेण ऋपभा इवाचरन्ति यथा धवलाः शकटादिधुरं वहन्त्येवं धर्मधुरामिति । अतिधार्मिका इत्यर्थः । अत एव दुर्जनेष्वपि खलेष्वपि प्रजवन्त्येव प्रकर्षेण ऋजव इवाचरन्ति । हितमेव कुर्वन्तीत्यर्थः ॥ प्रार्षन्ति प्रर्षभन्ति । इत्यत्र "नान्नि वा" [१०] इति वा आर् ॥ केचित्तु पक्षे इस्वत्वमपीच्छन्ति । प्रजवन्ति ॥ पाल्कारायितवेणीकाः मलकारायितभ्रुवः। मल्कारयन्ति खे दन्तज्योत्स्नयात्र मृगीदृशः॥ १६ ॥ १ सी डी नेष्विव सा. १एफ कीयैः प्र. २ सी डी प्रतापैर. ३ एफ व स. ४ सी डी पं . ५ सी डी एफ पि प्र. ६ सी डी क. Page #45 -------------------------------------------------------------------------- ________________ १६ [ मूलराजः ] 1 १६. अत्र पुरे प्राकांरायिताः प्रकर्षेण लकारवदाचरितवत्यः । कुटिला इत्यर्थः । वेण्यः कबयों यासां ता एवं प्रलकोरायितभ्रुवो मृगीदृशो दन्तज्योत्स्नया दन्तकान्त्या कृत्वा खे व्योम्नि प्रकारयन्ति प्रकर्षेण ऌकारान् कुर्वन्ति दन्तानामतिनैर्मल्यान्मृगीदृशां दन्तकान्तय ल काराकाग व्योम्नि स्फुरन्तीत्यर्थः । दन्तकान्तिज्योत्स्नयोर्नैर्मल्यादिगुणैः सादृश्याद्दन्तकान्तिज्र्ज्योत्स्नात्वेन व्यपदिश्यते । अतो ज्योत्स्नाशब्दस्य चन्द्रिकाबाचकस्याप्यत्र प्रयोगो न दुष्यति । प्राकारायिते प्रकारयन्ति । इत्यत्र "लुत्याल्या " [११] इति वाल ॥ अत्रापि पक्षे ह्रस्वत्वमित्येके । प्रऌकांरायित ॥ व्याश्रयमहाकाव्ये उपस्थिते प्रभोः कार्ये गुणौघैर्धीतवृत्तयः । प्रेमदा मौदा इह मैया : मौहप्रौढिं न कुर्वते ॥ १७ ॥ १७. अत्र पुरे प्रभोः स्वामिनः कार्य उपस्थित उपागते सति' प्रैष्या भृत्याः प्रोप्रोटिं प्रौ कथमिदं करिष्यत इत्येवंरूपे वितर्के प्रौढिं प्रागल्भ्यं न कुर्वते यतः प्रैष इदमेवं कार्यमिति स्वामिनियोगे प्रौढाः समर्था दुष्करस्यापि स्वाम्यादेशस्य तत्क्षणादेव कारका इत्यर्थ: । प्रैषप्रौढत्वमपि कुत इत्याह । गुणौघैः स्वामिभक्तिसुशक्तिस्थैर्यधैर्यादिभिधौंतेव धौता निर्मला वृत्तिर्व्यापारो येषां ते ॥ : । भधैः । गुणौघैः। इत्यत्र “ऐदौत्संध्यक्षरैः ” [१२] इति ऐदौतौ ॥ धौत । इत्यत्र “ऊठा” [१३] इति औत् ॥ मैच । प्रैय्याः । प्रौढाः । प्रौढिम् । प्रौह । इत्यत्र “प्रस्यैष " [ १४ ] इत्या I I I दिनी ऐदौतौ ॥ C १ सी कारयि'. २ सी डी ' कार्य. ० ३ एफ् दृशीद. ४ बी सी 'कान्तेज्यों लाया नै डी कान्तेज्योत्स्नायाश्च नै.. ५ सी डी 'त प्रल्कारायित प्र. ६ सी डी 'कार'. ७ए ति प्रेष्या. • सी डी प्रौढ्यं प्रा... इत. १० सी डी 'क्तिस्यै ११ एफ् 'ना एदौ. ९ फू Page #46 -------------------------------------------------------------------------- ________________ [है• १.२.१३.] प्रथमः सर्गः । स्वैरिस्मराक्षौहिणीनां स्वैरस्त्रीणामभावतः। इहैव धर्मः सोयेव त्रेतात्रेति वितळते ॥ १८ ॥ १८. इहैवाणहिलपाटक एव नान्यदेशेषु धर्मोस्तीति तथात्र पत्तनेघेवाद्यापि कलिकालेपि स स्त्रीमहासतीत्वादिधर्मप्रधानत्वेन प्रसिद्धस्त्रेता द्वितीययुगमस्तीति च लोकैर्वितय॑ते । इतिर्वाक्यसमाप्त्यर्थ उभयत्रापि योज्यः । कुतः । अभावतोभावात् । कासाम् । स्वैरखीणाम् । स्व आत्मीयः स्वेच्छाकृत ईर आसाम् । यद्वा । स्वेनात्मना नै तु श्वशुराधनुज्ञयेरन्ति ईरते वा विचरन्ति "नाम्युपान्त्य" [५.१.५४.] इत्यादिना के खैरा याः लियस्तासां कुलटानाम्। किंभूतानाम् । स्वयमीरितुं शीलमस्य स्खैरी स्वतत्रो यः स्मरः कामस्तस्याक्षौहिण्य इव दुःसाध्यानां कामविपक्षाणां मुनीनामपि रूपलावण्यलीलाकटाक्षविक्षेपादिशलैः साधकत्वात्सेनाविशेषा इवें याः । यद्वा । स्वैरिण्यो याः स्मराक्षौहिण्यस्ता इव याः । तासाम् ।। स्वैर । स्वैरि । अक्षौहिणीनाम् । इत्यत्र “खैरबैरि" [१५] इत्याविना ऐदौतौ ॥ यदा तु स्वैरिण्यश्च ताः स्मराक्षौहिण्यश्चेति समासस्तदा स्वैरिण्य इ. त्यत्र "नामग्रहणे लिविशिष्टस्यापि" [न्या सू० १६] ग्रहणमिति न्यायादैत् ॥ अयेव । इत्यत्र "अनियोगे लुगेवे" [१६] इस्पस्य लुक् ॥ नियोगे तु इहैव धर्मः॥ नौतुनेत्रा न वृद्धोतुकूरा नाभौतुलम्पटाः । न दीर्घोष्ठा न इस्खौष्ठा नौष्ठस्थूला इह खियः ॥ १९ ॥ १९. सुगमः । नवरं नौतुनेत्रा: न मार्जारवत्कपिलरौद्राक्ष्यः । न च वृद्धोतुवत्क्रूगशयाः । न च बालौतुवल्लम्पटाः । तथा स्थूलशब्दोत्र गुण १ सी एफ ति वाक्य'. २ एफ यस्वे'. ३ बी सी न ब. ४ एव । य. ५ सी डी स्वैरण्य. - - - - - Page #47 -------------------------------------------------------------------------- ________________ १८ व्याश्रयमहाकाव्ये [मूलराजः] मात्रवाची । ओष्ठयोः स्थूल: स्थूलत्वं यासां ता ओष्ठस्थूला न । यद्वा । गुणिवचनः स्थूलशब्दः । नौष्ठाभ्यां स्थूलाः । न स्थूलोष्ठय इत्यर्थः ॥ दी!ष्ठाः हवाष्ठाः । वृद्धोतु अभौंतु । इत्यत्र “लौष्ठीतौ समासे" [१७] इति वालक ॥ समास इति किम् । नौष्ठस्थूलाः । नौतुनेत्राः ॥ अत्रोपैति जनः खोढा न पोखति परस्त्रियम् । प्रेलितः श्रोत्रियोङ्कारैर्धर्मश्चास्मिभुपैधते ॥ २० ॥ २०. अत्र पुरे जनो लोकः स्वोढां स्वेनौढामात्मना परिणीतामुपैत्युपगच्छति । सेवत इत्यर्थः । ननु स्वदारांस्तावत्सेवते परदारानपि सेविष्यत इत्याह । परस्त्रियं परेणोढां नारी न प्रोखति धार्मिकत्वान्न गच्छति । अत एवास्मिन्पुरे धर्मश्च न केवलमुक्तनीत्या कामः किं त्वार्धपुमर्थोप्युपैधते वर्धते । परस्त्रीवर्जनं हि परमधर्मवृद्धिनिबन्धनं स. र्वशास्त्रेषु गीयते । उत्प्रेक्ष्यते । श्रोत्रियोंकारैः प्रेलित इँव । श्रोत्रियाणां यष्टणां यागादिविधिकाल उच्चारणेन संबन्धिनो य ओंकाराः प्रणवास्तैः प्रेरित इव प्रेरितो वर्धस्व वर्धस्वेति दत्तानुमतिक इवेत्यर्थः । अत्यलोकस्य परदारवर्जकत्वेन धर्मः स्वयमेव वर्धते श्रोत्रियैश्च यागादिविधौ वेदमबानुचारयद्भिः स्थाने स्थान ओंकारा उच्चार्यन्ते तेषां चानुमतेरप्यर्थस्य दर्शनादेवमुत्प्रेक्षा । अत्रोत्प्रेक्षा साक्षादनुक्तापि वाक्यार्थसामादवसीयत इति । नचैवंविधे विषय इवादिशब्दप्रयोगमन्तरेणासंबद्धतैवेति शक्यं वक्तुम् । गमकत्वात् । अन्यत्रापि तदप्रयोगे तदर्थावगतिदर्शनात् । यथा माघकाव्ये । १बी “वोठौतौ. सी डी "वौठोतो. २ एफ पैति से'. ३ एफ पि न से. ४ एफ वः पु. ५ बी रमं ध'. ६ सी डी एफ प्रेक्षते. ७ सीडी इति । ओ. ८ सी डी णां या. ९५ त्रलो. १० एफ मत्रोचा'. ११ सीडीक्षा सा. १२ एफ व विष. Page #48 -------------------------------------------------------------------------- ________________ [हे. १.२.१९.] प्रथमः सर्गः । त्रासाकुल: परिपतन्परितो निकेतान्पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि । तस्थौ तथापि न मृगः कचिदानाभिराकर्णपूर्णनयनेषुहतेक्षणश्रीः॥५.२६. परितः सर्वतो निकेतान्परिपतन्नोक्रामन्न कैश्चिदपि चापपाणिभिग्सौ मृगोनुबद्धस्तथापि न कचित्तस्थौ त्रासचापलयोगात्स्वाभाविकादेव । तत्र चोत्प्रेक्षा ध्वन्यते । अङ्गनौभिराकर्णपूर्णैर्नेत्रशरैर्हतेक्षणश्रीः सर्वस्वभूतास्य येतोतो न तस्थौ । नन्वेतदप्यसंबद्धमस्तु । न । शब्दार्थव्यवहारे हि प्रसिद्धिरेव प्रमाणम् । एवमन्यत्रापि शेयम् ॥ श्रोत्रियोंकारैः । स्वोढाम् । इत्यत्र “ओमाहि" [१८] इस्यल्लुक । आडि दी. पत्वेनैव सिद्धे लुग्विधानमनर्थक स्वादिस्याहित्यालादेशो गृह्यते । तेन आ जहा ओढा । ततखेन समासः॥ प्रेलितः । पोखति । इत्यत्र "उपसर्गस्य" [१९] इत्यादिनालुक् । अनिधिति किम् । उपैति । रुपैधते ॥ अत्र गुर्वर्यपियनतिलाकृतिभिर्जनैः। मोजायते भौषधयन् धर्मः कत्युपैकितैः ॥२१॥ २१. अत्र पुरे धर्मः प्रोजायते प्रकर्षणौजखीव बलिष्ठ इवाचरति । कैः कृत्वा। जनैः। किंभूतैः सद्धिः । गुरुर्धर्माचार्यो विद्याचार्यो वा तस्मा इयं गुर्वा। पितरौ मातापितरौ ताभ्यामियं पित्रा। द्वन्द्वे ते ये नती प्र. णामौ ताभ्यामेव न तु रोगादिना लकारस्येव सकारस्येव वा वक्रा आकृतिः संस्थानं येषां तैः । विनीतैरित्यर्थः । अत एवोपपन्नं यथा स्यादेवमेक इव मुख्या इवाचरन्ति स्म । विपि के छ उपैकिताः । तैः । सर्वगुणमूलविनयवत्त्वेन प्रधानैरित्यर्थः । यथौजखी खौजसा शत्रून् पराभवति १ एफ तान् पत'. २ बी एफ भाक्रम. ३ पफ नारा'. ४ सी डी यतो न. ५ सी डी एफ °स्तु । श. ६बी आङ् दी. ७ एफ पि इति. ८ एफ् यत्वेन. Page #49 -------------------------------------------------------------------------- ________________ २० व्याश्रयमहाकाव्ये [मूलराजः] स्वानुकुलान् स्वजनादींश्च पोषयति तथा धर्मोप्यत्रत्यजनविनयलक्षणेन महाबलेन बलिष्ठत्वादहंकारादीन स्वशत्रूनभिभवति स्वानुकूलान दानशीलादींश्च पोषयतीत्यर्थः । अत एव प्रेकति प्रकर्षेणैक इवासाधारण इवाचरति । बलिष्ठत्वेन निःसपनत्वान्निरुपमो भवतीत्यर्थः । उत्प्रेक्ष्यते । प्रौषधयन । पूर्ववदुत्प्रेक्षात्रावसेया । प्रकर्षण बलकान्त्यादिवृद्धिकरीमोषधिं कुर्वन्निव । णिज् । करोति: सामान्यकरणार्थोपि प्रस्तावादिह विशेषे भक्षणकरणे वर्तते । यद्वा । अनेकार्थत्वाद्धातूनां करोतिरिह भक्षणार्थस्तेनौषधिं भक्षयन्निवेत्यर्थः । यो हि बलकान्त्यादिवृद्धिकरीमोषधिं भक्षयति स तत्प्रभावादोजस्वी निरुपमश्च स्यात् । अचिन्त्यो हि मणिमंत्रौषधीनां प्रभावः ।। रजतं चारु ईशित्वा हारि अत्र च काश्चनम् । दघियेतन्मधुवेतत्कुमारी एवमूहते ॥ २२ ॥ २२. सुगमः । नवरं हारि जात्यत्वाद्रम्यम् । एतत्प्रत्यक्षं वस्तु दधि वर्तते । एवं तथैतत्प्रत्यक्षं वस्तु मधु वर्तते । एवं च बालिका वितर्कयति । सावाद्वाल्याञ्चैवमूहः । एवमिति भिन्नक्रमे यथास्थानं योजित एव । एवंशब्देनैव कर्मण उक्तत्वादधियेतदित्यत्र मधुवेतदित्यत्र च नामार्थमाने प्रथमैव ॥ रोदस्यौ पावयन्त्येनोलवन्यौर्वाग्निनायिनी । श्रव्येतिकृत्वा ब्राह्यत्र गव्यनाव्यजला नदी ॥ २३ ॥ २३. अत्र पुरे ब्राह्मी ब्रह्मणोपत्यं नदी सरस्वत्यस्ति । कीदृशी । ब्रह्मणः पुत्रीत्वेन महातीर्थत्वादेन: पापं लूयतेनयेत्येनोलवनी । अत एव रोदस्यौ द्यावापृथिव्यौ पावयन्ती पवित्रयन्ती । तथौर्वाग्निं वडवानलं १ एफ पति. २ बी क्षणम. सी एफ क्षणे मो. ३ सी डी एफ प्रेक्षते. ४ बी सी डी रोमौष. ५ बीसी रीमौष. ६ एफ मनमहौष'. ७ सीडी 'स्तु मधु. ८ एफ येव त. ९ सी डी यन्ति । सा. १० ए बी न्ती त. Page #50 -------------------------------------------------------------------------- ________________ [है० १.२.२१.] प्रथमः सर्गः । २१ समुद्रमवश्यं नीतवती " णिन् चावश्यकाधमर्ण्ये” [ ५.४. ३६.] इति णिनि और्वाग्निनायिनी । सकलं जगद्भक्षयिष्यामीति वदन्तं वडवाग्निं ब्रह्मादिष्टा सरस्वती समुद्रे प्रक्षिप्तवतीति पुराणम् । अत एव श्रव्यं श्रवणार्हमितिवृत्तं चरितं यस्याः सा । तथा गव्यं सुस्वादुशीतलशुभपरिणामत्वादिना गोभ्यो हितं नाव्यं चागाधत्वान्नावा तार्य च जलं यस्यां सा । एतेनास्य पुरस्यातिपावित्र्यं निर्दोषजलप्राचुर्य चोक्तम् ॥ न गव्यत्यत्र गोयानो नौयानो न च नाव्यति । उपोयमानः श्राव्याभिर्लोयमानी सुगीतिभिः ॥ २४ ॥ २४. अत्र पुरे गोयानो वृषवाहनो नरो न गव्यति न गामिच्छति तथा नौयानश्च प्रवहणवाहनः पुमान्न नाव्यति न नावमिच्छति । यतः श्राव्याभिर्मधुरतयावश्यं श्रवणार्हाभियमानीसुगीतिभिः । लूयते कूर्चश्रेण्यां लूयमानो देवलो मार्दङ्गिकादिस्तस्यापत्यानि स्त्रियः “अत इम्” [६.१.३१.] लौयमान्यो गायन्यः । यद्वा । लूयन्ते लूयमानाः केदारास्तेषामिमा रक्षित्र्यः “तस्येदम् ” [ ६. ३. १६०] इत्यणि लौयमान्यो गोप्यः । तासां सुगीतयः शोभनगानानि । ताभिरुपोयमानो व्याप्यमानः । आवर्ज्यमान इत्यर्थः । एवं नाम सुगीतीनां माधुर्यादिगुणैर्हृतहृदया यावता स्वस्य यानहेतुत्वेनात्यभीष्टमपि गवादिकं यानं चौराद्यैरपहियमाणमपि गोयानादय: सुगीतिश्रवणभङ्गभयेनावैहेलयन्तीत्यर्थः ॥ I प्रेकति उपैकितैः । प्रोजायते प्रौषधयन् । इत्यत्रं " वा नाम्न्नि" [२०] इत्यस्य लुग्वा ॥ 1 प्रेकत्युपैकितैः । गुर्वर्थ । पित्रर्थ । छाकृतिभिः । इत्यत्र “इवर्णादे:' [२१] इत्यादिना यवरलाः ॥ केचित्विवर्णादिभ्यः परान् यवरलानिच्छन्ति । दधियेतत् । मधुवेतत् । तन्मतसंग्रहार्थमिवर्णादेरिति पञ्चमी व्याख्येया ॥ १ सी 'स्वादशी. २ सी डी °ति त ३ एफ् बल. Page #51 -------------------------------------------------------------------------- ________________ २२. व्याश्रयमहाकाव्ये [ मूलराजः ] हारि अत्र । चारु ईक्षित्वा । इत्यत्र “ इस्वोपदे वा” [१२] इति वा इस्वः ॥ पक्षे । ब्राह्यत्र || कश्चिन्तु प्रकृतिभावमपीच्छति । कुमारी एवम् ॥ अपद इति किम् । रोदस्यो ॥ पावयन्ती । भर्वाग्निनायिनी । इत्यत्र "एदैतोयाय् ” [ २३ ] इत्ययायौ ॥ लवनी । पावयन्ती । इत्यत्र " ओदौतोवान् ” [२४] इत्यवाचौ ॥ गव्यति । नाव्यति । श्रव्य । श्राव्याभिः । गव्य । नाव्य । इत्यत्र "य्यक्ये" [ २५ ] इत्यवाबौ ॥ अस्य इति किम् । उपोयमानः 1 लौयमांनी ॥ क्यवर्जनाद्यकारादिः प्रत्ययो गृह्यते । तेनेह न भवति । गोयानैः । नौयानः ॥ पित्र्ये पक्षेत्र वीक्षन्ते गवाक्षस्याः पुरन्ध्रयः । गोक्षानन्दितॄणां भूमिं गवाक्षानन्दिनीं नदीम् ।। २५ ।। २५. अत्र पुरे पितृषु साधुः पित्र्यस्तस्मिन् पित्र्ये पक्षे श्राद्धपक्षे गवाक्षस्था वातायनस्थिताः पुरन्ध्रयो विलासिन्यो भूमिं वीक्षन्ते विशेषेण पश्यन्ति । यतो गवां धेनूनां वृषभाणां चाक्षाणीन्द्रियाणि तेषां तृप्तिहेतुत्वादानन्दीनि आह्लादनशीलानि तृणानि हरितानि यस्यां ताम् । तथा नदीं सरस्वतीं च वीक्षन्ते । यतो गवाक्षानन्दिनीं तृष्णाद्युच्छेदकत्वाद्रवेन्द्रियाणामाह्लादयित्रीम् । शरदि हि भूमिर्हरिताभिरामत्वेन नदी च स्वच्छजलपूर्णत्वेन विशेषेण दर्शनीया स्यात् । एतेनात्र महर्द्धिकातिसुखिता विलासिन्यः सन्तीत्युक्तम् ॥ १ सी डी एफू वीक्ष्यन्ते. १ ए श्रव्यः ।. २ एफ् 'मानः ।. ३ सी डी एफ नः ॥ २४ ॥ ४ सी गर्जा क्षान ं. ५ डी एफू 'णां वाक्षा. Page #52 -------------------------------------------------------------------------- ________________ [.० १.२.३१. प्रथमः सर्गः । गवोष्ट्रिभिर्गवेन्द्रासैर्गवुष्ट्रपियवीरुधः । गोअग्रस्थायिभिश्चास्य निषेव्यन्ते बहिर्भुवः ॥ २६ ॥ २६. अस्य पुरस्य बहिर्भुवो बाह्यभूमयो गावश्वोष्ट्राश्च गवोष्ट्रमस्त्येषां तैर्गवोष्ट्रिभिर्गोपालोष्ट्रपालै वोष्ट्रस्य चारणाय निषेव्यन्ते । किंभूतैः । गवामिन्द्रो गवेन्द्रः शण्डस्तदंसवदंसौ स्कन्धौ येषां तैः । गोदुग्धोष्ट्रीदुग्धपानेनावलितस्कन्धैरित्यर्थः । तथा गोर्वृषस्याप्रमग्रभागः ककुत्प्रदेशस्तत्र, तिष्ठन्तीत्येवंशीलास्तै!अग्रस्थायिभिश्च वीवधाहारिभिश्च वीवधाहरणाय च सेव्यन्ते । यतः कीदृश्यः । गवुष्ट्रस्य वृषकरभवजस्योपलक्षणादश्वादेश्व प्रिया वीरुधो लता यासु ताः । पत्तनगोचरे हि वृषभोष्ट्रादिप्रियचारिसंकीर्ण महद्वनमस्ति । पित्र्ये । इत्यत्र "ऋतो रस्तद्धिते" [२६] इति रादेशः ॥ पक्षेत्र । गोक्ष । इत्यत्र " एदोतः" [२०] इत्यादिनास्य लुक् ॥ गवाक्ष । इत्यत्र "गो नि" [२८] इत्यादिना अवादेशः ॥ नानीति किम् । गोक्ष ॥ कश्चित्त्वसंज्ञायामपि गवाक्षेतीच्छति ॥ गवोद्रिमिः गवुद्ध । इत्यत्र "स्वरे वानक्षे" [२९] इति वावादेशः ॥ अनक्ष इति किम् । गोक्ष ॥ गवेन्द्र । इस्यत्र "इन्द्रे" [३०] इत्यवः ॥ गोअन । इत्यत्र “वात्यसंधिः" [२१] इति वासंधिः ॥ पक्षे । गोक्ष ॥ व्रज३ आस्खेति मा वास्स्व३ इति स्वाधीनभईकाः। इदं ब्रूहि३ इदं मा वा बहीत्याहुरिह प्रियम् ॥ २७ ॥ २७. सुगमः । नवरं ब्रज३ इत्यत्र इदं हि इत्यत्र च वाक्यपरि१एषां ते गो'. २ ए एफ ला ये तैगों'. ३ डी सी दृशो ग. ४ एफ गोक्षः ।. ५ एफ गोक्षः ।. ६ ए सी डी बहीत्य. Page #53 -------------------------------------------------------------------------- ________________ २४ व्याश्रयमहाकाव्ये [मूलराजः] समाम्यर्थ इतिशब्दो योज्यः । तथा स्वाधीनो रतगुणाकृष्टत्वेनायत्तो भर्ता यासां ता: स्वाधीनभर्तृका: "क्षियाशीः प्रेषे" [७.४.९२.] इति सर्वत्र मुतः ॥ मजा आस्व । इत्यत्र "शुतोनिती" [३२] इत्यसंधिः ॥ अनिताविति किम् । आस्वेति । अत्र प्लुतस्य संधिः ॥ केचित्वितिशब्द विकल्पमिच्छन्ति । आस्व इति भास्स्वेति ॥ भूहि३ इदम् । इत्यत्र "१३ वा" [३३] इति वासंधिः ॥ पक्षे । बहीति । अत्रापि प्लुतस्य संधिः ॥ मणी इव जपावर्णकुसुमे हारिणी अपि । अहो३ किं स्त्रिश्दमू३ अग्नी३ इत्युज्झ्येते इहार्भकैः ॥२८॥ २८. इह पुरे जपावर्णकुसुमे जपा वर्णश्च वृक्षभेदौ तयोः कुसुमे मणी इव रत्ने इव हारिणी अपि । मणयो हि सामान्येन कान्तिमन्तो रक्ताश्च वर्ण्यन्त इति कान्तिमत्तारक्ततान्यतया मनोहरे अप्यर्भकैबोलकैरुज्झ्येते त्यज्येते । ननु बालका रम्य वस्तु कौतुकाद्वालस्वभावाच प्रत्युत गृहन्ति तत्किमिति हारिणी अपि ते त्यज्येते इत्याह । अहो ३ किंस्वि३दमू३ अग्नी३ इतीति । अमू जपावर्णकुसुमे किमनी वह्निकणाविति बुद्ध्या । अहो इति किंस्विदिति च निपातद्वयं वितर्कातिशयद्योतनाय । वितर्कस्य चान्तरात्मप्रभरूपत्वात् "प्रभे च प्रतिपदम्" [७.४.९८.] इति मुतः ॥ सावाद्वाल्याचामिकणभ्रान्तिः ॥ १सीडी वणे कु. १५फ ति . २ सीरीत्र बा. ३ सी डी [लैरु. ४ सी तनद'. ५ एफ ल्यावामि'. Page #54 -------------------------------------------------------------------------- ________________ २५ [है० १.२.३४.] प्रथमः सर्गः । मणीव मसणौ चक्रदंपतीव युतौ स्तनौ । विजेतुं रोदसीवात्र स्त्रीणां भातः स्मरायुधे ।। २९ ॥ २९. अत्र पुरे स्त्रीणां स्तनौ भातः । कीदृशौ । मणीव रत्ने इव मसृणौ कठिनकोमलौ । तथा चक्रदंपतीव । जाया च पतिश्च दंपती चक्रश्च चक्री च चक्रौ चक्रौ च तौ दंपती च चक्रदंपती चक्रवाकमिथुनम् । तौ यथा प्रेमातिरेकादन्योन्यं युतौ भवतस्तथा युतीवतिस्थूलत्वादन्योन्यं मिलितौ । उत्प्रेक्ष्येते । रोदसी द्यावापृथिव्यौ जेतुं पराभवितुं स्मरायुधे इव कामशस्त्रद्वयमिव रोदस्योरपि द्वयोर्जेतव्यत्वात् ॥ हारिणी अपि । अमूमनी । उज्झ्यते इह । इत्यत्र "ईदूदेद्विवचनम्" [१५] इत्यसंधिः ॥ एषां प्लुतानामितावपि संधिर्न स्यात् । अमी३इति ॥ केचित्तु मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ ममेति प्रयोगदर्शनान्मणी इव मणीबेत्यादावसंधिप्रतिषेधं वर्णयन्ति तदयुक्तम् । वाशब्देनोपमार्थेन सिद्धत्वात् ॥ मन्ये तु यथादर्शनं संधिमसंधि बेच्छन्ति । मणीव । दंपतीव । रोदसीखें। मणी इव ॥ अमी अमुमुईचोस्य नखाः कण्ठे इ ईक्षिताः । अ एहि त्वमु उत्तिष्ठ यद्या एवं नु मन्यसे ॥ ३०॥ ऊ ऊहस्व त्वमे अस्मिन्त्री ईदृशि रतिः कयम् । तदो अलमनेनेति सखीमाहात्र मानिनी ॥ ३१ ॥ ३०, ३१. अत्र पुरे किल काचिन्नायिका पत्यौ सपनीनखक्षता१ सी अत ए'. १ डी 'नमेतौ. २ एफ ताविति'. ३ सी डी प्रेक्षेते. एक प्रेक्षते. ४ सी डी तुं स्म'. ५ डी ति प्रायो'. ६ ए सीव ।।. Page #55 -------------------------------------------------------------------------- ________________ २६ ब्बाश्रयमहाकाव्ये __ [मूलराजः] दिकं दृष्ट्वात्यन्तं रुष्टा पादपातादिकां प्रसादनक्रियां कुर्वाणेपि मानिनीत्वाद्यदा कथमपि न प्रसीदति तदा तत्सखीपार्धात्स तां प्रसादयति । तां च सखीमनुनयार्थ पत्यपराधं निगृहयन्ती मानिनी रुयाह ब्रूते । यथा । अ इति संबोधने । हे सखि एहि मद्वचःश्रवणाय मत्पार्वमागच्छ । इ इति संवोधने । हे सखि अमूं विप्रकृष्टवर्तिनी सपनीमञ्चति गच्छति यस्तस्यामुमुईचोस्य प्रियस्य कण्ठेमी प्रत्यक्षवर्तिनो नखास्त्वयेक्षिता दृष्टाः । एवं तया प्रत्यक्षमपराधे दर्शितेपि यावदद्यापि सखी किंचिन्न प्रतिवदति तावन्मानिनी मदुक्तं सत्यमप्येषा नाङ्गीकरोतीति कोपाविष्टाह । उ उत्तिष्ठ यद्या एवं नु मन्यस इति । उ इति संबोधने । आ निरनुबन्धः पूर्ववाक्यार्थवैपगत्ये वर्तते । पूर्व यत्त्वया पत्यपराद्धं मनितं तद्यदीदानीमेवं नु मन्यसे नु निश्चितमन्यथा मन्यसे तदा हे सखि उत्तिष्ठ मत्पाद्गिच्छ पूर्व मनितस्यार्थस्य केनापि द्रव्यलोभादिना हेतुनान्यथाभाषिण्या त्वयापि न प्रयोजनमित्यर्थः ॥ एवं परुषोक्तौ सखी मा रुषदिति विचिन्त्य पुनस्तां साम्नाह । ऊ ऊहवेत्यादि । ऊ इत्यक्षमायाम् । पतिमक्षाम्यन्ती प्राह । ए इति संबोधने । हे सखि त्वमूहस्त्र त्वमेव स्वचेतसि पर्यालोचय । ई इति खेदे । खिचेहमीदृशि व्यक्तमत्यन्तमपराद्धर्यस्मिन् पत्यौ विषये कथं रतिः प्रीतिः स्यात् । न कथमपीत्यर्थः। ओ इति संबोधने । हे सखि तत्तस्माद्धेतोरनेन पत्यालम् । मृतामिति ॥ न जान् अरुजल्लङ्कां भ्रमतो यस्य मारुतेः। अहो आन्तं जिगमिषो रुजेत्तस्यापि जान्विह ॥ ३२ ॥ ३२. जानू इत्यत्र उ लोकसंबोधने । हे लोका यस्य मारुतेर्हनूमतो लङ्कां रावणपुरी भ्रमतो दहनाय पर्यटत: सतो जान्वष्ठीवान्नारुजन्न १ सी सान' डी 'साधन. २ डी दा कदा क. ३ सी एफ यन्ती मा. ४ एफ व प्र. ५ सी एफ वं पुरु. ६ एफ स्तां सकोमलवचसा सा प्राह । . पफ लोक. Page #56 -------------------------------------------------------------------------- ________________ [है० १.२.३५.] प्रथमः सर्गः। श्रान्तम् । अहो इत्याश्चर्ये । जान्विहेत्यत्र उ इति संबोधने । हे लोका आश्चर्य तस्यापि मारुतेरपीह पुर आन्तादन्तं मर्यादीकृत्याभिव्याप्य वा श्रीविशेषविलोकनाय जिगमिषोर्गन्तुमिच्छोः सतो जानु रुजेत् खिद्येत । संभावने सप्तमी । इदमहं संभावयामीत्यर्थः । एतेनास्य लङ्कासकाशादापि महत्तमत्वोक्तिः ॥ आन्तमित्यत्र क्रियाविशेषणे द्वितीया [२. २. ४१.] ॥ अमी अमुमुईचः । इत्यत्र “अदोमुमी" [३५] इस्यसंधिः ॥ अ एहि । आ एवं नु मन्यसे । इ ईक्षिताः। ई ईदृशि । उ उत्तिष्ठ । ऊ अहस्व । ए अस्मिन् । ओ अलम् । इत्यत्र "चादिः स्वरोनाइ" [३६] इत्यसंधिः ॥ स्वरे पर इति प्रत्यासत्तेस्तन्निमित्तकसंधिप्रतिपेधादिह दीर्घत्वलक्षणः संधिर्भवत्येव । जानू अरुजत् ॥ केचित्तु चाउचादिस्थानस्याचादिरूपत्वाखरनिमित्तकमपि संघिमिच्छन्ति । जान्विह ॥ अनाडिति किम् । आन्तम् ॥ अहो आन्तम् । इत्यत्र "ओदन्तः" [३५] इत्यसंधिः ॥ उ इत्यूँ इति विति' चाहो इत्याह्वायके गुरौ । विभो इति प्रभविति चाहात्र विनयी जनः ॥३३॥ ३३. सुगमः । नवरं सर्वत्र उ इति संवोधने । आगच्छेत्यादिका च क्रिया सर्वत्राध्याहार्या । संबोध्यानां च बहुत्वादहूनि संबोधनपदानि । तथा विभो इति प्रभवितीत्येतयोः प्रत्युत्तरवाक्ययोरादिशेत्यादिक्रिया. ध्याहार्या । उपलक्षणत्वाद्भगवन्नित्यादीन्यपि गुरुसंबोधनपदानि झेयानि । प्रत्युत्तरदायिनामनेकत्वात् । इतिः सर्वत्र वाक्यपरिसमाप्तौ ॥ १ ए एफ ति वाहो. १ सी डी तमोक्तिः ।. २ एफ र उ इति स. ३ डी बोधनीयाना. ४ एफ नि यानि । त'. ५ सी डी ति स. Page #57 -------------------------------------------------------------------------- ________________ २८ ब्याश्रयमहाकाव्ये [मूलराजः] विमो इति प्रमविति । इत्यत्र “सौ नवेतो" [३८] इति वासंधिः ॥ इति । इत्यत्र “ॐ चोन्" [३९] इति वासंधिः । असंधिपक्षे च उम् ऊँ इत्येवंरूपो दी|नुनासिको वो । ॐ इति ।। पक्षे । संधिः । विति ॥ जिस्करणं खरूपपरिग्रहार्थम् । तेन विकृतस्य न भवति । अह डे अहो इति ॥ किमु अम्बा किमु तातः किम्बीशो गीरु इत्यभूत् । गुरुं प्रति नृणामत्र वृद्ध्यै घजु अलं यथा ॥ ३४ ॥ ३४. अत्र पुरे गुरुं धर्माचार्य विद्याचार्य वा प्रति लक्ष्यीकृत्यैवं. विधा नृणां गीर्वाणी वृद्ध्यै धनसंतत्यादिवृद्धिनिमित्तमलं समर्थाभवत् । भवति हि वृद्धिः पूज्येषु पूजोपचारवचनादिना । का गीरित्याह । उ हे गुरो वात्सल्यपरमोपकारित्वादिना त्वमस्माकं किमु अम्बा किमु किं वा तातः किम्वीश: किंवा स्वामीति । यथा उ हे लोका घच् प्रत्ययो बानुबन्धत्वादृद्ध्यायैकारौकारालक्षणायै समर्थो भवति । शब्दसाम्येनोपमा । किम्शब्दा उनिपातयुताः सर्वेपि वितर्कस्य वाचकाः ॥ किम्बीशः । इत्यत्र "अवर्गात्" [४०] इत्यादिना वकारो वा स चासन् । असत्त्वादनुस्खारानुनासिकाभावः ॥ पक्षे । किमु अम्बा ॥ वर्गादिति किम् । गीर इति । नमिति किम् । बजु अलम् ॥ खर इति किम् । किमु तातः । साम साम ध्रुवं तावद्दषि दधि मधु मधु । श्रूयन्ते सुभ्रुवामत्र न यावन्मधुरा गिरः ॥ ३५ ॥ ३५. सामवेददधिमधूनि हि अतिमधुरत्वादिप्रधानगुणोपेतानि स्युः । १ डी वा भवति प. २ ए बी एफ ति ॥ किं. ३ डी उ अहो अ. ४ डी गुरधर्माचार्य बा. ५ सी एफ ये वा. ६ सी डी लक्षीकृ. ७ बी कलेत्येवं. सी कृत्येवं. ८ एफ संपत्त्या . ९ सी डी भवेत् ।। १० सी डी 'दि का. ११ सी पित. १२ एफ ादि. Page #58 -------------------------------------------------------------------------- ________________ [ है० १.२.४१.] प्रथमः सर्गः । २९ परमेतानि तावदेव स्वेनस्वेनातिमाधुर्यादिप्रधानर्गुणेनोपेतानि यावदत्र पुरे सुभ्रुवां गिरो न श्रूयन्ते । तासु चातिमधुरतमत्वादिप्रधानेतमगुणोपेतासु श्रुतासु सामादि न किंचिदित्यर्थः । अत्राद्याः सामादिशब्दाः सामवेदादिवाचकाः । द्वितीयास्तु तद्गुणवाचकाः । तावद्यावतोः “क्रियाविशेचणात्” [ २. २. ४१. ] इति "कालाध्वनोर्व्याप्तौ ” [ २. २. ४२. ] इति वा द्वितीया ॥ अमू पाणी मृदू पद्मे किमु किं नु नखा अमी । केसराणीति तर्क्यन्ते जनैरस्मिन्मृगीदृशाम् ।। ३६ । ३६. अस्मिन्पुरे जनैर्मृगीदृशां स्त्रीणां पाणी नखाश्च तर्क्यन्ते । कथमित्याह । अमू प्रत्यक्षौ मृदू कोमलौ पाणी किमु पद्मे तथामी पाणिस्था नखा रक्तत्वन्मृदुत्वाच्च किं नु केसराणि पद्मस्थानि किञ्जल्कानीति ॥ सामँ साम । दधिँ दधि । मधु मधु । इत्यत्र “अइउवर्णस्य ० " [४१] इत्यादिना बानुनासिकः ॥ अन्त इति किम् । गिरः । मधुराः ॥ अनीदादेरिति किम् | पाणी । अमू । मृतू । अमी । किमुँ ॥ 1 द्वितीय: पादो लक्षणतः समर्थितः ॥ एतन्यायान् क्षमौ स्तोतुं न चतुर्मुखषण्मुखौ । हेतुर्बुद्धेरेतण्णिद्वञ्ञिद्वद्द्येत सूरिभिः ।। ३७ ।। ३७. आस्तां तावदेकमुखः कश्चिद्यावश्चतुर्मुखषण्मुखावपि । अ १ एफ् ॥ ३६ ॥ द्वितीयपादो लक्षण ॥ १ सी डी 'गुणोपे. एफ् गणेनोवे. २ एफ् 'नगु ं. ३ डी ३६ ॥ स्री. ४ डी 'लाच. ५ डी किम् पा ६ एफू दादिरि° ७ एफ् मु ॥ ३६ द्वितीयः पादः ॥ Page #59 -------------------------------------------------------------------------- ________________ ३० व्याश्रयमहाकाव्ये [मूबराजः] पिरत्राध्याहार्यः । ब्रह्मस्कन्दावप्येतन्यायानस्य पुरस्य नीतीः स्तोतुमेता. वन्त ईदृशाश्चात्र न्याया इति वर्णयितुं न क्षमौ न समथौँ । एतेनात्रत्यन्यायानां श्रेष्ठतमत्वमसंख्यत्वं चोक्तम् । अत एवैतत्पुरं सूरिभिस्तस्वातत्त्वविवेककुशलैवृद्धेर्धनधान्यद्विपदचतुष्पदादिसमृद्धिवर्धनस्य हेतुः कारणं येत कथ्यते । वर्तमानाया अर्येपि कचित्सप्तमी दृश्यते । भवति हि न्यायवति पुरे लोकः श्रीपात्रम् । यद्वा । सूरिभिर्वास्तुविद्याकुशलैर्वास्तुविद्यानुसारेण निर्मितत्वावृद्धहेतु येत । वास्तुविद्यानतिक्रमेण निर्मिते हि पुरे श्रीविज़म्भते । णिद्वञ्चिद्वदिति । यथा णित् णानुबन्धो णि. गादिर्बित् बानुबन्धो बिजादिश्च प्रत्ययो वृद्धेरैदौदालक्षणाया हेतुः सूरिभिर्वैयाकरणैः कथ्यते ॥ अस्मिन् सागरुधूमेन्दशङ्काभाग्णशिखः शिखी । समुजचक्षुरुगम्य सुवाकवत उबनाः ॥ ३८॥ ३८. सहागरोधूमेन वर्तते यत्तस्मिन् सागरुधूमेस्मिन् पत्तने गैव. पणकाराकारा शिखा चूडॉ यस्य स शिखस्तथा बकाराकारा चञ्चुर्यस्य स बचञ्चुः । नागरलिपौ हि णकारबकारावेवं लिख्यते । यथा । ण व । शिखी मयूर उद्गम्य ग्रीवामूर्वीकृत्य सुवाग्मधुरवरं यथा स्यादेवं ब्वते केकायते । कीदृक् सन् । अब्दशङ्काभाग मेघवितर्कवान् । अत एव सुहृत्संगमामिप्रायेण समुत्सहर्षः । अत एव चोद्मना उत्कण्ठितः । एतेनैवं नामा गरुः प्रभूतो देवगृहेषु विलासिभवनेषु च दन्दयते यावता तमो नमस्तलेभ्रपटलविभ्रमं वहतीत्युक्तं स्यात् ।। १ एफपि अत्रा. २ सी त्रम् । सू.डीत्रम् । अथवा सू. ३ सी पफ गर. ४सी रीग इव णका'. ५ वी डास्य. ६ वी सी डी 'बागुरः. ७ एफ . Page #60 -------------------------------------------------------------------------- ________________ [ है० १.३.२. ] प्रथमः सर्गः । न यो मात्रझमात्राभिज्ञः सोपि क्षणाद्भवेत् । ज्ञाता षण्णां दर्शनानामस्मिन्वायसद्मनि ॥ ३९ ॥ ३९. यो नरो न हल्मात्रझल्मात्राभिज्ञः । हल् व्यञ्जनम् । हलेव हल्मात्रम् । झल् धुट् । झलेव झल्मात्रम् । मात्रशब्दोत्र स्वार्थ एव । द्वन्द्वे । तयोरभिज्ञो ज्ञाता न स्यात् । यो व्यञ्जनधुट्संज्ञामपि न वेत्तीत्यर्थः । सोप्यस्मिन्पुरे षण्णां षटुंख्यानां दर्शनानां जैन १ बौद्ध२ सांख्य ३ वैशेषिक ४ नैयायिक ५ जैमिनीय ६ मतसंबन्धिनां तत्तत्तत्त्वदेवताप्रमाणादिप्रकाशकशास्त्राणां क्षणाज्झटिति ज्ञाता भवेत् । यतः किंभूतेस्मिन् । वाङ्मयसद्मनि वाचां विकारोवयवो वा वाङ्मयं व्याकरणतर्कसिद्धान्तसाहित्यादिसर्वशास्त्राणि । तच्च पुरुषविशेषं पुस्तकादि चाधारं विना नावतिष्ठत इत्यर्थाद्वाङ्मयस्य वाङ्मयवतां पुरुषविशेषपुस्तकादीनां सद्मनि गृहे सर्वशास्त्रपाठसामग्र्योपेत इत्यर्थः ॥ ३१ ૪ १ बी तत्तत्त्व. २ एफ ज्झटति. ३ सी डी 'वो वा ५ बी सी डी एफ र्मुखः ।. ६ डी के चानु . ७ एफ ● मात्रम् ।. ९डीयः . एफ . सुवाडवते । द्विडूयेत । णिद्वन्द्वित् । समुख । एतण्णिद्वत् । शङ्काभाग्ण । एतस्यायान् । उद्गम्य । षण्मुखौ । उननाः । इत्यत्र " तृतीयस्य पञ्चमे” [१] इति घानुनासिकः ॥ तृतीयस्येति किम् । चतुर्मुखे ॥ पञ्चम इति किम् । क्षणाद्भवेत् । केचित्तु व्यञ्जनस्य स्थानेनुनासिके' बानुनासिकमिच्छन्ति । तस्य च "हवाडूजनो द्वे” [१. ३. २७] इति द्वित्वं च नेच्छन्ति । तन्मते । हमात्र झमात्र ॥ वार्ष्णेय । षण्णाम् । इत्यत्र "प्रत्यये च " [२] इति नित्यमनुनासिकः ॥ पदान्त इत्येव । सद्मनि ॥ ४ बी 'दि बाधा. ल्मात्रं झ ८ एफ • Page #61 -------------------------------------------------------------------------- ________________ ३२ [ मूलराजः ] याश्रयमहाकाव्ये तावद्धिमांशुरानन्दी तावद् हेमाद्रिरुन्नतः । वाग्लादिनोत्र नेक्ष्यन्ते यावद्विष्वहिता नराः || ४० ॥ ४०. हिमांशुश्चन्द्रस्तावदानन्दी जगतामाहादयिता । तथा हेमाद्रिर्मेरुस्तावदुन्नत उच्चो यावदत्र पुरे नराः सज्जना नेक्ष्यन्ते । किंभूताः । वाग्वादिनो वाचा सत्यमितमधुग्या वाण्या हादिनः सकलया आनन्दनशीलाः । तथा विष्वग्हिता विष्वक् समंततः सर्वैः प्रकारैः सर्वेषु॑ च हिता अनुकूलाः । एतेनोन्नतमनस्कत्वसूचा । उन्नताशया हि विष्वहिताः स्युः । तुच्छाशयास्तु कदाचित्कार्यवशेन हिताः कदाचिन्नेति । वाग्वादिविष्वग्घितानामत्रत्यजनानां दर्शने सुधांशुमेरू आनन्दकोन्नतावपि न किंचित्प्रतिभासेते इत्यर्थः ॥ यशःकृतककुब्भासैर्द्विङ्कृतिप्रथितैर्नृपैः । ककुब्हस्तिबलैरत्र तुराषायिमश्रुते ॥ ४१ ॥ 1 ४१. अत्र पुरे नृपैर्वनराजादिभिर्हेतुभिस्तुराषाडिन्द्रो हियमश्रुते लज्जते । कीदृशैः । ककुव्र्हस्तिबलैः । दिग्गजपराक्रमैरत एव द्वितिप्रथितैः । द्विषां शत्रूणां हत्या हननेन सर्वत्र विख्यातैरत एव च यशसा कीर्त्या कृतः ककुभां दिशां हासो लक्षणयोच्योतो यैस्तैः । अत्यनृपान्मनुष्यानपि बलादिना स्वस्मादधिकान् दृष्वेन्द्रो लज्जत इत्यर्थ: ।। 1 अनज्झलिव सोज्हल्भ्यां धर्मार्थाभ्यां युतो जनः । निरीक्ष्यतेत्र निष्पापं चेष्टयन् हितकाम्यया ॥ ४२ ॥ ४२. अत्र पुरे स सर्वत्र प्रसिद्धो जनो लोको हितकाम्ययैहिकपा एफ उच्चैस्तरो या. २ सी डी पृथिव्यां आ . ३ सी न्दशी ४ एफू 'षु हिताबानु ५ एफ् हन. ६ बी त्र नृ. Page #62 -------------------------------------------------------------------------- ________________ [है० १.३.३.] प्रथमः सर्गः । रत्रिक श्रेयइच्छया निष्पापं निरवद्यं वस्तु चेष्टयन् व्यवहरन्सन्धर्मार्थाभ्यां धर्मधनाभ्यां युतो निरीक्ष्यते । भवतो हि निष्पापव्यापारिणां धर्मार्थाविति । पाणिन्यादयो हि केचित् स्वरव्यञ्जनयोरर्च्हल्संज्ञां कुर्वन्ति । ततो यथानच् स्वररहितो हल् व्यञ्जनम् अच्हल्भ्यां स्वरव्यनाभ्यां युतो निरीक्ष्यते । अस्वरं हि व्यञ्जनं पुरः स्थिताभ्यां स्वरव्यञ्जनाभ्यां युतं स्यात् ॥ बाग्वादिनः विप्वग्हिताः । अनज्झल् अज्हल्भ्याम् । द्विति तुरापाडियम् । तावद्धिमांशुः तावद् हेमाद्रिः । ककुब्भासैः ककुब्हस्ति । इत्यत्र "ततो हश्वतुर्थ: " [३] इति वा चतुर्थः ॥ तत इति किम् । चेष्टयन् हित ॥ वाक्छूरान्वीक्ष्य सोप्यस्मिन्वाक्पतिः स्यादवाकराः । राज्ञां यशोभिस्तच्छ्रेतं यच्श्वेतं न कदाप्यभूत् ॥ ४३ ॥ ४३. अस्मिन्पुरे वाक्छूरान् वाचा सुभटान्महावादिनो वीक्ष्य स वाक्पतित्वेन सर्वत्र प्रसिद्धो वाक्पतिरैपि बृहस्पतिरप्यवाकिरा लज्जया नीचैर्मूर्धा स्यात् । संभावनेत्र सप्तमी । अत्रत्यविदुषां वाक्पतेरप्यतिमात्रं वाग्मित्वादिदमहं संभावयामीत्यर्थः । तथा यद्वस्तु कज्जलव्योमादि सदा कृष्णत्वेन कदापि श्वेतं शुभ्रं नाभूत्तदप्यत्र राज्ञां वनराजादीनां यशोभिरतिबाहुल्याच् श्वेतमभूत् । कविरूढ्या हि यशः श्वेतं वर्ण्यते ॥ वषद्वैौषट् शान्तिकृतां वाक् श्योतति सुधामिह । ३३ अच्छोदेवो नापायी पश्यम् श्रियमिहागताम् ॥ ४४ ॥ ४४. इह पुरे शान्तिकृतां नगरादिक्षुद्रोपद्रवमार्याद्युपशान्तिविधा १ एफू 'छायी दे.. १ बी 'यो के. २ बी सी च्अल्. ३ सी डी 'रप्य. महाकृ. ५ सी डी 'न्तिध्यायि'. ४ एफू दि Page #63 -------------------------------------------------------------------------- ________________ ३४ व्याश्रयमहाकाव्ये [ मूलराज: ] 3 यिनां द्विजानाम् । वषट् श्रौषट्शब्दावव्यये मन्त्राक्षरे इन्द्राहुतौ वर्तते । शान्तिकर्मार्थाग्निकारिकादिविधानकाले वषट्‌परूपा वाक् वाणी सुधामिव सुधां योतति स्रवति । मार्याद्युपद्रवोच्छेदकत्वेनात्याह्लादकत्वात् । एतेनास्य पुरस्य निरुपद्रवत्वमुक्तम् । तथा श्रियं लक्ष्मीदेवीमिह पुर आगतां पश्यन् सन्नप्सु जलेषु शेत इत्येवंशीलोप्छायी स चासौ देवश्चाप्छायिदेवोब्धिशयन: श्रीपतिर्नाप्शायी नाव्धिशयनः संभाव्यते । प्रस्तावादत्र संभाव्यत इत्यध्याहार्यम् । श्रियोत्रागमनात्समुद्रे तद्वियोगे निद्राया अभावाच्छ्रीपतिरप्यत्रागत इति संभाव्यत इत्यर्थः । वाक्तूरान् अवाकिराः। तच्छ्रुतम् यच्श्वेतम् । वचटुौषट् श्रौषट् शान्ति। अच्छायि 1 अप्शायी । इत्यत्र “प्रथमाद् " [ ४ ] इत्यादिना वा छः ॥ प्रथमादिति किम् । पश्यम् श्रियम् ॥ अधुटीति किम् । वाक् योतति ॥ अस्यान्तङ्कृतिभिङ्कल्यैसजैत्रै९७फलदै ७ परम् । धर्मः प्रीतः कलिः खिन्नः फलितः सन्मनोरथः ॥ ४५ ॥ ४५. अस्य पुरस्यान्तर्मध्ये कल्यैर्दानशीलतपःस्वाध्यायादिभिर्धर्मक्रियाभिः कृत्वा परमतिशयेन धर्मः प्रीतः प्रहृष्टः । विजृम्भित इत्यर्थः । अत एव कलिः पापयुगं खिन्नः संतप्तः । अत एव च सन्मनोरथः सतां साधूनां मनोवाञ्छा फलितः सिद्धः । किंभूतैः सद्भिः । खजैत्रैर्जेतार एव प्रज्ञाद्यणि [ ७.२.१६४.] जैत्राः । खानामिन्द्रियाणां जैत्रा वशीकारिणस्तैः । अत एव पुण्यहेतुत्वेन कृतं पुण्यमस्त्येषु तैः कृतिभिः । अत एव फलं स्वर्गापवर्गादिकं ददति ये तैः फलदैः ॥ कृतिभिङ्कुस्यैः । भन्तङ्कृतिभिः । कल्यैज्जैत्रैः । फलदै परम् । खजैत्रै फलदैः । १ एफू नांव २बी रूपवा. ३ सी डी एफ् 'ति श्रव ४ सी 'नां वा. ५ पफू जैत्रा व ६ डी दैः । अन्त. ७ डी म् । इत्य. Page #64 -------------------------------------------------------------------------- ________________ [है० १.३.६.] प्रथमः सर्गः। ३५ इत्यत्र "रः कखे"[५] इत्यादिनापौ वा ॥ पक्षे । प्रीतः कलिः । कलिः खिमः । धर्मः प्रीतः । खिमः फलितः ॥ स्वयंभूश्श्रीपतिः शंभुस्सूर्यः सोमषडाननः । नृपैः षट्चक्रभृत्तुल्यैरस्यान्तस्स्थापिताः सुराः ॥ ४६॥ ४६. नृपैर्वनराजादिभिर्महाधार्मिकत्वादस्य पुरस्यान्तर्मध्ये धर्मार्थकारितनव्यप्रासादेषु स्वयंभूर्भगवानहन् ब्रह्मा च । श्रीपतिर्विष्णुः । शंभुर्हरः । सोमश्चन्द्रः। सूर्यो रविः । षडाननः स्कन्दश्च । एते सुरा देवाः स्थापिताः । किंभूतैः । षण्णां चक्रभृतां मांधातृ(१)धुन्धुमार(२)हरिचन्द्र(३)पुरूरवो(४)भरत(५)कार्तवीर्या(६)ख्यानां समाहारः षट्चक्रभृत् । बलसैन्यादिना तेन तुल्यैः ।। स्वयंभूश्श्रीपतिः । सोमषडाननः । शंभुस्सूर्यः । अन्तस्स्थापिताः । इत्यत्र "शषसे शषसं का" [६] इति वा शषसाः ॥ पक्षे । श्रीपतिः शंभुः । नृपः षट् । सूर्यः सोमः ॥ निस्तन्दैश्चञ्चलैश्छेकैष्टीकमानैष्ठकारिभिः । तैस्तैस्थट्टैरिहा धानां रसति व्यथितेष भूः ॥ ४७ ॥ ४७. इह पुरेश्वानां तैस्तैः । अनेकरित्यर्थः । थट्टैः समूहैः कृत्वा भू रसति शब्दायते । कीदृशैः । निस्तन्द्रनिरालस्यैस्तेजस्विमिरित्यर्थः । चचलैर्जात्यहयखभावेन चपलैः । छेकैः सुशिक्षितत्वेन गतिपञ्चककरणदऔरत एव टीकमानै सालिकादौ वल्गदिरत एव च ठकाराकारखुरैर्भूम्या हननेनं ठं ठकारं भूपृष्ठे कुर्वन्तीत्येवंशीला ये तैष्ठकारिभिः । उत्प्रेक्ष्यते । व्यथितेव पीडितेव । अन्योपि हि व्यथावान् रटति । भुवश्च १ एफ खपफ इ. २ सी रिनव्याप्रा. ३ डी भृतानां मां'. ४ बी एफ कैम्थट्टै:. ५ ए सी र्थः । स्थट्टैः. ६ सी डी न . ७ सी डी प्रेक्षते. Page #65 -------------------------------------------------------------------------- ________________ ३६ व्याश्रयमहाकाव्ये [मूलराजः] पीडासंभावनाश्वखुराघातात् । तैस्तैरित्यत्र वीप्सायां द्विरुतिः । वीप्सा चात्र यदृगतबहुत्वगुणेनैव ॥ निस्तन्द्रश्चञ्चले छेकैप्टीकमानेष्ठकारिमिः । तैस्तैः । निस्तन्द्रैः । तैस्य ः। इत्यत्र "चटते" [७] इत्यादिना शषसाः ॥ गायंस्तारं वइंश्छायां व्रजंचारु वधूजनः । दृश्यतेमिष्ठको यूनां कुर्वष्टलतमं मनः॥४८॥ ४८. अस्मिन्पुरे वधूजनो यूनामेव ठकश्छलक इव दृश्यते । कीदृक् सन् । तारं तारस्वरं यथा स्यादेवं गायन् विप्रलम्भादिप्रधानगीतीरुचारयंश्छायां रूपलावण्यकान्तिवेषादिकृतशोभां वहन् धारयंश्चारु सलीलं व्रजन्नत एव यूनां तरुणानां मनश्चित्तं टलैंति विश्लवीभवति भचि प्रकृष्टे तमपि च टलतमं स्मरातिरेकादतिशयेन निःसत्त्वं कुर्वन् । ठकोपि हि ठकतागोपनार्थ लोकच्छलनार्थ च तारं गायति छायां शिष्टजनोचितां वेषादिशोभा वहति चारु शिष्टजनोचितं गच्छति ततपूर्णक्षेपादिना लोकानां मनो विक्लवीकरोतीति ॥ जानंस्थूत्कसमान्माणाश्चरँष्टकारिकार्मुकः । पराँश्छयन् भटलोकोस्मिंस्त्रायकः शरणार्थिनाम् ॥ ४९ ॥ ४९. अस्मिन्पुरे भटलोक: शरणार्थिनों प्राणैषिणां त्रायको रक्षकोस्ति । एतेनात्रत्यलोकस्य निर्मयत्वोक्तिः । कीदृक् । चरन् गछन् । तथा प्राणांस्थूत्कसमान थूत्कृततुल्यान् थूत्कृतवत्स्वाम्यादिकार्ये परित्याज्याजानन् । एतेन सात्त्विकत्वोक्तिः । तथा टं करोतीत्येवंशीलं टंकारि १ एफ ते सद्वितीये' इति श. २ सी एफ ल . ३.एफ लयति. ४ सी डी एफ रोति ॥. ५ डी नां त्रा. ६ सी टी रक्षाकारको'. ७ एफ त्विकोकिः। Page #66 -------------------------------------------------------------------------- ________________ [ है ० १.३.८. ] प्रथमः सर्गः । कार्मुकं धनुर्यस्य स निरन्तरं धनुरास्फालयन्नित्यर्थः । एतेन धनुर्विद्याकौशलोक्तिः । तथा पराम् शत्रूंश्छ्यन् विनाशयन् । एतेन बलिष्ठत्वोक्तिः ।। अङ्गान्यस्मिँस्थुइँष्ठाभकुचो भाति वधूजनः । प्रशाश्चरन् त्सरुकोपि कोपि नैवात्र दारुणः ॥ ५० ॥ ३७ ५०. अस्मिन्पुरे ठाभौ ठकारवद्वृत्तौ कुचौ स्तनौ यस्य स वधूजन: कुलाङ्गनालोकोङ्गानि स्तनादीनवयवांस्थुडनुत्तरीयादिना संवृण्वन् सन् भाति । कुलाङ्गनानां हि सर्वाङ्गोपाङ्गसंगोपनं शोभातिशयहेतुः । तयत्र त्सरौ खङ्गादिमुष्टौ कुशल: “कुशले” [६. ३. ९५.] इति के त्सरुकोपि खङ्गादिशस्त्रभृद्भटलोकोपि । आस्तां वणिगादिरित्यपेरर्थः । प्रशौनुपशान्तः संश्चरन्नस्ति । विचरतीत्यर्थः । अतश्चात्र कोपि नैव दारुणो रौद्रः । एतेनात्र राजाज्ञाया अतिसौष्ठवँमुक्तम् ॥ व्रजंश्चारु । प्राणश्चरन् । वहंश्छायाम् । पराँम्छन् । कुर्वेष्टल । चष्टङ्कारि । मस्मिष्ठकः । स्थुइँष्ठाभ । गायंस्तारम् । अस्मिँस्नायकः । जानंस्थूत्क । अस्मिँस्थुडन् । इत्यत्र “नोप्रशन” [ ८ ] इत्यादिना शषसा अनुस्वारानुनासिकौ च पूर्वस्य ॥ अप्रशान इति किम् । प्रशाञ्चरन् । अधुपर इति किम् । चरन् त्सरुकः ॥ पुंस्कामा अप्यपुंश्चल्य इह पुंस्कोकिलस्वनाः । अपुंश्छन्नैरपुंस्खेटैः पुंश्छेकैर्भान्ति भर्तृभिः ॥ ५१ ॥ ५१. इह पुरे स्त्रियो भर्तृभिः सह भान्ति । कीदृश्यः । कोकिलः परपुष्टः । पुमांश्चासौ कोकिलश्च पुंस्कोकिलस्तस्येव स्वनः स्वरो यासां १ एफ् न् मा'. २ एफ् था त्स. ३ सी डी 'खतरा'. ४ डी त्यर्थः ।. ५ ए एफ शान्नुप. ६ सी डी संचर ७ सी डी वत्वमु. ८ सी डी 'शानो इ. एफ् 'शाने इ. Page #67 -------------------------------------------------------------------------- ________________ ३८ व्याश्रयमहाकाव्ये [ मूलराजः ] तास्तथा पुंस्कामा अप्यपुंश्चल्यः । पुमांसं कामयन्ते पुंस्कामाः । पुमांसं चलयन्ति पुंश्चल्यः कुलटाः । न तथापुंश्चल्यः सत्यः । अपिर्विरोधे । पुंमात्रकामनविवक्षया विरोधः । अविरोधस्तु स्वपतेरेव कामनविवक्षया । अत एवापुंश्चल्यः । किंभूतैर्भर्तृभिः । पुंश्छेकैः पुरुषेषु विद्ग्धैः । तथापुंस्खेटैः। खेटा अधमाः । पुंमांसो ये खेटाः पुंस्खेटा: । न तथापुंस्खेटास्तैः । परदारसेवादिनिन्द्यकर्मरहितैरित्यर्थः । अतएवापुंश्छन्नैः न पुंसान्येन पुरुषेणाच्छादितैः । विद्वत्तया सदाचारतयां च सर्वपुरुषेषु मुख्यैरित्यर्थः । भवति ह्युत्तमगुणानां दंपतीनां संबन्ध: शोभातिशयहेतुः ॥ न पुंष्टिट्टिभ चौरा न च पुंस्खल पुंष्ठकाः । न पुंस्फल्गुर्न पुंस्फेरुर्न पुंस्पशुरिह कचित् ॥ ५२ ॥ I ५२. टिट्टिभा उत्पादशयनाः पक्षिभेदाः । पुमांसष्टिट्टिभा इवोद्धतत्वात् पुंष्टिट्टिभाः । तथा पुमांसश्च ते चौराश्च पुंश्चराः । द्वन्द्वे । पुंष्टिट्टि - मौराः । इह पुरे कचित्कस्मिन्नपि स्थाने न सन्तीति संटङ्कः । एवं सर्वत्रास्तिक्रिया नञा सह योज्या । खला दुर्जनाः । पुमांसश्च ते खलाश्चै पुंस्खलाः। एवं पुंष्ठर्का: पुंश्छलकाः । ततो द्वन्द्व: । तथा पुंसु फल्गुः पुमर्थविकलत्वेन निष्फलः पुंस्फल्गुः । तथा पुमान् फेरुरिब भीरुत्वात् शृगाल इव पुंस्फेरुः । तथा पुमान् पशुरिव मूर्खत्वात् पुंस्पशुः ॥ पु॒स्पृ॒ष्ठैः पुंस्तमैः पुंस्त्वपुंख्यातैः सह सौहृदम् । पुंष्ठकुराः सपुंस्थट्टाः पुंगवा अत्र कुर्वते ।। ५३ ।। १ बी सी डी है: पुंस्त्वपुंख्यातैः पुंस्तमैः स. १ए पुंमान्काम बी पुंसोत्र. २ ए बी 'टा पुं. सी 'टा न. ३ बी या स°. ४ एफ् त्रापि क्रि . ५ सी डी 'श्व ए° ६ सी कास्ततो. ७ ए सी डी एफ पुंस्सुफ ८ डी एफू निःफल:. • Page #68 -------------------------------------------------------------------------- ________________ [ है० १.३.९. ] प्रथमः सर्गः । ३९ ५३. अत्र पुरे पुमांसो गाव इव पुंगवा नरश्रेष्ठाः पुंस्तमैः श्रेष्ठपुरुषैः सह सौहृदं मैत्रीं कुर्वते । किंभूतैः । पुंस्त्वपुंख्यातैः । पुंस्त्वेन पुरुषकारेण शौर्येण पुंसु ख्यातैः प्रसिद्धैः । अत एव पुंस्प्रष्ठैः पुरुषेष्वप्रेसरैः । पुंगव अपि किंभूताः । पुंष्ठकुराः । नृणां स्वामिन: अत एव सपुंस्थट्टा: पुरुषौघावृताः । एतेनात्रत्यजना गुणिनो गुणानुरागिणश्चेत्युक्तम् ॥ पुंशुरा अत्र पुंष्टकाः परपुंस्यु॑हू॒तासहाः । अपुंक्षुद्राः प्रकुर्वन्ति सेवां चौलुक्यभूभुजाम् ॥ ५४ ॥ I ५४. अत्र पुरे पुंष्टकाः पुमांसः पौरुषोपेता ये टक्काः क्षत्रियजातिभेदास्ते चौलुक्यभूभुजां मूलराजादीनां सेवां प्रकुर्वन्ति । कीदृशाः । पुंशूराः पुंसु पौरुषोपेतेषु भटेषु शूराः । अत एव परे शत्रवो ये पुमांसस्तेषां यत् थुट्टूतं न्यक्काराय मुखविकृतिपूर्वं शब्दविशेषस्तस्याप्यसहा अक्षमाः । तथा क्षुद्राः क्लिष्टचेतस्का द्रोहाद्यभिप्रायेण । पुमांसश्च ते क्षुद्राश्च पुंक्षुद्रा न तथापुंक्षुद्राः ॥ पुंस्कामाः । पुंस्कोकिल । अपुंस्खेटैः । पुंस्खल । अपुंश्चल्यः । पुंश्चैौराः । अपुंश्छन्नैः । पुंश्छेकैः। पुंष्टिट्टिभ । पुंष्टक्काः । पुंष्ठकाः । पुंष्टकुराः । पुंस्तमैः । पुंस्त्व | पुंस्थट्टाः। पुंस्थुङ्कृत । पुंस्पशुः । पुंस्प्रष्ठैः । पुंस्फल्गुः । पुंस्फेरुः । इत्यत्र‘पुमोशिटि” [९] इत्यादिना रोन्तादेशोनुस्वारानुनासिकौ च पूर्वस्य ॥ अशिटीति किम् । पुंशूराः । अघोष इति किम् । पुंगवाः । अधुट्पर इत्येव । अपुंक्षुद्राः । अख्यागीति किम् । पुंख्यातैः ॥ १ डी 'स्थूत्कृता एफू 'स्थूत्कृता . १ एफू 'गाव: पुं. २ ए सी डी एफ् पुंस्सु ख्या. ४ सी डी 'गुणा. ५ ए सी डी एफ् पुंस्सु पौ ७ ए ठक्काः ।. • एफ् स्त्वसपुं, ९ सी एफ ३ सी डी 'वापि. ६ डी एफ् थूत्कृतं. स्थुत्कृत. डी 'स्थूत्कृतम् . Page #69 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [मूलराजः] बंभीणन् कि हरिश्चन्द्रो पाता किं पुरूरवाः । वृन्पुप्यन किमु मांधतेत्यत्र तक्र्येत भूपतिः ॥ ५५॥ ५५. अत्र पुरे भूपतिन्द्रजाः प्रीणन् मधुरवचनादिदानेन सुखयन् सन् किमयं हरिश्चन्द्रस्तृतीयचक्री । हरिश्चन्द्रेण हि प्रजा अत्यन्त प्रीणिताः । इत्येवं प्रकारेण तक्र्येत संभाव्यते । जनैरिति संबन्धः । अग्रेप्येवं योजना कार्या । पाता चौरादिभ्यो रक्षन् पुरूरवाश्चतुर्थचक्री। पुप्यन् इत्यत्र पुपिरन्तर्भूतणिगर्थः सकर्मकः । दानसन्मानादिना पोषयनित्यर्थः । मांधाता आद्यचक्री ॥ खत्रीणन् धपाता। इत्यत्र "नृनः पेषु वा" [१०] इति रोन्तादेशो वानुस्वारानुनासिकौ च पूर्वस्य ॥ पक्षे । नृन्पुप्यन् ॥ कांस्कान् रथान्भटान् काँस्कानश्वान् कान् कानिभानिह । न पश्यति सहस्राक्षो दृक्सहस्रं कृतार्थयन् ॥ ५६ ॥ ५६. सहस्राक्ष इन्द्रो दृक्सहसं लोचनसहस्रं कृतार्थयन् कृतार्थमाचक्षाण: सन्निह पुरे कांस्कान् रथान् कांस्कान् भटान् पत्तीनं कानश्वान् कानिभांश्च न पश्यति किं तु सर्वानपि गजादीन । सर्वोत्कृष्टगुणैनिरुपमत्वेनादृष्टपूर्वदर्शनात्स्वमक्षिसहस्रं सफलं मन्यमानः सहस्राक्ष: सतर्ष पश्यतीत्यर्थः । एतेनात्र चतुरङ्गबलसंपद्विशेष उक्तः ॥ कांस्कान् । काँस्कान् । इत्यत्र “द्विः कानः कानि सः" [११] इति सोन्तादेशोनुस्वारानुनासिकौ च पूर्वस्य ॥ द्विरिति किम् । कान्कान् ।। १ एफ न फि मां. १ एफन्तं प्रणताः. २ एफ ण वितय॑ते सं. ३ एफ र्या एताश्चौरा. ४ी सं . ५ पफ न कांस्कान. ६ एफ पि राजा. ७ एफ् सहर्ष. Page #70 -------------------------------------------------------------------------- ________________ [है० १.३.१२.] प्रथमः सर्गः । ४१ रत्नसंकरसंस्स्कारि त्वष्टा पश्येदिदं यदि । संस्स्कर्तु स्वःपुरी कं कमुपस्कारं न चिन्तयेत् ॥ ५७॥ ५७. रत्नानां नानाजातीयानां मणीनां संकरो मेलकस्तेन संस्कारः शोभातिशयो विद्यते यत्र तद्रत्नसंकरसंस्कारीदं पुरं त्वष्टा देववर्धकियदि पश्येत्तदा स्व:पुरीममरावतीं संस्कर्तु विशेष्टुं कं कमुपस्कारं प्रयत्न न चिन्तयेत् । किं तु येन येन प्रयत्नेन स्वःपुर्येतत्पुरसदृशी स्यात्तं तं सर्वमपि परिभावयेदित्यर्थः । एतेनास्य स्व:पुरीसकाशादप्यधिकं रम्यत्वमुक्तम् ॥ न यया कोपि सस्कर्ता संचस्कार यथा न च । अरोचकी गुणवत्र सँस्कर्तुं यतते तथा ॥५८॥ ५८. अत्र पुरे न रोचते धान्यं क्षुधोभावादम्मिन् “नॉग्नि पुंसि च" [५.३.१२२.] इति णके अरोचको बुभुक्षाया अभाव: सोस्त्यस्य "प्राणिस्थाद्' [७.२.६०] इत्यादिना रुग्वाचित्वादिनि अरोचकी नरो गुणेषु व्यअनेषु विषये संस्कर्तु हिॉकर्पूगदिक्षेपेण तथा तेन प्रकारेण यतते प्रवर्तते यथा कोपि पुमान् न संस्कर्ती न संस्करिष्यति यथा कोपि न च नैव संचस्कार संस्कृतवान् ॥ संस्स्कारि संस्स्कर्तुम् । इत्यत्र "स्सटि समः" [१२] इति सोन्तादेशोनुस्वा. रानुनासिकौ च पूर्वस्य ॥ स्सटीति किम् । संकर । कृत् विक्षेपे । संकरणं संकरोल । कृगोभावानात्र स्सद ॥ संचस्कार । इत्यत्र तु व्यवधानाम भवति । सम इति किम् । उपस्कारम् ॥ १ए 'नां सं. २सीडीएफ संस्कारी'. ३ए °न प्रसीडीन स्वः'. ४ एफ क्षुधाना.५ पफ नास्तिनि. ६ डी वस्तस्य. vडी ते व.एफ ते य. ८ ए एफर्ता सं. ९ सी एफ संस्कारि. १० ए सी संस्कर्तुम्. Page #71 -------------------------------------------------------------------------- ________________ १२ ब्याश्रयमहाकाव्ये [मूलराजः] ___ सस्कर्ता । इत्यत्र "लुक्" [१३] इति लुगन्तादेशः । पृथग्योगादनुस्वारानुनासिकौ च पूर्वस्येति निवृत्तमिति तो न भवतः ॥ केचित्त्वत्राप्यनुनासिकमिच्छन्ति । संस्कर्तुम् ॥ चतुरं चंचलत्यचा मंदं दंद्रमति द्विपाः । रम्यञ्चक्रम्यते स्त्रैणं सर्वोस्मिन्पंफुलद्गुणः ॥ ५९॥ ५९. अस्मिन्पुरे चतुरं धौरितकादिगतिबन्धुरं यथा स्यादेवमश्वाश्चंचलति कुटिलं चलन्ति । वलान्तीत्यर्थः । यङ्लुबन्तः । तथा द्विपा गजा मन्दं सलीलं यथा स्यादेवं दंद्रमति कुटिलं गच्छन्ति । तथा स्त्रैणं स्त्री. समूहो रम्यं सलीलमन्थरं यथा स्यादेवं चंक्रम्यते कुटिलं गच्छन्ति । एवं च न केवलमश्वादीनामुत्कृष्टगुणत्वं किं त्वस्मिन् सर्वोपि घटपटादिः पदार्थः पंफुलतोतिशयेन फलन्तोतिविलसन्तो गुणाः सौन्दर्यादयो यस्य स पंफुलगुणोस्ति । सर्वमप्यत्र वस्तु गुणोत्कृष्टमित्यर्थः ।। दूरन्दन्द्रमितच्छायान् सदा पम्फुलितास्तरून् । खचङ्कमणकन्याश्च चयूयन्तेत्र कौतुकात् ॥ ६॥ ६०. ख आकाशे कुटिलं क्रामन्तीत्येवंशीला "द्रमकम" [ ५.२.४६] इत्यादिनाने खचकमणा विद्याधरादयस्तेषां कन्या बालिका अत्र पुरे वर्तमानांस्तख्नुपवनदुमान कौतुकाचञ्चूर्यन्ते मास्मान् जनश्चौर्य इत्यपवादी१ए सी डी पम्फलि. १५ वी सी डी धौरतिका. २ सी डी एफ लीलं म'. ३ एफ णवत्त्वं. ४ सी डी एफ दिप. ५ ए पंफल'. सी डी पुंफल'. ६ सी डी तिवि. ७ पफ पंफल'. सीडी पुंफल'. ८ वी डी मतीत्ये. ९ वी सी ला युचक्र . Page #72 -------------------------------------------------------------------------- ________________ A [ है० १.३.१४. ] प्रथमः सर्गः । दिति प्रच्छन्नगत्या गर्हितं विचरन्ति । यतो दूरमनिकटं यथा स्यादेवमत्युन्नतत्वात् दन्द्रमिता कुटिलं गता छाया येषां तांस्तथा वनाधिष्ठायकदैवतविशेषप्रभावात्सदा पैम्फुलितनत्यर्थ फलितान् । एतेनात्रत्यतरूणां छायाफलादिना स्वर्वृक्षेभ्योप्यत्युत्कृष्ठतोक्ता ।। रंरम्यन्ते जना गोभिरभ्रंलिहब हल्लिहैः । प्रीयन्ते काम्यतपसः संयताः सय्यतैरिह ॥ ६१ ॥ ४३ ६१. इह पुरे जना लोका अभ्रं मेघं लिहन्ति स्थूलोन्नतत्वात्स्पृशन्त्य - लिहा ये वहं ककुदं लिहन्ति जातिस्वभावाज्जिह्वया स्पृशन्ति वहलिहास्तैर्गोभिर्वृषभैः कृत्वा रंरम्यन्ते वाहादिना हौडापातनेन परस्परमत्यर्थे क्रीडन्ति । एतेन जनानामतिसुखितत्वोक्तिः । तथेह काम्यमभिलषणीयं तपो यैस्ते संयताः सुविहितमुनयः सय्यतैः सुविहितसाधुभिः सह प्रीयन्ते एकधर्मस्नेहेन निह्यन्ति । एतेनात्र सुविहितानां सुविहितैः सह श्राद्धभक्तादिना न विरोध इत्युक्तम् ॥ " चंक्रम्यते चङ्क्रमण । चंचलति चचूर्यन्ते । दंद्रमति दन्द्रमि । फुत् पंम्फुलितान् । चतुरं चंचलति रम्यचंक्रम्यते । मंदं दंद्रमति दूरन्दंद्रमित । संयताः सय्यतैः । अभ्रंलिहवहल्लिहैः । इत्यत्र “तौ मुम" [१४] इत्यादिना स्वागमस्य पदान्ते वर्तमानस्य च मस्य स्वावनुस्वारानुनासिकौ वर्णों पर्यायेण । पदान्त इत्येव । काम्य । स्वाविति किम् । रंरम्यते । सैणं सर्वः । I • १ ए सी डी पम्फलि. २ एफ् तान् ए ३ एफू भ्योप्युत्कृ . ४ एफ होडपा. ५ ए सी संयुताः ६ ए सी संयतैः ७ एफू 'भत्त्यादि ८ ए सी डी पम्फल ९ ए सी डी पम्फलि. १० ए यतैः सं • Page #73 -------------------------------------------------------------------------- ________________ ४४ वाश्रयमहाकाव्ये [मूलराजः] __अत्र मन्दं मलत्स्त्रैणम्हालयेत्कस्य नो मनः। स्वैरं हलत्करिकुलव्हालयत्यवनीमपि ॥ ६२॥ ६२. अत्र पुरे मन्दं मन्थरं मलद्रच्छत् झणं सीसमूहः कस्य वशिनोपि मनो नो झालयेत् सोत्कण्ठं न कुर्यात् । किं तु सर्वस्यापि । तथापिभिन्नक्रमे खैरमित्यस्मा ज्ञेयः । स्वैरमपि स्वेच्छयापि मन्दमपीत्यर्थः । ह्वलद्गच्छत्करिकुलं हस्तिवृन्दमवनिं भूमि हालयति गिरिवन्महत्तमत्वात्कम्पयति । यद्वा । अपिर्यथास्थान एव योज्यः। आस्तां तावद्यजनादि कम्पयति यावतावनीमपि । अवनी ह्यचलत्वेन प्रसिद्धा । अत्र च स्त्रैणहास्तिकयोः समानधर्योक्त्योपमानोपमेयतो व्यज्यते । यथात्र हास्तिकं खैरं चलवनीमपि चालयति तथा मन्थरं चलत्यैणं वशिनामपि मन इति ॥ अभ्यागतानां निर्मातुं हत्तिल्हादितमानसः । असंहृवान आत्मानन्हुतेर्य नात्र कश्चन ॥ ६३ ॥ ६३. अत्र पुरेभ्यागतानामतिथीनां हृत्तिं पाद्यभोजनवसाधातिध्यसंपादनेनानन्दं निर्मातुं कर्तुं कश्चन कोप्यर्थ द्रव्यं न हुते सांप्रतं व्यवहारेषु लामो नास्ति प्रत्युत हानिरेवेत्यतः क द्रव्यमिति प्रकारेण न गोपायति । किं तु तदर्थे सर्वखं व्ययतीत्यर्थः । कीदृक् सन् । हादितं धार्मिकोदारत्वादतिथिं दृष्ट्वा प्रमोदितं मानसं चित्तं येन स तथा । अतः एवासंहुवानोतिथिदृष्टिवश्वनेनातिरोधानः ॥ १सरी लेणं झल. १सीडी पदव.२ वी सी डी धोक्त्यो ३ ए ता व्यंज्य'. ४ एफशि मा म'. ५ एफ ताम'. ६ सी डी त्ति खाप'. ७ एफ यते ।। Page #74 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । पदार्थ स्तनाद्यापश्यँल्लोको निषेवते । अत्र त्रैलोक्यसम्राजं हरिपूज्यं ज्वलद्दघुतिम् ॥ ६४ ॥ ६४. अत्र पुरे पदार्थ यौवनसंपदादिकं ह्यस्तनं कल्ये भवमद्य वर्तमानेह्नयपश्यन् सन् लोकस्त्रैलोक्यसम्राजं त्रिजगत्स्वामिनं श्रीमदर्हन्तं निषेवतेनित्यरूपं संसारं भावयंस्तदुच्छेदायाराधयति । किंभूतम् । हरिपूज्यं शक्रार्च्य ज्वलयतिं स्फुरत्कान्तिम् । योपि लोको ह्यस्तनं पदार्थ धनादि चौराद्यपहृतत्वेनाद्यापश्यनंं स्यात्स तत्प्राप्त्यर्थ ज्वलद्युतिं स्फुरत्तेजसमत एव हरिपूज्यं विष्णुमिवार्च्य त्रैलोक्यसम्राजं महाराजं निषेवत इत्युक्तिः ।। मन्दं ह्मलत् । स्त्रैणम्ह्मालयेत् । असंहुवानः । आत्मानन्हुते । पदार्थं ह्यस्तनेम् । ह्यस्तनय्यद्य । स्वैरं ह्वलत् । कुलव्ह्वालयति । निर्मातुं ह्रत्तिम् । हतिल्हादित । इत्यत्र “मनयवे” [१५] इत्यादिनानुस्वारानुनासिकौ स्वौ पर्यायेण ॥ मादिपर इति किम् । सम्राजं हरि ॥ ह इति किम् । पूज्यं ज्वलत् ॥ [१०] १.३.१६. ] ४५ सम्राजम् । इत्यत्र “सम्राट् ” [१६] इति मस्यानुस्वाराभावो निपात्यते ॥ माझ् शौर्यवृत्तौ प्राङ्छास्त्रे प्राङ्गमे प्राङ् समाधिषु । प्राङ् सत्ये प्राङ् षडृर्शन्यां प्राङ् षडङ्ग्यामितो जनः ॥६५॥ ६५. अस्मिन् “आद्यादिभ्यस्तस्” [७.२.८४.] इति तसि इतोस्मि - म्पुरे जनः शौर्यवृत्तौ प्राङ् प्रथमोस्ति । एवमप्रेतना अपि प्राङ्शब्दा योज्याः । शास्त्रे कार्यकारणयोरभेदाच्छास्त्रशब्देन तत्परिज्ञानमुच्यते तत्र । एवं षडेर्शनीषडङ्गीशब्दाभ्यामपि । शम इन्द्रियजये । समाधिषु १ एफ् 'क्यसाम्रा'. १ एफ् 'न् सन् त. मनयादि ं. ५ बी 'डूर्शिनी. २ एफू 'नाय ।. ३ एफ् बलेत्या ४ एफू न Page #75 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये मूलराजः चित्तैकाग्र्येषु । सत्ये सत्यवादे । पर्शन्यां षण्णां दर्शनानां मतानां जैनादिशास्त्राणां समाहारे । षडङ्ग्यां षण्णामङ्गानां शिक्षाकल्पव्याकरणनिरुक्तिज्योतिषच्छन्दसां समाहारे । सर्वत्र विषयसप्तमी ॥ स्मृतिगुण्ट् श्रुतिगुष्ठास्त्रगुण्शन्दगुण्ट् सुवण सदा । नक्षत्रगुण्ट पाडण्यगुण्यटकज्ञोत्र को न हि ॥ ६६ ॥ ६६. अत्र पुरे सदा स्मृतीधर्मशास्त्राणि कण्ठस्थत्वाद्गुणयति विपि स्मृतिगुण को नरो नास्ति किं तु सर्वोप्यस्ति । एवं सर्वैविशेषणैर्योजना कार्या । श्रुतीति । श्रुतिर्वेदः । शास्त्रेति शास्त्राणि । इदंश्लोकनिर्दिष्टस्मृ. त्यादिव्यतिरिक्तानि छन्दोलंकारनाटकादीनि । शव्देति शब्दशब्देन व्याकरणं नाममाला चोपलक्ष्यते । सुष्टु वणति शब्दायते सुवण् । मधुरध्वनिरित्यर्थः । नक्षत्रेति नक्षत्रशब्देन नक्षत्रवाचकं ज्योतिःशास्त्रमुच्यते । तणयति नक्षत्रगण् । ज्योतिःशास्त्रविदित्यर्थः । षाड्गुण्येति । संधिविग्रह. यानासनद्वैधीभावसंश्रयाख्याः षड्गुणाः स्वार्थे "भेषजादिभ्य ष्टयण" [७.२.१५५. ] इति टयणि पाडण्यं पाहुण्यप्रतिपादकं नीतिशास्लम् । पण्णां दर्शनानां तर्काः षट्रास्तान जानाति षटर्कबः ।। पिकवत्पश्चमकण्ट्नु षड्डरण्मु शिखण्डिवत् । कुङ्खिच मध्यममाङ्गु रज्येद्गायत्सु कोत्र न ॥ ६७॥ ६७. अत्र पुरे गायत्सु गायनेषु विषये को न रज्येत्को न रागं कुर्यात् । यतः किंभूतेषु । पिकवत्पञ्चमकण्ट्स यथा पिकाः कोकिलाः पक्षमस्वरं कणन्त्येवं पञ्चमं पञ्चमस्वरं कणसूचारयत्सु । तथा शिख १ सी चमं क. २ सी ध्यमं प्रा. १५] गुण्ट को. २.बी शब्दे'. ३ एफ वण्ट् म. ४ डी तिषशा. ५ सी डी भ्यष्टण्. ६ सी डी ति पा. ७ सी डी समुच्यते प. Page #76 -------------------------------------------------------------------------- ________________ [है• १.३.१७.] प्रथम सर्गः । ण्डिवन्मयूरेष्विव पहुंगण्सु षटुस्वरमुधारयत्सु । तथा कुक्ष्विव सारसे. ष्विव मध्यमं मध्यमस्वरं प्राश्चन्ति गच्छन्ति ये तेषु मध्यमप्राङ्सु। उक्तं च षटुं मयूरा त्रुवते गावम्त्वृषभभाषिणः । अजाविकं तु गान्धारं क्रौञ्चः कणति मध्यमम् ॥ १ ॥ पुष्पसाधारणे काले पिकः कूजति पञ्चमम् । धैवतं हेषते वाजी निषादं बृहते गजः ॥ २ ॥ एतेन गायनानां सर्वस्वरकरणकौशलमुक्तम् ॥ प्राक् शौर्य । प्राङ्छास्ने। प्राङ्शमे । प्राङ् षर्शन्याम् । प्राङ् पडझ्याम् । प्राङ् समाधिषु । प्राङ् सत्ये । स्मृतिगुण्द श्रुति । श्रुतिगुण्टास्त्र । शास्त्रगुण्शब्द । नक्षत्रगुण्ट पाहुण्य । पाहुण्यगुणषट् । शब्दगुण्ट् सुवण् । सुवण सदा । कुक्षु। प्राङ्क । पञ्चमकण्ट्गु । षड्रग्सु । इत्यत्र “श्रोः कटौ." [१७] इत्यादिना कटावन्तौ पा । लोरिति किम् । गायत्सु ॥ अस्मिन्त्सम्रात्सुराष्ट्रारासिन्धुरात्सिन्धुरानणात् । मास्वारादं श्च्योतितकराच्योतद्गुण्डान्समानयत् ॥ ६॥ ६८. क्ष्मायां भुवि स्वाराडिव क्ष्मास्वाराट् राजादःश्लोकोक्तासाधारणविशेषणादीमः सम्राट सर्वनृपशासकः सन् रणाद्रणं विधाय "गम्ययपः"[२.२.७३.] इति पञ्चमी ।सुराष्ट्राराद्विन्धुरोत्सिन्धुरान सुराष्ट्रासिन्धू देशभेदौ । तत्स्वामिनोः सिन्धुरान् गजानस्मिन्पुरे समानयत् । किंभूतान् । श्योतिता मदं स्रोतुमारब्धाः कराः शुण्डा येषां तांस्तथा १ए °ट् श्वोति'. १ए डस्व. २ डी जादिकं. ३ एफ षहर. ४ डी कटावन्तावित्या. पफ कटावन्तौ शिटीत्या. ५ बी सी डी राट् सु. ६ डी मंदैः श्श्योतु. Page #77 -------------------------------------------------------------------------- ________________ ४८ व्याश्रयमहाकाव्ये [मूलराजः] अयोतद्गुण्डान् मदक्षारिकपोलान् । भीमेन हि सुगष्ट्रेशसिन्धुगजी रणे जित्वा तद्गजेन्द्राः पत्तन आनीताः ॥ सम्रान्सुराष्ट्रा । अस्मिन्त्सम्राट् । इत्यत्र "डः सः त्सोवः" [१८] इति खस्य त्सादेशो वा ॥ डकारनिर्देशान्वं न भवति ॥ केचित्वमपीच्छन्ति । सिन्धुरासिन्धुरान् ॥ पक्षे । सुराष्ट्रारादसिन्धुराट् । गण्डान् समानयत् ॥ स इति किम् । सिन्धुरान् रणात् ॥ अश्व इति किम् । स्वाराट् श्योतित । कराञ्योतत् ॥ भजश्छौर्य वहश्शाचं पालयशरणागतान् । जनोस्यान्तरनन्तश्रीर्वदञ्थ्योतति मवि ॥ ६९ ॥ ६९. अस्य पुरस्यान्तर्मध्ये शौर्य भजन्नत एव शरणागतांस्त्राणार्थिनः पालयन जनो भटलोको वदन मयि रक्षके भवद्भिर्न भेतव्यमिति भाषमाणः सन्नभयवाक्यस्यातिसुखदत्वान्मध्विव श्योतति क्षति । ननु लोभेन शरणागतान्पालयिष्यति । नेत्याह । शौचं निर्लोभतां वहन् यतो. नन्तश्रीरसंख्यलक्ष्मीकः । बहुलक्ष्मीको हि प्रायेण तृप्रत्वादेवंविधमशौचं न करोति । यद्वा । अनन्तस्येव श्रीर्यस्य सोनन्तश्रीविष्णुतुल्यः । विष्णुहि निरपेक्ष एव जगद्रक्षति ॥ प्रातरत्राग्निरादित्या अनन्त इन्द्र आसिताः । सुचेतश्यन्वेहि पय अश्मेत्रेत्यवरे गिरः ॥ ७० ॥ ७०. अत्र पुरेध्वरे योगे गिरो वर्तन्ते । अर्थादवप॒णाम् । कथमित्याह । प्रातरित्यादि । केषांचिद्याज्ञिकानामेवं वाचो यथा हे सुचेतं३: शोभनमनस्क १ सी डी विह ।।. १ एफ चित्तु ट'. २ ए ‘राड्सि. ३ सी डी 'न् ग. ४ एफ श्योतति । ५ एफ गतानां स्वा. ६ सी डी 'ति न. ७ एक्ष्मीको हि. ८डी या गि'. ९५ तः३शो'. सीडी तः शो'. एफ त३शो. Page #78 -------------------------------------------------------------------------- ________________ [ है ० १.३.२०. ] ४९ प्रातः प्रभाते त्वयाभिर्वह्निदेवता आदित्या धातृ १ अर्यमन् २ मित्र ३ वरुण ४अंशु ५भंग ६ इन्द्र ७ विवस्वन् ८ पूषन् ९ पर्जन्य १० त्वष्टृ ११ विष्णु १२ संज्ञा द्वादश सूर्या अनन्तो विष्णुरिन्द्रः शक्रश्चात्र प्रदेश आसिता मन्त्रैराहूय स्थापिता इति । तथान्येषां पयोग्निमत्रेण जलाभ्याह्वानं कुर्वतां याज्ञिकानामेवं वाचो यथा हे पयो जलदेवते तथा हे अ३मे वह्निदेवतेत्रे प्रदेशेन्वेहि अन्वागच्छावतरेति यावदिति च । इतिर्भिन्नक्रमे । स्थापिता इत्यत्र अ३ मे इत्यत्र च योज्यः ॥ भजऊछौर्ये वहडशौचं इत्यत्र “नः शिजू” [१९] इति ज् वा ॥ पक्षे पालयञ् शरण ।। अश्व इत्येव । वदञ् ध्योतति ॥ प्रथमः सर्गः i जनोस्य । इत्यत्र “अतोति रोरुः " [२०] इति रोरुकारादेशः ॥ अत इति किम् । आदित्या अनन्त । सुचेत ३ यन्वेहि' । “दूरादामथ्र्यस्य " [ ७.४.९९ ] इत्यादिना लुतः ॥ अतीति किम् । अनन्त इन्द्र । इन्द्र आसिताः ॥ पय अ३प्ने । “दूरादामथ्र्यस्य” [ ७.४.९९] इत्यादिना श्रुतः ॥ रोरिति किम् । प्रातरत्र ॥ स्वर्वासिनामपि रतिर्भवेदत्र मनोरमे । देहि नः सुमनं श्नेति देहिनामिह भारती ।। ७१ ॥ १ बी सी ५ एफू हि । ७१. अत्र पुरे. स्वर्वासिनामपि देवानामपि रतिः सुखं भवेत् । संभावने सप्तमी । इदमहं संभावयामीत्यर्थः । यतः किंभूते । मनोरमे नानाद्भुतालयत्वाश्चित्तावर्जके । तथेह पुरे देहिनां प्राणिनां हे सुमन ३ औ - दार्यधार्मिकत्वादिगुणैः शोभनचेतस्क नोस्मभ्यं किंचिदेहीति भारती वाणी नास्ति । सर्वस्येश्वरत्वेन याचकानामभावाद्याचकदर्शनेनैव यथाकामं दानाद्वा ॥ १ ए सी 'नः ३ बी 'न३नें'. ४ सी डी अने३ ६. ८ ए 'नः ३ औ . भाग २ एफ् र्वन्तो या ३ बी 'तेन्वे ६ पफू म् । प° ७ सी डी पि र Page #79 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] मनोरमे । इत्यत्र "घोषवति" [२१] इत्युत्वम् ॥ घोषवतीति किम् । देहिनः सुमन३ ॥ अत इत्येव । रतिर्भवेत् । सुमनं ३ नेति ॥ रोरिस्येव । स्वर्वासिनाम् ॥ भो गन्धर्वा भगो नागा अघो देवाः किमीशम् । पुरमस्त्येवमत्रोच्चैर्वदन्ति व्योमचारिणः ॥ ७२ ॥ ७२. स्पष्टः । नवरमत्रेत्यत्र विषयसप्तम्याः स्थाने त्रप् । निरुपमत्वादत्र पुरविषये व्योमचारिणो विद्याधरौद्या एवं वदन्ति । भो भगो अघो इत्यामत्रणेव्ययानि ॥ गैन्धर्वा भगोः । भो गन्धर्वाः । भगो नागाः । अघो देवाः । इत्यत्र “अवर्णभो" [२२] इत्यादिना रोल्छ ॥ घोषवतीत्येव । देवाः किम् ॥ सदा साध्युदयेविन्दुनिष्कलङ्कगुणान्वितः। भव्याजय्याव्यलोकोस्मिन च वृक्ष लता न च ॥७३॥ ७३. अस्मिन्पुरे भविष्यति गुणपात्रमिति "भव्यगेय" [५.१.७] इत्यादिना कर्तरि ये भव्यो मोक्षगमनयोग्योत एवाजय्यो भावतः सर्वविरतिसामायिकान्वितत्वेन रागाद्यान्तरशत्रुभिर्जेतुमशक्योतएँव चाव्ययं मोक्षं करोति । णिच् । अव्ययतीति । विचि । अव्यय् मोक्षसाधको यो लोकः स मुनिजनः । वृक्ष वृक्षाणां ब्रश्चनं "कुत्संपदादिभ्यः किप्" [५.३.११४] १ एफ निः क. १ एफ युक्तं घो'. २ ए बी डी 'नः३ अ. ३ ए डी 'नः३ने बी 'न:३.ति. ४ डीरा ए°. ५ D drops the first part, गन्धर्वाभगोः, evidently withont understanding the purpose of its inscrtion which is to illustrate अवर्ण preceeding a visargar ६ सी भव्यो. ७ एफ एवान्य. ८५°ति किपि अ. ९ सीडी को लो. १० एफ वृक्षा. Page #80 -------------------------------------------------------------------------- ________________ [है. १.३.२३.] प्रथमः सर्गः । इति किपि वृक्षवृश्यं करोति णिज्यन्स्यखरादिलोपे वृक्षवयति' किपि वृक्षे वृक्षाणां छेदको न च नैवास्ति । एवं लता न च । लताच्छेदकोपि नैवास्ति । वृक्षलता जन्मजराजीवनमरणारोहणाहारादिसचेतनधर्मवत्त्वेन सचेतना इति ताः प्राणातिपातनिवृत्तत्वेन न च्छिनत्तीत्यर्थः । यतोध्यारूढ उमीशमध्युः । स चासाविन्दुश्चाविन्दुः । स इवे निष्कलङ्का निर्दोषा ये गुणा दयादयः । ईश्वरभालस्थस्य हि कलामात्रस्येन्दोः प्रतिपदिन्दोरिवं निष्कलकत्वात्तैरन्वितः । नन्वत्र पुरे को गुणो येनैवंविधगुणोपेतो मुनिजनोत्र तिष्ठति तत्राह । यतः सदा सर्वदा साध्युदये साधूनां मुनीनामीस्तपःसंयमादिलक्ष्मीस्तस्या उदयो वृद्धिर्यत्र तस्मिनिर्जीवक्षेत्रताविशुद्धाहारप्राप्त्यादिसंयमगुणोपेततया मुनिजनप्रायोग्य इत्यर्थः ।। वृक्षलता । लता न च । अन्यलोक । इत्यत्र "न्योः" [२३] इति ष(य?)योलर ॥ पदान्त इत्येव । भव्याजय्य । कश्चित्तु स्वरजयोरनादिस्थयोर्यकारवकारयो?षवस्यवर्णादन्यतोपि लोपमिच्छति । अध्विन्दु । साभ्युदये ॥ बन्ध एते दृशा अस्याः कमले क इव भ्रमः । क इत्यं नेह कामिन्याः स्तुत्या अन्योन्यमुद्यताः॥७४॥ ७४. कामिन्याः स्तुत्यै लोचनाद्यवयवसौन्दर्यवर्णनायेह पुरेन्योन्यं के नोद्यताः । कथमित्याह । हे बन्धो बान्धवास्याः प्रत्यक्षायाः कामिन्या एते प्रत्यक्षे दृशौ नेत्रे कमले । अत्रार्थे क इव भ्रमः को नाम संशयः । इवोसंभावनायाम् । एते दृशौ पये एव । अत्रार्थे न काप्यसंभावना कार्येत्यर्थ इत्थम् ।। १ एफ ति तीति कि. २ए क्ष वृ [व् बहिः]. ३ सी 'स्ति . ४ बी सी डी रणरों'. ५एफ व निः क. ६ एफ व निः क. ७ एफ °नयों. ८ वी जय्या ।. . Page #81 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ मूलराजः अघो अर्क भगो ईश भो इन्द्र उ चतुर्भुज । इत्यादौ ब्रह्मयज्ञस्य स्मरन्ति ब्राह्मणा इह ॥ ७२ ॥ ७५. इह पुरे ब्राह्मणा द्विजा ब्रह्मयज्ञस्याध्ययनस्यादौ प्रारम्भेषो अर्क हे ग्वे भगो ईश हे शंभो भो इन्द्र उ चतुर्भुज हे विष्णो । जये. त्यादिका किया सर्वत्राध्याहार्या । इत्येवंप्रकारेण स्मरन्त्यर्थादर्कादीन् । निर्विनाध्ययनप्रवृत्तये अर्काद्यभीष्टदेवताः स्मृत्वा ब्राह्मणा वेदाध्ययनं कुर्वन्तीत्यर्थः ॥ अघोयिन्द्र भगोयिन्दो भोयादित्यायु विष्णव । असावु कयु वोत्रेति नृपे पृच्छन्ति खेचराः ॥ ७६ ॥ ७६. अत्रं नृपेत्र पुरेस्ति यो नृपस्तत्र विषये खेचरा देवा इन्द्रादीन्पृच्छन्ति । कथमित्याह । अघो इन्द्र भगो इन्दो भो आदित्या द्वादशार्का उ विष्णो वो युष्माकं मध्येसौ नृपः कः । किं प्रश्ने । युष्माकं मध्येसौ किमिन्द्रः किं वेन्दुः किं वा कोप्येको रविः किं वा विष्णुरिति । अत्रत्यनृप ऐश्वर्यकान्तत्वतेजस्वित्वरक्षकत्वादिगुणदर्शनादिन्द्रचन्द्रादित्यविष्णुशङ्कयैवं प्रश्नः । विष्णवु असावु कयु इत्यत्र त्रयोप्युत्रः पादपूरणे ॥ तयीश्वरास्तयारामा इमेसाववनीपतिः । बन्धवत्र साधवीलस्वागन्ताविति वागिह ॥ ७७॥ ___७७. इह पुर आगन्तावागन्तुकजनविषये वागस्ति । यथा हे बन्धो १ सी श शंभो इन्द्र च. डीश शंभो इन्द्र उ च.२ सी डी त ईश्व. १ एफ ष्णो जीवेत्या . २ ए दिक्रि° ३ डी सी दीननि. ४ एफ त्र पु. ५ ए विष्णुवुः अ.सी विष्णुवु. Page #82 -------------------------------------------------------------------------- ________________ [है• १.३.२६.] प्रथमः सर्गः । ५३ बान्धव साधो शिष्ट ये त्वया पूर्व वार्तया श्रुतास्त इम ईश्वरो आव्याः । तथा येषां फलान्यमृतरसस्वादूनि त्वमाखादयो ये त्वया श्रुत. पूर्वाश्च त इम आरामा उद्यानानि । तथा यं त्वं यशसा दृष्टपूर्वी सोसाववनीपतिर्भूपो वर्तते । अत्र प्रदेश ईक्षस्वालोकयार्थादीश्वरादीनेवेति ॥ ययितोस्मायिदं देहि ययितोस्मायिदं पुनः। उदारायीश्वरायाहुरत्रेति स्वनियोगिनः॥ ७८॥ ७८. अत्र पुर उदारायीश्वरा आन्याः स्वनियोगिनः स्वभाण्डागारिकॉनित्येवंप्रकारेणाहुः । यथा । अहो नियोगिन् यो याचकजन इतोस्मिन् विवक्षिते पूर्वादिदिग्विभागेस्त्यस्मायिदं वर्णदुर्वर्णादि देहि । यः पुनरितोस्मिन् विवक्षिते पश्चिमादिप्रदेशेस्त्यस्मायिदं पूर्वस्मादन्यदोजनवस्त्रादिकं देहीति ॥ बन्ध एते । दशा अस्याः । क इव । स्तुत्या अन्योन्य । भो इन्छ । भगो ईश । अघो अर्क । इत्यत्र "स्वरे वा" [२५] इति वययोर्वा लुक् ॥ पक्षे । विष्णवु । असावु । कयु । आदित्यायु । भोयादित्याः । भगोयिन्दो । अघोयिन्द्र । इत्यत्र “अस्पष्टा" [२५] इत्यादिना वैययोः स्थाने नित्यमस्पष्टावी. पत्स्पृष्टतरौ वयौ । अवर्णात्वनुनि वा । बन्धवत्र । साधवीक्षस्व । असाववनीपतिः । आगन्ताविति । तयीचराः । तथारामाः । अस्मायिवम् अस्मायिदम् । ययितः ययितः । उदारायीश्वराः । ईश्चरायाहुः। भनुनीति किम् । उनि अस्पष्टावेव यथा स्यातां तथा चोदाहृतम् ॥ ययितः । उदारायीश्वराः । भोयादित्याः । भगोयिन्दो । अघोयिन्द्र । इत्यत्र "रोर्यः" [२६] इति रोः स्थाने यः ॥ अवर्णादिम्य इत्येव । आहुरत्र ॥ १ सी डी राधाः । त. २ बी सी डी त्वमस्वा'. ३ सी डी या यत् त्वं. एफ था य. ४ बी सी डी कानाहुः. ५ए दं पूर्वस्मायिदं पू. ६५ एफ वयों. ७ एफ वयोः. ८ए बी सी डी रौ यवौ । ९ए उडि अ. Page #83 -------------------------------------------------------------------------- ________________ ५४ व्याश्रयमहाकाव्ये [मूलराजः] त्वमीशो भविनामईन् भवान् विष्णुर्भवानजः । स्तुवन्नाह सुभण्णेवं श्रद्धया युतिहाईतः ॥ ७९ ॥ ७९ इह पुरेहन देवतास्याहत: श्रावकः । श्रद्धया भावनया युङ् युक्त: पुलकाञ्चिताङ्गो नेत्रजलाप्लावितकपोलश्चेत्यर्थः । सुष्टु भणति विचि सुभण् मधुरगीश्च सन् स्तुवस्तीर्थकरं नुवन् सन्नेवमाह भक्तिविशेषेणार्हन्तं प्रतीदं ब्रूते । यथा हे अर्हन् जिनेश्वर भविनां भव्यानां त्वमीशस्त्वमेव महेश्वरो भवान् विष्णुस्त्वमेव नारायणो भवानजस्त्वमेव स्रष्टा । तवैव मुक्तिप्राप्तिहेतुत्वात्वत्तोन्यद्धरहरिब्रह्माख्यं देवतान्तरं भव्यलोकानामाराध्यं नास्तीत्यर्थ इति ॥ युडिह । सुभण्णेवम् । स्तुवनाह । इत्यत्र "हस्वात्" [२७] इत्यादिना द्वित्वम् ।। हस्वादिति किम् । भवानजः ॥ डणन इति किम् । त्वमीशः ॥ स्वर इत्येव । अर्हन् भवान् ॥ पदान्त इत्येव । भविनाम् ॥ आच्छायां दीपिकाच्छाया खट्याछायेव माच्छिदत् । माच्छायाः कुर्वते रत्नदीपानत्राप्रमाछवीन् ॥ ८०॥ ८०. अत्र पुरे मया लक्ष्म्या छाया शोभा येषां ते माच्छाया ईश्वरा रत्नदीपान रत्नान्येव दीपान मणिमयान् प्रदीपान कुर्वते । किंभूतान् । प्रमिमीते विचि प्रमा नास्ति प्रमा परिच्छेत्ता यस्याः सा तथाभूता छवि: कान्तिर्येषां तान् । सर्वतः प्रसरत्कान्तीनित्यर्थः । रत्नदीपकरणे हेतुमाह । दीपिकाच्छाया दीपपृष्ठेन्धकार आच्छायामीषदपि लक्ष्मी माच्छिदन्मास्म विनाशयत् । यथा खट्वाछाया आच्छायां छिनत्ति । दीपखट्वयोश्छाये हि स्पृश्यमाने अश्रिये स्याताम् । यत्पुराणम् । १ सीतः श्रा. २ एफ काचिता . ३ एफ जलप्ला'. ४ एफ प्रत्येवं बू. ५ एफ दरिहरन'. ६ ए किं किमत्र स्व. ७ डी 'रच्छाया आ. ८ एफ °न्मा वि. Page #84 -------------------------------------------------------------------------- ________________ [ है० १.३.३०. ] प्रथमः सर्गः । अजारजः खररजस्तथा संमार्जनीरज: । दीपमञ्चकयोश्छाया लक्ष्मीं हन्ति पुराकृताम् ॥ इति ॥ दीपिकाच्छाया खट्टाछाया । इत्यत्र “अनाड्याङ” [२८] इन्यादिना वा छस्य द्वित्वम् ॥ अनाङ्याङ इति किम् । आच्छायाम् । माच्छिदत् ॥ डिस्करणान्माच्छाया इत्यत्र विकल्प एव । तेन पक्षे माछाया इत्यपि ज्ञेयम् । आसाहचर्येणान्ययस्य माझे ग्रहणात्प्रमाछवी नित्यत्रापि विकल्पस्तेन प्रमाच्छवी नित्यपि ज्ञेयम् ॥ " ५५ हे ३च्छातोदरि हे ३ छेके तन्वि ३च्छद्म न यद्विधुः । हीच्छन्निच्छति ते वक्रच्छायामत्रेति गीर्नृणाम् ॥ ८१ ॥ ८१. अत्र पुरे नृणां प्रस्तावात्कामिनामित्येवंविधा गीरस्ति । यथा हे ३ च्छातोदरि कृशोदरि हे ३ छेके हे तन्वि ३ कृशाङ्गि त्वन्मुखेन्दीवरलक्ष्म्या निर्जितत्वादू हीच्छन् लज्जमानः सन् विधुश्वन्द्रो यत्ते वच्छायां मुखलक्ष्मीमिच्छति प्राप्तुं वाञ्छति तन्न च्छद्म न कूटं किं तु सत्यमेतदित्यर्थ इति ॥ हे ३च्छातोदरि हे३छेके । इत्यत्र “हुताद्वा" [२९] इति वा द्वित्वम् ॥ हेहैष्वेषामेव” [७.४.१००] इति मुतः ॥ दीर्घादित्येवं । तन्वि३ च्छद्म । “दूरादामध्य” [ ७.४.९९] इत्यादिना श्रुतः ॥ इच्छति । हीच्छन् । वक्रच्छायाम् । इत्यत्र “स्वरेभ्यः” [३०] इति पदान्तेपदान्ते च द्वित्वम् ॥ ब्रह्मवद्ब्रह्मवेत्तारो हुतार्काः कर्कशत्विषा । कीर्त्त्या प्रोर्णोनुवत्याशा अस्मिन्नर्हा गुणहदाः ॥ ८२ ॥ ८२. अस्मिन्पुरेर्हन्ति पूजामित्यर्हा योगिनः कीर्त्या साधुवादेनाशा 3 १ ए बी सी डी सन्मार्ज २ एकू 'राजिता ३ बी वंगी. ४ बी के३ हे. ५ एफू ३ . ६ सी डी 'ब्वेकामे'. Page #85 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] दिश: प्रोोनुवत्यत्यर्थ व्याप्नुवन्ति । कीदृशाः सन्तः । अगाधा जलाश्रयभेदा हृदाः । गुणानां शमेन्द्रियजयादीनां हृदा इव गुणहदाः । गुणपरिपूर्णा इत्यर्थः । अत एव ब्रह्मवद्विधातेव ब्रह्म परमज्ञानं विन्दन्ति लभन्त इत्येवंशीला ब्रह्मवेत्तारोत एव च कर्कशत्विषा प्रौढज्ञानतेजसा ह्रत आच्छादितोंर्को रवियैस्ते ॥ अर्वाः । कर्कश । ब्रहमवत् प्रा । इत्यत्र “हादह'" [३३] इत्यादिना वा द्वित्वम् ॥ अर्हस्वरस्येति किम् । गुणहदाः । अर्हाः । वेत्तारः ॥ स्वरेभ्य इत्येव । हुँत ॥ अन्विति किम् । प्रोर्णोनुवति । अत्र द्विवंचने कृते द्वित्वं यथा स्यात् ॥ असयतः सय्यतत्वको नास्मिनागतोभजत्त् । पित्रर्थमित्रार्थपरान् विधिरत्रैव चासृजत् ॥ ८३ ॥ ८३. एवं नामात्र महात्मानः सर्वसावधविरताः संयता आसन् । यावतात्रागतोसय्यतोपि तान् दृष्टा समुच्छलितविवेकः सय्यतत्वमभजदिति तात्पर्यम् । तथैवनामात्र बहवः पितृकार्यमित्रकार्यपरायणा जना दृश्यन्ते । यावता ज्ञायतेन्यस्थानकांनि मुक्त्वात्रैव विधाता तान् सृष्टवानित्यर्थः ॥ इतविलः कान्तः कृतार्चः प्राह दैवतम् । नमतैपाहि गोश्त्रात पाहि घो३त्र भुवः प्रभो ॥८॥ ८४. इतोस्मिन्पुरे कान्त उच्छलच्छूद्धापूरेणोच्छसिताङ्गत्वान्मनोहरः १ ए तकवि'. २ बी ल:: का. ३ ए तज्याहि. ४.सी पफ प्रभोः. १ सी डी वत्यर्थ. २ ए न्तः सगा. ३ डी एफ गापज.४ सी नं वदन्ति. डी एफनं विदन्ति. ५ एफ कोपि यैस्ते. ६ ए सी डी शः ।. ७ ए ना द्वि. ८ सी डी हुते । ९ सी संय्यता. एफ सय्यता'. १० ए बी सी डी तोसंयतो'. ११ ए बी सी डी कः संयत. १२ सी प. १३ सी एफ पूरणो'. Page #86 -------------------------------------------------------------------------- ________________ [हे. १.३.१२.] प्रथमः सर्गः । कृता! विहितपूजोपचारः कलो मधुरवा च सन् कविः काव्यकर्ता दैवतमहदादिकां स्वाभीष्टदेवतां प्राहै । कथमित्याह। हे गो३त्रातः संसारसागरोत्तारकत्वेन भूस्थलोकस्य रक्षणशीलात एव हे भुवः प्रभो पृथिव्याः स्वामिंस्तथा हे घो३त्र स्वर्गस्थलोकरक्षक दैवत नमतः प्रणम्रानस्मदादीन पाहि पाहि रक्ष रक्षार्थात्संसारदुःखेभ्य इति । कविरित्यत्र जाता. वेकवचनम् । वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन् निन्दन यत्पदमसकृद् यात्तत्पुनरुक्तं न दोषायेत्यलंकारविदां समयात्पाहि पाहीति न पुनरुक्तदोषः ॥ गोत्रातः। घो३त्र । इत्यत्र "दूरादामध्यस्य" [७.४.९९] इत्यादिना प्लुतः ॥ पात्रे यथाविधि प्रत्तधनश्चन्द्रसमो गुणैः । धैर्ययुग्ग् वीर्ययुग् राजत्यत्र सर्वोपि सत्यवाक् ॥ ८५ ॥ ८५. अत्र पुरे सर्वोपि लोको राजति । यतः कीदृक् । पात्रे ज्ञानदर्शनचारित्राधारे तीर्थकृदादौ यथाविध्यागमोक्तकल्पानुसारेण प्रत्तं प्रदातुमारब्धं धनं वित्तं येन सः। एतेनौदार्यविवेकावुक्तौ । धैर्ययुग्ग् वीर्ययुग् । आपत्स्वप्यचलचित्तता धैर्य वीर्य पराक्रमस्ताभ्यां युक्तः । सत्यवागवितथवचनः । अत एव गुणैरौदार्यादिभिः कृत्वा चन्द्रसम इन्दुवनिर्मलः॥ विरामे । धैर्ययुग्ग वीर्ययुग । अभजत्तू असृजत् ॥ एकव्यञ्जने । मित्रार्थ पित्रर्थ । त्वङ्कः । असस्टयतः सय्यतत्वम् । इताविः कविलः । नमतरूपाहि गोश्चातपाहि । कलः कान्तः कान्तः कृतार्चः । गोश्वातः घो३७ । इत्यत्र "अदी त्" [३२] इत्यादिना वा द्विस्वम् ॥ अन्वित्यधिकारात् कत्वगत्वादिषु कृतेषु पवाद्वित्वम् । अदीर्घादिति किम् । वाक् । पात्रे ॥ विरामैकग्यजन १ सी डी क सौ. २ सी डी एफ दिकं स्वा. ३ पफ ह । हे. ४ सीडी क देव'. ५सी डी वि. ६एफ जने कि. Page #87 -------------------------------------------------------------------------- ________________ ५८ ब्याश्रयमहाकाव्ये [मूलराजः] इनि किम् । चन्द्र । यथाविधि संयुक्तव्य नेपीच्छन्त्येके । प्रत्त ॥ अर्हस्वर. स्येन्येव । सर्वः ॥ सल्लाकारा अनुल्कस्मिन् यद्युल्कान्ति मणिप्रभाः । अवलम्मीक च वल्मीकन्त्युनता द्रव्यराशयः ॥ ८६॥ ८६. अनुल्क मदाग्रिहितत्वेन तत्सूचकोल्कोत्पातरहितम्मिन्पुर यदि परं सह ला लकारण वर्तते यो ञ् अकारस्तद्वदाकार आकृतियांसां ता: सल्याकाग मणिप्रभा त्रिभास उल्कान्ति बाहुल्यादारक्तत्वाचाल्कावदाचरन्ति । तथा बहीयावास्तव्यजनांतिसंकीर्णत्वेन न वि. द्यन्ते वल्म्मीकाः सर्पागागणि मृत्तिकाकूटा यत्र तस्मिन्नवल्मीके चास्मिन यदि परं व्यगशयो वित्तकूटानि वल्मीकन्ति वल्मीका इव चरन्ति यत उन्नता उच्चाः । च: पूर्ववाक्यार्थापेक्षयासमुच्चय । यदीत्युभयत्र योज्यम् ॥ अनुल्के उल्कान्ति । अवम्मीके वल्मीकन्ति । इत्यत्र "अन्वर्गस्य'' [३३] इत्यादिनों वा द्वित्वम् ॥ वर्गस्येति किम् । द्रव्य ॥ अजिति किम् । सल्ज ॥ भन्तस्थात इति किम् । उन्नताः ॥ सखि दध्य्यत्र दध्यत्र सखि मध्विह मध्विह । वाग्बाल्यमन्मनात्रेति कुमारीभिः प्रतन्यते ॥ ८७ ॥ ८७. हे सखि । अत्र प्रदेशे दध्य्यस्ति तथात्रापि प्रदेशे दध्यस्ति । १ ए सी 'नुल्केस्मि. १ सी नुल्के स. २ एफ् कोल्कापात. ३ एफ 'नालिसं. ४ ए एफ 'के वास्मि'. ५ एफ क्यापे. ६ डी ‘ना द्वि.° ७ एफ °स्येत्येव । द्र'. ८ सी डीम् । अल्म ॥. ९ बी सी डी °स्था इ. Page #88 -------------------------------------------------------------------------- ________________ [है.१.३.३४.] प्रथमः सर्गः। तथा हे सखि । इह मध्विहापि स्थाने मध्वस्तीत्येवंप्रकारेणात्र पुरे बाल्यमन्मना बालत्वादन्यक्तमधुरा वाग वाणी कुमारीभिः प्रतन्यते विस्तार्यते । दध्य्यत्रेत्यादि स्वप्रधानमेव वाक्यद्वयमपि । यद्वात्राकृतयवद्वित्वस्य वाक्यस्य "असकृत्संभ्रमे" [७. ४. ७२.] इति संभ्रमे द्विरुक्तिः । ततो यवयोत्विं वा । तदायमर्थः । हे सखि । अत्र प्रदेशे दध्य्यस्त्यत्र प्रदेशे दध्यस्ति । एवं मध्विह मध्विहेत्येवं संभ्रमप्रकारेण ॥ दध्य्यत्र दध्यत्र । मध्विह मध्विह । इत्यत्र “ततोस्याः" [३४] इति वा द्वित्वम् ॥ तत इति किम् । बाल्य ॥ अस्या इति किम् । वाग्बाल्यमन्मना ॥ कष्टकष्टं कृतञ्च्छन्नञ्छनं मे स्फुरितं स्फुटम् । कलिः पातः पूत्करोतीत्यत्र शङ्खध्वनिच्छलात् ॥ ८८॥ ८८. पत्तने हि किल देवसद्मसु प्रातःक्षणे धर्ममहाराजजागर्याकृतपुखः सदा शङ्खो वाद्यते । तद्धनिमपगुत्यान्यदुत्प्रेक्ष्यते । अत्र पुरे प्रातः प्रभाते शसध्वनिच्छलात्कलि: पापयुगं पूत्करोत्युच्चैः कोकूयत इव । कथमित्याह । मे मम स्फुटं सर्वजगत्प्रकटं स्फुरितं विजृम्भितं सर्वलोकान्यायप्रवृत्तिलक्षणं छन्नं छन्नं गुप्तं गुप्तं कृतम् । प्रस्तावान्नयसद्मनानेन पुरेण तस्मात् कष्टुं कष्टं दुःखं दुःखं ममास्तीति । यस्य हि वस्तु केनापि चौरादिना गोप्यते स तद्वियोगेन दुःखितः सन् पूत्करोति । अत्र चान्यायानां नानोप्यभावेन कलिकालस्फुरितस्याज्ञायमानत्वादेवमपहृतिः ॥ कष्टुं कटं कृतम्छाम्छन्नमित्यत्र वीप्सायां कष्टच्छायोईिरुक्तिं कृत्वा प्रथमद्वितीबयोईित्वम् ॥ १डी कृतँ छम्छ'. १ सीडी वाल्यत्वा'. २ बी तो वयो'. ३ सी डी 'त्युच्चकैः को. Page #89 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] खैणः कण्ठः कलहान्तकामिभिश्चात्र निश्चितम् । जयशङ्खः स्वरापूर्णरुपतीत पुष्पधन्वनः ॥ ८९ ॥ ८९. अत्र पुरे स्त्रीणामयं बैणः कलस्वरोपेतत्वात्कलो मधुगेत एव कान्तो मनोनः कण्ठो गलकन्दलो निश्चितमवश्यं पुष्पधन्वनः कामस्य स्वरापूर्णः शब्दायमानो जयशलो विजयहेतुः कम्बुः कामिभिः प्रतीतो ज्ञातः । अत्रत्यत्रीणां कलकण्ठत्वेन खं स्मरजितं दृष्ट्वा कामिमिः कल: स्त्रीकण्ठः शङ्खाकारत्वात्कामगजस्य शब्दायमानो जयशङ्को निःसंशयं ज्ञात इत्यर्थः ॥ कष्टुं कष्टं कष्टं कृतम् । णः कण्ठः कण्ठः कलः। कलिः प्रातः प्रातः पूत्करोति । कल यान्तः कान्तकामिभिः । आपूर्णप्रतीतः प्रतीतपुष्प । कामिमिवात्र निश्रितम् । कष्टुं कष्टम् । स्फुरितं स्फुटम् । इत्यत्र "शिरः प्रथम"[३५] इत्यादिना [वा] द्वित्वम् ॥ शिट इति किम् । पूत्करोति । शङ्कः ॥ प्रथमद्वितीयस्येति किम् । खर॥ अनुनासिकादप्यादेशरूपाकेचिदिच्छन्ति।कृतम्य असम्छाम् ॥ अत्रोच्चश्वसच्श्रवः पेयं षीरं क्षरति गौः सताम् । सदषट्पदपातव्यं पङ्करुपण्डवन्मधु ॥ ९० ॥ ९०. अत्र पुरे सतां साधूनां गौर्वाणी उच्श्वसच्व:पेयमुच्चश्वसन्ति सुखानुभवेन सोल्लासानि यानि अवांसि श्रोत्राणि तैः पेयं पातव्यं क्षीरं दुग्धं भरति परिणामसुन्दरत्वेनं मधुरत्वेन , सवतीव । १ए तः पु. १वी सीरी कण्ठेन. २ °भिः स्त्री'. ३.सी . ४ सी डी कल:. ५ सीटी त स्फु. ६ सी डी एफ 'नुमावे'. ७५°न च. ८५वी सीसीचब. Page #90 -------------------------------------------------------------------------- ________________ [३० १.३.३६.] प्रथमः सर्गः । यापि गौर्धेनुः साप्युच्श्श्वसभ्रवसा तर्णकादिना लेां क्षीरं क्षरतीत्युक्तिः। यया पकरुपण्डमम्भोजवनं सतृषः साभिलाषा ये षट्पदा भृङ्गास्तैः पातव्यं लेझं मधु मकरन्दं क्षरति । अस्यां चोपमायां क्षरतीति सामान्यपदं गवा स्त्रीलिङ्गेन पकरुपण्डशब्देन नपुंसकेन च सह न भिद्यत इति सामान्यशब्दभेदाख्यदोषाभावः । उक्तं च ।। सामान्यशब्दभेदःसोयं यत्रापरत्र शक्येत । योजयितुं नाभमं तत्सामान्याभिधायि पदम् ॥ इति ।। कृतमत्स्स्यध्वजोत्सेकाः स्त्रियः प्रसाताप्सरः श्रियः । अस्मिन् सद्यो मनो यूनां मन्ति ख्यातविभ्रमाः ॥९॥ ९१. अस्मिन्पुरे खियः सद्यो दर्शनकाल एव यूनां मनो मन्ति क्षोभयन्ति । यतः साताप्सरःश्रियो रूपलावण्याद्यतिशयेन प्रस्तदेवाजनारूपलावण्यादिलक्ष्मीकास्तों ख्याता अतिरामणीयकेन प्रसिद्धा विभ्रमा विलासा यासां ता अत एव कृतमत्स्यध्वजोत्सेका विहितकामोद्रेकाः ॥ उपवसम्भवः। सतृट्पट्पद पङ्करुपण्डवत् । मत्स्य उत्सेकाः । षीरं भरति । साताप्सरः । इत्यत्र "ततः शिटः" [३६] इति वा द्वित्वम् ॥ तत इति किम् । भसिन् सचः । शिट इति किम् । मभन्ति । ल्यात ॥ तपाकाय॑जुषां हर्षकृतां हिंस्रोपि दर्शनात् । धनुस्त्यागं करोत्यस्मिन्नवत्कार्सरोत्स्सवे ॥ ९ ॥ ९२. अस्मिन् पुरे तपसा न तु रोरत्वादिना कार्य कृशत्वं जु१ सी डी ग्यादि. २ एफ था ता. ३ पफ यकत्वेन. ४ बी सी ती ति दि. Page #91 -------------------------------------------------------------------------- ________________ ६२ व्याश्रयमहाकाव्ये [मूलराजः] पन्ते सेवन्ते ये तेषां तपस्विनां दर्शनात् हिंस्रोपि क्रूरकर्मा व्याधादिपि धनुस्त्यागं मृगादिवधार्थमुपात्तस्य धनुषस्त्यागं करोति यतो हर्षकृतां धन्या एते भगवन्तो ये शान्तदान्तास्तपसैवमात्मानं क्लेशयन्ति तन्किं वयं निरपराधजीवव्यापादनपापवृत्त्यात्मानं दुर्गतौ पातयाम इति प्रकारेण व्याधादिलोकस्यापि हर्ष क्रूरत्वोपशमक मनउल्लासमतिशान्तस्वतीव्रतपश्चरणकरणादिना कुर्वन्ति ये तेषाम् । यथार्को रविः कृसरा सप्तधान्यानि तस्या अयम् अणि कार्सरो य उत्सवस्तस्मिन् कार्सरोत्सव उत्तरायणदिने धनुस्त्यागं धनराशित्यागं करोति । रविद्युत्तरायणदिने धनूराशेर्मकरराशिं संक्रामति । शब्दश्लेषेणोपमा ॥ दर्शनात् । हर्ष । कार्सर । इत्यत्र “न रात्स्वरे" [३०] इति रात्परस्य शिटो न द्विस्वम् ॥ रादिति किम् । सत्स्सवे ॥ स्वर इति किम् । काभयं ॥ शिट इत्येव । म ॥ पुत्रादिन्पुत्रपुत्रादिन्नथवा पुत्रहत्यपि । पुत्रजग्धीति नाक्रोशत्यस्मिन्मधुरगीर्जनः ॥ ९३ ॥ ९३. अस्मिन्पुरे जनो लोकः पुरुषं त्रियं च नाक्रोशति न निष्ठुरं वक्ति यतो मधुरगीदृदुवाक्यः । कथं नाक्रोशतीत्याह । हे पुत्रादिन्नभीक्ष्णं पुत्राणां भक्षक हे पुत्रपुत्रादिनभीक्ष्णं पौत्राणां भक्षक त्वयेदं कार्य विनाशितमित्याद्यध्याहार्यम् । इत्येवंप्रकारेण नरम् । अथवा तथा पुत्रो हतोनया "अनाच्छादजात्यादेनं वा" [२. ४.४०.] इति ज्यां पुत्र१ए सी पुत्रह. २५ सी पुत्रज'. -.- -.. १सी °दि पा. २ एफ शान्ता दा. ३.सीडी सैवात्मा'. ४सी मकम'. ५ एफ सं शा. ६ सीडी रणा'. ७सीडी ति ते. पीसीसीएफ जनः पु. ९एसीसी पुत्रह. Page #92 -------------------------------------------------------------------------- ________________ [है० १.३.३८.] प्रथमः सर्गः । हती तत्संवोधनं हे पुत्रहति । तथौ हे पुत्रजग्धि भक्षितपुत्रे त्वयेदं दुष्णु कृतमिति स्त्रियं च ॥ पुत्रादिपुत्रपुत्रादिवर्जितेत्रोपहस्यते । पुत्रादिपुत्रपुत्रादिमत्स्यो न्यायः प्रचेतसः ॥ ९४ ॥ ९४. पुत्रादिनः पुत्रभक्षिणः पुत्रपुत्रादिनश्च पौत्रभक्षिणो मत्स्या यत्र स प्रचेतसोपांपतेर्वरुणस्य न्यायोत्र पुर उपहस्यतेल्लोकैः । यतः पुत्रादिपुत्रपुत्रादिवजिते पुत्रादी पुत्रसंहारी यः पुत्रपुत्रादी पौत्रसंहारी शाकिन्यादिलोकस्तेन वर्जिते रहिते ॥ पुत्रादिन् । पुत्रपुत्रादिन्निति नाक्रोशति । इत्यत्र “पुत्रस्य" [३८] इत्यादिना न द्वित्वम् ॥ आदिन्पुत्रादिनीति किम् । पुत्रहति पुत्रजग्धीति नाक्रोशति ॥ आक्रोश इति किम् । पुत्रादिपुत्रपुत्रादिवर्जिते पुत्रादिपुत्रपुत्रादिमत्स्यः । एषु "अदीर्घात् " [१.३.३२] इत्यादिना विकल्प एव ॥ कम्बुकण्ठ्योत्र तन्वनयश्वञ्चदजन्मलोचनाः । रंरम्यन्ते यद्भुवोग्रे लुठन्किङ्करति स्मरः ॥ ९५ ॥ ९५. अत्र पुरे तन्वङ्गयः कृशाङ्गयो जलक्रीडादिभी रंरम्यन्तेत्यर्थ क्रीडन्ति । कीदृश्यः । कम्बुः शङ्खस्तद्वद्वर्तुलस्त्रिरेखो मधुरस्वरश्च कण्ठो यासां तास्तथा चञ्चदब्जन्मलोचनाः विकस्वरेन्दीवराक्ष्यः यद्भुवोगे यासां भ्रवः पुरो लुठन्परिवर्तमानः स्मरः कामः किंकरति किंकरवदाचरति । अत्रत्यतन्वङ्गीनां यत्रं यत्र भ्रुवोनिक्षेपस्तत्र तत्र स्मरो विजृम्भत इत्यर्थः । किंकरोपि हि भक्तिविशेषल्यापनाय स्वामिनोने लुठति ।। १डी हत्येत. २ए सी डी पुत्रह. ३ एफ था पु. ४ सीडी एफ दुष्टं कृ. ५ एफ री च शा. ६ एन्तेत्यार्थ. ७ सी डी त्र ध्रु. Page #93 -------------------------------------------------------------------------- ________________ व्यायमहाकाव्ये [मूलराजः] म् । किरति । कम्बु । न्। तन्वयः । चञ्चत् । कण्व्यः। कवुडोचि कण्ठः । रंरम्यन्ते । इत्यत्र "नां धुट्" [३९] इत्यादिना निमित्तवर्गस्यैवान्त्यः ॥ धुडिति किम् । अब्जन्म ॥ धुवर्ग इति किम् । रंरम्यन्ते ॥ अपदान्त इति किम् । लुठन् किंकरति ॥ पद्मान्युन्मधुलिंहीव सुदृश्यास्यानि सुभ्रवाम् । चेतांसीहाच्छतागुंषि पुंसां खःसिन्धुवारिवत् ॥ ९६ ॥ ९६. यथा पद्मान्युदूर्ध्व मधुलिहौ भृङ्गदंपती येषु तान्युन्मधुलिंहि भृङ्गमिथुनयुतानि स्युस्तथेह पुरे. सुभ्रुवामास्यानि मुखानि सुदृशि रम्येक्षणद्वन्द्वानि सन्ति । पश्चाई स्पष्टम् ॥ पिण्डि गर्व मुखेनेन्दोः खःस्त्रीभ्यः खं विशिण्ड्डि च । इति शास्ति वदन्साधु स्वीजनेत्र सखीजनः ॥ ९७ ॥ ९७. अत्र पुरे सखीजनः साध्वनेकभङ्गीचतुरं यथा स्यादेवं वदन् सन् स्त्रीजने विषये शास्ति शिक्षा दत्ते । कथमित्याह । पिण्डीत्यादि । अत्युत्कृष्टवृत्तत्वकान्तत्वादिश्रीशालिना मुखेन कृत्वा चन्द्रगर्वस्य चूर्णने तथातिशयितरूपादिश्रिया देवीभ्यः सकाशात्स्वस्य विशिष्टीकरणे च तवाधुनावसर इत्यर्थ इति ॥ “प्रैषानुज्ञा" [५.४.२९] इत्यादिनात्र पञ्चमी ॥ म् । पुंसां । न् । सुइशि । अच्छतादृषि । चेतांसि । उन्मधुलिंहि । इत्यत्र "शिड़े" [४०] इत्यादिनानुस्वारः ॥ नामिति बहुवचनात् सुहंशीत्यत्र भस्वं बाधित्वानेनानुस्वार एव ॥ शिड़ इति किम् । इन्दोः ॥ अपदान्त इत्येव । बदन् साधु ॥ अन्वित्येव । पिण्डि । शिण्डि । अत्र पिषशिपोहौं तस्य धित्वे पस्य डत्वे च शिडभावारनकारस्यानुसारो न भवति ॥ १ सी डी एफ् स्वस्त्री. १एफ कम्मुवत् । न. २ सी डी धुटिति. ३ एफ 'न्म। रं.४ सीडी न्ते । लु. ५ सी डी एफ जनवि'. ६ एफ तेत्र क. ७ एफडेनुस्वार इत्यनु. Page #94 -------------------------------------------------------------------------- ________________ [१०] १.३.४१.] प्रथमः सर्गः । मृदू रक्तः शुची रम्योस्मिन्नान्यखीजनः सुखी । अहो रात्रिं च नो वेति स्वारामाजनसंनिभः ॥ ९८ ॥ ९८. अस्मिन्पुर आन्यस्त्रीजनोहो रात्रिं च नो वेत्ति । कीदृक् सन् । मृदुः कोमलपाण्याद्यवयवः कोमलवचनो वा । रक्तः स्वपत्यावनुरागवान् । शुचिरुज्ज्वलाङ्गनेपथ्यः कौटिल्यादिपङ्करहितो वा । रम्यो रूपलावण्याद्यतिशयवान् । सुखी नीरोगत्वसर्वसंपत्तिसामग्र्यादिना सुखितः । अत एव स्वारामाजनसंनिभः स्वर्गस्त्रीसदृश: ।। अतिसुखितत्वेनोदितमस्तमितं च न जानातीत्यर्थः । स्वारामाजनोप्युक्तविशेषणोपेतो दिनं रात्रिं च न जानाति ॥ ६५ स्वारामा | शुची रम्यः । मृदू रक्तः । इत्यत्र "रो रे लुग्” [४१] इत्यादिना रस्म लुगकारेकारोकाराणां चानन्तराणां दीर्घः ॥ अन्वित्येव । अहो रात्रिम् । अत्र पूर्वमेव रोरुत्वे रेफाभावालुग्दीर्घाभावः सिद्धः ॥ उमामादिप्रसक्तानां प्रौढानां लीढसौरभः । मधुलिड़ौकते लेढुं मोढात्रादृढ आननम् || ९९ ॥ ९९. अत्र पुर उमामाढिप्रसक्तानामुमाया गौर्या माढिर्महनं पूजा तत्र प्रसक्तौनामासक्तानां प्रौढानामिद्धवयोमन्युकामानां प्रगल्भत्रीणामाननं मुखं लेढुंमाघ्रातुमावृढ उद्यतः सन् मधुलिट् पूजार्थोपनीत - ष्पसहचरो भृङ्गो ढौकत आगच्छति यतो मोढा मुखे पद्मभ्रमवान् । कुतः । यतो लीढसौरभ आघातमुखसौगन्ध्यः पूजार्थानीतपुष्पाणि १ सी डी 'ढ्यः स्त्री. १ डी 'पता'. २ सी डी 'कानां. ३ बी सी डी एफ पुम्फस Page #95 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] मुक्त्वा सौरमाविशयाच्यत्वात्प्रौढानां मुखान्यामातुं भृङ्गः पुनः पुनौंकत इत्यर्थः ॥ मादि । लीड । प्रौडानाम् । इत्यत्र "उतडे" [१२] इति ढस्य लुगकारेकारोकाराणां च दीर्घः॥ तडु इति किम् । मधुलिड् ढोकते । नायं लुप्यमानढकारनिमित्तो । अदिदुत इत्येव । आवृढः ॥ अन्त्रित्येव । लेदुम् । मोढा । भत्र गुणे कृते पनालोपः॥ न वोदास्य श्रियां स्वर्गो न सोढा वर्णने गुरुः । व्यूढोचम्भितकेतूत्यैरुत्स्तीतीत्यारवैर्मरुत् ॥ १० ॥ १००. मरुद्वायुयूंढा विशाला उत्तम्भिताः कोट्यधिपतिगृहादिषूवीकृता ये केतवो ध्वजास्तेभ्य उत्योत्थानं येषां तैरारवैः पटत्पटिति शब्दैः कृत्वोत्स्तौतीव प्राबल्येन वर्णयतीव । अर्थादिदं पुरम् । कथमित्याह । अस्स पुरस्य श्रियां प्रासादादिलक्ष्मीणां स्वर्गोपि न वोढा न धारयत्यत एवास्य वर्णने गुरुर्वाचस्पतिरपि न सोढी न समर्थ इति ।। असंस्तषः सुसंस्थानः सूत्स्थानः सैप ते पतिः। ग्यास्मिमिति सख्युक्त्योतिष्ठन्त्यमुदस्तभत् ॥ १०१॥ १०१. किल काचिनायिका मुग्धा पत्यो समीपमागतेपि मुग्धत्वादभ्युत्थानादिप्रतिपत्तिं न कृतवतीति सख्या शिक्षार्यमुक्ता । यथा हे सखि स निरुपमगुणैः सर्वत्र प्रसिद्ध एष प्रत्यक्षस्ते तव पतिः सुष्टु त्वदीयचित्तावर्जनापेक्षित्वेन शोमन स्थानमवस्थितिर्यस्य स सूत्स्थान १बी सी ल्युत्तोत्ति. १एफ पटेति. २ए तीतिव. ३ ए °टा स. ४ एफ ः ॥. ५ डी खि नि. ६सरी ः स स. ७ सी पेक्षवे. ८ एफ नमुदूर्ध्व. ९ सीसी मूलस्था. Page #96 -------------------------------------------------------------------------- ________________ [है• १.३.४४.] प्रथमः सर्गः । अवॉस्ति । कीदृक् सन् । सुष्टु सर्वसामुद्रिकलक्षणोपेतत्वेन शोभेनसंस्थानं शरीरावयवरचना यस्य स सुसंस्थानः सुरूप इत्यर्थः । तथासंस्तब्धोनहंकारस्त्वयि सप्रश्रय इत्यर्थः । तदेतदभ्युत्थानाय त्वमप्युत्तिठेति व्यजितमित्येवंप्रकारेणास्मिन्पुरे सख्युक्त्या वयस्याशिक्षयोत्तिष्ठन्ती पत्युरभ्युत्थानायो/भवन्ती मुग्धा नवोढा रुयङ्गमुदस्तभन् स्तम्भरहितं चक्रे । विनीतं चकारेत्यर्थः । यद्वा । किल कां चन मुग्धां निकटमायान्तं पतिं दृष्ट्वा सद्यः स्मरोद्रेकात्स्तम्भेन सात्विकविकारेणाक्रान्तां किंकर्तव्यतामूढामभ्युत्थानादिप्रतिपत्तिमकुर्वाणां निकटस्था सख्येवमाह। यथा हे सखि स प्रसिद्ध एष प्रत्यक्षस्ते पतिरसंस्तब्धस्त्वदर्शनेपि गाम्भीर्यातिरेकात्स्तम्भरहितोज्ञेयस्तम्भविकार इत्यर्थः । अत एव सुसं. स्थानोविकृताकारः सन् सूत्स्थान ऊर्ध्वस्थितोस्ति । एतेनेदं व्यजितं यदुत सखीजनमेलापकेपि त्वं मुग्धतयागम्भीरत्वात्पतिदर्शने स्तम्भान्वितात एव विकृतोपविष्टा चाभूरितीत्येवंप्रकारेणास्मिन्पुरे सख्युक्तया मुग्धोत्तिष्ठन्ती पत्युरभ्युत्थानायो/भवन्ती सत्यङ्गमुदस्तभेत् स्तम्भरहितं चक्रे । एवं व्यङ्गयोक्त्या सख्या तत्कामचेष्टायां प्रकटितायां पत्युरभ्युत्थानायोत्तिष्ठन्ती स्तम्भसंरम्भमाच्छादयामासेत्यर्थः ॥ सोढा । वोढा । इत्यत्र “सहिवहे:०" [४३] इत्यादिना ढस्य लुगवर्णस्य चौ. कारः ॥ अवर्णस्येति किम् । न्यूड ॥ केतूत्यैः । उत्तम्भित । इत्वत्र "उदःस्था" [४४] इत्यादिना सस्य लुक् ॥ उद इति किम । सुसंस्थानः । मसंस्तब्धः। स्थास्तम्भ इति किम् । उत्स्तौति ॥ १ सी मुद्रक. २ सी भनसं. ३ सी डी राधव. ४ एफ सुस्था. ५ वी सी ख्युक्तावयस्याः शि. ६ सी डी त् संरम्भ. ७ ए सी क्रान्तं किं. ८ सी खि प्र. ९ डी स्तम्भोवि. १० सी डी °रः सू. ११ एफ कृताविकारायानासत्युप. १२ सी स्युक्ततामु. १३ सी डी त् संरम्भ. १४ डी म्भमा . १५ एफ म् । अ. १६ सीसी स्थानम् ।। Page #97 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [ मूलराजः स इति किम् । उत्तिष्टन्ती । उदस्तभत् ॥ प्रत्यासत्तेः स्थास्तम्भविशेषणस्यैवोदो ग्रहणादिह न भवति । उत्स्थानः । अत्र युदः स्थानेत्यनेन नान्ना सिद्धता. ख्यभावरूपेण संबन्धो न नु पूर्वापरीभूतमात्रबाचिना धानुनेनि ॥ सूत्स्थानः ॥ संग ते पतिः इत्यत्र "तदः से" [...] इत्यादिना सेल्क् ॥ यविक्रमः सकोप्यस्य यत्प्रस प्रभुतागुणः । इन्द्र एष प्रैष वास्मादाझ्येपोत्र स्तुतिक्रमः ॥ १०२ ॥ १०२. अत्र पुरे राज्ञि नृपविषय एष एवंविधः स्तुतिक्रमो वर्णनारीतिर्भवति । यथा यद्यस्माद्धेतोरस्य राज्ञो विक्रमः शौर्य सको यक इन्द्रे । श्रूयते स इत्यर्थः । तस्मादेष राजा इन्द्रः शक्रः । तथा यद्य. स्मादस्य राज्ञः प्रभुतागुण आश्विर्य प्रस य इन्द्रे श्रूयते । तम्मात्प्र. कृष्ट इत्यर्थः । तस्मात्प्रैष वास्मादस्मादिन्द्रात् प्रकृष्टो वैष राजेति ।। एषकः किं सकः स्वर्गस्तस्यानेषो हि डम्बरः । सोप्यसः किमभूत्सिद्धरत्रैवं क्रियते भ्रमः ॥ १० ॥ १०३. अनेकाद्भुतश्रीनिधानत्वादत्र पुरविषये सिद्धैर्देवभेदैरेवमेवंविधो भ्रमः संशयः क्रियते यथा सक: सदा दृष्टपूर्वः स्वर्गों नाकः किमेषक: प्रत्यक्षेणोपलभ्यमानपुरलक्षणः । यद्वा । नायं स्वर्गः । कुत इत्याह । तस्यानेषो हि डम्बर इति हि स्फुटं तस्य स्वर्गस्य डम्बर आडम्बरो लक्ष्मीविलासोनेषः प्रत्यक्षेणोपलभ्यमानेदंपुराडम्बर एष नै एषोनेषोन्योन्यादृशो हीन इत्यर्थः । तत्किं सोप्यसोभून् । अपिरेवार्थे । स एव स्वर्ग एव । किं न सोसोन्य: स्वरूपं परित्यज्य रूपान्तरवानभून् । अनेर्षे इत्यस्य च प्रत्यक्षोपलभ्यमानपत्तनाडम्बराद्विलक्षणाडम्बरमात्रवार्चित्वेन १९ स्मादि. २ पफ र ल'. ३ डी न न ए'. ४ एफ पोन्यो . ५सी प. पएषरय. डीप एष इ. ६ सीडी त्वे य. Page #98 -------------------------------------------------------------------------- ________________ [है० १.३.४७.] प्रथमः सर्गः । यद्यपि स्वर्गाडम्बरोधिकोपि वाच्य: स्यात् तथापि पत्तनाडम्बरात्स्वर्गाडम्बरो हीन एव ज्ञेयः । पत्तनस्यात्र वर्ण्यत्वान् ।। ___ एष प्रैपः । सकोपि । प्रैप वा ॥ प्रस प्रभु । इत्यत्र "एतदश्च" [६] इत्या. दिना सेल्क् ॥ अननसमास इति किम् । एषकः किम् । सकः स्वर्गः । अनेषो हि । असः किम् ॥ व्यञ्जन इति किम् । एषोत्र । सोपि ॥ सरूपयुक्ताः समाग्रे राजन्त्यत्र कुलस्त्रियः । व्यञ्जनाग्रे पञ्चमान्तस्थावद्वालोपशोभिताः ॥ १०४ ॥ १०४. अत्र पुरे वालैः केशैः। बवयोरैक्याद्वालैरर्भकैर्वा । उपशोभिता: कुलत्रियः सद्माग्रे गृहद्वारदेशे सरूपयुक्ताः सरूपैः समानरूपैर्भर्तृभिर्युताः सत्यो राजन्ति शोभन्ते । भवति हि शोभातिशयः स्त्रीणां समानभर्तृयुक्तानाम् । यथा वा विकल्पेन लोपो वालोपस्तेन शोभिता वालोपशोभिताः पञ्चमान्तस्था उनणनमयरलवा वर्णा व्यञ्जनाले व्यञ्जनात्पराः सरूपयुक्ताः सरूपैः समानरूपैर्डअणनमयरलवैर्युक्ताः सत्यो सन्तो?] राजन्ति ॥ क्रुश्चो ड्डौ कुडौ कुंडो। अदितेरयमादित्यः स देवतास्य आदित्यः स्थालीपाक आदित्य्य इति वा । इत्यादिषु हि व्यञ्जनात्पराः पञ्चमान्तस्थाः सरूपेषु परेषु "व्यञ्जनात्पञ्चमा" [५७ ] इत्यादिना वा लुप्यन्ते । एतेन "न्यजनात्पसमा" [४७] इत्यादिसूत्रोदाहरणानि सर्वाण्यपि सूचितानि ॥ १ एफ भुतेत्य'. २ सी डी हि सकः कि. । एफ हि । असोवाव्य'. ३ सी 'बोसोपि।।स'. ४ ए त्र ॥. ५ सी शैर्बबयो डी शैर्वबयो'. ६ बी ताः सह स. ७ ए बी एफ न्ति भ. ८ एफ भिताः पध. ९ सी रूपैई. १० डी 'नयुक्तैरू. ११ डी कुंड्डौ कुंडौ. १२ सी कुंडौ १३ डी °दित्या. १४ एफ पु व्य. Page #99 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] धर्म शिण्डि गुणाञ् शिण्डि पिण्ज्यघं पिण्ड्डि दुष्कलिम् । पत्तं गृहाण नापत्तं शिक्षात्रेति विपश्चिताम् ॥ १०५ ॥ १०५. शिण्ढि सदाचाराचरणेन विशिष्टीकुरु । पिण्डि चूर्णय । प्रत्तं स्वामिना दत्तम् । नाप्रत्त्तम् । नत्र मार्थे । अदत्तं मा गृहाणेत्यर्थः । शिष्टं स्पष्टम् ।। शाङ्गिणः सक्न उद्भूतां गुणदर्जी सुरस्त्रियम् । अत्र नार्यः कलाबोध्यो विजयन्ते निजैर्गुणैः ॥१०६ ॥ १०६. अत्र पुरे कला गीतनृत्ताद्याश्चतुःषष्टिस्तासां बोद्भयो हान्यो नार्यः सुरत्रियं स्वर्वेश्यां निजैर्गुणै रूपादिभिर्विजयन्ते उत्कृष्टत्वात्पराभवन्ति । किंभूताम् । शाङ्गिणो विष्णोः सक्न अरुप्रदेशादुद्भूतां संजाताम् । हरेः किलातितीनं तपस्तपस्यत: क्षोभाय स्वपदापहारक्षुभितेनेन्द्रेणाप्सरस: प्रेषितास्ताश्च क्षोभनाय नृत्तादिविलासान् कुर्वतीदृष्ट्रा तद्दापनोदाय हरिणा निजसक्थि विदार्यागताप्सरोरूपजैत्री उर्वशीनानी स्त्री निर्मम इति लोकोक्तिः । अत एव गुणदी गुणै रूपला. घण्यादिभिर्दर्पिष्ठीमपि ।। प्रत्तं प्रत्तम् । शिण्डि शिण्छि । पिण्डि पिण्ड्डि । इत्यत्र "धुटो धुटि स्वे वा" [४०] इति धुटो लुग्वा ॥ धुट इति किम् । शाणिः ॥धुटीति किम् । सकाः ॥ स्व इति किम् । दीम् ॥ ध्यानादित्येव । बोद्रयः ॥ १ सी डी कलम्. १ डी एफ र्थः । शेषं स्प. २ एफ नृत्यापा. ३ एफ षष्टिकलास्ता'. ४ी वेशां नि. ५ एफ नृत्यादि. ६ एफ डामिति ॥. ७ एफ प्रिंणो ॥ धु'. Page #100 -------------------------------------------------------------------------- ________________ [है० १.३.४९. ] प्रथमः सर्गः । अस्तब्धा दुग्धशुद्धात्मन्मा लज्जख प्रगल्भ्यताम् । पिण्डि मानं सपत्नीनां मुग्धास्मिन्निति पाठ्यते ॥ १०७ ॥ १०७. अस्मिन्पुरे मुग्धा नवोढा पाठ्यते सखीभिः शिक्ष्यते । कथमित्याह । हे दुग्धशुद्धात्मन्नकुटिलाशये भर्तुः समीपागमे मालजस्व किं तु प्रगल्भ्यतां शृङ्गारसारस्वकलाकौशलप्रकाशनेन प्रगल्भीभूयेताम् । ततश्च प्रेयसोतिवल्लभीभवनेन सपत्नीनां मानं सौभाग्यविषयं गर्व पिण्टि चूर्णयेति । यतोस्तब्धा विनीता । यो ह्यस्तब्धो विनीतः स्यात् मुग्धो मूर्खोप्युपाध्यायेन पाठ्यते ॥ 3 1 ७१ लज्जस्व । दुग्ध । मुग्धा । पिण्डि । शुद्ध । अस्तब्धा । इत्यत्र “तृतीयः " [ ४९] इत्यादिना घुटः स्थानिप्रत्यासन्नस्तृतीयः । तृतीयचतुर्थ इति किम् । पाठ्यते ॥ घुट इत्येव । प्रगल्भ्यताम् ॥ षटूर्माणोत्र वाक्पूतास्तत्तद्विद्याककुश्रुताः । विश्वामित्रप्रभाच्छेदे मैत्रावरुणनिष्टुराः ॥ १०८ ॥ १०८. षट् कर्माणि यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहलक्षणानि प्रतिदिनकृत्यानि येषां ते षटुर्माणो द्विजा अत्र पुरे सन्ति । कीदृशा वाक्पूताः सत्यमितवाक्त्वेन वचनेन पवित्राः । एतेन सदनुष्ठानवत्त्वमुपलक्षितम् । तथा तास्ता अनेकप्रकारत्वेन प्रसिद्धा या विद्याः शिक्षाकल्पादयश्चतुर्दश ताभिः ककुप्सु दिक्षु श्रुता विख्याताः । एतेन ज्ञानित्वोक्तिः । अत एव विश्वामित्रप्रभाच्छेदे विश्वस्योपद्रवकारित्वेनामित्राः शत्रवो वि -. श्वामित्रा दैत्यराक्षसादयस्त एवान्यायकारित्वाद्विश्वामित्रो गाधिसूनुस्तस्य १ एफ् स्व प्र° २ सी य त ३ सी डी 'यं सर्व. ४ सी डी स मू. ५ एफ ग्धपि मू. ६ सी स्थानप्र डी खानेप्र. ७ एफ् 'वित्रिताः । . Page #101 -------------------------------------------------------------------------- ________________ व्याश्रवमहाकाव्ये [ मूलराजः] य: प्रभाच्छेदः प्रतापोच्छेदस्तत्र मैत्रावरुणनिष्ठुरा उर्वश्यां मित्रावरुणाभ्यां जातत्वान्मित्रावरुणयोरयमपत्यत्वेन मैत्रावरुणो वशिष्ठस्तद्वनिष्टुगः प्रचण्डाः। वशिष्ठो पर्बुदाश्रमस्थो विश्वामित्रेण राज्ञार्बुदागतेनापहृताया नन्दिनीधेनोः प्रत्याहरणाय महायागं कृत्वामिकुण्डे चतुहस्तं चतुर्व कोपावेशात् हुमित्युचारयन्तं तेजस्विनं महाभटं निष्पादितवान् । स जित्वा कौशिकं जन्ये धेनुं प्रत्याहरन्मुनेः । प्रीत्युन्मुखात् प्रमाराख्यां प्राप प्राज्यैर्वरैः सह । इति । यथा वैसिष्ठेन महाज्ञानक्रियांबलेन विश्वामित्रस्य माहात्म्यमपहृतमेवं विश्वोपद्रवकारिणां दैत्यादीनां दर्पमपहरन्त इत्यर्थः । यद्वा । षट् कर्माणि देवपूजागुरूपास्तिखाध्यायसंयमतपोदानरूपाणि प्रतिदिनकृत्यानि येषां ते षटुर्माणः परमश्रावका अत्र सन्ति । किंभूता वाक्पूतास्तथा तत्वयानेकविधत्वेन प्रसिद्धया विद्यया श्रुतज्ञानेनै मतिशानेन वा ककुप्सु श्रुता अत एव विश्वे समस्ता येमित्रा रागद्वेपाद्यन्तरङ्गशत्रवस्त एव विश्वामित्रस्वत्यभाच्छेदे मैत्रावरुणनिष्ठुराः ॥ वाक्पूताः । प्रभाच्छेदे । षट्कर्माणः । तत्तत् । ककुपश्रुताः। अमिन । इत्यत्र "अघोवे" [५०] इत्यादिना प्रयमः ॥ मघोष इति किम् । विद्या ॥ अशिट इति किम् । निहुराः ॥ अवाक् सुवाग सहद् निस्तृट् सलुप् निर्लन् विमुत्समुद् । देहभागमरैः सध्यङ् भवत्यत्राद्भुतास्पदे ॥ १०९ ॥ १०९. अत्र पुरेवाक् जडजिह्वत्वेन कुत्सितवाग् मूकत्वेन वामहितो १वी वसि. २. सीडी त्रेणाई'. ३ सीसीएफ वशिष्ठे'. ४ एफ न बा.५ सीडी मित्रास्त. ६ एफचाः ।. Page #102 -------------------------------------------------------------------------- ________________ [है० १.३.५२.] प्रथमः सर्गः। वा देहभाक् प्राण्युपाध्यायमत्रौषधिदेवतादिप्रभावेण सुवाग । संस्कृतवचनो भवति । तथा सतृट् धनधान्यादिषु सतृष्णो निस्तृई स्वर्णरूप्यादिसिद्ध्या पूर्णमनोरथत्वाद्विगतस्पृहः । तथा सलुप् शरीरावयवच्छेदवान् निर्लुब् देवतादिप्रभावेण पूर्णाङ्गावयवः । तथा विमुत् रोगातकादिना गतहर्ष: समुद् महावैद्यादिसंपत्त्या विगतरोगाद्युपद्रवत्वात्सहर्षो भवति । अत एवात्र देहभागमरैर्देवैः सध्या समो भवति । देवा अपि हि सुवाचो निस्तृषो निर्लुपः समुदश्च स्युः । यतोद्भुतास्पदे महोपाध्यायसप्रत्ययमंत्रौपंधीदेवतादिजनितानामद्भुतानां स्थाने । __ अवाक् सुवाग । सतृट् निस्तृड् । विमुत् समुद् । सलुप् निलब् । अत्र "विरामे वा" [५१] इति वा प्रथमः ॥ विराम इति किम् । देहभागमरैः॥ धुट इत्येव । सध्यङ्॥ कण्ठलग्नाः सदा स्त्रीणाम् खेलन्ति इह पिङ्गकाः। विरामे न प्रवर्तन्ते कदाचित्संधयो यथा ॥ ११०॥ ११०. सिन्वन्ति विलासान् "शादियः" इति गप्रत्ययान्तः पञ्चमोपान्त्यः षिङ्ग इति निपातः । यद्वा । सिटानादरेण गच्छति गायति वा "पृपोदरादयः" [३:२.१५५] इति षत्वे षिड्ग इति टवर्गीयतृतीयोपान्त्यः । अज्ञातेर्थे कपि षिगका भुजङ्गाः स्त्रीणां कण्ठलनाः कण्ठाश्लिष्टाः सन्त इह पुरे सदा खेलन्ति क्रीडन्ति । यथा विरामे वर्णानां विरतौ सति संधयः संधिकार्याणि "न संधिः" [१.३.५२] इति प्रतिषेधात्कदाचिन्न प्रवर्तन्ते । तथा विरामे खेलनानिवृत्तिविषये न प्रवर्तन्ते नोद्यच्छन्ति । खेलन्ति इह । स्त्रीणाम् खेलन्ति । इत्यत्र "न संधिः" [५२] इति संध्यभावः ॥ विरामे न प्रवर्तन्ते कदाचित्संधयो यथेत्यनेन चोपमानेन ते आहुः । तद् लुनाति । भवान् लुनाति इत्यादीनि शेषोदाहरणानि शापितानि ॥ १ एफ ताप्र° २ सी त था'. ३ बी ड् सुवर्ण . ४ एफ °हाविद्या . ५ सीडी 'महौष'. ६ °षदे'. ७ एफ हाताथे. ८ सी ति नसंधिमा . ९ सीडी लादिशे'. १० Page #103 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] यदि स्त्रीणां श्रुतास्मिन् गीर्यदि दृष्टा मुखेन्दवः । कलः काणः खरः पिक्याः फल्गुश्चन्द्रोपि तय॑ते ।। १११॥ १११. अस्मिन्पुरे स्त्रीणां यदि गीर्वाणी श्रुता तदा पिक्या: कोकिलायाः कलो मधुगेपि काणः शब्दः खरः कठोरस्तफ्ते ! अर्थाल्लाकैः । तथा स्त्रीणां मुखेन्दवो यदि दृष्टास्तदास्तां तावदन्यः कमलादिर्यावच्चन्द्रोपि सकलजगदाह्लादनहेतुकत्वेन सर्वत्र प्रसिद्ध इन्दुरपि फल्गुर्निरर्थकस्तय॑ते । स्त्रीमुखेन्दुभिरेव सर्वलोकाहादनलक्षणस्य चन्द्रकार्यस्य कृतत्वाञ्चन्द्रेण न किंचित्कार्यमिति लोकैर्विमृश्यत इत्यर्थः ॥ वसन्ताधर्तुभिः सर्वैर्युगपत्पर्युपासिते । प्रार्छन्ति क्रीडयोद्याने नापत्या इह नार्कुलैः ॥ ११२॥ १ १२. नृपतेरपत्यानि “अनि दम्यणि" [६.१.१५] इत्यादिना ज्ये नापल्या गजकुमारा नार्कुलैर्नुकुल उपचारानृगुणोपेतक्षत्रियवंशे भनैः पौरुषोपेतक्षत्रियकुमारैः सह क्रीडया गेन्दुकक्रीडादिकया हेतुनोद्याने प्रा छन्ति गच्छन्ति । यतः कीदृशे सर्वैः षभिर्वसन्ताद्यर्तुभिर्युगपत्समकालं पर्युपासिते सेविते । सर्वक्रीडार्हगमणीयक इत्यर्थः । _ विरामे । मुग्वेन्दवः । अघोपे । कलः काणः स्वरः पिक्याः फल्गुः । ऋतुभिः सः इत्यत्र "रः पदान्ते" [५३] इत्यादिनी रस्य विसर्गः ॥ फल्गुश्चन्द्र इत्यादिषु तु शादय एवापवादत्वात्स्युः ॥ पदान्त इति किम् । तय॑ते । सर्वैः । कथं नार्पस्याः नार्कुलैः वसन्ताद्यर्तुभिः प्रार्छन्तीत्यादि । असिद्धं बहिरङ्गमन्तरङ्गे [न्या० सू० २०] इति वृद्धरारादेशाश्रयस्य रेफस्यासिद्धत्वाद्विसर्गों न १ एफ् तुत्व'. २ एफ °स्य कर्तृत्वा'. ३ एफ अणि द. ४ °म्यण् इ १.५ सी डी कुलै उ०. एफ कुलैरुप. ६ डी वंशभ'. ७ डी दृशैः स. ८ एफना वि'. ९ एफ . १० ए सी डी एफ वृद्ध्यरा. Page #104 -------------------------------------------------------------------------- ________________ [है० १.२.५५.] प्रथमः सर्गः । ७५ स्यात् । एवं कें पावपि ॥ तयोरिति किम् । सर्वैर्युगपत् । अन्वित्यधिकाराद् गीः इत्यादिषु दीर्घत्वे कृते पश्वाद्विसर्गः । अन्यथा हि पूर्व विसर्गे कृत इरुरोरभाषादीर्षो न स्यात् ॥ प्रभुकार्येषु धूः ख्यातैः क्षत्रियैः प्सातसाध्वसैः । भात्यत्र श्रीमतां द्वारं खड्गिभिः त्सरुपाणिभिः ॥ ११३ ॥ 1 1 १९१३. अत्र पुरे श्रीमतां द्वारं सौधबहिर्भागः क्षत्रियैः कृत्वा भाति । कीदृशैः । शक्तिस्वामिभक्त्यतिशयेन प्रभुकार्येषु स्वामिकृत्येषु धूः ख्यातैः धुर्यादौ प्रसिद्धैः । प्सातसाध्वसैर्ग्रस्तभयैः । शूरत्वेन निर्भयैरित्यर्थः । खड्गिभिः खङ्गप्रहरणान्वितैः खङ्गे पार्श्वस्थेपि खङ्गिन उच्यन्ते तन्निराकरणायाह । त्सरुः खड्गमुष्टिः पाणौ येषां तैः खड्गव्यप्रकरैः । धनिनां हि सौधद्वारे रक्षार्थे खड्गव्यप्रकरामहाभटास्तिष्ठन्ति ॥ धूःख्यातैः । इत्यत्र “ख्यागि” [ ५४ ] इति रस्य विसर्ग एव ॥ खड्गिभिः त्सरु । क्षत्रियैः प्सात । ख्यातैः क्षत्रियैः । इत्यत्र “शिव्यघोषात् " [ ५५ ] इति रस्य विसर्ग एव ॥ मदाम्भयो तिनोत्रेभा लावण्याम्भश्श्च्युतः स्त्रियः । दानाम्भेः श्च्युत्कराचाढ्या धनं निष्ठयूतवद्विदुः ॥ ११४ ॥ ११४. अत्र पुर इभा गजा मदाम्भयोतिनो मदजलस्रविणो मदोन्मत्ताः सन्ति । तथा स्त्रियो लावण्योम्भश्श्युतो लावण्यपात्राणिसन्ति । तथाढ्या धनिनो दानं हि जलदानपूर्व दीयत इति स्मृतेर्दानम्भः युदानस्य जलं क्षरन् करो हस्तो येषां ते तथाँ सन्तो धनमुदारत्वान्नि १ एफ् ॰ण्याम्भःच्युतः ं. २ एफ् 'नाम्भश्श्च्युत्क ं. १ एफ् 'वे प. २ बी 'भावत्वाद्दी. ३ एफू अस्मिन्पु . ४ All mss, read जलश्राविणः. ५ एफू 'प्याम्भः च्युतो. ६ पफू 'नाम्भश्यु ७ सी डी 'था रसतो ध. Page #105 -------------------------------------------------------------------------- ________________ द्याश्रयमहाकाव्ये [मूलराजः] घ्यूतवच्छेष्मवाद्विदुर्जानन्ति । लीलयैवार्थिभ्यो वाञ्छितमर्थ ददतीत्यर्थः । एतेनार्थकामधर्मसंपद उक्ताः ॥ निप्पयूतांशुषु दृष्ट्वात्र रनवेदीषु वाणिनीः । निःष्ठयूताश्रूस्खलद्वाचस्खलदृष्टीन का स्खलेत् ॥ ११ ॥ ११५. अत्र पुरे वाणिनीश्छेका मत्ताश्च विलासिनीदृष्ट्वा कः पुमान न स्खलेद्धैर्यान्न पतेत् । यतो निष्ट्यूता उन्मुक्ता अंशव: किरणा यकाभिस्तासु रत्नवेदीषु गृहद्वारबहिर्देशवर्तिमणिमयवितर्दिपु स्थितास्तथा निःट्यूतानि मुक्तान्यश्रूणि मदवशान्नेत्रजलानि यकाभिस्ताः । तथा म्खलन्ती मदादोक्तेपि विरमन्ती वाक् यासां ताः । तथौ स्खलन्ती मदन साश्रुत्वाद् घूर्णमानत्वाञ्च पुरस्थाखिलपदार्थग्रहणेपि संकुचन्ती दृष्टिर्यासां ताश्च । मदे हि व्यभिचारिभावेश्रुक्षरणवाक्स्खलनलक्षणा अनुभावाः स्युस्तत्कार्यत्वादेषाम् । यदुक्तम् । हर्षोत्कर्षोमदः पानात्स्खलदङ्गवचोगतिः । इत्यादि । मदाम्भन्योतिनः । नियूतवत् । निःच्यूताश्रूस्खलत् । इत्यत्र “व्यत्यये लुग्वा" [५६] इति रस्य लुग्वा ॥ पक्षे । अम्भइइच्युतः । दानाम्भःश्युत् । नियत । निःश्यूत । वाचस्खलत् । कास्खलेत् ॥ गीर्षु चेतैःसु च स्वच्छा महत्सु वरिवस्यकाः। धचितासु च दृढा राजद्वार्षु नरा इह ॥ ११६ ॥ ११६. इह पुरे राजद्वार्ष नृपप्रासादद्वारेषु विज्ञापकानां विज्ञप्तिवि१ डी अस्स्खल'. २ सी डी तस्सु. १ एफू 'श्छेकम'. २ बी सी डी 'निनिर्मुक्ता'. ३ एफ या म. ४ सी डी पुरः स्था'. ५ वी सी डी दार्थाय. ६ ए.सी डी एफ निष्ठयू. ७ ए 'त । वा.. ८ ए चःस्खल. Page #106 -------------------------------------------------------------------------- ________________ [ है० १.३.५७.] प्रथमः सर्गः I धये नराः प्रतीहाराः सन्ति । किंविधा: । उचितासु योग्यासु धूर्षु योग्यविज्ञापनादिषु राजकार्यप्राग्भारेषु दृढा धारणसमर्था एवंविधा अप्यविनीत विज्ञापक लोकवैमुख्यायैव स्युस्तन्निराकरणायाह । महत्सु पूजाहेषु afrater उचितासनदानादिना सन्मानका विनीता इत्यर्थः । कायेन विनीता अपि वचसा मनसौ चाविनीता विज्ञापकानां वैमुख्यायैव स्युस्तन्निराकरणायाह । गीर्षु चेर्तेःसु च स्वच्छ अकुटिलवचसोकुटिलाशयाश्वेत्यर्थः ॥ 1919 गीर्षु । धूर्षु । द्वार्षु । इत्यत्र " अरोः सुपि रः " [ ५७ ] इति रेफ एव । अरोरिति किम् । चेर्तःसु ॥ र इत्येव । महत्सु ॥ गीर्पतिर्गीपतिः सत्यम हर्पतिरहपतिः । वाक्ते जो भ्राजिलो केस्मिन् कौं हि गीः पत्यहः पती ॥ ११७ ॥ ११७. अत्र प्रथमौ गीर्प त्यहर्पतिशब्दावनुवाद्यौ द्वितीयौ तु विधेयौ । तथाहि गीर्पतिर्वाचस्पतिः सत्यमवितथं गी०पतिर्गिरां वाचां पतिः स्वामीति योन्वर्थस्तेनान्वितोस्तीत्यर्थः तथाहर्पतिर्दिनकरः सत्य मह०पतिस्ते - जोभिरह्नां कारकत्वाद्यथार्थोह्नां पतिश्चास्ति । परमस्मिन्पुरे जने वाक्ते - जो भ्राजि वाणीप्रतापाभ्यां सर्वोत्कृष्टत्वाच्छोभमाने सति गीः पत्यहः पती हि स्फुटं कौ । न कावपीत्यर्थः । इति काका व्याख्या ।। त्वं भ्रुवो धूर्पतिः कीर्तेर्धृपतिर्धूः पतिः श्रियः । प्रचेतो राजन् प्रचेता राजन्नत्रेति गीर्नृणाम् ॥ ११८ ॥ ११८. अत्र पुरे गीरस्त्यर्थात् राज्ञि विषये । कथमित्याह । हे I १ बी ताशा ४ डी 'तस्सु च. ६ सी डी तस्सु ॥ २ए एकू लोके वै. ई ए सी 'सा वावि'. एफू सावि ५ सी च्छा कुटिलवचसोकु एफ् च्छा अकुटिलाशया इत्य .. ७ एफ् गीः पतिवाच . Page #107 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] प्रचेत औदार्यधार्मिकत्वादिगुणैः प्रकृष्टमनस्कात एव प्रचेता वरुणतुल्य तथा हे राजन् सौम्यत्वेन चन्द्रतुल्य हे राजन्नृप त्वं भुवः पृथ्व्या धूपंतिपूंर्यानमुखं धूरिव धूः प्रथमः स चासौ पतिश्च धूर्पतिः । मुख्यस्वामीत्यर्थः । यद्वा धूर्भारस्तस्याः पतिधूर्पतिः । नित्यसापेक्षत्वात्समासः । भुवः कार्यप्राग्भारप्रभुरित्यर्थः । अत एव श्रियो राज्यलक्ष्म्या धूःपतिः । अत एव च कीर्तेषूष्पतिर्वर्तस इति ॥ अहर्पतिः । गीतिः । धूर्पतिः । इत्येतेकृतविसर्गाः प्रचेता राजनित्ययं च कृतोत्वाभावो "वाहर्पत्यादयः" [५८] इति वा निपात्याः । पक्षे ॥ अहःपती। अहपतिः । गीः पतिः । गीपतिः । धूःपतिः । धूलपतिः । प्रचेतोराजन् । सम्रादस्वाराट्समस्तावछश्रीदवच्श्रीजुषो जनाः। खुषोदक्षमगिरवास्मिन् सन्तो वाक्पतिसंनिभाः॥११९॥ ११९. तावच्छब्दः प्रक्रमार्थः। अस्मिन्पुरे सम्राट् राजाधिराजस्तावस्वाराट्समः परमैश्वर्यादिनेन्द्रतुल्योस्ति । तथा जनाः श्रीदवद्धनद इव श्रीजुषस्तथा सन्तश्च विद्वांसश्च वाक्पतिसंनिभा वाचस्पतितुल्याः सन्ति । यतः भोदक्षमाः संगतार्थत्वान्महार्यत्वाच्च विचारसहा गिरो येषां ते । एतेनास्य पुरस्ख स्वर्गता व्यजिता ॥ उथ्सर्पत्स्वच्छलावण्याः स्त्रियः प्रेक्ष्यात्र मन्यते । अफ्सु जाता अप्सरसो जम्मारिर्जलमानुषीः ॥ १२० ॥ १२०. अत्र पुर उभ्सर्पदुल्लसत्स्वच्छं निर्मलं लावण्यं सौन्दर्य यासां १ सी अप्सु जा. १५ चेतस् औ. सीडी चेता औ. २ सी डी वे च. ३ बी एफ राजल'.४ पफ तिः । ५. Page #108 -------------------------------------------------------------------------- ________________ [ है० १.३.५९.] प्रथमः सर्गः । ताः स्त्रियो नारी: प्रेक्ष्य जम्भारिरिन्द्रोप्सरसो देवीर्जलमानुषीर्जलमोनवीरिव मन्यते । यतः कीदृशीरप्सरसोफ्सुजलेषु जाताः समुत्पन्नाः । अप्सरसो हि समुद्रे मध्यमाने जलाज्जाता इति प्रसिद्धिः । जलमानुयश्चाप्स्वेव जायन्तेतो जलमानुषीणामिवात्रत्योच्छलल्लावण्यनायिकापेक्षयात्यन्तं निर्लावण्यत्वादप्सरसां जलमानुषीत्वेन मननमित्यर्थः ॥ खूषोदक्षम । तावछुश्रीदवच्श्री । सम्राट्स्वाराट्समः । उथ्सर्पत्स्वच्छ । अफ्सु अप्सरसः । इत्यत्र " शिव्याद्यस्ये” [ ५९ ] इत्यादिना वा द्वितीयः ॥ आद्यस्येति किम् । अस्मिन्सन्तः । शिटीति किम् । वाक्पति ॥ ७९ उच्शलच्चामरस्मेराः स्फुरच्छत्रोज्ज्वलाः सदा । ज्झषितदौर्गत्या अस्मिन् शुशुभिरे श्रियः ॥ १२१ ॥ १२१. अस्मिन्पुरे श्रियो राज्यादिलक्ष्म्यः शुशुभिरे । यतः शैश्वत्सदा झषितं हिंसितं दौर्गत्यं दारिद्र्यं यकाभिस्ताः । एतेन स्वरिपूच्छेद उक्तः। अत एव सदोच्शलन्ति राजादिवीजनायोत्क्षिप्यमाणतयोर्ध्वं गच्छन्ति यानि चामराणि तैः स्मेरा हासान्विता इव विकस्वरा इत्यर्थः । तथ सदा स्फुरन्ति विकस्वराणि यानि च्छत्राणि वेतातपत्राणि तैरुज्ज्वलाः । ये हि शश्वज्झषितदौर्गत्याः सदामहर्द्धिकाः स्युस्ते सदोच्शलञ्चामरस्मेरा: स्फुरच्छत्रोज्ज्वलाश्च सन्तः शोभन्ते ॥ प्रशाञ्चरञ्जनं प्रीणञ्झषञ्ञकुटिलाशयान् । विद्वांछात्रेष्वत्र तत्तबुडुवे गीरिव स्वयम् ॥ १२२ ॥ १ ए शस्वज्झ. २ ए विद्वांच्छा. सी विद्यारछात्रे. डी विद्वाँरछात्रे. २ए मानुषीरि १ बी सी डी एफ 'मानवी'. ३ एफ् स्य द्वितीयो वा इति प्रथमस्य द्वितीयोवा ॥ . ४ ए बी 'तिः ॥ . ५ ए शस्वत्सदाम्ज्झषितं इसि . ६ सी डी 'रिद्रं य. ७ दिव एफ् था स्फु. ९ए ये श. Page #109 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [मूलराजः] १२२. अत्र पुरे विद्वान् । जातावेकवचनम् । पण्डितजातिश्छात्रेषु विषये तत्तद्यद्यच्छात्रा अध्येतुमिच्छन्ति तत्तव्याकरणादि बुडुवे व्याख्यदतो ज्ञायते गीरिव स्वयं मूर्ता सरस्वतीव । कीदृक् सन्। प्रशान् विद्यावलेपादिरहितस्तथा चरन्नतिभूरित्वेन दूरस्थानां छात्राणामध्ययनात् प्रमाद्यतामुत्साहनाय तन्मध्ये विचरंस्तथा बकुटिलाशयान । बकारवत्कुटिलचित्तान् परम्परमात्सर्यादिना कलहादि कुर्वतश्छात्रानित्यर्थः । झषन् प्रलम्बकम्बया ताडयन्नत एव भव्यरीत्या पाटनेन जनं प्रीणन्। गीरपि प्रशान्ता सर्वत्र स्वेच्छया विहरति बकुटिलाशयान कुवादिनो झषति निराकरोति जनं प्रीणयति तत्तदनेकविधं शास्त्रजातं व्याख्याति च । यद्वात्र पुरे चरन् कणवृत्त्यै भ्राम्यन् सन् विद्वान्वेदोपाध्यायश्छात्रेषु बैटुषु तत्तद्यद्यदध्येतुमिच्छन्ति तत्तद्वेदशास्त्रं बुडुवे बैदन्पाठितवानित्यर्थः । वेदपाठो हि द्विजैमिक्षाभ्रमणं कुर्वद्भिविधीयते । शेष पूर्ववत् ॥ स यज्ञपुरुषः स्पर्दामस्मिन् राजा कथं वहेत् । द्विषद्याच्चैकवज्रेण पिष्टं यस्याखिलं यशः ॥ १२ ॥ १२३. दानैकशौण्डत्वेनात्रत्यराजस्य याच्या सर्वथाखण्डितयशस्कत्वादस्मिन् राज्ञात्रत्यनृपेण सह स्पर्धा साम्यं स यज्ञपुरुषो विष्णुः कथं वहेत् । यस्याखिलं यशो द्विषतः शत्रोर्या याच्या प्रार्थना सैव यशःशरीरस्य चूर्णकत्वेनैकमाद्वितीयं निरुपमं वत्रमशनिस्तेर्ने पिष्टं चूर्णितम् । मित्रादपि याच्या लाघवहेतोर्यशः पिनष्टि किं पुनः शत्रोः । विष्णुनो तु द्विषन् बलिर्वामनीभूय त्रिपदी याचित इति ॥ १ सी डी ५५ °ना तदि. ति ज. २ एफ बहुषु. ३ एफ बहून्पा. ४ ए न चू. Page #110 -------------------------------------------------------------------------- ________________ [है. १.३.६०.] प्रथमः सर्गः। मूर्धन्यत्वं शश्वदृववडवडवण्णवत् । सूनृतस्फुटवक्तृणामीट्टे को नेह कोविदः ॥ १२४ ॥ १२४. इह पुरे सूनृतस्फुटवक्तृणां सत्यप्रकटवादिनां मूर्धन्यत्वं मूर्धस्थायित्वमन्यस्थानस्थाखिलसूनृतस्फुटवक्तृभ्यः प्रधानतामित्यर्थः । क: कोविदो विद्वान्ने? । किं तु सर्वोपि वर्णयतीत्यर्थः । यथा टस्य ठस्य डस्य ढस्य णस्य च मूर्धस्थानभवत्वेन मूर्धन्यत्वं मूर्धस्थानभवत्वं कोविदो वैयाकरण ऋवर्णटवर्गरषा मूर्धन्या इति शिक्षापदेन वर्णयति । शब्दश्लेषेणोपमा । तन्वण्डामरतामग्रे कुर्वण्णकुटिलालकाः। स्मरोस्मिण्ढौकितधनुर्विश्वमट्टितुमड्डति ॥ १२५ ॥ १२५. स्मरो विश्वमट्टितुं हिण्डितुं विजययात्रां कर्तुमित्यर्थः । अडत्युद्यच्छति । कीटक्सैन् । अस्मिन्पुरे वर्तमाना णकुटिलालका णकारवत्कुटिलकेशी: स्वीर्जगज्जयायाने कुर्वन् । एतेन सैन्यसंपदुक्ता । तथा ढौकितं जगजयाय प्रगुणीकृतं हस्ते गृहीतं धनुर्येन सः । धनुशब्दोत्रोदन्तः । सान्ते तु धन्वनादेश: स्यात् । एतेनास्त्रसंपदुक्ता । अत एव डामरनां प्रतापप्रचण्डिमानं तन्वन् विस्तारयन् । योपि सेनाशस्त्रप्रतापसंपदन्वितो विजिगीषुर्नृपः स्यात्स विश्वं जेतुमडुतीति । शकारेण योगे । उच्शलत् । अस्मिनशुशुभिरे ॥ चवर्गेण । उच्शलचामर । स्फुरच्छन । उज्वल । शश्वशाषित । तक्षुडुवे । प्रशाञ्चरञ्जनम् । प्रीणअषच ॥ पूर्वेण चवर्गेण । याजा । यज्ञ । राज्ञा ॥ पूर्वेण शकारेण परेण च षकारेण प्रतिपंधो वक्ष्यते । पूर्वेण तु षकारेण । पिष्टम् ॥ टवर्गेण । शश्वदृवटवड्वडवण्णवत् ॥ मह । महति ॥ अट्टि । अहितम् । तन्वण्डामरताम् । अस्मिण्ढौकित । कुर्वण ॥ पूर्वेण टवर्गेण । ईहे । इत्यत्र "तवर्गस्य" [१०] इत्यादिना वर्गटवर्गादेशौ ॥ १ एफस्स मू. २ सीडी सन् । पुरे ।. ३ ए धुं नृपः. ४ एफ चटवर्गा'. Page #111 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] कस्मात्पापट्वि दोष्ष्वात्ता प्रश्ने बम्भषि किं न हि । लजी वृश्चेति मुग्धायां शिक्षेह प्रियसंनिधौ ॥ १२६ ॥ १२६. इह पुरे प्रियसंनिधौ सति मुग्धायां विषये शिक्षा । अर्थात्सखीनाम । कथमित्याह । हे सखि दोष्पु वाहुवात्ता भर्ना गृहीता सती कस्मात्पापक्षि कुटिलं गच्छसि पत्युः सकाशात्किंमिति वक्रीभूय यासीत्यर्थः । तथा प्रश्ने पत्युः पृच्छायां किं किमिति न हि बम्भषि नैव भृशं भाषसे । तथा लज्जा वृश्च छिन्द्धीति । मुग्धायामित्यत्र जातावेकवचनम् । अन्यथा दोष्ष्वित्यत्र बहुवचनं नोपपद्येत । चवर्गेण । वृक्ष लजाम् ॥ षकारेण । दोषु ॥ टवर्गेण । पापटि ॥ बम्भषि । इस्यत्र "सस्य शषौ" [६१] इति शषौ ॥ प्रभे। अत्र "न शात्" [१२] इति नो न ॥ नगेट्तुङ्गत्वलक्ष्मीजॅथूत्कृतद्विड्युलिध्वजैः। नागड्व धवलैः शीविभ्राट् सालोत्र सर्वतः ॥ १२७ ॥ १२७. अत्र पुरे साल: कोट्टः सर्वतः सर्वासु दिक्ष्वस्ति । कीदृग् । नगेट् गिरीशो मेरुस्तस्य या तुङ्गत्वलक्ष्मीरोन्नत्ये श्रीस्तां जुषते सेवते यः सः । तथा चुलिहोत्युच्चप्राकारशिरःस्थत्वेनाकाशस्पृशो ये ध्वजास्तैः कृत्वा थूत्कृतद्विट् थूत्कृतमत्र प्रस्तावादश्वफेनस्तस्य द्विट् जेता । अतिश्वेतके. तुरित्यर्थः । यद्वा थूत्कृतं थूत्करणं द्वेष्टि स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति । आक्रोशत्यवजानाति कदर्थयति निन्दति । १ सी डी अस्मा . २ एफ जां. व्रश्चे'. ३ ए °गेडुङ्ग. ४ एफ जुड्यू. १ सी डी ती अरमा . २ सी डी त्किमपि व. ३ सी डी एफ नैवं भृ'. ४ एफ र्वत्र सौ. ५ वी त्यस्य श्री. ६ सीडी तम. ७ एफ तुभिरि'. Page #112 -------------------------------------------------------------------------- ________________ [ है० १.३.६२. ] प्रथमः सर्गः । ८३ १ तमन्वेत्यनुबध्नाति तच्छीलति निषेधति । तस्यैवानुकरोतीति शब्दाः सादृश्यसूचिनः ॥ इति वचनादनुकरोति ॥ धूत्कृत द्विट्युलिडित्यत्र शब्दोपादानाद्दिवं प्रति स्वरामणीयकाहंयुत्वेनावज्ञया युलिध्वजैः कृत्वा भूत्कुर्वन्निवेत्यर्थः ॥ तथा यथा नागेट् शेषाहिर्धवलैः शीर्षैः शिरः सहस्रेण विभ्राजते । एवं धवलैः शीर्षाकारत्वेन शीर्षैः कपिशीर्षैः कृत्वा विभ्राट् शोभमानः ॥ सपण्णवतिपाषण्डं हृष्टाश्रमचतुष्टयम् । 3 9 स्थितं षण्णगरीः षण्णां जित्वैतच्चक्रवर्तिनाम् ॥ १२८ ॥ १२८. एतत्पुरं षण्णां चक्रवर्तिनां धुन्धुमारादीनां षट् षट्संख्या नगरी राजधानीर्जित्वा श्रीविशेषेण परिभूय स्थितम् । यतः कीदृग् । षड्दर्शनव्यतिरिक्ताः कुत्सितव्रताचाराः सर्वलिङ्गिन: पाषण्डास्ते च लोकोक्त्या षण्णवतिसंख्यया रूढाः सर्वधर्मसाधनसामग्रीसद्भावेन समग्रस्वस्वधर्मनिर्वाहात्सह षण्णवत्या पाषण्डैर्वर्तते तत् । तथा चत्वारोव - यवा यस्य चतु:समुदायस्य तच्चतुष्टयं हृष्टं प्रमुदितमाश्रमाणां ब्रह्मचारि १ गृहि २ वानप्रस्थ ३ भिक्षू४णां चतुष्टयं यत्र तत् । एतेनास्यात्यन्तं महर्द्धिकतोक्ता ॥ द्विपाम कामादील्लीलया विघ्नशान्तये । २ तीर्थकृत्षोडशः शान्तिः स्मर्यते तल्लयैरिह ।। १२९ ॥ १२९. इह पुरे षोडशस्तीर्थकृत् शान्तिः शान्तिनाथो विप्रशान्तयेन्तरङ्गाणां रागादीनां बाह्यानां मार्यादीनां चोपद्रवीणामुपशमार्य तस्मिन् १ एफ रोष . २ एफ् ॥ २९ इति तृतीयपादः ।। ६. १ ए बी सी एफ च्छीलं तंनि. ४ एफू ५ डी टं मु. इति स्तस्मि बी 'स्य चानु. ३ सी डी 'लै: शि°. ६ बी 'र्द्धितो. ७ एफ् वाणां चोप Page #113 -------------------------------------------------------------------------- ________________ 3 व्याश्रयमहाकाव्ये [ मूलराजः] शान्तौ लयश्चित्तैकाम्यं येषां तैस्तल्लयैनरैः स्मर्यते प्रणिधीयते । यतः कीहक् । षड् नाम । नामेति प्रसिद्धिद्योतको निपातः । षडिति संख्यया प्रसिद्धान कामादीन काम १ क्रोधरमान ३मद४लोभ५हर्षा६नान्तररिपूल्लीलया द्विषन्पराभवन् । नगेट्नुगरवलक्ष्मीजुट्थूत्कृतद्विड्डुलिध्वजैः । नागेड्नु । विभ्राट्सालः। इत्यत्र "पदान्तात् " [६३ ] इत्यादिना तवर्गसयोष्टवर्गपी न ॥ टवर्गादिति किम् । चतुष्टयम् ॥ अनाम्नगरीनर्वतेरिति किम् । षण्णाम् । षण्णगरीः । षण्णवति ॥ नामित्यामादेशस्य ग्रहणादिह प्रतिषेधो भवत्येव । पद्नाम ॥ तीर्थकृत्षोडशः । द्विषन्धह । इत्यत्र "पि तवर्गस्य" [ ६४ ] इति तवर्गस्य टवर्गो न स्यात् ॥ तल्लयैः । कार्मोदीलीलया । इत्यत्र “लि लौ" [६५] इति स्थान्यासचावनुनासिकाननुनासिकौ लौ ॥ तृतीयः पादः॥ धर्माय चार्यकामाभ्यां चात्र लोका अभीप्सवः । मुक्तये चातिनरसैर्योगिभिः प्रणिधीयते ।। १३० ॥ १३०. अत्रत्यलोका धर्ममर्थ कामं च स्वस्वकाले साधयन्तीति पूर्वार्धस्य भावार्थः । तथात्र योगो यमादिरष्टविधोस्त्येषां तैर्योगिभिरतिजरसै: सततयोगाभ्यासेन जरामतिक्रान्तैः सद्भिर्मुक्तये मोक्षाय प्रणिधीयते परमात्मनो ध्यानं क्रियते ।। १५ °ये वाति. १ बी सी डी सिद्धद्यो'. एफ सिद्धोयो : २ डी वतिरि. एफ वतीति. ३ ए बी सी री।. ४ एफ माँठी. ५ एफ. तिस्थित्यास. . ६ एफ मिः समाधिस्थैर: ७ सी डी ततं यो. Page #114 -------------------------------------------------------------------------- ________________ [है. १.४.३.] प्रथमः सर्गः। अमीभिरेभिरिमकैरमुकैश्च महात्मभिः। भात्यदोतिजरैः सिद्धरत्रेति जगदुर्जनाः ॥ १३१ ॥ १३१. अत्र पुरे जनाः सिद्धाद्भुतगुणरजितत्वेनान्यजनानां पुरो जगदुः । कथमित्याह । अमीभिः प्रत्यक्षविप्रकृष्टैरेभिः प्रत्यक्षसमीपतरैरिमकैरल्पैरज्ञातैर्वा प्रत्यक्षसमीपतरैरमुकैश्वाल्पैरज्ञातैर्वा प्रत्यक्षविप्रकृटैश्च महात्मभिरतिजोगप्रभावेण जरामतिकान्तैः सिद्धैर्विद्यासिद्धैः कुत्वादः पुरं भाति पवित्रीभवतीत्यर्थ इति ॥ लोकाः। अर्थकामाभ्याम् । धर्माय । इत्यत्र "भत आ"[3] इत्यादिना-आकारः॥ भत इति किम् । अभीप्सवः ॥ स्यादाविति किम् । मुक्तये ॥ सिद्धैः ! अतिजरैः । इत्यत्र “मिस ऐस" [२] इति मिस ऐस् ॥ एसादे. शेनैव सिद्ध ऐस्करणं संनिपातन्यायस्यानित्यत्वज्ञापनार्थम् । तेन अतिजरसैः । इत्यपि सिद्धम्। अत इत्येव । योगिभिः ॥ इमकैः । अमुकैः । इत्यत्र "इदम्" [३] इत्यादिना भिस ऐस् ॥ अक्येवेति किम् । एभिः । अमीभिः॥ एभिनयनयोः प्रीतिरेषां श्रीरेभ्य उत्सवः । एषु धर्म इति श्रीमद्गृहान् को नास्य वर्णयेत् ॥ १३२ ॥ १३२.अस्य पुरस्य श्रीमगृहानान्यानां वेश्मानि दारान्वा को न वर्णयेत् । कथमित्याह । एभिः श्रीमद्हैः कृत्वा सौन्दर्यातिशयान्नयनयोलॊकेक्षणयोः प्रीतिराहदः स्यात्तथैषां श्रीलक्ष्मीर्वर्तते तथैभ्यः सकाशादु. त्सवो वसन्तोत्सवादिमहः प्रवर्तते तथैषु धर्मो देवपूजादानादिरस्ति । भोगधर्मफलत्वेनैषां लक्ष्मीन निर्थिकेत्यर्थ इति ।। १ सी डी। सि. २ डी सिद्धैः कृ. ३ सी 'वित्रीत्य. एफ वित्रं भ. ४ एफ आः स्यादावित्या. ५ ए °ति मु. ६ ए ऐस् एसा. एफ ऐ. सिति एसा. ७ वी एफ दिमहः. ८ बी सी डी एफ रर्थके. Page #115 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] भक्त्या गुरुषु पित्रोश्च मोक्षाय ज्ञानसंग्रहात् । जनेनाजरसाप्यत्र स्फुरजरसिन स्थितम् ॥ १३३ ॥ १३३. अत्र पुरे जनेनाजरसापि जरावर्जितेनापि तरुणेनापि स्फुरन्ती जग यस्य तेन स्फुरज्जरसिन वृद्धेन स्थितम् । हेतू आह । गुरुपु धर्माचार्येषु पित्रोश्च मातापित्रोश्च विपये भत्तया विनयेन तथा मोक्षाय यद् ज्ञानं धर्मशास्त्रपरिज्ञानं तस्यैव न तु संसारहेतुकामशास्त्रादिज्ञानस्य यः संग्रहो धारणं तस्माच्च । परिणतानां हि प्रायेण धर्मार्थितया विनयो मुक्तिहेतुज्ञानसंग्रहश्च स्थान तु यूनां मर्दमदनबाहुल्यात् ॥ सर्वस्य दूरजरसः प्रत्यासन्नजरस्य च । योगिनातिजरेणेह स्पर्धाध्यात्मे सदा लयात् ॥ १३४ ॥ १३४. इह पुरे सर्वस्य दूरजरसस्तरुणस्य प्रत्यासन्नजरस्य च वृद्धस्य च । कर्तरि पष्टी। अतिजरेण योगाभ्यासप्रकर्षाजरामतिकान्तेन योगिना सह सदा स्पर्धा जयेच्छास्ति । कस्मादित्याह । आत्मनि विभव्यर्थेव्ययीभावे "अनः" [७.३.८८] इत्यति समासान्ते चाध्यात्म तस्मिन्नात्मनि यो लयः सर्वथा बाह्येन्द्रियनिरोधेन तदेकाग्रचित्तता तस्मात् “गम्ययप" [२.२.७४] इत्यादिना पञ्चमी । लयमाश्रित्य यादृग् महाध्यानं योगीन्द्राः कुर्वन्ति तादृगत्यो लोक: सर्वोपि करोतीत्यर्थः ! अध्यात्म इत्यत्र सामान्यविशेषभावेन द्वौ भावौ यथासन आस्ते इत्यत्रासनं सामान्यविशेषभिन्नम् । अध्यात्म इति ह्यात्मनि यो भावस्तत्र लय इति विज्ञायते । तत्र सामान्यभावो वृत्तावन्तर्भूतस्तं प्रत्याधारभावश्च योसौ लयो विशेषभावः स वृत्तौ नान्तर्भूतस्तं प्रति सामान्यभावस्थाधारभावश्चेति तत्र सप्तमी भवति ॥ १ सी डी शास्त्रं प. २ सी डी दन'. ३ सी डी एफ त्रत्यलो'. ४ सीसीस्त अत्य. ५डी वश्चे. Page #116 -------------------------------------------------------------------------- ________________ [ है ० १.४.६. ] प्रथमः सर्गः । ८७ एषु । एषाम् । एभिः । एभ्यः । नयनयोः । इत्यत्र " एद्वहुस्भोसि" [४] इत्येत् ॥ बह्निति किम् । अस्य । स्भोसीति किम् । गृहान् ॥ अतं इत्येव । गुरुषु । पित्रोः ॥ जनेन । अतिजरेण । सर्वस्य । प्रत्यासन्नजरस्य । इत्यत्र “टाङसोरिनस्यौ” [५] इतीनस्यादेशौ । अत इत्येव । अजरसा । दूरजरसः । अत्र परत्वान्नित्यत्वाच्च प्रागेव जरसादेशे कृतेकारान्तत्वाभावः । अन्ये तु प्रागेवेनादेशं संनिपातलक्षणस्यानित्यत्वाश्रयणात्पश्चाजरसादेशं चेच्छन्तः स्फुरज्जरसिन इत्यपि मन्यन्ते ॥ मोक्षाय । संग्रहात् । इत्यत्र " डेडस्योर्यातौ " [६] इति यादादेशौ ॥ सर्वस्मै प्रियकर्तास्मिन् सर्वस्मादुज्ज्वलो गुणैः । नृपः श्रीमूलराजोभूच्चौलुक्यकुलचन्द्रमाः ।। १३५ ।। १३५. अथात्र काव्ये वर्णनीयेषु चौलुक्येषु मध्ये प्रथमो यो राजात्र पुरेभूतमासर्गान्तमुप श्लोकयति ॥ मूले चौलुक्येष्वादावत्र पुरे राजा मूलराजो यद्वा मैले नक्षत्रे राजा चन्द्रो मूलराजस्तत्र जातत्वान्मूलराजः श्रिया युक्तो मूलराजः श्रीमूलराजो नाम नृपोभूत् । कीदृक् । गुणैः परोपकरित्वादिभिः कृत्वा सर्वस्मात्समस्तलोकात्संकाशादुज्ज्वलोत एव सर्वस्मै प्रियकर्ता वाञ्छितकारी । अत एव च चौलुक्यकुलचन्द्रमाः । चन्द्रमा अपि गुणैः कान्तैतादिभिः सर्वस्मादुज्वलोत एव सर्वस्मै प्रियकर्ता । तथा श्रिय आवासत्वाच्छ्रियो नक्षत्रपतित्वान्मूलस्य मूलनक्षत्रस्य च राजा प्रभुः स्यादित्युक्तिः ॥ I १ एफू भ्य: अनयो:, २ एफ् त एव किम् । गु. ३ एफ् ध्येयः प्र. ४ सी डी एफू मोरा ५ एफ् मूलन ६ बी सी डी 'ले मूलन° ७ सी 'जास्त. डी जा तत्र. ८ एफ नामा नृ. ९ एफू जैश्च प १० एफ् 'त्समस्तलोकसका . ११ सी डी एफ व चौ. १२ एफ न्तत्वादि : १३ एफ लन. Page #117 -------------------------------------------------------------------------- ________________ ८८ व्याश्रयमहाकाव्ये [ मूलराज: ] विश्वस्मादेत्यशेतासौ विश्वस्मायुपकारकः । किं सर्वस्मै पर सर्वस्मै च यः कामदोभवत् ॥ १३६ ॥ १३६. यो विश्वस्मै हीनायोत्तमाय चोपकारको रक्षादानादिनोपकर्ता सन किंसर्वस्मै कुत्सितसर्वस्मै हीन लोकाय परसर्वस्मै च प्रकृष्ट्रसर्वस्मायुत्तमलोकाय च कामदो मनोरथपूरको भूदसौ स मूलराजी विश्वस्मात्सर्वलोकादत्यशेतोत्कृष्टोभूत् ॥ तमस्तोभिभवः कालेप्यसर्वस्मिन्महोदयः । हीनतास्मादुभौ हेतु उभयस्मिन् रवौ विधौ ।। १३७ ॥ I १३७. उभौ हेतू “सर्वादेः सर्वाः” [२.२.११९] इति प्रथमाया द्वितीयाया वा द्विवचनम् । द्वाभ्यां कारणाभ्यामस्मान्नृपात्सकाशादुभयस्मिन् द्वितये हीनता न्यूनत्वमासीत् । कस्मिन्नुभयस्मिन्नित्याह । वाँ सूर्ये विधौ चन्द्रे च । कौ हेतू इत्याह । तमस्तो राहोः सकाशादभिभवो ग्रहणलक्षणंपराभर्वैः । अपिः समुच्चये । तथासर्वस्मिन्काले महोदयो न सर्वस्मिन्काले महान् जगत्प्रकाशक उदयः स्यात् । रवेर्दिन एव चन्द्रस्य च रात्रावेव महोदयात् । अस्य च राज्ञस्तमस्तोज्ञानान्नाभिभवो राज्यलक्ष्मीप्रतापादीनां सदा वृद्ध्या सदा महोदयश्चेति ॥ । अन्यस्मै भास्करायान्यतरस्मै विष्णुशक्रयोः । रुद्राणामन्यतमस्मै नमोस्मै चक्रिरे नृपाः ।। १३८ ॥ १३८. नृपा अस्मै मूलराजाय नमो नमस्कारं चक्रिरे यतोन्यस्मै १ डी 'दतिशे . २ एफूं 'स्तोविभ °UT: १ एफू र्वस्मै चोत. २ सी 'दभिशे. डी 'दतिशे . ३ बी डी एफ प० ४ सी डी वः स . ५ एफ नान्न परिभवो राजल.. Page #118 -------------------------------------------------------------------------- ________________ [है० १.४.६.] प्रथमः सर्गः । ८९ भास्कराय महाप्रतापित्वाद्वितीयाय रवये तथा विष्णुशक्रयोर्मध्येन्यतरस्मा एकतरस्मै प्रजारक्षापरमैश्वर्यादीनामुभयधर्माणां सद्भावाद्विष्णवे शक्राय वेत्यर्थः । तथा रुद्राणामन्यतमस्मै लीलाविलासित्वादिना अज १ एकपाद २ अहिर्बुध्न ३ विरूपाक्ष ४रैवत ५ हर ६ बहुरूप ७ व्यम्बक ८ सावित्र ९ जयन्त १० पिनाकि ११ नाम्नामेकादशरुद्राणां मध्येजाय यावपिनाकिने वेत्यर्थः । भास्करादिभ्यो हि देवतात्वान्नृपा भपि नमस्कारं कुर्वन्ति ॥ देवेभ्योन्यतमायास्मायितरस्मै फणीशिने । श्लायित्वा सुधियः कुर्युः कतरस्मै पुनः स्तुतिम् ॥ १३९॥ १३९. अस्मै नृपाय श्लाधित्वा नृपं श्लाघ्यं परं लोकं ज्ञाप्यं जानन्तं प्रयोज्य नृपं वर्णयित्वेति यावत्सुधियः कतरस्मै कस्मै राज्ञे पुनः स्तुति कुर्युः । यतः कीदृशाय । देवेभ्योन्यतमाय शक्तिरूपाद्यतिशयेन देवानां मध्य एकतरस्मै तथेतरस्मै फणीशिने भूभारधारित्वेन द्वितीयाय शेषाय । सुरशेषाहितुल्यत्वेन सर्वनृपोत्कृष्ठत्वादस्य श्लाघायां कृतायामन्यस्य श्लाघां कर्तुं न कोपि वाञ्छतीत्यर्थः । “निर्धारणे पञ्चम्यप्यन्ये" [श्रीसिद्ध० व्या० बृ० ] इति तन्मतमाश्रित्य देवेभ्य इत्यत्र निर्धारणे पञ्चमी । कतरसायित्यत्र संप्रदाने चतुर्थी ॥ यतरस्मै ततरस्मै प्रार्थयित्रे ददावसौ । यतमस्मै ततमस्मै दोषकत्रे चुकोप च ॥ १४ ॥ १४०. स्पष्टः । किं तु यतरस्मै ततरस्मै शत्रवे मित्राय च । यतमस्मै ततमस्मै मित्राय शत्रवे च । दोषकन्यायकारिणे ॥ २ डी एफ पाद् २ अ. ३ एफ पं च व. १ एफ 'न्यस्मा. ४ एफ स्मै श. Page #119 -------------------------------------------------------------------------- ________________ द्याश्रयमहाकाव्ये मूलराजः] दातृष्वेकतमस्मादेकतरस्माच्च देस्रयोः । कतमस्मिन्सर्वतमे देशेस्मानाभ्यगाद्यशः ॥ १४१ ॥ १४१. अस्मान्नृपात्सकाशात्सर्वतमेतिशयेन सर्वस्मिन्देशे कतमस्मिम्कस्मिन् यशो नाभ्यगान ययौ । सर्वशब्दोत्र तमप्यसंकुचितवृत्ति. स्ततो जगत्रयेप्यस्य यशो विस्तीर्णमित्यर्थः ! यतो दातृपु मध्य एकतमस्मादसाधारणात्तथा रूपातिशयेन दस्रयोरश्विनीकुमारयोर्मध्य एकतरस्मादन्यतरस्मात् । दानरूपातिशयेन हि प्रसरति दिशो दिशं यशो नरस्य ।। त्वस्माद्याच्आपराविन्द्रोपेन्द्रौ दानैकशालिनः । नेमस्मायपि कल्पेते नास्य हेतुं गुणवतम् ॥ १४२ ॥ १४२. गुणत्वतं हेतुम् । त्वच्छन्दः समुच्चयार्थः । शौयौदार्यादिगुणसमूहन हेतुनेन्द्रोपेन्द्रौ शक्रविष्णू अस्य राज्ञो नेमस्मायपि खण्डायाप्यर्थाद्गुणसकलायापि न कल्पेते नालं भवतः । यतो दानेनैकेनाद्वितीयेन न तु याच्या शालते शोभत इत्येवंशीलो यस्तस्य । प्रभूतगुणैरपीन्द्रोपेन्द्रौ दानैकशालिनोस्य गुणांशमात्रस्यापि तुल्यौ न भवत इत्यर्थः । यतस्त्वस्मादन्यस्माद्याच्ञापरौ याचकौ । इन्द्रो हि बलिष्ठे बलिदैत्येप्रभवन् विष्णुं बलिंबन्धं ययाचे विष्णुश्च बलिं त्रिपदीमिति । याबायां च सर्वे गुणा भंसन्ते । उक्तं च । देहीति वचनं श्रुत्वा दहस्थाः पञ्च देवताः । नश्यन्ति तत्क्षणादेव श्रीहीधीधृतिकीर्तयः ।। १ ॥ १एदश्रयोः ।। २ बी कल्प्येते. - - १ सी स्मि य. एफ 'स्मिन्कतरस्मि'. २ बी शोदशय. ३ सी डी शो नृपस्य. ४ बी कल्प्येते. ५ ए बी डी लिव्धं य. सी लिबन्ध य. ६ वी चेति वि'. ७ वी सी डी यां स'. Page #120 -------------------------------------------------------------------------- ________________ [है. १.४.६.] प्रथमः सर्गः। गुणास्तावद्यशस्तावद्यावांचेत नो नरः । प्रार्थनायां पुनस्तेपि प्रणश्यन्ति हता इव ॥ २॥ पूर्वस्माच परस्माच्च समस्मादसमाद्गुणैः । उत्कृष्टो राजकाहत्ते सिमस्मै स्मैष विस्मयम् ॥ १४३ ॥ १४३. एष राजा सिमस्मै सर्वस्मै लोकार्य विस्मयमाश्चर्य दत्ते स्म । यत: पूर्वस्माञ्चैतदपेक्ष्या जन्मना प्रथमात्परमाच जन्मना पश्चिमाञ्च किं बहुना समस्मात्सर्वस्माद्राजकानृपौघादुत्कृष्ट उत्तमः । ननु तद्राजकं विगुणं भविष्यति तन्मध्ये चासौ केनाप्यकेन गुणेन युक्त उत्कृष्टो भविष्यति यथान्धेषु काणोपि भातीति निर्गुणत्वनिराकरणायाह । गुणैः शौर्यादिभिरसमादसाधारणात् ।। दक्षिणस्मादुत्तरस्मादपरस्मात्तथान्यतः। कृष्णायास्मायवरस्मायधरस्मिन्न को नतः । १४४ ॥ १४४. दक्षिणस्मादुत्तरस्मादपरस्मात्पश्चिमात्तथान्यतः पूर्वस्माञ्च देशादागत्यास्मै राज्ञेधरस्मिन्नधोदेशे पादयोः को न नतो यत: प्रजारक्षाप्रतापादिनावरस्मै कृष्णाय द्वितीयाय विष्णवे । कृष्णाय हि सर्वदेशेभ्य आगत्य जनः प्रणमति । एतेनास्य राज्ञः सर्वजगदशीकार उक्तः । दक्षिणस्मादित्यादौ कुसूलात्पचतीत्यादाविवोपात्तविषयेपादाने पञ्चमी । परस्वायास्पृहयालु स्वस्मायश्लाघनः सदा । दक्षिणाय द्विजस्खाय स्वस्मायिव ददावसौ ॥ १४५ ॥ १४५. असौ राजा दक्षिणाय प्रवीणाय द्विजस्वाय ब्राह्मणज्ञातये स्वस्मायिवात्मीयाय स्वजनायेव सदा गोधनादि ददौ । दाताप्यन्यायेन १ एफ वाचति नो. २ सी यमा. ३ एफ ष्यतीति. Page #121 -------------------------------------------------------------------------- ________________ ब्बाश्रयमहाकाव्ये मूलराजः) परद्रव्याणि गृहीत्वा ददत्सन्निन्द्य एव स्यादित्याह । परस्खायान्यद्रव्यायास्पृहयालुरन्यायेन परद्रव्यमगृह्णनित्यर्थः । एवंभूतोपि दत्वा विकत्यनो निन्द्य एव स्यादित्याह । स्वस्मायात्मनेश्लाघनः ।। चक्रुरस्यारयो वस्त्रायान्तरस्मै कृतस्पृहाः । अन्तरायाः पुरो यात्रामन्तरस्माद्हादपि ।। १४६ ॥ १४६. अन्य राज्ञोग्यः पुरमध्ये मा स्म वयं प्रत्यभिज्ञार्यामही हा इ ? त्याशङ्कया पुरेषु प्रवेणुमशक्तत्वादन्तरायाः पुरैश्चण्डालादिपुर्याः सकाशादन्तरस्मागृहादपि । अपि: समुचये । नगरबाडाचण्डालादिगृहाचण्डालादिगृहयुक्ताद्वा नगराभ्यन्तरगृहाच सकाशाद्याच्या वस्त्रप्रार्थनां चक्रुः । यतोन्तरस्मै वखाय कृतस्पृहाः । अतिनिःस्वत्वेन वस्त्राभावाद्वस्त्रचतुष्टयमध्ये तृतीयाय चतुर्थाय वा स्पृहयालवः । एवं चानेन राज्ञा शत्रवो गेगः कृता इत्युक्तम् ।। अमुष्मै तेजसैकस्मै यस्तस्थे समरान्तरे । कृतान्तः कुपितस्त्यस्मै तस्मिन् दैवं परामुखम् ॥ १४७ ॥ १४७. समरान्तरे रणमध्ये योरातिस्तेजसा प्रतापेनैकस्मायद्वितीयायामुष्मै राज्ञे तस्थे स्थानेनात्मानं वीरं प्रकाशितस्त्यिस्मै शत्रवे कृतान्त: कुपितस्तथा तस्मिञ्शत्रौ देवं परामुखं स मृत एवेत्यर्थः । अमुप्मा इत्यत्र "श्लाघदुस्था" [ २.२.६० ] इत्यादिना चतुर्थी । तस्थ इत्यत्र "जीप्सास्थेये" [ ३.३. ६५ ] इत्यात्मनेपदम् ॥ यस्मायेतस्मै शासित्रे दकयो? वस्तथा ! त्वादृशोस्मादृशां पुण्यरित्यश्लाषिष्ट वासवः ॥ १४८॥ १ए सर्वनिन्ध. बी सी डी सर्वत्रनिन्य. २ एफ याच्याम". ३ एफ 'रश्वाण्डा'. ४ एफ वास्तम्मै, ५ सी तस्त्यस्मै तरिम दै'. Page #122 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । भवादृकीदृगेतस्मिन्नतिसर्वे यदीर्ष्यसि । उत्तरे कोशले मत्र इत्थमस्योद्यमे भवत् ।। १४९ ॥ [६० १.४.६. ] १४८,१४९. अस्य मूलराजस्योद्यमे विजययात्रायां सत्युत्तरे कोशले । सामीप्यकाधारेत्र सप्तमी । उत्तरकोशलाख्यनृपसमीपे मन्त्रः कोशलनृपमब्रिणामभूत् । कथमित्याह । हे राजंस्त्वादृशो भवत्सदृशो भूपोस्मादृशामस्माकं पुण्यैर्वर्तत इत्येवंप्रकारेण । यस्मायेतस्मै राज्ञे वासव इन्द्रोप्यश्लाघिष्ठ । यतः किं भूताय । द्वकयोर्द्वयो: शासित्रे रक्षित्रे । कयोर्द्धकयोरित्याह । यो: स्वर्गस्य तथा भुवः पृथ्व्याश्च । अन्यायिभ्यो ह्यसौ रक्षन् भुवः शास्ता । न्यायकरमहोपार्जितधनैर्यागान्कारयन्द्योश्च शास्ता । यतः 3 66 यज्ञेषु वह्नौ विधिवद्धुतं देवानामुपतिष्ठते " इति श्रुतिः । तथाचोक्तं रघौ । दुदोह गां स यज्ञाय सस्याय मघवा दिवम् । संपद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥ १.२६ ।। इति । अतिसर्वे बलादिना विश्वत्रयेप्युत्कृष्टत्वात्सर्वमतिक्रान्त एतस्मिन्मूलराजविषये हे कोशलेश्वर यरवमीर्ष्यसि कोयं मत्पुर इति यन्न क्षाम्यसि तद्भवादृक्कीदृक् कीदृशः । कियन्मात्र इत्थम् । यस्मायेतस्मा इत्यत्र यदेतच्छब्दौ द्वावप्यनुवाद्यमात्रार्थप्रतीतिकृतौ । यथा 1 यदेतचन्द्रान्तर्जलदलवलीलां प्रकुरुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा । १ सी 'अस्यो'. मस्त स्मि. ९३ २ सी शो भू. ३ एफू 'ईयो. ५ ए बी लोक इत्यत्र. ४ बी सी एफ Page #123 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलरांजः] अहं त्वेवं मन्ये त्वदरिविरहाक्रान्ततरुणी कटाक्षोल्कापातव्रणशतकलङ्काङ्किततनुः ।। इत्यत्र । सर्वस्मै । परसर्वस्मै । किंसर्वस्मै । सर्वस्मात् । विश्वस्मै । विश्वस्मात् । असर्वस्मिन् । अस्मिन् । इत्येतेषु "सर्वादेः स्पैसातौ" [ . ] " स्मिन्" [4] इस्यताभ्यां मैस्मास्मिनादेशाः ॥ उभशब्दस्य द्विवचनस्वार्थिकप्रत्ययविषयत्वात्स्सैप्रभृतयो न स्युः । गणपाठस्तु हेस्वर्थप्रयोगे सर्वविभक्त्यर्थः । उभौ हेतू । उभयस्मिन् ॥ अन्यसै । अन्यतरस्मै । इतरग्रहणेनैव सिद्धेन्यतरग्रहणं इतमप्रत्ययान्तस्यान्यशब्दस्य सर्वादित्वनिवृत्त्यधम् । अन्यतमाय ॥ अन्येत्वाहुः । नायं डतरप्रत्ययान्तोन्यतरशब्दः किंत्वव्युत्प. मस्तरोत्तरपदस्तरबन्तो वा। तन्मते उतमान्तस्याप्यन्यशब्दस्य सर्वादित्वम् । भन्यतमस्सै। इतरस्मै। डतरडतमौ प्रत्ययौ । तयोः स्वार्थिकस्वात्प्रकृतिद्वारेणैव सिद्धे पृथगुपादानमत्र प्रकरणेन्यस्वार्थिकप्रत्ययान्तानामग्रहणार्थमन्यादिलक्षर्णोदार्थ च । कतरस्मै । कतमस्मिन् । यतरस्मै । यतमस्मै । ततरस्मै । ततमस्मै । एकतराँत् । एकतमस्मात् । इह न भवति । सर्वतमे ॥ त्वशब्दोन्यार्थः । त्वस्मात् ॥ त्वच्छब्दः समुच्चये । तस्य स्मायादयो न भवन्तीति हेत्वर्थयोगे सर्व विभक्त्यादि प्रयोजनम् । गुणत्वतं हेतुम् ॥ नेमशब्दोर्धार्थः । नेमस्मै ॥ समसिमौ सर्वाौँ । समस्मात् । सिमस्मै । सर्वार्थत्वाभावे न स्यात् । असमात् ॥ खाभिधेयापेक्षे चावधिनियमे व्यवस्थापरपर्याये गम्यमाने पूर्वपरावरदक्षिणोत्तरापराधराणि । पूर्वस्मात् । परस्मात् । अवरस्मै । दक्षिणस्मात् । उत्तरस्मात् । अपरस्मात् । अधरस्मिन् । १ सी डी स्मै स. २ सी हेतौ। ३ एफ तरः श. ४ सी णार्थ. ५ सी डी 'तमस्मै । कतमस्मिन् । ततरस्मै । ततमस्मै । ए° । ६ ए एफ स्मै ततम. ७ ए स्मात् इ. ८ वी पेक्षयाव. एफ पेक्षया चा. ९ डी स्मात् उ. १० एफ अ. Page #124 -------------------------------------------------------------------------- ________________ (है. १.४...] प्रथमः सर्गः । व्यवस्थाया अन्यत्र न स्यात् । दक्षिणाय द्विजस्वाय । आत्मात्मीयज्ञातिधनार्थवृत्तिः स्वशब्दः । भात्मात्मीययोः । स्वस्मै । स्वस्मायिव ॥ ज्ञातिधनयोस्तु न । द्विजस्वाय। परस्वाय ॥ बहिर्भावेन बाह्येन वा योगे उपसंध्यान उपसंवीयमाने चार्थेन्तरशब्दो न चेदहियोगेपि पुरि वर्तते । अन्तरस्माद्गृहात् । अन्तरस्मै वस्त्राय । पुरि तु न । अन्तरायाः पुरः । बहिर्योगोपसंन्यानादेरन्यत्र तु न स्यात् । समरान्तरे ॥ त्यस्मै। तस्मिन् । यस्मै । अमुष्मै। अस्मै। एतस्मै । एकस्मै। द्वियुष्मद्भवत्वसदा स्मायादयो न संभवन्तीति सर्व विभक्यादयः प्रयोजनम् । दुकयोः । त्वादृशः । भवाइक् । भस्मादृशाम् । कीदृक् ॥ सर्वे चामी संज्ञायां सर्वादयो न स्युः । तेनेह न स्यात् । उत्तरे कोशले । सर्वादेरिति षष्ठीनिर्देशेन तत्संबन्धिविज्ञानादिह न भवति । अतिसर्वे ॥ नेमे दासीकृता नेमा हताश्चानेन भूभुजः । अर्धे द्विपा हयावार्धाः सन्नद्धाः सर्व एव न ॥ १५० ॥ १५० अनेन राज्ञा नेमेर्धा भूभुजो दासीकृतास्तथा नेमाश्च भूभुजो हताः । ये नृपास्तं प्रणतास्ते सेवकीकृताः । ये तु दोद्धरत्वान्न प्रणतास्ते समूलमुन्मूलिता इत्यर्थः । तत्किं तज्जयाय सर्व सैन्यं सन्नद्धमित्याह । अर्ध इत्यादि कण्ठ्यम् । एतेन सैन्यस्यातिबाहुल्यमुक्तम् ।। पूर्व तेजखिनोभूवन् प्रथम चरमेपि च । न प्रथमा न चरमा उदितेस्मिन् रवाविव ॥ १५१ ॥ १५१ पूर्व मूलराजोदयात्प्रथमं प्रथमे मुख्याश्चरम नोटया प्रथमं प्रथमे मख्याश्चरमपि चामख्याश्चापि नृपास्तेजस्विनः प्रतापिनोभूवन् । अस्मिनृपे महाप्रतापित्वाद्रवाविवोदिते १ सी डी संवी. २ एफ स्मै अमुमिन् अ. ३ डी पोद्धतत्वा'. ४ एफ मे चा. Page #125 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] सति न प्रथमास्तेजस्विनोभूवन्ने च चरमाः । सूर्योदयादपि पूर्व रात्री प्रथमे मुख्याश्चन्द्रग्रहाश्वरमेपि चामुख्या नक्षत्रतारास्तेजस्विनो भवन्ति रवौ तूदिते नेति ॥ द्वये त्रयाश्चतुष्टये पञ्चतयाश्च के चन । गुणानस्य क्षमा वक्तुमल्पेल्पा गीर्पतेर्न ये ॥ १५२ ॥ १५२ ये गीर्पतेव्हस्पतेः सकाशानाल्पा वाग्मितया न न्यूनास्तेल्पे के चन स्तोकाः केप्यस्य राज्ञो गुणाशौर्यादीन्वक्तुं वर्णयितुं क्षमाः । अल्पेपि कियन्त इत्याह । द्वौ त्रयश्चत्वारः पञ्च वावयवा येषां ते तथा द्वौ त्रयश्चत्वारः पञ्च वेत्यर्थः । द्वय इत्यत्र द्वाववयवौ येषामिति यच्छन्दवाच्ययोर्द्वयोरपि गौरवविवक्षायां "गुरावेकश्च" [२.२.१२४] इति बहुवत्वाबहुवचनम् । अन्यथा द्विवचनमेव प्रसक्तम् ॥ कतिपयेपि गीर्वाणा नागाः कतिपया अपि । मणयः कौस्तुभस्येव बभूवुर्नास्य संनिभाः ॥ १५३ ॥ १५३ कतिपयेपि स्तोका अपि गीर्वाणा ऊर्ध्ववासिदेवाः । नागा नागकुमाराः । ऊर्ध्वलोकेधोलोके च मूलराजतुल्यो न कोप्यभूदित्यर्थः । शिष्टं स्पष्टम् ॥ सर्वे । इत्यत्र “जस है:" [९] इति-इः । नेमे नेमाः । अर्धे अर्धाः । प्रथमे प्रथमाः । चरमे चरमाः । चतुष्टये पञ्चतयाः । द्वये त्रयाः । अल्पे अल्पाः । कतिपये कतिपयाः । इत्यत्र "नेमाई" [१०] इत्या. दिना वा जस हः ॥ १ सी डी ४ पफ : ने. न चर'. २ सी डी वच. ३ डी र्थः । शेषं स्प. Page #126 -------------------------------------------------------------------------- ________________ ९७ [हे. १.४.१२.] प्रथमः सर्गः। शैलाः पूर्वापरे पूर्वापराश्च जलधेस्तटाः। सैन्येभरदनक्षुण्णाः कीर्तयन्त्यस्य दिग्जयम् ॥ १५४ ॥ १५४. कण्ठ्यः । परं पूर्वापर इति पूर्वे पूर्वदिग्वतिनोपराः पश्चिमदिग्वर्तिनः ॥ पूर्वापरे पूर्वापरोः । इत्यत्र "द्वन्द्वे वा" [११] इति वा जस इः ॥ पूर्वापराच्छ्रियं कन्दक्षिणोत्तरतोप्ययम् । दक्षिणोत्तरपूर्वाणां प्रतीच्याश्चाभवत्पतिः॥ १५५ ॥ १५५. पूर्वी चापरा च पूर्वापरं तस्मात् । एवं दक्षिणोत्तरतः । चतुोपि दिग्भ्य इत्यर्थः । शिष्टं स्पष्टम् ॥ पूर्वापरात् । दक्षिणोत्तरपूर्वाणाम् । इत्यत्र “न सर्वादिः" [१२] इति सर्वसर्वादिकार्याभावः । “सर्वादयोस्यादौ" [३.२.६१] इति पुंवत्तु भवत्येव । तत्र भूतपूर्वस्यापि सर्वादेर्ग्रहणात् ॥ ननामास्मै श्रिया पूर्वायौजःपूर्वाय राजकम् । सोस्मायह्नावरायेवास्निह्यन्मासावराय नु ॥ १५६ ॥ १५६. अस्मै राज्ञे राजकं नृपौषो ननाम । यतः श्रिया सैन्यादिसंपदा पूर्वाय प्रथमाय तथौजःपूर्वायौजोभिः पराक्रमैः प्रथमाय । ओजसा पूर्वायेति तु वाक्ये "ओजोः " [३.२.१२] इत्यादिनालुक् स्यात्। स च राजास्मै राजकायाह्नावरायेव मासावराय नु दिनेन मासेन वा लघव इवास्निह्यदप्रीयत । न तु गर्वेण पराङखोभूदित्यर्थः । अह्नावराय मासावरायेत्येताभ्यां दिनेन मासेनचानुजो भ्रातैव गम्यतेस्लिादिति क्रियापदात् ॥ १ सी डी कण्ठ्यम् । २ सीवें दि. ३ एफ राः द. ४ बी सी डी; चप'. ५ जीर्थः । शेष स्प°, ६ पफ °पि स्यादे'. Page #127 -------------------------------------------------------------------------- ________________ ध्याश्रयमहाकाव्ये [ मूलराजः ] श्रिया पूर्वाय । ओजःपूर्वाय । अह्वावराय । मासावराय । इत्यत्र "तृतीया. न्तात्" [१३] इत्यादिना सर्वादिकार्य न ॥ कृष्णायास्मै द्वितीयस्मै द्वितीयायासिना नृपाः । द्वितीयस्मात्तृतीयाच देशादेत्य नमो व्यधुः ॥ १५७ ॥ १५७. गूर्जरत्रादेशापेक्षया द्वितीयस्मात्तृतीयाच्च देशादुपलक्षणत्वात्सर्वदेशभ्य इत्यर्थः । एत्यागत्य नृपा अस्मै राज्ञे नमः प्रणामं व्यधुः । यतो द्वितीयस्मै कृष्णाय । ईदृशायापि कुत इत्याह । यतोसिना द्वितीयाय महाबलत्वेन सैन्यादिसहायनिरपेक्षायेत्यर्थः ॥ द्वितीयस्यास्तृतीयाया नृपकीर्तेरमर्षणः । जगत्यस्मिन्द्वितीयस्मिंस्तृतीये चैष विश्रुतः ॥ १५८ ॥ १५८. एष राजास्मिन् जगति पृथिव्यां द्वितीयस्मिञ् जगति पाताले तृतीये च जगति स्वर्गे च विश्रुतो विख्यातः । यतो द्वितीयस्यास्तृतीयायाः स्वकीर्त्यपेक्षयान्यस्या अन्यतरस्याश्चोपलक्षणत्वात्सर्वस्या इत्यर्थः। नृपकीर्तेरन्यराजयशस: कर्मणोमर्षणोसोढा । परिभावुक इत्यर्थः । अतश्वायमेव सर्वत्र प्रसिद्ध इति भावः ॥ तेजसा मूर्यजातीये सर्वेषां प्रलयो द्विषाम् । कान्त्या द्वितीयके चेन्दो हर्कस्मिन् मुहृदामभूत् ॥१५९॥ १५९. तेजसा प्रतापेन कृत्वा सूर्यः प्रकारोस्य तस्मिन्सूर्यजातीये सूर्यवत्प्रचण्डेस्मिन् राज्ञि सर्वेषां द्विषां प्रलयः क्षयोभूत् । एतत्प्रता१.सी तीयस्माञ्च. १ सी डी 'रदे. एफ रिपात्रीदे'. २ एफ 'तीयस्माच्च. ३ बी सी डी एफ पृथ्न्यां दि. ४ एफ में वि. ५ बी एफ र्यप्र. Page #128 -------------------------------------------------------------------------- ________________ [है० १.४.१५.] प्रथमः सर्गः। पेनापि सर्वे शत्रवः प्रलीना इत्यर्थः । तथा कान्त्या सौम्यतया कृत्वा द्वितीयकेज्ञाते द्वितीय इन्दौ च चन्द्रे चास्मिन् सर्वेषां सुहृदां मित्राणां हर्ष आनन्दोभूत् । एतद्दर्शनेनापि सर्वे सुहृद आनन्दिता इत्यर्थः । अस्मिन्नित्यत्र नैमित्तिक आधारे सप्तमी। द्विप्रलयसुहृद्धर्षयोरयं निमित्तमित्यर्थः ।। द्वितीयस्मै द्वितीयाय । द्वितीयस्मात् तृतीयात् । द्वितीयस्मिने तृतीये । द्वितीयस्याः तृतीयायाः । इत्यत्र "तीयं डिन्त्कार्ये वा" [१४] इति वा मादिकार्यम्। डिस्कार्य इति किम् । तत्रैव सर्वादिस्वं यथा स्यान्नान्यत्र । तेनाक न स्यात्तथा च कप्रत्यये सति स्वार्थिकप्रत्ययान्ताग्रहणात्स्मैप्रभृतयो न स्युः । द्वितीयके ॥ अर्थवतः प्रतिपदोक्तस्य च ग्रहणादिह न स्यात् । सूर्यजातीये ॥ सर्वेषाम् । इत्यत्र “अवर्णस्यामः साम्" [१५] इति साम् ॥ पूर्व न्याये तथा धर्मे पूर्वस्मिन्नेष तत्परः । पूर्वस्मात्पुरूरवसस्तत्पूर्वान्नाप्यहीयत ॥ १६० ॥ १६०. एष राजी नाहीयत न न्यूनोभूत् । कस्मात् । पुरूरवसो बौधाश्चतुर्थचक्रिणः सकाशात् । तथा पूर्वस्मात्पुरूरवस एव प्रथमातपितुर्बुधात् । तथा तत्पूर्वादपि तस्माइधात्पूर्वः प्रथमः पिता चन्द्रस्तस्मादपि यतः पूर्वे पुरूरवःप्रभृतिपूर्वराजसंबंद्धे न्याये नीतौ तथा पूर्वस्मिन्धर्मे तदनुष्ठाने तत्परस्तनिष्ठः । पूर्वनृपाचरितो न्यायधौं पा. लयन्नित्यर्थः । अहीयतेति कर्मकर्तरि ॥ १ एफ तीयेन्दौ. २ डी 'तीयस्मा'. ३ एफ 'न् । द्वितीये । तृतीयस्मिन् । तृ. ४ पफ स्याः । द्वितीयायाः। तृतीयस्याः । तृ. ५ एफ र्यमिति. ६ सी दि डिकार्यत्वं. ७ सी डी था चाक्प्रत्य'. ८ पफ जा न हीयेत. ९ पफ नो भवेत्. १० एफ "बन्धे न्या. Page #129 -------------------------------------------------------------------------- ________________ . व्याश्रयमहाकाव्ये [मूलराजः] पूर्वे दैत्या बलिप्रायाः पूर्वाः कर्णादयो नृपाः। क्षमायां स्मारितास्त्यागक्रियाया अमुना किल ॥ १६१ ॥ १६१. किलेति सत्ये । अमुना राज्ञा त्यागक्रियाया दानाद्धेतोर्बलिप्रायाः । प्रायो बाहुल्यतुल्ययोः । बलिसदृशाः पूर्वप्रेतना दैत्याः । तथा कर्णादयः कणः कौरवपक्षीयो राजा तदादयो दधीचिजीमूतवाहनाद्याः पूर्वा नृपाश्च स्मारिताः स्मृतिपथमानीताः । बलिकर्णादिवद्ददावित्यर्थः । बलिकर्णादयो हि लोके दानशौण्डत्वेन प्रसिद्धाः । यदुक्तम् । अतिदानालिबद्धः ॥ त्वचं कर्णः शिबिर्मासं जीवं जीमूतवाहनः । ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ॥ निस्त्रिंशे बहुखदायां रिपुकीलालपि व्यधात् । स्थानमेषोनुरक्तायाः क्रीडायै विजयश्रियः ॥ १६२ ।। १६२. एष राजानुरकायाः शौर्यादिगुणैरावर्जिताया विजयश्रियः क्रीडायै विलासाय बहुखट्मायामीषदूनखटायां विस्तृततया पल्यङ्कतुल्ये निर्विशे खड्ने स्थानमावासं व्यधाहत्तवान् । यतो रिपूणां कीलालं रुधिरं पिबति यस्तस्मिशत्रूच्छेदकै इत्यर्थः । शत्रूच्छेदकत्वादस्य खङ्गे विजयश्रीय॑वसदित्यर्थः । याप्यनुरक्ता स्त्री स्यात्तस्या रतये पतिः खटायां स्थानं ददाति ॥ पूर्वे पूर्वाः। पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे। इत्येषु "नवभ्य" [११] इ. त्यादिना-इस्मास्मिनो वा ॥ क्रीडायै । क्रियायाः । अनुरक्तायाः । क्षमायाम् । इत्यत्र " आपो जिताम्" १बी लोका दा. २ सीसी नास्ति दें. ३ एकत्वा'. ४ एक इत्यत्र न. Page #130 -------------------------------------------------------------------------- ________________ [है.१.४.२०.] प्रथमः सर्गः । १०१ [१७] इत्यादिना यै-यास-यास-यामः ॥ आप इति पकारः किम् । कीलालपि । तरसंबन्धिविज्ञानादिह न भवति । बहुखट्दाय नराय । एतच्चोदाहरणं स्वयं ज्ञेयम् । इह तु भवति । बहुखट्वायां निस्त्रिंशे ॥ हितः प्रजायै सर्वस्यै सर्वस्याः संपदः पदम् । ख्यातोसौ दिशि सर्वस्यां सर्वस्या नृपसंहतेः ॥ १६३ ॥ १६३. अयं राजा सर्वस्या भूतभवद्भाविन्या नृपसंहतेः सकाशासर्वस्यां दिशि दशस्वपि दिक्षु ख्यातोभूत् । यतः सर्वस्यै प्रजायै हितोनुकूलः । तथा सर्वस्याः सैन्यकोशादिकायाः संपदः पदं स्थानम् ।। सर्वस्यै । सर्वस्याः । सर्वस्याः । सर्वस्याम् । इत्यत्र “सर्वादेः" [14] इत्यादिना डसपूर्वा यैयास्यास्यामः ॥ लीलया भुजयोलक्ष्मीवसुधे अस्य विभ्रतः । कुन्दावदातैरोदस्यौ यशोभिः पूरिते इमे ॥१६४ ॥ १६४. स्पष्टः । लीलया । भुजयोः । इत्यत्र "टोस्येत्" [१९] इत्येत् ॥ पूरिते । हमे । लक्ष्मीवसुधे विभ्रतः । इत्यत्र “ौता" [२०] इत्येत् ॥ चारू चापेषुधी त्यक्त्वा समरेष्वस्य वैरिभिः। गुरू अबलताभीती शिश्रियाते अतिस्त्रियौ ॥ १६५॥ १६५. अस्य राज्ञः समरेषु वैरिभिश्चारू रणालंकर्मीणौ चापेषुधी ध. नुस्तूणौ त्यक्त्वाबलताभीती नि:सत्वताभये शिश्रियाते आश्रिते। कीदृशे। १ सी डी रः । की. २ सी बन्धवि. ३ एफ वस्या । स'. ४सी डी निःस्वत्व'. Page #131 -------------------------------------------------------------------------- ________________ १०२ व्याश्रयमहाकाव्ये [मूलराजः] गुरू महत्यौ । अत एवातिखियो । स्त्रीशब्देनात्र स्वीगते अबलताभीती उपचागदुच्यते । त्रियमतिक्रान्ते स्त्रीगतावलताभीतिसकाशादप्यधिके इत्यर्थः । यदायं राजा रणभूमिमापतति तदा वैरिणः स्त्रीभ्योप्यधिकमबलाभीताश्च सन्तः शस्त्राणि मुञ्चन्तीत्यर्थः । यावप्यतिस्त्रियौ ब्रह्मचारित्वात्खियमतिक्रान्तौ चारूं प्रशान्ततया मनोहारिणौ गुरू आचार्यों भवतस्तौ चापेषुधी त्यक्त्वा वैरिभिरपि श्रीयेते तथाविधैतद्दर्शने वैरानुबन्धोपशमादित्युक्तिः ॥ अस्याभूवन्ननाहार्या बुद्धयः कामधेनवः । त्रासादतिस्त्रयोनेन चक्रिरेंहंयवोरयः ॥ १६६ ॥ १६६. अस्य राज्ञोनाहार्या अकृत्रिमा मञ्याद्युपदेशं विनापि संसिद्धा इत्यर्थः । बुद्धयो मनोभीप्सितपूरकत्वेनानाहार्याः केनापि हर्तुमशक्या: कामधेनव इव कामधेनवोभूवन् । अत एवानेन राज्ञाहंयवोहंकारिणोरयस्त्रासाद्भीतेरतित्रयः स्त्रियोपि सकाशाद्भीरवश्चक्रिरे ।। अबलताभीती । गुरू चापेषुधी चारू त्यक्त्वा । इत्यत्र “इदुतोः"[२१] इत्यादिना-ईदूतौ ॥ अरेरिति किम् । अतिस्त्रियौ । इदमेव चास्त्रिग्रहणं ज्ञापकं परेणापीयादेशेनेत्कार्य न बाध्यत इति । तेनातिस्त्रयः ॥ अरयः । अहंयवः । बुद्धयः । धेनवः । अतिस्त्रयः । इत्यत्र “जस्येदोत्" [२२] इत्येदोतो ॥ १ एफ तिखियो'. १ एफ ते स्त्रीम. २ एफ बलताभी.° ३ ए मुवतीत्य. सी डी मुधुन्ती. ४ एफ त्वात्लीम. ५ एफ रूपशा'. ६ डी ईका. ७ बी सी तित्रियः ८ एफ चालेह'. ९ एफ नेतत्का. Page #132 -------------------------------------------------------------------------- ________________ [हे. १.४.२३.] प्रथमः सर्गः । १०३ मुनेरपि मुनेरस्य साधोः साधोरपि स्फुटम् । कीर्तये चारवे यत्रो जज्ञे बुद्ध्याः प्रकर्षतः ॥ १६७ ॥ १६७. अस्य राज्ञो बुद्ध्याः प्रकर्षतश्चारवे निष्कलङ्कायै कीर्तये स्फुटं प्रकटं यत्नोभून् । यथा यथा लोके कीर्तिः स्यात् तथा तथावतिष्टेत्यर्थः । बुद्धिप्रकर्षे हेतुगैर्भ विशेषणद्वयमाह । मुनेरपि सकाशान्मुनेरत्यन्तं जितेन्द्रियस्येत्यर्थः । तथा साधोरपि शिष्टादपि सकाशासाधोः । स्याद्विजितेन्द्रियस्य सदाचारस्य च नरस्य बुद्धिप्रकर्षः ॥ कीर्तये । चारवे । मुनेः । साधोः । मुनेः। साधोः । इत्येषु “डित्यदिति" [२३] इत्येदोतौ ॥ अदितीति किम् । बुधाः ॥ ते गुणा अमुना कीर्तिशुचिनात्मनि रोपिताः । शंभोः सख्यावपां पत्यौ योः फ्तौ च विधौ च ये ॥१६८ १६८. शंभोः सख्यौ धनदेपां पत्यौ वरुणे द्योः पतौ चन्द्रे च विधौ चेन्दौ च ये गुणा औदार्यन्यायपरमैश्वर्यसौम्यत्वादयः सन्ति ते गुणा अमुना राज्ञात्मनि रोपिताः संस्थापिताः । अत एव कीर्तिशुचिना । महापुरुषगुणधर्धारणे हि निष्कलई यशः प्रसरति ॥ बहुपत्यौ भुवनानामसखौ रणकर्मणि । अस्मिन्नरपतौ सर्वान्को गुणान्वतु मीश्वरः ॥ १६९ ॥ १६९. भुवनानां बहुपत्यौ भुवनानां पतिर्जगन्नाथो विष्णुस्तस्मिन्नीषदूने शौर्यादिगुणैर्विष्णुतुल्य इत्यर्थः । अत एव रणकर्मणि युद्धक्रियायां १ए यै च की. २ एफ वतिष्ठतीत्य. ३ बी गर्भवि . ४ एफ बुद्धेः प्र. ५ एक तौ आदि. ६ एफ पनौ व.७ एफ ताः । अ. ८ एफ धारिणो हि. Page #133 -------------------------------------------------------------------------- ________________ १०४ व्याश्रयमहाकाव्ये [मूलराजः] नास्ति सखांस्य तस्मिन्नसखौ सहायानपेक्ष इत्यर्थः । अस्मिन्नरपतौ मूलराजे वर्तमानान् गुणाञ् शौर्यादीन्कः पुमान्वक्तुं वर्णयितुमीश्वरः शक्तः । विष्णुसाम्येनास्य गुणानामानन्त्यान्न कोपीत्यर्थः । बहुप. त्यावित्यत्रपतिशब्दो यद्यपि भुवनानामित्यपेक्षते तथाप्यस्य नित्यसापेक्षत्वेन त. द्धितवृत्तिस्ततो भुवनानां बहुपत्यावित्यस्य नृपविशंपणत्वम् ॥ शुचिना । अमुना । इत्यत्र "ट: पुंसि ना" [२४] इति ना ॥ पतो । विधौ । इत्यत्र "डिन्डौं" [२५] इति डौः॥ सल्यौ । पत्यौ । इत्यत्र “केवल" [२६] इत्यादिना-औः ॥ पताविति कश्चित् ॥ केवलग्रहणं किम् । असखौ । नरपतौ । एषु पूर्वेण डौरेव ।। अन्ये तु बहुप्रत्ययपूर्वादपि पतिशब्दादाकारमेवेच्छन्ति । बहुपत्यौ । हरेः सख्या भुवः पत्या सख्ये चास्पृहयालुना । स्थितं रणेमुना पत्ये वृतश्चायं जयश्रिया ॥ १७०॥ १७०. अमुना भुवः पत्या राज्ञा रणे स्थितं न कदाचिदपि नष्टमित्यर्थः । नन्वनेन मित्रसाहाय्यान नष्टं भविष्यतीत्याह । सख्ये मित्रायास्पृहयालुना निरपेक्षेण । नन्वस्य मित्रमेव न भविष्यत्यतो दैवेनैवास्पृहयालुः कृत इत्याह । हरेः सख्या च । सल्ये चेति चोप्यर्थो भिन्नक्रमे । नैकयागकरणेन स्वर्गस्य तर्पकत्वादिन्द्रस्य मित्रेणापि सख्यस्योभयनिष्ठत्वादिन्द्रे मित्रे सत्यपीत्यर्थः । एतेनातिपराक्रमित्वोक्तिः । नन्वेवं तर्हि शत्रुशस्त्रज्वलनेस्य पतङ्गायितं भविष्यति । नेत्याह । अयं राजा जयश्रिया पत्ये भर्ने वृतश्चात्मभीकृतश्चेत्यर्थः । १ सी डीखा यस्य. २ सी डी तिडौ. ३ एफ ‘च्छति । ब'. ४ एफ "चित्रष्ट'. ५ पफ मेनेक'. ६५ °नापि ५° Page #134 -------------------------------------------------------------------------- ________________ [है. १.४.२७.] प्रथमः सर्गः । १०५ कान्त्या सदृमिशः पत्युर्मधोः सख्युश्च रूपतः । शंभोः सख्युः श्रियः पत्युीयते स्म न संपदा ॥१७१ ॥ १७१. मधोः सख्युश्च कामस्य सहक राजा । शंभोः सख्युर्धनदात् । श्रियः पत्युर्नारायणात् । शिष्टं स्पष्टम् ।। __ सख्या । पत्या । सख्ये । पत्ये । सख्युः । पत्युः । सख्युः । पत्युः । इत्यत्र "न नाभिदेत्" [२७] इति न नादेशैकारौ ॥ अस्योपायचतुःस्तन्यै बुद्ध्यै धेन्वै नु साघवे । शुचये कीर्तिदुग्धायै स्पृहयामास वासवः ॥ १७२ ॥ १७२. अस्य राहो बुद्ध्यै धेन्वै न्वर्थात्कामधेनव इव वासवः स्पृहयामास । कामधेनुरिवैतद्बुद्धिर्ममापि भूयादित्यैच्छदित्यर्थः । यतः साधवे मनोज्ञायै । कुतः साधुत्वमित्याह । यत उपायाः सामदानभेददण्डा एव चत्वार स्तना यस्यास्तस्यै । तथा कीर्तिरेव श्वेतत्वाप्यायकत्वादिना दुग्धं यस्यास्तस्यै । बुद्ध्या हि ययौचित्यं नियुज्यमाना उपायाः स्वफलसाध. कत्वाद्यशोदुग्धं प्रश्नुवन्ति । तथा शुचये पवित्रायै ।। तस्याः कीर्त्या मतेस्तस्या अस्मिन्विश्वोपरि स्थिते । सजिष्णोरपि दैत्याजिभीर्वा भीनिर्ययौ दिवः ॥ १७३ ॥ १७३. तस्याः कास्तस्या मतेः। “गम्पयपः" [२.२.७५] इत्यादिनात्र पञ्चमी । तां शौर्यादिगुणोद्भवां कीर्ति ती पूर्ववर्णितां मतिं च प्राप्य विश्वोपरि स्थिते विश्वत्रयोपरिवर्तिनि सर्वोत्तम इत्यर्थः । अस्मिन् राज्ञि सति दिवः स्वर्गाडी निर्ययो । कीदृश्याः । सजिष्णोरपि जिष्णुना शक्रेण । शेषं स्प. ३ ए कीतेस्त'. ४ सी १-सीडी स्य च स. २ डी डी तां म. ५ए रिव'. Page #135 -------------------------------------------------------------------------- ________________ - व्याश्रयमहाकाव्ये (मूलराजः] प्रभुणा सहिताया अपि दैत्याजिभीर्वा दानवरणाद्भीरोः । एतेन सर्वोत्कृष्टैः शौर्यादिगुणैर्बुद्ध्या च शक्राजय्या अपि दैत्या अनेन जिता इत्युक्तम् ।। असिधेनोः कामधेन्वा जयाप्त्यां समिती ग्रहात् । नृपपतया महाबुद्धेरपि क्षोममसौ व्यधात् ॥ १७४ ॥ १७४. असौ राजा समिती रणेसिधेनोः खड्गयष्टेहात् महत्यतिशयिता बुद्धिः संध्यादीनां यथौचित्येन व्यापारणगोचरा मतिर्यस्यास्तस्या अपि नृपपतयाः क्षोभं संत्रासं व्यधात् । ननु यद्यमुनासिधेनुहोता तत्किं नृपपतिर्महाबुद्धिरपि क्षुब्धेत्याह । यतो जयाप्त्यां विजयप्रापणे कामधेन्वा अवश्यमेव विजयदाच्या इत्यर्थः । अथ च यस्य जयाप्त्यां जयलाभविषये कामधेन्वा ग्रहोनुग्रहः प्रसादः स्यात्स तस्मात्प्रसादात्समिती सभायां महाबुद्धेरपि महाविदुषोपि क्षोभं करोति ॥ लम्बश्रुतेः स्निग्यदृष्ट्या अस्यातन्वां तनौ मुराः। जाताश्चर्या दिवः पृथ्व्यां पृथ्व्या दिवि च ते ययुः १७५ १७५. ते रूपवत्त्वेन सर्वत्र प्रसिद्धाः सुरा दिवः स्वर्गात्पृथ्व्यां ययुः । पृथ्व्याश्च दिवि ययुः । यतो लम्बश्रुतेः स्कन्धविश्रान्तकर्णस्य स्निग्धदृष्ट्या अरूक्षेक्षणस्योपलक्षणत्वात्सुरूपसश्रीकसर्वाङ्गावयवस्यास्य राज्ञोतन्वां विस्तीर्णायां समचतुरस्रसंस्थानायामित्यर्थः । तनौ देह विषये जाताश्चर्या अत्यद्भुतरूपश्रीकत्वादेतन्मूर्तिदर्शनाय देवा अपि गतागतं चक्रुरित्यर्थः ॥ १एफ जय्याप्तां. १ पफ तौ संग्रामेसि. २ एफ ग्रहणात्. ३ सी डी संशयं. यदामु. ५ डी थवा य. ६ सी र्गापवात्पृ. ७ ए तुसं. ४ एफ Page #136 -------------------------------------------------------------------------- ________________ [है० १.४.२७.] प्रथमः सर्गः। पृथ्व्या वध्वाः करं गृह्णलँक्ष्म्यै वध्वाययं सुखः। लुब्धोन्यकीर्तिवध्वां च परवध्वाः पराङपि ॥ १७६ ॥ १७६. सुगमः । नवरं यो वध्वन्तरस्य करं गृह्णात्युद्वाहं करोति स पूर्ववध्वा दुःखायैव स्यात् । योपि परवध्वाः परामुख: स्यात् सोन्यवधूं नेच्छतीति विरोधः । तद्भङ्गस्त्वेवम् । पृथ्व्या वध्वाः करं राजप्राचं भागं गृह्णन्सन् लक्ष्म्यै वध्वै सुखः सुखकार्यभूत् ! लक्ष्म्या वर्धकत्वात् । तथा परवध्वाः पराङ् पराङ्मुखोन्यकीर्तिवध्वां शत्रुकीर्तिकान्तायां लुब्धश्चाभूत् । अपिहमित्यत्रापि योज्यः ॥ प्रामण्येपि खलप्वे नु निस्पृहोसौ परस्त्रियै । मुलक्ष्म्यै च सुवध्यै च न स्म कस्मै चिदीर्घ्यति ॥१७७॥ १७७. असौ राजा शोभना अतुच्छत्वात्प्रधाना लक्ष्म्यो धनधान्यादिसंपदो यस्य तस्मै सुलक्ष्म्यै च तथा शोभना रूपलावण्याद्यन्विता वधूर्भार्या यस्य । केचित्तु नित्यदितां क्यूङन्तानामेव कचमिच्छन्ति तन्मतेत्र कजभावः । तस्मै सुवध्वं च कस्मै चित्कस्मायप्येकस्मै नेय॑ति नासूयति । असहमानो रम्यतमामपि परस्य लक्ष्मी वधूं च न गृहातीत्यर्थः । यतो ग्रामं नयति प्रामणीमपतिर्महर्द्धिक इत्यर्थः । तस्मै प्रा. मण्येपि खलं पुनौति यस्तस्मै खलप्वे नु दासायेवं दरिद्रायेवेत्यर्थः । अस्पृहयालुर्यथा धनेच्छया दरिद्रं न कोपीच्छति तथायमीश्वरमपीत्यर्थः । तथा परखियायन्यभार्यायै ग्रामण्येपि रूपलावण्यादिभिरुत्कृ. ष्टायामपि खलप्वे नु कर्मकर्यायिवास्पृहयालुरनमिलाषुकः ॥ बुबै शुचये । कीर्त्याः मतेः । नृपपतीः महाबुद्धेः । जयाप्त्यां समितौ । १ सी वधूनेच्छ. डी वधूनेच्छ. २ एफ च्छतिवि. ३ एफ कार्योभू. ४ ए एफ °पि गृह. ५ एफ् नातीति. ६ सी डी येवेत्य'. ७सी एफ ा म. ८ सी डी एफ कथा म. Page #137 -------------------------------------------------------------------------- ________________ १०८ ब्याश्रयमहाकाव्ये [मूलराजः] धेन्वै साधये । भीर्वाः सजिष्णोः । कामधेन्वाः असिधेनोः । अतन्वां तनौ । इत्यत्र “त्रियां डिन्ताम्" [२८] इत्यादिना तत्संबन्धिनामन्यसंबन्धिनां वा डिन्ता वा दैदासदासदामः ॥ अन्ये तु पुरुषस्य समासार्थत्वे सति नेच्छन्ति । तन्मते लम्बश्रुतेरस्यस्येव स्यात् न तु लम्बश्रुत्या इति ॥ अन्यस्तु पुरुषस्यैव समासाथत्व इच्छति न स्त्रियाः । तन्मते निग्धदृष्टया अस्पेत्यत्रैव स्यात् । न तु निग्ध. दृष्टेः खिया इति ॥ इदुत इत्येव । दिवः ॥ लक्ष्य । पृथ्व्याः । पृथ्व्याः। पृथ्व्याम् । ववै । परवध्वाः । वध्वाः । वध्वाम् । सुलक्ष्म्यै। सुवध्वं कसै चित् । इत्यत्र "स्त्रीदूतः" [२९] इति तत्संबन्धिनामन्यसंबन्धिनां वा डिन्तां दैदास्दासुदामः ॥ स्त्रिया इत्यनुवर्तमाने पुनः स्त्रीग्रहणं निन्यस्त्रीविषयाथम् । तेनेह न भवति । ग्रामण्ये खलप्वे परनियै ॥ ईदृत इति किम् । दिवः । दिवि ॥ भुवि श्रियै पिये वासो हियाः स्थानं भियोपदम् । अ॒भुवा आपतत्त्रीणां ललासैष ध्रुवो भुवाम् ॥ १७८॥ १७८. दिवोभूर्युभूस्तस्या युभुवाः स्वर्गभूमेः सकाशाद् भुवि मत्यलोक आपतत्त्रीणामेतदद्भुतरूपादिगुणश्रीदिदृक्षयागच्छदेवाङ्गनानां ध्रुव एकस्या भ्रवः सकाशाद् ध्रुवामपरस्त्रां भ्रव्येष राजा ललास चिक्रीड । अत्र भ्रूशब्देन तन्निकटं चक्षुरुपलक्ष्यते । एकस्माञ्चक्षुषोपरमिश्चक्षुषि ललास । सर्वाभिरपि देवीभिरहमहमिकयासौ दृष्ट इत्यर्थः । यत: श्रियै रूपादिलक्ष्म्यै धिये बुद्धये च वासः । तादणे चतुर्थीयम् । श्रियो बुद्धेश्च गृहमित्यर्थः । तथा हिया लज्जायाः स्थानम् । एतेन कुलीनत्वोक्तिः । तथा भियोपदमस्थानम् । एतेन शूरत्वोक्तिः ॥ १ एफ तां वा. २ एफ तां है'. ३ एफ् अस्यैत्य'. ४ एफ् वै व. ५ ए एफ य इदुत. ६ पफ दिवि ।।. ७ सी भूस्त. ८ एफ कटचारूपं ल. ९ सी डी रह". Page #138 -------------------------------------------------------------------------- ________________ [है. १.४.३०.] प्रथमः सर्गः। १०९ यवक्रिकेस्यारिखियै भिल्ला नयां कटभुवे ।। अमध्य कूपवर्षाभ्वायिवाधावन्त निष्कृपम् ॥ १७९ ॥ १७९. अस्य राझोरिखयै शत्रुभार्यायै निष्कृपं निर्दयं यथा स्या. देवं भिल्ला मेदा अधावन्त ग्रहणार्थ धाविताः । कीदृश्यै । यवा हि कदन्नत्वात्समर्थतरा लभ्यन्त इति यवानेव क्रीणाति या तस्यायतिनिःस्वायायित्यर्थः । तथा मूलराजेन पत्यौ हते भयेनारण्ये पलायमानत्वान्नद्यां नदीमध्ये नावाद्यसंपत्त्या कॅटेनैव वीरणादितृणमयेन प्रवते तरति या तस्यै तथा प्रकर्षण ध्यायति प्रधीन तथा या तस्यायप्रध्यै । हा देव कथं भविष्यामीत्यार्तध्यानपरायायित्यर्थः । तथा कूपवर्षाभ्वायिव यथा कूपमण्डूकी कूपादन्यन्न किंचिजानाति तथा राशीत्वात्स्वभवनादन्यन्मार्गामार्गादिकमजानत्यायित्यर्थः । कूपमण्डूक्यायपि भिल्ला निष्कृपं मारणाय धावन्ति । भिल्ला हि दुर्दुरानपि मारयन्ति । श्रियै धिये। धुभुवाः ध्रुवः । हियाः भियः । ध्रुवां भुवि । इत्यत्र "वेयुवोखियाः" [३०] इति वा दैदास्दास्दामः। इयुव इति किम् । अप्रध्यै । वर्षावै । पूर्वेण नित्यमेव ॥ अभिया इति किम् । अरिखियै ॥ बीदूत इत्येव । यबक्रिये कटपुवेरिखियै ॥ असौ निरुपमश्रीणां नानारूपश्रियामिव । . स्त्रीणां नतभ्रुवां भ्रूणां रजाचार्यकमाचरत् ।। १८० ॥ १८०. नतध्रुवां नम्रभ्रूणां स्त्रीणां संबन्धिनीनां भ्रूणामसौ राजा र१ एफ क्टव. १° डी लाम्लेच्छा . २ सी डी तस्मै । इति'. ३ एबी निस्वा. ४ एफ कटकैनै'. ५एफ न्मार्गोन्मार्गादि. ६ एफ वे भु. ७ सी डी लियामिति. ८ एफ °वे ॥ Page #139 -------------------------------------------------------------------------- ________________ द्याश्रयमहाकाव्ये [मूलराजः] प्राचार्यकं नटोपाध्यायत्वमाचरचक्रे। एनं सौन्दर्यतर्जितरं दृष्ट्वा नारीणामभिलाषातिशयेन मुहुर्मुहुर्भुव उल्लसन्ति । ततो यथा रङ्गाचार्यों नायिका नर्तयति तथायं लीलावतीभ्रुवो नर्तितवानित्यर्थः । कीदृशीनाम् । निरुपमा सर्वोत्तमा श्री: सौन्दर्यादिलक्ष्मीर्यासां तासामत एव नानारूपश्रियामिव । एवं ज्ञायते नैताः खियः किं तीनेकमूर्तयो लक्ष्मीदेव्यस्तासाम् ।। श्रीणां श्रियाम् । भ्रूणां भुवाम् । इत्यत्र "आमो नाम्बा" [३१] इति वा नाम् ॥ असियों इत्येव । स्त्रीणाम् ।। याचकानां महतीनामाशानामेष पूरकः । ग्रामण्यां सोमपां नित्यं तद्वधूनां च पूजकः ॥ १८१ ॥ १८१. याचकानां द्विजादीनां संबन्धिनीनां महतीनां राज्यादिलाभविषयत्वाबृहतीनामाशानां मनोरथानां पूरकोभूत्तथा ग्रामण्यां व्रतनियमादिभिः प्रकृष्टानां सोमपां वल्लीरसपायिनां यायजूकभेदानां सद्वधूनां च सोमपाभार्याणां च नित्यं पूजकोभूत् ॥ याचकानाम् । आशानाम् । महतीनाम् । वधूनाम् । इत्यत्र "स्वापश्च" [३२] इति नाम् ॥ ह्रस्वापश्चेति किम् । सोमपाम् । प्रामण्याम् ॥ धामाष्टानां धीगुणानां षण्णां जेतान्तरद्विषाम् । गुणानामतिपञ्चां भूश्चतुर्णा छन्दसामसौ ॥ १८२ ॥ १८२. असौ राजा षण्णां क्रोध १ मान २ मद ३ स्मरै ४ लोमैं५ संमदाना६मन्तरद्विषां जेताभूत् । अत एवाष्टानां शुश्रूषा १ श्रवण २. १ बी सी एतं सौ. एफ एतं सौ. altered to एवं सौ. २ ए दृशानां. ३. सी डी यामित्ये . ४ एफ हवेत्यादिना नाम्. ५ ए. ज्या ।। ६ सी र ४ सं. ७ एफ भ५हाणामान्त Page #140 -------------------------------------------------------------------------- ________________ [है० १.४.३४.] प्रथमः सर्गः । १११ प्रहण ३ धारण ४ उह ५ अपोह ६ अर्थविज्ञान ७ तत्वज्ञानानांधीगुणानां धाम स्थानमभूत् । अत एव च पञ्चातिकान्ता ये तेषामतिपश्यां षण्णां संधि १ विग्रह २ यान३ आसन ४ द्वैधीभाव ५ संश्रयाणां ६ गुणानां भूर्यथौचित्यं प्रवर्तनादुत्पत्तिस्थानमभूत् । तथा चतुर्णामृग् १ यजुः २. साम ३ अथर्वणानां ४ छन्दसां वेदानां च भूः पाठेनाध्येत्रध्यापकसाहाय्यकरणादिना चोत्पत्तिस्थानमभूत् । निगृहीतान्तरशत्रुर्हि सुस्थचित्तत्वादुद्धिपात्रं स्यात् । धीमांश्च बुद्धिप्रकर्षेण संध्यादीन् सम्यग् नियुङ्के शास्त्रपाठादि च करोति ॥ चतुर्णाम् । षण्णाम् । इत्यत्र “संख्यानांर्णाम्" [३३] इति नाम् ॥ तत्संबन्धि. विज्ञानादिह न स्यात् । अतिपजाम् ॥ संख्यानामिति किम् । द्विषाम् ॥ बहुवचनं व्याप्त्यर्थम् । तेन भूतपूर्वनान्ताया अपि। अष्टानाम् । एतेनैव नान्तसंख्याया मूलोदाहरणमपि सूचितम् ॥ अतित्रयाणां वर्णानामतित्रीणामुदन्वताम् । प्रभुरेष त्रयाणां च पुमर्थानां प्रवर्तकः ॥ १८३ ॥ १८३. एष राजा त्रयाणां पुमर्थानां प्रवर्तकनीधर्मार्थकामान्यथोचितं प्रयुञ्जानः सन् प्रभुरभूत् । केषाम् । अतित्रयाणां त्रीनतिकान्तानां चतुर्णा वर्णानां ब्राह्मणक्षत्रियवैश्यशूद्राणां न्यायेन पालनात्तथा । त्रयाणां चेत्यत्र चः समुच्चयार्थो भिन्नक्रमे । अतित्रीणां चतुर्णामुदन्वतां च पूर्वपश्चिमदक्षिणोत्तराब्धीनां च चतुर्दिग्विजयात् ॥ त्रयाणाम् । इत्यत्र "प्रेमयः" [३४] इति वाम् त्रेवयादेशश्च ॥ तत्संबन्धि. विज्ञानादिह न स्यात् । अतित्रीणाम् ॥ असत्संबन्धिनः स्यादित्येके । भतित्रयाणाम् ॥ १ एकः ॥ १८३ ॥ स्त्रीन्ध. १ सी डी येषा. २ सी जुः२. ३ एफ 'पूर्वायाना'. ४ एफ ख्यामू'. --------- Page #141 -------------------------------------------------------------------------- ________________ ११२ व्याश्रयमहाकाव्ये मुनेः साधो सत्कर्ता मदं हर्ता कले रिपोः । अद्भुतैरेष विभवैद्यर्विशेषं चकार गोः ॥ १८४ ॥ [ मूलराजः ] १८४. एष राजाद्भुतैराश्चर्यकारिभिर्विभवैः सदा प्रवर्तमानं महोत्सवादिलक्ष्मीभिः कृत्वा द्योः स्वर्गात्सकाशाद्गोर्भूमेर्विशेषमतिशयं चकार । ननु कलौ प्रतिक्षणं पदार्थानां हीयमानत्वात्कुतोद्भुतविभवसंभव इत्याह । रिपोः शत्रुभूतात्कलेः कलिकालात्सकाशान्मैदं सांप्रतमनीतिरूपा मदाज्ञेव सर्वत्रास्खलितेत्येवं गर्व हर्ता । यतो मुनर्निःसङ्गस्य साधोश्च शिष्टजनस्य सत्कर्ता रक्षादानादिना सन्मानकः । यथो यथासौ मुनीन्साधूंश्व सञ्चक्रे तथा तथा कलिः क्षीणस्ततश्च महर्ज्या भूः स्वर्गादपि विशिष्टाभूदित्यर्थः ॥ कले: हः । मुनेः । रिपोः । साधोः । द्योः । गोः । इत्यत्र “एदोद्भ्याम्” [३५] इत्यादिना ङसिङसो रेफः ॥ पत्युर्जयश्रियः पत्युः सख्युः सख्युर्बिडौजसः । एनोलून्युरुमा भर्तुर्नन्तुरस्मादभून्नयः ।। १८५ ।। १८५. अस्मान्नृपान्नयो न्यायोभूत् । यतः पतिमिच्छति क्यनि दी - धत्वे पतीयति किपि यलोपे च पतीस्तस्याः पत्युः स्वामिनमिच्छन्त्या जयश्रियः पत्युः शत्रूच्छेदेन नायकात्। एतेन सैन्यकोशाद्युत्कृष्टसंपदा महद्धिकत्वमुक्तम् । तथैनोलून्युः पूर्ववत्क्यनि किप्येनोलूंनिं पापच्छेदमिच्छतोत एव सख्युः सखायमिच्छतो बिडौजस इन्द्रस्य सख्युर्यागा १ एफू नः । म २ एफ् शत्रुभू. ३ एफ् न्मन्दं सां° ४ सी डी सम्मान . ५ सी डी यासौ. ६ एफू ले कि. ७ सी डी पि बोः प्वय् व्यञ्जने लुक् इतिय . ८ एफ् किपि यलोपे लूनिः पा. ९ डी लूनीस्तस्यैनोदन्युः पा. Page #142 -------------------------------------------------------------------------- ________________ [है. १.४.३७.] प्रथमः सर्गः । ११३ दिधर्मानुष्ठानविधानेनाहादकत्वान्मित्रात्तथोमाभर्तुर्हरस्य नन्तुरेतेन विशेषणत्रयेणातिधार्मिकत्वमुक्तम् । महर्द्धिको धार्मिकश्च न्यायमेव करोति ।। खि । सख्युरस्मात् ॥ ति । पत्युरस्मात् ॥ खी ती । सख्युर्विौजसः । पत्युर्जयश्रियः । इत्यत्र "खितिश्वीतीय उर्" [३६] इति सिड्सोरुर् ॥ लन्युः। इत्यत्र "कादेशोषि" [२.१.६१] इति नस्यासत्वात्तीरूपत्व उर् || नन्तुरस्मात् । भर्तुः । इत्यत्र "ऋतो दुर्" [३७] इति दुर ॥ सुधाखसारं वोढारमतिनप्तारमुष्णगोः। अमुं भूपमशास्तारं लब्ध्वा मुमुदिरे प्रजाः ॥ १८६ ॥ १८६. अमुं भूपप्रशास्तारं राजाधिराजं लब्ध्वा प्रजा मुमुदिरे । यतः सुधायाः स्वसा भगिनी लक्ष्मीद्वयोरप्येकस्मिन्नन्धावुत्पन्नत्वात्तां वोढारमिव वोढारं सम्यक्प्रजापालनादिना विष्णुतुल्यमतएवोष्णगो रवर्नतारं पौत्रमतिक्रान्तम् । सूर्यस्य पुत्रो मनुस्तस्य पुत्र इक्ष्वाकु: सूर्यस्य पौत्रस्तस्मादपि नीतिप्रजापालनादिनाधिकमित्यर्थः । अथवातिनप्तारमतिशयितं पौत्रं लब्ध्वा । प्रकृष्टपौत्रजन्मनि प्रजा लोका मोदन्ते । शंभोः सत्तारमाज्ञायां त्वष्टारमिव कौशले । । अमुं होतारः पोतारो नेष्टारस्तुष्टुवुः क्रतौ ॥ १८७ ॥ १८७. होतारः पोतारो नेष्टारश्च ऋत्विग्विशेषाः ऋतौ यज्ञेमुं नृपं तुष्टुवुः । यतः शंभोईरस्याज्ञायां विषये क्षत्तारं प्रतीहारमिव । यथा शंभो १ एफ तारो पो'. १ एफ येण धा. २ सीडी कश्च. ३ एफ दारं सौ. ४ सीटी "पि प्र. ५ एफ °लोको मोदते ॥. Page #143 -------------------------------------------------------------------------- ________________ ११४ व्याश्रयमहाकाव्ये [मूलराजः] राज्ञां नन्दिप्रतीहारः करोति तथा शंभूक्तयज्ञादिविधिरूपाक्षायाः कारकमित्यर्थः । तथा कौशले यागादिविधिविषये नैपुणे त्वष्टारमिव । यथा त्वष्टा वर्धकिः शिल्पक्रियाकुशलः स्यात्तथा यागादिधर्म्यक्रियायां कुशलमित्यर्थः । एवं चास्य यागादिविषयं क्रियाज्ञानं चोक्तम ॥ पितरः सन्तु संतुष्टा देवाश्च त्वयि यष्टरि । चण्डिकामात नन्देति प्रस्तोतारोहुवनिमम् ॥ १८८॥ १८८. प्रस्तोतार ऋत्विग्विशेषा इमं नृपमबवन् । कथमित्याह । चण्डिका चाण्डालदेवीनानी माता, यस्य । यद्वा चण्डिका गौरी प्रति. पालिकात्वान्माता यस्य । तस्य संबोधनं हे चण्डिकामात त्वयि विषये पितरः पूर्वजा देवाश्च संतुष्टाः सन्तु । यतो यष्टरि यागैः पितृदेवानां पूजके । ततश्च नन्देति ॥ वोढारम् । स्वसारम् । नप्तारम् । नेष्टारः । त्वष्टारम् । क्षत्तारम् । होतारैः । पोतारः। प्रशास्तारम् । इत्यत्र “तरवस्' [३८] इत्यादिना-आर् ॥ तृशब्दस्यार्थवतो ग्रहणेन प्रत्ययग्रहणाबप्तादीनामन्युत्पञ्चानां संज्ञाशब्दानां तृशब्दस्य ग्रहणं म स्यादिति तेषां पृथगुपादानम् । इदमेव च ज्ञापकम् “अर्थवद्हणे नानर्यकस्य" [न्या. सू० १५] ग्रहणं भवतीति । व्युत्पत्तिपो तृप्रहणेनैव सिद्धे नप्तादि. ग्रहणं नियमार्थ नेनान्येषामौणादिकानां न स्यात् ॥ पितरः ॥ के चित्तु प्रस्तोत्रउबेतृउद्गातृप्रतिहप्रतिशास्तृशब्दानामौणादिकानामप्यारं मन्यन्ते । प्रस्तोताः ॥ पितरः । यष्टरि । इत्यत्र “भौं च" [१९] इत्यर् ॥ चण्डिकामात । इत्यत्र "मातुर्मात" [४०] इत्यादिना तात इत्यकारा. मतादेशः॥ १बी सी प्रतिहा. २ एफ ति यथा. ३ सीकिः शल्यक्रि.४ ए चाण्डल'. ५ पफ पालकत्वा'. ६ पफ रि योगैः. ७डीरः प्र. ८सी °रः य. Page #144 -------------------------------------------------------------------------- ________________ [है० १.४.४४.] प्रथमः सर्गः । मातः सितम्ब हे लक्ष्मि शंभो तद्वधु चण्डिके । अम्बाडे गोत्रदेवि क स्थेत्यस्य प्रालपन्द्विषः ॥ १८९ ॥ १८९. स्पष्टः । नवरं तद्वधु हरप्रिये । अम्बाडे मातः । इति प्रालपन् । अनेन रणे पातिता द्विषः क्षित्यादिदेवताः स्मरन्त एवमकणनित्यर्थः । भटाग्रणीः सतां मित्र रूपेण परमे नृप। त्वया श्रीमन् धृतोत्यूिचेर्मु सप्रेयसी जनः ॥ १९० ॥ १९०. सुगमः । किं तु परमश्वासाविश्व परमेः । तस्य संबोधनं हे परमे । रूपेण कृत्वा प्रकृष्टकाम । तथा सह प्रेयसीभिर्वर्तते य: स सप्रेयसी सभार्यो लोकः । मातः । क्षिते । शंभो । इस्यत्र "इस्वैस्य गुणः" [१] इति गुणः ॥ स्वस्येति किम् । लक्ष्मि । तबधु ॥ चण्डिके । इत्यत्र “एदापः" [५२ ] इत्येत् ॥ नित्यदित् । देवि । लक्ष्मि । तदा ॥ द्विस्वरोम्बार्थ । भम्ब । इत्यत्र "नित्यदित्" [३] इत्यादिना इस्वः ॥ नित्यदिदिति किम् । भटाप्रणीः । अम्बार्थानां द्विस्वरविशेषणं किम् । अम्बारे ॥ आप इत्येव । मातः॥ नृप । अम् । मित्र । परमे । इत्यत्र “अदेतः" [४] इत्यादिना सेस्तदा: देशस्यामश्र लुक्॥ १ एफ तबन्धु. १ सी डी एफ हरिप्रि. २ एफ 'त: अति'. ३ एफ स्वस्येति हस्वः । -ह. ४ पफ रार्थ. ५ पफ दिद्विस्वरे त्या'. ६ ए एफ दिति. Page #145 -------------------------------------------------------------------------- ________________ ११६ व्याश्रयमहाकाव्ये [मूलराजः] उर्वी । सप्रेयसी । एता । श्रीमन् । इत्यत्र "दीर्घज्याप्" [५] इत्यादिना से क् ॥ एन्य इति किम् । जनः ॥ अमुम् । इत्यत्र "समानादमोत" [४६ ] इत्यमोतो लुक् ॥ चतुणी छन्दसां षण्णामझानामेष वेदिता । विद्यानां च चतसृणां शक्तीनां तिसृणां गृहम् ॥१९॥ १९१. एष राजा चतुणां छन्दसां वेदानां तथा षण्णामङ्गानां शिक्षा१कल्प २ व्याकरण ३ छन्दो ४ ज्योति ५ निरुतीनां ६ च वेदितार्थतो ज्ञाताभूत्तथा चतसृणां विद्यानामान्वीक्षिकी १ त्रयी २ वार्ता३ दण्डनीतीनां ४ गृहं तत्तत्पुस्तकसंग्रहादिनाधारोभूत् । तथा तत्तच्छालोक्तार्थानुसारण प्रवृत्त्या तिसृणां शक्तीनां प्रभुत्वशक्ति १ उत्साहशक्ति२ मत्रशक्तीनां ३ गृहं स्थानमभूत् । एतेन सर्वशास्त्राणि ज्ञातानि संगृहीतानि । तदुक्ताचरणाच फलप्राप्त्यास्य तानि सफलान्यभूवन्नित्यर्थः। अङ्गानाम् । शकीनाम् । इत्यत्र "दी| नामि" [४७ ] इत्यादिना दीर्घः ॥ अतिसृचतसृप इति किम् । तिसृणाम् । चतसृणाम् । षणाम् । चतुर्णाम् । नामीति किम् । छन्दसाम् ॥ नृणामीशेत्रारिनृणां शक्तीः पाणांव हर्तरि । न कोपि चतुरयाजौ त्र्यहे बहनि वापतत् ॥ १९२ ॥ १९२. अत्रास्मिवृणामीशे नृपेरिनृणां शतीः प्रभुत्वोत्साहमन्त्ररूपा बलानि वा प्राणांश्च हर्तर्यपनयनशीले सत्याजौ रणे कोपि शत्रु पतन डुढौके । कीदृश्याजौ। चतुर्ध्वहःसु भव इति विगृह्य "भवे" [ ६.३.१२३] १९ चतसृणां छ. २९ एफ ति ५ निरु. ३ एफ तत्त. ४ एफ नि त. ५एफ न्यभव. ६ए नि च प्रा. Page #146 -------------------------------------------------------------------------- ________________ [है. १.४.४७.] प्रथमः सर्गः । ११७ इत्यविषये "सर्वांश" [७. ३. ११७ ] इत्यादिनाट् । अह्लादेशश्च । ततो "द्विगोरनपत्ये" [ ६. १. २४ ] इत्यादिनाणो लुपि चतुरहस्तस्मिंश्चतुरह्नि । एवं व्यहे व्यहनि वा स्तोककालीनेपीत्यर्थः । आजे: प्रयोगः पुंस्यपि दृश्यते । तथा च माघे । वाहनाजनि मानासे साराजावनमा ततः । [१९.३३] इति ॥ असायापि सायाहीवैषोस्वाप्सीन जातु चित् । अदीप्यत प्रतापेन सायाहनि हुताशवत् ॥ १९३ ॥ १९३. यथा सायाहि संध्याकाले निषिद्धत्वान्न कोपि स्वपिति तथैष राजासायाह्नप्यसंध्यायामपि स्वापाहे कालेपीत्यर्थः । जातु चित्कदाचिदपि नास्वाप्सीत् । सदापि प्रजापालने जागरूकोभूदित्यर्थः । तां यथा सायाहनि हुताशोग्निः प्रतापेन दीप्त्या कृत्वा दीप्यते तथैष प्रतापेन तेजसा कृत्वादीप्यत ॥ पैत्रे व्यहि दैवतेपि व्यह्ने ब्राह्मे व्यहन्यपि । गुणानां वर्ण्यमानानां कोप्यन्तं नास्य लब्धवान् ॥१९४॥ १९४. सुगमः । किं तु पितॄणामयं पैत्रस्तस्मिन् । विगतमहो व्यहस्तस्मिन् व्यहि गतदिने । दैवते दैवसंबन्धिनि । ब्रोझे विधातृसंबन्धिनि । पैत्रव्यहादि प्रमाणं चेदम् । १ एफ त् ॥ १९३ ॥ सं. २ बी पैन्ये व्य. १ सी डी थापि मा. २ एफ °सेसरा . ३ ए बी डी एफ °मानतः. ४ एफ स्वापेहें. ५ एफ सीदित्यर्थः । स. ६५ °था सा. ७ सी एफ 'प्यते ॥,पै. ८ ए ते देव. ९डी बाहये वि. Page #147 -------------------------------------------------------------------------- ________________ ११८ व्याश्रयमहाकान्ये [मूलराजः ] भवेत्पत्रं त्वहोरात्रं मासेनाब्देन देवतम् । देवे युगसहस्से द्वे ब्राह्ममिति ॥ एतद्गुणानां वर्ण्यमानानां पैत्रदेवतब्राह्मादिनान्यप्यतिकामन्ति न तु ते पूर्यन्त इत्यर्थः ॥ पूणाम् नृणाम् । इत्यत्र "नुर्वा' [४८ ] इति वा दीर्घः ॥ प्राणान् । इत्यत्र “शसोना" [ ४९ ] इत्यादिना शसोता सह दीर्घः पुंसि शसः सस्य नश्च । पुलिकामावे तु दीर्घत्वमेव । शकीः । चतुरहि । मेहनि । सायाहि । सायाहनि । यहि । व्यहनि । इत्यत्र “संख्यासाय" [५० ] इत्यादिनाह्वस्याहनादेशो वा । अहनादेशे च "ईौ वा" [२. १. १०९] इति वानोस्य लुक् । पर्षे त्र्यहे । असायाहे । व्यहे ॥ अष्टाभ्यो दिग्गजेभ्यश्चाष्टभ्योद्रिभ्यश्च धनियाम् । अत्यष्टानोत्र निधयोत्यष्टाश्चाभिमुखा प्रहाः ॥ १९५ ॥ १९५. अत्र नृपंविषयेष्टावतिक्रान्ता अत्यष्टानो नव महापन १ पद्म२ शङ्ख ३ मकर ४ कच्छप ५ मुकुन्द ६ कुन्द ७ नील ८ चर्चाख्या ९ निधयः । तथात्यष्टा नव । अर्क १ सोम २ मङ्गल ३ बुध ४ गुरु५ शुक्र ६ शनैश्वर राहु ८ केतवो९ ग्रहा अभिमुखा अनुकूला अभवन् । यतः किंभूते । अष्टाभ्य ऐरावत १ पुण्डरीक २ वामन ३ कुमुद. ४ अजन ५ पुष्पदन्त ६ सार्वभौम ७ सुप्रतीकेभ्यो ८ दिग्गजेभ्यश्च । तथाष्टभ्यो विन्ध्य १ पारिजात २ शुक्तिमत् ३ कक्षपर्वत ४ माहेन्द्र १ एफ त्यष्टश्चा. १ सी डी एफ बाहयमि. २ एफ ब्राहयदि. ३ सी डी न्यति. ४ सी डी यहि सा. ५ एफ नि व्यह. ६ एफ क्षे अहे. ७वी पतिवि. ८ एफ शनि. ९ सीडी अनु. १० सी डी न् । किं. Page #148 -------------------------------------------------------------------------- ________________ [है.१.४.५२. प्रथमः सर्गः । ११९ ५ सय ६ व(म?)लय ७ हिमवद्भ्यो ८ द्रिभ्यश्च कुलाचलेभ्यश्च सकाशात्सम्यक्पालनया भूभारस्यात्मनि निक्षेपागुरं भूभारं नयत्यात्मानं प्रापयति यस्तस्मिन्धूनियां सकलभूभारधर इत्यर्थः । अष्टभिर्दिग्गजैः कुलाचलैश्च भूर्धियत इति कविरूढिः । अथ च यो धूर्नीः कार्यप्राग्भारकरणक्षमः स्यात्तस्मिन्सर्वोप्यनुकूल: स्यादिति ॥ नियाम् । इत्यत्र "निय आम्" [५] इत्याम् ॥ अष्टाभ्यः । अष्टभ्यः । अस्यष्टाः । अत्यष्टानः । इत्यत्र “वाष्टन आः स्यादौ"[५२] इति वा-आकारः ॥ अष्टावष्ट तथात्यष्टावस्य भावान्विजानतः । की.त्यष्टौ कृताःक्ष्मांशा दिशोष्टाष्टौ नगाः सिताः॥१९६॥ १९६. अस्य राक्ष: कीर्त्या सिताः श्वेताः कृताः । क इत्याह । अष्टावतिक्रान्ता अत्यष्टौ नवेन्द्रद्वीपे १ कशेरुमत् २ ताम्रपर्ण ३ गभस्तिमन् ४ नागट्ठीप ५ सौम्य ६ गन्धर्व ७ वरुण ८ कुर्मारीद्वीपाख्याः ९क्ष्मांशा: पृथ्वीखण्डानि । तथाष्टावैन्यानेयीयाम्यानैर्ऋतीवारुणीवायव्याकौबेशान्यो दिशः । तथाष्टौ नगाः कुलाचलाः । यतोष्टौ तथाष्ट तथात्यष्टौ नव । सर्वसंख्यया पञ्चविंशतिं भावांस्तत्त्वानि विजानतो वेदितुः । सांख्यमते हि पञ्चविंशतिः पदार्था वर्ण्यन्ते । तथाहि सत्वरजस्तमसां साम्यावस्था प्रकृति: १ तदुतं महत्तत्त्वं २ तस्मादहंकारः .३ तस्माच स्पर्शन ४ रसन ५ घ्राण ६ चक्षुः ७ श्रोत्र ८ नामानि पञ्च बुद्धीन्द्रियाणि । पायु ९ उपस्थ १० वचः ११ पाणि १२ पादा१३ ख्यानि पञ्च कर्मेन्द्रियाणि । तथा मनः १४ । तथा रूप १५ रस १ एफ. श्च स. २ ए °ति रू'. ३ एफ अत्यष्टानः । . ४ ए सी डी °ति आ°. ५ सी डी प १ सकेरु. ६ बी मारदी. ७ए एफ नैकती. ८ सी डी एफ शति भा'. ९ सी डी एफ °तिप. १० सी डी णि म. Page #149 -------------------------------------------------------------------------- ________________ १२० व्याश्रयमहाकाव्ये [ मूलराज: ] १६ गन्ध १७ स्पर्श १८ शब्द १९ संज्ञानि पश्व तनुमात्राणि । इति पोडशको गणः । तनुमात्रोद्भूतानि तेजो २० जल २१ पृथ्वी २२ नभो२३ वायु २४ संज्ञानि पञ्चभूतानि । अकर्ता विगुणो भोक्ता चात्मा २५ चेति । सांख्यमते पञ्चविंशतितत्त्वव्यतिरिक्तमन्येजगन्नास्ति । ततश्च सकलजगत्स्वरूपज्ञस्येत्यर्थः । एवंविधस्य च कीर्तिः सर्वत्रापि प्रसरति || महाँ नगाः । अष्टौ भावान् । इत्यत्र “भ्रष्ट और्जस्शसोः” [ ५३ ] इत्यौः ॥ कृतात्वस्य निर्देशादिह न स्यात् । अष्ट दिशः । अष्ट भावान् । अतत्संबन्धिनोरपीच्छन्त्येके । अत्यष्टौ क्ष्मांशाः । अत्यष्टौ भावान् ॥ त्रातुं षडष्ट भुवनान्युचिते ततीह स्थामान्यधुर्यति हराः किल पश्च षट् च । तूणे भृशं जयकृते दधतोस्य चास्तां मन्ये हयद्विपबले परिवारमात्रम् ॥ १९७ ॥ १९७. किलेति संभावनायाम् । पश्च षट् च हरा एकादश रुद्रा यति यावन्ति स्थामान्यभवंस्तति तावन्ति स्थामानि बलानीह राशि न्यधुः । स्वकीयानि सर्वाण्यपि बलान्यस्मिंस्थापितवन्त इत्यर्थः । यतः षडष्ट भुवनानि भूर्लोक १ र्भुवर्लोक २ स्वर्लोकं ३ महर्लोक ४ जनलोक५ तपोलोक ६ सत्यलोका ७ ख्यानि सप्त सप्तभिर्वायुस्कन्धैर्मिलितानि चतुर्दश जगन्ति त्रातुं रक्षितुमुचिते । रक्षितुं क्षमे हि सर्वोपि स्ववस्तु निधाति । अत एव तथाहं मन्येस्य राज्ञो जयकृते विजयार्थं तूणे तूणावुपलक्षणत्वाद्धनुश्च । भृशमत्यर्थे दधतः सतो हयद्विपबले अश्वगज १ सी षडा. १ बी एफ् 'न्यज्जग. २ एफ् टौ नागाः ३ एफ् औरित्यादिना औ: ४ बी च ९. ५ एन्ति न ं. ६ ए बी मुवोलोक. एफ् भुविलोक. ७ डी कज ८ बी क ४ ज्ञान ं. ९ डी °क ५ पाताललो. १० बी डी एफू तूणीरौ उप. सी. तूणीर उप Page #150 -------------------------------------------------------------------------- ________________ [है० १.४.५८.] प्रथमः सर्गः। १२१ सैन्ये । उपलक्षणत्वाद्रयपत्तिबले अपि । परिवारमात्रं परिच्छद एवास्तामभूतां स्वबलेनैवास्य जगच्छासितुं क्षमत्वात् ।। यति अभवन् । तति न्यधुः । षट् पत्र हराः। षडष्ट त्रातुम् । इत्यत्र"इतिष्ण" [५४ ] इत्यादिना जस्-शसोलुक् ॥ स्थामानि । भुवनानि । इत्यत्र "नपुंसकस्य शिः" [५५] इति जस्-शसोः शिः ॥ नपुंसकस्येति किम् । हराः । बले भास्ताम् ।तूणे दधतः । इत्यत्र "ौरीः" [५६] इति-ईः ॥ परिवारमात्रम् । भृशं दधतः । इत्यत्र "अतः स्यमोम्" [५७ ] इति स्यमोरम् ॥ वसन्ततिलका छन्दः। सर्गान्ते छन्दोन्तरं क्रियत इति हि कविसमयः॥ अन्यदलं किल महोन्यतरद्रवीन्द्वोधैर्य च नेतरदतीतरमस्य सर्वम् । सैन्यं द्विषां कतमदेष न संजहार हृष्टं जगत्कतरदेकतरं न चक्रे १९८ १९८. अस्य राझो बलं पराक्रमोन्यदपूर्व लोकोत्तरमित्यर्थः । तथास्य महस्तेजो रवीन्द्वोः सूर्याचन्द्रमसोर्मध्येन्यतरदेकतरं द्विषां संतापकत्वाद्रवितेजो वा सजनानामाहादकत्वादिन्दुतेजोवेत्यर्थः । तथास्य धैर्य चित्तावष्टम्भलक्षणो गुणो नेतरनान्याशमापद्यप्यविचलमित्यर्थः । किं बहुनास्य सर्वमौदार्यगाम्भीर्याधतीतरमितरानन्यानतिकान्तं सर्वोत्कृष्टमित्यर्थः । अतश्चैष राजा द्विषां सैन्यं कतमम मंजहार । तथा कतरदेकतरं जगदृष्टं न चक्रे किं तु सर्वमपि । मन्यत् । अन्यतरत् । इतरत् । कसरत् । क्तमत् । इत्पत्र "पत" [५८] इत्यादिना स्पमोर्दः । मनेकतरस्येति किम् । एकतरम् ॥ अन्यादेरिति किम् । सर्वम् ॥ मन्वादिसंबन्धिनोः स्वमोग्रहणादिह न स्यात् । अतीतरम् ॥ १ एफ °ति क. २ वी दृशामा'. ३ एफ चतोन्या . Page #151 -------------------------------------------------------------------------- ________________ १२२ व्याश्रयमहाकाव्ये [ मूलराज: ] महः । जगत् । इत्यन्न “अनतो लुप्” [ ५९ ] इति स्यमोर्लुप् । अनत इति 1 किम् । धैर्यम् । सैन्यम् ॥ सजरसमजरः परित्यजद्विजरः सज्जरसं च संगरे । स्वादो क नु वारि तिष्ठसीत्याक्रन्दत्तृषयास्य शात्रवम् ।। १९९ ।। I १९९. हे स्वादो मिष्ट वारि जल । क न्विति प्रभे । कस्मिन् स्थाने त्वं तिष्ठसि । आत्मानं दर्शयेत्यर्थः । इत्येवंप्रकारेणास्य राज्ञः शात्रवं शत्रुसमूहस्तृषया हेतुनाकन्दत् व्यलपत् । यतः किंभूतम् । संगरे रणेजरो जरारहितं तरुणं शात्रवं कर्तृ सजरसं जरान्वितं वृद्धं शात्रवं कर्म परित्यजत् । तथा सज्जरसं विद्यमानजरं वृद्धं शात्रवं कर्तृ विजरस्तरुणं शात्रवं कर्म परित्यजत् । अन्योन्याप्रतीक्षया भयातिरेकात्पलायमानमित्यर्थः । पलायमानस्य हि गाढायासेन तृषातिरेकः स्यात् ॥ अजरः। सैज्जरसम् । विजरः । संजरसम् । इत्यत्र “जरसो वा " [६० ] इति वा स्वमोर्लुक् ॥ स्वादो । इत्यत्र "नामिनो लुग्वा " [ ६१ ] इति लुग्वा ॥ पक्षे लुबेव । हे वारि ॥ वैतालीयं छन्दः ॥ सक्थायुः पथि खेत्तृणा रिपुनृपा अक्ष्णासमोकान्तरं दनोस्थश्च न जानते स्म मधुनोम्बूनां च पर्याकुलाः । अश्वीयानि सुबल्गयवल्गिसुमहांस्यत्यूर्य नूर्जि क्षणातेषां दन्तिकुलानि चालमभवन्नस्मिन् रणारम्भिणि ॥ २०० ॥ १ एणाश्रमो एफ् 'क्ष्णाश्रुमो . • १ सी डी लुक् ।. २ एन् त्वं. ३ सी डी 'तू विल'. ४ सी डी “त्। स . ५ एफ् सजर. ६ एफ सज्जर. Page #152 -------------------------------------------------------------------------- ________________ [है. १.४.६७.] प्रथमः सर्गः। १२३ __ २००. अस्मिवृपे रणारम्भिणि सति रिपुनृपाः सक्नोरुणा हेतुनायुर्जग्मुः । नेशुरित्यर्थः । कीदृशेन । पथि मार्गे खेत्तृणा खिद्यमानेन श्रमांवितेन । एतेनैषां पूर्व कदाचिदपि न रणे भङ्ग इति सूचितम् । यदि पूर्वमपि रणेमी भमाः स्युस्तदाभ्यासेन श्रमजयादेषां सक्थि नो खिद्येत । तथा दनोस्भश्च मधुनो माक्षिकस्याम्बूनां चान्तरं विशेषं न जानते स्म । यतोभूतपूर्वपराभवोत्पत्त्यास्रमोका बाष्पमोचनशीलेनाक्ष्णा दृष्टयोपलक्षिता रोदैनाजलाविलामा इत्यर्थः । तथा पर्याकुला भयेनोद्धान्ताः । ये पूर्व रणे कदापि न भग्ना न रुदिता न च भीतास्तेप्यस्मिन् रणारम्भिणि सति भमा रुदिता भीताश्चेत्यर्थः । ततश्च तेषां रिपुनृपाणां सुमहांसि शोभनतेजस्कान्यत एव सुशिक्षितत्वाच्च सुष्टु वलान्ति गतिविशेपान् कुर्वन्ति लिपि सुवल्यश्वीयान्यश्वसमूहाः प्रहारैर्जर्जराङ्गतयावलि गतिविशेषरहितानि क्षणाच्छीघ्रमलमत्यर्थमभवन् । तथा सुमहांसि दन्तिकुलानि गजौघा अतिशयेनोर्जयन्ति किपि अत्यूर्थि । अतिबलिष्ठान्यर्जि बलरहितान्यभवन् । अनमोक्राक्ष्णा । खेतृणा । सभा.। इत्यत्र "वान्यत" [२] इत्यादिना घा पुंस्त्वम् ॥ दनः । अस्मः । सक्मा । अक्ष्णा । इत्यत्र “दध्यस्थि" [६३] इत्यादिनान्तस्यान् ॥ मधुनः । इत्यत्र "अनामस्वरे नोन्तः" [१४] इति नोन्तः ॥ अनामिति किम् । अम्बूनाम् ॥ अश्वीयानि । इत्यत्र "स्वराच्छौ" [६५] इति नोन्तः ॥ सुमहासि । इत्यत्र "धुटां प्राई" [१६] इति नोन्तः ॥ अस्यूमि अनूर्जि । सुवलि अवलिन। इत्यत्र "र्लो वा"[३५] इति वा नोन्तः। शार्दूलविक्रीडितं छन्दः॥ १ सी डी माश्रिते. २ एफ त्याश्रमो'. ३ एफ °दनजला. ४ सी अमुमो'. एफ अश्रुमो . ५ ए °ना पुं. ६ सी डी क् नो'.७ डी एफ ति नो. Page #153 -------------------------------------------------------------------------- ________________ १२४ द्याश्रयमहाकाव्ये मूलराजः! पाङ् वीरेषु भवञ्जगन्ति चकृवान् वश्यानि दोष्मानसौ युङ् बुद्ध्या बलयुग् दृढांससुभगोनड्डानिवैकः पुमान् । गोार्गामवतामुनानयमयः पन्या ऋभुक्षाः सुखी गा विमानवितुं विपक्षजलधौ मन्थाश्च खड्गः कृतः ॥ २० ॥ २०१. असौ राजा जगन्त्यूर्ध्वाधोमर्त्यलोकान् वश्यानि स्वायत्तानि चकृवांश्चके । कीदृशः । अनड्वानिव वृषभ इव दृढौ वलिष्ठौ स्थूलौ च यावंसौ स्कन्धौ ताभ्यां सुभगः । तथा शत्रुवधादिस्वकार्यकरणालंकर्मीणत्वात्प्रशस्यौ दोषौ भुजावस्यं स्त: प्रशंसायां मतो दोष्मान् । अतएव वीरेषु शूरेपु मध्ये प्राङ् प्रथमो मुख्यः । एतैर्विशेषणैरुत्साहशक्त्यतिशय उक्तः । तथा बुद्ध्या यथौचित्योपायादिप्रयोगविषयया मत्या युङ् युक्तः । एतेन मन्त्रशक्तिरुता । तथा वलयुक् सैन्येन युक्तः । एतेन प्रभुत्वशक्तिरुक्ता । अत एवैकोसाधारणः पुमान भवन्संपद्यमानः । यथा वश्यानि चकृवांस्तथाह । गौरित्यादि । अमुना राज्ञा गां पृथ्वीमवतान्यायिभ्यो रक्षता सता पन्था मार्गो नयः प्रकृतोस्मिन्नयमयो न्यायप्रंचुरो न्यायप्रधानो वा कृतो न्यायमार्गः प्रवर्तित इत्यर्थः । अत एवामुना गौः पृथ्वी द्यौरिव स्त्रर्गतुल्या कृता । इवो ज्ञेयः । एतेन मर्त्यलोकस्य वश्यत्वमुक्तम् । तथा गा धेनूर्विप्रांश्चावितुं दैत्येभ्यो रक्षितुं विपक्षजलधौ विपक्षशब्देन सामान्यत: शत्रुवाचकेनापि गा विप्रानवितुमिति विशेषोक्तेदैत्या उच्यन्ते । त एव हि गा विप्रांश्च प्रन्ति । त एव दुर्विगाहत्वाजलधिः समुद्रः । तत्र खगः कृपाणो मन्था मन्थानकतुल्यः कृतः । विपक्षा: खड्नेन मथिता इत्यर्थः । १ एफ ॥ २०१॥ इति श्रीहेमचन्द्राचार्यविरचिते याश्रयमहाकाव्येणहिलपत्तनश्रीमूलराजयोर्वणनो नाम प्रथमः सर्गः समाप्तः ॥ . १डी ‘स्य स प्र. २ बी एफ रक्षिता. ३ एफ तोस्ति । नय'. .४ ए सी डी प्रधा'. ५९ श्वेशे'. ६ एफन्ते । अत एव च हि. Page #154 -------------------------------------------------------------------------- ________________ [है० १.४.७८.] प्रथमः सर्गः। १२५ एतेनाधोलोकस्य वश्यतोक्ता । यतो दैत्याः पातालौकस उच्यन्ते । अत एवामुना अमुक्षेन्द्रः सुखी कृतः । एतेनोव॑लोकस्य वश्यतोक्ता । गा विप्रानवितुं विपक्षजलधौ मन्थाश्च खड्गः कृत इत्यनेन गोविप्ररक्षाविपक्षमथनलक्षणमस्यावदातमो वर्णयिष्यत इति सूचितम् ।। प्राइ । इत्यत्र "अचः" [६९] इति नोन्तः ॥ ऋदित् । भवन् । उदित् । चकृवान् । दोष्मान् । इत्यत्र "ऋदुदितः" [७०] इति नोन्तः ॥ युङ् । इत्यत्र "युजोसमासे" [1] इति नोन्तः ॥ असमास इति किम् । बलयुग । अनडान् । इत्यत्र "अनडुहः सौ" [७२] इति नोन्तः ॥ पुमान् । इत्यत्र "पुंसोः पुमन्स्" [३] इति पुमन्सादेशः ॥ गौः । चौः । इत्यत्र "ओतं औ" [v] इति-औः ॥ गाम् । गाः । इत्यत्र "आ अम्शसोता" [७५] इति-आः ॥ पन्थाः । मन्थाः । ऋभुक्षाः । इत्यत्र “पथिन्मथिन्' [७६] इत्यादिनान्तस्य आः । “ए:" [७] इत्यनेनेकारस्थाप्याः । “योन्थ्" [७४] इत्यनेन थख न्यादेशत्र॥ ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहे. मचन्द्राभिधानशब्दानुशासनद्याश्रयवृत्तौ प्रथमः सर्गः समर्थितः ॥ १ ए बी सी एफ न्तः । भ.२ सी डी सो पु. ३ सी डी त औः ।. ४५ °सोना. Page #155 -------------------------------------------------------------------------- ________________ द्याश्रयमहाकाव्ये द्वितीयः सर्गः । प्रथमसर्गे गोविप्ररक्षाविपक्षमथनमुख्यमस्यावदातमग्रे वर्णयिष्यंत इति यत्सूचित्तं तच्छंभूपदेशेन प्रवृत्तमिति पूर्वं तमेवाह । महीऋभुक्षस्य मथोरिदनां नीतेः पथा क्ष्मां सुपथीं विधातुः ॥ रिरक्षिपोर्घा सऋभुक्षिकां च स्वमे कदापीदमुवाच शंभुः ॥ १ ॥ १. कदापि शंभुः सोमनाथोस्य राज्ञः स्वप्न इदं वक्ष्यमाणं दैत्यव - धेन देवानां सुखीकरणरूपं कार्यमुवाच । यतो महीऋभुक्षः परमैश्वर्येण मह्यामिन्द्रतुल्यस्य । तथारय एव स्थूलत्वाद्दधीनि तेषां मथो मन्थानकस्य । शत्रून् मध्नत इत्यर्थः । तथा क्ष्मां पृथ्वीं नीतेः पथा न्यायमार्गेण कृत्वा शोभनोः पन्थानो मार्गा यस्यां "स्त्रियां नृतः” [ २. ४.१ ] इत्यादिना ङीः । सुभ्रवादित्वात्कजभावः । [ ७.३.१८१] तां सुपथीं विधातुः सन्यायान्वितां पृथ्वीं कुर्वत इत्यर्थः । तथा सह ऋभुक्षा शक्रेण वर्तते या पूर्ववद् डयां कजभावे च सऋभुक्षी दैत्यभीतिनिष्प्रतापत्वात् । कुत्सिताल्पाज्ञाता वा सऋभुक्षी कपि "ड्यादीदूतः के” [२. ४.१०३] इति ह्रस्वे सऋभुक्षिका । तां द्यां स्वर्ग रिरक्षिषोश्च पालयितुमिच्छोश्च शंभूपदेश्यं कार्य स्वयमेव चिकीर्षत इत्यर्थः । एवंविधगुणोपेतश्चेदृशोपदेशार्हः स्यात् ॥ १ सी इतः प्रभृति ८ श्लोका न सन्ति. १ एफ् य ह . ५ डी इत्यनेन इ. · २ बी एफ् ना प ३ ए तहा स° ४ बी एफ् निःप्रता. ६ एफू "देशका'. Page #156 -------------------------------------------------------------------------- ________________ [० १.४.७९. ] द्वितीयः सर्गः । १२७ सुपथीम् । पथा । मथः । सऋभुक्षिकाम् । ऋभुक्षः । इत्यत्र “इन् ङीस्वरे लुक्” [७९] इति-इनो लुक् । सर्गेस्मिन्नुपजातिच्छन्दः ॥ अथ वृत्तद्वयेन शंभुः सामान्येनोपदेशमाह । बुद्ध्योशनन्नत्युशन प्रभाभिर्देवेषु भक्त्यानुशनश्चलुक्य । धुर्यत्यनडून् प्रियचत्वरेभिर्वर्णैरुपायैः श्रुतिभिः पुमर्थः ॥ २ ॥ धुर्योस्यनड्रानिव मेतिचत्वा हरेर्भुजस्त्वं तव के सखायः । चत्वारि पातस्तव दिङ्मुखानि भूयाननेहा स्मर देवकार्यम् ॥ ३॥ २, ३. हे चुलुक्य चुलुकवंशोद्भव बुद्ध्या कृत्वोशनन दैत्यगुरुतुल्य । तथा प्रभाभिः कान्तिभिः कृत्वात्युशन शुक्रमतिक्रान्त । तथा देवेषु विषये भक्त्यान्तरप्रीत्या कृत्वानुशनौदैत्यगुरो देवेषु हितवांछकेत्यर्थः । तथा धूः कार्यप्राग्भारो धैरिव दुर्बहत्वात् धूर्यानमुखं तत्र धुर्यत्यनन्ननाहं वृषैमतिक्रान्त । तथैभिः सर्वजनप्रत्यक्षैरित्यर्थः । वर्णैर्ब्राह्मणक्षत्रियवैश्यशूद्रैरुपायैः सामदानभेददण्डैः श्रुतिभिः ऋग्यजुःसामाथर्वभिः पुमर्थैर्धमार्थकाममोक्षैश्च कृत्वा प्रियाश्चत्वारो यस्य हे प्रियचत्वः प्रियवर्णादिचतुष्टयेत्यर्थः । एतेन जनानुरागादिका सर्वसंपदुक्ता । चत्वारि दिङ्मुस्वानि सकलभूमिमित्यर्थः । पतो रक्षतः सतस्तव भूयाननेहा प्रभूतः कालो भूत् । अथ देवकार्ये स्मर । ननु कियन्मात्रोहं का च मे सहायसंपद्यदेवंविधं कार्य भगवता मय्युपदिश्यत इत्याह । असि त्वं हरेश्वतुर्भुजस्य चतुरो भुजानविक्रान्तोतिचत्वाः पञ्चमो भुजो बाहु: । एतेन नारायणांशत्वेनातिपराक्रमित्वमुक्तम् । अतएव मे ममानवानिव वृषभ इव त्वं धुर्यः सर्वकार्यप्राग्भारवहनक्षमः । अतश्च तब के सखायः का तव सहायापेक्षेत्यर्थः ॥ १ एफ् ॥ ३ ॥ युग्मम् । हे. १ डी एफ् चुलक्य. २ ए एफ चुलक° ३ डी नो देवगु ४ बी भूरेव. ५ एफू षभम. ६ए तो रक्षकस्य स . ७ एफ् भूतका Page #157 -------------------------------------------------------------------------- ________________ १२८ व्याश्रयमहाकाव्ये [मूलरामः] सामान्येनोक्त्वाथ विशेषेणोपदेशमाह । विष्णोः सखा यान निहन्तुमीशो न तत्पिता वा पुरदंशऋद्धः । प्रभासविध्वंसपरेषु तेषु दण्डोशना त्वं भव सज्यधन्वा ॥४॥ ४. विष्णोः सखार्जुनो यान् निहन्तुं नेशो न क्षमः । विष्णो: सखति साभिप्रायम् । विष्णोर्दैत्यारेरपि यः सखा सोपि तथा। वाशब्दोप्यर्थे । तत्पिताप्यर्जुनजनकोप्युद्धः सैन्यादिसंपद्युक्त: पुरदंशा इन्द्रो यान् न निहन्तुमीशः । एतेनातिबलिष्ठत्वोक्तिः । प्रभासविध्वंसपरेषु प्रभासाख्यतीयविनाशकारिषु तेषु ग्राहरिप्वादिषु दैत्येषु विषये त्वं सज्यधन्वारोपितचापः सन् । दण्डोशना दण्डो निग्रहः स एवान्यायिशिक्षाहेतुत्वाइण्डो दण्डशास्त्रम् । तत्रोशना शुक्रो भव । यथा शुक्रोन्यायिषु दण्डमुपदिष्टवांस्तथा त्वमेतेषु निग्रहं कुर्वित्यर्थः । एतेनार्जुनेन्द्राजय्यानप्येतान्दैत्यान्मत्प्रसादात्त्वं जेष्यसीति शंभुना सूचितम् । पुरदंशकद इत्यत्र "लुति इस्वो वा" [१.२.२] इति इस्वः ॥ ग्शनन् । अन्युशन । इत्यत्र "वोशनस"[२०] इत्यादिनानो लुक् चान्तादेशी वा ॥ पक्षेनुशनः ॥ अत्यनइन् । प्रियचस्वः । इत्यत्र "उत:" [1] इत्यादिना सस्वरो वादेशः। भनझान् । अतिचत्वाः । चत्वारि । इत्यत्र "वाः शेषे" [२] इति वाः । शेष इति किम् । मनइन् । प्रियचत्यः ।। सखायः । इत्यत्र "सस्युः" [८३] इत्यादिना ऐकॉरोन्तादेशः ॥ १ एफ पुरुदं. --- १वी दिदै'. २ एफ षु वि. ३ बी इतीति. ४. एफ रोब आदें. ५ एफ 'न् प्रि. ६ एफ ल्युरितोशात् इति ऐ. ७बी कारान्ता. Page #158 -------------------------------------------------------------------------- ________________ [ है० १.४.८५. ] द्वितीयः सर्गः । १२९ तत्पिता । दण्डोशना । पुरदंशा । अनेहा । सखा । इत्यत्र "ऋदुशन" [८४] इत्यादिना डा- अन्तादेशः ॥ सज्यधन्वा । दिङ्मुखानि । इत्यत्र “नि दीर्घः" [८५] इति दीर्घः ॥ अथ प्रबुद्धः स महान्नृपाणां श्रेयानयं स्वम इति प्रहषीं । द्विड्डा नृपूषाथ च वन्दिनोपि जगुर्वचांस्युक्तनवार्यमाण ||५|| ५. अथ स्वप्नदर्शनानन्तरं स मूलराजः प्रबुद्धः । कीदृशः । द्विड्ढा शत्रूच्छेदकः । अत एवं प्रतापैः सकललोकोच्योतकत्वाच्च नृपूषा नरेषु रवितुल्योत एव च नृपाणां मध्ये महान् गुरुस्तथायं स्वप्नः श्रेयानतिप्रशस्य इति हेतो: प्रहर्षी सन् । अत्र च महान् सर्वलोकेन पूज्यः - यानतिश्लाघ्यो द्विड्डा मन्देहाख्य दैत्योच्छेदकः पूषा प्रबुद्धः । उदित इत्यtयर्थो व्यंयते । अथ प्रबोधानन्तरम् । चो युगपदर्थः । यदैव प्रबुद्धस्तदैव बन्दिनोपि । अपिः पुनरर्थे । मङ्गलपाठकाः पुनरुक्तो वर्णितो नवार्यमा नूतनवर्येषु तानि वचांसि वक्ष्यमाणानि जगुः पेतुः । एतेन राज्ञो रात्रिशेष इदं शुभस्वप्नं जातमिति त्वरितमभीप्सितकार्यसिद्धिः सूच्यते ॥ 1 अथ प्रभातवर्णकानि बन्दिवचांस्येव त्रिचत्वारिंशता वृत्तैराह । जगन्त्यपूषाण्यभितः प्रसारण्या लोकहानि प्रसभं तमांसि । हन्त्यर्यमाथाददिरे द्विजेन्द्रैः सरांस्यनु स्वाम्पि तदर्घ आपः॥६॥ ६. तमांस्यर्यमा प्रसभं बलाद्धन्ति । कीहंशि । प्रसारीणि । क । अपूषाणि रविरहितानि जगन्त्यभितः सर्वतः । अभित इति सर्वार्थे निपातः । न तसन्तः । उभयार्थे विहितत्वात्तसः । द्वितीया तु " गौणात् " [२. २. ३३] १ एवस प्र° २ बी त्वान्नृपृ. ३ एफू व्यअते. ४ एफ पिपु. १७ Page #159 -------------------------------------------------------------------------- ________________ १३० ध्याश्रयमहाकाव्ये [मूलराजः] इत्यादिसूत्रे बहुवचनात् । सर्वजगत्स्वित्यर्थः । तथालोकहानि दर्शनप्रतिघानीति । अथ तथा तस्यार्यम्णोर्घः पूजा तदर्घस्तस्मिन् । निमित्तससमीयम् । सूर्यार्घार्थ शोभना आपो येषु तानि स्वाम्पि सरांस्यनुलक्ष्यीकृत्य या आपस्ता द्विजेन्द्रराददिरेजलौ गृहीताः । एतेन त्वमपि प्रतापेनोदीयमानार्यमश्रीरसि । तस्मात्सर्वजगद्व्यापकान् आ: कष्टं लोकान् प्रतस्तमःप्रकृतीन ग्राहरिप्वादीन दैत्याहि । येर्ने द्विजेन्द्ररय॑स इति राज्ञो ज्ञापितम् । एवं च दैवादनुवद्भिर्बन्दिभिरपि शंभूपदेशोवश्यं कर्तव्यतया राज्ञो ज्ञापितः ।।। कुर्वन्करैः स्वम्पि सरांस्युदेति तमिस्रपिण्डग्र इहोग्रतेजाः। क्रोष्टेव भीमान्विशति प्रभूतक्रोधनि कुञ्जानि तमिस्रपुञ्जः॥७॥ ७. इहास्मिन्प्रभात उग्रतेजा' उष्णांशुरुदेति । कीहक्सन । करैः किरणैः कृत्वा सरांसि स्वम्पि निर्मलजलानि कुर्वन् । तथा करैरेव तमिसपिण्डं तिमिरौघं प्रसते तमिस्रपिण्डनः । अत एव क्रोष्टेव यथा शृगाल: प्रातः स्वभावत एव भीमान् भययुक्तः सन् प्रभूतकोष्ट्रनि बहुशृगालानि कुनानि वनगह्वराणि प्रविशति तथा तमिस्रपुजो रवितेजसो भीमान् कुञानि प्रविशति । एतेन त्वमप्युग्रतेजाः प्रचण्डप्रतापोसि । तस्मात्तामसप्रकृतीन ग्राहरिप्वादिदैत्यान् असमानश्चेत्त्वमुस्थितस्तदा ते भीमन्तः कुन्जेषु प्रवेक्ष्यन्तीति राज्ञो विजयो ज्ञापितः । अत्रं च तमिस्रशब्दद्वयोपादानेपि भित्रवाक्यत्वान पुनरुक्तदोषः ॥ १ एफ रैः स्वांपि. २ ए मिश्रमि'. ३ ए एफ मिश्रपु. १ एफ सर्व ज° २ डी मित्ते स. ३एफलक्षीकृ. ४ डी न त्वं द्वि. ५ एफ °सि स्वांपि. ६ बी मित्रपि. ७ एफ लः स्व. ८ वी मिश्रपु. ९बी सो भीमानिव भी. १० एफ त्र त. Page #160 -------------------------------------------------------------------------- ________________ है. १.४.९१.] द्वितीयः सर्गः। १३१ भेयान् । पांसि । महान् । इत्यत्र "स्मेहतोः" [८६] इति दीर्घः ॥ प्रसारीणि । प्रहर्षी । आलोकहानि । हिड़ा। अपूपाणि । नृपूषा । नवार्यमाणि। अर्यमा । इत्यत्र “इन्हेंन्पूषा"[८७] इत्यादिना दीर्घः ॥ “नि दीर्घः" [५] इति सिडे नियार्थ वचनम् । एषां शिस्योरेव यथा सामान्यत्र । तेन बन्दिनः। आपः । इत्यत्र “अपः" [८८] इति दीर्घः ॥ स्वाम्पि स्वम्पि । इत्यत्र “नि वा" [८९] इति वा दीर्घः ॥ भीमान् । उग्रतेजाः । इत्यत्र “अन्वादेः" [१०] इत्यादिना दीर्घः ॥ भ. भ्वादेरिति किम् । पिण्डनः । 'अतु' इत्युदित्करणादितो न भवति । कुर्वन् ॥ कोष्टा । इत्यत्र “कुशेस्तु नस्तृपंसि" [११] इति तृजादेशः ॥ पुंसीति किम् । प्रभूतकोष्टुनि ॥ क्रोष्टोः सुहृत्क्रोष्टरिन प्रतीक्षा कोष्टून् शिशून् कोष्ट्रयपि याति मुक्का क्रोष्ट्रनभीदं कियदुद्गते त्वयीव शत्रून्पति वाहुशालिन् ॥ ८॥ ८. अर्क उदिते क्रोष्टोः शृगालस्य सुहृत्क्रोष्टरि मित्रशृगाले यन्न प्रतीक्षा । तथा शिशूनपि क्रोष्ठून मुक्त्वा क्रोष्ट्री शृगाली यद्याति भयेन पलायते । इदमेतत्सुहृदादित्यजनं क्रोष्टन क्रोष्टारश्च क्रोष्ट्यश्च "पुरुषः स्त्रिया" [३. १. १२६] इति पुरुषशेषे कोष्टारस्तानभिलक्ष्यीकृत्य कियत् । न किमपीत्यर्थः । अर्के दुर्भद्यमन्देहादिदैत्यषष्टिसहस्राणामपि तेजोमात्रेणैव भेदक उदिते सति नृमात्रादपि भीरूणां क्रोष्ट्रणामातङ्कातिरेकाद्विपत्तिरपि संभाव्येत किं पुनः सुहृदादित्यजनमिति भावः। हे बाहुशालिन् भुजांबल. १ एफ् ॥ ८ ॥ इति चतुर्थपादः समर्थितः ॥ १ एफ हान्तीत्य. २ एफन्स्महेत्यादिना दी. ३ एफ न्हनित्या'. ४५ 'मा व. ५ एफश इत्यादिना तृ. ६ एफलक्षीकृ. ७ डी भाव्यते कि. पफ भान्यत । किं. ८५ जावलिवि. Page #161 -------------------------------------------------------------------------- ________________ १३२ व्याश्रयमहाकाव्ये [ मूलराज : ] विराजमान यथा त्वय्युदिते सति यत्सुहृदादीन् मुक्त्वा शत्रूणां स्वशिशून्मुक्त्वाशत्रुभार्याणां च क्रोष्टुवत्पलायनं तत्कियत् । यतोतिभयादेषां मरणमपि संभाव्यते ॥ ोष्टरि । क्रोष्टोः । इत्यन्त्र " टादौ स्वरे वा" [ ९२] इति वा तृजादेशः ॥ टा 1 दाविति किम् । क्रोष्टुन || क्रोष्टृन् इत्यपि कश्चित् ॥ क्रोष्ट्री । इत्यत्र 'स्त्रियाम्" [ ९३] इति तृजादेशः || चतुर्थः पादः समर्थितः ॥ प्रेयश्चतस्रः मियति ईशास्तिस्रश्वतत्रोपि वधूर्विहाय । प्रेयश्वतु श्रुतिभिस्त्रिमृतवत्रोद्गते सांध्यविधौ यतन्ते ॥ ९ ॥ ९. श्रुतिभिर्वदैः कृत्वा प्रेयस्यो वल्लभाश्वतस्त्रो यस्य गज्ञो हे प्रेयश्चतुकाभिप्रेतवेदचतुष्टयीक तिस्र ऋग्यजुः सामवेदलक्षणा मृर्तयां यस्य । गर्हि त्रयीमयां वर्ण्यते । तस्मिंस्त्रिमूर्तावत्रार्क उड़ते सतीशा ईश्वरजना: सांध्यविधौ प्रभातसंध्यावन्दनादिकृत्ये यतन्ते प्रवर्तन्ते । किं कृत्वा । आस्तामेका द्वे वा तिम्रोपि चतस्त्रोपि च वधूर्विहाय । यतः कीदृशाः । प्रेयस्यञ्चतत्रां येषां ते प्रेयश्चतस्त्रो भार्याचतुष्टयान्विताः । तथ प्रियतिस्रः प्रियात्रयान्विताश्च । एतेनात्यन्तकामिनोप्येतत्सांध्यकृत्यं कुवन्ति । तस्मात्त्वमपि कुर्विति सूच्यते । प्रेयश्वतस्त्र इत्यादौ संख्याया विशेव्यत्वेन विवक्षितत्वाद् "विशेषणसर्वादि" [ ३. १. १५० ] इत्यादिना न प्राग् निपातो विशेषणभूतायाः संख्यायास्तत्र प्राग् निपातात् ॥ सतिस्त्रि भाभिः सुतिसर्युदञ्चच्चतस्त्रि चश्चश्चतसर्यमुष्मिन् । I निधौ श्रुतीनां तिसृणां नवार्क जगन्ति राजच्चतसृणि दिग्भिः १० १०. अमुष्मिन्प्रत्यक्षे नवार्के सति जगन्ति दिग्भिः कृत्वा राजन्त्यो १ एफ शत्रुभा २ एफ् ': ज° ३ बी मेकां द्वे ४ "था प्रियास्तिस्रो येषां ते प्रि ५ एफ् ध्यविधि कु. ६ एफू संध्याया. Page #162 -------------------------------------------------------------------------- ________________ ० २१.१.] द्वितीयः सर्गः । १३३ पावित्र्यस्य तमसश्चापगमाच्चतस्त्रो येषु तानि राजञ्चतसृणि शोभमानादिकचतुष्टयान्वितानि सन्ति । यतः किंभूतेमुष्मिन । त्रयीतनुत्वात्तिसृणां । श्रुतीनां वेदानां निधौ स्थाने । एतेनातिपावित्र्योक्तिः । तथा भाभिः किरणैः कृत्वा सह तिसृभिर्वर्तते यस्तस्मिन् सतिसि प्रथमोदितत्वात्किरणत्रयान्विते पश्चाच्च ता एव भाः सप्रकाशतरा बभूवुरिति माभिः सुतिसरि सप्रकाशतर किरणत्रयान्विते ततो भाभिरुदश्वञ्चतरुयुदीयमानकिरणचतुष्टये क्षणाश्च भाभिश्व श्वश्वतसरि विकसत्तर केरणचतुष्टयान्विते च किं चिदुत इत्यर्थः । एतेन तमोपहार उक्तः । योपि नवार्कतुल्योभिनवनृपः प्रवर्धमानतेजाः श्रुतीनां निधिश्व स्यात्तस्मिन्प्रवर्धमानप्रतापत्त्रात्प्रतापांशेनौतिदुष्टनिग्रहपरे श्रुतिनिधित्वेन न्यायित्वाच्छिष्टपालके च सति जगन्ति राजद्दिक्चतुष्टयानि भवन्तीत्युक्तिः ॥ इष्ट्यादिभिः सत्तिसरः सतिस्रो द्विजाः क्रियाभिर्जरसं निहन्तुम् । असज्जराः सज्जरसस्तथाद्यं जरामतीतं पुरुषं स्मरन्ति ॥ ११ ॥ ११. तथेति पूर्वोक्तसमुचये । असज्जरा अविद्यमानजरास्तरुणाः सजरसो वृद्धाश्च द्विजा ब्राह्मणा जरसं जरां निहन्तुम् । मुक्तय इत्यर्थः । जरामतीतं मुक्तमाद्यं पुरुषं विष्णुं स्मरन्ति । कीदृशाः । इष्ट्यादिभिर्यजनादिभिः क्रियाभि: षड्भिः प्रतिदिनकर्मभिः कृत्वा सत्यों विद्यमानास्तिस्रो येषां ते सत्तिसरः सतिस्रश्वोभयपदार्थमिलने संषपः । षट्कर्मयुक्ता इत्यर्थः । एतेन नैष्ठिकत्वोक्तिः । यद्वा । द्विजो विप्रक्षत्रिययोर्वैश्येदम्भे विहंगमे । इति वचनाहूिजा निर्वृम्भा इत्यादिभिर्देवपूजादिप्रतिदिनक्रियाभिः १ एफ् तेस्मिन् २ सी 'न्विता. ३ बी 'नापि दु. ५ एफ् मील सी डी स एषः. * एकू यादिभिः. Page #163 -------------------------------------------------------------------------- ________________ १३४ व्याश्रयमहाकाव्ये [मूलराजः] षड्भिरन्विता नैष्ठिकश्राद्धा मुक्तय आधं पुरुषं प्रथमजिनमृषभंस्मरन्ति । प्रभाते हि नैष्ठिकजना जाग्रतः स्वस्वदेवतां स्मरन्ति ॥ तिस्रः । चतनः । प्रियतिस्रः । प्रेयश्चतस्रः । इत्यत्र “त्रिचतुर" [1] इत्यादिना तिसृचतस्रादेशौ । स्यादाविति किम् । त्रिमूतौं । प्रेयश्चतुष्क श्रुतिभिः ॥ _तिस्रः । चतस्रः । प्रियतिस्रः । प्रेयश्चतस्रः । इत्यत्र "ऋतो र स्वरेनि" [२] इति रः ॥ अनीति किम् । तिसृणाम् । राजच्चतसृणि ॥ अन्ये तूपसर्जनयोस्तिमचतमृशब्दयोडौं धुटि चानिस्वरादी रत्वविकल्पमिच्छन्ति तन्मते । सतिनि सुतिसरि । उदबच्चतैत्रि चञ्चलतसरि । सतिस्रः सत्तिसरः ॥ जरसं जराम् । सजरसः असजराः । इत्यत्र “जराया जरस् वा" [३] इति वा जरस् ॥ स्नात्वाद्भिरीशैर्बहुराभिरात्तस्वद्भिर्द्विजेभ्यः परिकल्प्यते राः। युष्मासु नन्वल्पमिदं तथापि प्रसीदतास्मास्विति भाषमाणः॥१२॥ १२. शुचिभिर्दानं देयमिति स्मृतेरद्भिर्जलैः स्नात्वा शुचीभूय बहुराभिः प्रभूतधनैरीश्वरैर्द्विजेभ्यो रा द्रव्यं परिकल्प्यते संप्रदीयते । किंभूतैः सद्भिः । उदकदानपूर्व दानं देयमित्यात्ताः पाणौ गृहीता: शोभना आपो यैस्तैः । तथौद्धत्यरहितं प्रियक्सिहितं च दानं विदुषा श्लाघ्यमिति भाषमाणः । किमित्याह । नन्विति संबोधने । यद्यपि युष्मासु बहुदानाहेष्वित्यर्थः । इदं दीयमानं स्वं स्वल्पं तथाप्यस्मासु विषये प्रसीदत वस्तुग्रहणेनानुग्रहं कुरुतेति । प्रभाते हीश्वरैर्दानं दीयते ॥ १ एफ शैबहु. १ एफ ते नै . २ सी डी ठिकेज'. ३ एफ् सः प्रिय. ४ सीडीयचत'. ५ ५ तस.. ६ सी डी वाक्यहि . ७ सीडी भाष्यमा'. ८ बी °नं च स्व'. Page #164 -------------------------------------------------------------------------- ________________ [है० २.१.५.] द्वितीयः सर्गः । अनिः । स्वनिः । इत्यत्र “अपोद्धे" [५] इत्यद् ॥ राः। बहुराभिः । इत्यत्र "भा रायो न्यअने" [५] इत्याः ॥ युष्मासु । अस्मासु । इत्यत्र "युष्मदस्मदोः"[६] इत्याः ।। त्वया मयातित्वयि चातिमय्याः किं तत्र यनिस्पृह आवयोः सः । मिथ्याब्रवीद्यावयोर्वशेहं काचिद्वयस्यामिति खण्डिताह ॥ १३ ॥ १३. किल कश्चिच्छठोन्यनायिकासङ्गेन द्वे स्वनायिके वञ्चितवान् । तयोरेका खण्डिता वनितान्तरव्यासङ्गादनागते प्रिये दुःखसंतप्ता नायिका वयस्यां भर्तृकृतसमानापमानलक्षणव्यसनापातेन संजातमैत्र्यां सखीम् । द्वितीयां खण्डितां सपत्नीमित्यर्थः । इत्येवं प्रकारेणाह यथा । आः कष्टं हे वयस्ये । अतित्वय्यतिमय्यन्यनायिकासक्तत्वात्त्वां मां चातिक्रान्ते तत्र शठप्रिये विषये त्वया मया च किम् । न किं चिदित्यर्थः । यद्यस्मादावयोस्त्वयि मयि च विषये स शठो निःस्पृहो निरपेक्षः । ननु सोवादीधुवयोर्वशेहं वर्ने तत्कथमिति ब्रूष इत्याह । युवयोवंश आयत्तौ वर्तेहं यदब्रवीत्तन्मिभ्यालीकं प्रत्यक्षेणैवमावयोर्वञ्चनात् ॥ त्वया । मया । अतित्वयि । अतिमयि । युवयोः । आवयोः । इत्यत्र "टाज्योसि यः" [0] इति योन्तादेवः ॥ टाड्योसीति किम् । अहम् ॥ युष्मभ्यमस्मभ्यमयो युषभ्यं तथेष्टयुष्मभ्यमथोप्यसभ्यम् । तथा प्रियास्मभ्यमदः प्रभातं षड्भ्योपि राजन् भवतात्सुखाय १४ १४. हे राजन् । अद एतत्प्रभातं षड्भ्योपि सुखाय भवतात् । केभ्यः षड्भ्य इत्याह । युष्मभ्यमथो तथास्मभ्यं तथा युषभ्यमस १बी मैच्या स. १ ए सी डी नायका. ३ एफ ये त्व. ४ पफ ये श. ५ वी एफ यतो व.६ एफ ति यान्ता. Page #165 -------------------------------------------------------------------------- ________________ १३६ व्याश्रयमहाकाव्ये [मूलराजः] भ्यमपि युष्मानस्मांश्चाचक्षाणेभ्यो हितं वदन्यो गुर्वादिभ्यश्चेत्यर्थः । तथेष्टा यूयं युष्मानाचक्षाणा वा येषां तेभ्यस्तथा प्रिया वयमस्मानाचक्षाणा वा येषां तेभ्यो युष्माकमस्माकं च स्वजनादिभ्यश्चेत्यर्थः । रात्रौ गतायां वियुतावयीह स्वपधुवय्याशु युषाचसान्नु । आवां युवां चार्ककरानमामश्चक्रावली न्वाहतुरुन्चनादैः॥१५॥ १५. प्रभाते हि विरहापगमेन हृष्टत्वाञ्चक्रवाकास्तारं कूजन्ति । ततश्चोत्प्रेक्ष्यते । इह प्रभाते चक्रश्च चक्री च पुरुषशेषे चक्रौ चक्रवाकमिथुनमली पूर्ववत्पुरुषशेषे भृङ्गमिथुनं कर्मोचनादैस्तारस्वरैः कृत्वाहतुर्नु वदत इव । किं तदित्याह । हे अली वियुतौ वियोगिनावावां यस्यां तत्यां तथा स्वपन्तौ निद्रयाचेतनौ युवां यस्यां तस्याम् । आवयोर्युवयोश्वाहितायामित्यर्थः । रात्रौ गतायां गमेरिहान्तभूतणिगर्थत्वाद् गमितायामककरैरेवापनीतायां सत्यामावां युवां चार्ककरानाशु नमामः । यतः किंभूतान् । युषानु असान्नु । अत्यन्तं निकटवर्तित्वाद्युष्मानस्मांश्चाचक्षाणानिव कुशलवार्तादि पृच्छत इवेत्यर्थ इति । इतिरत्राध्याहर्यः । ये हि दीनानाथादयो महापुरुषैर्विपत्तेरुद्भियन्ते कुशलवार्ताप्रश्नादिना संभाष्यन्ते च ते तदुपकारादिगुणोत्कीर्तनयान्योन्यं प्रोत्साहयन्तस्तान्प्रणमन्ति । जितास्मयोः किं जितयुप्मयोः स्त्रीहशोः प्रबोधे कमलानि हासः। इत्युत्पलैभृङ्गरवैरुदित्वा निमील्यते त्वत्पुरदीर्घिकायाम् ॥ १६ ॥ १६. उत्पलैरिन्दीवरैस्त्वत्पुरदीर्घिकायां निमील्यते । किं कृत्वा । भृङ्गरवैर्मध्ये वध्यमानानां भ्रमराणां झङ्कारैरुदित्वेव । इवोत्र ज्ञेयः । किमुक्त्वेत्याह । हे कमलानि सूर्यविकासिपद्मानि जिता वयं यकाभ्यां ? बी क्ष्यन्ते ।. २ एफ नं क्रमाच्च. ३ बी एफ तिर . ४ सीडी भाख्यन्ते. एफ ‘भाव्यन्त. ५ एफ च त. ६ ए सी गुणेकीत . बी गुणकार्त. ७ एफ पुरीदी. Page #166 -------------------------------------------------------------------------- ________________ [है० २.१.७.] द्वितीयः सर्गः । तयोः स्वीदृशोः प्रबोधे विकासे सति । युष्माकं हासैनि:श्रीकत्वादुत्पलान्यतानि स्त्रीदग्भ्यां जितानीति स्मितैः किम् । न किंचित् । अथ चै हासैर्विकासै: किम् । यतो जिता यूयं यकाभ्यां तयोः । स्त्रीहरभ्यां यूयमपि जितानीत्यर्थः । एतदुक्तं स्यात् । येधात्मनापि पराभूताः स्युस्तैरन्येषां पराभूतानां किं हसनीयमिति । प्रभाते हि कमलानि विकसन्त्युत्पलानि च संकुचन्ति । स्त्रीशर्धोतिविकसन्त्यत इयमुक्तिः ।। त्वया मदीयोथ मया त्वदीयो राजन्मतापोनुकृतस्त्वयीति । तर्काकुलो भानुरुदेति मन्दमित्याशयः संप्रति मद्विधानाम् ॥१७॥ १७. प्रभाते हि रविर्मन्दं मन्दमूर्ध्वमयते तत इयमुक्तिः । संप्रति प्रातर्मया विधा सादृश्यं येषां तेषां मद्विधानां बन्धादिजनानामित्येवंविध आशयश्चित्ताभिप्रायः । इदं वयमुत्प्रेक्षामह इत्यर्थः । यथा हे राजन् मूलगज त्वया मदीय: प्रतापस्तेजोनुकृतोनुहृतोथाथवा मया त्वदीयः प्रतापोनुकृतो द्वयोरप्यावयोस्तुल्यप्रतापित्वादित्येवंप्रकारेण त्वयि विषये योसौ तर्कः संशयपूर्व मनसा भणनं तेनाकुलो व्यामूढः रान् भानुरादित्यो मन्दमनुत्सुकं यथा स्यादेवमुदेति । तर्काकुलो ह्यन्यचित्तत्वात्प्रस्तुतं कार्य मन्दमेव करोति ॥ योध्यम्मदासीत्वदयन्नधित्वद्यो मापयन्कोत्र तवानुतापः। वदाम्यहं निश्चिनु तत्त्वमेवं मिथःसखीनामधुनेति वाचः॥१८॥ १८. अधुना प्रभाते मिथःसखीनां कथमप्यन्योन्यं प्रतिपन्नसखीत्वानां सपत्नीनां वाचः संबोधिका वाण्यो वर्तन्ते । कथमित्याह । हे सखि य: नि सं. १ एफ 'चिदित्यर्थः । हासैविकासैः । य'. २ एफ ग्भ्यां वय. ३ प ४ सी डी श्चापि वि. ५ सी तेत इ. ६ वी न्योन्यप्र. Page #167 -------------------------------------------------------------------------- ________________ १३८ ब्याश्रयमहाकाव्ये [ मूलराजः] प्रियस्त्वदयन् त्वत्समीपेद्याहं वत्स्यामीति त्वामाचक्षाणः सन्नध्यस्मन्मयि मत्समीप आसीदुवास । तथा यो मापयन् त्वत्समीपेद्याहं वत्स्यामीति मामाचक्षाणः सनधित्वत्त्वयि त्वत्समीप आसीदवास्मिन् प्रिये विषये कस्तवानुताप: पश्चात्ताप: । अयमेर्थः । यः शठत्वाद्वासविषये त्वामुक्त्वा मत्समीपेवसन्मां चोक्त्वा त्वत्समीपवसत्तस्मिन् शठस्वभावे प्रिये सैषास्य वल्लभा नाहमिति किमित्यनुतप्यसे द्वयोरपि समानापमानकारित्वात् । यद्येवं तर्हि किं कार्यमित्याह । यत्तदोनियाभिसंबन्धाद्यदिति गम्यम् । यदहं वदामि तत्पूर्वोक्तं भर्तुः शठस्वभावत्वमेवं निश्चिनु तथेत्यङ्गीकुर्विति ॥ निशि त्वकं मामहकं तथा त्वां युक्तौ नु नावां विधिजृम्भित्गनि । प्रमाणपत्रातिवयं तथातियूयं रयानाविति कूजतो नु ॥ १९ ॥ १९. रथाङ्गो चक्रवाकमिथुनमिति न्विदमिव कूजतो वदतः । यथा निशि रात्रौ निशामाहात्म्यात् कुत्सिताल्णज्ञाता वा त्वं त्वकं मां मामाचचक्षे मामवोचस्तथा निशि कुत्सितोल्पोज्ञातोवाहमहकं त्वां त्वामाचचक्षे त्वामनवम् । आवां नु । नुः पुनरर्थे । त्वं चाहं च पुनर्न युक्ती न मिलितौ । यद्यपि निश्यावां संयोगाय प्रेम्णान्योन्यं शब्दायितवन्तौ तथापि न संयुक्तावित्यर्थः । नन्वत्र को हेतुरित्याह । अत्रावयोरयोगे विधिजृम्भितानि दैवविलसितानि प्रमाणं हेतवो यतोतिवयं तथातियूयं देवस्य प्रतिमल्लाभावान्मां त्वां चातिक्रान्तानीति ॥ युध्मभ्यम् । अस्मभ्यम् । अणिगन्तपक्षे इष्टयुष्मभ्यम् । प्रियास्मभ्यम् । इत्यत्र “शेषे लुक्" [८] इति दस्य लुक् ॥ १ बी था त्वं यु. १ एफ प्रियवि. २ पफ मय यः. ३ बी किमत्य . ४ सी डी मे स ६. ५ एफ गाया मा . ६ एफ माच'. ७ एफ कं त्वा. ८ डी मव. एफ मब्रुव. ९सी अणि. Page #168 -------------------------------------------------------------------------- ________________ [है० २.१.१२. ] द्वितीयः सर्गः । १३९ युषभ्यम् । असभ्यम् । इत्यत्र “मोर्वा" [९] इति मस्य वा लुक् ॥ पक्षे इष्टयुष्मभ्यम् । प्रियास्मभ्यमिति णिगन्तपक्षे । शेषइत्येव । युषान् । असान् । अत्र पूर्वेण मस्यात्वम् ॥ युवाम् । आवाम् । स्वपद्युवथि । वियुतावयि । इत्यत्र “मन्तस्य " [१०] इत्यादिना युवावौ ॥ द्वयोरिति किम् । युष्मभ्यम् । अस्मभ्यम् ॥ द्वयोरिति युष्मदस्मं द्विशेषणं किम् । जितयुध्मयोः । जितास्मयोः । अत्र समास एव द्विवविशिष्टेर्थे वर्तते न युष्मदस्मदी इति युवावादेशौ न भवतः ॥ त्वया । मया । त्वयि । मयि ॥ प्रत्यये । त्वदीयः । मदीयः ॥ उत्तरपदे । स्वत्पुर । मद्विधानाम् । इत्यत्र “त्वमौ प्रत्यय" [११] इत्यादिना त्वमौ ॥ त्वदयन् । इत्यत्र नित्यत्वादन्त्यस्वरादिलोपात्प्रागेव त्वमौ ॥ कश्चित्तु पूर्वमन्त्यस्वरादिलोपे त्वमादेशेकारस्य वृद्धौ प्वागमे मापयन्नित्याह ॥ प्रत्ययोत्तरपदे चेति किम् : अध्यस्मत् । अन्तरङ्गत्वात्स्यादिद्वारेणैव स्वमादेशे सिद्धे प्रत्ययोत्तरपदग्रहणं "बहिरङ्गोपि लुबन्तरङ्गानपि विधीन् बाधते " [न्या० सू० ४६ ] इति न्यायज्ञापनार्थम् । तेन तदित्यादावन्तरङ्गमपि त्यदाद्यत्वादि न स्यात् । एके तु निमित्तनिरपेक्षमेकत्वविशिष्टेर्थे वर्तमानयोस्त्वमादेशाविच्छन्ति । तन्मते अधित्वत् ॥ त्वम् । अहम् । इत्यऩ “स्वमहं ” [१२] इत्यादिना त्वमहमौ सिना सह ॥ सिनेति किम् । आवाम् ॥ प्राकू चाक इति किम् । त्वकम् । अहकम् । इत्यत्राकः श्रुतिर्यथा स्यात् । अन्यथा पूर्वमकि सति " तन्मध्यपतितस्तग्रहणेन गृह्यते" इति न्यायात्साकोप्यादेशः स्यात् ॥ केचित्तु त्वां मां चाचष्ट इति णौ त्वमादेशे वृद्धौ किपि मन्तयोरेव स्व-मह-आदेशविधानात्सौ त्वां मामिति । धातोरेव वृद्धि १ एफ् स्मदोविंशे . २ बी 'यि प्र. ३ एफू बाध्यते ४ एफ व अधिमत् ५ डी त्वां मामाच त्व, Page #169 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] रिति मते स्वं ममित्येव च भवतीति मन्यन्ते। ते हि प्रकृतिमात्रस्यादेशान् जस्सीनाममादेशं ङसस्स्वकारमिच्छन्ति । अत्र तु त्वमिति ममिति च स्वयं ज्ञेयम् ॥ अतियूयम् । अतिवयम् । इत्यत्र “यूयं वयं जसा" [१३] इति यूयंवयमौ ॥ त्वां मां धिगावां च युवां तथास्मान्युष्मान यत्सत्तव सन्ममेशः। ईक्षति वाचो नृषु तुभ्यमिष्टमह्यं हितेष्वाश्चधुनोलसन्ति ॥ २० ॥ २०. इष्टा वयं यस्य तस्मायिष्टमह्यं तुभ्यं हितेषु त्वय्यत्यन्तं भक्तेषु नृष्वाधारेवधुना प्रभात इत्येवंविधा वाच आशूलसन्ति । यथा हे मित्र सन प्रसादपात्रत्वेन प्रधानस्त्वं सन्तौ युवां सन्तो यूयं च यस्य तस्य सत्तव तथा सन्नहं सन्तावावां सन्तो वयं च यस्य तस्य सन्ममेश: स्वामिनो मूलराजस्य यद्यस्मान्नेक्षा दर्शनं नाभूत्तत्तस्मात्त्वां मां युवामावां युष्मानस्मांश्च धिग् धिक्कारोस्त्विति । अतिभक्तत्वात्मातस्त्वदर्शनेत्युत्कण्ठिताः सेवका यावत् क्षणमात्रं त्वद्दर्शनं न भवति तावदकृतार्थं मन्यमानाः स्वं निन्दन्तीत्यर्थः ।। तुभ्यम् । इष्टमह्यम् । इत्यत्र "तुभ्यं मह्यं ज्या" [१४] इति तुभ्यमह्यमौ ॥ सत्तव । सन्मम । इत्यत्र “तव मम डसा" [१५] इति तवममौ ॥ त्वाम् । माम् । युवाम् । आवाम् । इत्यत्र “अमौ मः'' [१६] इति अम्-औ-स्थाने म्॥ युष्मान् । अस्मान् । इत्यत्र "शसो न" [१७] इति शसो न् । १ ए ईष्येति. १ए मममा. २बी एफ तु त्वामि . ३ एफ °ति मामि. ४ एफ °स्य म. ५ ए सी 'स्य तन्म'. ६ All Mss read धिक्कारो. Page #170 -------------------------------------------------------------------------- ________________ [है• २.१.२०.] द्वितीयः सर्गः। १४१ युष्मभ्यमस्मभ्यमसौहितस्त्वन्मयुष्मदस्मत्प्रवरस्तथेशः । युष्माकमस्माकमिति ब्रुवाणा अमी नृपास्त्वापधुनोपयान्ति॥२१॥ २१. अमी प्रत्यक्षा नृपा अधुना सेवार्थ त्वामुपयान्ति। किंभूताः सन्तः । ब्रुवाणा: । किमित्याह । युष्माकमस्माकं चेशः स्वाम्यसौ मूलराजो युऽमभ्यमस्मभ्यं च हितोनुकूलः । तथा त्वत् त्वत्तो मद् मत्तो युष्मद् युष्मत्तस्तथास्मद् अस्मत्तश्च सकाशात्प्रवरः शौर्यादिगुणैरुत्कृष्टो वर्तत इति ।। युष्मभ्यम् अस्मभ्यम् । इत्यत्र "अभ्यं भ्यसः" [१८] इत्यभ्यम् ॥ स्वत् । मत् । युष्मत् । अस्मत् । इत्यत्र “इसेश्चात्" [१९] इत्यत् ।। युष्माकम् । अस्माकम् । इत्यत्र "आम आकम्" [२०] इत्याकम् ॥ अयं स वो नोवति दत्त ईष्टे तथैव वां नौ हित ईट् च ते मे । मिथो जनैरित्युदयनुतस्त्वा पुनातु सूर्यस्त्वमिव प्रभो मा ॥२२॥ ___२२. हे प्रभो स्वामिन् यथा त्वमुदयञ् श्रिया प्रवर्धमान: सन् वर्णाश्रमगुरुत्वेन दर्शनस्तवनादिना पापमलक्षालकत्वान्मा माम् । जातावेकवचनम् । बन्दिजातिं पुनासि । तथा सूर्य उदयन संस्त्वा त्वां पुनातु । किंभूतः सूर्यस्त्वं च । जनैमिथो नुतः स्तुतः । कथमित्याह । स सर्वत्र प्रसिद्धोयं प्रत्यक्षः सूर्यो राजा च वो युष्मानोस्मांश्चावति परकृतविनोपद्रवादिभ्यो देवतात्वादधिपतित्वाञ्च रक्षति । तथा वो युष्मभ्यं नोस्मभ्यं च दत्ते मनोवाञ्छितं ददाति । तथा वो युष्माकं नोस्माकं चेष्टे चेशो भवति । "स्मृत्यर्थ" [२.२.११] इत्यादिना षष्ठी। यथा वो नोवति दत्त ईष्टे च तथैव वां युवा नावावां चावति युवाभ्यामावाभ्यां च दत्ते युवयोरावयोश्चेष्टे च । तथा ते तुभ्यं मे मां च हितोनुकूलः । तथा ते तव मे ममेट् च स्वामी चेति ॥ १५ मिऋणवे. २ एफ मेट् स्वा', Page #171 -------------------------------------------------------------------------- ________________ १४२ द्यायमहाकाव्ये [मूलराजः] वो नः । इत्यत्र “पदापुग्" [२१] इत्यादिना द्वितीयाचतुर्थीषष्ठीबहुवचनैः सह वस्नसौ ॥ वा नौ । इत्यत्र "द्वित्वे वान्नौ" [२२] इति द्वितीयाचतुर्थीपष्ठीद्विवचनैः सह वांनाचौ ॥ ते मे । इत्यत्र "हेडसा ते मे" [२३] इति ते मे ॥ स्वा मा । इत्यत्र "अमा त्वा मा" [२४] इति त्वामादेशौ ॥ महर्षयोस्माननुशिष्ट कृत्यं देवाः समे मा परिरक्षतेति । विमा वरा मां प्रपुनीत चेति सूर्येश मावेति च वागिदानीम् ॥२३॥ ___२३. इदानीं प्रभाते वाग् वाणी वर्तते । अर्थाद्धार्मिकाणाम् । कथं कथमित्याह । हे महर्षयोस्मान् कृत्यं धर्मकार्यमनुशिष्टोपदिशतेति । इतिरत्राध्याहार्यः । तथा हे देवा अहंदादयः समे सर्वे मा मां परिरक्षत संसारापायेभ्यः पातेति । तथा हे विप्रा वरा ज्ञानक्रियाभ्यां श्रेष्ठा यूयं मां प्रपुनीताशीर्दानपूर्व मस्तकोपरि मत्रपूतदूर्वाक्षतक्षेपादिना पवित्रयतति च । तथा हे सूर्य ईश स्वामिन् मा मामव रक्षेति । धार्मिका हि प्रातर्धर्मश्रवणादि वाञ्छन्ति । महर्षयोस्मान् । इत्यत्र "असदिव" [२५] इत्यादिना-भामध्यपदस्यास. त्वम् ॥ देवाः समे मा विप्रा वरा माम् । इत्यत्र "अति" [२६] इत्यादिना आमज्यविशेष्यस्य वासत्वम् ॥ सूर्येश माव । इत्यत्र "नान्यत्" [२७] इति असत्त्वनिषेधः ॥ १ सी डी हवां. २ डीवांनौ च ते. एफ वां नौ ते. ३ एफ शीर्वादपूर्वकं मो. ४ एफ दिई'. ५ एफ शेषस्य पदस्यास. Page #172 -------------------------------------------------------------------------- ________________ १४३ [है० २.१.३०.] द्वितीयः सर्गः। नखास्तवाहोरसि वक्षि मां चास्तुभ्यं शपेद्यास्मि तवानपेक्षा। किमीक्षसे मां व्रज तां विमुश्च मामित्यभीकं प्रतिवक्ति का चित् २४ २४. अभीकं प्रभातेनुनयन्तं कामुकं प्रति सपत्नीनखक्षतदर्शनाकुपिना काचित्कामिनी वक्ति । कथमित्याह । अहेति साभ्यसूये संबोधने । अह अरे धृष्ट तवोरसि वक्षसि नखा नखक्षतानि सन्ति । आ: कष्टं च त्वं पुनर्मा वक्षि भणसि । यदुत तुभ्यं शपे त्वमेव मश्चित्त वर्तस इत्यर्थे तव प्रत्ययार्थ मात्रादिशपथान्करोमीत्यर्थ इति । यतत्त्वमीदृशोतश्चास्म्यहं तव न विद्यतेपेक्षाकाटा यस्याः सानपेक्षा । त्वां नापेक्षे । त्वया मम न प्रयोजनमित्यर्थः । एवं च स्थिते मां किमीक्षसे किं चिन्तयसि ब्रज तां स्वमनोभिप्रेतां मत्सपत्नीम् । विमुश्च त्यज मामिति ।। तुभ्यं शपे । मामित्य भीकम् । इत्यत्र "पादायोः" [२८] इति तेमादेशाभावः ॥ वक्षि मां च । नखास्तवाह । इत्यत्र "चाहह" [२९] इत्यादिना मा ते आदेशाभावः ॥ किमीक्षसे माम् । इत्यत्र "दृश्यचिन्तायाम्" [३०] इति मादेशाभावः ॥ यूयं न सुप्ता इति वोलसत्वं वयं तु मुप्ता इति नः पटुबम् । यूयं हि कान्तास्तदिना व ईयुर्वयं न कान्तास्तदिनान औजान २५ यूयं सुमृयो हि तदेष युष्मान् दुनोति भानुर्न वयं हि पयः। तदेष नामांस्तुदतीति काकूक्तयः सखीनामुदिता इदानीम् २६ २५,२६. इदानी प्रभाते सखीनां काकूयः कावकोच्या सो१ एफ सि मां च वक्षि तुभ्यं. १ एफ यं समू. ३ प ॥ २६ ॥ युग्मम् १ एफ टं त्वं च पु. Page #173 -------------------------------------------------------------------------- ________________ १४४ व्याश्रयमहाकाव्ये [ मूलराजः] पहासं भणितय उदिता विजृम्भिता: । कथमित्याह । हे सख्यो हि यस्माद् यूयं कान्ताः सौन्दर्यपात्रं तत्तस्माद्वो युष्माकमिना भर्तारो वो युष्मानीयू रन्तुमागताः । वयं न कान्तास्तदिना न औज्झन् । वयमपि कान्ता एवेत्यस्मद्भारोप्यस्मान् रन्तुमागता एवेत्यर्थः । अत एव हे सख्यो यूयं न सुप्ताः सकलायां निशि निरन्तररमणक्रियया न शयिता इति हेतोर्वो युष्माकमलसत्वमपाटवम् । वयं तु सुप्ता इति नः पटुत्वम् । यूयमिव वयमपि रात्रौ न सुप्ता अतस्तजन्यमेस्माकमप्यपाटवमस्तीत्यर्थः । तथा हि यस्माद्यूयं सुमृद्ध्यो भर्तृप्रसादेन सदा सुखितत्वात्सुकुमाराग्यस्तत्तस्माद्धेतोरेष प्राभातिकोपि भानुयुष्मान्दुनोति पीडयति न वयं हि मृब्यस्तदेष नास्मांस्तुदति । यूयमिव वयमपि मृद्ध्य एवातोस्मानप्येष भानुस्तुदतीत्यर्थ इति । एतेन यथा वयमालस्यं मुक्त्वा तपं चावगणय्य सर्वप्राभातिककृत्येषत्सहामहे तथा यूयमप्युत्सहध्वमिति सखीभिर्व्यज्यत इत्यर्थः ।। इति वः । इति नः । इत्यत्र “नित्यमन्वादेशे" [३१] इति नित्यं वमनसौ ॥ तदिना वः । तदेष युष्मान् । तदिना नः। तदेष नास्मान् । इत्यत्र "सपूर्वात्" [३२] इत्यादिना वा वस्नसौ ॥ पात्रं नयैतच्छुचयैनदेतेनार्घ भजैनेन बलिं च देहि । जुहूसुचावानय तावदेते अथैनयोः प्रक्षिपसर्पिराशु ॥ २७ ॥ १ ए सी डी ख्यो हिर्यस्मा . २ ए ‘स्माद्वो वो यु. सी डी स्माद्धेतोयुष्मा. ३ एफ व रा. ४ एफ तज्ज. ५ एफ मप्यस्माकमपा. ६ ए सी डी हिर्यस्मा . ७ एफ प्युत्साह. Page #174 -------------------------------------------------------------------------- ________________ [१० २.१.३२.] द्वितीयः सर्गः। १४५ कुण्डं खनेदं परिलिम्प चैनदिदं फलं घेपथ होमयैनम् ।। इदं सदेनेन यजस्व दनानयोः श्रुतं सत्कुरु चैनयोस्तत् २८ व्रजेमकस्मायय देहि चास्मायेतेप्रयोथैषु नतिं कुरुष्व । अन्योन्यमित्यादिशतां द्विजानाममूर्गिरो ब्रह्मपुरीष्विदानीम्२९ २७-२९. इदानी प्रभाते ब्रह्मपुरीषु द्विजानां यायजूकानाममूः प्र. त्यक्षा गिर आज्ञावाण्यो वर्तन्ते । यतोन्योन्यमादिशताम । कथमित्याह । हे द्विजैतन् प्रत्यक्षं पात्रं यज्ञभाजनं नय जलस्थानादि प्रापय । तत एनदेव पात्रं शुचय जलक्षालनादिना पवित्रीकुरु । ती हे द्विजैतेन पात्रेणार्घ पूजोपकरणं पुष्पफलादि भज गृहाणेत्यर्थः । ततोनेनैव पात्रेणेश्वरेन्द्रादिभ्यो बलिमुपहारं देहि । तथैते जुहूँसुचौ । जुहूरुत्तरामुक् । ततो गोबलीवर्दन्यायेन उच्शब्देनाधरा झुगुच्यते । द्वन्द्वे जुहूसुचावुत्तराधरखुचौ । तावदिति प्रक्रमे । आनय । अथानन्तरमेनयोरुत्तराधरनुचोराशु शीघ्रं होमाय सर्पिः प्रक्षिपे । तथेदं कुण्डं खन पुरोवतिनी भूमि यागान्याधानाथ खननेन कुण्डाकारां कुर्वित्यर्थः । तत एतदेव कुण्डं परिलिम्प च समन्तालिप॑स्व च । तथेदं फलमानादि घेहि पाणौ घर । अथानन्तरमेनमेव फलं होमय जुहुधि । तथेदं दधि सद् वर्तते । ततोनेनैव दना यजस्व यागं कुरु । तयानयोर्यायजूकयोः श्रुतं वेदादिशामसारं वर्वते । श्रुतवन्तावेवावित्यर्थः । तत्तस्माद्धे १ एफ चैतदि. २ एफ २९ ॥ त्रिमिर्विशेषकम् ॥ १ सी डी २९ ॥ प्र. २ सी ना ५. ही नात्पवि. ३ एफ या दि. ४ सीटी हरु. ५. ए सी पः ।। ६ एफ म्प च।. ७ एफ °मेतदेव. ८ एफ तथाने . ९ वी पफ शास्त्रं सा. १९ Page #175 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूब वोरेनयोः सत्कुरु सन्मानय । अनयोरित्यत्र संबैन्धे पही विषयसप्तमी वा । तथेमकस्मै व्रज देशान्तरागतत्वादशातमिमं दूरस्थं प्रत्यक्षं द्विजमानेतुं गच्छ । “गम्यस्याप्ये" [२,२,६२] इति चतुर्थी । अथानयनानन्तरमस्मायेवाज्ञातद्विजाय देहि स्वर्णादि वितर । तयैतेमयो दक्षिणाहवनीयगाईपत्याख्यास्त्रयो वह्नयो वर्तन्तेय ततश्चैतेष्वामिषु नतिं कुरुष्वेति । ब्रह्मपुरी नाम धर्मार्थमीश्वरैः कारितानि धनधान्यद्विपदचतुष्पदादिसर्वसामग्रीसहितानि द्विजेभ्यो दत्तानि गृहाणि ॥ शुचयैनत् । मजैनेन । अथैनयोः । इत्यत्र "त्यदामेनद्" [३३] इत्यादि नैनन ॥ चैनत् । एनेन यजस्व । चैनयोः । इत्यत्र “इदमः" [३४] इस्खेनन् । केचित्त्विदम आदेशमेनमिति मान्तं द्वितीयकवचन आहुस्तन्मते । होमयैनम् ॥ अस्मायित्यत्र “अब्यञ्जने" [३५] इति साक इदमोत् ॥ केचिदेतदोपीच्छन्ति । अयैषु ॥ एभिः करैरंशुमतेमिकस्यै दिशेवतंसान्मृजता न्वनेन । द्यावापृथिव्योरनयोर्निजोयं परोयकं व्यक्तिरियं व्यधायि ३० ३०. अनेन प्राभातिकेनांशुमता द्यावापृथिव्योराकाशभुवोर्मध्येवं निजोयकं कुत्सितोल्पोज्ञातो वाँयं परोन्य इत्येवंविधा व्यक्तिय॑धायि । किंभूतेन सता । एभिः प्राभातिकैः करैः किरणैः कृत्वारुणत्वादिमिकस्यै १ एफ् "तेमक. २ सी ३० किं भू. १ए तोः रन. सी डी तोरन. २ एफ बन्धष'. ३ ए तेमि. ४ सी 'ति । . . . . . 'अनेन. त्रिंशोकस्थ 'व्यधायि' पर्यन्तं तत्र नास्ति. ५ए सीत् । अने. ६ रीता सूर्येणानयोर्यावा. ७ डी वावकं प. ८ डी °वं व्य. ९ डी वि अकारि । किं. १० पफ दिमक. Page #176 -------------------------------------------------------------------------- ________________ [ है ० २.१.३८. ] द्वितीयः सर्गः । दिशे पूर्व तमोभिभूतत्वेनानुकम्पितायै प्रत्यक्षायै पूर्वस्यायवतंसानु रक्तपुष्पमुकुटानिव सृजता कुर्वता । निशि हि द्यावापृथिव्योस्तमसा व्याप्तत्वान्निजपरयोर्शानं नासीद्रव्युदये तु बभूवेत्यर्थः ॥ १४७ एभिः । इत्यत्र “ अनक्” [३६] इत्यत् ॥ अनगिति किम् । ईमिकस्यै ॥ अनेन । अनयोः । इत्यत्र " टौस्यनः” [३७] इति-अनः ॥ अयम् । इयम् । इत्यत्र " अयम्" [३८] इत्यादिना - अयमियमौ । साकोप्यबमियमादेशौ भवतः ॥ अन्येत्वादेशे कृते पश्चादकमिच्छन्ति । अयकम् ॥ दीपा इमे रव्युदये न राजन्त्यतीदमो हव्यभुजोपि नामी । स्य एष नेन्दुर्न स तारकौघो दैवाद्यतः कोपि कदापि सश्रीः ३१ ३१. इमे रात्रौ येराजंस्ते दीपा रव्युदये सति न राजन्ति नि:प्रकाशत्वात् [ निष्प्रकाशकत्वात् ? ] । तथामी ये रात्रावराजंस्तेतीदमोतितेजस्वित्वादिमान् दीपानतिक्रान्ता हव्यभुजोप्यग्नयश्च न राजन्ति । तथा स्यो रात्रिं योतिप्रकाशितवान् स ऐष प्रत्यक्ष इन्दुरपि न राजति । तथा स तारकौघो न राजति । यद्वा युक्तमेवैतद्यतो दैवाद्विधिवशात्कोपि कदापि सश्रीः श्रीयुतः स्यात् ॥ संध्या तनुर्ब्राह्म्यसकाविनोसावैशद्वयोरप्यमुयोस्तृतीया । रेवं चासुको मौरजिती त्रयीयं साक्षात्ततो नादमुयङ् पुमान्कः ॥ ३२. हे राजन् । असको व्युदयेन गतप्रायत्वादल्पेयं संध्या प्रभातसंध्या ब्रह्मण इयं ब्राझी तनुर्मूर्तिः । एवं किल श्रूयते । पुरा सिट १ डी त्वं बासु . १ एक इमक २ एफ् ° ते सति प° ३ ए सी एव प्र. Page #177 -------------------------------------------------------------------------- ________________ १४८ ज्याश्रयमहाकाव्ये [मूलराजः] क्षया प्रजासृजा बयस्तन्वस्त्यक्तास्तत्र देवान्सृष्ट्वा या तनुस्त्यक्ता साहः संपन्ना । पुनदैत्यान्सृष्ट्वा या तनुस्त्यक्ता सा रात्रिरुपाजायत । भूयो मान्निर्माय तनुरुत्सृष्टा या सा प्रातःसंध्या समपद्यतेति । तथासौ प्रत्यक्ष इनो रविरीशस्य शंभोरियमैशी तर्नुः । यदुक्तम् । क्षितिजलपवनहुताशनयजमानाकाशसोमसूर्याख्याः । ईशस्य मूर्तयोष्टौ चिरंतनैर्मुनिभिराख्याताः ॥ १ ॥ तथायोद्वयोरपि ब्रह्मेशतन्वोस्तृतीयासुकः प्रत्यक्षस्त्वं मौरजिती तनुर्वैष्णवी मूर्तिः । नृपो हि प्रजापालकत्वेन वैष्णवी मूर्तिरिति रूढिः । एवं चेयं प्रत्यक्षा त्रयी ब्रह्मशंभुविष्णुरूंपा साक्षात्प्रत्यक्षास्ति । ततस्तस्माद्धतोः कः पुमान्नादमुयमूं त्रयीं नाश्चति । अधुना संध्यां सूर्य त्वां च त्रयीमूर्तित्वात्सों लोकः पूजयतीत्यर्थः । संध्यां नृपा_मुमुयङ् हरो यद्ब्रह्माप्यमुशङ् हरिरप्यदयङ् । ये नामुनामी अपि यान्ति मुक्तेर्निया पथावस्य लुवा च लोकाः ३३. हे नृप संध्यां प्रभातसंध्यामर्च । यद्यस्माद्धेतोहरोप्य संध्यामञ्चत्यमुमुयङ् । तथा ब्रह्माप्यमुद्या । हरिरपि विष्णुरप्यदयम् । अय प्रत्यक्षेणाप्यस्या जगत्पूज्यतामाहुः । लुवा चेति । चो मिचक्रमे । येन च हेतुनामुना पथा संध्या लक्षणेनामी लोका अप्यासतां तावदागमगम्या हरादयः प्रत्यक्षा ब्राह्मणादयो जना अपि यान्ति संध्याची कुर्वन्तीत्यर्थः। यतः किंभूतेन । अघस्य पापस्य लुवा छेदकेन । अत एव मुकर्मोक्षस निया प्रापकेन ॥ १ डी सी एफ स्तन्न्यस्त्य'. २ वी पास्तनु. ३ री बितवाजा'. ४ एफ नः । तदु. ५ सी मुनयों. ६ प बोपि लो'. ७ सी सी माह । लु'. ८ डी तेनाप्यष. Page #178 -------------------------------------------------------------------------- ________________ [है.२.१.४६.] द्वितीयः सर्गः । १४९ वेदानधीयन्त इन स्तुवन्तो यवक्रियः शिश्रियुरनिमेके। कुशासकुन्छः समिदुन्य एके कटवः सिन्धुतटान्यथेयुः ॥३४॥ ३४. यवान्होमार्थ क्रीणन्ति यवक्रियः । एकग्निहोत्रिणोग्निकार्यार्थमानिं शिश्रियुः । कीदृशाः सन्तः । वेदानधीयन्तोकृच्छ्रेण पठन्तस्तथेनं रविं स्तुवन्तः । अथ तथैकेन्य ऋषयः कटेन प्रवन्ते तरन्ति कटप्रुवो जलपूर्णनदीमपि तरन्त: सन्त इत्यर्थः । सिन्धुतटानि नदीकूलानीयुः प्रापुः । यतः कुशासकल्लोग्निहोत्रपरिस्तरणाधर्थ दर्भाणामसकृच्छेदकास्तथा समिध उन्नयन्ति समिदुन्योनिज्वालनाय काष्ठाहारका अतिनैष्ठिका इत्यर्थः । नदीतटेषु हि प्रायेण दर्भादि बहु प्राप्यते ॥ इमे । इत्यत्र "दो मः स्वादौ" [३९] इति मः ॥ त्यदादिसंबन्धिविज्ञानादिह न स्यात् । अतीदमः॥ कः । कदा । इत्यत्र “किमः कखसादौ च" [४०] इति कः ॥ सः । सः । असौ । इमे । एषः । द्वयोः । तसादौ । यतः । कदा। इत्यत्र "भाइरः" [१] इति-मः ॥ स्यः । सः । एषः । इत्यत्र "तः सौ सः" [५२] इति सः ॥ असौ । असकौ । इत्यत्र “अदस" [३] इत्यादिनादस्य सः सेस्तु डोः । असुकः । इति असुको वाकि" [४] इति वा निपात्यते॥ पक्षे । असकौ ॥ अमुयोः । इत्यत्र "मोवर्णस्य" [५] इति मः ॥ मदमुबह । भर्मेयर । भमुमुयन । मया । इत्यत्र “वानो" [v६] इति पा दस मः॥ द्वौ चात्र दकारी तयोर्वा मे सति चावूरूप्यम् ॥ १ एवं सि. १बी का इति. २ ए सी ज्ञानना.३ सीटी सः ...... सेस्तु. ४सी मुमुय'. Page #179 -------------------------------------------------------------------------- ________________ १५० न्याश्रयमहाकाव्ये [मूलराव अमुमुयङ् । इत्यत्र "मादुवर्णोनु" [४०] इति-उवर्णः ॥ अन्विति किमर्थम् । ममुयोरित्यत्र एत्वादिषु कार्येषु कृतेषूवर्णो यथा स्यादित्येवमर्थम् ॥ अमुना । इत्यत्र “प्रागिनात्" [४८] इति उवर्णः ॥ अमी । इत्यत्र "बहुवेरीः" [१९] इति ईकारः ॥ निया । लुवा । अधीयन्तः । स्तुवन्तः । इत्यत्र “धातोरिवर्ण" [५०] इत्यादिनेयुवौ ॥ ईयुः । इत्यत्र “इणः" [५१] इति-इय् ॥ यवक्रियः । कटवः । शिश्रियुः । इत्यत्र “संयोगात्" [५२] इति वोरपवादावियुवौ ॥ धातुना संयोगस्य विशेषणादिह न भवति । उपयः । असकृल्लः ॥ पश्यन्ति सिद्धतिय उद्दुवोर्कमाराभुवन्तं किल पादपातैः। आशास्त्रियः स्त्रीरिव पअिनीश्च धुश्रीस्त्रियं स्त्रीमिव खश्रियं च ३५ ३५. अणिमाद्यष्टविधैश्वर्यवन्त: सिद्धास्तेषां खिय उदूर्वा भ्रुवो यासां ता उद्भुवः सत्योर्क पश्यन्ति । यतः पादपातैः किरणनिक्षेपैरथ च पादेषु पातैश्चरणप्रणामैः कृत्वाराध्रुवन्तं किल प्रसादयन्तमिव । काः । आशास्त्रियो दिगङ्गनास्तथा पद्मिनीः स्त्रीरिव । तथा रविकिरणपञ्चशती स्वर्गमप्युद्योतयतीतिप्रसिद्धेर्युश्रीस्त्रियं स्वर्गलक्ष्मीमेवाङ्गनां खश्रियं चाकाशलक्ष्मी च स्त्रीमिव । योपि कान्तः प्रेमानुविद्धः स्वकान्ताः पादपातैराराधयति तमन्यस्त्रियोहो अस्य स्वकान्तासु प्रेमानुबन्धो यद्यस्माकमपीदृशः पतिः स्यादित्यभिलाषेणोद्भुवः पश्यन्ति ।। बहुवः । आरानुवन्तम् । इत्यत्र “भूभोः" [५३] इति-उन् । १ एफ शाः सि. १५ वन्त्यः ।. २ एफ शाः लि. ३ सी डी लक्ष्मी च. ४ एफ प्रेम्णानु. Page #180 -------------------------------------------------------------------------- ________________ १५१ 1. १.१.५५.] द्वितीयः सर्गः। सिदलियः । इत्यत्र “लियाः" [५४] इति-इ । सियम् नीम् । लियः स्त्रीः । इत्यत्र “वामशसि" [५५] इति वा-इन् । वस्वोवचिच्युः कुसुमानि चैत्याग्रण्यं जगत्प्वं सुधियोथ निन्युः। हन्भ्वोपि वर्षाभ्व इवाभिलङ्योपलभ्य कारभ्वमिव प्रभातम् ३६ ३६. कारो निश्चयस्तत्र तेन वा भवति कारभूरप्रेगूम्तमिव यथा. प्रेगूर्मार्गदर्शक: स्यात्तथा सर्ववस्तुदर्शकं प्रभातमुपलभ्य प्राप्य सुधियः पुष्पोच्चयदक्षा मालाकाराः कुसुमान्यवचिच्र्युरुचितवन्तः । अथ पुष्पावचयानन्तरं जगत्वं लोकानां पवित्रकं चैत्यापण्यं चैत्येषु देवायतनेषु श्रेष्ठं महाप्रभावत्वेन सर्वलोकपूज्यं जिनमन्दिरादि कुसुमानि निन्यु. विक्रयार्थ प्रापयन् । किं कृत्वा । दृन् हिंसन् भवति इन्र्भूः । इन्भ्वोपि सविषकीटकानपि वर्षाभ्व इव दर्दुरानिवाभिलक्ष्योत्प्लवनेनातिकम्य । अहमप्रिकया शीघ्रं गत्वेत्यर्थः । यतो वस्वो वसु द्रव्यमिच्छन्तः । प्रभाते हि मालिकाः पुष्पाण्युश्चित्य विक्रयणार्थ देवप्रासादेषु नयन्ति । शीतलकालत्वात् इन्भ्वश्व बाहुल्येन विचरन्ति । चिकीर्विधूढेन्द्रदिशः पुनर्वाः करोति कारावामिनोन्धकारम् । एतडवः पुण्यकरभ्व एनस्तक्ष्णो नु टङ्का दलयन्ति भासः॥३७॥ ३७. इनो रविरन्धकारं कारा गुप्तिः कारेव कारा गुहाकूपादि तत्र भवति तिष्ठति यस्तं करोति । कीदृक् सन् । विधुनेन्दुनोदयकाले च संबन्धादूढेवोढा परिणीतेव येन्द्रदिक्पूर्वा तस्याः । पुनर्वाः पुनरूढाया १ सी डी ' । स्त्रियः ।. २ सी डी रो विनि. ३ एफ लाकराः. ४ ए च्युरचि. वी च्युरवचित. ५ एफ क्रयणार्थ. . ६ एफ भू . ७ एफ ममिक. ८ एफू वसुं द्र. ९बी सी वप्रसा. १० बी एफ "ले सं° सी डीलेव सं. Page #181 -------------------------------------------------------------------------- ________________ १५२ व्याश्रयमहाकाव्ये [ मूलराजः ] इव । चिकीचिकीर्षुरुदयेन पूर्वदिशा संबन्धीभवन्नित्यर्थः । योपीन: स्वाम्यन्योढां कन्यां तस्मिन्मृते सति पुनः परिणयति सोन्धकारतुल्यमपवादवादिनमहितजनं काराभ्वं गुप्तिस्थं करोति । तथैतद्भुवो रविप्रभवा भासस्तक्ष्णो वर्षकेष्टङ्का नु टड्डिका यथा पाषाणादि विदारयन्ति तथैनः पापं दलयन्ति । यतः पुण्यस्य धर्मस्य करभ्वोप्रेग्व इव सर्वलोकस्य धर्ममार्गे प्रवर्तकत्वात् ॥ 3 पूर्वाचले धातुवपूंषि वमाण्यर्वाण उद्यान्त्यघलून्युरंशोः । पताम्रताम्रेह तदंहिदृक्णधृल्यभ्रलग्नेव विभाति संध्या ॥ ३८ ॥ ३८. अघर्लेनिमिच्छति लोकानामिति सापेक्षत्वेपि नित्यसापेक्षत्वेनैकार्थ्याक्थनि अघलून्युर्लोकपापच्छेदेच्छोरंडा रवेरर्वाणोश्वाः पूर्वाचल उदयाद्रिस्थांनि वप्राणि रोधांस्युद्यान्त्युल्लङ्घन्ते । कीहंशि । धातव एव वपुर्येषां तानि धातुमयानि । ततश्चेह पूर्वाद्रौ पक्काम्रताम्रा परिपक्कान्रफलवदारक्ताभ्रलग्नकाशस्था संध्या भाति । कीदृक् । तेषामर्वणां येंहयः खुरास्तैर्वृक्णोत्खाता या धूळी धातुरेणुः सेव ॥ अवचिच्युः । निन्युः । इत्यत्र " योनेकस्वरस्य” [ ५६ ] इति यः ॥ वस्वः । इत्यत्र “स्यादौ व:" [ ५७ ] इति वः ॥ ॥ चैत्याप्रण्यम् । जगत्वम् । इत्यत्र “क्किवृत्तेः” [५८] इत्यादिना यवौं असुधिय इति किम् । सुधियः ॥ "" हन्भ्वः । पुनर्ध्वाः । वर्षाभ्यः । करभ्वम् । इत्यत्र “हन्पुनर् ” [ ५९ ] इत्यादिना वः ॥ करशब्देनापीच्छन्त्यन्ये । करभ्वः ॥ काराशब्देनाप्यन्ये । १ बी बी २ बी 'प्रभावा. डी प्रभूता भा. ३ ए र्वस्य लो° सी डी वस्य. ४ डी लूनमि ५ डी स्थाने व.. ६ एफू प्रकाशलग्नाका ७ डी एफ् णुः सेव. ८ डी ना बौ ॥ ९ ए सी डी 'बौ । दृ. १० एफ काराभ्व. . Page #182 -------------------------------------------------------------------------- ________________ [है० २.१.६१.] द्वितीयः सर्गः । १५३ काराभ्वम् ॥ दनादिभिरिति किम् । एतद्भुवः ॥ पूर्वेणैव सिद्धे नियमार्थमिदम् । एतैरेव भुवो नान्यैरिति ॥ तक्ष्णः । चिकीः। स्यादिविधौ च । अर्वाणः । वपूंपि। इत्यत्र "णषम्" [६०] इत्यादिना गत्वषत्वानामसस्वादनोकारेलोपैः । षस्य रुरुपान्त्यदीर्घत्वं च स्यात् ॥ पक।स्यादिविधौ च । अघलून्युः। इत्यत्र "क्तादेशोपि" [६१] इति वनयोरसत्वादुटि कस्वं त्याश्रित उर् च स्यात् ॥ अषीति किम् । वृक्ण। अत्र क्तादेशस्य नस्य सत्त्वाद् “यजत्र" [२,७,८७] इत्यादिना निमित्तः षो न भवति । कल्वे स्वसत्वात्तद्भवत्येव ॥ परे स्यादिविधौ चेत्येव । लमा । अनास्यादिविधौ पूर्वसूत्रकार्य "अघोषे प्रथमोशिटः" [१,३,५०] इति प्रथमत्वे नंत्वस्यासत्त्वाभावादघोपनिमित्तः प्रथमो न भवति॥ अश्वा लिलिक्षन्ति विमूर्छदात्मद्युतीः सजूःशाद्वलशङ्कयेह । तमः पिपिक्षोररुणस्य दीव्यत्तोत्रा गिरो नो गणयन्ति धुर्याः ३९ ३९. अश्वा रवितुरगा लिलिक्षन्ति सिस्वादयिषन्ति । काः । इह पूर्वाचले विमूर्छदात्मद्युतीः । गिरौ मणयो वर्ण्यन्त इति कविरूढिरित्यस्य मणिमयशिलासु विमूर्छन्त्यः प्रतिफलन्यो या आत्मद्युतयः स्वकान्तयस्ताः । कया। सजूःशाद्वलशङ्कया। शाद्वलशब्देनात्रोपचाराद्धरिततृणान्युच्यन्ते । संजूंषि मिथः संवद्धान्यतिसान्द्राणि यानि शाद्वलानि हरिततृणानि तेषां या शङ्का भ्रमस्तया। गिरौ हरितसंभवात्प्रतिफलितस्वकान्तीनां १ बी एफ शाडुल'. २ एफ क्षोरुरु. ३ सी °न्ति धूर्याः । १ ए सी डीम् । पू. २ ए °रलुक् । सस्य . ३ बी पः। सस्य च लुप् . उपा. सीप: । सस्य रु उपा. डी पः । सस्य. ४ डी उरेव स्या'. ५ सीडी 'त्वे स. ६ सी त्वे त्व. ७ एफ नतस्य स. ८ बी तुरङ्गा लि. ९ वी एफ शाङ्कल'. १० सी डी सजूनियः . ११ बी एफ शाडला. १२ सी डी तिकलि'. २० Page #183 -------------------------------------------------------------------------- ________________ १५४ व्याश्रयमहाकाव्ये [ मूलराजः]. नीलत्वाच तानि हरितानि संभावयन्त इत्यर्थः । अत एव धुर्या धुरीणा अश्वा अरुणस्य रविसारथेर्दीव्यद्गाढतोदनाद्देदीप्यमानं तोत्रं प्राजनं यासु ता दीव्यत्तोत्रास्तोत्रतोदनपुरःसरा गिरो हकारानो गणयन्ति । यदि ते शाद्वललिलिलया तोत्रहकारान्न गणयन्ति तत्किं तास्तेषु प्रयुतेसावित्याह । तमः पिपिक्षोरुच्छेत्तुकामस्य तमःपेषकार्यकरणोत्सुकस्येत्यर्थः ॥ मुगीर्यमाणोपि गुरूक्तगीर्यन् श्रेयोरये धुर्यति धुर्यमाणः । कुर्यात्मशान साधुरिहोपयोगं छुर्यादघं मोहजयं जगन्वान् ॥४०॥ ४०. साधुराहतमुनिरिह प्रभात उपयोगं प्राभातिकानुष्ठानविशेष कुर्यात करोति । कीहक्सन् । सुगीर्यमाणोपि शोभना गीर्वाग्देवी सुगीस्तद्वदाचरन्नपि गुरूक्तगीर्यन् गुरुभिराचार्यैरुक्तां गिरं वाणीमिच्छन् । अपिविरोधे । यो प्रतिविद्वत्तया वाग्देवीतुल्यः स्यात्तस्य सर्वशास्त्रपारगत्वेनाध्ययनविमुखत्वादाचार्योक्तगिरा किं प्रयोजनम् । विरोधपरिहारस्त्वेवम् । शोभना मधुरा गीर्वाणी यस्य स सुगीस्तद्वदाचरनुपयोगवेलायां गुरोः पुरः स्थितो विनतशिरा इच्छाकारेण संदिशतोपयोगं करोमीत्यादिपृच्छावाक्यानि मधुरमुच्चारयन्नित्यर्थः । तथा गुरुभिराचा रुक्तां गिरं कुर्वियादिकामुत्तररूपां वाणीमिच्छन् । एतेन विनीतत्वोतिः । तथा धुर्यति धुरमिच्छति श्रेयोरथे। श्रेयोष्टादशशीलाङ्गसहस्रलक्षणो धर्मः । स एवालेल्ये रथाकारत्वाद्रथः । तत्रविषये धुर्यमाणो धू ८० १सी थे बूर्य. १ वी एफ शाडल'. २ एसीडी का न ग.बी कान्न. एफकारा न . ३ एफ पिपक्षो. ४ एफ वी त. ५ एफ स्य सु. ६ सी डी शिरसा ई. ७ पक् धुरामि ८पम योष्ट. ९एफ लेख्यर. १० सी ये धूर्य. Page #184 -------------------------------------------------------------------------- ________________ [ है० २.१.६१. ] द्वितीयः सर्गः । १५५ रिवाचरन् । यथा धू रथाधारः स्यादेवं यतिधर्मस्याधार इत्यर्थः । अत एव प्रशानुपशान्तरागद्वेषः । अत एवं मोहजयं मोहनीयकर्मपराभवं जगन्वान् प्राप्तः सन्नधं पापं कुर्याच्छिनत्ति । उपयोगविधिश्च श्रीभद्रबाहुस्वामिपादैरुको यथा । आपुच्छणत्थपढमा बिहेआ पडिपुच्छणा य कायवा । आवस्सिया अ तर्हेआ जस्स य जोगो चरत्थो ।। १ ।। [ अब नियुक्ति माध्ये गा.22] प्रथममापृच्छति यदुत संदिशथोपयोगं करोमि । एसा पढमा || Ε उवओगकारावणिअं काउस्सम्रां अट्टहिं ऊसासेहिं नमोक्कारं चिन्ते । तओनर्माकारेणं पारेऊणं भणइ इच्छाकारेण संदिसह आयरिओ भणइ लाभो ॥ ۶۰ साहू भणइ किहं किं गिद्दामित्ति एसा पडिपुच्छा तओ आयरिओ भई जहत्ति । यथा साधवो गृहन्तीत्यर्थः । 93 ओ साहू भइ आवस्सिया जस्स य जोगेति । जं जं संजमस्स डवगारे वट्टइ तं तं गिव्हिस्सामि ।। एवमसावनेन क्रमेणापृच्छने सति गुरुभिरनुज्ञात आवश्यिकां कृत्वा यस्य च योग इत्यभिधाय मिक्षार्थी निर्गच्छतीत्यर्थः ॥ १ एफ व ज ं. २ बी सी डी 'श्या प. ३ एस्सि आयत ४ बी सी डीयाज. ५ एफू त्थोय ॥. ६ बी सी डी °णियं का. ७ बीसी 'मोकारं. ८ ए बी सी 'मोकारे ९ वी एफ् किह गि. १० सी डी 'इंगि°. ११ बी एफ र तह - १२ सी डी एफू त सा.. १३ बी एफ जोति । १४ बी गिन्हिस्सा. Page #185 -------------------------------------------------------------------------- ________________ १५६ द्याश्रयमहाकाव्ये [मूलराजः] जगन्म इत्युक्तिपरैः सपर्णध्वद्यष्टिभी रश्मितानडुद्भिः। ग्राम्यैरविद्वद्भिरुदीक्ष्यतेसौ ग्रूखास्रदिन्दुर्दधिपिण्डबुद्ध्या ॥४१॥ ४१. प्राम्यैरसाविन्दुर्दधिपिण्डबुद्ध्या स्थूलदधिवराटकाशङ्कयोदीक्ष्यत ऊर्ध्वमालोक्यते । कीडक्सन् । द्यौर्योमैव पृथुत्वात् श्यामत्वाचोखा स्थाली तस्याः सकाशात्वंसतेधः पतति घूखास्रत् । कीदृशैः सद्भिः । जङ्गन्म इत्युक्तिपरैः कुटिलं गच्छाम इत्युच्चारयदिः । ग्राम्या हि प्रायेण प्रातः पत्रघासाद्यानयनायान्योन्यमाकारयन्तो बहिर्बजन्ति । तथा पर्णानि ध्वंसते पर्णध्वद्यायष्टिीङ्गुलँदादिः सह तया बदरीपत्रादिपातनार्थ वर्तन्ते ये तैः । तथा पत्रघासादिभारारोपार्थ रश्मौ रज्जौ धृता अवष्टब्धा अनड्वाहो वृषा यैस्तैः । तथाविद्वद्भिर्माम्यत्वान्मुग्धैः । प्रामेषु दधिबाहुल्येन ग्राम्याणां स्थाल्यधःपतद्धनदधिपिण्डस्य सुपरिचितत्वादस्तकाले व्योम्रोधः पत्तीन्दौ तथात्वेनाध्यवसायः ॥ उदीयिवदैत्यरणावरविक्सहस्रदृग्दिक्स्पृगुदकरसक् । अजीवनम्भिर्मुनिभिर्दधृम्भिरुष्णिकस्तुतो वोस्त्वर्धनद्कृतेः॥४२॥ ४२. हे राजन् वो युष्माकमध ट्कृतेघस्य पापस्य या नट् नाशस्तस्या यत्कृत् करणं वस्यायर्कोस्तु । कीदृक् । उदीयिवांसस्तत्कालोदिता ये दैत्या मन्देहाख्याः षष्टिसहस्राणि तेषां यो रणः स एवाध्वरो यागस्तत्र ऋत्विक् । यत्विक पशुमेधयागे पशून् हन्ति तथा दैत्यान रणे ननित्यर्थः । तथा सहस्रदृश इन्द्रस्य दिशं पूर्वी स्पृशति यः सः । १५ सी ध्वयष्टि'. २ ए धृद्भिरु. ३ सी डी नट्टते. १ सीडी लदीर्घा स'. २ एफ रोपणार्थ. ३ बी वृषभा यै . ४ सी दत्तका. टीदत्रका'.५ सी वोवयु. ६ सी डी नट्टते'. ७ डी गेहन्नि. Page #186 -------------------------------------------------------------------------- ________________ [है० २.१.७०. ] द्वितीयः सर्गः । १५७ तथोदवन्त्यूर्ध्व प्रसरेन्ती करैस्रकिरणमाला यस्य सः । तथा नास्ति जीवनॅग्जीवस्य नशनं येषां तैरजीवनग्भिरजरामरैर्दधृग्भिः प्रगल्भैर्मुनिभिरष्टाशीतिसहस्रसंख्यैर्वालि (ल ?) खिल्याभिधैः कर्तृभिरुष्णग्भिश्छन्दोभेदैः स्तुत उष्णिक्स्तुत: ॥ पिपिक्षोः । लिलिक्षन्ति । इत्यत्र “पढोः कैस्सि” [६२] इति कः ॥ विमूर्च्छत् । दीव्यत् । इत्यत्र “भ्वादेर्नामिनः " [६३] इत्यादिना दीर्घः ॥ सजूः । इत्यत्र “पदान्ते" [ ६४ ] इति दीर्घः ॥ पदान्त इति किम् । गिरः ॥ धुर्यः । इत्यत्र "न यि" [ ६५ ] इत्यादिना न दीर्घः ॥ तद्धित इति किम् । गीर्यन् । सुगीर्यमाणः ॥ केचित्तु क्यन्क्यङोरपि प्रतिषेधमिच्छन्ति । तन्मते । धुर्बति । धुर्यमाणः ॥ कुर्यात् । कुर्यात् । इत्यत्र " कुरुब्ठुरे:" [ ६६ ] इति न दीर्घः ॥ प्रशान् ॥ म्वोः । जङ्गन्मः । जगन्वान् । इत्यत्र "मो नो स्वोश्व" [६७] इति नः ॥ ब्रूखास्रत् । पर्णध्वत् । उदीयिवत् । अविद्वद्भिः । अनडुद्भिः । इत्यत्रं “त्रं रुध्वंस्” [६८] इत्यादिनी दः ॥ ऋत्विं॑ । दिक् । दृक् । स्पृ । । दष्टग्भिः । उष्णिक् । इत्यत्र "ऋत्वि जविश” [६९] इत्यादिना गः ॥ अजीवनग्भिः । अघनद । इत्यत्र " नशो वा " [ ७०] इति वा गः ॥ ३ एफ् 'रसहस्र'. १ डी एफ चत्यूर्ध्व. २ डी रतीत्युदड् क ं. 'जीव'. डीवस्य जीवनस्य. ५ ए बी कः स्सि. ६ एफ मा. च्छुररिति. डी च्छुर इ. ८ एफ् न् ज.. ९ सी द्भिः उष्णि. १० डी ंत्र स्रन्स्ध्वन्स् इ ं. ११ डी ना पदान्तस्थस्यान्तस्यद्. १२ डी सिहस्रदृक् । दिक् । स्पृ. १३ डी 'क् । करस्र. ४ सी ७ सी Page #187 -------------------------------------------------------------------------- ________________ १५८ व्याश्रयमहाकाव्य [ मूलराजः युङ शीकरैः प्राङ् मरुदुन्मदक्रुङ् सजू रजोभिः स्फुटमम्बुजानाम् । आदावहःस्वेष जडत्वदस्तद्रविः कृताहा अकृताह एव ॥ ४३ ॥ ४३. अहःसु दिनेष्वादौ प्रभात एष मरुद्वातो जडत्वं शैत्यं ददाति जडत्वदोस्ति । कीहक्सन् । शीकरैर्जलकणैर्युङ् युक्तोत एवोन्मदा उन्मत्ताः कुञ्च: सारसा यस्मात्सः । प्रातः शीतवातस्पर्श हि क्रौञ्चा माय॑न्ति । तथा प्रशस्तं मृद्वञ्चति गच्छति प्राङ् । तथा विकसितत्वा. दम्बुजानां रजोभिः स्फुटं व्यक्तं सजू: संबद्धः । तत्तस्माद्धेतो रविः कृताहा अपि । अपिरत्राध्याहार्यः । अकृताह एव । दिने हि रविकिरणैर्जाड्यं खण्ड्यते तच प्राभातिके शीतले वाते वाति तवस्थमेवेत्यैर्केण दिनं कृतमप्यकृतमेवेत्यर्थः । युर । प्राङ् । कुरु । इत्यत्र “युज" [१] इत्यादिना ः ॥ रविः । रजोमिः । इत्यत्र “सो रु" [२] इति रुः ॥ सजूः । इत्यत्र “सजुषः" [७३] इति रुः ॥ कृताहाः । अहः । इत्यत्र "अहः" [५] इति रुः ॥ कृताहाः । इत्यत्र रूस्वस्थासत्त्वाचान्तलक्षणो दीर्घा भवति। कश्चित्तु दीर्घ नेच्छति। तन्मते कृताहः ॥ जयत्यहोरनमहविधित्सु स्फूर्जत्यहोरूपमथ प्रवृत्ताः। भवत्यहोरात्रकृताशिषोहो रथन्तरं सामविदश्च गातुम् ॥४४॥ ४४. हे राजन्नहविधित्सु दिनं चिकीर्ध्वहोरत्नं दिनमणिः सूर्यो १ सी होरथं. १ए क्रुषसा. २ सी स्माद्धे. डी स्माद्धेतोस्स उन्मदक्रुङ तथा स्फुटं प्रकटमम्बु. जानां रजोभिः सजूः सहित एतेन शीतो मन्दः सुरमिश्च । त्रिधा वायुरुदाहत इति । तत्तस्मा. ३ एफ षन्ते । त". ४ ए अकृ. ५ सीडी पिर. ६ सी एफच प्रभा.७५ सी डी त्यर्थः ॥ ८ए दिनीचि. Page #188 -------------------------------------------------------------------------- ________________ [है. २.१.७५.] द्वितीयः सर्गः। १५९ जयत्युदेतीत्यर्थः ॥ अथार्कोदयानन्तरं प्रशस्तमहः "प्रशस्ते रूपप्" [७.३.१०] इति रूपपि अहोरूपं स्फूर्जति । तथा भवति त्वयि विषयेहोरात्रकृताशिषो नक्तंदिवं दत्ताशीर्वादाः सामविदश्च सामवेदज्ञा अहदिने । दिनारम्भ इत्यर्थः । “कालाध्वभाव" [२.२.२३] इत्यादिनात्र द्वितीया । रथन्तरं सामवेदे सामविशेष गातुं रागविशेषेणोचारयितुं प्रवृत्ताः । प्रातर्हि सामविही रथन्तरं साम गीयत इति स्थितिः । अहर्विधित्सु । इत्यत्र "रोलुप्यरि" [७५] इति रः ॥ अरीति किम् । अहोरनम् । अहोरूपम् । अहोरात्र । अहो रथन्तरम् । अन्ये तु रूपरात्रिरथन्तरेष्वेव रेफादिषु रेफप्रतिषेधमिच्छन्ति ॥ एषाजिनी षट्पदवाम्भिराह मुदुमिशावृत्तमिवैतदंशोः । वियोगभुत्पर्णघुडस्मि गोधुकालात्क यूयं वदत न्यध्वम् ॥४५॥ ४५. एषाब्जिनी पद्मिनी सुष्टु दुःखयति विपि णिलुपि संयोगान्तलोपेम्लोपे च सुदुक् सुष्टु कष्टोत्पादकमेतदुच्यमानं निशावृत्तमंशो रवेरने षट्पदवाग्भि ङ्गशब्दैः कृत्वाहेव वक्तीव । इवो भिन्नक्रमे । किमित्याह । वियोगं बुध्ये वियोगभुत् । युष्मद्विरहदुःखज्ञात एव पर्णानि गूहामि संकोचयामि पर्णघुडस्म्यहं वर्ते । हे अंशो यूयम् । अंशोरेकत्वेपि गौरवविवक्षया "गुरावेकच" [२.२.१२४] इति बहुवचनम् । वदते कथयत । दोहनं धुक् । गवां धुक् गोधुक् । तस्याः कालस्तस्माद्गोधुक्कालात् । "गम्ययप" [२.२.७४] इत्यादिना पचमी । संध्याकालमारभ्य क न्यघूढूं निलीना इति । यापि पतिव्रता मर्तरि प्रोषिते वियोगभुत्सती पतिवि १ ए धुड. २ पफ न्यगूढ. १ सीडी वेदसा. २ एफ णोच्चर'. ३ वी एफ रात्रम्। अ. ४सी योगमु. ५ सीडी तवो'. पफत प्रक. ६वी स्थाका. Page #189 -------------------------------------------------------------------------- ________________ १६० व्याश्रयमहाकाव्ये [मूलराजः] रहे सतीनां ताम्बूलभक्षणमनुचितमिति पर्णानि नागवल्लीपत्राणि निगूहति लक्षणया न खादति सा भर्तरि समागते कुलवधूत्वेन सलज्जत्वात् षट् पदानि यासु ता या वाचस्ताभिरल्पाक्षरवाणीभिर्विरहकष्टवृत्तान्तं तथेयन्ति दिनानि यूयं क न्यघड्वमित्येतञ्च वक्तीत्युक्तिः ।। उदेति तुण्डिब्रविबिम्बमैन्यास्ततस्तमोदामलिडेष लोकः। प्रभोत्स्यते शोत्स्यति दास्यते च विधेयबोद्धा सुकृतं विधित्सुः॥४६॥ ४६. ऐन्याः पूर्वस्या दिशस्तुण्डिभामुन्नतनाभिवतीं करोति णिचि किपि च तुण्ढिब् तुण्डिसदृशत्वादैन्द्री तुण्डिभामिव कुर्वविबिम्बमुदेति । ततोऊदयानन्तरं लोकः प्रभोत्स्यते जागरिष्यति शोत्स्यति स्नास्यति दास्यते च द्विजादिभ्यः । प्रातहि स्नात्वा दानं दीयते लोकैः । कहिक सन् । विधेयबोद्धा । विवेकित्वात्कयं जानन्नत एव सुकृतं धर्म विधित्सुश्चिकीर्षुरत एव च तमसो दाममाला लेढि खादति तमोदामलिडर्कस्तमिच्छति क्यनि विपि तमोदामलिट् । कदा रविरुदेष्यति येन प्राभातिकं देवपूजादि धर्मकृत्यं करोमीति रवेरुदयनमिच्छन्नित्यर्थः ॥ धत्य स्म मानं भ्रकुटिं स्म दात्य धात्य स्म धैर्य यदु तत्पिर्धवम् । संदात्त कान्तानभिधात्त चोष शोभिधत्ते न्विति मानिनीनाम् ४७ ४७. उषःशङ्खः प्रभाते राजद्वारादौ वाद्यमानः शङ्खो मानिनीनां पुरोभिधत्ते नु वक्तीव । किमित्याह । हे मानिन्यो भर्तृकृतापराधकुपि१ सी तुण्डि. २ एफ धध्वम्. ३ एफ् न वोषः. १ एफ सु या. २ सी 'तान्तत'. ३ डी न्हं वक्ति त. ४ एफ न्यगूढ़. ५ डी तद्वक्ती . ६ सी डी तुण्डिभ् दृ'. एफ तुण्डिव् तुण्डिबा स. ७ ए "ण्डि भतु. ८सी ति वास्य. ९ सी माला ले . १० सी डी दायन. ११ ए °ति कि. १२ एफ दिक. १३ बी एफ यमि . १४ डी ते ब. Page #190 -------------------------------------------------------------------------- ________________ (१.२.१.७८.] द्वितीयः सर्गः । १६१ ततया भर्तृषु यधूयं मानमहंकारं धत्य स्म धृतवत्योत एव चाटूक्यादिना प्रसादयत्सु भर्तृषु यद्यूयं भ्रकुटि भूविकारं दात्थ स्मात्यर्थ धृतवत्यस्तथा यद्धैर्यमेषां भर्तृणां संमुखमपि नेक्षिष्यामह इति चित्तावष्टभ्भं धात्य स्मात्यर्थं धृतवत्यस्तन्मानादिधरणं पिधध्वं स्थगयत । परित्यज. तेत्यर्थः । किं तु संदात्त भृशं संघयत । धेट् धातुः पानार्थोपि संपूर्वः संधाने वर्तते । यदुकम् । उपसर्गेण धात्वर्थो बलादम्यत्र नीयते । नीहाराहारसंहारप्रतीहारप्रहारवत् ॥ स्वकान्तैः सह संधानं कुरुतेत्यर्थः । तथा कान्तानमिधात्त भृशं वदत । यद्यपि युष्माभिरवसाततयापमानेन कान्ता युष्मान संभाषन्ते तथापि यूयमुपेत्य तान् संभाषध्वमित्यर्थ इति । प्रातर्हि राजद्वारादिषु शङ्खो वाद्यते तत्स्वरं श्रुत्वा रात्रिविभातेति मानिन्यो मानं मुक्त्वा रिरंसौसुक्येन कान्तान भजन्त इत्येवमुत्प्रेक्षा । अभिधत्ते न्विति वचनसंभावनया शङ्खस्यानुक्कमपि वाद्यमानत्वं प्रतीयते ॥ वाग्भिः । षट्पद । अन्जिनी । इत्यत्र “भुटस्तृतीयः" [१] इति तृतीयः ॥ केचित्तु विसर्गजिह्वामूलीययोरप्यलाक्षणिकयोस्तृतीयत्वं गत्वमिच्छन्ति तन्मते सुदुर ॥ पर्णधुद । तुण्डिन् । गोधु । वियोगमुत् ॥ सादौ । प्रमोत्स्यते ॥ ध्वादौ च। न्यध्दम् । इत्यत्र “गड" [५] इत्यादिमा मादेवतुर्थः ॥ गडदवादेरिति किम् । प्रोत्स्यति ॥ चतुर्थान्तस्येति किम् । दास्यति ॥ एकसरस्येति किम् । तमोदामलिट् ॥ स्भ्योरिति किम् ।बोदा । ममिवसे । धस्य । विधित्युः । पिषध्वम् । इत्यत्र “धागतयोग" [.८] १सी मुखा नक्षि. डी मुखं ने. २ एफ नेप्या'. ३५ वी सीसी न हि पा. ४ बी एफ द . ५ सीडी वि ए. २१ Page #191 -------------------------------------------------------------------------- ________________ १६२ व्याश्रयमहाकाव्ये [मूलराजः] इति चतुर्थः ॥ गकारः किम् । धयतेर्मा मूत् ॥ ड्डेर्यकपि । संदात्त । दधातेरपि यबन्तस्य मा भूत् । “तिया शवानुबन्धेन" [न्या०सू०१८] इत्यादिन्यायात् । दोन्थ ॥ केचिद्यबन्तस्यापीच्छन्ति । अमिधात । धात्थ ॥ दुग्ध स्म दुग्धं स्म निधत्थ पार्यो पिपत्त दात्य म च दातं चापि। तक्राणि वा दाद किसम्बु दादेत्याहुः समं संमति घोषवृद्धाः ४८ ४८. संप्रति प्रात!षवृद्धा गोकुले वृद्धनरा: समं युगपत्स्वपुत्रादीनाहुः । कथमित्याह । हे पुत्रादयो यूयं दुग्धं क्षीरं दुग्ध स्म क्षारितवन्तः । तथा पार्या दोहिन्यां दुग्धं निधैत्य स्म निक्षिप्तवन्तश्च । तथा यूयं पार्या निहितं दुग्धं पिधत्त वस्त्रादिना स्थगयत । तथा यूयं दुग्धं दात्थ स्मात्यथं पीतवन्तो दार्तं चापि पुनरप्यत्यर्थ पिबत । वाथवा यूयं तक्राण्युदश्विन्ति दाद्धात्यर्थ पिबत । यदि दुग्धं न रोचते तदा तक्राणि पिबतेत्यर्थः । किमम्बु दाद्ध किमिति जलं पिबथेति ।। दुग्धम् । दुग्ध । इत्यत्र "अधः" [७९] इत्यादिना तथोधः ॥ अध इति किम् । दधातर्यबन्तधयतेश्च मा भूत् । पिचत्त । निधत्य । दात्त । दास्थ ॥ केचित्तु यकुबन्तधयतेरिच्छन्ति । दाइ । दाह ॥ लक्ष्मीपवं पृथिवीं ववस्तीर्दू द्विषस्तत्मुखमासिपीध्वम् । स्तुध्वं गुरून्सांध्यविधि कृषी स्ती|वमेतद्भुवनं यशोभिः॥४९॥ ४९. अथ पञ्चवृत्त्या मूलराजमुपश्लोकयन्तः प्राभातिकविध्युप १ वी 'त्त वापि. १ सी एफ त् । हेर्य. २ एफ दात्त ।.के. ३ प ध स्म. ४ बी सी एफ त वापि. ५टी दुग्धमपि न. ६ एफबतेति. ७पफ बम. ८ एफ कतः प्रा. ९ए सीरीतः प्रमा'. Page #192 -------------------------------------------------------------------------- ________________ [.२.१.८०.] द्वितीयः सर्गः। १६३ देशगर्भमाासतश्चाहुः । हे राजन् यूयं लक्ष्मी शक्तित्रयरूपां श्रियमवृद्धर्मववरत स्वीकृतवन्त इत्यर्थः । अत एव द्विषः शत्रूनस्तीर्द्धमाच्छादितवन्तो जितवन्त इत्यर्थः । अत एवं पृथिवीं ववृट्वे साधितवन्त इत्यर्थः । तत्तस्मानिष्कण्टकसर्वसंपत्तिसंपूर्णमहाराज्यावाप्तिरूपाद्धेतोः सुखं पञ्चेन्द्रियानुकूलमासिषीध्वमवस्थेयास्त । तथा गुरून्मातापितॄन्धमोपदेष्टुन्वा स्तुध्वं स्तूयास्त । आशिषि पञ्चम्यत्र । प्रभाते हि विशेषतो मङ्गलत्वात्पूज्याः स्तुत्याः । तथा सांध्यविधि संध्यावन्दनदेवपूजादि प्राभातिककृत्यं कृषीवं ततश्चैतद्वनं जगत्रयं यशोभिः कृत्वा स्तीर्घावमाच्छाद्यास्त व्याप्यास्वेत्यर्थः । निष्कण्टकसमृद्धराज्यप्राप्तिलक्षणस्य पुमर्थस्यैतान्येव फलानि यत्स्वैरं कामसेवनं गुरुस्तवनादिधर्मानुष्ठानस्य करणं यच्च यशसा जगद्व्यापनमिति । एतानि चाशीभझ्या बन्दिभिर्नृप उपदिष्टानीत्यर्थः ॥ __ अस्ती म् । स्त्री(दुम् । वकृत् । अवृहम् । कृषीवम् । इत्यत्र “नाम्यन्तात्" [..] इत्यादिना धस्य डः ॥ नाम्यन्तादिति धातोर्विशेषणं किम् । औसिपीध्वम् । परोक्षायतन्याशिष इति किम् । स्तुध्वम् ॥ धियाग्रहीत निशि निद्रया. नाग्राहिदमुद्युक्ततयाग्रहीध्वम् । न वा जडिना जगृहिट्स आन्वग्राहिध्वमुत्कृष्टगुणैः सदा हि ॥५०॥ ५०. हे राजन् यूयं धिया काग्रहीड्समाश्रिता इत्यर्थः । अत एव जडिना मूर्खत्वेन का यूयं न वा जगृहिड्वे नैवाश्रिताः । तथोद्युक्ततयोधमगुणेन यूयममहीध्वमाश्रिवा अत एव निद्रया नाग्राहिट्वं ना १ सी शासितश्चा.सी शासिनश्चा. २ डी एफ मनवरतं स्वी'. ३ बी सीटी व च . ४ °पित्रादीन्ध. ५ ए बी सी डी 'दि प्रभा'. ६बी 'णस्यार्थपु. ७सी बनादि. ८ए दे। कृ. ९ए सी डी न्तादि'. १०९ आशिषी'. Page #193 -------------------------------------------------------------------------- ________________ १६४ व्याश्रयमहाकाव्ये [मूलराजः] श्रिताः । हि यस्मादुत्कृष्टा गुणा बुद्ध्युत्साहादयो येषां तैर्गुणाधिकैर्गुरुभिः सदा यूयमान्वग्राहिध्वं सदुपदेशदानादिना समन्तादनुगृहीताः ॥ किमन्वकारिद्वमुतान्वसारिध्वं किं नु मेहिध्व इनेन भाभिः । तमोलविवं द्विषतोलविध्वं यूयं हि विश्वं पुपुविद् एतत् ॥५१॥ ५१. हे राजन् हि यस्मायूयं नीतिशास्त्रादिसकलशास्त्रवेदितृत्वात्तमोज्ञानमलविट्वम् । तथा द्विषतोरीनलविध्वम् । तथैतद्विश्वं भूलोकं पुपुविट्स अन्यायमलापनयनेन पवित्रितवन्तः। तस्माद्धेतोरिनेन रविणा का भाभिस्तेजोभिः कृत्वा तमोलवनादिस्वकार्यनिष्पादनाय यूयं कर्म किमन्वकारिड्वम् । अन्तर्भूतणिगर्थत्वात्कृगः । किं यूयं रविणात्मानमनुकारिताः स्वसदृशीकृता इत्यर्थः । उत किं वेनेन भाभिः कृत्वा यूयमन्वसारिध्वमनुसृता रविणा किं तेजोभिर्भवतां साहाय्यं कृतमित्यर्थः । किं नु किं वा यूयं भाभिर्मेहिवे तेजोदानेन सन्मानिताः । इदमुक्तं स्यात्तमोलवनादीनि हि रविकार्याणि । एतानि च यूयमपि चक्र । ततो बन्दिभिरेवमाशङ्कयते । योपीनेन स्वामिना स्वकार्यकरणक्षमतया स्वसदृशः कृत्वा लोके स्थाप्यते साहाय्याय सैन्यादिनानुगम्यते विभूतिदानादिना सक्रियते वा स स्वामिकार्याणि कुरुते ॥ यद्यज्ञविनाल्लुविध्व एत्यानुग्राहिषीई ननु तैरिदानीम् । संस्कारिषीट्वं परिकारिपीध्वं द्राग्याहिषीध्वं च गुणैस्तदीयैः ॥५२॥ ५२. हे राजन् यद्यज्ञविनान् येषां मुनीनां यज्ञेषु विनान्दैत्यादिकृतोपद्रवान् यूयं लुलुविध्वे । नन्विति संबोधने । वैर्मुनिभिरिदानी प्रातरेत्याश्रमेभ्य आगत्यानुप्राहिषीट्वमाशिषानुगृह्मध्वम् । मुनयो हि राक्षः १ एफ 'यमन्त्र. २ ए सी इंस्तथा. ३ बी एफ किं चेने'. ४ सी डी ना का. ५ एफ मूतदा. Page #194 -------------------------------------------------------------------------- ________________ [है० २.१.८०.] द्वितीयः सर्गः। १६५ प्रातराशिषं ददति । तथा तैयूयं संस्कारिषीट्वं मत्रपाठपूर्व तिलककरणेन विशिष्टीकृषीट्वम् । तथा तैयूयं परिकारिषीध्वं परिवार्यध्वम् । तथौ तदीयैर्मुनिसत्कैर्गुणैरुपशमादिभिः कर्तृभिाग्यूयं पाहिषीध्वं चाश्रीयध्वम् परिवारस्य गुणा: स्वामिन्यध्यारोहन्ति । सिंहासनायोत्सहिषीट्वमाभां हरैर्ग्रहीषीध्वमथाधिसानोः। सदोयिषीट्वं युलिडंशुरत्नं प्रौढ्या श्रियं जम्भभिदोयिषीध्वम् ॥५३॥ ___ ५३. हे राजन् यूयं द्युलिहो व्योमस्पृशोंशवः किरणा येषां तानि तथाविधानि रत्नानि यत्र तत् सद आस्थानमण्डपमयिषीट्वं गम्यास्त । तथा सिंहासनायोत्सहिषीद्वमुर्धम्यास्त सिंहासन उपविशतेत्यर्थः । अथ सिंहासनोपवेशानन्तरमधिसानोगिरिप्रस्थमध्यारूढस्य हरेः सिंहस्यामां शोभा ग्रहीषीध्वमाश्रयिषीध्वम् । एवं च प्रौढ्यानभिभवनीयाकारेण जम्भभिद इन्द्रस्य श्रियमयिषीध्वमाश्रयत ॥ दुग्धोज्ज्वलामुग्धदृशाम्बुरुण्मान्धग्मुग्द्विषां दानवलिनियोथ। अमूढधीः कृत्यविधावनुन्मुत्र,गर्तिधुडसावुदस्थात् ॥ ५४॥ ५४. अथैवं बन्दिभणनानन्तरमसौ मूलराज उदस्थातल्पादुत्थितः। कीदृक् । दुग्धवदुज्ज्वलामुग्धामूढा विगतनिद्रा या दृग्दृष्टिस्तया कृत्वा। बातावेकवचनाहुग्धोज्वलामुग्धहरभ्यामित्यर्थः । अम्बुरुही अस्य स्तः सोम्बुरुण्मानिवाम्बुरुण्मान् । प्रभाते हि निद्राधाणतयाक्षीणि दुग्धोज्वलानि विनिद्राणि च स्युः । कमलानि चेत्युभयोरपि साम्यात्प्रबुद्ध१सी मात्वग्मु. २ बी सी गाति'. १ पफ रिटुं. २ ए पीढ़ प. ३ डी या त्वदी'. ४ ए चम्यस्त. ५ एफ पीदमा.६ पफ "णि उज्ज्व. ७सी डी.नि वेत्यु Page #195 -------------------------------------------------------------------------- ________________ १६६ व्याश्रयमहाकाव्ये [ मूलराजः ] 1 कमलतुल्याक्ष इत्यर्थः । तथा मुद्विषां मुह्यन्ति मुहो मूढा अन्यायकारिण इत्यर्थः । ये द्विषो दैत्यादयस्तेषां दहतीति धक् विनाशयितात एव वृत्राय द्रुह्यति वृत्रधुगिन्द्रस्तस्यार्तिर्दैत्योपद्रवजनिता पीडा तस्यै द्रुह्यति जिघांसति यः सः । तथात एव दानवलिहं दैत्यघातिनं विष्णुमिच्छन्ति दानवलिहो देवास्तेषां प्रियः । तथामूढधीः पटुबुद्धिरत एव कृत्यविधौ नोन्मुह्यत्यनुन्मुट् । शंभुनो स्वप्नेतिगुरुकार्यमुपदिष्टं तत्कथं करिष्य इति न किंकर्तव्यतामूढो भवन्सन्नित्यर्थः ॥ दुग्धानिगद्रूढमनः स्त्रिडेष स्स्रुग्धामृतस्नूढवचाः श्रुतिस्नुक् । स्त्रीढैर्द्विजैः स्निग्धतनुः सुमन्त्रस्नुद्धिर्वृतः सांध्यविधिं व्यधत्त ।। ५५ ।। ५५. दुग्धा जिघांसिता अस्निहो द्विषो येन स दुष्टान्निजिघृक्षुरित्यर्थः । तथाद्रूढं मनो येषां तेद्रूढमनसोवश्चकास्तेषु स्निह्यति यः सः शिष्टपालक इत्यर्थः । एष मूलराज: सांध्यविधिं संध्यावन्दनादि व्यधत्त । कीदृक्सन् । द्विजैर्वृतैः । किंभूतैः स्त्रीढैः । स्नात्वा सांध्यविधिर्विधीयत इति स्नानजलार्द्रत्वात्स्निग्धतनुभिः । तथा सुमश्रनुङ्गिः प्रभातसंध्योचितप्रधानवेदमन्नानुश्च्चारयद्भिः । तथा स्निग्धतनुः स्नानजलार्द्राङ्गः । तथा मधुरत्वात्नुग्धं क्षरितममृतं येन तत्नुग्धामृतमिव स्तूढमुद्रीर्ण वचो येन सः । तथा सब् श्रुतिं वेदं स्नुह्यत्युद्गिरति श्रुतिस्नुक् । प्रभातसंध्याविभ्युचितानि वेदवाक्यानि मधुरमुच्चारयंश्चेत्यर्थः ॥ ञेः । अग्राहिदुम् आन्वप्राहिध्वम् । अनुग्राहिषीढुं प्राहिषीध्वम् । अन्वकारिद्वम् अन्वसारिध्वम् । संस्कारिषीढुं परिकारिषीध्वम् ॥ इटः । जगृहि मेहिष्वे । अग्रहीढुम् अग्रहीध्वम् । उत्सहिषीढुं ग्रहीषीध्वम् । पुपुविद्वे लुलुबिध्वे । १ सी न्ति कं दा° ४ सी षीध्वम् । म ं २ सी डी ना च स्व. ५ 凍 पु. મ ३ एफ् सः । कीदृशैः श्री. Page #196 -------------------------------------------------------------------------- ________________ [t० २.१.८४.] द्वितीयः सर्गः । १६७ अलविदुम् अलविध्वम् । अविषीद्वम् अयिषीध्वम् । इत्यत्र "हान्तस्थाचीनयाँ पा" [1] इति वा ढः ॥ परोक्षायां जिन संभवतीति नोदाहृतः ॥ प्रौढ्या । पदान्ते । धुलिह । इत्यत्र "हो धुदपदान्ते" [८२] इति हस्य हः । असत्पर इत्येव । अम्बुरुण्मान् । अत्र ठरवतृतीयत्वयोरसत्त्वात् "मावर्ण" [२.१.९४] इत्यादिना मतोर्मो मत्वं न स्यात् ॥ दुग्ध । पदान्ते । धग् । इत्यत्र "स्वादेर्दादेषः" [८३] इति धः ॥ भ्वादेरिति किम् । दानवम्किद ॥ दादेरिति किम् । प्रौढ्या । अम्बुरुण्मान् ॥ अमुग्ध अमूढधीः । मुग अनुन्मुई । दुग्ध अदूढ । वृत्रधुगं अर्तिधुर । जुग्ध धूढ । श्रुतिसुक् मन्त्रमुभिः । निग्ध सीढः । अखिक स्त्रिह । इत्यत्र "मुहदुह" [८४] इत्यादिना वा हस्य धः ॥ स भक्तिभाग्वाग्नृपनद्धमौलिरनाश्चितोपानदुपोढकृत्यः । द्वास्थे किमात्थेति जनेषु वक्तर्यगात्सदो जम्बकजेहुलाभ्याम् ॥५६॥ ५६. स मूलराजो जम्बकजेहुलाभ्याम् । जम्बको नाम मूलराजस्य महामन्त्री । जेहुलश्च खइरालुराणको मूलराजस्य महाप्रधानम् । ताभ्यां सह सदो मन्त्रमण्डपमगात् । यत उपोढं तयोः पुरो भणनाय चित्ते धारितं कृत्यं शंभूपदिष्टं दैत्यवधकार्य येन सः । क सति । द्वास्थे १ एफ जम्बुक. १ सी अयि'. २ डी विध्वं अ. ३ एफ ते लि. ४ री ते बुलिट् . ५ वी एफ °ढ मु. ६ सी डी गुड् दु. ७बी सी एफ ग् बार्ति'. ८एफ जम्बुक'. ९डी जम्बकजेहुलो नाम मूलराजस्य महाप्रधानौ । ता. एफ जम्मुको. १० सी हाप. ११ए हुरश्च. १२ एफ धानः ता. १३ पफ यदुपों. १४ एफ 'योः परो. Page #197 -------------------------------------------------------------------------- ________________ १६८ व्याश्रयमहाकाव्ये [मूलराजः] प्रतीहारे । किंभूते। जनेषु विज्ञापकलोकेषु विषये वक्तरि वदति । किमित्याह । किमात्य किमिति ब्रूषेधुना विज्ञापनार्या नावसर इति तूष्णी तिछेत्यर्थ इति । निषेध्यानां जनानां बहुत्वेपि प्रत्येकं निषेघस्य विवक्षितत्वादात्येत्यत्रैकवचनम् । कीदृक् सः । भक्तिभाग्विनयान्विता वाग्वाणी येषां तैस्तथाभूतैर्नुपर्नद्धाः परिहिता ये मौलयो नृपचिह्नमुकुटानि तत्र यानि रत्नानि तैरश्चिते पूजिते उपानही पादुके यस्य स तथा । मुकुटबद्धनृपैः कृतप्राभातिकसेवावसर इत्यर्थः ।। नद । उपानत् । आस्थ । इत्यत्र "नहाहोर्धतौ" [८५] इति धतौ ॥ वकरि । वाई । जैः । भक्ति । माग । इत्यत्र "चजः कगम्" [८६] इति कगी। विभेद् स यष्टेव शतं ऋतूनां मार्टा गुणानां गुणराष्टिसङ्ग्याम् । सम्राडमूभ्यामरिवर्ग,इभ्यां स्रष्टेव विभ्राडिषिकसमृड्भ्याम्।।५७॥ ५७. स सम्राड् नृपेशोमूभ्यां जम्बकजेहुलाभ्यां सह विभ्राट शोभमानोभूत् । कीदृक् । ऋतूनां शतं यष्टेव शतक्रतुरिव विप्रान् यजते पूजयति किपि विप्रेट् । यथेन्द्रः क्रतूनां शतं कारयन्विप्रानिष्टवांस्तथा यजन् । तथा गुणानां भीमत्वकान्तत्वादीनां मार्टा यथोचितं व्यापारणेन निर्मलीकारकः । कीदृग्भ्याममूभ्याम् । गुणराष्टिसृड्भ्यां गुणै राष्टिं राजनं शोभा सृजतः कुरुतो यौ ताभ्यां गुणैः शोभनाभ्यामित्यर्थः । अत एवारिवर्ग स्वस्य राक्षश्च बार्षमान्तरं च शत्रुसमूहं भृज्जतः १डी येषु व. २ एफ यानव. ३ सी डी धाय वि. ४ पफ ये मूल'. ५ सी चिहा मु. डी चिहानि मु. ६डी क् . एफ क् म. ७ सीजक. ८ एफ मका. ९एफ चितन्यापारेण नि. १० एफ Page #198 -------------------------------------------------------------------------- ________________ [है०३.१.८६] द्वितीयः सर्गः। १६९ पचतो विनाशयतो यो ताभ्यां यथा स्रष्टा हरो विधिकंसमृड्भ्यां विधिप्रेमा । कंसं माटि शोधयति विनाशयतीत्यर्थः । कंसमृड् विष्णु स्ताभ्यां सहितो विभ्राजते ॥ विरुद्धकार्ययोरुपनिपाते हि मत्रः स्यादिति ते वृत्तद्वयेनाह । दन्तांशुजालैः परिभृष्टशक्षोदैरिवोद्धाष्टि सदः प्रकुर्वन् । स चिट्पतिः माह तयोर्निविष्टः प्रभासद्भष्टनिदेशमैशम् ॥५८॥ ५८. निविष्टः सिंहासन उपविष्टः स विट्पतिर्विशां पतिर्नृपस्तयोर्जम्बकजेहुलयोरेशं शांभवं प्रभासं तीर्थ वृश्चन्त्युपद्रवन्ति प्रभासवृश्चो पाहा. र्यादयस्तेषां ब्रष्टा छेदको यो निदेश उपदेशस्तं प्राह । तत्कालापेक्षया वर्तमानकालता । कीहक्सन् । दन्तांशुजालैरतिश्वेतत्वात्परिभृष्टशङ्खक्षोदैरिव परिपृष्टः परिपक्को यः शङ्खस्तस्य ये क्षोदाः क्षुद्यमाना अवयवा अर्थाद्रवीभूतास्तैरिव कृत्वा सदो मत्रमण्डप,दुल्लसन्ती भ्राष्टि. ोजनं शोभा यस्य वत् । शङ्खद्रवविलिप्तमिवेत्यर्थः । प्रकुर्वन् । राजसभा हि शङ्खद्रवविलिप्ता स्यात् । कृतो मया ग्राहरिपुः स जज्ञे परं परिवादतडलकुलग्नः । मष्टास्मि तष्टास्य कथं न्वहं स्यां स्वरोपिते कः प्रजिहीः पुमान।।५९ ५९. ग्राहरिपुर्मया केतः प्रतिष्ठितः । परं केवलं स ग्राहरिपुः कु. त्सितं लग्नं राश्युदयो यस्य स कुलमः कुमुहूर्तजातोत एव न लजते. लनिर्लजः सन्परिव्राजस्तपस्विनस्तक्षति हिनस्ति परिबादत तापसहि १ सी डी यती'. २ एफ जम्बुक. ३ ए बी सी एफ रिभ्रष्ट'. ४ एफ मुल्ल'. ५ ए सी डी कृतम. १२ Page #199 -------------------------------------------------------------------------- ________________ १७० व्याश्रयमहाकाव्ये [मूलराजः] सको जज्ञे । अस्म्यहं नु प्रष्टा युवां पृच्छामि । किमित्याह । नु इति वितर्के । युवां वितर्केथां कथमस्य ग्राहरिपोस्तष्टा विनाशकोहं स्यां भवेयम् । अथ भणिष्यथो यद्यन्याय्यष तच्छिक्ष्यतां किमनेन प्रश्नेनेत्याह । स्वरोपित आत्मसंस्थापिते जन ऊर्जयतीत्यूर्व सात्त्विकः पुमान्पुरुषगुणोपेतः कः प्रजिही: प्रहर्तुमिच्छेत् । न कोपीत्यर्थः । एवं चास्य वध्यत्वावध्यत्वरूपयोविरुद्धकार्ययोरुपस्थितयोः किं कार्यमित्यहं युवां प्रष्टा ॥ तस्माद्यवां यद्विधेयं तद्वदतमित्याह । त्वमभ्यपापा गुरुणाभ्यजर्घास्त्वं चोशनस्त्वं रिपुहा महात्मन् । भियामधामन्मतिधाम कृत्यं युवां ब्रुवाथामनहर्विलम्बम् ॥६०॥ ६०. हे महात्मन् विपुलाशय भियां भयानामधामन्नस्थान मतिधाम बुद्धिगृह जम्बक रिपुहा त्वं गुरुणा बृहस्पतिना सहाभ्यपास्पा भृशमस्पर्धथाः । बुध्या त्वं बृहस्पतितुल्य इत्यर्थः। तथा हे महात्मन् भियामधामन्मतिधाम जेहुल रिपुहा त्वमुशनस्त्वं शुक्रत्वमभ्यजर्घा भृशमैगृध्यो भृशमकाङ्गः । बुद्धयों त्वं शुक्रसम इत्यर्थः । तस्माद्युवां नास्त्यहो विलम्वो यत्र तत् शीघ्रं कृत्यं विधेयं ब्रुवायाम् । यज । यष्टा । विप्रेट् ॥ मृज् । स्रष्टा । राष्टिमृड्भ्याम् ॥ मृज् । मार्टा । कंसमुझ्याम् ॥ राज । राष्टि । सम्राट् ॥ भाज् । उद्राष्टि । विभ्राट् ॥ भ्रस् । परिभृष्ट । वर्गभृड्भ्याम् ॥ ब्रस्च् । ब्रष्ट प्रभासवृड् ॥ परिवाज् । परिवाट् ॥ शकारान्त । निविष्टः । विट् । छादेशोपि शो गृह्यते । प्रष्टा । इत्यत्र "यजसृज" [८७] इत्यादिना षः । १एफ जम्बुक. २ एफ °तिसम . ३ सी डी मका. ४ एफ या शु. ५ एफ ब्रुवीया'. ६ डी ब्रम् ।. ७ ए बी यजस'. Page #200 -------------------------------------------------------------------------- ________________ [है. २.१.९३.] द्वितीयः सर्गः। १७१ लेग । अल । तटा । तह । इत्यत्र "संयोगस्य" [८८] इत्यादिना स्को. लुक । संयोगस्येति कि । कृतः॥ पुमान् । इत्यत्र "पदव" [८९] इति संयोगस लुगन्तादेशः ॥ पदस्खेति किम् । स्याम् ॥ प्रजिहीः । इत्यत्र "रासः" [१०] इति सस्यैव लुग् ॥ पूर्वणव सिरे निवमार्थ वचनम् । तेन रात्परस सस्यैव लोपो नाम्यस्य । जई । अभ्यर्धाः । अभ्यपास्पाः ॥ रिपहा । इत्यत्र "नॉनो नः०" [११] इत्यादिना नस्य लुक् ॥ अनह इति किम् । अनहविलम्बम् । अत्र परविधौ रेफस्यासत्त्वाबलोपः स्यात् ।। महात्मन् । इत्यत्र “नामध्ये" [९२] इति नलोपाभावः ।। मतिधाम । अधामन् । इत्यत्र "क्लीवे वा" [९३] इति वा नस्य लुक ॥ नृपेथ तूप्णींवति जेहुलो लक्ष्मीवान् यशस्वानयवत्सु धीमान् । मुद्वानदोहीवतिकामुनीवत्यृपीवतीवाशुचिवाग्वभाषे ॥ ६१ ॥ ६१. अथैवमुक्त्वा नृपे मूलराजे तूष्णीवति मौनस्थिते जेहुलोदो वक्ष्यमाणं बभाषे । उपादेयवाक्योहि मेरे भाषेतेत्युपादेयवाक्यताहेतु. गर्भविशेषणान्याह । लक्ष्मी राज्यकोशादिश्रीरस्यास्ति लक्ष्मीवान् । लक्ष्मीवान हि प्रायेण सर्वमान्यतयोपादेयवाक्यः स्यात् । लक्ष्मीवानप्यन्याय्यन्यायोपदेशितयामाहवागेवेत्याह । नयवत्सु मध्ये यशस्वान् श्लाघ्यः । अतिन्यायित्वान्याय्यपि निर्बुद्धिरमाहवागेवेत्याह । धीमान् । बुद्धिमानपि शोकातुरो विघटमानवाक्यतयामाह्यवागेवेत्याह । मुद्वान हर्षान्वितः । मुद्वानप्यश्लीलवाक्यासुखकत्वादमाहवागेवेत्याह । १बी लमः । २५ त्यसं. ३ सी डीम् स्या'. ४५ सी डी नामिन १.बी नाम्न् १. ५डी म मा . ६ ए सी एफ न हि. ७ ए मीमान'. एक करस्वा. Page #201 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्बे [ मूलराजः] अज्ञाताहीवत्यहीवतिका । कपि "ज्यादीदूतः के” [२.४.१०४] इति ह्रस्वः । तस्याश्च मुनीवत्याश्च ऋषीवत्याश्च नदीनां यद्वार्जलं तद्वच्छुचिः पौनरुत्र्यासत्यत्वादिमलरहितत्वेन निर्मला वाग् वाणी यस्य सः । १७२ मकारान्तात् । तूष्णींवति ॥ मकारोपान्तात् । लक्ष्मीवान् ॥ अवर्णान्तात् । नयवत्सु ॥ अवर्णोपान्तात् । यशस्वान् ॥ अपञ्चमवर्गात् । मुद्वान् । इत्यत्र "मावर्ण" [ ९४] इत्यादिना मतोर्मस्व वः ॥ मावर्णान्तोपान्तापञ्चमवर्गादिति किञ् । धीमान् ॥ अहीवतिका । मुनीवती । ऋषीवती । इत्यत्र “नानि” [ ९५ ] इति मस्य वः ॥ चर्मण्वतीकर्तृसदृग्रूमैण्वदुत्तुङ्ग कक्षीवदनल्पधर्मन् । युक्तं नताष्ठीवदिलेश शंभुराभीरचक्रीवति यभ्यदिक्षत् ।। ६२ ।। ६२. हे चर्मण्वतीकर्तृसदृक् । चर्मण्वती नदी तस्याः कर्ता रन्तिदेव: । तेन हि गोमेधयागः कारितः । तत्र चानेकगोवर्धन गोरकैर्नदीप्रवर्तिता । तस्याश्चानेकगोचर्मयुक्तत्वेन चर्मण्वतीति नाम प्रसिद्धम् । तस्य सदृक् महायागकारित्वात्तत्तुल्य । तथा हे रुमण्वदुत्तुङ्ग । लवणमस्यास्ति रुमण्वान्नाम पर्वतस्तद्वदुत्तुङ्गोनताशय । तथो हे कक्षीवदनल्पधर्मन् । कक्ष्याशब्दो योपान्त्यः सादृश्योद्योगयोर्वर्तते । कक्ष्या धर्मोयोगोस्यास्ति कक्षीवान्नामर्षिस्तद्वत्प्रभूतधर्म । तथौस्थीनि सन्त्येषामष्ठीबन्तो जङ्घोरुसंधयो नता अष्ठीवन्तो येषां ते तथेलेशा यस्य तत्संबोधनं हे प्रर्णेनानेकभूप | आमीरै आमीरजातिर्ब्राहरिपुश्चक्रं मण्डलं मेहनान्ते I १ बी मन्वती. २ ए सी 'मन्वदु. १ एफ् वर्णान्तोपान्त इ . २ एफ् था क° ३ डी मा हे नताष्ठीवदिलेशास्य . डी ताने ५ सी डी रजा ६ ए एफ तिग्राह. Page #202 -------------------------------------------------------------------------- ________________ [ है० २.१.९६.] द्वितीयः सर्गः । स्वास्ति चक्रीवान् गर्दभ आभीर एवान्यायित्वेन निन्द्यत्वाचक्रीवांस्तस्मिन्विषये शंभुर्यदनुशासनं न्यदिक्षत्तयुक्तम् । धार्मिकस्य सैन्यादिसर्वशक्तियुक्तस्य तवान्यायिनि ग्राहरिपौ विषये यः शांभवोनुशासनादेश: स कर्तव्यो मे प्रतिभातीत्यर्थः ॥ १७३ अथ राशो मन्यूद्दीपनाय जगत्रयसंतापकानि प्राहरिपोरनेकान्यन्यायपदानि बलानि च वृत्तचतुर्विंशत्या वदनीशादेशस्यैव युक्तत द्रढयति । औदन्वतद्रोहकरेण चर्मवत्यस्थिमत्यर्दिततीर्यपान्यैः । कक्ष्यावतामप्यगमाभ्युदन्वत्प्रभास भूश्चक्रवतामुनाभूत् ।। ६३॥ ' ६३. उदन्वन्तं समुद्रममि "लक्षणेनामि " [३.१.३३] इत्यादिनाम्ययीभावे अभ्युदन्वदुदन्वन्तं लक्ष्यीकृत्याभिमुखा प्रभासभूः प्रभासतीर्थभूमि: । प्रभासतीर्थ हि समुद्रसमीपेस्ति । यद्वाभ्यभित उदन्वती समुद्रोदकं बिभ्राणा या प्रभासभूः सा कक्ष्यावतामपि । कर्तरि षष्ठी । उद्यमवद्भिरैप्यगमागम्याभूत् । केन हेतुना । अधुना ग्राहारिणा । कीदृशेन । उदकमस्यास्त्युदन्वानृषिस्तस्यापत्यमौदन्वत ऋषिस्वस्य । यद्वोदन्वान्नामाश्रमस्तत्र भवा ऋषयस्तेषाम् । द्रोहकरेण जिघांसुना । तथा चक्रवता सुर्राष्ट्रादेश स्वामिना । कीदृक्सती भूः । अर्दितामुनैव विनाशिता ये तीर्थपान्था यात्रिकास्तैः कृत्वा चर्मवती चर्मान्विता । तथास्थिमती कीकसान्त्रिता च । अनेनानेकान् यात्रिकान् हतान् दृष्ट्ा यात्राश्रद्घालवोपि भयेन प्रभासे न गच्छन्तीत्यर्थः ॥ चर्मण्वती । महीवत् । चक्रीवति । कक्षीवत् । रुमण्वत् । इत्येते "चर्मण्यती" [१६] इत्यादिना निपात्याः ॥ नान्नीत्येव । धर्मवती । अस्थिमती । चक्रवता । कक्ष्यावताम् ॥ १ एफ आहीर. २ एक माहिरि ३ एफ् तां दृढ ४ एफू कक्षाव. ५ बी रप्यान ६ ए बी 'राष्ट्रदे. ७ एफ् 'पाताः ॥ ८ ए सी डी व । अ Page #203 -------------------------------------------------------------------------- ________________ २७४ ध्याश्रयमहाकाव्ये मूलराजः] मन्धी । मभ्युदन्वत ॥ नानि । अभ्युदन्बत् । औदम्बत । इत्येते "उदन्यानग्धौ च" [९७] इति निपात्याः ॥ राजन्वती या हरिणा सुराष्ट्रा तां दल्मिमार्मिमदन्धिभीमः । शौर्योष्मकण्डा कृमिमानिवाद्य स भूमिमात्राजवतीं व्यधत्त ॥६४॥ ६४. या सुराष्ट्रा देशो हरिणा विष्णुना कृत्वा शोभनो गजास्त्यस्यां गजन्वत्यासीत् । तां सुराष्ट्रामद्य सांप्रतं स भूमिमान्भूपतिर्माहरिपुनिन्द्यो राजास्त्यस्यां निन्दायां मतौ राजवती व्यवत्त । कीडक्सन । शौयोप्मकण्डा शौर्यस्य य ऊष्मा तीव्रता तेन या कण्डू: ग्वर्जूयुद्धविधानेच्छातिरेकलया कृमय: सन्त्यस्य कृमिमानिव । कृमिमान हि कण्डूयुक्त: स्यात् । अत एव दल्मिमान शस्त्रविशेषान्वितः । अत एव चोर्मिमदन्धिभीमः । यथा कल्लालान्वितः समुद्री रौद्रः स्यादेवं दल्मिधारणाद्रौद्रः । सुराष्ट्रायामतिरौद्रोयं कुगजाभूदित्यर्थः । गोहन्मुनीनां यवमत्कराणां माहिष्मतीशो नु ककुदमः। पुरे गरुत्पदनुपङ्कजाहे वसत्यसो भानुमतीशकल्पः ॥ ६५ ॥ ६५. असौ ग्राहारि: पुरे वामनस्थल्या वसति । कीदृक्सन् । महिष्मान्देशस्तत्र भवा माहिष्मती पुरी तम्या ईशः सहस्रार्जुनो नु यथा सहस्रार्जुनो मुनीनां गोहन। तेन हि जमदनिमुनेः कामधेनुर्हठादपहृतेति पुराणम् । तथा यवमन्तो होमार्थ गृहीतयवा: करा येषां तेषां यागविधानन्यप्राणामित्यर्थः । मुनीनां गा हैयंगवीनहवनार्थ संगृहीता धेनूहरति चोरयति गोहृदपि । अपिरत्र ज्ञेयः । ककुनतो वृषभस्येवांसो स्कन्धौ यस्य स ककुमदंसोतिबलिष्ठः । किंभूत पुरे । गरुत्मान् गरुडो हनु १५ . २ बी यामिनि'. ३ सीपी पिर'. Page #204 -------------------------------------------------------------------------- ________________ [है० २.१.९९.] द्वितीयः सर्गः ।। १७५ मान् मारुतिस्तयोस्तुल्या "न नृ"[७.१.१०८] इत्यादिना कनिषेधे गरुत्मद्धनुमन्तो गरुडहनुमदादिरूपकालंकृता इत्यर्थः । ये ध्वजास्तेषामहें योग्येनेककोटीप्रभुमहेभ्याधिष्ठितहHरम्यत्वात् । यद्वा । गरुत्मद्धनुमन्तौ ध्वजौ चिह्ने ययोस्तो गरुत्मद्धनुमद्धजौ वासुदेवार्जुनौ तयोरहें वासयोग्ये । वामनस्थल्यां हि वासुदेवार्जुनावुषितावभूताम् । चौराहि दुर्गपहयादिस्थान एव वसन्त्ययं तु तथाभूतोपि बलिष्ठत्वेन सर्वथाकुतोभयत्वान्महद्धिके पुर एव स्वेच्छया वसतीत्यर्थः । अतश्च महोपन्यायित्वाद्भानुमतीशकल्पो भानुमत्या ईशो भर्ता दुर्योधनस्तत्तुल्यः । सोपि यवमत्कराणां महापुरुषत्वाद्यवाकारमुप्रशस्तलक्षणान्वितहस्तानां मुनीनामुपशमेन मुनितुल्यानां पाण्डवानां गोहृद् द्यूतच्छलेन भूमेरपहर्ता सन् गरुत्मद्धनुमद्धृजाहे पुरे गजपुर उवास ॥ राजन्वती । इति "राजन्वान्सुराज्ञि" [२८] इति निपात्यम् ॥ सुराज्ञीति किम् । राजवतीम् ॥ ऊर्मिमत् । दल्मिमान् । भूमिमान् । कृमिमान् । यवमत् । गरुत्मत् । ककु. मत् । माहिष्मती । हनुमत् । भानुमती । इत्यत्र वस्य "नोर्यादिभ्यः" [९९] इति निषेधः ॥ निशास्ववस्कन्दिनि निश्यशायिन्यासन्यनासीन इहोग्रदोषि । मासार्धमासेन स आसनाय मन्येनुजो विंशतिदोण इच्छेत् ॥६६॥ ६६. इह पाहरिपो सति मन्ये स शौर्यादिगुणैः प्रसिद्धो विंशतिदोष्णो रावणस्यानुजो बिभीषणोर्धमासेन मासा मासेन वासनायोपवे. शनायेच्छेत् । यतः कीदृशीह । निशाखवस्कन्दिनि घाटीप्रदे छलपर इत्यर्थः । तथा निश्यपि । अपियः । अशायिनि सदोबत इत्यर्थः । १ एफ त एव म. २ डी एफ हान्या. ३ एफ नस्तेन तुल्यः. ४ एफ 'ती रा. ५ए । मा. ६ एसीडी मासे. ७५ सीडी 'नाये. Page #205 -------------------------------------------------------------------------- ________________ १७६ द्याश्रयमहाकाव्ये [ मूलराजः ] तथोप्रदोषि प्रचण्डबाहुपराक्रमेत एवासनि पीठेनासीने सदा शत्रूना - स्कन्दति चेत्यर्थः । मास्मायं छलास्कन्दनेन मामुपद्रवदित्यस्माद्विभ्यद्विभीषणः कुत्राप्यवस्थितिं न बभ्रातीत्यहं संभावयामीत्यर्थः ॥ दुष्टो हृदा क्ष्माहृदयस्य शल्यं पदार्थपादेन स रावणोनः । उन्नां निधेरप्युदकैररोध्यः प्रियासृजोसावपृणद्वि डस्ना ॥ ६७ ॥ २ ६७. स प्रसिद्धोसौ प्राहारिः प्रियमसृग् रुधिरं येषां तान् राक्षसान् द्विडस्ना शत्रुरक्तेनापृणदप्रीणयत् । कीदृक् । हृदा चेतसा दुष्टो मायावी । अत एव क्ष्माया हृदयं चित्तमेव हृदयं वक्षस्तस्य शल्यमिव शल्यं लोकानां हृदये निविष्टः शल्यमिव व्यथाकारीत्यर्थः । तथा स्वाभाविकबलेन विद्याबलेन चोद्रां जलानां निधेः समुद्रस्योदकैरप्यरोध्यो रोद्धुमशक्योत एव पढ़ा चतुर्थभागेनार्धपादेनाष्टमभागेन वा रावणादूनो हीनो रावणोनः । सापेक्षत्वेपि गमकत्वात्समासः । रार्वणतुल्य इत्यर्थः । सोप्येवंविधः ॥ I लुलयकृत्युच्छकृति द्विडैभे ननुच्चदन्ते यमदद्भिरः । समद्ययूषेण तु रक्तयूष्णा यक्नापशनामदयत्पिशाचीः ।। ६८ ।। و ६८. स ग्राह्रिपू रक्तयूष्णा रुधिररसेन मद्ययूषेण नु सुगरसेनेव तथापगतं निर्गतं शकृद्विष्ठा यस्मात्तेन यक्का कालखण्डेन पिशाचीर्व्यन्तरीविशेषानमदयन्मत्तीचक्रे । यतो यमदद्भिरतिरौद्रत्वात् शत्रूणां मृत्युहेतुत्वाच्चान्तकदन्ततुल्यैरखैः कृत्वोच्चद्न्त उन्नतदशने द्विडैभे शत्रूणां गजौघे नैन्प्रहरन् । अत एव किंभूते द्विडैभे । लुलत्तीव्रप्रहारवशात्पतद्यकृत्कालेयं यस्य तस्मिन् । तथा भयेनोद्गतं शकृद्विष्ठा यस्य त४ एफ् 'महाभा १ एफ् स्माद्विभी. २ सी ६७ प्र° ३ एफू 'तुर्भागे ५ एफू 'मासेरा ६ सी 'वणेतु' डी 'वणेन तु . ७ बी सेणम. ८ एफू 'ल्यैः शनैः. ९ सी उकृत डी उच्चैः कृत. १० एफू मन्दर • Page #206 -------------------------------------------------------------------------- ________________ [० २.१.१९.] द्वितीयः सर्गः । १७७ स्मिन् । शत्रुसैन्यानि हत्वा तेषां रक्तेन मांसेन च कृत्वासौ पिशाचीरपोषयदित्यर्थः । लुलदित्यत्र लुडो धातोर्नफिडादित्वात् [ २.३.१०४] डस्ब लः । लुलिति धारयन्तरं के चित् ॥ गिरी स्फुरन्नासिकया न्यकार्षीभसीतदृष्टिं द्विपदीः सृजन्तम् । वैयाघ्रपथं द्विपदीय बुद्धिं तीर्थे पदां स द्विपदाममित्रः ।। ६९ ।। ६९. स प्राहरिपुर्व्याघ्रस्येव पादावस्य व्याघ्रपान्मुनिस्तस्य वृद्धमपत्यं गर्गादित्वाद्यञि [६.१.४२] वैयाघ्रपद्यं मुनिं स्फुरन्त्यवज्ञया मुटन्ती नासिका यस्यां तया गिरा दुर्वाक्येन न्यकार्षीन्निर्भत्सितवान् । ननु वैयाघ्रपद्येनापि कायस्य वाचो मनसो वा तदनभीष्टकुव्यापारेणायमपराद्धो भविष्यति । नेत्याह । महायोगित्वान्नसि नासिकायामिते प्राप्ते दृष्टी यस्य तमितदृष्टिम् । एतेनास्यै कायकुव्यापारनिवृत्तिरुक्ता । तथा द्वौ पादौ यासु ता द्विपदीर्गाथाविशेषान् सृजन्तं कुर्वन्तम् । एतेन वचः कुव्यापारनिवृत्तिरुक्ता । तथा द्वौ पादौ यस्यासौ द्विपान्मनुष्यस्तस्मै हिता द्विपदीया सा बुद्धिश्वेतोवृत्तिर्यस्य तम् । एतेन मैन:शुद्धिरुक्ता । तार्ह किमित्यैतं न्यकार्षीदित्याह । यतस्तीर्थे प्रभासादिपुण्यक्षेत्रे विषये पदां पद्यमानं गच्छन्तं जनमुपदेशदानेन प्रयुजनानां णिग् । क्विप् । द्विपदामुक्तासाधारणविशेषणान्मुनीनाममित्रः शत्रुः ॥ द्विपात्सु दुष्टेनुपपादुकेस्मिन्हत्तानि विभ्रत्यतिगूढपान्दि । लोकाच्चतुष्पाद्यति चैकपादितादप्यपाद्येत कथं न धर्मः ॥७०॥ ७०. धर्मः कथं नापाद्येत । अत्र पादसमानार्थः पाच्छब्दः । अवि 1 १ सी डी एफू रा स्फर २ एफू पदी स.. १ ए बी सी एफ तो ऋफि. २ एफ् °नि स्फर . ३ एफ् मुदन्ती. ४ बीस्य कु . ५ सी डी मतेः . ६ बी त्येवं न्य' एफ 'त्येनं न्य. एफ 'जानां. ८ बी एफ णिच् । ९ए मित्रं श १० सी डी ७० क २३ ७ Page #207 -------------------------------------------------------------------------- ________________ १७८ व्याश्रयमहाकाव्वे [मूलराबः] धमान: पाचरणो यस्य सोपात्पनुः । स इव कथं नाचरेत् । क । सत्यस्मिन् प्राहारौ । किंभूते । अनुपपादुकेनुपपदनशीलेनुपपन्ने । कार्याकार्यविचाररहित इत्यर्थः । अत एव द्विपात्सु नृषु विषये दुष्टे वचकाभिप्रायेत एव च लोकः कर्मतापन्न एकं पादं भागमाख्यायते स्म मिचि के चैकपादितस्तस्मादपि लोकाचतुष्पाद्यति। पादसमानार्थः पाच्छब्दोत्र । ततश्च चतुष्पाचतुर्णा पदां भागानां समाहारमिच्छति विश्वासनाय चतुर्थ भागं प्रहीष्यामीत्युक्तादपि लोकाधतुरोपि भागान् प्रहीतुकाम इत्यर्थः । अत एव चातिगूढपान्दि गूढपादं सर्पमपि रौद्रत्वेन कौटिल्येन धातिकान्तानि वृत्तानि लोकदण्डनादीनाचारान् विभ्रति । कलिमाहात्म्यात्तावदधुना धर्म एकपादेनैवावतिष्ठते । महापापिष्ठेन प्राहरिपुणी तु धर्मकपादस्याप्युच्छेदितत्वाधर्म: पहरेवाभूदित्यर्थः । चः पूर्ववाक्यापेक्षया समुपये ॥ ___मासा मासेन । निशि निशालु । आसनि भासमाय । हत्यत्र “मास" [१०] इत्यादिना लुगम्तादेशो वा ॥ दहिः दन्ते । पदा पादेन । नसि नासिकपा । इदा हदयस्थ । द्विस्खा मि. यालजः । यूमा वृषेण । बदाम् उदकैः । दोषः दोषि । फका यकृति । शक । उच्छकृति । इत्यत्र "दन्तपाद" [१०] इत्यादिना दित्वाधादेशा वा ॥ वैयाघ्रपथम् । द्विपदाम् । द्विपदीः । द्विपदीय । पदाम् । इत्यत्र “यस्वरे" [१०२] इत्यादिना पद् ॥ यखर इति किम् । द्विपासु । मणिम्यधुटीति किम् । एकपादितात् । पति पन्क्यामेरविशेषण प्राः । चतुप्पाचति । अपात । धुटि । गूढपान्दि । मात्र इत्येव । अनुपपादुके. - ------- १ सी री पामेकं. २ सीरीणानुप. ३ एफ देशः ।. ४ी °पदीय ।. ५वीएफ । अतिगूढपान्दि । क्ये. ६वीएफ त । ना. Page #208 -------------------------------------------------------------------------- ________________ [t० २.१.१०४.] द्वितीयः सर्गः। १०९ कृत्वा तिरश्चो नु पुरः पदाचोपाच्यानुदीच्यान्स नृपानहंयुः। भ्रूवाप्युदीच्यैति हुदाप्युदीचा दिवं जिगीषुवृपतिः प्रतीच्याः ७१ ७१. स प्रतीच्याः पश्चिमदिश: पतिहिरिपुरपाच्यान्दक्षिणदेशसंबन्धिन उदीच्यानुत्तरदेशसंबन्धिनश्च नृपास्तिरश्चो न्वजादिपशूनिव पुरोप्रत: पदाच: पादचारिणः कृत्वा ध्रुवाप्युदीच्योत्पाटितया हृदापि चेतसा चोदीचोत्पाटितेनैति गच्छति । यतोहयुरनेकनृपपदातिभावनयनेन संजातस्वबलवीर्यसंपत्त्युत्कर्षाद्गाध्मात: । गर्वाध्मातत्वात्कमपि चक्षुषा नेक्षते चेतसा न स्मरति चेत्यर्थः । उत्प्रेक्ष्यते । नायं गर्वातिरेकादुत्पाटितभ्रूहदयः किं तु दिवं स्वर्ग जिगीषुर्नु । यो हि यजिगीषति स तदभिमुखं मनश्चक्षुश्च निक्षिपति ॥ उदीच्यान् । उदीचा । उदीच्या । इत्यत्र "उदच उदीच्" [१०३] इत्युदी। अपाच्यान् । पदाचः । प्रतीच्याः । इत्यत्र "म प्राग्दीर्घब" [१०] इति चादेशः प्राग्दीर्घश्च ॥ अन्यायशिष्टत्वाहीत्वस्य तदभावेपि चादेशः खात् । तिरबः ॥ विदुष्पतः पुंविदुषोप्यधर्मोपेयुष्यतः पापनिषेदुपोस्य । रोदाखवैदुष्यजुषोतिभाराद्विषेदुषी क्ष्मा विदुषी चरित्रम् ॥ ७२ ॥ ७२. अस्य ग्राहरिपोरतिमाराद्विषेदुषी विषण्णा दुःखिता सती क्ष्मास्य चरित्रं पापस्वरूपं वृत्तं विदुषी छात्री । एतन्महापापभराकान्ता पृथ्व्येवैतदुर्वृत्तं जानाति नान्यः कोपीत्यर्थः । यतो विद्वांसो भूना सन्त्यस्य तस्य विदुष्मतोपि । अपिरत्रापि योज्य: । अधर्मोपेयिबांसोधर्ममुंपगताः पापिष्ठाः प्रशस्याः सन्त्यस तयाधर्मोपेयुष्मतः प्रभूत की दीव्योत्पा. २ एफ मातत्या. ३ एफ चवशि.४ टी सातवती । ' ५ वी एफ मुपाग'. Page #209 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये ૧૮૦ [ मूलराजः ] विद्वत्सङ्गमेपि पापिष्ठजनसङ्गनिरतस्येत्यर्थः । अतश्च पुंविदुषोपि नृषु मध्ये जानतोपि पापनिषेदुषः पापेन्यायकर्माणि तस्थुत्र: । विद्वज्जनसङ्गत्या धर्माधर्मादिविवेकं जानतोपि पापिष्ठजन संङ्गातिप्रसङ्गेन पापकर्मनिरतस्येत्यर्थः । तथा रौद्राणि भीष्माणि रुद्रदैवतानि वा यान्यस्त्राणि शस्वाणि तद्विषयं येद्वैदुष्यं नैपुण्यं तज्जुषते सेवते यस्तस्य । रौद्रास्त्रबलिष्ठत्वात्पापकर्मण: केनापि निवर्तयितुमशक्यस्य चेत्यर्थः ॥ २ ५ दुष्य । विदुषः । विदुषी । निषेदुषः । विषेदुषी । विदुष्मतः । उपेयुष्मतः । इत्यत्र “क्वसुष्मती च” [१०५] इत्युष् ॥ नृशंसतारण्यशुनोस्य यूनो जिघृक्षतो माघवनीं नु लक्ष्मीम् । मतिः शुनीपुच्छनिभातियूनी शल्यं मघोनीं भजतो मघोनः ॥ ७३ ॥ ७३. यूनस्तरुणस्यास्य प्राहरिपोर्नृशंसतया क्रूरत्वेनारण्यशुनो वृकतुल्यस्य सतो मतिरस्ति । किंभूता । अतियूनी युवानमतिक्रान्ता | युवा हि प्रायो यौवनेन मदोद्धतः स्यात्तस्मादपि मदोद्धतेत्यर्थः । शुनीपुच्छनिभा कुर्कुरीपुच्छवत्कुटिला च । उत्प्रेक्ष्यते । नास्य मतिर्मदेनोताना वक्रा च किं तु माघवनीं शक्रसत्कां लक्ष्मीं जिघृक्षतो नुं प्रहीतुमिच्छोरिव । यो चर्वादिस्थं फलं जिघृक्षति तस्योचफलोत्तारणायोत्ताना बक्रेाचाङ्कुटयष्टिः स्यात् । अत एव मघोनीं शचीं भजतोपि । अपिरत्र ज्ञेयः । मघोन इन्द्रस्य शल्यं रतिसुखसागरावगाहकालेपीन्द्रस्य तन्मतिर्हृदयस्था शल्यमिव 'दुःखाकरोतीत्यर्थः ॥ • १ एफ् सङ्गति. २ सी णि त. ३ सी डी यद्विदु ४ एफ नैः पु. ५ एफू निर्वृत्तयि. ६ एफ् शंसंसतारण्यशुनो नृसंशत ७ प्रेक्षते. ८ एफ् गृही. ९ एफ् काच कुट. १० वी एफ् दुःखं क Page #210 -------------------------------------------------------------------------- ________________ (है. २.१.१०८.] द्वितीयः सर्गः । १८१ स यौवनाच्छौवनमत्तताभृल्लोलो युवत्यां मघवत्यभीरुः। कीलालपेष्वा विनिहत्य राज्ञो राज्ञीरुदस्रा निदधेवरोधे ।। ७४ ॥ ७४. स पाहारिः कीलालपेष्वा रक्तं पिबता शरेण राज्ञो विनिहत्य तेषां राज्ञीरुदत्राः कष्टादुदंती: सतीरवरोधेन्त:पुरे निदधे । यतः कीहक् । यौवनाचूनो विकाराद्धेतोः शौवनमत्तताभृत् । शुन इयं शौवनी या मत्तता मदस्तां बिभर्ति यः सः । श्वेव मदनोन्मादीत्यर्थः । अत एव युवत्याम् । जातावेकवचनम् । युवतिषु लोलो लम्पटः । तथा मघवत्यपि । अपिरत्र सेयः । इन्द्रस्थशक्त्यादिभ्योपीत्यर्थः । अभीरुर्महाशक्तित्वात् ।। शुनी । शुनः । अतियूनी । यूनः । मघोनीम् । मघोनः । इत्यत्र "व" [१०६] इत्यादिना वस्य उः ॥ डीस्यायधुदस्वर इति किम् । शौवने । बौषमात् । माघवनीम् ॥ नकारान्तनिर्देशादिह न स्यात् । युवत्याम् । मधवति । मघवदिति प्रकृत्यन्तरं शक्रवाचकम् ॥ कीलालप । इत्यत्र "लुगातोनापः" [१०] इत्यातो लुक् ॥ अनाप इति किम् । उदनाः ॥ राशीः । राज्ञः । इत्यत्र "अनोस्य" [१०८] इत्यनोतो लु ॥ सान्नीव साम्नी इह ताक्ष्णवाघ्नस्थामनी राजनि धार्तराखे । दुष्कर्मणि स्वर्वणि वीक्ष्य भूम्ना पूर्धा न केघपतिदीनि नेमुः ॥७॥ ७५. अघप्रतिदीन्यप्यघस्य पापस्य प्रविदीनीव दिवसतुल्ये पापै १ एफ दुःकर्म'. १ सीटीदतीर. २ सीटी म मा. Page #211 -------------------------------------------------------------------------- ________________ १८२ याभयमहाकाव्ये [मूलराजः कप्रवर्तकेपीत्यर्थः । धार्तराझे धृता राजानो येन स धृतराजा पाहारिपिता तस्यापत्य इह राजनि ग्राहारौ भूना बाहुल्येन मूर्धा कृत्वा के न नमुः । यतः स्वर्वणि शोभनाश्वे । एतेन सैन्यसंपदुक्तिः । तथा दुष्कमणि निखिशक्रिये । तथा किं कृत्वा । इह निरीक्ष्य । के । ताक्ष्णवाघ्रस्थामनी । तक्ष्णो देववर्धकरपत्यं ताक्ष्णो वृत्रासुरः । तथा वृत्रनो वञिणोपत्यं वा–नार्जुनः । द्वन्द्वे तया: स्थामनी पराक्रमौ । वृत्रासुगर्जुनयोरिवाखिलजगजैत्रं बलमत्रालाक्य चत्यर्थः । यथा साग्नि सामवेद आधारे सानी रथंतरबृहद्रथंतराख्यौ सामविशेषौ जिज्ञासादिना के चिनिरीक्षन्ते । एतेनाघप्रतिदीन्यपि तस्मिन्सपि नेमुस्तत्रास्य सैन्यसंपन्निविंशतातिबलवत्ताजनितं भयमेव हेतुर्नान्तरङ्गो बहुमान इत्युक्तम् ।। सानी । स्थामनी । सान्नि । राजनि । इत्यत्र "ई वा" [१०९] इति वानोतो लुक । ताण । वात्रंन । धार्तराझं । इस्यत्र "पादिहन्" [१०] इत्यादिनातो सर्वणि । दुष्कर्मणि । इत्यत्र "न वमन्त" [११] इत्यादिनानोतो न लुक ॥ संयोगादिति किम् । प्रतिदीजि । भूना ॥ वमन्तेति किम् । मूर्मा ॥ द्विजान्शनध्यात्र मखनि पृथ्वीप्लीहि प्रति द्वार स्पृहयन् हविर्यः । अद्यैव मन्ये क्षुधितो बलारिः सृष्टिं घिगस्मिन् कुमतौ विधातुः।।७६॥ - १ एफ पृथ्वो ल'. १ एफ दु:कर्म . २ ए बात्रांनो . सी वावा. ३ एसीटी वेदे सा. ४ वी गक्ष्यन्ते. डी रोक्षत. ५ वी सी डी स्मिन्यत्सर्वे. ६ सीडी "मेक एव. ७ सीसी क्षण था. ८ एफ दुःकर्म . ९एफन्तसंयोगादिति नो. Page #212 -------------------------------------------------------------------------- ________________ [१०२.१.११३.] द्वितीयः सर्गः । १८३ ७६. प्लीहोदररोगभेदः । पृथ्व्याः लीहि प्लीहव्याधिवज्जनानां दुःखक्षेत्र माहरिपौ शतत्र्यायुधविशेषेण द्विजान् द्राग् प्रति हिंसत्यत एव मखन्नि यागोच्छित्तिकारिणि सति मन्येहमचैव सांप्रतमेव न त्वमेपि बलारिरिन्द्रः क्षुधितः । यतो हविर्ध्य इन्द्रोद्देशेन संप्रदेयमत्रपूतेहव्यवस्तुभ्यः स्पृहृयम् । तस्मात्कुमतौ पापबुद्धावस्मिन् माहरिषौ विषये विधातुः स्रष्टुः सृष्टिं निर्माणं धिग्गमहे | 1 शतम्या । मणन्नि । नति । इत्यत्र "इनो हो म्" [ ११२] इति म् ॥ इति किम् । प्रीहि । स्पृहयन् । मन्ये । इत्यत्र " लुगस्य" [११३] इत्यादिनास्य लुक् ॥ अपद इति किम् | बलारिः अद्यैव ॥ कुमतौ । विधातुः । इत्यत्र "स्त्विन्त” [११४] इत्यादिनाम्त्यस्वरादेर्लुक् ॥ भाती प्रथिना मदतो विभान्ती समुन्मिषन्ती मिषती यमेन । गलिष्यती यां नु सुबं गलिष्यन्ती न्वस्य नेत्रे सदृशी तनुश्च ॥ ७७ ॥ ७७. अस्य प्राहरिपोर्तेने सदृशी समाने प्रस्तावातन्वा । तनुश्च मूर्तिः सदृशी समाना प्रस्तावान्नेत्राभ्याम् । तथा हि नेत्रे तावत्प्रथिना विस्तारेण भाती शोभमाने । तथा मदतः श्रीवतया घूर्णमानेंत्वारकत्वादिनेत्यर्थः । विभान्ती तथा समुन्मिषन्ती मदवशादेवान्तरोन्तर्रा विकरालं विकसन्ती । अत एव यमेन सह मिषती स्पर्धमाने यमवद्भीष्मे इत्यर्थः । अत एवोत्प्रेक्ष्यते । न स्वभावतो यमेन मिषती किं तु चां स्वर्ग गलिष्यती नु संहरिष्यमाणे इव तथा भुवं गलिष्यन्ती नु । तनुरपि प्रथिना स्थौल्यजनितविस्तारेण भाती तथा मदतोहंकारात्स्फु १ डी दुःखकेत्र altered into दु:खकारकेत्र. २ सी 'तहतव्य डी “तहोतव्य ं. ३ एफ् सृष्टिनिर्मा ४ डी नत्बर ५ सी रालं विककारस. एफ् 'रा विकारा. ६ डी रालम्विविकारमन्ती ।. Page #213 -------------------------------------------------------------------------- ________________ १८४ व्याश्रयमहाकावे [मूलराजः] ग्स्फुरायमाणात एव समुन्मिषन्त्युच्छ्सन्ती । शेषविशेषणानामर्थ एकवचनेन प्राग्वत् ॥ यदास्य पार्वे धुनती दलन्ती स्यन्ती परांचापलताय तूणे । तदैव सा चोदिविषत्सु मुक्तधुषु युसपूभवेत्कथं नु ॥ ७८ ॥ __ ७८. यदास्य प्राहारे: पार्श्वे चापलता स्यात् । कीदृक् । धुनती ज्याकर्षवशेन कम्पमाना तथा परान् शत्रून् दलन्ती शरक्षपिकात्वेन विदारयन्ती स्यन्ती परानेवान्तं नयन्ती च । अर्थ तथा यदा तूणे तूणीगै धुनती शराकर्षवशात्कम्पमाने शरक्षेपहेतुत्वात्परान् दलन्ती स्यन्ती च स्यातां तदैव दिविषत्सु मुक्ताषु भयवशात्त्यक्तस्वर्गेषु सत्सु धुसदी देवान् दीव्यतीच्छति विपि जटि च धुसर्देवानिच्छन्ती सती सा दीव्यति क्रीडति देवैरित्यन्वर्थेन प्रसिद्धा द्यौः स्वर्लोकः कथं न्वद्यौयोर्भवेत् शुभवेदीव्यति देवैरित्यन्वर्थयुक्ता कथं नाम स्यात् । न स्यादेवेत्यर्थः ॥ समुम्मिपन्ती । मिषती । गलिष्यन्ती गलिष्यती । विभान्ती भाती । अत्र "मवर्णाद्" [१५] इत्यादिना वातुरन्तादेश ईड्योः ॥ अभ इति किम् । धुनती ॥ स्यन्ती । दलन्ती । मन्त्र "इयशवः" [११६] इत्यतुरन्तादेशः ईड्योः । चौः । इत्यत्र "दिव मौः सौ" [११५] इत्योः ॥ “निरनुबन्धग्रहणे न सानुबन्धकस्य" [न्या. सू० ३२] इति धातोर्न स्यात् । घुसडूः ॥ मुकधुषु । घुसत् । इत्यत्र ":" [20] इत्यादिना ॥ पदान्त इति किम् । दिविषत्सु ॥ अदिति किम् । धु भवेत् । अत्र “दीर्घवि" [७.१.१०८] इत्यादिना यो दीर्घत्वं न स्यात्॥ पञ्चमः पादः ॥ १वीय यथा. २ एफ °न्ती सा. ३ सी डी ॥ इति श्रीप'. एकदा इति पचमः पादः समर्षितः समाप्तः ॥ Page #214 -------------------------------------------------------------------------- ________________ [है. २.२...] द्वितीयः सर्गः। महैनसां कारकवक्रियाणां हेतुः स्वतन्त्रः स कुकर्म कर्ता। विश्वं ततापाट दिशो ललडब्धीनास दुर्गाणि भयं न लेभे ॥७९॥ __ ७९. स माहरिपुर्विश्वं ततापोद्वेजितवान् । कीटक्सन् । स्वतत्रः सर्वोत्कटत्वात्कस्याप्यनायत्तः । तथा कुकर्म द्रोहवञ्चनादिकां निन्यां क्रियां कर्ता स्वयं कुर्वन् । तथा कारकवत् । यथा कारकं कादि क्रियाणां धात्वर्थानां पाकादीनां हेतुस्तथा महैनसां महापापानां द्रोहवश्चनादीनां हेतुः । अन्यैरपि महापापानि कारयंश्चेत्यर्थः । विश्वतापप्रकारानेवाह । आट दिशः। लोकलुण्टनाद्यर्थ सर्वाशा भ्रान्तवान् । तथा ललछब्धीन् । तथास दुर्गाणि । अद्रिकोट्टादिदुर्गस्थानानि बभत्र । दिक्षु पलायितोप्यन्धौ दुर्गे वा प्रविष्टोपि न कोप्यस्मादैत्याच्छुटित इत्यर्थः । तथा भयं न लेभे । एवं विश्वं सन्तापयन् स्वतत्रत्वात्कस्मादपि न भीत इत्यर्थः । योपि कुकर्मरूपः कर्ता विधाता कुदैवं स्यात्सोपि स्वतो महैनसां क्रियाणां हेतुः सन्दुर्भिक्षडमराद्युत्पादनेन विश्वं लोकं तपति । दिगब्धिदुर्गाण्याश्रयन्नपि तस्मान छुटतीत्युक्तिः ॥ केल्याप्यटन् भापयते स भूपान्वसूनि गां दोग्ध्यनुशास्त्यधर्मम् । मुनीन्न सामाह रुणद्धि वृत्तिं न सत्पथं पृच्छति याचतेर्थम् ॥४०॥ ८०. केल्यापि राजपाट्याप्यटन् गच्छन् सन् स प्राहरिपुर्भूपान् भापयते । राजपाट्यामप्येतावता बलेन याति यावताश्वेखुरोत्खातधूलीधूसरिताम्बरोसौ नूनमस्मानाकन्तुमेतीत्याशङ्कीतङ्काकुलान्करोतीत्यर्थः । एतेन च्छद्मपरत्वं बलसंपदतिशयश्चोक्ते । तथा गां पृथ्वीं वसूनि द्र. व्याणि दोग्धि क्षारयति । एतेनामुनोर्वी करपीडिता कृतेत्युक्तम् । १ ए सी एफ स्तथैन. २ एफ लायमानोप्य'. ३ सी डी 'वं ताप. ४ वी "त्पातने. ५ एफ के तापयति. ६ सी डी खु. ७ एफ स प्रा. डी याव. ९ एफ श्वखरो'. १० एफ स्कन्दयितुमे . ११ एफ काकु. Page #215 -------------------------------------------------------------------------- ________________ १८६ द्याश्रयमहाकाव्ये [मूलराजः] तथा गामेवाधर्म पापमनुशास्ति शिक्षयति पापे व्यापारयतीत्यर्थः । तथा मुनीन साम मधुरवाक्यं नाह निर्भर्त्सयतीत्यर्थः । तथा मुनीनेव वृत्तिं भिक्षाचर्योञ्छादिकां जीविकां रुणद्धि निवारयति । तथा मुनीन् सत्पथं न्यायमार्ग न पृच्छति न कथापयतीत्यर्थः । तथा मुनीनर्थ द्रव्यं याचते ॥ रत्नानि रत्नाकरमुच्चिनोति निधीन् कुबेरं विजिगीषतेसौ । प्राणान्विपक्षयुधि भिक्ष्यते च स्वभभावं वत नीयते च ॥ ८१॥ ८१. असौ ग्राहारी रत्नाकरं सागरं रवान्युश्चिनोति वियोजयतीत्यर्थः । एतेन कोशसंपदुक्तिः । तथा कुबेरं धनदं निधीन् निधानानि विजिगीषते । एतेन संपूर्णेपि कोशे तद्वृद्धौ निरुद्यमित्वनिरास उक्तः । तथासौ युधि विपक्षैः प्रागानं भिक्ष्यते चास्मान् जीवतो मुञ्चेति जीवितव्यं याच्यते च । एतेन पराक्रमित्वोक्तिः । तथा बतेति खेदे। वि. परेवासौ स्वभर्तृभावमात्मस्वामितां नीयते चात्मनः स्वामी क्रियव इत्यर्थः । एतेन प्रभुसंपदुक्तिः । एतेन सर्वेणास्य दुःसाध्यत्वोक्तिः ॥ जहेन्यदारान् स्वपुरी दशास्यो गां कार्तवीर्यो यतिनं मुमोष । भ्रूणानकर्षद्भगिनीं च कंसोग्रहीत्किमेतानसकावनीतीः ॥ ८२॥ ८२. दशास्यो रावणोन्यदारान् रामभार्या सीता स्वपुरीं लड्डू जहे निनाय । तथा कार्तवीर्यः सहस्रार्जुनो यतिनं जमदमिं गां कामधेनुं मुमोषापजहार । तथा कंसः कंसाल्यो दैत्यो भगिनी देवकी भ्रूणान् गर्भानकर्षदेवकोपार्थाद्वधार्थ भ्रूणान् गृहीतवानित्यर्यः । कं. १ सी डी नीने. २ एफ 'न् विमक्ष्य'. ३ ए सी डी ते । ए. ४ सी डी मनं स्वा. ५एफ भुत्वसं. ६ एफ वेण प्रकारेणा'. ७ ए सी डी "तां ल'. ८ सील्यो भ. Page #216 -------------------------------------------------------------------------- ________________ [t० २.२.१.] द्वितीयः सर्गः । १८७ सस्य पितोप्रसेनो देवकीपिता देवकश्च भ्रातराविति कंसभगिनीत्वं देवक्याः । एतान्दशास्यादीननीतीरन्यदारापहारादिकानन्यायानसको प्राहारिः किमग्रहीत् । एषां पार्थादेता अनीती: किमसौ जमाहेत्यर्थः । एतासां सर्वासामप्यनीतीनामत्र दर्शनादेवमाशङ्का ॥ गजाश्वगाः सिन्धुपति ममन्य महीभृतो भेदमुवाह चेत्थम् । इन्द्रं गुणान्दण्डितवाणु कालं स घातयामास न तेन कालः ॥८॥ ८३. स पाहारिः सिन्धुपति सिन्धुदेशाधिपं गजाश्वगा हस्तितुरङ्गवृषभान्ममन्थें मथित्वाग्रहीद्दण्डितवानित्यर्थः । तथा महीभृतो नृपान्भेदं संहत्यभावमुवाह च प्रापितवानन्यानृपान्कूटप्रयोगेण भेदितवानित्यर्थः । इत्थमनेन प्रकारेणेन्द्रं शक्रं गुणान् सिन्धुपतिमन्थनादीन धर्मान् दण्डितवान्नु किं हठाजग्राह । इन्द्रो हि सिन्धुपतिमब्धिमैरावणं गजमुचैःश्रवसमश्वं कामधेनुं गां च ममन्थ । वथा महीभृतोद्रीन्भेदं पक्षच्छेदमुवाह । एते चेन्द्रगुणा अत्रापीक्ष्यन्त इत्येवमाशङ्का । तथा स कालं यमं घावयामास । कर्माविवक्षायां जघान कालः । तं जनिवांसं स प्रयुयुजे युद्धादिविधानेन स सर्व घातिववानित्यर्थः । न तु काल: कर्ता वेन पाहरिपुणा प्रयोज्यकर्ता घातयामास । हनने कालस्यापि स प्रयोका न तु तस्य काल इत्यर्थः । इदमुक्तं स्याद्यत्रायं रुष्टस्तमसमयेपि यमो हन्ति यत्र त्वयं प्रसन्मस्तं समयेपि यमो दूरान्नमस्करोति ॥ क्रियाणां हेतुः कारकवदित्यनेन "क्रियाहेतुः कारकम्" [१] इति सूत्रं सू. चितम् । १ सीडी "वक. २ सी सी भूदे'. ३ एफ गम'. ४ एफ न्य अ. ५वी मथना. ६ एफ 'तिमै'. ७बी सर्व. ८ एफ त्र चायं. Page #217 -------------------------------------------------------------------------- ________________ १८८ व्याश्रयमहाकाव्ये (मूलराजः] स्वतत्रः कर्तेत्यनेन "स्वतन्त्रः कता" [२] इति सूत्रं सूचितम् ॥ प्रयोजकोपि कतैवेति भापयते सः ॥ कर्मेत्यंशेन "कर्नुाप्यं कर्म" [३] इति सूत्र व्याणि । तत्कर्म त्रेधा। निवर्त्य विकार्य प्राप्यं च । निर्वत्यै यथा । कुकर्म कर्ता ॥ विकार्य यथा। विश्वं तताप॥ प्राप्यं यथा । आट दिशः ॥ त्रिविधमप्येतत्पुनस्त्रिविधमिष्टमनिष्टमनुभयं च । तोष्टम् । कुकर्मादि । अनिष्टम् । अब्धीन् ललखे । दुर्गाण्यास । भयं न लेभे ॥ अनुभयम् । केल्याप्यटन् भापयते स भूपान् ॥ पुनस्तत्कर्म द्विविधं प्रधानेतरभेदात् । तर द्विकर्मकेषु धातुषु दुहि-भिक्षि-रुधि-प्रच्छि-चिग-बग-शास्वर्थेषु याचि-जयति-प्रभृतिषु च भवति । दुहार्थ । वसूनि गां दोधि । भिक्ष्यर्थ । मुनीन् याचतेर्थम् । एवं मुनीन् रुणद्धि वृत्तिम् । मुनीम सत्पथं पृच्छति । रानि रखाकरमुश्चिनोति। मुनीच सामाह । गामधर्ममनुशास्ति ॥ याचेरनुनया. र्थस्योदाहरणं स्वयं ज्ञेयम् ॥ जयतिप्रभृति । निधीन कुबेरं विजिगीषते । जहेन्यदारान्स्वपुरीम्।गा यतिनं मुमोष। भूणानकर्षगिनीम् । अप्रहीदेताननीती। गजाश्वगाः सिन्धुपति ममन्थ । महीभृतो भेदमुवाह । इन्द्रं गुणान्दण्डिसवान् ॥ तत्र दुहादीनामप्रधाने कर्मणि कर्मजः प्रत्ययः । असौ प्राणान्विपक्ष्यिते । नीप्रभृतीनां तु प्रधाने कर्मणि । असौ स्वमर्तृभावं नीयते ॥ फालं स घातयामास न तेन कालः । इत्यत्र "धाकर्मणाम्" [५] इत्यादि. माणिगवस्थायां यः कर्ता स णौ सति वा कर्म ॥ सोजीगमत्खेदमिला बलौघैरवोधयद्भाररुजं फणीन्द्रम् । अदर्शयत्कालपुरीमरातीनभोजयत्तत्पिशितं पिशाचान् ॥७॥ १ सी डी चि. २ प ° व्यभितम् । त'. ३ बी एफ टमुभ. ४ बी एफ भे। उम. ५५ सी सी । ब. ६ सी साक'. ७ए सी 'नीती । ग. पफर्मजप्र. Page #218 -------------------------------------------------------------------------- ________________ [है० २.१.४.] द्वितीयः सर्गः। १८९ ८४. से पाहारिबलौघैः कृत्वातिबाहुल्यादिलां महीं खेदं कष्टमजी. गमत्यापितवान् । अत एव बलौषैः फणीन्द्रं शेषाहिं भाररुजं भारपीडामबोधयत् । तथा बलौघैररातीन्कालपुरी संयमन्याख्यां यमपुरीमदर्शयत् व्यापादितवानित्यर्थः । अत एव पिशाचांस्तत्पिशितमभोजयत् । एतेन दिग्विजय उक्तः ।। ओश्रावयनिग्रहगर्भवाचं बन्दीकृतान्दण्डमवीवदत्सः । संस्थापयन्वैरिशिरःसु पादं तेजोभिरुप्रैः कमपीपचन ॥ ८५॥ ८५. स माहारिहठापहृता नरी बन्दा अबन्दा बन्दाः कृतौ बन्दी. कृतास्तानिमहर्गर्भा । यद्येतावन्न दास्यथ तदाहं युष्मान्मारयिष्यामीति विनाशप्रधाना । या वाक् तामाश्रावयन् शृण्वतः प्रयुजानः सन् बन्दीकतानेव दण्डमवीवदद्भाणितानङ्गीकारितवानित्यर्थः । एतेन म्लेच्छाचारोस्योक्तः । तथा बैरिशिरःसु पादं संस्थापयन् शत्रूनतिन्यकुर्वनित्ययः । स उप्रैः प्रचण्डैस्तेजोभिः प्रतापैः कर्तृभिः कं नापीपचत्कं नादीदहत् ॥ स उज्जयन्ते चमरीर्मगव्येष्वानाययबादयते श्ववृन्दैः। आक्रन्दयन्खादयति प्रभासवीर्याश्रमणीरपि चित्रकायैः॥८६॥ ८६. स प्राहारिरुजयन्ते रैवतकाद्री मृगव्येष्वाखेटकेषु श्ववृन्दैः कुकुरौधैः कर्तृमिश्चमरी!विशेषानानाययन्सन् श्ववृन्दैरेव कर्तृभिश्चमरीरादयते खादयति । तथा चित्रकायैीपिभिः कर्तृभिः प्रभासतीर्थे य १सी भाश्रव. १सी स कारप्रा. २ एफ रा . ३ पतास्ता. ४ डी गर्भी य. ५सी दणि'. ६ एखीरी वानि. ७ एफ दस्था. ८ वी न् सन् श'. ९ सीडी मिः ता. १० एफ कुकुरौं'. Page #219 -------------------------------------------------------------------------- ________________ १९० व्याश्रयमहाकाव्ये [ मूलराजः] आश्रमा मुनिस्थानानि तेषां या एण्यो मृग्यस्ता अपि । आसतां तावद्वनस्था मृग्य: प्रभासतीर्थाश्रमावस्थित्यातिपावित्र्यादवध्या अपीन्यपेरर्थः । आक्रन्दयन् । कन्दिरत्रान्तर्भूतण्यर्थः सकर्मकः । तीर्थाश्रमणीरप्याक्रन्दतः कर्णाद्यवयवग्रहेणाराटयतश्चित्रकायान्प्रयुखान: संश्चित्रकायैरेव कर्तृभिः प्रभासतीर्थाश्रमणीरपि खादयति ।। तदेवमस्यात्यपन्यायकारितामविबलिष्ठतां च प्रतिपाद्याधुना कार्यमाह। शब्दायय हायय माद्य दूतस्तं भक्षयन्तं जगताप्यभक्ष्यम् । शारीर्द्विपान्वाहय वाहयाज्ञां तद्दण्डचण्डां ननु दण्डनेत्रा ॥८७॥ ८७. वत्तस्माद्धेतोः । नन्विति संबोधने । हे राजन्नभक्ष्यं गोमांसादि कर्म जगताप्यास्तां तावदात्मना लोकेनापि क; भक्षयन्तम् । उपलक्षणत्वादभक्ष्यभक्षणाद्यन्यायेषु जगदपि प्रवर्तयन्तं सन्तमित्यर्थः । तं पाहारिं दूतैः कर्तृभिर्मा शब्दायय मा वादय । तथा दूतैर्मा ह्वायय माकारय किं तु द्विपान शारीहस्तिपर्याणानि वाहय । शारीर्धारयतो द्विपान् प्रयुत युद्धाय सन्नाहयेत्यर्थः । तथा दण्डनेत्रा सेनान्या का दण्डचण्डां तन्निग्रहरौद्रामाज्ञां वाहय प्रापय तं विनाशयेत्यर्थः ।। गयर्थ । भजीगमत्खेदमिलाम् ॥ सामान्यबोधार्थ । अबोधयनाररुज फणीन्द्रम्॥ विशेषबोधार्थ । अदर्शयत्कालपुरीमरातीन् ॥ आहारार्थ । अभोजयत्तत्पिशितं पिशाचान् ॥ शब्दक्रिय । बन्दीकृतान्दण्डमवीक्दत् ॥ शब्दव्याप्य । आश्रावयन्वाचं बन्दीकृतान् । नित्याकर्मक । संस्थापपन् पादम् ॥ इत्यत्र “ग १ एफ चण्डी न. १ए °न्दतीः क. २ एफ त्यन्या'. ३ एफ चण्डी त'. ४ सी त्यर्थः । . ५ ए एफ पार्थः । अ. ६ एफ धार्थः । अ. ७ सी एफ रार्थः । भ. ८ ए सी मकः । सं. Page #220 -------------------------------------------------------------------------- ________________ [है० २.२.५. द्वितीयः सर्गः। १९१ तिबोध" [५] हस्खादिनाणिकर्ता णो कर्म ॥ गत्यर्थादीनामिति किम् । तेजोभिः नापीपचत् ॥ नपत्यादिवर्जनं किम् ॥ श्ववृन्दैश्चमरीरानाययन् । चित्रकायैरेणी: मादयति । श्ववृन्दैवमरीरादयते । दूतैस्तं मा हायर्य । दूतस्तं मा शब्दायय । चित्रकायैरेणीराकन्दपन् । "भहिसायाम्" [५] इत्यत्र हिंसायामेवेति नियमोहिंसायामणिकर्तुः कर्मसंज्ञाप्रतिषेधफल एवेत्यस्य॑ सूत्रस्य जगताप्यभक्ष्यं भक्षयन्तमिति कर्मव्यावृत्त्युदाहरणमेव दर्शितम् ॥ शारीर्द्विपान्याहय । इत्यत्र "वहेः प्रवेयः" [७] इत्यणिकर्ता प्रवेयो णौ कर्म ॥ प्रवेय इति किम् । दण्डनेत्राज्ञां वाहय ॥ ननु यदि पाहारिमहापन्याय्यभक्ष्यभक्षणाद्यन्याये जनमपि प्रवर्तयति तदा तस्यैव दोषो नास्माकमिति राजा मा वोचदित्याह ।। विहारयेयो जनतां कुवर्त्म विहारयेन्मृत्युपथं हि तेन । अहारयंस्तं किल दण्डमीशः खं हारयेद्धर्ममधेन तस्य ॥ ८८॥ ८८. यः कोपि जनतां जनौघं कुवान्यायमार्ग विहारयेद्गमयेतेन की हि स्फुटमीश: समर्थो मृत्युपथं मरणं विहारयेन्मृत्युपथं विहरन्तं तं प्रयुजीत गमयितुमर्हतीत्यर्थः । एतदेव व्यतिरेकेण द्रढयति। किलेल्याप्तवादे । आप्ता एवं वदन्ति । यो जनतां कुवम विहारयेत्तं नरं दण्डं निग्रहमहारयन्नप्रापयत्रीशः समर्थस्तस्य जनतां कुवम विहारयि. तुरघेन पापेन का स्वमात्मीयं धर्म हारयेच्चोरयेत् । एतेन यदि त्व १ एफ बोधाहाराथेत्या'. २ सी डीम् । चम'. ३ एफ यत् । चि. ४ ए य । चि. ५ एफणीरक्र. ६ सी डी °स्य ज. ७ वी वाहेत्य. ८ एफ °म् । ने. ९एफ हान्या. १० एफ रयन्म. ११ सी डी एफ णदृढ'. १२ सी डी आप्त एवं वदति. १३ पफ येद्गमये. १४ सी डी येत् वार'. एफ 'येत् ए. Page #221 -------------------------------------------------------------------------- ________________ १९२ व्याश्रयमहाकाव्ये [ मूलराजः मीशः सन् पापिष्टमेतं जगत्पापे प्रवर्तयन्तं न निग्रहीष्यसि तदेतत्पापेन त्वमपि प्रहीष्यस इत्युक्तम् ॥ एवमसावनिगृहीतः परलोकहित इत्युक्त्वा यथेह लोकेप्यहित. स्तथाह ॥ अप्यन्तकं स्थाम निकारयेत्स निकारयेस्तं यदि नात्मदण्डैः । उपेक्षिताः स्वं ह्यविकारयद्भिःसद्भिः खला: कैन विकारयेयुः।।८९॥ ८९. यदि त्वं तं प्राहारिमात्मदण्डैः स्वसैन्यैः कर्तृभिर्न निकारयेनिग्रहेण न तिरस्कारयसि तदा स ग्राहारिः स्थाम बलेनान्तकमपि । आसतामन्ये युष्मादृशा नृपाः । सर्वत्रास्वलितबलं यममपि निकारयेद्वाहरिपुः स्वस्थामान्तकं निकुर्वत्प्रयुजीत । स्वस्थाना यममपि पराभवेदित्यर्थः । संभावने सप्तमी । एतेनास्मिन्ननिगृहीते महारोगवद्वर्धमानेसाध्यतां गते त्वमपि विनयसीत्युक्तम् । एतदेवार्थान्तरन्यासेन (द)ढयति। हि यस्माद्धेतो: स्वमात्मानमविकारयद्भिः। अविकुर्वाणं स्वं प्रयुञ्जानैरविकृतीभवद्भिरित्यर्थः । सद्भिपेक्षिताः सन्तः खला दुर्जना: कैः कर्तृभिर्न विकारयेयुः कान्विकुर्वाणान्न प्रयुजीरन् । किं तु सर्वानपि स्वपदप्रच्यावनादिना विकृतान्कुर्युरित्यर्थः ।। विहारयेजनतां कुवर्म । विहारयेन्मृत्युपथं तेन । इत्यत्र गत्यर्थस्वारप्राप्तौ । स्वमविकारयदिः । कैर्न विकारयेयुः । इत्यत्राकर्मकत्वात्प्राप्तौ । अहारयंत दण्डम् । हारयेद्धर्ममधेन । भन्तकं स्थाम निकारयेत् । दण्डैस्तं निकारयः । .. त्यन्त्र चाप्राप्तौ "हकोनं वा" [4] इत्यणिकता णौ कर्म वा ॥ १बी स्थाना ब. २ सी डी नक्ष्यसी'. ३ ए °णं स्वयं प्र. सी एफ °णं स्वप्र. ४ थी कृतैर्भव. ५ एफ 'रयेयुरित्य. ६ सी डी तो। आहा. ७ एफ येरित्य'. Page #222 -------------------------------------------------------------------------- ________________ [है० २.२.९. ] द्वितीयः सर्गः । १९३ एवं च दण्डमवेश्यकार्यतयोक्त्वा तत्प्रतिकूलां क्षमां निरस्यंस्तद्धेतुं रुषं वृत्तद्वयेन कार्यामाह । दुर्नीतिभिर्दर्शयमानमेतमद्यापि किं दर्शय से प्रसन्नः । मा मायिनं जात्वभिवादयस्व न्याय्यैर्नयज्ञा ह्यभिवादयन्ते ॥ ९० ॥ ९०. हे राजन्नद्याप्येतन्निमहोचितकाल उपस्थितेप्येतं प्राहारिं त्वं प्रसन्नो नीरोषः सन् किं दर्शयसे । एष त्वां प्रसन्नं पश्यति जानाति तं पश्यन्तं त्वमेवानुकूलाचरणेन किमिति प्रयुद्धे । अस्मिन्प्रसन्नं स्वं मा दर्शयेत्यर्थः । यतः किंभूतमेतम् । दुर्नीतिभिः कर्त्रीभिर्दर्शयमानं दुर्नीतीरेतं पश्यन्तीरेतमेवानुकूलाचरणेन प्रयुञ्जानमैपन्यायाश्रयमित्यर्थः । तथैनं मायिनं छद्मपरं सन्तं जातु कदा चिदपि माभिवादयस्व । एतं त्वां माययाभिवदन्तं प्रणमन्तं त्वमेवानुकूलाचरणेन मा प्रयुङ्क्त । हि यस्माद्धेतोर्नयज्ञा नीतिवेदिनो न्याय्यैर्व्यायिभिः कर्तृभिरभिवादयन्ते न्याय्यानभिवदतः प्रणमतोनुकूलाचरणेन प्रयुञ्जते नान्याय्यानिति || एतं दर्शयसे । दुर्नीतिमिदर्शयमानम् । एतं माभिवादयस्व । म्याय्यैरभिवादयन्ते । इत्यत्र “दृश्यभि” [९] इत्यादिनाणिकर्ता णौ कर्म वा ॥ ननाथ यस्त्वां निशि नाथ नाथं तं नाथसे चेद्यशसामथोच्चैः । स्ववंशधर्म स्मरसि स्मृतेर्वा चेचद्दयस्वेह रुषां क्षमां मा ॥ ९१ ॥ ९१. हे नाथ निशि यस्त्वां ननाथ ग्राहरिप्वादिदैत्यवधं याचितवांस्तं शंभुं नाथं प्रभुं चेन्नाथसे नाथो मे भूयादित्याशंससे । अथाथ बोचैरुनवानां यशसां दैत्यवधोत्थकीर्तीनां चेन्नाथसे यदि यशोर्थयसे चेत्यर्थः । तथा स्ववंशधर्म स्ववंशस्य चौलुक्यान्वयस्य धर्मर्मंपन्याय्युच्छेदनरूप १ एबका २ एफ येनाह । ३ सी र्थः । तथे. ४ ४ एफू ५ बी शोस वेत्य ं. ६ पफू मन्या २५ 'मया'. Page #223 -------------------------------------------------------------------------- ________________ १९४ म्याश्रयमहाकाव्ये [मूलराजः] माचारं स्मृतेर्वान्यायिनो निग्राह्या इत्यागुपदेशरूपाया राजधर्मसंहितायाश्चेत्स्मरसि तत्तदेह ग्राहारौ विषये रुषां कोपानां दयस्व गच्छ कोपं कुर्वित्यर्थः । क्षमा मा क्षान्ति मा दयस्व ॥ तद्वधाय नाहं शक इति राजा मा ज्ञासीदिति तद्वधशक्ती हेतुमाह । त्वमेव तस्येशिष इत्यदिक्षदीशान ईट् त्वां तदुपस्कुरुष्व । बलं धियां चास्य वधे रुजेद्धि राज्यस्य राष्ट्रं द्विडुपेक्षणामः॥९२ ९२. हे गजंस्त्वमेव नान्यस्तस्य ग्राहारेरीशिषे प्रभवसि तं वशीकर्तुं शक्नोपीत्यर्थः । इति हेतोस्त्वामीशानस्तव स्वामी भवन्सन्नीट् शंभुम्त्वामदिक्षद्वाहारिवधायादिशन् । यदि त्वं तद्वधाय शक्तो नाभविष्यस्तदा शंभुस्त्वां तद्वधे नोपादिक्ष्यत् । तस्मात्तद्वधे त्वं शक्त इत्यर्थः । तत्तस्मादस्य प्राहारेर्वधे बलं सैन्यमुपस्कुरुष्व सन्नाहादिसामग्र्या विशिण्ढि । तथास्य मायित्वेन केवलबलेन हन्तुमशक्यत्वाद्धियां चोपस्कुरुष्व मत्रविशेपेण बुद्धीविशिण्ढि विशिष्टबुद्धिप्रयोगं चेह कुर्वित्यर्थः । असौ स्वपापपरिपाकेनैव पक्ष्यते तदस्योपेक्षैव युक्तेति न वाच्यम् । हि यस्माहिडुपेक्षणामः शत्रुपक्षणमेामो रोगो राज्यस्य राष्ट्र देशं च रुजेत्पीडयेत् । अन्यो रोगः किल रोगिणमेव विनाशयति शत्रूपेक्षारोगस्तु राज्यं राष्ट्रं च विनाशयतीति प्राहारिवधोपेक्षां मा कृथा इत्यर्थः ॥ ___ अथ राज्ञस्तद्वधे विशेषेणोत्साहनाय यत्स्वयं सर्वविधेयोपदेष्टनपि युष्मान्प्रति मयैवमुपदिष्टं तत्सर्व निरर्थकमिति दर्शयन्नाह । संतापयन्तं ज्वरयन्तमुवी तमामयं छेत्तुमलं निदेशैः। भुवः किलोज्जासयदद्रिचक्र केनेन्द्र उज्जासयितुं नियुक्तः ॥९३ ॥ १ सी डी कोपं. २ बी मां क्षा'. ३ ए एफ दिक्षत् ।. ४ बी विशण्ढि ।. ५ बी विंशण्दि. ६ एफ वासौ रो. Page #224 -------------------------------------------------------------------------- ________________ [है० २.२.९.] द्वितीयः सर्गः। १९५ ९३. तं प्राहारि छेत्तुं निदेशैर्युष्मान्प्रतिभणनैरलं सृतम् । कीदृशं तम । उर्वी पृथ्वी संतापयन्तं प्रभूतकरादिभिरुपद्रवन्तं ज्वरयन्तं निनिमित्तसर्वस्वापहारादिभिः पीडयन्तं च । अत एवामयं रोगतुल्यम् । ज्वराद्यामयोपि हि संतापयति ज्वरयति चाङ्गभङ्गादिना बाधते च । यस्मात् । किलेत्याप्तवादे । भुव उजासयत्पातेन हिंसदद्रिचक्रमुज्जासयितुं विदारयितुमिन्द्रः केन नियुक्तो व्यापारितो न केनापीत्यर्थः ।। अथासौ संप्रत्येव निग्राह्य इति दर्शयन्नाह । लोकस्य पिंषन्तमरि हनुन्नाटयनृपो नाटयति क्षमायाः। पेष्टा न चेत्तामसि तत्मजानामुत्काथयन्तं ऋथयेनमद्य ॥९४॥ ९४. हि यस्माल्लोकस्य पिंषन्तं हिंसन्तमरिमनुन्नाटयन्नहिंसपो नराणां पाता राजा क्षमाया महा नाटयति हिनस्ति । सर्वशक्तिमत्त्वेन यथार्थाभिधान: सवृपो यदि पृथ्वीविध्वंसिनो हि शत्रून निगृहाति तदा वस्तुतः स एव पृथ्वीं विनाशयतीत्यर्थः । तत्तस्माद्यद्यसि त्वं तां क्षमा न पेष्टा न हिंसिता तदा प्रजानामुत्काथयन्तं हिंसन्तमेनं प्राहारिमद्य सांप्रतमेव ऋथय विनाशय मा कालविलम्ब कार्षीरित्यर्थः ॥ अथैवमेतद्वधं हेतुवादेन द्रढयित्वावसरप्राप्तैर्महापुरुषदृष्टान्तैढयन्नाह ।। जम्भं यथाजीजसदुग्रधन्वा मधुं यथानीनटदधिशायी । पुरं ययाचिक्रथदीश एवं निघ्नन्तमाः मणिजह्ममुं त्वम् ॥९॥ ९५. यथोप्रधन्वेन्द्रो जम्भं जम्माभिधं दैत्यमजीजसज्जधान । यया चाधिशायी विष्णुर्मधुं मधुदैत्यमनीनटद्धिंसितवान् । यथा चेशो १सी भिः कृत्वोप. २५ सी न्तं बात. ३ सी डी ति चा. ४ एफ शती. ५ ए सी डी एफ न द. ६ बी एफ तेढ'. ७ सी था वाब्धि'. ८ एफ् टदिध्वंसि. Page #225 -------------------------------------------------------------------------- ________________ .१९६ ब्याश्रयमहाकाव्ये [मूलराजः] हरः पुरं पुराख्यं दैत्यमचिक्रथद्धिंसितवान् । एवमुाः पृथ्व्या निम्नन्तममुं प्राहारिं त्वं प्रणिहि हिन्द्धि ॥ श्रुत्वेति वाचं द्विषतां प्रहन्तुं राज्ञा खरादीनिव निपहना। मन्त्री दृशा प्रेरित इत्यवोचत्स जम्बको जाम्बवदग्यबुद्धिः॥१६॥ ९६. जम्बको नाम मत्रीति वक्ष्यमाणमवोचत् । यत इति पूर्वोक्तां वाचं जेहुलवाणीं श्रुत्वा द्विषतां ग्राहरिप्वादीनां शत्रूणां प्रहन्तुं राज्ञा मूलराजेन दृशा प्रेरितो व्यापारितः । शत्रवः कथं हन्तव्या इति दृक्संज्ञया पृष्ट इत्यर्थः । कस्मात्पृष्ट इत्याह । यतो जाम्बवान् सुग्रीवमत्री तस्यवाण्या बुद्धिर्यस्य सः खरादीनिप्रहब्रेव यथा खरदूषणादीन्निप्रहत्रा राज्ञा रामेण द्विषतां रावणादीनां प्रहन्तुं ढक्संज्ञया पृष्टो जाम्बवानवोचत् ॥ यशसां नाथसे तं नाथसे । इत्यत्र "नाथः' [१०] इति वा कर्म । "आशिषि नाथः" [३.३.३५] इत्यात्मनेपदम् ॥ आत्मन इत्येव । ननाथ त्वाम् ॥ स्मृतेः स्मरसि धर्म स्मरसि । रुषां दयस्व क्षमा मा दयस्त्र । तस्येशिषे स्वामीशानः । इत्यत्र "स्मृत्यर्थ." [११] इत्यादिना वा कर्म ॥ धियामुपस्कुरुष्व बलमुपस्कुरुष्व । इत्यत्र "कृगः" [१२] इत्यादिना वा कर्म ॥ राज्यस्य रुजेत् राष्ट्रं रुजेत् । हत्यत्र "हजार्थस्य" [१३] इत्यादिना वा कर्म ॥ ज्वरिसंतापिवर्जनं किम् । उवौं ज्वरैयन्तम् । संतापयन्तम् ॥ आमयं भुव उजासयत् । अद्विचक्रमुजासयितुम् । क्षमाया नाटयति अरिम ? एफ जम्बुको जाम्बुव. १ एफ थहिसि. २ पफ जम्बुको'. ३ एफ् जाम्वुवा. ४ एफ रुषं द. ५ एफ संतपि. ६ एफ °रन्त°. ७ ए क्षमया. Page #226 -------------------------------------------------------------------------- ________________ [है. २.२.१६.] द्वितीयः सर्गः । १९७ नुनाटयन् । प्रजानामुत्काथयन्तम् एनं कथय । लोकस्य पिंपन्तं तां पेष्टा । इत्यत्र "जासनाट" [१४] इत्यादिना वा कर्म ॥ जासनाटकाथानामाकारोपान्तनिर्देशो यत्राकारश्रुतिस्तत्र यथा स्यादित्येवमर्थः । तेनेह न स्यात् । जम्भमजीजसत् । मधुमनीनटत् । पुरमचिक्रथत् । अत एव च नाथेः कर्मसंज्ञाप्रतिषेधपक्षे इस्व. त्वाभावः । कर्मत्वे तु ह्रस्वत्वमेव ॥ ___उा निघ्नन्तम् । द्विषतां प्रहन्तुम् । इत्यत्र “निप्रेभ्यो नः" [१५] इति वा कर्म ॥ पक्षे । खरादीनिप्रहन्त्रा। अमुं प्रणिजहि ॥ न केपणायन् सुहृदां सुतांश्च व्यवाहरन्वा विभवानमूनाम् । कार्ये प्रभोर्जेहुलवत्त्ववादीत्तथ्यं च पथ्यं च न कश्चिदित्थम् ॥१७॥ ९७. प्रभोः कार्ये । नैमित्तिक आधारे सप्तमीयम् । स्वामिकार्यार्थ के स्वामिभक्तभृत्याः सुहृदां मित्राणां सुतांश्च मित्रेभ्यः प्रियतराण्यपत्यानि च नापणायन । वाथवा । विभवान् बाह्याः प्राणा नृणामर्थ इति सुतेभ्योपि प्रियतराणि द्रव्याण्यसूनां विभवेभ्योपि प्रियतराणां प्राणानां च न व्यवाहरन् ऋयविक्रये द्यूतपणत्वे वा न नियुक्तवन्तः । किं त्वनेकेपि प्रभुकार्यार्थ सुहृदादि व्ययितवन्त इत्यर्थः । तुर्विशेषे । केवलं प्रभोः कार्ये जेहुलवत्तथ्यं च सत्यं च पध्यं च हितं चेत्थमुक्तरीत्या न कश्चिकोप्यवादीत् । एतेन जेहुलस्यात्यन्तिकी स्वामिभक्तिः प्रज्ञातिशयश्चोक्तः ॥ सुहृदामपणायन् सुतानपणायन् । असूनां व्यवाहरन् विभवान्ध्यवाहरन् । इत्यत्र "विनिमेय" [१६] इत्यादिना बा कर्म ॥ १ सी डीर्थस्सतस्या'. २ बी कार्थः क. ३ एफ इ वा. ४ ए विभावन्. ५ सी क्रये. ६ एफ ध्यं हि'. Page #227 -------------------------------------------------------------------------- ________________ १९८ व्याश्रयमहाकाव्ये अथ प्रभुकार्ये येसत्यमहितं च भाषन्ते तान् दूषयति ॥ कीर्तेः प्रदीव्यन्ति कुलं च दीव्यन्त्यात्मोन्नतेस्ते किल ये हि मन्त्रे । दीव्यन्ति कूटं चटुना च लोभमध्यासिताः पापमधिष्ठिताश्च ।। ९८ ।। [ मूलराज: ] I I ९८. ये मन्त्रिणो मत्रे कूटमलीकेन चटुना च चाटुकारेण च दीव्यन्ति व्यवहरन्ति । कीदृशाः सन्तः । हि स्फुटं लोभं धनादिगामध्यासिता आश्रिता अत एव पापं वञ्चनाप्रयोगमधिष्ठिताश्च । लोभान्मन्त्रे सत्यं हितं च न भाषन्त इत्यर्थः । ते । किलेति सत्ये । कीर्तेः कुलं च प्रदीत्र्यन्ति । तथात्मोन्नतेः स्वमहत्त्वस्य दीव्यन्ति । त्र्यवि*ये तपणत्वे वा विनियुञ्जते कीर्ति कुलमात्मोन्नतिं च निर्गमयन्तीत्यर्थः । तन्मत्रो हि किंपाकफलमिव मुखे मधुर आयतौ नायकस्य महाविपद्धेतुरित्येतेषां कीर्त्यांच्छिनत्ति ॥ अथ यः प्रभुकार्ये सत्यवादी तं वर्णयति ॥ भर्तुः स चेतोधिशयीत सोधिवसेत्सभामावसतां च मौलिम् । गुरोः समीपं स उपोषितश्च ब्रूयात्सदोनूषितवान् स्फुटं यः ॥ ९९ ॥ ९९. सदो मत्रमण्डपमनूषितवानध्यासितो यः स्फुटं सत्यं ब्रूयात्स नरो भर्तुः स्वामिनश्वेतोधिशयीताध्यासीत । तथा सभामावसतामाश्रयतां सभासदां मौलिमुत्तमाङ्गं मुकुटं वां सोधिवसेदारोहेत् । सर्वकार्येषु प्रष्टव्यतय सभ्येषु मौलिरिवोत्तमः स्यादित्यर्थः । तथा स गुरोः समीपमुपोषितश्च गुरुकुलं सेवितवांश्च तेनैव विद्या सम्यगधीतेत्यर्थः ॥ १ सी कीर्तिः प्र. १ बी °ताश्च श्रिताश्च. एफ ताश्चाश्रिताश्च. २ सी डी क्र. ३ सी डी 'यतीत्य'. ४ बी एफ मुखम ५ बी एफ व्हेत स° ६ डी या सैन्येपु. Page #228 -------------------------------------------------------------------------- ________________ [है. २.२.२१.] द्वितीयः सर्गः । १९९ कीर्तः प्रदीप्यन्ति कुलं प्रदीव्यन्ति । इत्यत्र "उपसर्गादिवः" [१०] इति वा कर्म ॥ उपसर्गादिति किम् । आरमोचतेर्तव्यन्ति । अत्र "न" [१८] इत्यनेन नित्यं कर्मसंज्ञा न ॥ कूटं दीव्यन्ति । चटुना दीव्यन्ति । इत्यत्र "करणं च" [१९] इति दीव्यतेः करणं कर्म करणं च । तेन कर्मत्वे द्वितीया करणत्वे च तृतीया । चेतोधिभयीत । पापमधिष्ठिताः । लोभमध्यासिताः । इत्यत्र "अधेः शी" [२०] इत्यादिना कर्म ॥ समीपमुपोपितः । सदोनूषितवान् । मौलिमधिवसेत् । सभामावसताम् । इत्यत्र "उपान्द" [२१] इत्यादिना कर्म ॥ अथासत्यस्य दोषान्सत्यस्य च गुणानुक्त्वा सत्यमेव वत्तुमुपक्रमते॥ तर्थशास्त्रेभिनिविष्टबुदेवदाम्यमिथ्याभिनिविश्य पार्श्वम् । गोदोहमी त्रुटिमप्युदास्ते य आस्यते द्रामरकं हि तेन ॥१०॥ १००. यस्मात्सत्यासत्ये पूर्वोक्तगुणदोषोपेते तत्तस्माद्धेतोर्यशाने नीतिशास्त्रेभिनिविष्टबुद्धेः क्षुण्णमतेः सतस्ते तव पार्श्वमभिनिविश्याश्रित्यामिथ्या सत्यमहं वदामि । वर्तमानकालनिर्देशोधुनैव वदामीति भणनस्यातिशैघ्यज्ञापनार्थः । शीघ्रवदने हेतुमाह । हि यस्मादीशे स्वामिनि स्वामिकार्यविषय इत्यर्थः ।। गोदोहं यावता कालेन गौर्दुह्यते तावन्तं कालमित्यर्थः । त्रुटिमपि। प्रयत्नेन विमुक्तस्य यवस्य पततोम्बरात् । द्वियवं यावदध्वानं य: कालः स त्रुटिर्मतः ।। इत्यतिसूक्ष्मकालमपि यो भृत्य उदास्त उपेक्षते तेन द्राग् नरकमास्यते स्थीयते स्वामिनो द्रोहस्येवोपेक्षाया अपि महापापहेतुत्वात् ।। १ सी हस्येवो. २ सी डी पापे हे'. Page #229 -------------------------------------------------------------------------- ________________ २०० व्याश्रयमहाकाव्ये [मूलराजः] ___ अथ प्रतिज्ञातं सत्यमेव वृत्तनवकेन वदन्प्राग्याहारेर्दुर्गसंपदलसंपदादिबलिष्ठतया दुःसाध्यत्वप्रतिपादनेन पाहारिं हन्तुं ससैन्यं दण्डनेतारं प्रेषयेति जेहुलवाक्यमाक्षिपस्तस्य स्वयमास्कन्धतां वृत्तत्रयेणाह॥ कोशे गिरियोजनमब्धिरस्य दुर्ग स्वपुर्या वसतोस्त्यमुं तत् । समुत्थितं निश्यपि शालिपाकेप्यशायिनं मास्म मथाः सुसाधम् १०१ १०१. अस्य ग्राहारः स्वपुर्या वामनस्थल्या वसतः क्रोशे गिरिरुजयन्ताद्रिस्तथा योजनं क्रोशचतुष्टयब्धिश्च दुर्ग दुर्गस्थानमस्ति । गिरिर. ब्धिश्चास्यातिनिकटं दुर्गमस्तीत्यर्थः । तत्तस्माद्धेतोरमुं ग्राहार सुसाधं सुखजेयं मा स्म मथा मा झासीः । कीदृशं सन्तम् । निश्यपि समुत्थितमुद्यतम् । अत एव शालिपाकेपि यावता कालेन शालिः पच्यते तावत्यपि काले । शालिहि स्तोककाले पच्यत इति स्तोककालमपीत्यर्थः । अशायिनम् । दुर्गबलयुक्तत्वात्सदोद्यतत्वाच दुःसाधं जानीहोत्यर्थः । क्रोशे योजनमित्यत्रैकवचनमस्य गिरिसमुद्रदुर्गयोरविनैकठ्यज्ञापनार्थम् । अ. न्यथा वामनस्थलीतो गिरेः क्रोशसप्तकेव्धेश्च पञ्चयोजन्यां वर्तमानत्वाचदनुपपन्नं स्यात् । यद्वा वामनस्थल्यां तदा वास्तव्यानां तथा बाहुल्यात्तथा वासाचैतदुपपन्नम् । यदि पुनर्माहारेरन्या का चिद्राजधानी यस्याः सकाशाकोशे गिरियोजने चाब्धिस्तां न वेद्मि ॥ गोदोहमप्युद्यममत्यजन्तो भजन्त्यहोरात्रममुं नृपास्तत् । कोशाञ् शतं सैन्यपतिं दिशंस्तधाय दात्रेण तरुं लुनासि ॥१०२॥ १०२. गोदोहमपि गोदोहकालमप्युचममत्यजन्तः सन्तो नृपा १वी न्यं ने'. २ सी चवये. डी पदयेनाह. ३ वी 'नस्थाल्या. ४ ए साध्यं जा. ५ सी क्रोशा यो'.डी कोशो यो. ६ एफ गिरिः बो. ७ एफ केष्वन्धिश्च. ८ वीरेन्या. ९एगिरियोज'. १० बीडी ने वाधि'. Page #230 -------------------------------------------------------------------------- ________________ [हैं० २.२.२५. ] द्वितीयः सर्गः । २०१ अमुं प्राहारिमहोरात्रम् । एतेन भक्त्यतिशयोक्तिः । भजन्ति । एतेन बलसंपदतिशयोक्तिः । तत्तस्मात्तद्वधाय प्राहारिहत ये क्रोशान् शतं क्रोशशते दूरदेश इत्यर्थः । एतेन यदि सेनानीः कथमपि तेन भज्येत तदात्रस्थैर्भवद्भिरस्य साहाय्यं कर्तुं दुःशकमित्युक्तम् । सैन्यपतिं दिशन्नाज्ञापयंस्त्वं दात्रेण तरुं लुनासि यथा महत्वात्तरुर्दात्रेण च्छेत्तुं न शक्यते तथा त्वद्दण्डेशेनापि प्राहारिरित्यर्थः ॥ 1 अभिनिविश्य पार्श्वम् । इत्यत्र "वाभिनिविशः” [२२] इति कर्म वा ॥ व्यवस्थितविभाषेयम् । तेन क्व चित्कर्मसंज्ञैव । क्व चिदाधारसंज्ञैव । शास्त्रेभिनिविष्टं ॥ काल । त्रुटिमुदास्ते निशिसमुत्थितम् । अध्वा । योजनमस्ति क्रोशेस्ति । भाव | गोदोहमुदास्ते शालिपाकेप्यशायिनम् । देश । नरकमास्यते स्वपुर्या वसतः । इत्यत्र ‘“कालार्ध्वे” [२३] इत्यादिना कालादिराधारः कर्म वा । अकर्मच। यत्रापि पक्षे कर्मसंज्ञा तत्राकर्मसंज्ञापि वा भवतीत्यर्थः । तेन नरकमास्यते इत्यत्र सकर्मकत्वाद्वितीया । अकर्मकत्वाच्च भाव आत्मनेपदम् ॥ अन्ये तु सकर्मकाँणामकर्मकाणां च प्रयोगे कालाध्वभावानामत्यन्तसंयोगे सति नित्यं कर्मत्वमि च्छन्ति । भर्जन्त्यहोरात्रममुम् । क्रोशान्सैभ्यपतिं दिशन् । गोदोहमुद्यममत्यजंन्तः ॥ दात्रेण तरुं लुनासि । इत्यत्र " साधक" [२४] इत्यादिनां करणसंज्ञा ॥ तद्बधाय दिशन् । इत्यत्र “कर्माभि" [२५] इत्यादिना संप्रदानसंज्ञा ॥ ३ डी 'धः । १ डी 'शतदू". २ ए बी सी डी 'र्म । व्य०. ५ एफू म 1 ४ ए सी 'ध्वत्या. बी एफू 'ध्वभावेत्या. *°. ६ एपि भ ं. ७ एफ् 'काणां च ८ ए 'जन्ति हो ९ बी जन्तम् । दा. १० बी ना कार.. ११ सी-संज्ञा ।. २६ ant°. Page #231 -------------------------------------------------------------------------- ________________ २०२ द्याश्रयमहाकाव्ये [मूलराजः] जयाय चेत्त्वं स्पृहयेर्यशो वा लोकाय कुप्यन्तममूयमानम् । द्रुह्यन्तमीय॑न्तममुं स्वयं तत्पद्रोग्धुमुत्क्रुध्य कृताभियोगः ॥१०॥ १०३. जयाय चेत्त्वं स्पृहयेर्यशो वा जयं कीर्ति वा यदीच्छसि तत्तदामुं ग्राहारि प्रद्रोग्धुं जिघांसितुं स्वयं कृताभियोगो विहितोद्यमः संस्त्वममुमेवोत्क्रुध्योक्रोधविषयं कुरु मा सहस्व । तं स्वयमभिषेणयेत्यर्थः । कीदृशम् । लोकाय कुप्यन्तममृष्यन्तमसूयमानं लोकस्यैव गुणेषु दोषानाविकुर्वाणं दृह्यन्तमपचिकीर्षन्तमोर्ण्यन्तं लोकसंपत्ती चेतसा न्यारुष्यन्तम ॥ जयाय यशो वा स्पृहयेः । इत्यत्र "स्पृहेावं वा" [२६] इति वा संप्र. दानम् ॥ लोकाय कुप्यन्तं दुरान्तमीय॑न्तमसूबमानम् । इत्यत्र “कुटुह" [२५] इ. त्यादिना संप्रदानम् ॥ अमुमुकुध्य । अमुं प्रद्रोग्यम् । इत्यत्र 'नोपसर्गास्कुट्टहा" [२८] इति न संप्रदानम् ॥ अथ दृष्टान्तोक्तया राज्ञा तस्य स्वयमास्कन्दनं द्रढयति । सिंहो निकुञ्जादभिमृत्य यूथादन्तीभमुद्दामतम मुगेभ्यः । यानात्स्वयं मा विरम ममार्च मा मा जुगुप्सख जगत्ततोवन् ॥१०४॥ १०४. सिंहो निकुञ्जाद्वनगहरादभिसृत्य निर्गत्य मृगेभ्य आरण्यपशुभ्य उद्दामतमं बलादिनोत्कृष्टतममिभं यूथान्मृगगणादाकृष्य हन्ति तस्मात्त्वमपि ततो माहारेजगदर्वन् रक्षन्सन् स्वयं यानान्मा विरम १ ए ये यशो'. २ ए बुधन्त. ३ एफ च त्वं मा जु. १ एफ विः कुर्वा . २ एफ ध्यः । अ. ३ एफ् नं दृढ'. ४ ५ बरन्. Page #232 -------------------------------------------------------------------------- ________________ [है० २.१.२८.] द्वितीयः सर्गः । २०३ दुःखहेतुरिदमात्मन इति विरज्य मा निवर्तस्व । तथा मा प्रमाद्य यत्कार्य तद्दण्डनेतैव करिष्यतीत्यालस्यं कृत्वा मा निवर्तस्व । तथा मा जुगुप्सस्व नीचोयं स्वयमास्कन्तुमनुचित इति निन्दित्वा मा निवर्तस्व ।। ननु साहाय्यकृन्मित्रसंपदादिरहितोयं सैन्येशेनापि सैन्यैरवेष्टन्धो दुर्गस्थोपि निरुद्धधान्यादिप्रवेशस्थानः सुसाध एव तत्किं तत्साधमाय मम स्वयमभिषेणनेनेति राजा मा स्म वददित्यस्य महामित्रसंपदमप्याह ॥ युधो पराजिष्णुररेर भीरुखाता तुरुष्कानपि कच्छदेशात् । कुतोप्यनन्तर्दधदस्य सोस्ति लक्षः सखा जात इवैकमातुः ॥ १०५ ॥ १०५. सोनेकावदातैः प्रसिद्धो लक्षो नाम कच्छदेशस्वाम्येकमातुर्जात इव सहोदर इवाविस्निग्धः सखास्य प्राहारेरेंस्ति । कीदृक् । अरेर भीरुरत्रस्तुरत एव युधो रणादपराजिष्णुर्दुःखेयं युदिति तामसहमानोनिवर्तिष्णुरत एव च कच्छदेशात्तुरुष्कानप्यासतामन्ये नृपाः सर्वजगद्भयंकरान्म्लेच्छानपि त्राता रक्षन्नत एवं च कुतोपि कस्मादप्यनन्तर्दधदनिलीयमानोनश्यन् ॥ ननु सखास्य दूरे भविष्यति ततः सन्नप्यसत्प्राय एवेति न वाच्यमित्याह । कच्छात्सुराष्ट्राष्टसु योजनेषु दीपोत्सवः पक्ष इवाश्वयुज्याः । फुल्लात्मभूतो न तदस्य दूरे स्थाम्नाधिको भूमिपतिभ्य उर्व्याम् १०६ १०६. यथाश्वयुज्या आश्विनपूर्णिमाया आरभ्य पक्षे गते दीपो १ बीदार २ए 'बन्धो° ३ डी मा वादीदि. ४ सी र संपन्या ॥ नवोत्तरशततम श्लोकावतरणस्थित 'संपद्भ्याम्' इत्येतत्पदात्प्राक्तनो ग्रन्थो नास्ति. ५ एफ् ष्णुदुःखे ं. ६ एफ् 'व कु Page #233 -------------------------------------------------------------------------- ________________ २०४ व्याश्रयमहाकाव्ये [मूलराजः] त्सवो दीपालिका स्यात्तथा कच्छात्कच्छदेशाद्गतेष्वष्टसु योजनेषु सुराष्ट्री सुराष्ट्रादेशो भवति तत्तस्माद्धेतोः फुल्लात्फुल्लाख्यान्महाराजात्प्रभूतो जातो लक्षाख्यः सखास्य प्राहारेन दूरे । कीदृक् । उा पृथ्वीविषये ये भूमिपतयस्तेभ्यः सकाशात्स्थाना बलेनाधिकः ।। ___ तथापि द्वावेव शत्रू कृतौ । तौ चानेकमहाराजान्वित: सैन्यपतिरेव निग्रहीष्यति तत्किं स्वयमास्कन्दनेनेति न वाच्यमित्यनेकान द्विष आह ।। येद्रौ समुद्रे च नृपा दधानाः क्षत्रत्वमात्मन्युषिता दृगये । तेप्यस्य संवर्मयितार आजौ नैको न च द्वौ बहवो द्विषस्तत् ॥१०७।। .. १०७. आत्मनि स्वे क्षत्रत्वं क्षात्रधर्म दधानाः । शौर्यादिक्षत्रियगुणान्विता इत्यर्थः । ये नृपा अद्रौ ये समुद्रे चाब्धिसमीपे चोषिताः स्थिताः सन्ति । ये चास्य प्राहारेगने दृष्टिपुर उषिताः सन्ति । सदा समीपस्था येमुं सेवन्त इत्यर्थः । तेपि । न केवलं स्वयं लक्षश्चेत्यप्यर्थः । अस्य प्राहारेराजौ रणनिमित्तं संवर्मयितारः संनक्ष्यन्ते । तत्पक्षत्वात्तेपि त्वया सह योत्स्यन्त इत्यर्थः । तत्तस्मान्नैको प्राहारिट् िन च द्वौ पाहारिलक्षौ द्विषो किं तु बहवोनेके द्विषः ॥ “अपायेवधिरपादानम्" [२९] तधिविधम् । निर्दिष्टविषयम् । उपात्तविषयम् । अपेक्षितक्रियं च । निर्दिष्टविषयं यथा । निकुादभिसृत्य ॥ यत्रं धातुधांत्वन्तराज स्वार्थमाह तदुपात्तविषयम् । यथा यूयाद्धन्ति । अत्र साकर्षणाङ्गे हनने हन्तितते ॥ अपेक्षितक्रियं यथा । मृगेभ्य उद्दामतमम् । अपाय कायसंसर्ग: पूर्वको बुद्धिसंसर्गपूर्वको वो विभाग उच्यते । तेन यानान्मा विरम । यानान्मा १ एफटयो'. २ डी एफष्टादे'. ३ बी व । तौ. ४ एफ ताः स. ५ एफ म् । उपे'. ६ बीत्र तु धात्व. ७ एन्ति वर्त'. ८ एफ ते । उपे. ९ ए वा वा वि. Page #234 -------------------------------------------------------------------------- ________________ [है० २.२.३०.] द्वितीयः सर्गः। प्रमाण । यानान्मा जुगुप्सस्त्र । इत्यत्र दुःखहेतुं यानं बुधा प्राप्य नानेन कृत्यमस्तीति यानानिवर्तमानो राजा जम्बकेन निषिध्यत इति निवृत्तरङ्गेषु विरामप्रमादजुगुप्सास्वेते धातवो वर्तन्त इति बुद्धिसंसर्गपूर्वकोपायः ॥ तथा जगत्ततोवन् । इत्यत्र राजा यदीदं जगद्वाहारिः पश्येनूनमस्य सर्वस्वमपहरेदिति बुद्ध्या प्राहारिणा संयोज्य तस्माभिवर्तयतीत्यपाय एवं ॥ तथा युधोपराजिष्णुः इत्यत्रापि युधमसहमानस्ततो न निवर्तत इत्यपाय एव ॥ अरेरभीरुः । इत्यत्रापि वधवन्धक्लेशकारिणमेरि बुचा प्राप्य ततो न निवर्तत इत्यपाय एव । यद्यपि निवृत्तेरपेक्षयापादानं स्यात्सा चात्र नगा निषिध्यत इत्यपादानं न प्रामोति तथापि निवृत्ते. रपेक्षयात्र प्रथममपादानं ततः सा नगा निषिध्यत इति सर्वमुपपन्नम् । एवम. न्यत्रापि ॥ त्राता तुरुप्कान् कच्छदेशात् । इत्यत्र तुरुप्कैर्देशसंपर्क बुद्धा समीक्ष्य देशस्य विनाशं पश्यंस्तुरुष्कान् देशानिवर्तयतीत्यपाय एव । कुतोप्यनन्तर्दधत् । इत्यत्र भयेन मा मां कोपि द्राक्षीदिति न तिरो भवतीत्यत्राप्यपायः॥ एकमातुर्जात इयंत्राप्येकमातुः पुत्रो निष्कामतीति स्फुट एवापायः ॥ फुल्लारप्रभूतः । इत्यत्रापि फुल्लालक्षः संक्रामतीत्यपायोस्ति ॥ कच्छात्सुराष्ट्राष्टसु योजनेषु । इत्यत्र कच्छाधिःसृत्य गतेषु योजनेषु भवतीत्यर्थः ॥ आश्वयुज्या दीपोत्सवः पक्षे । ततः प्रभृति पक्षे गते भवतीत्यर्थः । उभयत्रापायः प्रतीयते ॥ भूमिपतिभ्योधिक इत्यत्र लक्षः पुंस्त्वादिना भूपैः सह संसृष्ट आधिक्येन धर्मेण ततो विभक्तः प्रतीयत इति सर्वत्राप्यपायविवक्षा । वैषयिक । उा भूमिपतिभ्यः । औपक्षेषिक । अद्रौ ये। अभिव्यापैक। आत्मनि क्षत्रत्वम् । सामीप्यक । समुद्रे ये । नैमित्तिक । आजौ संवर्मयितारः। औपचारिक । हगन उषिताः । इत्यत्र "क्रियाश्रयस्य" [३०] इत्यादिनाधि. करणम् ॥ १ एफ जम्बुके . २ एफ व । यच. ३ डी मरिखु. ४ ए वहिनित्य. ५ एफ ये मा. ६ डी त्यत्र कच्छादित्यत्राः. ७ डी तीति । उ. ८ डी "यिकम् । उ. ९ डी °तिभ्योप्यधिकः । औ. १० एफ भिब्यक. ११ एपकः । आ. १२ डी रिकः । दृ. १३ ए बी याश्रिय'. Page #235 -------------------------------------------------------------------------- ________________ २०६ व्याश्रयमहाकाव्ये [ मूलराज: ] कः । द्वौ । बहवः । इत्यत्र "नाम्नः ' [३१] इत्यादिना प्रथमा विभक्तिः ॥ अथैवमुक्तदुर्गमित्रंसहायसंपद्बलेन ग्राहांरेरतिबलिष्ठतां वदन्महाराजस्यैवायं साध्यो नान्यस्येति निर्धारयति । मित्रं नृपेन्द्र समया निकषाथ दुर्ग यः सोप्यलं भवति किं पुनरन्तरा ते । 1 तत्तं निहन्तुमवनीं दिवमन्तरेण त्वामन्तरेण न हि संप्रति कश्चिदीशः ॥ १०८ ॥ १०८. हे नृपेन्द्र यः शत्रुर्मित्रं समया मित्रसमीपे स्यादेथाथ वा दुर्ग निकषा पर्वतान्ध्यादिदुर्गमस्थानसमीपे स्यात्सोप्यास्तां तावदेतद्वयसमीपस्थ एकतरसमीपस्थाप्यलं समर्थो भवति किं पुनस्ते मित्रदुर्गे अन्तरा । मित्रदुर्गयाय मध्यवर्ती स नितरां बलिष्ठ इत्यर्थः । तत्तस्माद्धेतोस्तं प्राहारि निहन्तुमवनीं दिवमन्तरेण यावापृथिव्योर्मध्ये त्वामन्तरेण विना संप्रत्यस्मिन्काले न कश्चित्कोपि सैन्यपत्यादिक ईशः समर्थः । वसन्ततिलका छन्दः ॥ योयं मित्रदुर्गसंपद्भ्यामतिबलिष्ठतया कस्याप्यन्यस्यासाध्यः स कदा चिन्ममाप्यसाध्यः स्यादिति राजा मा शङ्किष्ठेत्याह । तेनाभीरान्येन सुराष्ट्रामतिवृद्धः पार्थ स्थानात्वं चलितश्चेत्समराय । हा प्राणेशान्धिविधिमेवं प्रलपेयु र्वैरिणानीति विभो मां प्रतिभाति ।। १०९ ॥ १०९. हे विभो स्वामिन्सुराष्ट्रां सुराष्ट्रादेशं येन लक्ष्यीकृत्य य १ वी महामं २ एफ हारिर. ३ एफू 'दथवा. ४ एफ ईदृश:. ५ एफू राष्ट्रदे° ६ एफू लक्षीकृ.. Page #236 -------------------------------------------------------------------------- ________________ [है.२.२.३३.] द्वितीयः सर्गः। आभारी आभीरजातिक्षत्रिया प्राहरिप्वादयस्तांस्तेन लक्ष्यीकृत्य चे. यदि त्वं समराय चलितः कृतप्रयाणस्तदा हा प्राणेशान् कष्टं वल्लभानां मृत्युकालावाप्तेः । अत एव विधि देवं धिग् गर्हामहे । इत्येवं प्रकारेण वैरिखैणानि भाविस्वपतिमरणनिश्चयेन प्रलपेयुराक्रन्देयुरित्येवं मां प्रविभाति मम प्रतिभासते । इत्यहं जानामीत्यर्थः । ननु माहरिप्वाधरयोप्यातेशूरास्तत्तान्प्रति मयि रणायोद्यतेपि तत्पत्नीनां स्वभर्तृमृत्युनिश्चयेन विलाप: कथं त्वया विमृश्यत इत्याह । यतस्त्वं पार्थमतिस्थाना वृद्धोर्जुनस्यातिक्रमेण बलेन स्फीतः । अर्जुनादपि बलिष्ठ इत्यर्थः ।। नृपेन्द्र । हत्यत्र "भामध्ये" [३२] इति प्रथमा । मित्रं समया । दुर्ग निकषा । हा प्राणेशान् । धिविधिम् । अन्तरा ते। भवनी दिघमन्तरेण । पार्थमति । बेन सुराष्ट्राम् । तेनाभीरान् । इत्यत्र “गौणात्" [३३] इत्यादिना द्वितीया । बहुवचनादन्येनापि युक्ताद्भवति । मां प्रतिभाति ॥ धातुसंबद्धोत्र प्रतिखेन "भागिनि " [३५] इत्यादिना व सिध्यति । मतमयूरं छन्दः ॥ भथ मनमुपसंहरनाह । उपर्युपरि भूभृतोध्यघि बनान्यधोधोम्बुधी द्विषोभिगदितेमुना पुलकभृद्धपुः सर्वतः । भुजावुभयतः क्षिपन् समथो उदस्थापः स्थितौ तमभितश्च तौ परित उत्थितस्ता जनः॥१०॥ ११०. नृपो मूलराज उदस्थात् । कीडक्सन् । वपुः सर्वतोङ्गस्य १ एफ इत्याचार्यश्रीहेमचन्द्राचार्यविरचिते शब्दानुशासनद्याश्रयमहाकाव्ये प्रभातमत्रवर्णनो नाम द्वितीयः सर्गः समाप्तः ॥ १ एफ ‘रा जा". २ ए लधीक. ३ एफ ग्विधम् ।. ४ ६ °गिनीवेत्या. सी गिनवेत्या. Page #237 -------------------------------------------------------------------------- ________________ २०८ व्याश्रयमहाकाव्ये [ मूलराजः] सर्वेषु प्रदेशेषु पुलकभृत् । क सति । भूभृतो गिरीनुपर्युपरि वनानि काननान्यध्यध्यम्बुधीनधोधः सर्वत्र क्रियाविशेपणादम् । सप्तमी वा । द्विप इत्यत्रेतिशब्दोध्याहार्यः । ततोयमर्थः । भूभृद्वनाम्बुधीनां प्रत्यासन्नं द्विषो ग्राहरिप्वादिशत्रवो वर्तन्त इत्येतस्मिन्नमुना जम्बकेनाभिगदिते भणिते । यद्वा भूभृद्वनाम्बुधीनां समीपे वर्तमानान्द्विषः शत्रूनभिर्लेक्ष्यीकृत्यामुना गदिते पूर्वोक्तरीत्या भणने द्विषन्नामश्रवणोद्भूतवीररसोल्लासवशेन सर्वाङ्गीणरोमाञ्चाञ्चित इत्यर्थः । तथा मदोर्दण्डयाः सतो: केद्यापि शत्रव इत्यहङ्कारेणोत्पनरणकण्ड्वा भुजावुभयतो दृशं क्षिपन् द्वयोरपि भुजयोरुपरि दृष्टिं व्यापारयन् । अथो भिन्नक्रमे नृप इत्यतो ज्ञेयः । अथो नृपोत्थानानन्तरं तं नृपमभित उभयपार्श्वयोः स्थिती सन्तौ तौ जम्बर्कजेहुलावुदस्थाताम् । उदस्थादित्येवार्थवशाद्विवचनान्ततया योज्यम् । तथा चो भिन्नक्रमे जन इत्यतो ज्ञेयः । तान्नृपंजेम्बकजेहुलान्परितः सर्वतो मन्त्रमण्डपबहिःस्थितो जनश्च परिवारलोकश्वोत्थितः । नृप उदस्थादित्यनेनातनसर्गे ग्राहारं प्रति नृपस्य प्रस्थानं वर्णयिष्यत इति सूचितम् ॥ अधोधोम्बुधीन् । अध्यधिवनानि । उपर्युपरि भूभृतः । इत्यत्र “द्वित्वेधः" [३४] इत्यादिना द्वितीया ॥ वपुः सर्वतः । भुजावुभयतः । तमभितः । तान्परितः । इत्यत्र "सर्वोभय" [३५] इत्यादिना द्वितीया ॥ पृथ्वी छन्दः ॥ ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा भिधानशब्दानुशासनद्याश्रयवृत्ती द्वितीयः सर्गः समर्थितः ॥ १ सीम् । स्वस . २ ए एफ जम्बुके . ३ ए °म्बुद्वीस. ४ ए एफ ल. क्षीकृ. ५ डी भणिते दि.६ डी गीणं रो'. ७ बी रं नृ. ८ एफ तौ जम्बुक'. ९ए कहेहु. १० सीडी जेहला. ११ एफू जम्बुक. १२ सी डी रिं तं प्र. Page #238 -------------------------------------------------------------------------- ________________ द्याश्रयमहाकाव्ये तृतीयः सर्गः। ॥ अहम् ।। अथ विजययात्रानुकूलं शरत्कालं पञ्चाशता श्लोकैवर्णयति । अथ द्यामभि शुभ्राभ्रा सुनीराभि सरः सरः । अभि दिग्विजयं साधुरुपतस्थे शरत्क्षणात् ॥ १॥ १. अथ मन्त्रावसरानन्तरं क्षणादाहरिवभिषेणनविषयचिन्तासमकालमेव शरदुपतस्थे विजृम्भिा । किं भूता । द्यां गगनमभिलक्ष्यीकृत्य शुभ्राभ्रा विशदमेघा । एतेनाभ्राणामवार्षुकत्वेनादित्यातपनिवारकत्वेन चास्या: सुखदतोक्ता । तथा सरः सरोभि तडाँग तडागमभिव्याप्य सुनीरा निर्मलजला । एतेन पेयजलत्वोक्तिः । अत एवाभि दिग्विजयं साधुर्विजययात्राविषये साधुत्वप्रकारमापन्ना । एतेन राज्ञो प्राहरिपुविषयाभिषेणनमनोरथस्य शीघ्रभाविनी सफलतोक्ता ॥ लक्षणे । द्यामभि । वीप्स्ये । अभि सरः सरः॥ इत्थंभूते। अभि दिग्विजयम् । इत्यत्र “लक्षण" [३६] इत्यादिना द्वितीया । बभुः प्रति नृपं ग्रामपतिं पर्यनु कर्षकम् । प्रति ग्रामं दिशं पर्यनु क्षेत्रं सस्यसंपदः ॥२॥ २. नृपमित्यादिषु सर्वेषु जातावेकवचनम् । प्रति प्रामं दिशं परि १सी जयाया'. २ ए सी बाहारि'. ३ सी डी ये चि. ४ सीडी 'ता यां. ५ ए सी डी एफ लक्षीकृ. ६ ए सी डी °न वास्याः. ७ सीडी डागम. ८ सी डी एफ वीसे । अ. Page #239 -------------------------------------------------------------------------- ________________ २१० बाश्रयमहाकाव्ये [मूलराबः] अनु क्षेत्रं प्रामान् दिशः क्षेत्राणि च लक्ष्यीकृत्य सस्यसंपदः प्रति नृपं राज्ञां भागे प्रामपति परि प्रामठकुराणां भागेनु कर्षकं हालिकानां भागे च बभुः प्राचुर्येण शुशुभिरे । शरदि हि कर्षकाणां धान्यानि निष्पधन्ते । तेभ्यो ग्रामभूस्वामित्वादामपतयो भागं गृहन्ति । तेभ्यश्च देशपतित्वावृपा भागं गृह्णन्ति ॥ प्रतीभमिभमन्वश्वमश्वं गां गां च पर्यसौ । साधुः प्रति मदमनु पालनं बलितां परि ॥ ३ ॥ ३. असौ शरदिभमिभं प्रत्यभिव्याप्य मदं प्रति मदग्रहणविषये साधुः साधुत्वप्रकारमापन्नाभूत् । तथाश्वमश्वमन्वभिव्याप्य पालनमनु रक्तस्रावादिचिकित्साकरणेन रक्तोदलनोद्भवरोगाद्रक्षणविषये साधुरभून् । तथा गां गां च परि वृषं वृर्षमाभिव्याप्य वलितां परि बलिष्ठताविषये साधुरभूत । शरदि हीभा माद्यन्ति । अश्वान रक्तस्रावं कृत्वा धृतदानादिना पाल्यन्ते । वृषभाश्च बलिष्ठाः स्युः ॥ भागिनि । प्रति नृपर्म । मामपति परि । अमुकर्षकम् ॥ लक्षणे। प्रति प्रामम्। विशं परि । भनु क्षेत्रम् ॥ वीप्य । इममिभं प्रति । गां गां परि । अश्वमश्वमनु ॥ इत्थंभूते । मदं प्रति । बलितां परि। मनु पालनम् । इस्खा "भागिनि ०" [३५] इत्यादिना द्वितीया ॥ सरोन्ववसितान्यजान्यन्वेयुर्यत्सितच्छदाः। तेनर्तवोनु सरदमुप गङ्गामिवापगाः ॥ ४ ॥ ४. सरोनु । सर इत्यत्र जातावेकवचनम् । अनुः सहावें । ततः १५ °च्छित. १ए लक्षीकृ. २९ सी डी गे ब. ३५ वी एफ कमावा'. ४ बी °षभम. ५एबी क्तभावं. ६वी 'म् । प. ७ सी एफ वीप्से । . ८ वी इति जा. Page #240 -------------------------------------------------------------------------- ________________ [है० २.२.४१.] तृतीयः सर्गः। २११ सरोभिः सह । पिंगृ बन्धने । अवसीयन्ते स्मावसितानि संबद्धान्य. जान्यनु । अत्रानुर्हेतौ । ततः सरोभिः सह संबद्धैरव्जैहेतुभिः । यदिति क्रियाविशेषणम् । यत्सितच्छदा राजहंसा एयुरागताः । अर्थाच्छरदि । वर्षासु मेघभयान्मानसं गताः शरदं हि तत आगच्छन्ति । तेन हेतुना ज्ञायते । तवोनु शरदमुप गङ्गामिवापगाः । अत्रानूपौ हीनाौँ । यथा गङ्गाया अन्या नद्यो हीनास्तथा शरदोन्य ऋतवः शिशिराद्या हीनास्तेषु सितच्छदागमनाभावात् । यो हि सितच्छदतुल्यैर्महापुरुषैराश्रीयते तस्मादन्ये हीना: स्युः ॥ भजाम्यन्वेयुः । सरोन्ववसितानि । इत्यत्र "हेतुसहार्यनुना" [३८] इति द्वितीया ॥ अनु शरदम् । उप गङ्गाम् । इस्यत्र “उस्कृष्टेनूपेन" [३९] इति द्वितीया॥ शालीन्पकान्सप्रमोदं रक्षन्त्यो गोपिका दिनम् । कोशं व्यस्तारयन् गीती ति गोदोहमप्ययुः ॥५॥ ५. गोपिकाः शालीनां रक्षिकाः स्त्रियो दिनं सकलदिवसं व्याप्य कोशं क्रोशप्रमाणभूमिं व्याप्य गीतीर्गानानि व्यस्तारयन्न पुनर्गोदोहमपि यावता कालेन गौर्दुह्यते तावन्तमपि कालमति खेदमर्गताः । यतः पकान्निष्पन्नाब् शालीन् कलमादीन् सप्रमोद सहर्ष यथा स्यादेवं रक्षन्त्यः शुकादिभ्यः । सुपकशालिदर्शनोभूतप्रमोदपारवश्येन सकलं दिनमुःस्वरेण गायन्त्योपि क्षणमपि खेदं न गता इत्यर्थः । शरदि हि शालयः पच्यन्ते ।। शालीन्पकान् रक्षन्त्यः । इवत्र "कर्मणि" [10] इति द्वितीया ॥ सप्रमोदं रक्षन्यः । इत्यत्र “क्रियाविशेषणात्" [1] इति द्वितीया । १ बी रदं व. २ डी रदि हि. ३ एफ राश्रिय'. ४ ए स्माही'. Page #241 -------------------------------------------------------------------------- ________________ २१२ द्याश्रयमहाकाव्ये [ मूलराजः ] दिनं रक्षन्त्यः । क्रोशं व्यस्तारयन् । अत्र "काल" [४२] इत्यादिना द्वितीबा ॥ भावादपीच्छन्त्यन्ये । गोदोहं नार्तिर्मेयुः ॥ 1 पारायणं नवाहेनाधीत्य क्रोशेनं चाशिषम् । गोदोहेन द्विजा याज्यानभ्यषिञ्श्चन्यथाविधि ॥ ६ ॥ 3 ६. गोदोहेन गोदोहमात्रकालव्याप्त्या यथाविधि वेदोक्तशान्तिमन्त्रोच्चारणादिविध्यनुसारेण याज्यान्नृपामात्यादियजमानान् द्विजा अभ्यषिञ्चन्नस्नपयन् । किं कृत्वा । नवाहेनाश्विनश्वेतप्रतिपदादिदिननवकस्य नवरात्रनाम्नो व्याप्त्यों पारोय्यते गम्यतेनेन पारायण वेदमन्थमधीत्याध्ययनेन समाप्य पूर्ण गुणयित्वेति यावत् । तथा क्रोशेन यावता कालेन क्रोशो गम्यते क्रोशप्रमाणक्षेत्रव्यात्या चाशिषं च सप्तशतिकाभिधां सप्तशतप्रमाणां चण्डिकास्तुतिं चाधीत्य गुणयित्वा । शरदि हि पारायणिका द्विजा आश्विनश्वेतप्रतिपदि देवायतनेषु दर्भशलाकैकशतमयब्रह्ममूर्तेरप्रतः कुङ्कुमादिसुरभिद्रव्याढ्य जलभृतं कुम्भं स्थापयित्वा ततो महानवमी यावदभुक्ता ब्रह्मचारिणो भूशायिनः पारायणं कार्येन तथाधीयते यथा नवमे दिने पूर्णीस्यात्तथा महाप्रभावत्वेन सप्तशतिकां च चण्टिकास्तुतिं महाशिषं गुणयन्ति । मार्कण्डेयपुराणे चण्डिकोक्तिः || शरत्काले महापूजा क्रियते या च वार्षिकी । तस्यां ममैतन्माहात्म्यमुच्चार्य श्राव्यमेव च ॥ १॥ एतन्माहात्म्यं समशतिकोक्तम् । तदेवं पारायणं महाशिषं चाधीत्य 91 १ सी एफ न वाशि . · · १ सी डी दोहनं ना° २ एफ् मप्ययुः ॥ ५ ए सी 'ते तेन. ६ बी सी डी ८ पर माणच. ९ सी एफ 'वमी या एतदेव परा. ११ ए एफ देव पा ३ सी डी 'धि देवोक्त'. ४ बी णं देवग्र° ७ सी डी पूर्व गु. १० सीम् । एवेदे एवं.. डीम् । Page #242 -------------------------------------------------------------------------- ________________ [है० २.२.४२.] तृतीयः सर्गः। २१३ विजयदशम्यां कुम्भमुत्पाट्य तेभ्यः स्थानेभ्यो राजादिभवनमागत्य रानादिमहायजमानान्प्राप्युखानुदमुखान्वा शुचिवस्त्रान्फलहस्तान् शान्तिमत्रोच्चारपूर्व शान्तयेभिषिञ्चन्ति ॥ अधीयानेर्दिनमपि छन्दो नाग्राहि माणवैः । गोपीगीत्या हदोद्धान्तैः समेन विषमेण च ॥७॥ ७. अपिभित्रक्रमे । दिनं सकलदिवसं व्याप्याधीयानैरपि पठनि. रपि माणवैर्बटुभिश्छन्दो जयदेवादि वेदो वा नाग्राहि नागमितम् । केन कृत्वा । समेन तुल्यलक्षणलक्षिनपादचतुष्टयेन श्रियादिसमच्छन्दसा विषमण च भिन्नलक्षणलक्षितपादवतुष्केण पदचतुरू;दिविषमच्छन्दसा च । यद्वा समेन लक्षणया सुखपाठ्यस्थानकेन विषमेण च दुःखपाठ्यस्थानकेन च । यतो गोपीगीत्या गोपीनां शाल्यादिरक्षिकाणां स्त्रीणां गानेन हेतुना हृदा कृत्वोद्धान्तः शून्यचित्तैः । शून्यचित्तेन बहुपठ्यमानमपि हि शास्त्रं नागच्छति । धान्येनार्थ इतीन्द्रस्य मासा पूर्व पयोमुचः । कौतुकेनार्थिनः पौरा स्तम्भेनाद्राधुरुत्सवम् ॥ ८॥ ८. धान्येनार्थः कामिति हेतोर्य इन्द्रस्य स्तम्भेन महाध्वजपताकाकलितोन्नतस्थूणादण्डेनोपलक्षित उत्सवस्तं पौरी अद्राक्षुः । किंभूताः सन्तः । कौतुकेनार्थिनोभिलाषुका: । केत्याह । पयोमुचो वर्षाऋतोः सकाशान्मासा मासेन पूर्वम् । 'पूर्व तु पूर्वजे । प्रागने श्रुतभेदे च' इत्यभिधानादग्रत आश्विनपूर्णिमायामित्यर्थः । इन्द्रमहोत्सवो हि श्वेताश्विनाष्टम्या मारभ्य पूर्णिमां यावद्विधीयते । तथा चावश्यकचूर्णावस्वाध्यायप्रस्ताव १ बी डी राः स्त'. १ सी यति ॥. २ ए डी दिवेंदो. ३५ बी सी डी एफ .दि. ४ डी तमुत्स. ५ सी डी सवं पौ. ६ सी रा आद्रा'. ७ बी त्यर्थेमि. Page #243 -------------------------------------------------------------------------- ________________ २१४ व्याश्रयमहाकाव्ये [मूलराजः] उक्तम् । इन्दमहो आसो य पुन्निमाए हवइचि ॥ भविष्योत्तरपुराणेपि शारदमहोत्सववर्णनावसर उक्तम् ॥ श्रवणादिभरण्यन्तं दिनानामष्टकं नृपः । शुभार्य सर्वलोकानां कुर्यादिन्द्रमहोत्संवम् ॥ १ ॥ श्रवणभरणीनक्षत्रे पाश्विनश्वेताष्टमीपूर्णिमोद्देश एव चन्द्रण युज्यते। अत एवाश्विनपूर्णिमाया आश्वयुजीति नाम । स चेन्द्रोत्सव: प्रचुरधान्यनिष्पत्त्याचर्य क्रियते । तयाँ च वराहमिहरसंहितायामैन्द्रं वचः । येषु देशेषु मनुजा भक्तिभारपुरःसराः । जनयिष्यन्ति वर्षान्ते मया दत्तं महाध्वजम् ॥ १ ॥ तेषु देशेषु मुदिताः प्रजा रोगविवर्जिताः । प्रभूताना धर्मयुक्ता वृष्टमेघा महोत्सवाः ॥ २ ॥ भविष्यन्ति मुवेषाश्च सुभाषाश्च सुभूषणाः ॥ इत्यादि । मित्रासावरैर्वाचा निपुणैः सह गोकुले । । गुडन मिश्रं वषेण श्लक्ष्णा गोपाः पयः पपुः ॥९॥ ९. स्पष्टः । किंतु वेषेण लक्ष्णा: सूक्ष्मा अर्कशा वा गोकुलस्वा. मित्वाच्छरद उष्णत्वाञ्च परिहितसूक्ष्ममृदुवसा इत्यर्थः । गोपा गोष्ठाधिकृता मासा मासनावरैलघुभिरात्मसमानैरित्यर्थः । शरदि हि पित्तोद्रेक: स्यादितीक्षुविकारमिश्रपयःपानश्वेतसूक्ष्मांशुकपरिघानादिशैत्यक्रिया पध्यत्वाद्विधया । उक्तं च । शरत्काले स्फुरत्तेजःपुजस्यास्य रश्मिभिः । तप्तानां कुप्यति प्रायः प्राणिनां पित्तमुल्बणमें ॥ १ ॥ ततश्च शालीन्दुरुग्घनाम्बुनि श्वेतसूक्ष्मांशुकानि च । क्षीरमिक्षुविकाराश्च सेव्याः शरदि भूरिशः ॥ २ ॥ १एफ 'त्सवः । श्र. ० एस्तवप्र. ३एफ याव. ४ए ‘हरिसं'. ५ वीणाः शूक्ष्मा. ६ वी तसुशूक्ष्म एफ तसूक्ष्माव. ७ एम् । शा. ८ ए तशूक्ष्मां. Page #244 -------------------------------------------------------------------------- ________________ [१० २.२.४४.] तृतीयः सर्गः । २१५ दण्डायां गिरिणा काणाः खण्डोः शंकुलया मियः । ग्राम्या युवतयानूना मुष्टिभिः कलहं व्यधुः ॥ १० ॥ १०. युवतया यौवनेनानूना अहीना यौवनस्था ग्राम्यो ग्रामीणदारका मुष्टिभिर्बिथः कलहं युद्धं व्यधुर्यतो दण्डः प्रहरणमस्यां 'प्रहरणाक्रीडायां णः” [६.२.११६] इति णे दाण्डा शङ्कुलाकन्दुकक्रीडा । तस्यां गिरिणा कन्दुकेन कत्री काणाः कृताः शङ्कुलागाढ घाते नोर्ध्वमुच्छलतेन कन्दुकेनाक्ष्णो व्याघातात् । तथा शङ्कुलया वक्राप्रया क्रीडनयष्ट्या की खण्डाः खण्डगुणोपेताः कृताः । मिथः प्रतिकूलमाहन्यमानात्कन्दुकात्स्खलितायाः शङ्कुलायाः पादेषु गाढप्रहारात्कुण्ठीकृता इत्यर्थ: । शरदि हि पकस्य शुष्कप्रायत्वाद्वजसश्चोत्थानाभावाद्दाण्डा क्रीडा प्रवर्तत । तस्यां च क्रीडकै: श्रेणीद्वयं कृत्वा शङ्कुलाभिर्मिथः प्रतिकूलं विवक्षितस्वसीमपारप्रापणार्थ कन्दुक आहन्यते ॥ नवाहेन । कोशेनाधीत्य । इत्यत्र “सिद्धौ तृतीया" [४३] इति तृतीया ॥ सिद्धाविति किम् । अभीयानैर्दिनमपि च्छन्दो नाम्राहि माणवैः ॥ अत्र भ्याप्तिमात्रं गम्मते न सिद्धिः ॥ भावादपीच्छन्त्यन्ये । गोदोहेनाभ्यषिञ्चन् ॥ 66 1 हेतौ । गोपीगीत्योद्रान्तैः ॥ कर्तरि । माणवैर्नाग्राहि ॥ करणे । हृदांह्रान्तैः । समेन विषमेण च नाग्राहि ॥ इत्थंभूतलक्षणे । स्तम्भेनाद्राक्षुरुत्सवम् । अन [४४] इत्यादिना तृतीया ॥ तथा धान्वेनार्थः । मासा पूर्बम् । मासावरैः । मुष्टिभिः कढहम् । वाचा निपुणैः । गुडेन मिश्रम् । " वेषेण लक्ष्णाः । १ ए दण्डा २ ए सी ण्डा शं. ३ डी 'तयोन् १ डी तयो यौ . २ डी 'भ्या ग्राम्याणां दा° ३ ए बी सी डी 'मिथो क ४ डी च दा. ५ वीक्ष्णोर्व्याधा. ६ ए बी सी एफ त्कुण्टीकृ. ७ एफ 'नाभवनाद्दण्डा. फू 'ती'. Page #245 -------------------------------------------------------------------------- ________________ २१६ व्याश्रयमहाकाव्ये [मूलराजः] युवतयानूनाः । शकुलया सण्डाः । गिरिणा काणाः । इत्यादौ हेतौ कृतभवस्या. दिगम्यमानक्रियापेक्षया कर्तरि करणे वा तृतीया ॥ पुलिनानि सह क्षोमैः सरांसि नभसा समम् । ज्योत्तयोमाहामिषन्मेघाः साकं फैलाससानुभिः ॥ ११॥ ११. शरदि हि नदीतटानि प्रावृषेण्याम्बुपूरक्षालितत्वेन निर्मलानि तरङ्गितजलसंशोषेण तरङ्गितवालुकानि च स्युस्तथा शीतलत्वेन शरत्कालोचितत्वादावलनतरङ्गितानि श्वेतानि क्षौमाणि दुकूलानि लोकैः परिधीयन्ते । तथा सरांसि नभश्चातिनिर्मलानि स्युस्तथा ज्यौत्रूयो ज्योत्स्नान्विता निशा अहश्चातिसप्रकाशानि स्युस्तथा मेघा निर्जलत्वेन कैलाससानवश्च वार्षिकॉम्बुपूरचौतत्वेनातिश्वेताः स्युस्ततश्च पुलि. नादीनि क्षौमायैः सह सादृश्यादमिषन् । येप्येकत्र स्थाने समानगुणाः स्युस्ते मिथः स्पर्धन्ते । अमा सह ।। वन्धकान्यधरैः स्त्रीणां पनानि युगपन्मुखैः । सार्थ हासैश्च कासा(शा)नि स्पर्धा न्यक्षेण चक्रिरे ॥१२॥ १२. स्पष्टः । नवरं युगपत्सह । न्यक्षेण सह सामस्त्येन । शरदि पारक्तानि बन्धूकपुष्पाणि विकसितानि पानि श्वेतानि काशपुष्पाणि च जायन्तेतोधरादिभिः सह स्पर्धा । एतेन चाधरादिसमानर्बन्धूकादिभिः शरत् कामिनीव भातीति व्यथितम् ॥ १५ कानि. १ वी तजलवा. २ एफ नि क्षौ . ३ सी °नि श्वेक्षौ . ४ एफ काम्बूपू. ५ एफ त्वेन वे'. ६ वी ण मा . ७ ए बी एफ पुष्पाणि. Page #246 -------------------------------------------------------------------------- ________________ [है० २.२.४५.] तृतीयः सर्गः । २१७ कार्येनाब्जवनोद्भेदे सुखेनास्थुः सितच्छदाः। दुःखेनाब्दजले प्राप्ये कष्टेनासंश्च चातकाः ॥ १३ ॥ १३. कायेन सामस्त्येन । उद्भेदे विकाशे । अब्दजले मेघजले । शिष्टं स्पष्टम् ।। सस्येष्वाप्येष्वनायासेनाप्यनायासमम्बुनि । पान्थाः पथि सुखं मोषुर्दुःखमूषुश्च तत्मियाः॥१४॥ १४. प्राचुर्येण निष्पन्नत्वाद्धान्येषु सुखेन प्राप्येषु तथा जलापूर्णतडागादिकत्वात्सुखेन जले प्राप्ये सति पान्थाः पथि सुखं प्रोषुर्देशान्तरं गतास्तत्प्रियाश्च पान्थभार्याश्च दुःखमूषुविरहात्कष्टेने स्थिताः ।। क्षौमैः सह । इत्यत्र "सहार्थे" [५] इति तृतीया ॥ अर्थग्रहणात् नभसा समम् । अतामा । सानुभिः सान्तम् । मुखैर्युगपत् । हासैः सार्धम् ॥ अर्थाद्म्यमाने अधरैः स्पर्धाम् । न्यक्षेण स्पर्धाम् । कास]नाजवनोद्भेदे । इत्यादावपि सहार्थोस्ति ॥ सुखेनौस्थुः । दुःखेन प्राप्ये । कष्टेनासन् । अनायासेनाप्येषु । इत्यादौास्यादिक्रियाभिः सह सुखादेः सहार्थोस्ति । क्रियाविशेषणस्वविवक्षायां तु द्वितीयैव । अनायासमाप्ये । सुखं प्रोषुः । दुःखमूषुः॥ जात्योपोनु तिमीन्वप्रेस्थात्मकृत्या शठो बकः । अक्ष्णा काणः पदा खञ्जः खलाः प्रायेण मायिनः॥१५॥ १५. जात्या स्वभावेनोग्रः क्रूरस्तथा प्रकृत्या स्वभावेन शठो मा १ए प्रोखुर्दुः . १डी ले । शेषं स्प. २ सी डी °न प्राप्ये स्थि. ३ सीनाप्रा. ४ डी 'प्ये । . ५ एफ दावस्या. ६ डी वाप्यादि. २८ Page #247 -------------------------------------------------------------------------- ________________ २१८ न्याश्रयमहाकाव्ये [ मूलराजः ] यावी बकस्तिमीन्मत्स्याननुलक्ष्यीकृत्य वप्रे नद्यादितटेस्थात् । कीदृक्सन् । अक्ष्णा काणस्तिमिग्रहणायाधोबद्धदृक्त्वेन संकोचितैकाक्षत्वात्काण इव भवन्नित्यर्थः । तथा पदा पादेन खखो मायित्वात्तिमिविश्वासनाय स्वोडषन्मन्दं मन्दं गच्छंश्चेत्यर्थः । युक्तं चैतत् । यतः खलाः प्रायेण बाहुल्येन मायिनः स्युः । बकश्च जात्योप्रत्वात्खलः । शरदि ह्यनगावे स्वच्छे च जले सुखेन दृश्यांस्तिमीने प्रहीतुं बका नद्यादितटेषु विचरन्ति ॥ गोत्रेण पुष्करावर्त किं त्वया गर्जितैः कृतम् । विद्युतालं भवत्वद्भिर्हसा ऊचुविदं घनम् ॥ १६ ॥ १६. हंसा घनं मेघमिदं न्वेतदिवोचुः । यथा गोत्रेण संतानेन ह पुष्करावर्त पुष्करावर्तगोत्र मेघ स्वसमयाभावेन निष्फलत्वात्त्वया 3 1 किम् । किमिति प्रतिषेधेव्ययम् । एवं कृतमलं भवत्वित्येतेपि । कृतमित्यकारान्तोनव्ययोपि । त्वया तव गर्जितैर्विद्युताद्भिर्जलैश्च सृतमित्यर्थः । शरदि हि हंसाः कलं शब्दायन्ते तत्प्रतिकूला घनगर्जितादयश्च स्तोकं स्तोकं प्रादुर्भवन्तीत्येवमाशङ्का ॥ अक्ष्णा काणः । पदा खञ्जः । प्रकृत्या शठः । प्रायेण मायिनः । गोत्रेण पुष्करावर्त । जात्योप्रः । इत्यत्र “यद्भेदैस्तद्वदाख्या" [ ४६ ] इति तृतीया ॥ प्रायेण मायिन इत्यत्र प्रायशब्दो बाहुल्यवचनस्तस्य च मेदो मायित्वं यथक्ष्णः काणत्वं मायित्वेन च बाहुल्यवतां खेलानामाख्या । यथा काणत्वेन काणाक्षियुक्तस्य नरस्याख्येति तद्वदाख्यावाचिनः प्रौयान्तृतीया ॥ ३ एफ निःफल. ४ सी डी सी न्ते नात्प्र'. डी 'न्ते तान्प्रति '. ९ डी एफू थाणा का . णाक्षयु. १३ एफ् प्रायस्तृ. १० बी १ बी न् गृही'. २ सी स्वस्वस किमपि . ५ सी डी कृत्यमि ६ ए न्ते न त ७ ए सी डी के प्रा. ८ ए शङ्काः ॥ खलना'. ११ एफू 'त्वे का ं. १२ एफ् Page #248 -------------------------------------------------------------------------- ________________ [ है ० २.२.४७. ] तृतीयः सर्गः । २१९ गर्जितैः कृतम् अद्भिर्भवतु । विद्युतालम् । किं त्वया । इत्यत्र “कृताचैः " [ ४७ ] इति तृतीया ॥ मघाभिः पायसं श्राद्धं मघासु ब्रह्मचर्यवत् । श्रुत्या स्मृतौ च प्रसिता विदधुर्विधिनोत्सुकाः || १७ ॥ १७. द्विजा मर्घाभिर्मघाभिवन्द्रयुक्ताभिर्युक्ते काले पायसं दुग्धसंबन्धि श्राद्धं पितृतर्पणं विदधुर्यथा मघासु ब्रह्मचर्ये विदधुः । किंभूताः सन्तः । श्रुत्या वेदे स्मृतौ च धर्मशास्त्रे च प्रसिता नित्यप्रसक्तोः श्रुतिज्ञाः स्मृतिज्ञाश्व । अत एव विधिनोत्सुका विधिर्वामजान्ववनमनयज्ञोपवीतापसव्यत्वकरणादिस्तत्रात्यन्तं प्रसक्ताः । शरदि हि श्राद्धपक्षः स्यात्तत्र चावश्यं श्राद्धकृद्भिर्ब्रह्मचर्य विधीयते । यत्स्मृतिः । ताम्बूलं दन्तकाष्ठं च स्निग्धस्नानमभोजनम् । रत्यौषधपरान्नानि श्राद्धकृत्सप्त वर्जयेत् ॥ १॥ अन्यथा वद्रेतः पितृमुख उपतिष्ठतीति । तत्र चावश्यं मघाश्चन्द्रेण युज्यन्ते । ततस्तास्वपि श्राद्धकृतो ब्रह्मचर्य विघति । अत एवोपमाद्वारेणोक्तं मघासु ब्रह्मचर्यवदिति । तथा मघासु पायसमेव श्रद्धं संकल्परूपं क्रियते । तथा च पितृसंहितायां पितृवचः । अपि नः स कुले जायाद्यो नो दद्यात्रयोदशीम् । पायसं मधुसर्पिर्ध्या वर्षासु च मघासु च ।। इति । न तु पिण्डप्रदानादि क्रियते प्रत्यवायात् । तदुक्तं स्मृतौ मघायां पिण्डदानेन ज्येष्ठपुत्रो विनश्यति । इत्यादि ॥ 1 १ ए सी डी घादिभि एफ् घाभिश्च. २ एसी. क्ताः प्रति. ३ ए सी स्मृति ता. ४ सी एफ् श्राद्धसं. ५ ए बी सी एफ पिंभ्यां व.. ६ सी डी एफ् ण्डप्रदा. Page #249 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये उत्सुकाः करदानेवबद्धाः कृष्या पशुष्वपि । व्रीहीन् द्विद्रोणान् द्विद्रोणान् द्विद्रोणैश्च तिलान्ददुः ॥ १८॥ १८. कृष्या महीकर्षणे पशुष्वपि गोमहिष्यादिषु चावबद्धा नित्यप्रसक्ता अत एव करदाने । कर: कृषिपशुचारणादिकृतराजकीयभूम्युपभोगहेतुको राजग्राह्यो भागः । तस्य दान उत्सुका अत्यन्तं प्रसक्ता असाधारणविशेषंणोपादानाद्वाम्याः करोग्राहकराजपुरुषेभ्यो ददुः । कान् । व्रीहीन । किंभूतान् । द्रोणञ्चतुःषष्टिः कुडवाः । द्वौ द्रोणौ मानमेषां ‘“मानम्” [६.४.१६८] इतीकणो “आनाभ्यद्विभुब्” [६.४.१४० ] इति लुपि वीप्सायां द्विरुतौ च द्विद्रोणाद्विद्रोणान् । तथा द्विद्रोणैच तिलान् । चो भिन्नक्रमे । द्विद्रोणमानाद्विद्रोणमानांस्तिलांश्च । शरदि हि ग्राम्याः सस्येषु निष्पन्नेषु राजकरं ददते ॥ ४ क्रौञ्चान्सहस्रं सहस्रं पश्चकेनान्वजीगणन् । सहस्रेण शुकान् गोप्यः पञ्चकं पञ्चकं रसात् ।। १९ ॥ २२० १ श्रंसह प. २ ए बी श्रेण. २ १९. गोप्यः क्षेत्ररक्षिका नार्यः सहस्रं सहस्रं कौवान्पक्षिभेदान् रसात्कौतुकात्पञ्चकेन पश्च संख्या मानमस्य "संख्या डते:०” [६.४.१३०] इत्यादिनाके पञ्चकः संघस्तेनान्वजीगणन्पश्य पश्च कृत्वा गणितवत्य इत्यर्थः । तथा सहस्रेण सहस्रसंख्यान् सहस्रसंख्यान् शुकान् । पथ्वकं पश्वकमन्वजीगणन् । पञ्चकं पञ्चकमित्यत्र शुकसामानाधिकरण्येपि पञ्चकशब्दाद्राह्मणाः संघ इतिवदेकवचनम् । शरदि हि क्रौभ्वाः कौवाः शुकाच बाहुल्येन स्युः ।। १ एफ् दाप्राम्याः. ५ एफ् स्रं क्रौ .. [ मूलराज:] २ एफ् 'टिकु . ३ बी दिः पु° ४ सी 'दि प्रा. Page #250 -------------------------------------------------------------------------- ________________ [है. १.१.५०.] तृतीयः सर्गः। २२१ मघाभिः । मधासु । इत्यत्र "काले भात्" [८] इत्यादिना ता तृतीया ॥ भुत्या प्रसिताः स्मृतौ प्रसिताः । विधिनोत्सुकोः करवाने उत्सुकाः । कृष्यावबद्धाः पशुष्ववपद्धाः । इत्यत्र "प्रसित" [१९] इत्यादिना वा तृतीया ॥ द्विद्रोणैः । पत्रकेन। सहस्रेण । इत्यत्र "ज्याप्ये द्वि" [५०] इत्यादिना वा तृतीया ॥ पक्षे । द्विद्रोणान्विद्रोणान् । पञ्चकं पञ्चकम् । सहस्रं सहस्रम् ॥ तृतीया वीप्सायां विहितेति तृतीयान्तस्य पदस्य द्विरुक्तिर्न स्यात् । द्वितीया तु कर्मणि विहिता न वीप्सायामतस्तदन्तस्य द्विरुतिः स्यात् ॥ संजानाना गुणैः प्रेम संजानन्तः पुरा रतेः । संपायच्छन्त दासीभित्रीहीन ग्रामीणदारकाः ॥ २०॥ २०. प्रामीणदारका प्राम्यपुत्रा दासीभिश्चेटीनां ब्रीहीन्संप्रायच्छन्त ददुः यतो गुण रूपलावण्यादिगुणान्प्रेम नेहं चार्थादासीनां संजानाना जानन्तस्तथा पुरा पूर्व रतेः सुरवस्य संजानन्तः स्मरन्तः । प्राम्या पंधर्म्यत्वाधासु दासीषु रमन्ते ॥ संपायच्छद्विसं हंस्यै हंसो यत्तन्मुदेभवत् । आत्मने रोचनालब्ध कस्मै न वदतेय वा ॥२१॥ २१. हंसो यद्विसं मृणालं हंस्यै स्वप्रियायै संप्रायच्छत्प्रेम्णा ददौ तद्विसं हंस्या मुदेभवत् । अथ वात्मने रोचनाद्रोचत इत्येवं शील "इडित् [५.२.४५] इत्यादिनाने रोचनस्तस्माद्वल्लभाल्लब्धं प्राप्तं वस्तु कस्मै न खदते किं तु प्रीतेर्वर्धकत्वात्सर्वस्मै रुचिमुत्पादयतीत्यर्थः ।। १ ए स्मृत्यौ प्र. २ सी डी काः कृ. ३ सी ना तृ. ४ ए हरेण्यत्व'. ५ सी णान् प. ६ एहसहश्रम् । तृ. ७एफ यान्त्यप. ८ एफ ग्रामपु. ९५ रूपाला. १० ए नाजा. ११ एफ धर्मत्वा'. Page #251 -------------------------------------------------------------------------- ________________ २२२ व्याश्रयमहाकाव्ये [मूलराजः] जज्ञे स्वात्यम्बु मुक्ताभ्यो दुग्धं दः न्वकल्पत । रितोपि न ययौ मेघः भरदे धारयणम् ॥ २२ ॥ २२. नुरुपमायें । यथा दुग्धं द कल्पत दधिरूपविकारमापन्नं तथा स्वातिशब्देन स्वातिनक्षत्रयुतरवियुक्तः काल उपचारादुच्यते । स्वातावम्बु मेघजलं स्वात्यम्बु मुक्ताभ्यो जले मुक्ताफलरूपं विकारमापन्नम् । शरदि दुग्धानि दधीनि चान्य॑तुसकाशात्प्रचुराणि विशिष्टानि च स्युरित्युपमानेनोक्तम् । तथा स्वातौ जलकणा ये के चन शुक्तिमु खेषु पतन्ति ते सर्वेपि मुक्ताः स्युरिति प्रसिद्धिः । तथा मेघो रिक्तोपि जलवर्जितोपि न ययौ । उत्प्रेक्ष्यते । शरदे ऋणं धारयन्नु ध्रियते तिष्ठति स्वरूपान्न प्रच्यवते ऋणं कर्तृ वद्रियमाणं प्रयुञान इव । - णिको हि रिक्तो द्रव्यरहित ऋणशोधनाशक्तत्वाद्यत्रोत्तमणेन राजाझया प्रियते तस्मात्स्थानान गच्छति ।। गुणैः संजानानाः । प्रेम संजानानाः । इत्यत्र "समो झोस्थतौ वा" [५१] इति वा तृतीया ॥ अस्मृताविति किम् । रतेः संजानन्तः । दासीभिः संप्रायच्छन्त । इत्यत्र "दामः" [५२] इत्यादिना तृतीया । दाम आत्मनेपदं च ॥ अधर्म्य इति किम् । हरी संपायच्छत् । अत्र "चतुर्थी" [१३] इति संप्रदाने चतुर्थी ॥ मुदेमवत् । इस्यत्र "ताद" [४] इति चतु: ॥ रुच्ययः प्रेये । आरमने रोचनात् । कसै सदते ॥ रुप्यर्विकारे । १५ 'ल्पतः।. १ बी सी डी एफ "युक्तर. २ एफ युक्तका. ३ सी मुतांफ'. ४ सी न्यत्सर्वस. ५५फ प्रेक्षते ।। ६ सी "युजन. डी युजत इ. ७ सी हि रक्तों. ८ पफ नासत्ता. ९ डी कश्चान्यत्रो. १० एफ धर्म . ११ एफ ते । कृप्य. Page #252 -------------------------------------------------------------------------- ________________ .. . [है ० २.२.५७.] सृतीयः सर्गः। २२३ दुग्धं दभेकरूपत । जशे स्वास्यम्बु मुक्ताभ्यः ॥ धारिणोत्तमणे । शरदे धारयमृणम् । इत्यत्र "रुचिक्लप्यर्थ" [५४] इत्यादिना चतुर्थी ॥ ध्यानैः प्रत्यशृणोन्मैत्री शिखिभ्योनुगृणन्धनः । तस्मै प्रतिगृणन्तस्तेप्याशृण्वन्केकयाथ ताम् ॥ २३ ॥ २३. ध्वा गर्जितैः कृत्वा शिखिभ्यो मयूरेभ्योनुगृणन शिख्युक्तमनुवदत्रिव प्रशंसतो वा शिखिनः प्रोत्साहयन्निव घनो ध्वानरेव मैत्रीमान्तरप्रीति शिखिभ्यः प्रत्यशृणोदिव मेघदर्शनमात्रोद्भूतशिखिकेकानन्तरमेव गर्जनादङ्गीचकारेव । अथ घनस्य मैत्रीप्रतिश्रवणानन्तरं केकया तस्मै घनाय प्रतिगृणन्तो घनोक्तमनुवदन्त इव प्रशंसन्तं वा घनं प्रोत्साहयन्त इव । तेपि शिखिनोपि तां मैत्री तस्मै केकया आशृण्वन्निव गर्जानन्तरमेव केकायनादङ्गीचक्रुरिव । शरद्यपि हि मेघा गर्जन्ति तद्ग श्रवणाच शिखिनः प्रीताः केकायन्ते । अतश्चैवमुत्प्रेक्षा । अत एव शिखिघनानामाख्यातृत्वार्थिते उपपद्यते । उत्प्रेमाद्योतकाश्चेवशब्दा अत्रावसीयन्ते । यो अत्यन्तं निग्धौ वयस्यौ भवतस्तावन्योन्यमुक्तमनुवदन्तौ प्रशंसयोत्साहयन्तौ चावां मिथो वयस्याविति वाचापि मानसी प्रीति प्रतिजानोते ॥ शिखिभ्यो मैत्री प्रत्यशृगोत् । तस्मै तामाशृण्वन् । इत्यत्र "प्रति" [५६] इत्यादिना चतुर्थी । अर्थिनीति किम् । शिखिभ्यो मैत्री प्रत्यशृणोदित्यत्र मैत्र्यां मा भूत् ॥ तस्मै प्रतिगृणन्तः । शिखिम्योनुगृणन् । इत्यत्र "प्रत्यनोः" [५७] इस्यादिना चतुर्थी ॥ आल्यातरीति किम् । तस्मै केकया प्रतिगृणन्त इत्यत्र केकायां मा भूत् ॥ १ सी अथाप व.डी अथापि व. २ सी जर्जाश्राव'. ३ सी डी पद्यते ।। ४. एफ मुक्ताम'. ५ एफ् नाति शि. ६ बी प्रत्येत्या. ७ सी थीं । आख्या. ८ एफ प्र. Page #253 -------------------------------------------------------------------------- ________________ २२४ व्याश्रयमहाकाव्ये [मूलराजः] रात्स्यन्ति देवतास्तुभ्यं नाथ किं मह्यमीक्षसे । एवमाराधयन्सांयात्रिकेभ्यः कुलयोषितः ॥ २४ ॥ २४. कुलयोषितः सांयात्रिकेभ्यः पोतवणिग्भ्यः प्रस्तावाहीपान्तरे जिगमिषुभ्य आराधयन् । द्वीपान्तरजिगमिषुपोतवणिजां क्षेमलाभादिविषयं देवं पर्यालोचयन् । सविचारमूचुरित्यर्थों ने त्वकुलीना इव संभावितचिरकालीनविरहरूपमहापराधविधानरुष्टत्वात्तांश्चक्रुशुः । कथमित्याह । हे नाथ वल्लभ रात्स्यन्ति देवतास्तुभ्यं तव द्वीपान्तरे गच्छतः क्षेमलाभादिविषयं दैवं समुद्रदेवताद्या देवता: पर्यालोचयिप्यन्ति तव क्षेमलाभादिविषये देवता: सांनिध्यं करिष्यन्तीत्यर्थः । अतः किं मह्यमीक्षसे मम विरहेसौ पतिव्रता भीरुः कथं भविष्यतीति क्षेमाक्षेमादिविषयं दैवं किमिति निरूपयसि । देवताप्रसादात्त्वयि क्षेमाभ्युदयादिमति त्वदेकशरणाया मम नितरां क्षेमाभ्युदयाद्येवेति मदैवचिन्तया त्वयाँ न खेद्यमिति भाव एवम् । यद्वा कुलयोषितः सांयात्रिकेभ्य आराधयन् । पोतवणिजां गमनविषयमभिप्रायं विचारितवत्यो विचारपूर्वमूचुरित्यर्थः । कथमित्याह । हे देव देववन्ममाराध्य हे नार्थ ता मत्सपन्यस्तुभ्यमात्स्यिन्ति अकुलीनत्वेनासतीत्वादेतेस्मत्पतयः परपुरुषाभिसरणविघ्नाः कदा देशान्तरं यास्यन्तीति तव गमनाभिप्राय पर्यालोचयिष्यन्ति न तु वयं कुलीनत्वात्तस्मात्किं मह्यमीक्षसेस्या अभिप्रायः कीदृश इति विमतिपूर्व किमिति निरूपयसि । अहं त्वद्विरहं क्षणमपि नाभिलषामीत्यर्थः । एवम् सांयात्रिकाणां कुलयोषितां च बहुत्वेपि प्रत्येकं स्वस्वभर्तारं प्रति भणनविवक्षया तुभ्यमित्यादावेकबचनम् ॥ १ पफन्तरं जि . २ सीन कु. ३ बी एफ त्वात्ताश्चु. सीत्वाभ्याभु. डी त्वादिभ्यांश्च . ४ डी न्तरमिच्छ. ५ एफ मादि'. ६ सी डी षये दै. ७ए या निखे. ८डी मात्रारा. ९ए थ म.१.ए रात्सन्ति. ११ए यं लो. Page #254 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । असाधयन पुत्रेभ्यो दारेभ्यो ददृशुर्न च । प्रोर्लाभाय राध्यन्तोपश्यन्तः श्रान्तयेध्वगाः ।। २५ ।। [है० २.२.५८.] २५. अध्वगाः पान्थाः पुत्रेभ्यो नासाधयन् । अस्मद्विरहेमी कथं भविष्यन्तीति पुत्राणां क्षेमोक्षेमादिविषयं देवं नाचिन्तयन् । एवं दारेभ्यो ददृशुर्न च । किं तु लाभाय राध्यन्तो वृद्धिं विचारयन्तोत एव श्रान्तयेपश्यन्तो मार्गखेदमविचारयन्तः सन्तः प्रोषुः । शरदि हि पान्था व्यवहारार्थ देशान्तरं यान्ति || i F तुभ्यं रात्स्यन्ति । मह्यमीक्षसे । इत्यन्न “यद्वीक्ष्ये राधीक्षी" [ ५८ ] इति चतुर्थी ॥ राधीक्ष्यर्यधातुयोगेपीच्छन्त्यन्ये । सांयात्रिकेभ्य आराधयन् । पुत्रेभ्यो नासाधयन् । राधिरपरपठितञ्चरादिर्णिगन्तो वा । साधिर्णिगन्त एव । दारेभ्यो दशुः । राधीक्ष्यर्थविषयाद्विप्रष्टव्यादिच्छत्यन्यः । लाभाय राध्यन्तः । ग्रान्तयेपश्यन्तः ॥ लोहिनीव तडिज्ज्योत्स्ना तापाय विरहे हि तत् । स्त्रैणं स्म श्लाघते पत्ये तिष्ठते शपते हुते ॥ २६ ॥ २२५ २६. विरहे सति हि यस्माज्जयोत्स्ना लोहिनीव तडिल्लोहिता विसुदिव तापायासीत् । लोहिता हि विद्युत्सन्तापाय स्यात् । यदुक्तम् । बाताय कपिला त्रिद्युदौतपायातिलोहिनी । पीता वर्षाय विशेया दुर्भिक्षाय भवेत्सिता ।। इति । तत्तस्मात्त्रैणं पत्येाघते स्म १ ए 'डिज्योंत्ला. १ एफू 'मादि. ५ बी दातापा २९ २ वी 'मीक्ष्यसे. ६ बी 'र्षा च वि. तिष्ठते स्म शपते स्म हुते स्म । ३ ए 'बीक्षार्थ ७ सी 'क्षायामवत्सि ४ सीडी विस° Page #255 -------------------------------------------------------------------------- ________________ २२६ व्याश्रयमहाकाव्ये [मूलराजः] स्मेति सर्वक्रियासे योज्यम् । श्लाघास्थानशपथापहवान् कुर्वाणं बैणं कर्तृ आत्मानं ज्ञाप्यं जानन्तं पति प्रयोजयति स्मेत्यर्थः । पत्य इत्यत्र जातावेकवचनम् । इदमुक्तं स्यात् । पतीनपराधकत्वेन चाटुकशतै. रनुनयतोप्यवगणय्य मानावष्टम्भेनावस्थिता अपि शारदज्योत्स्नोदये कामोद्रेकाद्विगलितमानाः सत्यो नार्यः । साघया वक्रोक्तिभङ्गीभिः स्वप्रशंसया स्थित्यानुरागादिसूचकस्थानविशेषेण शपथेन सपत्न्युद्भावितस्य मिध्यारूपस्य व्यलीकस्य निरासेन सपन्युद्भावितं पतिभिः संभाव्यमानं व्यलीकं यद्यस्मासु कुत्राप्यस्ति तदा वयं मात्रादिशरीरं स्पृशाम इति प्रत्यायकवाक्येन वा निहवेन च प्राग्मानवशेन कृतस्यावज्ञाद्यपराधस्यापेलापेन चात्यन्तिकानुरागभक्तिरिरंसुतादिगुणोपेतं ज्ञाप्यमात्मानं पतीन् शापितवत्यः ॥ तापाय लोहिनी तडित् । इत्यत्र "उत्पातेन ज्ञाप्ये" [५९] इति चतुर्थी । पत्ये श्लाघते । हुते। तिष्ठते । शपते । इत्यत्र "श्लाघलुस्था" [६०] इत्या. दिना चतुर्थी ॥ पाकाय प्रयता जम्मुर्नीवारेभ्यस्तपस्विनः । चतुर्मासोपवासेपि नेयुमं पुराय वा ॥ २७ ॥ २७. पाकाय प्रयताः पक्तुमुद्यताः सन्तस्तपस्विनस्तापसा नीवारेभ्यो वनवीहीनाहतु ययुः । एतेनैषां स्वयंपाकित्वमसंग्रहश्वोक्ते । शरदि हि नीवारा बाहुल्येन स्युः । परं चतुर्ष मासेषु भवो "वर्षाका १ ए बी पश्विनः ।. २ ए 'युग्राम. १ए सु युज्यते श्ला. २ सी मुक्ते स्या'. ३ सी रदाज्यो'. ४ सी डी "वितं. ५ पफ पलपे'. ६ बी पश्विन. ७सी श्वोक्तेः श. डी एफ धोक्तः श. Page #256 -------------------------------------------------------------------------- ________________ २२७ [६० २.२.६०.] तृतीयः सर्गः । लेभ्यः" [६.३.८०] इतीकणि तस्य लुपि चतुर्मासः स चासावुपवासश्च तस्मिन्नपि चतुरो मासानभुक्त्वापीत्यर्थः । प्रामं पुराय वा नेयुः पारणे प्रधानभिक्षालाभाद्यर्थ न गताः । एतेनातिनैष्ठिकत्वोक्तिः । महातापसा हि केचिद्देवस्वपनैकादश्या आरभ्य देवोत्थानकादशी यावञ्चतुरो वर्षामासानुपवासान्कुर्वन्ति । तत्पारणेपि वनस्थितैरेवारण्यकधान्यैः शिलोच्छवृत्त्यानीतैः स्वयंपक्कैः प्राणयात्रां कुर्वन्ति न तु प्रधानभिक्षालाभाद्यर्थ ग्रामपुरादि वसत्स्थानमागच्छन्तीत्येषां धर्मः ॥ चित्रां खातेर्विशाखायै गन्तुर्भानोस्त्विषार्दिताः । यान्तोवानममन्यन्त न शुने खं न वा बुसम् ॥ २८ ॥ २८. अध्वानं मार्ग यान्तोध्वगाः पान्थाः स्वमात्मानं शुने कुर्कुराय नामन्यन्तात्यन्तं कष्टाधारत्वेन शुनोप्यात्मानं निकृष्टं मेनिरे । न वा बुसं यद्वाकिंचित्करत्वादात्मानं पलालादप्यसारं मेनिरे । यतश्चित्रां गन्तुः स्वातेर्गन्तुर्विशाखायै गन्तुः । चित्रास्वातिविशाखानक्षत्रैः संयुज्यमानस्य सत इत्यर्थः । भानो रवेस्त्विषातपेनार्दिता अत्युष्णत्वात्पीडिताः । शरदि हि रविश्चित्रास्वातिविशाखाभिरवश्यं युज्यते तद्युक्तश्च प्रायोत्युष्णद्युतिः स्यात् ।। नाभं नावं शुकं का शृगालं मेनिरे वृषम् । पयःपानोन्मदा गोपा महिषं तु शुने तृणम् ॥ २९ ॥ २९. गोपा गोपाला वृष जावावेकवचनम् । शण्डाननं नावं सुकं काकं शृगालं वा न मेनिरे । निःसत्त्ववानायासस्ववश्यताकरणादिभि १ सीडी का; . १ एफ छिकोकिः ।। Page #257 -------------------------------------------------------------------------- ________________ २२८ द्याश्रयमहाकाव्ये [मूलराजः] रमादिभ्योपि निकृष्टमज्ञासिषुः । महिषं तु वृषादलिष्ठत्वेन शुने तृणं वा मेनिरे । यतः पयःपानोन्मंदा: क्षीरपाणोन्मत्ताः ॥ न तृणस्य बुसाय स्वं मन्तेवाशुष्यदम्बुदः । सुखो हितोपि पृथ्व्यै चोर्यदमीणान चातकम् ॥ ३० ॥ ३०. तृणबुससकाशादपि स्वमकिंचित्करं मन्यमान इवाम्बुदोशुष्यनिर्जलोभूत् । यद्यस्माद्धेतोरम्बुदश्चातकं नापीणान्न तृप्तीचके । कीटक् । पृथ्व्यै सस्यायुत्पत्तिहेतुत्वाधोः स्वर्गस्य चानेकसस्यौषध्यादियज्ञोपकरणोत्पत्तिहेतुत्वात्सुखोपि । अपिरत्रापि योज्यः । सुखकार्यपि हितोप्यनुकूलोपि च । योप्यम्बुदै उन्नतो महापुरुषः स पृथ्व्याः वर्गस्य च परोपकारित्वातिधार्मिकत्वादिभिर्गुणैः सुखोपि हितोपि च सन् यदा चतते याचते णके चातकं याचकं केनाप्यसामध्येन न प्रीणाति तदा तृणबुसाभ्यामप्यात्मानमकिंचित्करं मन्यमानः सञ् शुष्यति खिद्यत इत्युक्तिः ॥ पाकाय प्रयताः । इत्यत्र "मोर्थे" [0] इत्यादिना चतुर्थी ॥ नीवारेभ्यो जग्मुः । इस्यत्र "गम्मखाप्ये" [१२] इति चतुर्थी ॥ प्रामं नेयुः पुराय नेयुः । इत्यत्र “गते:०" [१३] इत्यादिना वा चतुर्थी । अनाप्त इति किम् । अध्वानं यान्तः ॥ कृयोगे तु परत्वात्षध्येव । स्वातेर्गन्तुः ॥ द्वितीयवेत्यन्ये । चित्रां गन्तुः ॥ चतुर्थी अत्यन्ये । विशाखायै गन्तुः ॥ १बी न्ते चा. १ सी महाः क्षी. २ बी एफ द इवाम्बुद उ. ३ एफ रित्वेनाति'. ४ वी मर्थेन. ५५ वी तुमर्थे. ६ सी डी तुध्यैवेत्य. ७ ए खाये ग. Page #258 -------------------------------------------------------------------------- ________________ [१. २.२.६५] तृतीयः सर्गः । २२९ न सं शुनेमन्यन्त न स्वं बुसममन्यन्त । इत्यत्र “मन्यस्य" [१४] इत्यादिना वा चतुर्थी ॥ अनावादिभ्य इति किम् । न वृष नावमनं भुकं शुगालं काकं वा मेनिरे ॥ कुत्स्यतेनेनेति करणाश्रयणं किम् । न वं शुने मेनिरे इत्यत्र स्वशब्दाच स्यात् ॥ अतिग्रहणं किम् । महिषं तृणं मेनिरे । अत्र नम्प्रयोगाभावे साम्यमानं प्रतीयते न त्वतिकुल्सी । कुरसामात्रेपीच्छन्स्येके। महिषं शुने मेनिरे । न स्वं तृणस्य मन्तेति कृयोगे परत्वात्षष्ठी । चतुर्थ्यपीति कश्चित् । न स्वं बुसाय मन्ता । न स्वं तृणस्य मन्ता ॥ पृश्यै हितः घोहितः । पृथ्व्यै सुखः चोः सुखः । इत्यत्र “हितसुखाभ्याम्" [६५] इति वा चतुर्थी ॥ शं पथ्यं भद्रमायुष्यं स्तारक्षेमोर्थश्व सिध्यतु । राज्ञः प्रजाभ्य इत्यूचेगस्तिरुयन्धनखनैः ॥ ३१॥ ३१. अगस्तिरगस्यैर्षिरुद्यन्सन्धनस्वनैर्मेघगर्जितैः कृत्वोच इव । इवोत्रावसीयते । किमित्याह । राज्ञः प्रजाभ्यश्च शं सुखं पध्यं हिवं भद्रं धनधान्यादिसंपल्लाभ आयुः प्रयोजनमस्य "स्वर्गस्वस्ति"[६.४.१२२] इत्यादिना ये आयुष्यमायुर्वृद्धिहेतुर्वस्तु क्षेमो विपदभावश्च स्तादर्थश्च सिध्यतु कार्य निष्पद्यतां चेति । शरदि हगस्तिरदेति घनगर्जितानि च स्युरित्येवमुत्प्रेक्षा । मुनिमुद्यस्तपोज्ञानादिविशेषेणोदीयमानो राजादिसमीपं गच्छन् घनखनैः सान्द्रध्वानैः कृत्वा राक्षः प्रजाभ्यश्च शमित्याद्याशीर्वादं वति ॥ १ एफ सामत्रे. २ एफ तः पृ. ३ सी 'स्त्य ऋषिरु. ४ एफ क्षेम वि. ५ सी प्रेक्ष्य मु.डी प्रेक्ष्यते मु. ६ ए पाने क. Page #259 -------------------------------------------------------------------------- ________________ २३० व्याश्रयमहाकाव्ये [मूलराजः] श्रेयश्चिरायुः कुशलं स्तात्कार्य सिद्धिमेतु च । पुत्रेभ्यश्च नुषाणां चेत्यूचुर्बलिमहे स्त्रियः ॥ ३२ ॥ ३२. बलिमहे बलिराज्यदिने कार्तिकश्वेतप्रतिपदिने त्रिय ऊचुः । किमित्याह । पुत्रेभ्यः स्नुषाणां च वधूटीनां च श्रेयो धनाधर्द्धिलाभश्चिरायुश्चिरजीवितं कुशलं च विपदभावश्च तात् कार्य सिद्धिमेतु चेत्या. शीर्वाक्यानि ॥ . ___ बलिमहो हि कार्तिककृष्णपञ्चदशीरात्रौ शुक्लप्रतिपदिने च स्यात् । तत्र च लोका यथाशक्ति सुवेषाः सुचेष्टाः प्रमुदितास्ताम्बूलाद्यास्वादनपरा भगिन्यादिस्त्रीः प्रणमन्ति । ताश्च चन्दनवर्धनादिपूर्व श्रेयः स्तादित्याशीर्वादं ददते । यत: कार्तिकश्वेतप्रतिपदि यच्छुभमितरद्वा चेष्यते तचेष्टया सकलं वर्षे याति । यदुक्तं भविष्यत्पुराणे । पुरा वामनरूपेण याचयित्वा धरामिमाम् । बलिं यज्ञे हरिः सर्व क्रान्तवान्विक्रमैत्रिभिः ॥ १ ॥ इन्द्राय दत्तवान् राज्यं बलिं पावालवासिनम् । कृत्वा दैत्यपतेर्दत्तमहोरात्रं पुनर्नुप ॥२॥ पञ्चदश्यां निशा झेका कृष्णपक्षस्य कार्तिक । एकमप्रेतनदिनं बलिराज्येति चिह्नितम् ॥ ३ ॥ कार्तिक कृष्णपक्षस्य पञ्चदश्यां निशागमे । यथेष्टचेष्टं दैत्यानां राज्यं तेषां महीतले ॥ ४ ॥ लोकश्चापि गृहस्यान्तः शय्यायां शुतण्डुलैः । संस्थाप्य बलिराजानं फलैः पुष्पैश्च पूजयेत् ॥ ५ ॥ बलिमुद्दिश्य दीयन्ते दानानि कुरुनन्दन । यानि तान्यक्षयाण्याहुर्मयैवं संप्रदर्शितम् ॥ ६ ॥ १५ माविश्व. २५ सी सिद्धमे'. ३ ए तुबेत्या . ४ प य स्ता. ५ एफ नृपः ॥. ६ ए बेटं चे.७ पसीडी तन्दुलैः ।। Page #260 -------------------------------------------------------------------------- ________________ [ है० २.२.६६. ] तृतीयः सर्गः । २ एकमेवमहोरात्रं वर्षे वर्षे विशां पते । दत्तं दानवराज्यस्य आदर्शमिव भूतले ॥ ७ ॥ निरुजश्च जनः सर्वः सर्वोपद्रववर्जितः । कौमुदीकरणाद्राजन् भवतीह महीतले ॥ ८ ॥ यो यादृशेन भावेन तिष्ठत्यैस्यां युधिष्ठिर । हर्षदैन्यादिरूपेण तस्य वर्ष प्रयाति हि ।। ९॥ रुदितो रोदते वर्ष हृष्टो वर्ष प्रहृष्यति । भुक्तो भोक्ता भवेद्वर्षे सुस्थ: सुस्थो भवेदिति ॥ १० ॥ हितार्थ । प्रजाभ्यः पथ्यं स्तात् राज्ञः पथ्यं स्तात् ॥ सुखार्थ । शं प्रजाभ्यस्वात् शं राज्ञः स्तात् ॥ भद्रार्थ । भद्रं प्रजाभ्यः स्तात् । भद्रं राज्ञः स्तात । श्रेयः पुत्रेभ्यः स्तात् श्रेयः खुषाणां खात् ॥ आयुष्यार्थ । प्रजाभ्य आयुष्यं खात् राश आयुष्यं स्तात् । पुत्रेभ्यश्विरायुः स्तात् स्नुषाणां चिरायुः स्तात् । क्षेमार्थ । प्रजाभ्यः क्षेमः स्नात् राज्ञः क्षेमः स्तात् पुत्रेभ्यः कुशलं स्तात् खुषाणां कुशलं स्तात् ॥ अर्थार्थ । अर्थः प्रजाभ्यः सिध्यतु अर्थो राशः सिध्यतु : कार्य पुत्रेभ्यः सिद्धिमेतु कार्ये खुषाणां सिद्धिमेतु । इत्यत्र "तद्भद्र" [१६] १० । इत्यादिनो वा चतुर्थी ॥ २३१ शरदा किं परिक्रीताः सहस्रायायुतेन वा । अलं केल्यै श्रियै शक्ता इंसास्तस्या यदन्वयुः ॥ ३३ ॥ १ए इंस्यस्त. १ बी सी डी 'राजस्य २ सी डी 'तीति म. ३ ए त्यस्या युधिष्ठिरः । ६. ४ए सुस्थसु. ५ए सी 'तार्थः प्र. एफू 'तार्थे प्र° ६ ए एफ स्तात् । श्रे. ७ ए सी डी क्षेम स्ता. ८ सी स्तात् पु° ९ ए स्तात् । भ° १० एफ् र्थः पुत्रेभ्यः सिध्यतु राशोर्थः सिध्यतु अर्थः प्रजाभ्यः सिध्यतु कार्य प्रजाभ्यः सिद्धिमेतु कार्य षाणां मेतु । ३. ११ ए सी दिवा. १२ डी एफू 'ना च. Page #261 -------------------------------------------------------------------------- ________________ २३२ व्याश्रयमहाकाव्ये [ मूलराजः] ३३. केल्यै क्रीडायायलं समर्थास्तथा श्रियै शोमायै प्रस्तावाच्छरद एव शक्ता हंसास्तस्याः शरदो यद्यस्मादन्वयुरनुगमनं चक्रुस्तकि शरदा का सहस्राय रूपकादिदशशतेनायुतेन वा रूपकादिदशसहल्या वा कृत्वा परिक्रीता नियतकालं स्वीकृताः। ये हि येन परिक्रीताः स्युस्ते सेवकास्तस्य स्वामिनः केल्यायलं नर्मणे शक्ताः श्रियै शोभायै शक्ताश्च सन्तोनुगच्छन्ति । खधा पितृभ्य इन्द्राय वषट् स्वाहा हविर्भुजे । नमो देवेभ्य इत्य॒खिग्वाचः सस्यश्रियाफलन् ॥ ३४ ॥ ३४. ऋत्विग्वाचो मेघवृष्टिसस्यनिष्पत्त्याद्यर्थ पूर्वकृतकारीरीष्ट्यादीनां प्रस्तावे यायजूकानां मत्राक्षरोचारणानि सस्यश्रिया प्रचुरधान्यनिष्पत्त्याफलन् सार्थका आसन् । का वाच इत्याह । पितृभ्यः स्वधा हविर्दानमस्तु । तथेन्द्राय वषट् हविर्दानमस्तु । तथा हविर्भुजे. मिदेवतायै स्वाहा हविनमस्तु । तथा देवेभ्यो नमोस्त्विति ॥ प्रजाभ्यः वस्त्यभूनिद्रा समुद्रशयनाद्ययौ । आ सिन्धोः शाहलान्यासनश्मरात्पर्यपोषरात् ॥ ३५ ॥ ३५. प्रजाभ्यः स्वस्ति सस्यादिसंपत्त्या लोकस्य क्षेममभूत् । तथा समुद्रशयनाद्विष्णोनिद्रा ययौ । कार्तिकैकादश्यां हि विष्णुर्निद्रां जहातीति रूढिः । तथा आ सिन्धोः समुद्रं मर्यादीकृत्य नदीममिव्याप्य वा शादलानि सहरितभूखण्डान्युपचाराद्धरितानि चासन् । कथम् । अश्मरात्परि अश्मवन्तं देशं वर्जयित्वा तथोषरादपे रिरिणं (इरिणं) देश वर्जयित्वा ॥ १बी शाडूला'. २ ए षणात् ।। १ एफ मिनं कल्यायलं निर्मणे. २ सीसी रोष्टया. ३ वी शाङ्कला'. ४ सी न्तं तदेही न्तं ३.५ पफ परिणं. Page #262 -------------------------------------------------------------------------- ________________ [है० २.२.७२. ] तृतीयः सर्गः । २३३ सहस्राय परिक्रीताः अयुतेन परिक्रीताः । इत्यत्र " परिक्रयणे " [६७] इति वा चतुर्थी ॥ श्रियै शक्ताः । अलं केल्यै । वषडिन्द्राय । नमो देवेभ्यः । प्रजाभ्यः स्वस्ति । स्वाहा हविर्भुजे । स्वधा पितृभ्यः । इत्यत्र " शक्तार्थ " [ ६८ ] इत्यादिना चतुर्थी ॥ समुद्रशयनाद्ययौ । इत्यत्र “पञ्चमी” [ ६९ ] इत्यादिना पञ्चमी ॥ आ सिन्धोः ः । इत्यत्र " ओङावधौ” [७०] इति पञ्चमी ॥ अश्मरात्परि । ऊषरादप । इत्यत्र "परि" [७१] इत्यादिना पञ्चमी ॥ प्रति द्विपमदामोदाद्गन्धं सप्तच्छदान्यधुः । शेफालीभ्यो ददुर्लास्यं प्रति गन्धाच्च मारुताः ॥ ३६ ॥ ३६. सप्तच्छदानि सप्तपर्णतरुपुष्पाणि द्विपमदामोदात्प्रति हस्तिमदसौरभ्यस्य तुल्यं गन्धमधुरधारयन् । एतेन शरदि द्विपा माद्यन्ति सप्तच्छदाश्च द्विपमदामोदतुल्यं पुष्पन्तीत्युक्तम् । तथा मारुताच गन्धात्प्रति गन्धस्य प्रतिदानभूतं लास्यं नृत्तं शेफालीभ्यः शेफालीलतापुष्पेभ्यो ददुः । शेफालीनां गन्धं गृहीत्वा - लास्यं ददुरित्यर्थः । अन्येपि नाट्योपाध्याया गन्धद्रव्यादि गृहीत्वा नर्तकीनां लास्यं ददति ॥ Ε द्विपमदामोदात्प्रति । गन्धात्प्रति । इत्यत्र "यतः प्रति" [७२] इत्यादिना पञ्चमी । प्रतिशब्दाद्वितीया म् ॥ उपाध्यायादधीत्येव केकी श्रुत्वा नटस्य वा । प्रासादाग्रामनतैनं पौर्यः मैसन्तं चासनात् ॥ ३७ ॥ १ एफ ० न्त वास. १ ए इश्राय. ५ सी डी ना प २ ए आशाव'. • ३. ए बी पुफन्ती.. ६ बी 'ति । मो. ४ बफूफ: नृत्त्यं शे. Page #263 -------------------------------------------------------------------------- ________________ माश्रयमहाकाव्ये [मूलराजः] ३७. प्रासादामादेवगृहशिखरमारुह्य केकी मयूगे ननर्त । किं कृत्वा । उपाध्यायादधीत्येव नियमपूर्व नृत्तविद्यां गृहीत्वेव । वाथ वा नटस्य श्रुत्वेव । इवोत्रापि योज्यः । द्रव्यादिदानेन नृत्तविद्यामाकण्येव । यथोपाध्यायामियमपूर्वकं नटाद्वा द्रव्यादिदानेनातनृत्तविद्यो नृतज्ञत्वानिपुणं नृत्यति तथा जातिखमावेन केकी चतुरं ननतेत्यर्थः । अत एवैनं केकिन पौर्य आसनादासन उपविश्य प्रेक्षन्त कौतुकात्प्रकर्षेणापश्यन् । शरद्यपि मयूरी मत्ताः सन्तो जातिखभावेन प्रासाद धुषस्थानमारुम नृत्यन्ति । यदुक्तम् । प्रोन्मादयन्ती विमदान्मयूरान्प्रगल्मयन्ती कुररद्विरेफान् । शरत्समभ्येति विकास्य पनानुन्मीलयन्ती कुमुदोत्पलानि ।। उपाध्यायादधीत्य । इत्यत्र "माल्यातरि" [३] इत्यादिना पञ्चमी ॥ आ. खातरीति किम् । नटस्य श्रुत्वा । प्रासादापाचनत । मासनात्प्रेक्षन्त । इत्यत्र "गम्पयपः" [1] इस्यादिना पामी ॥ वर्षात्ययात्मभृत्यनोद्गमादारभ्य चाबभौ । अन्यो वीणाकणादिमो नेणुनादादलिखनः ॥ ३८॥ ३८. वर्षात्ययाद्वर्षाकालातिकमात्प्रभृत्यजोद्गमात्कमलवनोदाँदा. रभ्य चालिखन आबभौ । यतो वीणाकणादन्योन्यादृशोतिमधुर इत्यर्थः । तथा घेणुनादानिमः । शरदि हि पनखण्डविकाशे मधुपानो. म्मत्तानां भृङ्गाणां ध्वनिरविमधुरः स्यात् ॥ १ सीरी'चवि.२ ए नृपति. ३ ए प्रेक्ष्यं को. ४ एफ दायाच. ५ ए पी सी एफ कुर'.६वी काश्य प. ७सीरीदार'. ८ सीडी दि प.. Page #264 -------------------------------------------------------------------------- ________________ [१० १.१.७४.] सुतीयः सर्गः। २३५ गम्येपि पत्रिमे देशे प्रामात्याच्या ययुर्जनाः । महानवम्या अपरेहि कोशात्सीम लजितम् ॥ १९ ॥ ३९. महानवम्या आश्विनवेतनवम्यो अपरेनन्तरेहि दिने विजयदशम्यां प्रामादुपलक्षणत्वात्पुरादेरपि सकाशात्याच्या पूर्वदिशि जना ययुः । क सति । प्रामात्सकाशात्पश्चिमे देशे पश्चिमदिग्विभागे गम्येपि नदीपर्वताद्यभावेन गन्तुं शक्येपि पश्चिमदेशं मुक्त्वेत्यर्थः । किं कर्तु ययुः । क्रोशाद्व्यूतात्परेण सीम । लीवेपि सीमशब्दं हलायुधभारैवी मन्यते । प्रामादिसीमभूमि लत्तुिं शकुनमार्गणाभिप्रायेण ।। विजयदशम्यां हि अस्तमयदिक्त्वेन लोके सामान्येनाप्रशस्ततया प्रसि. दत्वात्पश्चिमदिशं वर्जयित्वोदयदिक्त्वेन लोके सर्वदिक्षु मध्ये सामान्येन मजल्यदिक्तया प्रसिद्धत्वात्प्रायः पूर्वस्यां क्रोशात्परतः सकलवर्षशुभाशुभसूचकशकुनान्वेषणाय लोका यान्ति । तस्य च गमनस्य लोके सीमलछनमिति संज्ञा रूढा । यद्वा प्रामादित्युक्त्या जना प्राम्या व्यज्यन्ते । ते विजयदशम्यां कोशात्परेण सीम लगितुं प्रामात्पश्चिमे देशे गम्येपि विजयदशम्यां हि प्रातरेव लोकाः सीम रितुं यान्ति । प्रातच पश्चिमादिशि सूर्यस्य पृष्ठवर्तित्वाद्यात्रा कर्तुमुचिता । यदुक्तम् ।। यामयुग्मेषु राज्यन्तयामात्पूर्वादिगो रविः । यात्रास्मिन्दाक्षिणे बामे प्रवेशः पृष्ठगे दूयमिति ॥ गन्तुमहेंपि प्राम्यत्वाद्वामात्याच्यां ययुः । प्राम्या हि मूर्खत्वात्तधाविधगम्यागम्यदिक्परिज्ञानाकौशलोत्सामान्येन लोकव्यवहारे पत्रिमा न तथा प्रशस्या यथा पूर्वेति पश्चिमां गमनामिपि बर्जयित्वा पूर्वामेव यान्ति ।। १९ म्या . २ सी डी र मन्त'. ३५ सीसी रती म. ४ ए शब्दमा. ५सीडी परः स. ६पफ म्यश्यन्ते। .सी दिशेर. ८ खीमी गम्मदि'. ही सामा' Page #265 -------------------------------------------------------------------------- ________________ २३६ व्याश्रयमहाकाव्ये आरात्तीराद्वहिर्नीराच्छीतेभ्य इतरै रवेः । अप्युत्रैस्तप्यमानोस्थादृणाद्वद्धो नु कच्छपः ॥ ४० ॥ ४०. कच्छपः कमठो जातावेकवचनम् । शीतेभ्य इतरैरुष्णै रवेरुत्रैः किरणैस्तप्यमानोपि दह्यमानोप्यारातीरान्नद्यादितर्टसमीपे नीराद्वहिश्वास्थात्तस्थौ । उत्प्रेक्ष्यते । ऋणाद्वद्धो नु देयेन हेतुना निगडित इव । ऋणिको हि ऋणादुत्तमर्णेन बद्धो रवेरुष्णैः कैरेस्तप्यमानो नद्यादितटे तिष्ठति बद्धत्वान्न तु जलमध्ये प्रविशति । शरदि हि कच्छपा जातिस्वभावेन नद्यादितटेषु बाहुल्येन विचरन्ति । उक्तं च । अपङ्किलतटावट: शफरफाण्टफालोज्ज्वलः पतत्कुररकातरभ्रमददभ्रमीनार्भकः । लुठत्कमठसैकतश्चलब कोटवाचाटितः सरित्सलिलसंचयः शरदि मेदुरः सीदति ॥ 1 प्रभृत्यैर्थं । वर्षात्ययात्प्रभृति । अब्जोद्गमादारभ्य ॥ अन्यार्थ । अन्यः कणात् । भिम्रो मादात् । ग्रामात्प्राच्याम् । बहिनींरात् । आर्रातीरात् । शीतेभ्य इतरैः । I [ मूलराजः ] इत्यत्र “प्रभृत्यन्य ०" [ ७५ ] इत्यादिना पञ्चमी ॥ दिशि दृष्टाः शब्दा दिक्शब्द इति देशकालवृत्तिनापि स्यात् । ग्रामात्पश्चिमे देशे । नवम्या अपरेहि ॥ तथा गम्यमानेनापि दिक्शब्देन स्यात् । क्रोशात्सीम । परेणेति गम्यते ॥ १ सी डी टेनिस '. 'ad: 17'. ५ सी डी ऋणाद्वद्धः । इत्यत्र “ऋणाद्धेतोः” [७६] इति पञ्चमी ॥ सौरभादनुरागेण मुदा बोलिरभ्रमत् । कुमुदस्यान्तिकेनाच दूरे नीपस्य केतकात् ॥ ४१ ॥ २ एफ 'हिश्व स्था. व । शी. ६ रानी". ३ एफ् करैः स्त. ४ एफू ७ सी 'ति गम्य'. Page #266 -------------------------------------------------------------------------- ________________ [है ० २.२.७८.] तृतीयः सर्गः। ४१. अलि: सौरभादनुरागेण मुदा बद्धः सौरभहेतुको योनुरागस्तद्धेतुका या मुद्धर्षस्तया हेतुना बद्धो व्याप्तः सन् कुमुदस्याब्जाच पद्यस्य चान्तिकेभ्रमत् । तथा नीपस्य कदम्बस्य केतकात्केतकीपुपाच दूरेभ्रमत् । नीपपुष्पस्य किंचित्तीक्ष्णपत्रत्वेन केतकस्य च कण्टकित्वेन नैकट्येन भ्रमणेङ्गविदारणभयात् । शरदि हि कैरवाण्यजानि च नवान्युद्भिद्यन्ते कदम्बानि केतकानि च वर्षोद्भवान्यपि शरद्यनुवर्तन्ते वर्ण्यन्ते च कविभिः । अथ वा शरद्यतीतप्रायरामणीयकत्वेन नीपकेतकयोरनुपभोग्यत्वाइरेलिरभ्रमत् ।। सौरभादनुरागेण । इत्यत्र "गुणाद्" [७] इत्यादिना वा पञ्चमी ॥ भनियामिति किम् ॥ मुदा बदः । केतका रे नीपस्य दूरे । भखादन्तिके कुमुदस्यान्तिके । इत्यत्र "आरादयः" [७८] इति वा पबमी॥ स्तोकाजातीः स्पृशन् स्तोकेनाब्जान्यल्पाच शीकरान् । अल्पेन वानपि मरुत्कृच्छात्सेहे वियोगिभिः॥ ४२ ॥ ४२. सुगमः । नवरं स्तोकाजातीर्जातिपुष्पाणि स्तोकेनाब्जानि च स्पृशन् । शरदि हि जातिपुष्पाणि स्युः ।। कृच्छ्रेणार्कस्य वीक्ष्यत्वादीष्मः कतिपयाच्छरत् । प्रातिपयेनाल्पैर्मेधैः स्तोकैश्च गर्जितैः ॥ ४३ ॥ ४३. कृच्छेणार्कस्य वीक्ष्यत्वाद्रष्टुं शक्यत्वाच्छरत्कालः कतिपयास्तोकेन ग्रीष्मोभूत्तथाल्पैर्मेधैः स्तोकैर्जितैश्च कृत्वा कतिपयेन प्रांवृडभूत् ॥ १ ए बी पुप्फाच्च. २ बी पुष्फस्य. ३ सी डी अथो वा. ४ ए सीडी 'ना प. ५ एफ २ । . ६ सी डी रा3:. ७बी नि पुष्पानि च. ८ ए बी पुप्फाणि. ९ सीरीत्वाच्छ'. १०५ प्राई'. Page #267 -------------------------------------------------------------------------- ________________ २३८ स्याश्रयमहाकाव्ये [मूलराजः] लान्ताः कृच्छ्रेण तापेन ज्योत्स्नायाः पामजानत । वीचिहादैस्ततोजानंश्चकोराः सरसां पयः ॥ ४४ ॥ ४४. कृच्छ्रेण कष्टकारिणा तापेन सूर्यातपेन क्लान्ताः संतप्ताः सन्तश्वकोग: प्राक् सरसां पयो जलं स्वच्छत्वेन ज्योत्स्नाया अजानत ज्योसाबुद्ध्या प्रवृत्ता इत्यर्थः । प्रवृत्तिरत्र जानातेरर्थः । यद्वा ज्योत्स्नाप्रियत्वाग्ज्योत्स्नायामत्यन्तरक्ताश्चित्तभ्रान्त्या सरःपयो ज्योत्स्नारूपेण प्रत्यपद्यन्तेत्यर्थः । मिध्याज्ञानवचनोत्र जानातिर्मिध्याज्ञानं चाज्ञानमेव । तत: पश्चाद्वीचिहादैः कल्लोलध्वानैः कृत्वा सरसां पयः सरसां पय एवाजानन् । सरसां पय इत्यनूद्यत्वेन विधेयत्वेन च योज्यम् ।। स्तोकात् स्पृशन् स्तोकेन स्पृशन् । अल्पास्पृशन् अल्पेन वान् । कृच्छ्रात्सेहे कृच्छ्रेण वीक्ष्यत्वात् । कतिपयाद्रीष्मः कतिपयेन प्रावृट् । इत्यत्र "स्तोकाल्प" [७९] इत्यादिना वा पत्रमी ॥ असत्व इति किम् । स्तोकैर्गजितैः । अल्पैर्मेधैः । कृच्छ्रेण तापेन ॥ ज्योत्साया अजानत । इस्यत्र "अज्ञाने शः षष्ठी" [४०] इति षष्ठी ॥ म. हान इति किम् । हादैः पयोजानन् । सरसां पयः । इत्यत्र “शेषे" [1] इति षष्ठी । शैलस्योपर्यघोवस्तात्परस्तादुत्पतिष्णुभिः । उपरिष्टाच्छरलक्ष्म्या नीलच्छवायितं शुकैः ॥ ४५ ॥ ४५. शुकैः शरलक्ष्म्या उपरिष्टादूर्ध्वदेशे नीलच्छवायितं नीलात१ सी डी लक्ष्मीनी. १९ इत्या. २ सी तेर्षः ।. ३ सी लाया. ४ एपफ न् मन्में. ५५ न् । मा. Page #268 -------------------------------------------------------------------------- ________________ है० २.१.८१.] तृतीयः सर्गः । २३९ पत्रवदाचरितम् । यतः शैलस्य गिरेरुपरि ऊर्ध्वदेशेधै ऊर्ध्वदेशापे. क्षयाधस्तादवस्तात्पश्चिमदिग्विभागे परस्ताच पूर्वदिग्भागे चोपलक्षण. त्वादक्षिणोत्तरभागयोरप्युत्पतिष्णुभिरुच्छलदिः । यथा दण्डोपरि स्थितं नीलवनेणोपर्यधश्चतुर्दिक्षु चावृतं नीलच्छत्रं राजादेरुपरि धृतं शोभातिशयाय स्यात्तथाद्रेः समन्तादुत्पतिष्णु शुकमण्डलं शरद इत्यर्थः । शरदि हि शुका बाहुल्येन स्युर्जातिप्रत्ययेन शैलाधुच्चस्थानेषु निबसन्ति च ॥ ध्रुवस्याभादक्षिणतो वातापेः सातुरुत्तरात् । पितां दुर्गतेस्त्यागेध्वा घोर्यानस्य साधकः ॥४६॥ ४६. पितॄणामध्वा पितृदण्डः स्वर्गदण्डाख्यो वत्सेति नामा ज्योतिषे प्रसिद्धोभात् । कीदृक् । पितृणामेव दुर्गतेस्तिर्यक्त्वादिकुगतेः श्रुतौ तु दन्दशूकत्वाख्यया प्रसिद्धायास्त्यागे सति चोः स्वर्गस्य कर्मणो यद्यानं गमनं तस्य कर्मणः साधको निष्पादकः । अनेन हि मार्गेण कृत्वा पितरो दुर्गात परिहत्य स्वर्ग यान्तीति प्रवादः । काभादित्याह । ध्रुवस्य दक्षिणतो दक्षिणस्यां दिशि तथा वातापेर्दैत्यस्य कर्मण: प्सातुर्भक्षकस्यागस्तेः । द्विजानुपद्रवन्वातापिर्दैत्यो ह्यगस्त्येन भक्षित इति प्रसिद्धिः । उत्तरादुत्तरस्यां दिशि । शरदि हि वत्सस्य व्योममध्यस्थस्य मुखं पूर्वस्यां पुच्छश्व पश्चिमायां स्यात् । यदुक्तम् । कन्यासंक्रान्त्यादित्रितयं पूर्वादौ वत्स इति । तत्रस्थश्च ध्रुवापेक्षया दक्षिणस्यामगस्त्यापेक्षया चोत्तरस्यां स्यात् ।। निद्रा योत्यक्तपूय॑न्दैगर्जकैः साध्वपा पिवैः। स तामत्यजदम्भोधौ कैटभस्य मधु द्विषन् ॥४७॥ ४७. सोम्भोधौ तिष्ठन् कैटभस्य मधुं द्विषन् कैटममधुदैत्ययोः शत्रुर्वि१५सी से 'भस्ता. २ एक दिग्विमागे. ३ सीरी त्या स्यात् ।। Page #269 -------------------------------------------------------------------------- ________________ २४० माश्रयमहाकाव्ये [मूलराजः ष्णुस्तां निद्रामत्यजत् । योम्भोघावपां पिबैलानि पिबहिर्जलभृतैरित्यर्थः । अत एव सावत्यन्तं गर्जकैरन्दैर्मेधैर्हेतुभिनिद्राम् । त्यक्ता पूर्वमनेन त्यक्तपूर्वी न तथात्यक्तपूर्वी । घनप्रबलगर्जितैरपि यो वर्षासु न जजागारेत्यर्थः ॥ शैलस्योपरि । लक्ष्म्या उपरिष्टात् । शैलस्य परस्तात् । शैलस्थावस्तात् । पौलस्वाधः । भुवस्व दक्षिणतः । सातुरुत्तरात् । इत्यत्र "रिरिष्टात्" [८२] इत्यादिना पाही बातापेः प्सातुः । पानस्य साधकः । अपां पिवैः । योर्यानस्य । दुर्गतेस्त्यागे । इत्यत्र "कर्मणि कृतः" [३] इति षष्ठी । क्रियाविशेषणस्य कर्मवीभावान षष्ठी । साधु गर्जकैः ॥ कृत इति किम् । तामत्यजत् निद्रामस्यक्तपूर्वी ॥ कैटभस्य द्विषन् मधु द्विषम् । इत्यत्र "द्विषो वा तृशः" [५] इति वा षष्ठी॥ पवने खं तुषाराणां तरलत्वस्य वीरुधाम् । दिशा नेतरि किञ्जल्का श्रान्तानां शायिकाभवत् ।। ४८ ॥ ४८. श्रान्तानां शायिकाभवन् खेदापगमात्स्वापोभूत् । क सति । पवने । कीदृशे । खं तुषाराणां नेतरि शीकरानाकाशं प्रापयितरि । तथा तरलत्वस्य वीरुधां नेतेरि मृदुत्वाल्लताश्चलत्वं प्रापयति । तां दिशां नेतरि कि जल्कान् । शरदि बनियतदिको गुणत्रयोपेतो वातो धर्म्यते ॥ १ सी डी ॥ खेदा. १एफ स्याधः। २बी वान. ३५ पूर्वम् ।।. ४ए णां तेनरि. ५ पफ तमु. ६ पफ या देशान्तरं ने'. । Page #270 -------------------------------------------------------------------------- ________________ [है० २.२.८६. ] तृतीयः सर्गः । २४१ स्वं तुपाराणां नेतरि । तरलत्वस्य वीरुधां नेतरि । यद्वा दिशां नेतरि किअस्कान् । तरलत्वस्य वीरुधां नेतरि । इत्यत्र "वैकत्र द्वयोः " [८५] इति द्वयोःकर्मणोरेकतरस्मिन्वा पडी । अन्यत्र पूर्वेण नित्यमेव ม भ्रान्तानां शायिका । इत्यत्र “कर्तरि” [८६] इति षष्ठी ॥ कृतिः स्वराणां चीभिर्विपञ्चीनामिवाबभौ । ऋतुमत्येव काशाल्याः कुसुमस्य प्रकाशनम् ॥ ४९ ॥ I ४९. यथा विपश्वीनां वीणानां कर्त्रीणां स्वराणां कर्मणां कृतिराबभौ । एवं कौवीभिः कर्त्रीभिः । शरदि हि कौभ्यो मधुरं कूजन्ति । तथा यथा ऋतुमत्या स्त्रिया कार्या कुसुमस्यै स्त्रीधर्मस्य कर्मणः प्रकाशनं भवत्येवं काशाल्याः काशतरुपतेः कर्त्याः कुसुमस्य । जातावेकवचनम् । पुष्पाणां कर्मणां प्रकाशनमाविर्भावो बभूव ॥ शृङ्गस्य त्याग एणानां मित्रस्येव दुरात्मभिः । बिभित्सा भेदिका चोक्ष्णां पयसामिव रोधसः ॥ ५० ॥ ५०. यथा दुरात्मभिर्दुर्जनैः कर्तृभिर्मित्रस्य कर्मणस्त्यागः स्यात्तथैणानां कर्तॄणां शृङ्गस्य कर्मणस्त्यागोभूत् । शरदि हि रुरुशम्बरादिमृगाणां शृङ्गाणि पतन्ति । तथोक्ष्णां कर्तॄणां रोधसस्तटस्य कर्मणो बिभित्सा भेत्तुमिच्छा भेदिक च विदारणं चाभूत् । पयसामिव यथा जलैर्वर्षासु रोधसो बिभित्सा भेदिका चाभूत् । शरदि हि वृषभा मत्ता नद्यादितटानि विलिखन्ति ॥ स्वराणां कृतिर्विपञ्चीनामिवक्रौनीभिः । कुसुमस्य प्रकाशनं काशाल्या ऋतुमत्येव । १ एफ् रिष ५ ए 'नि लि. ३१ २ सी कृतेरा. ३ सी डी स्व जाता. ४ ए काचिवि ६ सी "मस्य. Page #271 -------------------------------------------------------------------------- ________________ २४२ व्याश्रयमहाकाव्ये [मूलराजः] शास्य त्याग एणानां मित्रस्येव दुरात्मभिः । इत्यत्र "द्विहेतोः" [८७] इत्यादिना कसरि षही पा सभ्यणकस्येति किम् । विभिन्सा भेदिका चोक्षणां पयसामिव रोषसः ॥ स्तुत्यमान्यानुयानीयगातव्यादेयसद्गुणः । नृणां देवेश्च स तदा राजा यात्रां प्रचक्रमे ॥ ५१ ॥ ५१. स राजा मूलराजस्तदा शरत्काले यात्रां प्रयाणकं प्रचक्रमे प्रारेभे । कीदृक् । नृणां कर्तृणां देवश्च कर्तृभिस्तुत्याः श्लाघ्या मान्याः पूज्या अनुयानीया अनुसरणीयां गातव्या गेया आदेया ग्राह्याः सन्तः शोभना गुणाः शौर्यादयो यस्य सः । नृणां देवध स्तुत्यमान्यानुयानीयगातव्यादेय । इत्यत्र "कृत्यस्य वा" [] इति कर्तरि वा पष्ठी । अत्र च नित्यसापेक्षत्वासमासः ॥ अथ यात्रोपक्रमं षट्रिंशता श्लोकैर्वर्णयति । नेतव्योन्तं रिपुः पात्रा गामनेनेच्छुना यशः। पूरंपूरं नभो नादैर्दुन्दुभिः प्रोचिवान्विदम् ॥ ५२ ॥ ५२. नादैः कृत्वा नभः पूरंपूरं व्याप्यव्याप्य दुन्दुभिर्विजयया. वाढकेदं प्रोचिवान्नु । तदेवाह । अनेन मूलराजेन यश इच्छुनात एव गां भुवं पात्रा दुर्नयनिराकरणेन. रक्षता सता रिपुहारिरन्तं क्षयं नेतव्यः ॥ १ए 'यगीत. १ एफ त्रस्यैव. २ सी डी जराजस्त'. ३ एफ या गीत . ४ वी नीयागा. ५ए वेरि.६सीडी प्य दु.७ए 'भिविन. ८ एना ए. ९ वी नयिनि १० पफ पुप्राहा. Page #272 -------------------------------------------------------------------------- ________________ [है• २.२.८९.] तृतीयः सर्गः। २४३ पवमानो जगचन्वन्स्वरं विभ्राणमुञ्चताम् । चक्राणो मालं शरछन्दोघीयन्निव द्विजः ॥ ५३॥ ५३. शङ्खो विजयकम्बुमङ्गलं राजादीनां चक्राणश्चके । कीटक्सन् । उच्चतामुदात्ततां बिभ्राणं स्वरं तन्वन् । तथा जगल्लोकं पवमानो मजल्योदात्तस्वरत्वात्पवित्रयन् । तथा छन्दो वेदमधीयनकृच्छ्रेण पठनत एवोच्चतां बिभ्राणं स्वरं तन्वन्नत एव च जगत्पवमानः सन् द्विजो मङ्गलं चक्रे । यात्राकाले हि माङ्गल्याणं शलो वाद्यते द्विजाश्च वेदमुच्चारयन्ति। ढकाभिश्वक्रिभिर्ध्वानं दुःसहं दिग्गजैरपि । सोखभृत्कारको यात्रां सुझानो वज्रिणाप्यभूत् ।। ५४ ॥ ५४. दिग्गजैरपि दुःसहं सोढुमशक्यं ध्वानं चक्रिभिः करणशीलाभिढंकाभिर्विजयभेरीभिः कृत्वा स मूलराजो वत्रिणापि सुज्ञान: सुखेन झेयोभून् । कीहक्सन् । यात्रां कारकोखभृद्यात्रां करिष्यामीति खगादिशखभृत् । “क्रियायाम्" [५.३.1] इत्यादिना णकच् । यात्रां चिकी र्षोर्मूलराजस्य युद्धोचितास्रग्रहणं ढकाभिर्वाद्यमानाभिरिन्द्रेणापि ज्ञातमित्यर्थः । राजा हि यात्रां चिकीर्षुर्यदा युद्धोचितासग्रहणमुहूर्त साधयति तदा विशेषतो विजयढका वाद्यन्ते ॥ नेतन्योन्तं रिपुरनेन । इत्यत्र “नोभयोहेतोः [८९] इति कर्मकोंर्न पही। तृन् । पात्रा गाम् । उदन्त । बस इच्छुना ॥ अव्यय । नमः परंपुरम् ॥ कसु । इदं प्रोधिवान् ॥ आनेत्युत्सृष्टानुबन्धनिर्देशाकानशानार्नेशां प्रहणम् । कान । माकं चक्राणः ॥ ज्ञान । जगत्पवमानः ॥ मानशू । समतां विधाणम् ॥ अतृव । छन्दोधीयन् ॥ शतृ । खरं तत्वन् ॥ हि । वानं चक्रिमिः ॥णकर । १एफ 'नो मान. २ सी दन्तः ब. ३ सी म्ययं न. ४ एनसां म'. ५ एफ शानः । ज. Page #273 -------------------------------------------------------------------------- ________________ २४४ व्याश्रयमहाकाव्ये [ मूलराजः ] यात्रा कारकोखभृन् । खलर्थ। दिग्गजैदुःसहम् । पुज्ञानो पब्रिणा । इत्यत्र "तृ. बुदन्त" [९०] इत्यादिना न षष्ठी ॥ मृदङ्ग रुद्भवद्भिर्या ध्वनिनानुकृतो घनः । शिग्विभिः शीलिताः केका गतहर्ष सतां मताः ॥ ५५ ॥ ५५. ध्वनिना कृत्वा दशं व्योम रुद्धवद्भिाप्रवद्भिर्मंदङ्गः कर्तृभिर्ध्वनिनव घनो मेघोर्नुकृतो मेघगर्जिविडम्बितेत्यर्थः । अतश्च घनगआशङ्कया हर्ष गतैः शिखिभिर्मयूरैः केकोः शीलिता अभ्यस्ताः कृता इत्यर्थः । कीदृश्यः । सतां विदुपां केकालक्षणज्ञानां कर्तृणां मता माधुर्यादिगुणप्रधानत्वेन मूलराजारब्धयात्रासाफल्यज्ञापकत्वादीष्टाः ॥ आरक्ष रक्षितं भूपस्यासितं पनि योपितः । कीर्तेः श्रिया नु हसितं मौक्तिकस्वस्तिकाव्यधुः ।। ५६ ॥ ५६. आरक्षैरङ्गरक्षे रक्षितं भूपस्य मूलराजस्य कर्तुगस्यतस्मिन "अद्यर्थाच्चाधारे" [५. १.६२ ] इति क्त आसितं सिंहासनं प्रति लक्ष्यीकृत्य योषिताविधवनार्यो मौक्तिकस्वस्तिकान्माङ्गलिक्याय व्यधुः । की. दृशान । कीर्तेः श्रिया हसितं नु । निर्मलत्वात्कीर्तिकर्तृकाणि लक्ष्मीकर्तृकाणि च हास्यानीव ॥ मृदंगरनुकृतः । यां रुद्भिः । हर्ष गतैः । इत्यत्र "कयोः" [११] इत्यादिना न पष्टी ॥ असढाधार इति किम् । सता मताः । "ज्ञानेच्छा" [५.२.९२] आदिसूत्रेण सत्यत्रकः ॥ कथं शिखिभिः शीलिताः । आरक्ष रक्षितम् । भूतेयं कः । वर्तमाने प्रतीतिस्तु प्रकरणादिना ॥ सीता के. १ए भिध्वनि . २ सी नु में. ३ ए सी का शो'. ४ डी राजस्य या. ५ एफ 'नं नृप. ६ एफ रिमन्निति अ. ७ए एफ लक्षीकृ. ८ सीडी 'गि वा न. ९ बी एफ 'मानप्र. Page #274 -------------------------------------------------------------------------- ________________ [है० २.२.९४. ] तृतीयः सर्गः । आधारे । भूपस्यासितम् । कीर्तेर्हसितम् । श्रिया हसितम् । इत्यत्र क्लीबे” [९२] इति वा षष्ठी ॥ कामुकस्य श्रियां भूपा राइ आशां मपादुकाः । सुराष्ट्रां गमिनस्तस्थुस्तत्र कोटिं नु दायिनः ॥ ५७ ॥ ५७. राज्ञो मूलराजस्याज्ञां प्रपादुका आश्रयन्तो भूपास्तत्रासनसमीपे तस्थुः । कीदृशः सतः । श्रियां शत्रुलक्ष्मीणां कर्मणां कामुकस्येच्छोरत एव ग्राहारिदैत्योच्छेदाय सुराष्ट्रां देशं गमिनो गन्तुकामस्य । उत्प्रेक्ष्यते । कोटिं तु दायिनो दीनारादिकोटिं धारयन्त इव । अधमणी हि श्रियां कामुकस्याज्ञां प्रपादुकाः सन्तः समीपे तिष्ठन्ति ।। २४५ जगदागामिनोरिष्टस्यावश्यं छेदिनो द्विजाः । एयुस्तत्राशितारो द्विर्मासे मासो द्विरम्बुपाः ।। ५८ ॥ ५८. तत्रासनसमीपे शान्तिकर्मणे द्विजा एयुः । किंभूताः । मासे द्विद्वौं वाग़वाशितारो भोक्तारस्तथा मासो मासस्य द्विरम्बुपा हौ वारौ जलपायनस्तीत्रतपश्चारिण इत्यर्थः । अत एव जगलोकमागानिनो भाविनोपीत्यर्थः । अरिष्टस्याशुभस्यावश्यं छेदिनः ॥ आज्ञां प्रपादुकाः । इत्यत्र " अकमेरुकस्य " [ ९३] इति न पष्ठी ॥ अकमे रिति किम् । श्रियां कामुकस्य ॥ I °. सुराष्ट्रां गमिनः । जगदागामिनः । कोटिं दायिनः । इत्यत्र “प्यहणेनः " [९४] इति न षष्टी ॥ एद्यदृणेम इति किम् । अरिष्टस्यावश्यं छेदिनः । अत्र “णिन् चा वश्यकाधमर्ये” [५.४.३९] इत्यावश्यके णिन् ॥ १ बी °तिष ५ए प्रेक्षिते । ७ एफ् राशि.. ८ २ डी दृशाः सन्तः । . वी प्रेक्ष्यन्ते । सी का ६. ९ ३ सी श्रियो श° ४ एफ् क्ष्मीना डी प्रेक्षते । ६ सी र्मणा दि'. °ति किम् । Page #275 -------------------------------------------------------------------------- ________________ २४६ व्याश्रयमहाकाव्ये एयुकत्रे । इत्यन्त्र "सप्तमी" [१५] इत्यादिना सप्तमी ॥ मासे द्विराशितारः । इत्यन्न “न वा" [९६] इत्यादिना वा सप्तमी । पक्षे शेषपष्ठी । मासो द्विरम्बुषाः ॥ [ मूलराज : ] सौवस्तिकैः सन्मुहूर्त आयुक्तैस्तपसः श्रुते । मन्त्रे शान्तेश्च कुशलैश्चक्रे हस्त्यश्वपूजनम् ॥ ५९ ॥ ५९. सौवस्तिकैः पुरोहितैः सन्मुहूर्ते शुभवेलायां हस्त्यश्वपूजनं शान्तये मत्रोच्चारपूर्वं पुष्पादिना चक्रे । किंभूतैः । तर्पेसस्तपश्चरण आयुक्तैस्तत्परैः । एतेन नैष्ठिकत्वोक्तिः । तथा श्रुत आगम आयुक्तैः । एतेन ज्ञानितोक्तिः । अत एव मन्त्रे कुशलैर्निपुणैरत एवं च शान्तेः शान्तिकर्मणि कुशलैश्च ॥ 1 मन्त्रे कुशलैः । श्रुत आयुकैः । इत्यत्र “कुशल” [ ९७] इत्यादिनां वा सप्तमी ॥ पक्षे शेषषष्टी । शान्तेः कुशलैः । तपस आयुकैः ॥ स्वामिनो श्वेष्विभानां चानसां पचिषु चेश्वराः । लक्ष्म्यां क्षिवेश्चाधिपतेः सद्योद्वारं सिषेविरे ॥ ६० ॥ ६०. अश्वेष्विभानां च स्वामिनोनसां रथानां पत्तिषु चेश्वराश्चतुरङ्गबलनायका लक्ष्म्यां राज्यश्रियः क्षितेश्चाधिपतेर्मूलराजस्य द्वारं सिंहद्वारं सद्यः सिषेविरे ॥ १ ए लक्ष्यां हिते . २ ए १ एफ् त्र । स ं. शेषे षष्ठी. ३ सी डी शातये. ४ एफू 'पस्त. ५ एफ् नित्नोति: । ६ बी व शा. ७ सी 'ना स. ८ एफ् शेषे षष्ठी. ९ वी राजश्रियां क्षि.. Page #276 -------------------------------------------------------------------------- ________________ [है• २.२.९८.] तृतीयः सर्गः। ___२४७ प्रतिभूभिः श्रियः कीती धर्म नीतेश्च सातिभिः । शुक्रे गुरोः प्रसूतैर्नु दायादायि मत्रिभिः॥ ६१ ॥ ६१. मणिभिरायि नृपान्तिक आगतम् । किंभूतैः । धर्मे धर्मस्य नीतेश्च न्यायस्य च साक्षिभिर्लनकैः । स्थानभूतैरित्यर्थः । तथा श्रियः कीतौ च प्रतिभूमिलनकैः स्थानैरित्यर्थः । तथा महामतित्वाच्छुक्रस्य गुरोव्हस्पतेर्वा प्रसूतैर्वपत्यैरिव । यद्वा दायादैर्नु गोत्रिभिरिव ॥ अविमानां सामिनः । पनिवनसामीश्वराः । लक्ष्म्यां क्षितेरधिपतेः । शुके गुरोर्दायादैः । धर्मे नीतेः साक्षिभिः । कीती श्रियः प्रतिभूभिः। शुक्के गुरोः प्रस्तैः । इत्यत्र "सामी" [१८] इत्यादिनी वा सप्तमी । पक्षे शेषषष्ठी ॥ ज्योतिषेधीतिनो जन्म च्छायायां शङ्कुमादधुः । द्विष्यसाधु नृपे साधु लग्नं साधयितुं क्षणात् ॥ ६२ ॥ ६२. जन्मे जन्मकालं प्राप्य जन्मन आरभ्येत्यर्थः । "कालावनो. याती" [२.२.४२] इति द्वितीया । ज्योतिषेधीवमेभिरधीतिनः । “इष्टादेः" [...] इतीन् । आजन्माधीतज्योतिषाः । अत्यन्तं ज्योतिःशास्त्रज्ञा इत्यर्थः । आदधुः समभूभागेस्थापयन् । क । छायायाम् । छायानिमित्तं शहूं ज्योतिःशास्त्रोक्तसरलत्वादिगुणोपेतं सप्ताहुलादिप्रमाणं कालमानकारणं काष्ठकीलकम् । किं कर्तुम् । लग्नं मेषादि क्षणाच्छीघ्रं साधयि. तुम् । कीदृक् । द्विषि शत्रावसाधु क्षयकारि नृपे मूलराजे साध्यभ्युद१ही तिघ्यधी. २ ए साधुः नृ'. १सी डी ॥ मंभिर्लमः स्थान रि. २ए कीर्त्या श्रि. ३ सी ना सौ. ४ एफ शेष षष्ठी. ५ सी मका. ६ एफ 'न्म आ. ७ डी तिष्यपी. ८ सीडी 'लन्तज्यो' ९एफन् : कं छा'. १० बी एफ रकं का. Page #277 -------------------------------------------------------------------------- ________________ २४८ द्याश्रयमहाकाव्ये [ मूलराज: ] / यकारि । शङ्कुर्हि च्छायामानानयनायातपवति समभूभागे स्थाप्यते । तेन च कालो मीयते । कालमानेन च लग्नं साध्यते । छायायां शङ्कुमादधुरित्यनेन यात्रालग्नदिनस्य रजोवगुण्डनाद्युत्पातरहितत्वेन श्रेष्ठत्वं सूचितम् ॥ स्वं प्रत्यसाधून्साधूंवागणयन्बेत्रिणां पतिः । साधू-स्वामिनि तत्कार्ये निपुणांश्चाग्रतो व्यधात् ॥ ६३ ॥ २ ६३. वेत्रिणां पतिः प्रतीहारेश: स्वामिनि मूलराजे साधून्भक्तांस्तत्कार्ये स्वाम्यर्थे निपुणान्विधानचतुरानप्रतो मूलराजस्य पुरतो व्यधाचक्रे । कीदृक्सन् | अविस्वामिभक्तत्वात्स्वमात्मानं प्रत्यसाधूनभन् साधूंश्च भक्तानगणयन्नपरिभावयन् ॥ हसन्तो निपुणान्मातुः पितुः साधूंश्च शस्त्रिणः । प्रतीशं निपुणास्तस्थुः श्रेण्या द्वारेङ्गरक्षकाः ॥ ६४ ॥ ६४. अङ्गरक्षकाः श्रेण्या पङ्कया द्वारे तस्थुः । किंभूताः सन्तः । ईशं स्वामिनं प्रति निपुणा रक्षाचतुर्रा अत एव मातुर्निपुणान्मात्रैब निपुणान्मन्यमानान्पितुः साधूंश्च पित्रैव साधून्मन्यमानान्भटान्हसन्तस्तथा शस्त्रिणः प्रहरणहस्ताः ॥ ज्योतिषेधीतिनः । इत्यत्र " व्याप्ये केनः " [ ९९ ] इति सप्तमी ॥ व्याप्य इति किम् | जन्माधीतिनो ज्योतिषे । भत्र जन्मनो मा भूत् ॥ छायायां शङ्कुमादधुः । इत्यत्र “तचुके हेतौ” [१००] इति सप्तमी ॥ १ एफ धूंश्व ग. १ सी डी ने च° २ एफ् 'मिनम् ३ ए सी धून् भ. ४ एफू 'का नग° ५ बी ॥ श्र° ६ ए रात° ७ डी 'तिष्य घी' · Page #278 -------------------------------------------------------------------------- ________________ [है.२.२.१०३.] तृतीयः सर्गः । २४९ द्विष्यसाधु । इत्यत्र "भमंति" [१०] इत्यादिना सप्तमी ॥ अमस्यादा. विति किम् । स्वं प्रत्यसाधुन् । रूपे साधु । हत्यत्र “साधुना" [१०२] इति सप्तमी ॥ अप्रत्यादावित्येव । स्वं प्रति साधून् ॥ तस्कार्य निपुणान् । स्वामिनि साधुन् । इत्यत्र "निपुणेन" [१०३ ] इत्यादिना सप्तमी ॥ अर्चायामिति किम् । मातुनिपुणान् । पितुः साधून ॥ अप्रत्या. दावित्येव । प्रतीशं निपुणाः ॥ भृत्यानामधि चौलुक्येध्यद्रिषु क्ष्माभुजां बलम् । उपखार्यामिव द्रोणो मिलत्यागारलेधिकम् ॥ ६५ ।। ६५. चौलुक्येधि भृत्यानां मूलराजस्येशस्य किंकराणामध्यद्रिषु क्ष्माभुजामीश्येषु पर्वतेषु स्वामिनां राज्ञां बलं सैन्यं बले मूलराजसैन्ये मिलति सत्प्रधिकमर्गलमागादर्थादेतन्मध्य एव । उपखार्या द्रोण इव । यथा खार्याः षोडशद्रोण्या द्रोणश्चतुराढकी अधिक इत्यर्थः । एतावन्मू. लराजबलमामिलद्यावति बहूनामप्यद्रिनृपाणां बलं खार्या द्रोणतुल्यमभूदित्यर्थः ॥ वेणी ध्वनति मेर्यास्त भेर्या वेणुरपि क्षणात् । आसीनेषु द्विजेष्वापुः खं सूता एषु च द्विजाः॥६६॥ ६६. वेणुशब्देनात्र वेणूपलक्षितं प्रेक्षणकमभिव्यज्यते । भेरीशब्देन च भेयुपलक्षितं तूर्यम् । ततो वेणौ वंशोपलक्षिते प्रेक्षणके ध्वनति लयप्र. धानं वाद्यमानैर्वेणुवीणादिभिः शब्दायाने भेरी भेर्युपलक्षितं तूर्य प्रे १एफ प्रत्यादावित्या . २ सीडी न् । तत्का'. ३ बी लममाद". ४ एफ खार्या पो. ५ एफ द्रोण्यां द्रो'. ६ सीडीण इव तु. ७ एफ व्यज्यते. ८ सी डी माने वी. ९ एफ "मानर्भरी. '३२ Page #279 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ मूलराज: ] क्षणकस्य विघ्नाभावार्थमास्त निर्ध्वानं स्थिता । तथा मेर्या तूर्ये ष्वनन्त्यां वेणुरपि प्रेक्षणकमपि क्षणादास्त निरर्थकत्वात् । यात्रार्थमुद्यते हि नृप उत्सवार्थ पर्यायेण प्रेक्षणकं तूर्यवादनं च स्यात् । तथा द्विजेष्वासीनेषु द्रव्यप्राप्रिरहितेषु सूता भट्टाः स्वं द्रव्यमापुर्लेभिरे । एषु च सूतेcarसीनेषु द्विजाः स्वमापुः | यात्रार्थमुद्यतो हि राजा वीराय गुणोकीर्तभ्यां भट्टेभ्यो यशसे वेदपाठिभ्यो द्विजेभ्यश्च धर्मार्थ द्रव्यं ददति || २५० स्वे । अध्यद्विषु क्ष्माभुजाम् ॥ ईशे । अधि चालुक्ये भृत्यानाम् । इत्यत्र "स्वंशेधिना [१०४] इति सप्तमी । अधिः स्वस्वामिसंबन्धं द्योतयति ॥ उपखाय द्रोणः । इत्यत्र “ उपेनाधिकिनि” [१०५ ] इति सप्तमी । उपोधिकाधिकिसंबन्धं द्योतयति ॥ बलेमिलत्यागाद् । इत्यत्र " यद्भावः [१०६ ] इत्यादिना सप्तमी ॥ यत्र क्रियार्हाणां कारकत्वं तद्विपर्ययो वा । यथा भेय ध्वनन्त्यां वेणुरास्त । द्विजेष्वासीनेषु स्वं सूता आपुः । यत्र च क्रियानहीणामकारकत्वं सद्विपर्ययो वा । यथा सूतंप्वासीनंषु द्विजाः स्वमापुः । वेणौ ध्वनति भेर्यास्त । तत्रापि भावो भावस्य लक्षणं भवतीत्यनेनैव सप्तमी । अत्र च वेण्यपेक्षयोदात्तध्वानत्वेन वाद्येषु मुख्यत्वेन च ध्वानक्रियार्हत्वाद्भेर्याः सूतापेक्षया तपश्चरणादिक्रियाप्रधानत्वेन दानक्रियाहेत्वाद्विजानां च क्रियार्हता । मेर्यपेक्षया वेणोर्द्विजापेक्षया सूतानां च ध्वानदानक्रियानत्वेन क्रियानर्हता ॥ ग्रामो यो योजनान्यष्टौ योजनेषु दशस्वितः । पवाहि त्रयोदश्या यात्रां द्रष्टुं स आययौ ॥ ६७ ॥ 699 १ सी डी निध्वानं. २ सी डी वेणुवेणु. ३ एफ् भ्यो य'. ४ सी डी भ्य: ६. ५ बी ददाति ॥ ६ एफ् शे चौ. ७ बी °धिकानि. Page #280 -------------------------------------------------------------------------- ________________ [ है० २.२.१०७.] तृतीयः सर्गः । २५१ 1 ६७. यथा त्रयोदश्यास्तिथेः सकाशादह्नि दिने चतुर्दशीलक्षणे गत इति गम्यते । पर्व पूर्णिमा स्यात्तथेतः पत्तनाद्यो ग्रामो ग्रामस्थो लोकोष्टौ योजनान्यष्टसु योजनेषु गतेषु दशसु वा योजनेषु गतेष्वभूत्स ग्रामो यात्रां प्रयाणं द्रष्टुमाययौ । नानोत्सवादिना त्यद्भुतत्वाद्दूर देशस्थोपि लोकः कौतुकेन यात्रां द्रष्टुमागत इत्यर्थः ॥ इतो ग्रामो योजनान्यष्टौ । इतो ग्रामो योजनेषु दशसु । इत्यन्नं “ गते गम्ये" [१०७] इत्यादिनैकायै वा । पक्षे पूर्वेण सप्तमी ॥ अध्वन इति किम् | त्रयोदश्या अह्नि पर्व । अत्रैकार्थ्याभावे पूर्वेण नित्यं सप्तमी ॥ I पौर्यो रूदत्सु बालेषु सीदतां गृहकर्मणाम् । एर्युर्द्रष्टुं नृपं श्रेष्ठं नृष्विन्द्रमिव नाकिनाम् ।। ६८ ।। ६८. बालेषु रुदत्सु मातृविरहेण रुदतो बालकान् सीदतां गृहकर्मणामप्रवर्तमानान् रन्धनादीन् गृहव्यापारांश्चानादृत्य पौर्षो नृपं द्रष्टुं कौतुकादेयुः । यतो नाकिनां मैध्य इन्द्रमिव नृषु मध्ये श्रेष्ठं रूपैश्वर्यादिगुणैरुत्कृष्टम् ॥ तदास्त्रिभ्यो वरा योधा रेजुर्यैः स्थानक स्थितैः । विद्धः क्रोशात्क्रोशयोर्वा म्रियेत क्षणयोः क्षणात् ॥ ६९ ॥ ६९. तदा यात्रोपक्रमकालेस्लिभ्योत्रं धनुरस्त्येषां तेभ्यो वरा धनुधेरेषु श्रेष्ठों योधा रेजुः स्वावसरप्राप्तिसंभावनया तेजस्विनोभूवन् । यैर्योधैः स्थानकस्थितैरालीढादिस्थानावस्थितैः सद्भिः क्रोशाद्गव्यूतात्क्रो १ प 'युद्रष्टुं. २ सी नृपश्रे. १ सी यात्राप्र° २ सी 'त्र गम्ये.. एफ् णां प्र. ४ एफू मध्ये श्रे ५ एफ् डा रे. ६ए स्वावर. Page #281 -------------------------------------------------------------------------- ________________ २५२ व्याश्रयमहाकाव्ये [ मूलराजः ] शयोर्वा विद्धः सन् क्षणयोरल्पमानकालभेदयोः क्षणाद्वा । पूर्वो वात्रापि योज्यः । श्रियेत । ये दूरवेभ्यवेोधिनो महाप्राणाश्चेत्यर्थः । संभावने 1 1 सप्तमी ॥ सीदतां कर्मणामेयुः । रुदत्सु बालेष्वेयुः । इत्यत्र " घडी वानादरे” [१०८ ] इति वा पष्टी । पक्षे पूर्वेण सप्तमी ॥ नाकिनां नृषु श्रेष्टम् । इत्यत्र "सप्तमी च" [१०९] इत्यादिना षष्टीसप्तम्यौ ॥ अन्ये तु पञ्चमीमपीच्छन्ति । अस्तिभ्यो वरा योधाः ॥ स्थितैः क्रोशात्क्रोशयोर्वा विद्धेः । क्षणात्क्षणयोर्वा म्रियेत । इत्यत्र "क्रियामध्येध्व’” [११०] इत्यादिना पञ्चमीसप्तम्यौ । इह धानुष्कावस्थानमेका क्रिया पुरुषव्यधश्च द्वितीया । तन्मध्ये कोशोध्वा । तथा व्यधनमेका क्रिया मरणं च द्वितीया । तन्मध्ये क्षणः कालः ॥ संघट्टशीर्णस्त्रीहारैर्मुक्तानां राजवेश्मनि । खार्याः खार्योरप्यधिको द्रोणोर्धेन तदाभवत् ॥ ७० ॥ ७०. तदा यात्रोपक्रमकाले राजवेश्मनि संघट्टेनान्योन्यं संमर्देन शीर्णास्त्रुटिता ये स्त्रीहारास्तैर्हेतुभिर्मुक्तानां मुक्ताफलानामर्धेन व्याढक्या धिको ध्यारूढो द्रोण आढकचतुष्कमभूत् । कीदृक् । खार्या मुक्तानामेव द्रोणषोडशकात्खार्योरपि । अपिर्विकल्पार्थः । खारीद्वये वाधिकोध्यारूढवान् । अक्षतक्षेपादिमाङ्गलिक्यविघयेहमहमिकयागतमहेभ्यकुलस्त्रीणामतिबाहुल्यादेवं नाम संमर्दे हारास्त्रुटिता यावता राजगृहार्ङ्गणे मुक्ताफलानामेका द्वे वा खार्यौ सार्धद्रोणेनाधिके अभूतामित्यर्थः ॥ सीडी भवेत् ।. ० १ सी डी म्रियते । ये. २ बी द्धः । विद्धः क्ष° ३ सी क्षणकाल । डी क्षण. कालः । ४ ए बी एफू कत्रांधि ५ बी 'पिविं' ६ एफ 'पिविक ७ बी 'न हा ८ ए सी डी व्रणमु. ९ए 'काला', כ Page #282 -------------------------------------------------------------------------- ________________ [है० २.१.११४.] तृतीयः सर्गः। २५३ अधिको द्रोणः खार्योः । अधिको द्रोणः स्वार्याः । इत्यत्र "अधिकेन" [११] इत्यादिना सप्तमीपञ्चम्यौ ॥ अधिको द्रोणोधेन । इस्यत्र "तृतीयाल्पीयसः" [१२] इति तृतीया ॥ नाक्षतैश्चन्दनानाना न दनो दूर्वया पृथक् । न पुष्पेभ्यः फलं वार्ते पात्राणि दधिरेगनाः ॥ ७१ ॥ ७१. नानापृथक्शब्दावसहायाौँ । अङ्गनाः पात्राणि न दधिरे । कीशि । अक्षतैरखण्डतण्डुलैश्चन्दनाथ श्रीखण्डद्रवेण च नानासहायानि । तथा दनो दूर्वया च पृथगसहायानि । तथा पुष्पेभ्यः फलं च नालिकेरादि च ऋते विनाभूतानि । अक्षतचन्दनदधिदूर्वापुष्पफलो. पेवानि पात्राणि राजादिगृहेषु महेभ्यादिकुलाङ्गनाश्चन्दनवर्धनादिमाङ्गलिक्याय नयन्तीति स्थितिः ।। पृथग्दनः । पृथग्दूर्वया । नाना चन्दनात् । नानाक्षतैः । इत्यत्र "पृथमाना" [११३] इत्यादिना पश्चमीतृतीये ॥ फलमृते । पुष्पेभ्य ऋते । इत्यत्र "ऋते द्वितीया च" [१४] इति द्वितीयापञ्चम्यौ । नासन्विनाङ्गरागेण कौसुम्भं भूषणोत्स्त्रियः। तुल्या रतेः श्रिया चेन्दोः पझेन च समैर्मुखैः ॥ ७२ ॥ ७२. इन्दोः पद्मेन च समैस्तुल्यैर्मुखैः कृत्वा रते: कामपन्याः श्रिया च विष्णुभार्यया तुल्याः खियो नासन् । कथम् । अङ्गरागेण कौसुम्भं कुसुम्भरक्तवस्त्रं च भूषणात्वर्णालंकाराच विना मङ्गल्यत्वात् । १ बी डी एफ °लं चर्ते. २ ए °णा लि. १ एफ °धिकद्रोणः खार्या . २ ए °णोधेन । ३ सी डी थग्दू. Page #283 -------------------------------------------------------------------------- ________________ २५४ व्याश्रयमहाकाव्ये [मूलराजः] - - - - - सुरूपा विभूषितालंकृतोः सधवाश्च युवतयो राजादिमङ्गल्यकर्मसु व्यामृता अभूवन्नित्यर्थः ॥ विना कौसुम्भम् । विना भूषणात् । विनाङ्गरागेण । इत्यत्र "विना" [११५] इत्यादिनों द्वितीयापञ्चमीतृतीयाः ॥ श्रिया तुल्याः । रतेस्तुल्याः । पनेन समैः । इन्दोः समैः । इत्यत्रं "तु. न्याथैः" [१६] इत्यादिना तृतीयापल्यौ । दत्ताः प्रासादं पूर्वेण गोपुरस्यापरेण च । प्राक्प्रयाणादुत्सवेन हेतुना कुकुमच्छटाः ॥ ७३ ॥ ७३. प्रयाणात्प्राक्प्रथममुत्सवेन हेतुना यात्रामहोत्सवार्थ कुकुमच्छटा दत्ताः कुङ्कमाम्बुना भूश्छटितेत्यर्थः । क। प्रासादं पूर्वण पूर्वाभिमुखाद्राजभवनात्पूर्वस्यामदूरवर्तिन्यां दिशि गोपुरस्य पूर्वदिगाभिमुखस्य पूर्वारस्यापरेण चापरस्यामदूरवर्तिन्यां दिशि च । प्रासादापेक्षया गोपुरस्य पूर्वत्वाद्गोपुरापेक्षया च प्रासादस्यापरत्वात्प्रासादादारभ्य गोपुर यावदित्यर्थः ॥ स्नेहाय हेतवे भक्तर्निमित्तान्मुदि कारणे । नरेन्द्रदर्शनस्यार्थस्योत्सुकोभून कस्तदा ॥ ७४ ॥ ७४. स्नेहाय हेतवे प्रेम्णा हेतुना भक्तनिमित्ताद्बहुमानेन हेतुना मुदि कारणे हर्षाद्धेतोयनरेन्द्रदर्शनं तस्यार्थस्य मूलराजदर्शनेन हेतुना तदा यात्रारम्भकाले क उत्सुको नाभून् । प्रासादं पूर्वेण । गोपुरस्यापरेण । इत्यत्र “द्वितीया " [११७] इत्यादिना द्वितीयाषच्यौ ॥ अनञ्चेरिति किम् । प्राक्प्रयाणात् ॥ सत्सवेन हेतुना । खेहाय हेतवे । भक्तर्निमित्तात् । दर्शनस्यार्थस्य । मुदि कारणे । इत्यत्र "हेत्वयः" [११८] इत्यादिना तृतीयाचा विमलयः ॥ १ डी ता अलं'. २ बी सी डी ताः सुध. ३ बी पृत्यभू. एफ् प्रत्याभू. ४प नाहिती . ५ ए त्रस्तुल्या. Page #284 -------------------------------------------------------------------------- ________________ [१० २.२.१२१.] तृतीयः सर्गः। २५५ यो हेतु जिनां हेषा यं हेतुं दन्तिनां मदः । हेतुनोक्ष्णां ध्वनिर्येनार्थाय यस्मै भटोद्यमः ॥ ७५ ॥ सोच्छासा भूयतो हेतोर्यस्य हेतोः सुखो मरुत् । तत्र हेतौ न दूरेण राज्ञो भावी जयो महान् ॥ ७६ ॥ ७५,७६. येन हेतुनाश्वादीनां हेषादयोभवंस्तेन हेतुना राज्ञो मूलराजस्य मूलराजाद्वा महान् जयो न दूरे भावी शीघ्रमेव भविष्यति । वाजिहेषादिभिर्यात्राविषयशुभचिकै विनो यात्राकार्यस्य विजयस्य नै. कट्यं सूचितमित्यर्थः ॥ संदानितकमिति युग्मस्य संज्ञा । यदुक्तम् । एकद्वित्रिचतुश्छन्दोभिर्मुक्तकसंदानितकविशेषककलापकानि ।। अथ दूरेपि लोकस्यान्तिके नु तेजसा ज्वलन् । न दूराच्छ्रेयसां सिंहासनमध्यास्त भूपतिः ॥ ७७ ॥ ७७. अथ सैन्यसज्जनाद्यनन्तरं भूपतिः सिंहासनमध्यास्त । कीहक्सन् । श्रेयसां पुण्यानां मङ्गलकर्मणां वा न दूरान्निकटस्थ इत्यर्थः । अत एव लोकस्य दूरेपि राजसामन्तादिव्याप्तनिकटप्रदेशकत्वादनिकटेपि वर्तमानस्तेजसा प्रतापेन कान्त्या वा ज्वलन् सल्लोकस्यान्तिके नु समीप इव वर्तमानः । न दूराच्छ्रेयसामिति सिंहासनस्य वा विशेषणम् । सिंहासनसमीपे हि मुक्तास्वस्तिकादीनि माङ्गलिक्यानि कृ. तानि स्युः ॥ १सी हेषां ये. २५°षा ये हे'. ३ सी डीसा सूर्य. ४ पफ॥ ७६ ॥ युग्मम् । ५ सी रेवि लो' १सी 'वितो या. २ एफ र्थः । युग्मम् ॥ सं. ३ सी न्त्या व ज्व. डी °न्त्या च ज्व. Page #285 -------------------------------------------------------------------------- ________________ २५६ व्याश्रयमहाकाव्ये [मूलराजः] me जगुः ॥ दरं राज्ञोपठन् मूता विमः सर्वोन्तिकेन तु । अन्तिकाद्गुरुराशास्त गायनाश्चान्तिकं जगुः ॥ ७८॥ ७८. राज्ञो नृपस्य नृपाद्वा दूरं सूता भटा अपठन् । विप्रस्तु ब्राह्मणजातिः पुनः सर्वोपि राझोन्तिके वेदमपठत् । गुरुः पुरोहितजातिः सर्वोपि राझोन्तिकात्समीप आशास्ताशिषं दत्तवान् । कृत्यविधिमकथयद्वा । गायनाश्च राझोन्तिकं निकटे जगुः ।। यो हेतुः । य हेतुम् । येन हेतुना । यसै अर्थाय । यतो हेतोः । यस्य हेतोः । तत्र हेतौ । इत्यत्र “सर्वादेः सर्वाः" [११९] इति सर्वा विमतयः ॥ दूरेण राज्ञः । दूराच्छ्रेयसाम् । दूरे लोकस्य । दूरं राज्ञः ॥ अन्तिकार्य । राज्ञोन्तिकेन । राज्ञोन्तिकात् । लोकस्यान्तिके । राज्ञोन्तिकम् । इत्यत्र "बस. स्वारा" [१२०] इत्यादिना टा-सि-डि-अम्प्रत्ययाः ॥ विप्रः सर्वः सूताः । सर्वो गुरुः गायनाः । इत्यत्र "जाति" [१२१] इत्यादिनकोर्यों बहुवद्वा ॥ स्थास्यावः सुखमद्यावां भास्यामोद्य वयं श्रिया । इति तूर्यमतिरवैल्पतः स्मेव रोदसी ॥ ७९ ॥ ७९. सूर्यप्रतिरवैर्यात्रामाङ्गलिक्यविधापनाय सिंहासनमध्यासीने राझि विशेषतो वाद्यमानानां नान्दीतूर्याणां व्योमादौ प्रतिशब्दितैः कृत्वा रोदसी जल्पतः स्मेव । किमित्याह । अद्य संप्रत्यस्मदुपप्लाविदैत्यानामुच्छेत्स्यमानत्वादावां सुखं स्थास्यावोत एवाद्य वयमावां श्रिया भास्यामः ॥ __ ? सी रुताशा. १ सी डी ठत् । वि. २ बी एफ न्तिके नि'. ३ सी डी तोः । त'. ४ एफ न्तिके । इ. ५ एफ सत्त्वेत्या. ६ ए नां दीतू'. ७ ए सीव ज' ८ एबीसीडी एफ माणत्वा. Page #286 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । वेsयहं तद्वयं ब्रूमः पार्थो यः फल्गुनीष्वभूत् । स त्वं जयेति वक्तास्य पुरोधास्तिलकं व्यधात् ॥ ८० ॥ ८०. पुरोधा अस्य राज्ञो यात्रोचितं तिलकं व्यधात् । कीदृक्सन् । वक्ता वदन् । किमित्याह । तदहं वेद्मि जाने तथा तद्वयं श्रूमस्तश्चाहं सर्वत्र कीर्तयामि । यत्किम् । यः पार्थः फाल्गुनोर्जुनः फल्गुनीषु फल्गुनीभिश्चन्द्रयुक्ताभिर्युक्ते कालेभूज्जातः स पार्थस्त्वं भवानेव । तत्पराक्रमादिगुणोपेतत्वात् । तस्माज्जय शत्रुपराभवेनोत्कृष्टो भव । अर्जुनो हि शत्रुजयेनोत्कृष्टोभूदिति ॥ 1 [है० २.२.१२१. ] धूयमाने अलक्ष्येतां राजानमनु चामरे । शशाङ्कमनु फल्गुन्यौ किं नु प्रोष्ठपदे नु किम् ॥ ८१ ॥ २५७ ८१. राजानं मूलराजमनुलक्ष्यीकृत्य धूयमाने बीजनायें चल्यमाने चामरे अलक्ष्येतां लोकैरुत्प्रेक्षिते । कथमित्याह । शशाङ्कं चन्द्रमनुर्लेक्ष्यीकृत्य किं नु फल्गुन्यौ किं नु किं वा प्रोष्ठपदे । धूयमानचामरद्वयमध्यस्थो राजा पूर्वफल्गुन्योः पूर्वभद्रपद्यौस्तारिकयोर्मध्यस्थश्चन्द्र इव लोकत इत्यर्थः ॥ यान्तु याम्यां दिशं प्रोष्ठपदासु तव शत्रवः । जय त्वं यूयमेधध्वमिति ज्योतिर्विदोवदन् ॥ ८२ ॥ ८२. ज्योतिर्विदोवदन्नात्मानुरूपा आशिषो ददुः । यथा हे राजंस्तव शत्रवो प्राहरिष्वादयः प्रोष्ठपदासु प्रोष्ठपदभिः पूर्वभद्रपदाभिरुत्त १ ए दिशि प्रो. १ एफू 'नीभि. २ एभियुक्ते. ३ सी य वल्य.' डी य चाल्य ४ ए 'लक्षीकृ. ५. सी डी योमं ६ सी डी लोके शा. ७ सी तिवेंदो° ८ बी दादिभि ३३ Page #287 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ मूलराज: ] रभद्रपदाभिर्वा चन्द्रयुक्ताभिर्युक्ते काले याम्यां दिशं दक्षिणां यान्तु । म्रियन्तामित्यर्थः । प्रोष्ठपदासु हि दक्षिणदिशि याने पुनरागमनं न स्यात् । यदुक्तम् ॥ २५८ धनिष्ठा रेवतीमध्ये चन्द्रे चरति यो व्रजेत् । दक्षिणस्यां कदाप्यस्य पुनरागमनं न हि ॥ ततश्च जय त्वं तथा यूयमेघध्वं लक्ष्म्या त्वं वर्षस्वेति ॥ युवामच्या गृहा लक्ष्म्या यूयमस्य भुजाविति । कल्याणतिलकाकृष्टा दारा जगुरिवालिनः ॥ ८३ ॥ ८३. अस्य राज्ञो भुजौ कल्याणहेतुत्वात्कल्याणं कल्याणाय वा गुरोधसा कृतं यत्तिलकं तेनाकृष्टाः सौरभेण दूरादानीता अलिनो भृङ्गस्य द्वारा भृङ्गी जगुरिर्वं गायन्ति स्मेव । कथमित्याह । हे भुजौ यूयं युत्रां लक्ष्म्या विजयादिश्रियो गृहा आश्रयावत एव युवामच्य स्थ इति । भुजयोर्गानाशङ्का च तयोरेव भविष्यज्जयहेतुत्वेन यात्रारम्भकाले गानार्हत्वान् । या अपि द्वारा आकृष्टितिलकाकृष्टा भवन्ति तास्तस्याटुर्गानादिकं कुर्वन्तीत्युक्तिः ॥ गोढ़ों ग्रामं खलतिकं वनानि देशमंश्मकान् । भोक्तारोन्येपि भूपास्तं नमस्कृत्याग्रतोभवन् ॥ ८४ ॥ ર ८४. स्पष्टः १ ए लक्ष्मा यू. २ बी 'मस्मका ३ सी डी ॥ ८४ ॥ पुर. १ एफू 'भिर्यु. २ ए दिशि द०. ३ ए लक्ष्या त्वं. ४ सी डी 'ल्याणं क भृङ्गयो ज ं. ६ सी व क ंडी 'व स्मे ७ सी लक्ष्मा वि ८ सी डी ५ एफ् “त्। यथा अँ. Page #288 -------------------------------------------------------------------------- ________________ २५९ [हे. २.३.१.] तृतीयः सर्गः। पुरस्खेलिपुरस्पातिपुरस्फकैः स तैर्विभान् । नमः करोति स्म महालक्ष्म्यै भक्ति पुरस्कृतः ।। ८५ ॥ ८५. महालक्ष्म्यै नमः करोति स्म । नमःशब्दमुच्चारितवाननाम वा । इष्टदेवताप्रणामपूर्व हि यात्रा क्रियत इति स्थितिः । कीदृवसन् । भक्तिपुरस्कृतो बहुमानेन प्रेरितस्तथा तैर्गोदग्रामादिभोक्तभिरन्यैश्च नृपैविभान् । यतः पुरस्खेलिपुरस्पातिपुरस्ककैः । कैश्चित्पुरस्खेलिभिः प्रसादपात्रत्वादने क्रीडनशीलैः कैश्चिच्च पुरस्पातिभिर्भक्त्यतिशयख्यापनायाने लुठद्भिः कैश्चित पुरस्फकैविनयानीचैर्गच्छद्धिः ।। भावां स्थास्यावः । वयं भास्यामः । वेश्यहम् । वयं घूमः । इत्यत्र "अविशे. पणे" [१२२] इत्यादिनासदो द्वावेकश्वार्थो वा बहुवत् ॥ फल्गुन्यौ फल्गुनीषु । प्रोष्ठपदे प्रोष्टपदोसु । इत्यत्र “फल्गुनी" [१२३] इत्यादिना द्वाषयों बहुबहा ॥ जय खम् । यूयमेधध्वम् । युवामध्यौं । यूयं गृहाः । इत्यत्र "गुरावेक" [१२५) इति द्वावेकवार्थो बहुवद्वा ॥ दाराः । गृहाः । देशमश्मकान् । गोदौ ग्रामम् । खलतिकं वनानि इस्यत्र सर्वलिङ्गसंख्ये वस्तुनि स्याद्वादमनुपतति मुल्योपचरितार्थानुपातिनि च शब्दात्मनि रूढितखत्तलिङ्गसंख्योपादानव्यवस्थानुसतंब्या ॥ पंष्ठः पादः समर्थितः ॥ नमस्कृत्य । पुरस्कृतः । पुरस्लेलि । पुरस्पाति । पुरस्फः । इत्यत्र "नमस्परसोः" [२] इत्यादिना सः ॥ गोरिति किम् । नमः करोति । अत्र नमः शब्दान्तरं न त्वत्ययमिति । नमःशब्दस्य कृयोगे विकल्पेन गतिसंज्ञाविधानाद्वा ॥ ...... १एफ °क्तिभरपु.२ एफ॥ ८५ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां शम्दानुशासनद्याश्रयमहाकाव्ये षष्ठपादममर्थितः। समाप्तः । १एफ या. २ सी 'नेव प्रे. ३सी दाष्टपदासु. ४ ए लिजयसं. ५ सी डी इति ष. ६ सी डी 'तः इति षष्ठः पादः समाप्तः ॥ ७ सी स्कृतः । Page #289 -------------------------------------------------------------------------- ________________ २६० व्याश्रयमहाकाव्ये [ मूलराज : ] स्थितं पादं तिरः कृत्वा तिरस्कृतगिरिं गजम् । तिरः कृतारिः सोध्यास्व तिरस्कृत्वा रविं त्विषा ।। ८६ ।। ८६. तिरः कृता अन्तर्हिता जिता अरयो येन से तथा स मूलराजत्विषा तेजसा कृत्वा रविं तिरस्कृत्वान्तर्धाय विजित्यातितेजस्वीभूयेत्यर्थः । गजमध्यास्त । कीदृशम्। तिरस्कृतगिरिमौन्नत्येन पराभूताद्रिम् । यदि शैलादप्युन्नतो गजस्तर्हि कथं वमध्यास्तेत्याह । यतः पादं तिरःकृत्वा तिरश्चीनं विधायाधोवनम्येत्यर्थः । स्थितं निश्चलीभूतम् । गजो हि पाश्चात्ययोः पादयोर्मध्ये येन केनाप्यारुह्यते । तमसावधोवनमयति । तिरस्कृत्वा रविं त्विषा तिरस्कृतगिरिं गजं सोध्यास्तेत्यनेन यथा रविर्गिरिमुदयाचलमारोहति तथायं गजमिति व्यज्यते ॥ 3 तिरस्कृत तिरःकृत । इत्यत्र " तिरसो वा " [२] इति वा सः ॥ गतेरिति किम् । तिरः कृत्वा ॥ अगतेरप्यन्तर्द्धाविच्छत्यन्यः । तिरस्कृत्वा ॥ पुंस्फाल्गुनः स पुंस्पाता मचपुंस्करिणस्तदा । शिरस्पदमलंचक्रे पुंस्त्वद्विभिरधस्पदुम् ॥ ८७ ॥ ८७. स मूलराजस्तदा यात्राकाले मत्तो मदोत्कटः पुमान्पौरुषोपेतश्च यः करी तस्य शिरस्पदं कुम्भस्थलस्थानमलंचक्रे । कीदृक् । पुंस्सु पौरुषोपेतेषु फाल्गुन इवार्जुन इव पुंस्फाल्गुनोत एव पुंस्पाता पुरुषाणां रक्षकः । तथा पुंस्खङ्गिभिः पौरुषोपेतखङ्गधरैश्वाधस्पदं इस्तिनोर्धस्थानमलंचक्रे । करीन्द्रो हि राज्ञाध्यासितः परप्रवेशनिवारणाय खड्गिभिरथः परिचार्यत इति स्थितिः ।। १ सी रवि १ सी समू. २ए 'यो पा. ३ ए सी येना के ४ ए सी र कृत्वा . डी रः कृत्वा . ५ डी पुंस्पा. ६ वी धःस्था ७ बी 'रिवार्य'. Page #290 -------------------------------------------------------------------------- ________________ [६० २.१.४.] तृतीयः सर्गः । १६१ पुंस्करिणः । पुंस्खङ्गिभिः । पुंस्पाता । पुंस्फाल्गुनः । इत्यत्र "पुंस:" [३] इति सः ॥ शिरस्पदम् । अधस्पदम् । इत्यत्र “शिरोधसः" [४] इत्यादिना सः ॥ अथ राज्ञः प्रस्थानमेव श्लोकानामेकोनत्रिंशता वर्णयति । श्रेयस्कामः सहस्कंसोयस्कुशावान्यशस्कृते । यान्सोपश्यत्ययस्कुम्भं पयस्कर्णीशुभं पुरः ॥ ८८ ॥ ८८. स राजा पयस्कुम्भं जलघटं पुरोपश्यत् । कीदृक्सन् । सहसो बलस्य कंसः पात्रमत एवायः प्रधाना कुशायस्कुशा । अत्र प्रस्तावादङ्कुशः । सास्यास्ति अयस्कुशावान्यशस्कृते शत्रुजयोत्थकीर्त्यर्थं यान् शत्रुं प्रति गच्छन्नत एव च श्रेयः कामयते अणि श्रेयस्कामः कुशलार्थी । किंभूतं कुम्भम् । पयश्च कर्णी च पयस्य ताभ्यां शुभमभनकर्णे जलपूर्ण चेत्यर्थ: । यात्रायां हि जलपूर्णस्य पूर्णकलशस्याप्रतो दर्शनं महाराकुनम् ॥ I ऊर्जस्पात्रं पुनःकारं गीःकारः सव्यतोस्य गौः । यशस्कल्पो द्विदुर्गे रोधस्पाशं शशंस नु ॥ ८९ ॥ ८९. गौः शण्डः सव्यतो राशो वामदेशे पुनर्वारंवारं कार: करणं यत्र तद्यथा स्यादेवं गिरं शब्दं करोतीति गीःकारः सन्नस्य राज्ञो द्विषद्दुर्गं प्राहारिदुर्गस्थानं रोधस्पाशं निन्द्यतटं शशंस नूवाचेव । यथाहं रोधस्पाशं सुखेन विक्षिपामि तथा त्वं द्विषद्दुर्ग विक्षेप्स्यसीति शब्दायमानः शण्डो वददिवेत्यर्थः । कीदृक् । ऊर्जस्पात्रं बलिष्ठस्तथेषदूनं यशो यशस्कल्पः । "वाद्यन्ते स्वार्थिकाः कचित्” इति क्लीवत्वाभावः । अविश्वेतत्वाद्यशस्तुल्यः । यात्रौयामीदृर्कं शण्डः शकुनराजः ॥ १ सी पुंस्पल्गु . २ ए सी डी 'स्कणौ ता. ३ बी 'लसस्या. ४ सी निन्द्यं ५ बी त्रायां हीदृ . ६ सी क् सण्ड . Page #291 -------------------------------------------------------------------------- ________________ २६२ व्याश्रयमहाकाव्ये [मूलराजः] गाः पयस्क क्षरन्सस्य स्वःकल्पायां पुरो भुवि । पयस्काम्यदधःकाम्यदवा:काम्यत्सुताभवत् ॥ ९ ॥ ९०. अस्य राज्ञो गच्छतः पुरः स्व:कल्पायां क्षीरतरुच्छायाहरिततृणशुचित्वादिगुणरम्यत्वेन स्वर्गतुल्यायां भुवि गौर्धेनुरभूत् । कीदृशी सती । पयस्काम्यन् क्षीरकण्ठत्वेन दुग्धामिलाषुकोत एवाधःकाम्यन् दुग्धपानायाधस्तनप्रदेशस्येच्छुरवा:काम्यन्नवप्रसूतत्वाजेलस्याप्यनिच्छुः सुतो वत्सो यस्याः सात एवापत्यस्नेहेन पयस्कमल्पं पयो दुग्धं भरन्ती सवन्ती । गन्तुकस्य हीदृग्गौः शकुनमतल्लिका ॥ यशस्कृते । श्रेयस्कामः । सहस्कंसः । पयस्कुम्भम् । अयस्कुशावान् । पयस्कर्णी । ऊर्जस्पात्रम् । इत्यत्र "अतःककमि" [4] इत्यादिना सः ॥ भत इति किम् । गी:कारः ॥ अनन्ययस्येति किम् । पुनःकारम् ॥ रोधस्पाशम् । यशस्कल्पः । पयस्कम् । इस्वत्र "प्रत्यये" [६] इति सः॥ अनम्ययस्येत्येव : स्व:कल्पायाम् ॥ पयस्काम्यत् । इत्यत्र "रोः काम्ये" [-] इति सः ॥ रोरिति किम् । अवाःकाम्यत् । अनव्ययस्वेत्येव । अध:काम्पत् । ज्योतिष्काम्यत्सु धूःकाम्यन् धनुष्कल्पभुवं स्त्रियम् । ससर्पिष्कामगीपाशां निष्कलकां स ऐक्षत ।। ९१॥ ९१. स राजा ज्योतिनिमिच्छन्ति ये तेषु ज्योतिष्काम्यत्सु धूःकाम्यन् धुरमिच्छन् शकुननिमित्तादिनेषु मध्ये धुरीणः सन् त्रियमैक्षत । कीदृशीम् । धनुष्कल्पे कुटिलत्वेन चापतुल्ये ध्रुवौ यस्यास्ताम् । १ सी पाशनि. १बी परस्य स्त. २डी जलं तस्या'. ३ ए सी डी स्व. ४बी °ध्येषु पु. Page #292 -------------------------------------------------------------------------- ________________ [है० २.३.७.] तृतीयः सर्गः । २६३ एतेन रूपवत्वमुपलक्षितम् । तथासती गीष्पाशा निन्द्या गीर्यस्यास्तां शुभवादिनीम् । तथा निष्कलकामक्षतशीलां सतीमित्यर्थः । कुष्ठादिकल. करहितां वा । तथा ससर्पिष्कां घृवभृतभाजनान्विताम् । यात्रायां हीहक्नीरत्नदर्शनं शकुनरमम् ।। दुष्प्रापशकुनान्याविष्पुण्यान्याविष्कृतोद्यमः। निष्पिप्रिये बहिष्पश्यन्स बहिष्कृतदुष्कृतः ॥ ९२ ॥ ९२. वहिष्कृतदुष्कृतो निर्धूतपाप: स राजा निष्पिप्रिये भाविजयसिद्धिनिश्चयेन नितरां प्रीतः । कीहक्सन् । आविष्कृतोद्यमः प्रकटितयात्रोत्साहः सन् । दुष्प्रापशकुनानि श्रेष्ठत्वादुर्लभानि पूर्वोक्तानि शकुनानि बहि: प्रासादाह्मदेशे पश्यन् । कोहंशि । आविष्कृतं ज्ञापितं पुण्यं शुभं देवं यैः । वृत्तौ गवार्थत्वात्कृतशब्दलोपः। तान्याविष्पुण्यानि ॥ धनुश्चतुष्करं प्रादुष्कुर्वन्स याँश्चतुष्पथे । अदौष्पुरुष्यनैष्कुल्यैः पादुष्प्रेमार्चितो न कैः ।। ९३ ॥ ९३. स राजा चतुष्पथे चतुष्के यान्सन् प्रादुष्कृतं प्रकटितं प्रेमानुरागो यत्र गतार्थत्वात्कृतशब्दलोपे प्रादुष्प्रेम कैर्नार्चितः पुष्पादिढीकनैर्न पूजितः । किंभूतैः । दुष्टौः पुरुषा दुष्पुरुषास्तेषां भावो दौष्पुरुष्यं दुष्टपौरुषं कुलान्निर्गता निष्कुलास्तेषां भावो नैष्कुल्यमकुलीनता द्वन्द्वे ते न तो येषां तैः पुरप्रधानैरित्यर्थः । कीदृसन् । चतुष्कर चतुर्हस्तप्रमाणम् । अत्र प्रमाणान्मात्रटो "द्विगोः संशये च" [...11४३.] इति लोपः । धनुः प्रादुष्कुर्वन् प्रकटयन् ॥ १ बी दुःकृत. २ डी न्यान्स चतु. ३ बी न्स यांश्च. सीन्सयान् चतु. १ सी पिकां . २ बी विविज'. ३ बी टापु. ४ बी क्सः । च. ५ सी तुई. Page #293 -------------------------------------------------------------------------- ________________ द्याश्रयमहाकाव्ये [ मूलराज: ] अगीप्पाशाम् । धनुष्कल्प । ससर्पिष्काम् । ज्योतिष्काम्यत्सु । इत्यत्र “नामि १ नस्तयोः षः” [८] इति षः ॥ रोः काम्य इत्येव । धूःकाम्यन् ॥ निष्कलङ्काम् । निपिप्रिये । दुष्कृतः । दुष्प्राप । बहिष्कृत । बहिष्पश्यन् । आविष्कृत । भविष्पुण्यानि । प्रादुष्कुर्वन् । प्रादुष्प्रेम । चतुष्करम् । चतुष्पथे । इत्यत्र “निर्दुर्” [९] इत्यादिना षः ॥ कथम् अदौष्पुरुष्यनैष्कुल्यैः । एकदेशविकृतस्यानन्यत्वात् ॥ द्विःफलं त्रिःफलं स द्विष्पुष्पं त्रिपुष्पमुज्झतः । द्विष्खे त्रिःखे क्षिप्तलाजान् द्विष्कखिङ्कान् जगाद नः ॥९४॥ ९४. नृपः कान्पुंसो द्वि: कान्पुंसखिर्वा न जगाद किं तु सर्वानपि वारद्वयं वारत्रयं वा ललापेत्यर्थः । किंभूतान् । राज्ञो माङ्गलिक्यार्थ द्विद्व वारौ फलम् । जातावेकवचनम् । बीजपूरादिफलानि त्रिः फलं त्रीन्वारांश्च फलानि । द्विष्पुष्पं त्रिपुष्पं द्वौ त्रींश्च वारान्पुष्पाण्युज्झतो राज्ञो वर्षतस्तथा द्विष्खे त्रिःखे व्योम्न्नि च द्वौ वारौ त्रीन्वारांच क्षिप्तलाजान्प्रेरिताक्षतान् ॥ २६४ द्विष्कान् । द्विष्वे । द्विष्पुष्पम् । द्विष्फलम् । इत्यत्र “सुचो वा" [१०] इति वा षः । पक्षे फौ (पौ) विसर्गश्च । त्रिङ्कान् । त्रिःखे । त्रिपुष्पं । त्रिःफलम् ॥ जनैस्तस्य वपुष्मेक्ष्य ज्योतिष्खर्वयदुष्णगोः । आयुष्काम्यं जनुष्ख्यातं चक्षुष्फलितमूहितम् ।। ९५ ।। ९५. जनैरायुर्जीवितं कास्यं मनोज्ञं जनुर्जन्म ख्यातं सर्वत्र प्रसि. १ बी द्विप्फलं . १ सी रो का. अनैष्कु .. २ ए सी डी दु:कुर्ब १ बी सी अनेष्कुल्यदोष्कु . डी Page #294 -------------------------------------------------------------------------- ________________ [है० २.३.११.] तृतीयः सर्गः । २६५ द्धम् । कृतकृत्यमित्यर्थः । चक्षुर्लोचनं फलितं सफलमूहितं वितर्कितम् । किं कृत्वा उष्णगो रवेज्योंतिस्तेजः खर्वयल्लघयत्तस्य राज्ञो वपुः प्रेक्ष्य ॥ रोचिष्कवलयद्भानोर्हग्ज्योतिष्फल्गयन्नृणाम् । सर्वार्चिष्पिदधत्खेगाद्बहिः पाण्डुरयद्रजः ॥ ९६ ॥ I ९६. रजः सैन्यपाद्घातोत्था धूलिः खेगात् । कीदृक्सत् । बर्हिः । जातावेकवचनम् । दर्भान्पाण्डुरयत् । पृथ्वीस्थं वनगहनादि व्याप्नुवदित्यर्थः । तथोर्ध्व प्रसृमरत्वाद्धानो रोचि: किरणान्कवलयद्धसमानम् । तथातिनिबिडत्वात्सर्वेषां दीपादीनामर्चिः कान्तिः सर्वार्चिस्तत्पिदधदत एव नृणां दृग्ज्योतिर्लोचनदीप्तिं फल्गयन्निष्फलयश्च । रजोतिनिबिडं रोदसी व्यापेत्यर्थः ॥ रोचिष्कवलयत् । ज्योतिध्वर्वयत् । सर्वार्चिविदधत् । हग्ज्योतिष्फलायत् । आयुष्काम्यम् । जनुष्ख्यातम् । वपुष्प्रेक्ष्य । चक्षुष्फलितम् । इत्यत्र "वेस" [११] इत्यादिना वा षः ॥ पक्षे । बर्हिः पाण्डुरयत् इत्यादि ॥ अर्चि०पारश्वधं ज्योतियन्तं च रुरुचे तदा । तन्वदैन्द्रं धनुष्खण्डमीक्ष्यमाणं धनुष्करैः ।। ९७ ।। ९७. तदा मेघतुल्ये रजसि नभोव्यापिनि सतीत्यर्थः । पारश्वधं परशुशस्त्रसंबन्ध्यर्चिर्दीप्तिः कौन्तं प्राससंबन्धि ज्योतिश्च रुरुचे | कीदृशम् । स्वर्णमण्यादिखचितत्वेनोल्लसदनेकवर्णप्रभाजालत्वादैन्द्रं शक्रसंबन्धि धनुष्खण्डं तन्वदेत एवं धनुष्करैर्धानुष्कैरद्भुतधनुर्भ्रान्त्येक्ष्यमाणम् ॥ १ बी 'तिफ २ वी 'मीक्षमा'. १ बी'नं च फ. ૪ २ए दद. ३ सीडी व च ५. Page #295 -------------------------------------------------------------------------- ________________ २६६ व्याश्रयमहाकाव्ये [ मूलराजः ] धनुष्फलकयोग्याभिस्तत्रारुष्पाणयो बभ्रुः । सर्पिष्पाः सुभटा बर्हिष्खननैर्ब्राह्मणा इव ।। ९८ ॥ ९८. सर्पिष्पा घृतपायिनोतिवलिष्ठा इत्यर्थः । सुभटा विशेषतो दानसन्मानपात्रत्वाद्वभुः । यतो धनुष्फलकयोश्चापस्फरयोर्या योग्या निरन्तराभ्यासास्ताभिः कृत्वारुणं पाणौ येषां ते धनुर्विद्यायां खड्गविद्यायां च कुशला इत्यर्थः । यथा सर्पिष्पा जातिस्वभावेनात्यन्तं घृतप्रियत्वाद् घृतपायिनो ब्राह्मणा भान्ति । यतो बर्हिष्खननैः पवित्रिकाद्यर्थं दर्भच्छेदनैररुष्पाणयो दर्भाणां तीक्ष्णाप्रत्वाद्रणितहस्ताः क्रियानैष्ठिका इत्यर्थः ॥ 9 नृपो ज्योतिष्कमं छ्यद्भिश्छन्नश्छत्रैश्छदिष्फलैः । भ्रातुष्पुत्रं दैढक्कस्य कस्कोसेविष्ट नानुयान् ।। ९९ ॥ ९९. कस्को नृपोनुयौननुव्रजन्सन् दैढक्कस्य दैढक्काख्यपितृव्यस्य भ्रातुष्पुत्रं भ्रातृजं मूलराजं नासेविष्ट । कीदृक् । छत्रैश्छन्नः सर्वतोप्यावृतो महर्द्धिक इत्यर्थः । कीदृशैः । छदिः पटलं तद्वदवनतप्रान्ततया सर्वतश्छायाकारितया च फलन्ति संपद्यन्ते यानि तैरछदिष्फलैरत एव ज्योतिष्क्कुमं सूर्यातपखेदं छयद्भिरपनयद्भिः । सर्वोपि नृपबर्गोमुं महयभजदित्यर्थः ॥ राजिबीजदैढक्कास्त्रयो भ्रातर आदिपुरुषाः । राजेरपत्यं मूलराजो बीजर्दढकयोस्तु भ्रातुष्पुत्रः ।। १ बी 'दिप्पलैः. २ बी दड क १ डी पस्फुर". २ सी 'द'. ३ ए सी डी° यान् त्र ४ बी दडक • ५ बी दडका ६ सी दिष्पलै.. ७ बी दडका ८ बी 'दडक'. Page #296 -------------------------------------------------------------------------- ________________ २६७ [है.२.३.१४.] तृतीयः सर्गः। दिक्षु प्रसारिसैन्येषु भारार्तवपुषं महीम् । सिषिचुर्मदपाथोभिः पुपूर्षव इव द्विपाः ॥ १० ॥ १००. दिक्षु प्रसारिसैन्येषु बलेषु प्रसरत्सु सत्सु भारातवपुषं प्राग्भारेणाक्रान्तदेहां सती महीं द्विपा मदपाथोभिः सिषिचुः । उत्प्रेक्ष्यन्ते पुपूर्षव इवें । ये हि पालयितुमिच्छवो दयालवः स्युस्ते भाराकान्तवपुषं जनं खेदापनयनायाम्भोभिः सिञ्चन्ति ॥ लिलिक्षभिव किं निस्से वहींष्युद्गीषु पुस्विति । स्थितः सर्पिःचिव कशावार्षिभः कथमप्यगात् ॥१०१॥ १०१. इभः कथमपि महता कष्टेनागाद्ययौ । यतः सर्पि:विव घृतेष्विव वशावाणु हस्तिनीमूत्रेषु स्थितीनुरागातिरेकेण तद्गन्धामोदलुव्यत्वादवस्थितः । केषु सत्सु । पुरसु हस्तिपकेषु । किंभूतेषु । उद्गीषूच्छलवाणीकेष्वपि । कथमित्याह । अहो गज लिलिक्षनिवात्तुमिच्छन्निव बौषि दर्भान् किं निस्से किमिति चुम्बसीति ॥ ज्योतिौन्तम् । अर्चिपारश्वधम् । इत्यत्र "नैकार्थक्रिये" [१२] इति पस्वाभावः ॥ ज्योतिष्कुगम् । बहिष्खननैः । सर्पिष्पाः । छदिष्फलैः । धनुष्करैः । धनुः खण्डम् । अरुप्पाणयः । धनुष्फलक । इत्यत्र "समासेसमतस्य" [३] इति षत्वम् ॥ मातुष्पुत्रम् । कस्कः । इत्यत्र "भावपुत्र" [१४] इत्यादिना रेफस्य षत्वं सत्वं च निपात्यते ॥ १ डी सिषिचुर्म. २ ए डी पुंस्त्विति । वी पुंस्विति ।। १डी सिपिछः । २वी व पिपालयिषष इव। वे. ३ सी स्थितानु ४ बी कायेंक्रि. Page #297 -------------------------------------------------------------------------- ________________ २६८ व्याश्रयमहाकाव्ये [ मूलराजः ] नामिनः । वपुषम् । सैन्येषु । सिपिचुः । असेविष्ट || अन्तस्थायाः । वार्षु । उनीषु । पुपूर्षवः ॥ कवर्गात् । दिक्षु । लिलिक्षन् ॥ शिङ्गान्तरेपि । सर्पिःषु । बहपि । अन्न “नाम्यन्तस्था” [१५] इत्यादिना चत्वम् ॥ शिग्रहर्णेनव सिद्धे नकारोपादानं नकारस्थानेनैवानुस्वारेण यथा स्यादित्येवमर्थम् । तेन मकारानुस्वारेण न स्यात् । पुंस्सु ॥ शिटा नकारेण चान्तर इति प्रत्येकं वाक्यपरिसमाप्तेरुभयव्यव धाने न स्यात् । निंस्से || २ अग्नितः पथि ज्योतिष्टोमायुष्टोमवेदिनः । अग्निष्टोमविदो वन्याः सैन्यमैक्षन्त तापसाः || १०२ ॥ १०२. वन्या वनवासिनस्तापसाः पथि सैन्यं कौतुकादैक्षन्त । किंभूताः । ज्योतिषो ज्योतिषे वा स्तोमो यागो ज्योतिष्टोम एवमायुष्टोम तेजोवृद्ध्यर्थमायुर्वृद्ध्यर्थं च माणौ यागभेदौ तद्वेदिनः । यद्वा । ज्योतिषां ज्ञानानां स्तोमः संतान स्तेनायुष्टोमवेदिनो जीवितसंतानज्ञास्तथामिष्टोमोभिस्तुतिप्रधानः प्रथमो यागस्तद्वेदिनः । एतेन ज्ञानिवोक्ता । तथा यागाग्निकारिकादिकारित्वेनाग्मिं स्तुवन्त्यग्निष्टुतः । एतेन क्रियानिछत्वोक्तिः ॥ " अग्निष्टुतः । इत्यत्र “समासेनेः स्तुतः" [१६] इति चत्वम् ॥ I ज्योतिष्टोम | आयुष्टोम । अग्निष्टोम । इत्यत्र “ज्योतिः " [१७] इत्यादिना षः ॥ मातृष्वसृपितृष्वस्रोर्वियुग्ग्राम्यार्भको रुदन् । अतिमातुःष्वसृपितुःष्वस्राश्वासि चमूस्त्रिया ॥ १०३ ॥ १०३. मातृष्वसृपितृष्वस्रोर्जननीभगिनीजनकभगिन्योर्वियुग्वियुकोत एव रुदन् प्राम्यार्भकञ्चमूखियश्वासि मधुरालापादिना १ एबी डी षिवुः । म २ बी पुंसु । शि° ३ सी 'नत्र, ४ यास्वासि • • Page #298 -------------------------------------------------------------------------- ________________ [है० २.३.१७.] तृतीयः सर्गः। २६९ श्वासितः । यतो वत्सलत्वादिनाविकान्ते मातु:ध्वसृपितुःष्वसारौ यया तया ॥ मातुःखना पितुःस्वस्रा मुन्नदीनाः सह बजाः । क्रीडानिष्णानदीष्णातॄनत्वरन्तेक्षितुं द्विपान् ॥ १०४ ॥ १०४. मातुःस्वस्रा पितुःखस्रोपलक्षणार्थत्वान्मातृपक्षेण पितृपक्षेण च सह व्रजा गोकुलस्था जना द्विपानीक्षितुमत्वरन्त ससंभ्रमं चेलुः । यतो मुद्धर्षः सैव पूरेणाप्लावकत्वानदी तत्र सान्ति के मुन्नदीनाः । कुतूहलपूराप्लाविता इत्यर्थः । यतः किंभूतान् । नदीष्णातॄन्कौशलानयां नायकान् । एतदपि कुत इत्याह । यतः क्रीडानिष्णान् जलकेलिकरणचतुरान् । गजो हि अलकेलिं कुर्वन्तोत्यद्भुतत्वाद्देश्याः स्युः ॥ स्वःसिन्धाविव निस्नानप्रतिस्नाताः समुच्छ्रयात् । प्रतिष्णातप्रतिष्णानन्यूता ध्वजपटा वभुः ॥ १०५॥ १०५. रथादिस्था ध्वजपटा बभुः । यतः प्रतिष्णातं क्षालनेन शुद्धं यत्प्रतिष्णानं सूत्रं वेन ब्यूता निर्मलसूत्रमयाः । उत्प्रेक्ष्यन्ते । समुच्छ्रयादौन्नत्याद्धेतोः स्वःसिन्धौ व्योमगङ्गायों निस्नानप्रतिस्माता इव निनानेन निश्चिवमानेन कृत्वा प्रतिस्नाता इव निर्मलीभूता इव । येपि प्रतिष्णातमतिव्याप्त्यादिदोषाभावेन शुद्धं यत्प्रतिष्णानं वेदादिसूत्र तेन व्यूताः पाठेनात्यन्तं वासिताशयाः स्वःसिन्धौ निश्चितं नावाश्च स्युस्ते समुच्छ्रयाँलोकमध्य औन्नौद्धजपटा इव भान्तीत्युक्तिः॥ १बी दीला स. १ए सी तुः स्वसा. २ सी जा दि . ३सीदृशाः स्युः ॥ . ४सीयां न सा. ५ए सी तिज्ञाता. ६ सी याः स्वासि ७बी या लोक. ८५ या ध्वज Page #299 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ मूलराज: ] मातृष्वसृपितृष्वस्रोः । इत्यत्र "मातृपितुः खसुः" [१८] इति षः ॥ मातुःष्वसृपितुःष्वस्त्रा । इत्यत्र "अलुपि वा " [१९] इति वा चः ॥ पक्षे । मातुः स्वना । पितुः स्वना ॥ २७० बिष्णान् । नदीष्णातॄन् । इत्यत्र “ दिनद्याः " [२०] इत्यादिना षः ॥ कौशल इति किम् । निवान । मुन्नदीखाः ॥ प्रतिष्णात । इत्यत्र “प्रतेः " [२१] इत्यादिना षः ॥ सूत्र इति किम् । प्रतिखाताः ॥ प्रतिष्णान । इत्यत्र "स्नानस्य नाम्न्नि” [२२] इति षः ॥ रथाश्वीत्कृतिविस्तारैर्वैष्टरा विष्टरं श्रियाम् । दधुर्वन र्पिविष्टार वृहतीगानविस्तरम् ॥ १०६ ॥ १०६. विष्टरस्य वृक्षस्येमे वैष्टरा रथाश्वीत्कृतिविस्तारैः कृत्वा वनर्षिभिः कर्तृभिर्विष्टार वृहत्याश्छन्दोभेदस्य यानि गानानि गीतयस्तेषां विस्तरं प्रथां दधुरधारयन् । किंभूतम् । श्रियां गाम्भीर्यमाधुर्यादिशोभानां विष्टरमासनं स्थानमित्यर्थः । वनर्षिच्छन्दोगानतुल्यानि चीत्कृतानि रथाञ्चक्रुरित्यर्थः ।। वैष्टराः । विष्टरम् । विष्टारगृहती । इत्यत्र " वे स्वः” [२३] इति षः ॥ नानीत्येव । विस्तारैः । विस्तरम् ॥ अश्वकण्ठेषु मण्याल्योभिनिष्टानावलीनिभाः । शशंसुरभिनिस्ताना युधिष्ठिरगुणं नृपम् ॥ १०७ ॥ १०७. अश्वकण्ठेष्वभिनिष्टानावलीनिभा वर्तुलत्वेन विसर्गश्रेणीस १ बी 'त्कृतनि. २ सी 'तीमान डी तृपि २ ए सी डी 'तिलान ३ सी वा नबर्षि. ० Page #300 -------------------------------------------------------------------------- ________________ [है• २.३.२६.] तृतीयः सर्गः । २७१ निभा मण्याल्यो हेमशङ्खादिमयमणिपतयो नृपं शशंसुस्तुष्टुवुरिव । इवोवसेयः । यतश्चलनेनान्योन्यं संसर्गादन्योन्येनैव च कर्ताभिनिस्तन्यन्ते शब्दाय्यन्तेभिनिस्तानाः । किमिति शशंसुरित्याह । यतो युधिष्ठिरगुणं न्यायादिगुणैर्युधिष्ठिरतुल्यम् ॥ गविष्ठिराभाः श्रीषेणहरिसिंहादयोब्रुडन् । विष्वक्सेनोग्रसेनोरुसेनेत्र कटकोदधौ ॥ १०८ ॥ १०८. गविष्ठिराभा न्यायादिना गविष्ठिरमुनिसमाः श्रीषेणहरिसिंहादयो राजानोत्र मूलराजीये कटकोदधावब्रुडन्नलक्ष्यी बभूवुः। यतो विष्वक्सेनो विष्णुरुप्रसेनः कंसपिता द्वन्द्वे तयोरिवोल्यों बृहत्यः सेनाः कटकविशेषा यत्र तस्मिन्नतिमात्रानेकनृपसेनालयत्वादत्यन्तं महाप्रमाण इत्यर्थः ॥ ममिनिष्टान । इत्ययम् "अमिनिष्टानः" [२५] इति निपात्यते ॥ मानीवेब । ममिनिस्तानाः॥ गविष्ठिर युधिष्ठिर । इत्यत्र "गवि" [२५] इत्यादिना पः॥ भीषण । इत्यत्र "एत्यकः" [२६] इति षः ॥ एतीति किम् । हरिसिंह ॥ मक इति किम् । विष्वक्सेन ॥ नानीस्येव । उरुसेने ॥ नाम्यन्तस्योकवर्गादिसेव । उग्रसेन ॥ अग्रे रोहिणिषेणोभूत्पश्चाद्रोहिणिसेनजः। पार्षे शतभिषक्सेनः स पुनर्वसुषेणकः ॥ १०९ ॥ १०९. स्पष्टः । किं तु रोहिणिषणादयो राजविशेषाः । तथाज्ञातः १बी वोत्रावत्राव. २ सी 'लक्षी व. ३ सी निष्टाना. ४ ए डी सिंहः । म.५ सी स्थाव. Page #301 -------------------------------------------------------------------------- ________________ २७२ व्याश्रयमहाकाव्ये [मूलराजः पुनर्वसुषेणः कषि पुनर्वसुषेणकः । यद्वा । पुनर्वसुषेणो मुख्योस्य "सोस्य मुख्यः" [७.१.१८८] इति के पुनर्वसुषेणकः सङ्घः । सह तेन वर्तते यः स शतभिषक्सेनो नृपः पार्श्वभूत् । एकस्मिन्पार्श्वे शतभिषक्सेनोपरस्मिंश्च पुनर्वसुषेणकोभूदित्यर्थः ॥ रोहिणिषणः रोहिणिसेन । इत्यत्र “भादितो वा" [२७] इति वा पः ॥ इत इति किम् । पुनर्वसुषेणकः । पूर्वेण नित्यमेव । शतभिषक्सेनः ॥ विष्ठलं कुष्ठलं क्रान्त्वा परिष्ठलकपिस्थले । उष्ट्राः शमिष्ठलं जग्मुः कृष्ट्वा रूढान् कपिष्ठलान् ॥११०॥ ११० उष्ट्राः शमिष्ठलं शमीनां स्थलं जग्मुः शमीतरुपत्रप्रियत्वात् । किं कृत्वा । क्रान्त्वोल्लह्य । कानि । विगतं वीनां वा पक्षिणां स्थळ विष्ठलं कुत्सितं कोर्वा पृथ्व्याः स्थलं कुष्ठलं परिगतमाम्रादिभिर्व्याप्तं स्थलं परिष्ठलं कपीनां स्थलं कपिस्थलं द्वन्द्वे ते च । तथा रूढांश्चटितान्कपिष्ठेलान् । कपिष्ठलो नाम गोत्रस्यायः प्रवर्वयिता यनानापत्यसंततिर्व्यपदिश्यते । उपचाराचदश्या अप्युच्यन्ते । तान् भटविशेपान्कृष्टवा बलादाकृष्य ॥ विष्लम् । कुशलम् । शमिष्ठलम् । परिठल । इत्यत्र "विकुशमि" [२०] इत्यादिना षः॥ कपिठलान् । इत्यत्र "कपेर्गोत्रे" [२९] इति पः ॥ गोत्र इति किम् । कपिस्थले ॥ १सीदा श. १५ सी टी वेण । रों'. २ सी बीमां वा. ३ सी 'हलो'. ४ बी पान् . Page #302 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । द्विष्ठत्रिष्ठेष्व पुगष्ठेष्षाम्बच्याम्बष्ठताजुषः । पयोशङ्कुष्टकाङ्गुं भूमिष्ठाष्टपत्तयः ।। १११ ॥ [ है० २.३.२९. ] २७३ १११. भूमौ तिष्ठन्ति भूमिष्ठा अप मार्ग परिहृत्य तिष्ठन्त्यपष्ठाश्च ये पत्तयस्ते गोष्ठेषु गोकुलेषु पयो दुग्धमपुः पिबन्ति स्म । कथम् । शङ्कौ शल्यास्त्रे तिष्ठन्ति शङ्कुष्ठा अज्ञाताः शङ्कुष्ठाः शङ्कुष्ठका न तथाशङ्कुष्ठकाः पयःपानव्यापृतत्वेनाप्रहरणा अङ्गीववयवे तिष्ठन्त्यङ्गुष्ठा अङ्गुल्यो यत्र पाने तत् । किंभूतेषु गोष्ठेषु । द्विष्ठत्रिष्ठेषु द्वयोः स्थानयोस्त्रिषु वा स्थानेषु तिष्ठत्सु । किंभूता: पत्तयः । अम्बायां मातरि तिष्ठन्ति "ड्यापो बहुलं नान्नि” [ २.४.९९] इति दस्खे अम्बष्ठो मातृमुखः । तस्य भावः व्यणि आम्बष्ठयं तस्याम्बष्ठता । अम्बोपह्नवकर्ता तस्यायं कार्यभूतः अणि आम्बोपह्नवरूपो धर्मस्तत्र तिष्ठति " स्थाप" [ ५. १. १४१ ] इत्यादिना के आम्बष्ठस्तस्य भावोपह्नवस्तां जुषन्ते सेवन्ते ये ते धनुर्विद्यादिकलाकुशला इत्यर्थः ॥ अनम्बाष्ठा असभ्यष्ठकुन्तशेकुष्ठपाणयः । परमेष्ठदिविष्ठा जीन्पुञ्जिष्ठाः पथ्यकीर्तयन् ।। ११२ ॥ ११२. अनम्बाष्ठा अमातृमुखाः शस्त्रविद्यानिपुणा असव्यष्ठो दक्षिणपार्श्वधः कुन्तः प्रासो येषां तेसव्यष्ठकुन्ताः शेकुः पक्षिविशेषस्तत्प्रकृतिध्वजोप्यभेदात् शेकुः । “न नृपूजार्थ” [७.१.१०८ ] इत्यादिना काभावः । तत्रस्थः पाणिर्येषां ते शेकुष्ठपाणयः । वामपादेमोचकमध्यस्थान् महाभटत्वसूचकान् शेकादिजन्तूपलक्षितान्ध्वजान्वामहस्तेनावष्टभ्रन्त इत्यर्थः । विशेषणकर्मधारये सव्यष्ठ कुन्तशेकुष्ठपाणयोश्वारोहसुभटाः पथि पुञ्जिष्ठाः समुदायस्थाः सन्तोकीर्तयन्नवर्णयन् । १ बी 'ङ्गावय° २ बी 'पु च स्था° ३ ए सी डी ' स्थापत्या ४ सी ● स्कु° ५ सी दमैौत्रक'. ३५ Page #303 -------------------------------------------------------------------------- ________________ २७४ द्याश्रयमहाकाव्ये [ मूलराज: ] कान । परमे पढ़े तिष्ठन्ति परमेष्ठा दिवि स्वर्गे तिष्ठन्ति दिविष्ठा द्वन्द्वे परमेष्ठदिविष्ठा रामचन्द्रादयस्तेषामाजीन् रणान् ॥ दुःषेध निष्ठमाञ्जिष्टदृष्टीन्बर्हिष्ठपाणयः । परिकारा अकुष्ठाङ्गा गजान्निन्युः सुषेधताम् ।। ११३ ।। १ ११३. परिकारा हस्तिपरिचारका गजान्सुषेधतां प्रशस्तगतितां निन्युः । यतो दुष्टः सेधो गतिर्येषां ते दुःषेधास्तथानौ तिष्ठन्त्यग्निष्ठा मौ शब्दे तिष्ठति मञ्जिष्ठा तया रक्ता माजिष्ठी अग्निष्ठानामिव माजिष्ठी आरक्ता दृष्टिर्येषां ते तथा । ततो विशेषणकर्मधारयः । तान्मदोद्भेदाद्दुष्टगतीनारक्ताक्षांश्च । किंभूताः सन्तः । अश्वारूढत्वेनाकुष्ठमभूमिष्टमङ्गं येषां ते । यद्वा । पादचारिणोपि हस्तिवेगगामित्वात्फालप्रदानैराकाशस्था इव तथा बर्हिः ष्ठपाणयः पिच्छिकाहस्ताः । परिकारा हि पिच्छिकाहस्ता द्विधा हस्तिवेगजैत्राश्वारूढा हस्तिवेगजैत्रा: पादचारिणश्च । त उभयेपि गजायगा मदोद्रेकेण शीघ्रगं गजं पिञ्छिकाभीक्ष्णाच्छोटनैः खेदयित्वा मदं चोपशमय्य स्वभावगतिं नयन्तीति ५ स्थितिः ।। स्थपुटेष्वप्यनिःषेधैरदुःपन्धिपदैर्हयैः । रथाः सुषंधयो यान्तो निःषंधय इवाबभ्रुः ॥ ११४ ॥ ११४. रथा निःषंधय इव संधिरहिता इवाबभुः । यतः मुषंघयः सुष्टिसंधानाः । तथा हयैः कृत्वा यान्तः । किंभूतैः । अदुःषंधीनि गुल्फप्रदेशे दुष्टसंधानरहितानि पदानि पादा येषां तैः । एतेन सुलक्षणत्वोक्तिः । E. १ बी डी हि : B. १ बी सी 'रिवार' 'रूढास्तेना' २ बी दुप २ बी 'गति नि. ३ सी 'ततो त° ४ ए सी डी ५ सी हिंड'. ६ ए सी डी नि ये. Page #304 -------------------------------------------------------------------------- ________________ [है• २.३.३०.] तृतीयः सर्गः। २७५ मत एव स्थपुटेष्वपि विषमप्रदेशेष्वप्यनि:षेधैरसंवलितगतिभिः । सुषंधित्वेनास्खलितगतित्वेन चालक्ष्यसंधित्वादेककाष्ठमया इव रथा ज्ञाता इत्यर्थः ॥ निःषामाणो महामात्रैःषामाणः मुषामभिः । अभीरुष्ठानसैन्यस्य प्रष्ठतां निन्यिरे गजाः ॥ ११५ ॥ ११५. सानः सामवेदानिष्क्रान्ता निःषामाणः । गजा हि सामवेदात्प्रसूता इति गजलक्ष्मशास्त्रम् । गजा: सुषामभिः शोभनैः सामवाक्यैः कृत्वा शोभनसामोपायान्वितैर्वा महामात्रैर्हस्तिपकैः कर्तृभिनिन्थिरे नीताः । काम् । अभीरूणां निर्भीकाणां स्थानं निवासो यसैन्यं तस्य प्रष्ठतामप्रेसरत्वम् । यतो दुष्टमरुचितं साम सांत्वनमीप येषां तेतिमदोत्कटत्वेनात्यसहना इत्यर्थः । येपि गजा इव गजा बलिष्ठा दर्पिष्ठाश्च महायोधा युद्धप्रियत्वेन दुःषामाणो रुचितसामोपायो अत एव निःषामाणो मुक्तसामोपायाः स्युस्ते सुषामभिर्महामात्रैः प्रधानयुद्धार्थमभीरुष्ठानसैन्यस्य प्रष्ठता स्वर्णपट्टअन्धेन मुख्यता नीयन्त इत्युक्तिः॥ गोष्टेषु । भनम्बाहाः । "ज्यापो बहुळं नानि" [२. ४. ९९] इति हस्दस्वेन आम्बाश्च । भिष्टनिर्देशादुभाभ्यामपि स्यात् । माम्बष्ठता । सव्यष्ठ । अपष्ठ । द्विष्ट । त्रिष्टेषु । भूमिह । अनिष्ठ । शेकुष्ठ । शकुष्ठ । कुष्ठ । अङ्गुष्टम् । माशिष्ठ । पुजिष्ठाः । बर्दिया परमेह । निविष्ठ । इत्यत्र “गोवाम्ब" [३०] इत्या. दिना ॥ १ सी गसु. १बी रस्खलि'. २ वी स्य पृष्टता'. ३ बी याsत. ४ थी वे आ. ५ वी । मा. ६ वी हिं . ७बी गोम्नेला. Page #305 -------------------------------------------------------------------------- ________________ २७६ ब्याश्रयमहाकाव्ये [ मूलराजः] अनिःषेधः । दुःषेध । सुषेधताम् । निषधयः । दुःषषि । सुपंधयः । निःपामाणः । दुःषामाणः। सुपामभिः । इत्यत्र "निर्दुःसोः "[३१] इत्यादिना पः। प्रष्टताम् । इत्यत्र "प्रष्टोग्रगे" [३२] इति पो निपात्यः ॥ भीष्टान । इत्यत्र “भीरुष्टानादयः” [३३] इति पो निपात्यः ॥ रूढारुष्टोद्वपुष्वं सुतेजस्ता बहिष्टराम् । सुदोस्त्वं चेति निष्टयानामर्घति स्म चतुष्टयम् ॥ ११६ ॥ ११६. बहिष्टरामतिशयेन बाह्यदेशे वर्तमानानां निर्गता वर्णाश्रमेभ्यो "निसो गते" [६. ३. १८] इति त्यचि निष्ट्यास्तेषां निष्टयानां दण्डालानां चतुष्टयं महाभटत्वसूचकत्वादर्घति स्म बहुधनादिना मान्यमभूत् । अर्पधातुरगणपठितः । किं तदित्याह । रूढारुष्टा रूढास्रवणतोद्वपुष्ट बलिष्ठशरीरता सुतेजस्ता शोभनप्रतापता शोभनकान्विता वा सुदोस्त्वं च प्रौढ जपराक्रमता चेति ॥ खाम्याज्ञयाथ मूर्याष्टिो निष्टप्लवपुष्टमाः। जम्बूमाल्यां सरित्यू द्विषनिस्तापिनो नृपाः ॥ ११७॥ ११७. अथ द्विषन्निापिनः शत्रूनभीक्ष्णं सन्तापयन्तो नृपाः स्वाम्याज्ञया मूलराजादेशेन जम्बूमाल्यामेवंनाम्यां सरिति नद्यामूपुर्वसन्ति स्म । यत: सूर्याष्टिः । अत्राचादित्वात्तस् [.. २. ८४]। रविकिरणैनिष्टतं संतप्तं वपुष्टममतिप्रशस्यं वपुर्येषां ते ॥ १. बी पुद्विष. १ए सी डी 'धः । सु।. २ बी निषं. ३ बी ढास्त्र. ४ बी टुं च. ५बी मुजं ५. ६ सीस्तान. .सी तप्तब. Page #306 -------------------------------------------------------------------------- ________________ २७७ [है• २.३.३३.] तृतीयः सर्गः । २७७ अथासर्गसमाप्ति सैन्यावासनां वर्णयति । सैनिकानां श्रमं जक्षुः सुष्वापयिषवो नु तान् । सिखेदयिष्विनांशूनासिस्वादयिषवो द्रुमाः ॥११८॥ ११८. द्रुमा: सैनिकानां श्रमं मार्गखेदं जक्षुरभक्षयनपनिन्युरि. त्यर्थः । किंभूताः सन्तः । सिस्वेदयिषवोत्युष्णत्वेन प्रस्वेदयितुमिच्छवो य इनांशवो रविकिरणास्तानासिस्वादयिषवः सान्द्रपत्रप्रकरेण भक्षयितुमिच्छवोपनयन्त इत्यर्थः । अत एव तान्सैनिकान्सुष्वापयिषवो नु शाययितुमिच्छद इव । ये हि सुष्वापयिषवो भृत्याः स्युस्तेपि पटकुटीबन्धनेन छायाकरणाद्रविकिरणानिवारयन्तो मार्गश्रममपनयन्ति ॥ तुष्टषुर्वीचिनादैः किं प्रोत्सिसाहयिषुः किमु । वपुः सिसिक्षतो नागात्रयम्भोभिरसीषिचत् ॥ ११९ ।। ११९. अङ्गं सिसिक्षत: सिनपयिषूनागानम्भोभिः कर्तृभिनयसीषिचदनपयत् । कीहक्सती । वीचिनादैः कृत्वा किं तुष्ट्रंषुः किं नागास्तोतुमिच्छन्ती स्तुवैतीवेत्यर्थः । किमु किं वा प्रोत्सिसाहयिषुः श्रान्तसन्तप्तत्वात्स्नानार्थ प्रोत्सहमानानागान्प्रयोक्तुमिच्छु: प्रोत्साहयन्तीवेत्यर्थः । जान्यादिरपि हि स्तुवती प्रोत्साहयन्ती च बालकान्लपयति ।। सुषुप्सन्तं न तुष्टाव कंचित्कोपीत्यतर्जयत् । किं सोषुपिषमाणे त्वं व्यतिमुषुपिषे प्रभौ ॥ १२० ॥ १२०. सुषुप्सन्तं शयितुमिच्छन्तं स्वपन्तमित्यर्थः । कंचिद्भत्यं कोपि भृत्यो न तुष्टाव किंत्वतर्जयत् । कथमित्याह । प्रभो स्वामिनि सोषुपिषमाणेत्यर्थ स्वप्नुमिच्छति किं त्वं व्यतिसुषुपिषे प्रभुसंबन्धि १डी टूवुः किं. २ °सी न्ती स्तुंव. ३ बी डी वन्तीवे. ४ बी सी डी बन्ती प्रो.५ सी कि तु त'. ६ सी किं तु व्य. ७५ सी डी बन्धेस्था', Page #307 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ मूलराजः ] स्वापक्रियाव्यतिहारेण किमिति सुप्त इति । विभौ हि सोपुपिषमाणे भृत्यस्य स्वापोविनयहेतुत्वेनायुक्तः ॥ २७८ सुसोपुपिषमाणोपि कोपीनाज्ञामधीषिषन् । नासिषञ्जयिषच्चक्षुः सिसञ्जयिषुरिन्धनम् ॥ १२१ ॥ १२१. कोपि भृत्यः सुसोपुपिषमाणोपि श्रान्तत्वेनात्यर्थ स्वप्तुमिच्छन्नपि चक्षुर्नासिषञ्जयिषन्मेलयितुं नैच्छन्न सुप्त इत्यर्थः । यत इन्धनं सिसञ्जयिषुर्मेलयितुमिच्छन्मेलयन्नित्यर्थः । एतदपि कुत इत्याह । यत इनाज्ञामनेकप्राइकसद्भावेनेन्धनं पश्चाद्दुर्लभं भविष्यत्यतोधुनैव त्वया संग्राह्यमित्थंरूपं प्रभुनिदेशमधीपिषन् स्मर्तुमिच्छन्स्मरन्नित्यर्थः । एवेन भृत्यस्यात्यन्तं स्वामिभक्तिरुक्ता ।। रूढारुष्टा । वपुष्ट्वम् । सूर्याचिष्टः । निष्टयानाम् । चतुष्टयम् । बहिष्टराम् । वपुष्टमाः । इत्यत्र “हस्वानामिनस्ति” [३४] इति षः ॥ ह्रस्वादिति किम् । सुदोस्त्वम् || नामिन इत्येव । सुतेजस्ता ॥ निष्टप्त । इत्यत्र “निस:" [३५] इत्यादिना पः ॥ अनासेवायामिति किम् । पुनः पुनः करणे मा भूत् । द्विषविस्तापिनः ॥ जक्षुः । ऊषुः । इत्यत्र " घस्वसः " [३६] इति षः ॥ सुष्वापयिषवः । तुष्टुषुः । इत्वत्र “णिस्तोरेवा" [३७] इत्यादिना षः ॥ स्वदादिपर्युदासः किम् | आसिस्वादयिषवः । सिस्वेदयिषु । प्रोत्सिसाहयिषुः ॥ स्तौतिसाहचर्यात्स्वदादिपर्युदासेन सदृशग्रहणाच व्यन्तानामपि षोपदेशानामेव ग्रहणम् । तथा च कृतत्वात्सकारस्य "नाम्यन्तस्था” [२. ३. १५] इत्यादिसूत्रेणैव सिद्धे नियमार्थं वचनम् । णिस्तोरेव पणि पत्वं माम्यस्य । तेनेह न १ ए सी हि षपि डी हि सुपुपि २ सी बेनन्ध ३ वी 'त्यन्तस्वा. ४ ए सी ग्रामिनस्ति. Page #308 -------------------------------------------------------------------------- ________________ [है• २.३.३८.] तृतीयः सर्गः । २७९ खात् । सिसिक्षतः । एषकारः षण्येव णिस्तोरिति विपरीतनियमनिवृत्त्यर्थस्तेमे. हापि भवति । असीपिचत् । तुष्टाव। पत्वं किम् । सुषुप्सन्तम् ॥ नकारः किम् । यतिसुषुपिणे । नात्र सन् किं तु परोक्षा से ॥ कथमधीषिषन् । पणि निमिसे धातोः पत्वनियम उक्त इह तु सन एव द्विरुक्तस्य परवं न धातोरिति न प्रतिषेधः । अत्र इं दुं दुं शुं श्रृं गतौ ज्ञानेर्थे एक गतौ वा । अज्ञानेर्थे हीणो गमादेशः स्यात् ॥ सोपिषमाण इत्यत्र यैङि षत्वं पश्चारसन्निति न प्रतिषेधः । येषां तु दर्शने द्विरवेपि पुनः सनि द्विरुक्तिस्तम्मते सुसोषुपिषमाण इत्यत्र पणि सुशब्दा. स्परस्य सस्य परवं न भवत्येव ॥ असिषजयिषत् सिसअयिषुः । इत्यत्र “सर्वा" [३८] इति वा षः ।। हयाननभिषुण्वन्तोभ्यषुण्वन्केचिदम्भसि । धर्माभिषयमाणांश्चाभ्यषुवन्सुहृदो मुहुः ॥ १२२ ॥ १२२. केचिदश्वपाला: शोभनावान्वितत्वेन शोभनं हृद्वक्षो येषां तान्सुहृदो हयान्धर्माभिषूयमाणानातपेनाक्रम्यमाणान्सतो मुहुर्वारवारमम्भसि जलेभ्यषुण्वन्ननपयन् । अन्तर्भूतणिगर्थोत्र सुग् । किंभूताः सन्तोनभिषुण्वन्तो गाढजलप्रहारैरपीडयन्तः । एतेन स्नापनकौशलोक्तिः । स्वयमलान्तो वा । एतेन चैषामात्मनोपि हयेषु बाढं वात्स. स्यमुक्तम् । तथा सुहृदो मित्राणि धर्माभिषूयमाणानत एव हयन्तीति हयास्तान् वाम्यत: सतोम्भस्यभ्य॑षुवंश्च क्षिप्तवन्तश्च ।। कर्माभिष्टुत्यमभ्यस्यन्येभिष्यत्यनिले श्रमम् । भृत्यांस्ताननभिष्टोभानस्वामिनोभ्यंष्टवन्मुदा ॥ १२३ ॥ १२३. अनिले श्रमं मार्गखेदमभिष्यति नदीशीकरोन्मिश्रत्वेना१बी भ्यध्यन्ये . २ एसी म्यष्टव. १बी चानार्थे . २५ सी माणो.डी माणे इ. ३ बी यक्षिप'. ४ वी ते नैषा'. ५सी 'मान'. ६ सी भ्यश्च. Page #309 -------------------------------------------------------------------------- ________________ २८० व्याश्रयमहाकाव्ये [मूलराजः] तिशीतत्वादपनयति सति पुनर्नवीभूताङ्गत्वेनाभित्रुत्यं प्रशस्यं कर्म क्रियां ये भृत्या अभ्यस्यन्समापयंरानभिष्टोभः स्तम्भो जाड्यं तेन रहितान् दक्षान्भृत्यान्स्वामिनो मुदाभ्यष्टुवन्प्रशशंसुः । भृत्या हि कर्मान्त एव प्रशस्यन्त इति नीतिः । यदुक्तम् । प्रत्यक्षे गुरवः स्तुत्याः परोक्षे मित्रबान्धवाः । कर्मान्ते भृत्यवर्गाश्च पुत्रा नैव मृताः स्त्रियः ॥ १ ॥ अभ्यष्टोभन्त दूष्याणि क्ष्मां केप्यभिसुमूषवः । अभ्यसुर षत्स्वामीति तं के चनाभ्यभूसवन् ॥ १२४ ॥ १२४. केपि भृत्याः क्ष्मामभिसुसूषवो दाहोपशमाय शीताम्भोभिः सेक्तुमिच्छवो दूष्याणि पटकुटीरभ्यष्टोभन्ताबनन् । दूष्यबन्धाभावे हि क्ष्मा सिक्ताप्यातपेन शुष्येत् । तथा के चन भृत्याः स्वाम्यभ्यसुसूषलातुभेच्छदिति हेतोतं स्वामिनमभ्यसूसवन स्लपितवन्तः ॥ शाखामभिसिसासन्तमभिसोसूय्य सिन्धुरम् । महामात्रोभितुस्ताव ततः स्तम्भेभितुस्तुभे ॥ १२५ ॥ १२५. शाखामभिसिसासन्तं विनाशयितुमिच्छन्तं सिन्धुरमभिसोसूय्य शाखाभ अनायात्यर्थ प्रेर्य महामात्रो हस्तिपकोभितुस्ताव । अहो सिन्धुरस्य कीटक्सामर्थ्यमिति प्रशशंस । तत: स्तम्भे वृक्षप्रकाण्डेभितुस्तुभे बबन्ध । मदोत्कटतया बन्दुमशक्यं सिन्धुरमेवं स्तवनेन सान्त्वयित्वा स्तम्भे बद्धवानित्यर्थः । योपि महामात्रैः प्रधानं महामात्यादिः सोपि सिन्धुरतुल्यं दर्पिष्ट बलिष्ठं रौद्रं च नृपादिमन्याये प्रवतमानं प्रेर्य स्तवनेन च विश्वास्य बध्नाति ।। १बी भ्यष्यन्स'. २ थी प्रसस्य'. ३ ए सी डी 'बन्धन'. ४ सी डी बदुम'. ५वी प्र. Page #310 -------------------------------------------------------------------------- ________________ [१० २.३.३९.] तृतीयः सर्गः। २८१ (सु)) मनभिवन्तः । अभ्यपुग्वन् । सुव । अभिप्यमाणान् । अभ्यषुवन् । सो । अभिप्यति । अभ्येप्यन् । स्तु । अमिष्टुत्यम् । अभ्यष्टुवन् ॥ स्तुम् । मनभिष्टोमान् । अभ्यष्टोभन्त । इत्यत्र "उपसर्गात्" [३९] इत्यादिना षः । अहिरव इति किम् । अभिमुस्पकः । अभ्यसुसूपत् । अत्र पूर्वसकारस्य षत्वं न भयति । मूलधातोस्तु यथाप्रारं षत्वं भवत्येव । केचित्तूपसर्गपूर्वाणां सुनो. सादीनां पनानामपि सबन्तस्तौतिवर्जितानां द्वित्वे सति मूलप्रकृतेरपि पत्वं नेच्छन्ति । अभ्यसूसबम् । सुव। अभिसोसूय्य ॥ सो । अमिसिसासन्तम् ॥स्तु । ममितुस्ताव ॥ स्तुम । मभितुस्तुभे ॥ अभिषेणयद्भिरनभिषिषेणयिषुश्रिता । क्ष्माधितष्ठे सपतिष्ठा प्रत्यष्ठायि वेत्रिभिः ॥ १२६ ॥ १२६. अनमिषिषणयिषुश्रितापि । अपिरत्रावसेयः । अनभिषिषेणयिषवो वणिगादयस्तैरधिष्ठितापि सा क्ष्माभिषेणयद्भिः सेनोभिया. दिनूपादिभिरधितष्ठे । या वेत्रिभिः प्रत्यष्ठाथि वासाय निर्णीतादिष्टा वा । न तु हठानिःसत्वान्वणिगादीनिराकृत्य स्वयमेव वासभूः परिगृहीतेत्यर्थः । यतः किंभूतैरुभयैरपि । सप्रतिष्ठैः प्रतिष्ठा गौरव. थित्योः । राजमान्यत्वाद्गौरवार्वेत्रिभिर्नुपैश्च समर्यादैः ।। यानाभ्यषेणयत्कोप्यभ्यषिषणयिषन च । निषिषेधानिषिद्धासो द्वास्थस्वानसमञ्जसात् ॥ १२७ ॥ १२७. बलादतिप्रचण्डत्वेन यावृपान्कोपि नाभ्यषेणयन्नाभ्यषिषेणयिषच सेनयाभियातुमपि नैच्छत्तापाननिपिद्धाशो मूलराजव्यापारि. - -- १५ सीसीमाभित. १ ए सी “वत । अ. २५ सी डी 'भ्यस्यन्. ४डी याद्भि. ३ वी सुवः । अ. Page #311 -------------------------------------------------------------------------- ________________ २८२ व्याश्रयमहाकाव्ये [मूलराजः] सत्वेनाप्रतिहतादेशो द्वास्थ: प्रतीहारोसमासादन्यायानिषिषेध । एतेन मूलराजस्यात्यन्तमाझैश्वर्यमुक्तम् ।। भुवि द्विपाध्यकन्ये दिग्गजास्यषिषेधिषन् । तरून्मूर्धाभिषिक्तभास्ते न्यषिञ्चन्मदाम्भसा ॥ १२८ ॥ १२८. ते मूर्धाभिषिक्तेभाः पट्टहस्तिनस्तरून्मदाम्भसा न्यषिञ्चन्ननपयन् । ये भुवि द्विपान्यषेधन् । मदोल्वणतया सर्वगजजैत्रत्वाद्धवि प्रतिद्विपप्रचारं ररक्षुरित्यर्थः । तथा दिग्गजायषिषेधिषन्यकर्तुमैच्छन् । एतेन स्वर्गेपि येषां प्रतिमल्ला द्विपा न सन्तीत्युक्तम् ॥ पादौ निषिषिचुस्तोयैयषिषिक्षश्च सर्पिषा । श्रमाभिषङ्गान्मद्वयोभ्यविषकन् जलाईया ॥ १२९ ॥ १२९. मृङ्गायः स्त्रियः श्रमाभिषङ्गान्मार्गखेदसंवन्धाद्धेतोः पादौ जलैर्निपिपिचुः क्षालितवत्यः । सर्पिषा घृतेन न्यपिषिक्षश्च सेक्तु. मैच्छंश्च । अभ्यतमैच्छन्नित्यर्थः । तथा जलाया जलकृतवनेणाभ्य. विषङ्कसंवन्धयितुमैच्छंश्च । स्नानघृताभ्यङ्गजलावन्धनहिं शीतक्रियाभिः श्रम उपशाम्यति ॥ वणिजोभ्यषजन्सास्थ्यं परिष्ठाप्यापणान्पथि । अनतिस्थितयस्तत्राभिषषनुः क्रयार्थिनः ॥ १३० ॥ १३०, स्थिति नातिक्रान्ता अनतिस्थितयो यथोचितस्थानस्थाः समर्यादा वा वणिज: पथि आपणान् हट्टान्परिष्ठाप्य संस्थाप्य विस्तार्य सौस्थ्यमभ्यषजन्नाश्रिताः । व्यवहारप्रवर्तनेन सुखिता बभूवुरित्यर्थः । १ बी दौ न्यपि . २ ए सी डी मृधहयो'. ३ वी 'भिषेष'. १५ सी डी 'मृद्याय. २ सी जस्खेद. ३ सी डी व सक्तु Page #312 -------------------------------------------------------------------------- ________________ [ है०२.३.४०.] तृतीयः सर्गः। २८३ तथा क्रयार्थिनः कायकास्तत्र तेष्वापणेष्वभिषषः क्रयार्थ संयुयुजुः । एतेन सैन्येपि नगर इव सर्वोपि क्रयविक्रयव्यवहारोभूदित्युक्तम् ।। स्था । सप्रतिष्टः । अधितष्ठे । प्रत्यष्ठायि ॥ सेनि । अभिपेणयदिः । अनमि. विषेणयिषु । अभ्यषेणयत् । अभ्यषिषणयिपत् ॥ सेध । निपिन्छ । निषिपेध । न्यपेधन् । न्यषिधिषन् ॥ सिंच । अभिषिक्त । निपिषिचुः । न्यपिञ्चन् । अपिपिक्षन् ॥ सँग् । अभिपङ्गात् । अभिपपजुः । अभ्यपजन् । अभ्यपिषङ्गन् । अत्र "स्थासेना" [10] इत्यादिना पः ॥ ण्यन्तानामपि भवति । परिष्ठाप्य ॥ उपसर्गादित्येव । सौस्थ्यम् । पूजार्थत्वान्न सुरुषसर्गः ॥ तथा येन धातुना युक्ताः प्रादयस्तमेव प्रत्युपसर्गसंज्ञा इति अनतिस्थितय इत्यत्र पत्वं न ॥ विष्टब्धदंष्ट्रानिस्तब्धा व्यतस्तम्भन् श्वभिः किरीन् । व्यष्टम्भन्केप्यथ प्रासर्वितष्टम्भुः शरैः पर ॥ १३१ ॥ १३१. निस्तब्धा ऊर्जस्वला: केचिद्भटा विष्टब्धदंष्ट्रान् दृढदाढान्किरीन् शूकरान् श्वभिः कर्तृभियंतस्तम्भन्स्तम्भयामासुः । अथ श्वभिः स्तम्भनानन्तरं केपि भटाः प्रासैः कुन्तैव्य॑ष्टम्भन् कीलन्ति स्म । परेन्ये च भटाः शरैर्वितष्टम्मुः ॥ प्रतिस्तब्धा अवाटभन्नेकेवष्टब्धशाखिनः। अवष्टम्भमबष्टभ्यावतष्टम्भुस्तटीः परे ॥ १३२ ॥ १३२. एके भटा अवष्टव्धशाखिनो नद्याः समीपवर्तितरूनवा. नमाश्रिताः । यतः प्रतिस्तब्धा बलिष्ठाः । बलिष्ठत्वेनान्यान् जना १ सी टन्ध'. १ बी थानतिस्थितः क.. २ सी 'यार्थे सं°. ३ बी सिच्. सी सिष. ४ डी षिकम् । नि. ५ डीन् । स. ६ ए पिछन् । ७ वी सी सन । म Page #313 -------------------------------------------------------------------------- ________________ २८४ शाश्रयमहाकाव्ये [मूलराजः] नपाकृत्य नदीनिकटगुमानाश्रिता इत्यर्थः । तथा परेवष्टम्भं चित्तस्थैर्यमवष्टभ्याश्रित्य तटोरवतष्टम्भुश्छायागुपभोगायाश्रिताः । अपायबहुले हि नदीतटे चित्तावष्टम्भेनैवावस्थीयते ॥ सादिवर्ग उपष्टब्ध उपस्तब्धांस्तुरङ्गमान् । अवातस्तम्भदावासपार्चेवस्तब्धकन्धरान् ॥ १३३ ॥ १३३. उपष्टब्ध ऊर्जस्वी सादिवर्गोश्ववारौघस्तुरङ्गमानावासपाधैं स्वाश्रयसमीपेवातस्तम्भदाश्रयं प्राहितवान् । कीदृशान् । उपस्तब्धान्बलिष्ठांस्तथावस्तब्धकन्धरानुन्नतग्रीवान् ॥ विष्टब्ध । वितष्टम्भुः । व्यष्टम्मन् । इत्यत्र “अडपति" [११] इत्यादिना षः ॥ अप्रतिस्तब्धनिम्तब्ध इति किम् । व्यतस्तम्मन् । प्रतिस्तब्धाः । निस्तब्धाः ॥ आश्रये । अवष्टभ्य । अबतष्टम्भुः । अवाटनन् ॥ अर्ज(जै!)। अवष्टम्मम् । भविदूरे । अवष्टब्ध । इत्यत्र “अवाचा" [४२] इत्यादिना पः ॥ चकारोड इत्यस्यानुकर्षणार्थोनुक्तसमुखयार्थश्च । तेनोपष्टब्ध इत्यत्रोपादपि । उपवादित्यकृत्वा चकारेण सूचनमनित्यार्थम् । तेनोपस्तब्धानित्यपि ॥ आश्रयादिग्विति किम् । अवस्तब्ध ॥ अब इत्येव । अवातस्तम्भत् ॥ अवषिष्वणिषुः कोपि विषष्वाण करम्भकम् । त्वं विष्वणावष्वण त्वं चेत्यवाषिष्वणत्परान् ॥ १३४॥ १३४. अवषिष्वणिषुभोक्तुमिच्छु: सशब्दं बुभुक्षुर्वा भुजानः कंचिच्छन्दं चिकीर्षुर्वा कोपि भट: करम्भकं दधिसक्तन्विषष्वाण बुभुजे सशब्दं भुक्तवान्वा भुजान: कंचिच्छब्दं चक्रे वा । एवमन्यत्राप्यर्था आविर्भावनीयाः । श्रमतप्ताङ्गा हि बुभुक्षवः शीतत्वात्करम्भं भुजते । तथा त्वं विष्वण अङ्क त्वं चावष्वण भुवेत्येवंप्रकारेण १ ए सी. आश्रिया'. २ बी नः किंचि. ३ सी भुव त्वं. Page #314 -------------------------------------------------------------------------- ________________ [ है ० २.३.४२. ] परानन्यानपि पास्तम् ॥ तृतीयः सर्गः । करम्भमवाषिष्वणदभोजयत् । एतेनास्यात्मंभरित्वम २८५ योद्रो व्यषिष्वणज्जायां स्वयं चैलामवाण्वणत् । सोवस्वनन्करी बद्धो व्यष्वणच्छष्पपूलिकाः ।। १३५ ।। १३५. यः करी अद्रौ विन्ध्यशैले जायां करेणुकामेलां सुगन्धितरुविशेषं व्यषिष्वणोजितवान् । स्वयं च य एलामवाष्वणदर्भुङ्क । स्वभार्यान्वितो य एलां भुक्तवानित्यर्थः । एतेनास्यातिसुखितत्वमुक्तम् । स करी बद्ध आलानस्तम्भे निगडितोवस्व नन्नवबद्धत्वेन बन्धासहत्वादाक्रन्दन्सन् शष्पपूलिका नवतृणपूलान् व्यष्वणदभुत । एतेन सुखदुःखावस्थे महतामपि भवत इत्युक्तम् ॥ उष्टान्विस्वनतो भाराद्विषण्णानौष्ट्रिको जनः । न्यषीषदन्निषिषत्सून्निषसाद न तु स्वयम् ॥ १३६ ॥ · १३६. औष्ट्रिको जन उष्ट्रान्यषीषद दुपावेशयत् । किंभूतान्सतः । भाराद्धेतोर्विषण्णान् श्रान्तानत एव निषिषत्सूनुपवेष्टुमिच्छून् । तथा विस्वनत आरटतः । न तु स्वयं विषसादोष्ट्रसंबन्धिभिर्भारावतारणचार्यानयनादिभिरनेकव्यापारैर्व्यापृतत्वान्न पुनरात्मना भूम्यामुपाविशन् । एतेनौष्ट्रिकाणामुष्ट्रेष्वतिहितत्वोक्तिः ॥ न्यषीदत्प्रतिसन्नोभम्बामपि प्रत्यसीषदेत् । साप्यप्रतिसिषत्युं तत्पितरं प्रत्यसीसदत् ॥ १३७ ॥ १३७. प्रतिसन्नः श्रान्तोर्भो बालको न्यषीददुपाविशत् । अम्बा १ बी दन् ।. १ सी 'मुक्त । स्व. Page #315 -------------------------------------------------------------------------- ________________ २८६ [ मूलराजः ] मपि मातरमपि प्रत्यसीपददुपवेशितवान् । साप्यम्बाप्यप्रतिसिपत्सुमनुपविविभुं तत्पितरमर्भजनकं प्रत्यसीमदत् ॥ श्रमात्प्रतिसिसत्सन्तीः परिष्वक्ताब्जिनीदलाः । व्याश्रयमहाकाव्ये योषितोभ्यप्वजन्तेशाः प्रतिषिष्वङ्गवोम्भसि ॥ १३८ ॥ १३८. श्रमात्प्रतिसिसत्सन्तीरुप विविक्षूरतिश्रमातुरा इत्यर्थः । अत एव परिष्वक्तान्जिनीदलाः श्रमसन्तापोपर्शमायाश्लिष्टपद्मिनीपत्रा योषित ईशा भर्तारोभ्यध्वजन्तालिङ्गन्ति स्म यतोम्भसि जले प्रतिषिवो योषितः सम्बद्धाः कर्तुमिच्छवः । सन्तप्तत्वादात्मना सह सिनपयिषव इत्यर्थः ॥ येभिषस्वजिरे दूर्वा पर्यषेवन्त चान्तिकम् । मुद्राश्वांस्तेभ्यषस्वञ्जन्मन्दुरापरिषेवकान् ॥ १३९ ॥ १३९. ये स्थानपाला दूर्वामभिषस्वजिरे भक्षणायाश्वैः सहाभिसंबध्नन्ति स्म । ये चान्तिकमश्वानां समीपं मक्षिका भक्षणाद्युपद्रवप नयनस्थान शुचीकरणादिशुश्रूषया पर्यषेवन्त शिश्रियस्ते मन्दुरापरिपेवकनिश्वशाला संश्रयिणोश्वान्मुदा कर्ध्याभ्यषष्वञ्जन्समयोजयन् हृष्टी चक्रुरित्यर्थः । ये हि येषां कृते भोज्यं मीलयन्ति भक्तत्वेनान्तिकं सेवन्ते च ते भृत्यास्तान्स्वामिनो विनीतत्वेन हर्षयन्ति ॥ कश्चिन्यषेवतैधांसि चुल्लीं परिषिषेविपुः । पिष्टं निषेवते स्मान्यो मण्डकाभिषिषेविषुः ॥ १४० ॥ १४०. कश्चित्कान्दविकलीमन्विकां परिषिषेविषुः संधुक्षणेन १ बी ती प १ बी शमया". २ सी 'ध्यक्षवो ए जन्. ६ सी 'स्तामि'. *get--4°. ७ए ३ बी वान०. ४ डी "कान् शा. चलीं- प. बी चली प° सी Page #316 -------------------------------------------------------------------------- ________________ [१० १.३.४१.] तृतीयः सर्गः । २८७ सेवितुमिच्छुरेधांसीन्धनानि न्यषेवत मेलनभङ्गादिना सेवते स्म । तथान्यो मण्डकान्पोलिका निषिषेविषुश्चिकीर्षुरित्यर्थः । पिष्टं गोधूमादिचूर्ण क्लेदनमर्दनादिना निषेवते स्म ॥ व्यषेवत पयः कश्चितिकलाट विषिषविपुः । माषान्पतिसिषेवेन्यो वटकानि विषेवितुम् ॥ १४१॥ १४१. कश्चिकिलार्ट क्षीरविकारविशेष विपिषेविषुश्चिकीर्षुरित्यर्थः । पयो दुग्धं व्यषेवत संस्कारविधानादिना सेवते स्म । अन्यश्च बटकानि विषेवितुं कर्तु माषान्प्रतिसिषेवे मर्दनसंस्कारादिनासेवत ॥ देवं प्रतिसिसेवे च कश्चित्परिषिताञ्जलिः । निषितो भक्तिनिषयविषयाविपितोद्यमः ॥ १४२ ।। १४२. कश्चिच धार्मिको देवमहदाद्यभीष्टदेवतां प्रतिसिसेवे पूजादिना पर्युपासांचके । कीदृक्सन् । भक्तिः श्रद्धा सैवान्यव्यापारनिवर्तकत्वान्निसीयत एभ्य इत्यपादानेलि निषया बन्धनानि निषितोबदोत एव विसिन्वन्ति यूनां मनांस्येष्विति "पुनानि धः" [५.३.१३१] इति धे विषया: शब्दरूपरसगन्धस्पर्शास्तेष्वविषितोबद्धोकृत उद्यमो व्यापारो येन स एकाग्रचित्त इत्यर्थः । अत एव च परिषिताअलिबंदकरकुडालः ॥ बद्धा भृतिपरिषयः केचिनिःसितपक्तयः । विषीव्यन्ति स्म निष्यूतं परिष्यूतदृशः पुटान् ॥ १४३ ।। १४३. नि:सितपक्तयः समर्थितपाकाः केचित्कान्दविकाः सुभटादिभोजनार्थ पुटान्वटादिपत्रमयान्माजनभेदान्घृतादिद्रवद्रव्यागलनाय १ सी त्किटलां वि. २ बी व्यषी'. ३ वी निष्टयतं. ४ बी रिष्टयत". १ए सी पपर. २ ए पर्यास्ते'. Page #317 -------------------------------------------------------------------------- ________________ २८८ मानवमहाकाब्बे [मूलराजः] निरन्तरं स्यूतं सेवनं यत्र तनिष्यूतं यथा स्यादेवं विषाव्यन्ति स्म तृणैः प्रोयन्ते स्म । किंभूताः सन्तः । परिष्यूता इव परिष्यूता दृशो येषां ते पुटेष्वत्यन्तं न्यस्तदृशः । यतो भृतिर्मूल्यं सैव वशीकारकत्वात्परिषया बन्धनानि तैर्वद्धा वशीकृताः । वशीकृता हि दुष्करमपि कुर्वन्ति ।। वृक्षा विषेहिरे भारं महारं परिषेहिरे । निषेहुधानिसोढव्यं विष्किरैरपरिष्कृताः ॥ १४४ ॥ १४४. विष्किरैः पक्षिभिरपरिष्कृता अपरिवारिताः । सैनिकभयेन मुक्ता इत्यर्थः । वृक्षा भारं वर्मपल्ययनादिसंबन्धिनं विषेहिरे । तथा प्रहारमिन्धनाद्यर्थ कुठारादिघातं परिषेहिरे । तथानिसोढव्यं सोदुमशक्यं शाखाभङ्गादि च निषेहुः । यौजादिकस्य विकल्पेन ण्यन्तस्य सहो रूपमिदम् । येप्यपरिष्कृता एकाकिनो रक्षाः स्युस्तेपीन्धनादीनां भारं चपेटादिप्रहारं चानिसोढव्यं दुर्वाक्यादि च सहन्त इत्युक्तिः । विसोढं परिसोढव्यं कष्टं मातो विसीपहः । निसीषिवोरुग्भिर्मेति स्युक्त्या कोप्यदात्स्थुलम् ॥१४५॥ १४५. कोपि स्त्रीवश आतपकष्टनिवारणाय स्थुलं पटकुटीमदादबनात् । कया। इत्येवंविषया ब्युच्या मार्यावचनेन । यथा परिसोडल्यं कष्टं मार्गश्रमादि सोढमतोस्मात्परं कष्टं मा विसीषहः । कष्टं सहमानां मां मा प्रयुक्थाः । कष्टमेव स्पष्टयति । अर्करुग्भिः सूर्यातपैः क/भिर्मा निसीपिवोर्करुचः कर्यो निषीव्यन्ति संबन्नन्ति मामात्मना तास्त्वं मा प्रयुक्थाः ।। यद्वा । अर्करुचो निषीव्यन्ति संबनन्ति मया सह कष्टं तास्त्वं मा प्रयुक्थाः । आवपकष्टं निवारयेत्यर्थ इति ॥ १बी रिस्कृता . २ सी सीषि'. ३ ए विसी. १बी निष्टयतं. २ वी Reयूता'. ३ बी रिष्टयता . ४ वी ता से. ५ सी बौम्यादि.६एबीसी नन्त'.७बी 'रिस्कृता. ८ एसीडीमा विसी'. Page #318 -------------------------------------------------------------------------- ________________ [ है ० २.३.४७. ] तृतीयः सर्गः । २८९ विष्वण । अवध्वण । विषष्वाण । अवषिष्वणिषुः । व्यध्वणत् । अवाप्यणत् । व्यषित्वणत् । अवाषित्वणत् । इत्यत्र "व्यवात्" [४३] इत्यादिना पः ॥ अशन इति किम् । विस्वनंतः । अवस्वनन् ॥ 1 विषण्णान् । निषिषत्सून् । न्यषीदत् । न्यषीषदत् । इत्यत्र “सदोप्रतेः" [ ४४ ] इत्यादिना चः ॥ परोक्षायां त्वादेरेव । निषसाद ॥ अप्रतेरिति किम् । प्रतिसनः । प्रत्यसीषदत् । अप्रतिसिर्पत्सुम् । अत्र प्रतेः परस्याद्यसकारस्य वो न स्यात् । प्रकृतिसस्य नामिनः परस्य "नाम्यन्तस्था" [२.३.१५] आदिसूत्रेण स्यादेव ॥ अस्यापि नेच्छन्त्येके । प्रत्यसीसदत् । प्रतिसिसस्सन्तीः ॥ परिव्वत । प्रतिषिष्वङ्गवः । अभ्यष्वजन्त । अभ्यषष्वञ्जन् । हत्यत्र "स्व अ” [ ४५ ] इति षः ॥ योगविभागादप्रतेरिति नानुवर्तते । तेन प्रतिषिष्वङ्गवः ॥ चकारः परोक्षायां स्वादेरित्यस्यानुकर्षणार्थः । अभिषस्वजिरे । ततश्चोत्तरत्राननुवृत्तिः ॥ परिषेवकान् । परिषिषेविषुः । पर्यषेवत । निषेवते । निषिषेविषुः । न्यषेवत । 1 1 I विषेवितुम् । विषिषेविषुः । व्यषेवत । इत्यत्र “५रिनिवेः सेव:" [४६ ] इति षः ॥ परिनिवेरिति किम् । प्रतिसिषेवे । अत्रोपसर्गाश्रितं पवं न स्यात् । धातोस्तु द्विस्याश्रितं भवत्येव । उभयत्र नेच्छन्त्येके । प्रतिसिसेवे ॥ परिचयैः । निषयैः | विषय | परिषिर्त । निषितः । अविषित । इत्यत्र "सबसितस्य” [४७] इति षः ॥ परिनिवेरिति नियमादन्योपसर्गपूर्वास्स्यतेः “उपसर्गात्सुग” [२.३.३९] इत्यादिनापि चत्वं न स्यात् । तेन निःसित ॥ परिष्यूत । निष्यूतम् । विषीभ्यन्ति । परिवेहिरे । निषेदुः । परिषेहिरे । अपरि १ डी 'पुः । न्यष्व. २ ए सी डो 'नद । म'. ३ बी । प्र'. ४ बी षत्सुः । अ ५ ए सी डी 'ध्वक्तः । प्र'. ६ ए डी पितः । नि.. ७ बी वेरेवेति ८ वी रिध्यत । निष्टयत ९ ए सी डी र । अ° १० बी 'रि० स्कृताः. ३७ Page #319 -------------------------------------------------------------------------- ________________ २९० व्याश्रयमहाकाव्ये [ मूलराजः ] कृताः । विष्किरैः । इत्यत्र "असोड" [ ४८ ] इत्यादिना पः ॥ असोडेति किम् परिसोढव्यम् । अनिसोढव्यम् । विसोढम् । मा निसीषिवः । मा विसीवहः ॥ 1 क्ष्मां पर्यष्टोत्तृणैरद्धिन्यष्टाद्व्यष्टात्तयेन्धनैः । त्रिभुर्यां तां च पर्यस्तन्यस्तौयस्तौत्परिच्छदः ॥ १४६ ॥ १४६. विभुयां प्रशस्यतृणजलेन्धनामवोचत्तां क्ष्मां पृथ्वीं परिच्छदोपीत्यर्थः । एतेन परिच्छदस्य च्छन्दोनुवर्तित्वेन स्वामिन्यात्यन्तिकी भक्तिरुक्ता । ओजो व्यष्वङ्ग मुत्पर्यष्वङ्क न्यष्वङ्ग, विक्रमः । व्यस्वत घीर्न्यस्वत श्रीनॄन्पर्यस्व न श्रमः ॥ १४७ ॥ १४७. प्रस्तावात्सैन्याबासने सति नृन्सैनिकान् श्रमो न पर्यध्व ( स्व ? ) नालिङ्गन्नदीस्नानादिना व्यपगत इत्यर्थः । अत एव बलहर्षोत्साहबुद्धिशोभा नृनालिङ्गन्नित्यर्थः ॥ क्ष्मां व्यव्ययीव्यद्वाः पर्यषीव्यद्दरी रजः । व्यसीव्यङ्ग्न्यसीव्यत्स्वं पर्यसीव्यदिशश्च यत् ।। १४८ ॥ १४८. यद्रजोत्यन्तं निबिडत्वेन हून् व्यसीव्यत्प्रोतवानिव व्याप्नोदित्यर्थः । तथा खं न्यसीव्यद्दिशश्च पर्यसीव्यत्तद्रजः क्ष्मां व्यषीव्यत् । तथा वाः जाता वेकवचनम् । जलानि न्यषीव्यत्तथा दरीगंर्ता: पर्यषीव्यन | सैन्ये चलति तुरगादिसुरोत्खातं यद्रज ऊर्ध्वमुच्छाल - तमासीत्तत्सैन्य उषितेधः पपातेत्यर्थः । योप्युश्चैस्तमपदारूढः स्यात्सोपि 'उच्चैश्वटितस्यावश्यं पातः इनि लोकोक्तेरधः पततीति ॥ I १ सी यहाः. १ ए सी विष्करेत्य डी विष्करे. २ सी 'जोत्यं नि.. ३ सी खं व्यसी". Page #320 -------------------------------------------------------------------------- ________________ [है• २.३.४९.] तृतीयः सर्गः। २९१ व्यपहिष्ट तटीपातं पत पर्यषहिष्ट च । न्यपहिष्ट पयःशोषं व्यसहिष्ट न किं नदी ॥ १४९ ॥ १४९. नदी जम्बूमाली तटीपातं सैन्यसंमर्दजन्यं तीरभ्रंशं व्यषहिष्ट । तथा वस्त्रादिधावनविगाहनादेः पङ्क पर्यषहिष्ट । तथा पानादेः पयःशोषं न्यषहिष्ट । अतश्च तटीपातादिसहनाकिं न व्यसहिष्ट ॥ न न्यसाह्यातपः कैश्चित्पर्यसाहि तृषा न च । पर्यष्कारि तरुच्छाया पर्यस्कारि सरिच्च यत् ॥ १५० ॥ १५०. स्पष्टः । किं तु पर्यस्कारि समाश्रयणेनालंकृता ॥ पर्यष्टौत् पर्यस्तोत् । न्यष्टोत् न्यस्तौत् । व्यष्टोत् ब्यस्तोत् । पर्यध्वक पर्यखत । न्यध्वस न्यस्वत । व्यवक्त व्यस्वत । पर्यषीव्यत् पर्यसीष्यत् । म्यषीन्यत् न्यसीव्यत् । व्यषीव्यत् व्यसीव्यत् ।पर्यषहिष्ट पर्यसाहि । म्यषहिष्ट भ्यसाहि । व्यपहिष्ट व्यसहिष्ट । पर्यष्कारि पर्यस्कारि । इत्यत्र "स्तुस्खाबाटि मवा" [१९] इति वा पः॥ विष्यन्दिमदनिःष्यन्दैः कराभिष्यन्दिशीकरैः । सल्लक्या रसनिष्यन्दः स्म परिष्यन्धते गजैः ॥ १५१ ॥ १५१. गजैः सल्लक्या गजप्रियतरुविशेषाद्रसनिष्यन्दो रसप्रवाहः परिष्यन्द्यते स्म चर्वणेन सान्यते स्म । कीदृशैः । विष्यन्दी प्रसृमरो मदनिःष्यन्दो मदप्रवाहो येषां तैस्तथा करेभ्यः शुण्डाभ्योमिष्यन्दिनः स्रवणशीला: शीकरा वमर्थवो येषां तैः ॥ १बी न्यस्याह्या . २ डी रि स. १बी जं ती. २ सी । व्यव. ३सीट। प. ४ए सी डी पाणां रस'. ५ डी दो मद'. ६ ए सी न श्राव्य'. ७ वी नि:स्यन्दो. ८ ए सीडी 'नः श्रव. ९ए सी यतो ये. डी यतो ये. Page #321 -------------------------------------------------------------------------- ________________ २९२ व्याश्रयमहाकाव्ये [मूलराजः] निास्यन्दिस्वेदनिस्यन्दात्फेनाभिस्यन्दतो हयः । विस्यन्दिभिरिचाम्भोदैः परिस्यन्दिन्यभून्मही ॥ १५२ ॥ १५२. विस्यन्दिभिर्वर्युकैरम्भोदैरिव हयैः कृत्वा मही परिस्यन्दिन्याभूत् । कुत: । नि:स्यन्दी श्रमवशात्सवणशीलो यः स्वेदनिस्यन्दो धर्मप्रवाहस्तस्मात् । फेनाभिस्यन्दतः श्रमेणैव मुखफेनस्रवणाच ॥ क्षुधसिन्धी बलैः मानुष्यन्देते झषकाम्भसी । यादोर्णसी इव म्मानुस्यन्देते मन्दराद्रिणा ॥ १५३ ॥ १५३. बलैः सैन्यैः क्षुब्धसिन्धो विलोडितायां जम्बुमालीनद्यां झषकाम्भसी ह्रस्वमत्स्यजातिजले अनुष्यन्दते स्म प्रसरतः स्म तटान्यतिचक्रमतुरित्यर्थः । यथा मन्दराद्रिणा मेरुणा क्षुब्धसिन्धौ विलोहितेव्धौ यादोर्णसी जलजन्तुजातिजले अनुस्यन्दते स्म प्रमृते । विस्यन्दिदन्त्यविष्कन्तृमदेविस्कन्तृभिर्भुवः । विस्कनः सर्वतो रेणु व विस्कनवान् दृशः ॥ १५४ ॥ १५४. रेणुरुपशान्तत्वादृशो नैव विस्कन्नवान्न व्यामोद्यतो विस्यन्दिनो मदभरणीला ये दन्तिनस्तेषामविष्कन्न्तारोशुष्यन्तो ये मदास्तैः कर्तृभिः सर्वतो विस्कन्न आर्दीकरणन व्याप्तः । किंभूतैः । बहुलत्वा वो विस्कन्तृभिर्व्यापकैः ।। निःभ्यन्दैः निःस्थन्दि । अभिप्यन्दि अभिस्यन्दतः । अनुष्यन्देते अनुस्यन्देते। परिष्यन्यते परिस्यन्दिनी । निष्यन्दः निस्यन्दात् । विष्यन्दि विस्यन्दिमिः। इत्यत्र "निरभ्यनो" [५०] इत्यादिना वा षः । अप्राणिनीति किम् । १बी 'शाच्छव . २ बी रमात्तथा फे. ३ ए बी सी डी नव'. ४ बी विष्फन ५बी निष्कन्न ६ बी न्दने. ७ बी ध्यन्द नि०. Page #322 -------------------------------------------------------------------------- ________________ हिं० २.३.५१.] तृतीयः सर्गः। विस्यन्दिदन्ति । पर्युदासोयं न प्रसज्यप्रतिषेधस्सेन यत्र प्राणी चाप्राणीकर्ता स्यात्तत्राप्राण्याश्रयो विकल्पो भवति न तु प्राण्याश्रयः प्रतिषेधः । अनुष्यम्देते अषकाम्भसी अनुस्यन्देते यादोर्णसी ॥ विष्कन्त विस्कन्तृभिः । इत्यत्र “वे:" [५१] इत्यादिना पो वा ॥ भक्तयो. रिति किम् । विस्कनः । विस्कमवान् ॥ परिष्कण्णापरिस्कन्नान्षाभिःष्फुलनिःष्फुरान् । निःस्फुला निःस्फुरा गोपा निन्युःक्ष्मां निष्फुरत्तृणाम् १५५ १५५. निःस्फुला: संहता निःस्फुराः स्फुरणान्विता गोपा गोपाला वृषानिष्फुरत्तणामुल्लसच्छष्पां क्षमा चारणार्थ निन्युः । किंभूतान् । परिष्कण्णं श्रमोद्भवः समन्ताच्छोषः पातो वा तेनापरिस्कन्नानपरिगतान्बलिष्ठत्वेन भूरिमार्गगमनेनाप्यश्रान्तानत एव निःष्फुलनिःष्फुरान् विशेषणकर्मधारये संहतान्सतेजस्कांश्च ॥ निष्फुलनिस्फुरद्वातैर्निस्फुलद्विष्फुरद्धजाः । विस्फुरद्विष्फुलच्छायाः पतया विस्फोलितारथाः॥१५६॥ १५६. रथाः पतया श्रेण्या विस्फोलिताः संचायिता: संस्थापिता इत्यर्थः । किंभूताः । निष्फुलन्तः संहतीभवन्तो निस्फुरन्तो विचरन्तश्च ये वातास्तैः कृत्वा निस्फुलन्तोन्योन्यं संहतीभवन्तो विस्फुरन्तश्चला ध्वजा येषु ते। अत एव विस्फुरन्त्यश्चलन्त्यो विस्फुलन्त्यः संहतीभवन्त्यश्छाया ध्वजसंबन्धिन्यो येषां ते ॥ १ ए निःस्फरा . २ सी फर'. १बीणी यत्र चा. २ डी स्कन्नदा. ३ ए सी डी संहिता'. ४५ °लिप्पुर'. ५ ए सी डी 'रिष्कमा. ६ वी निष्फुर।. ७ ए सी डी "स्फुरन्तो'. ८ डी श्च चल. Page #323 -------------------------------------------------------------------------- ________________ २९४ द्याश्रयमहाकाव्ये [ मूलराजः] परिष्कण्णापरिस्कमान् । इत्यत्र "परेः" [५२] इति वा पः॥ निःप्फुरान् निःस्फुराः । निप्फुरत् निस्फुरत् । निःप्पुल निःस्फुलाः । निष्फु. लत् निस्फुलत् । इत्यत्र “निनें:" [५३] इत्यादिना था षः ॥ विप्फुरत् विस्फुरत् । विष्फुलत् विस्फोलिताः । इत्यत्र ":" [५४] इति वा पः॥ रिपुविष्कम्भि विष्कमत्सैन्यं पादपदुःषमाः । क्ष्माः स्थलीनिःषमा गर्तविषमाः सुषमा व्यधात् ॥१५७।। १५७. सैन्यं क्षमाः सुषमा वृक्षोच्छेदस्थल्युत्खननगर्तापूरणैः समत्वापादनात्सुषमा व्यधात् । कीहक्सत् । पराक्रमित्वेन रिपून्विष्कनात्यवष्टनातीत्येवंशीलं रिपुविष्कम्भि। तथा विष्कम्नत्सर्वत्रावासनेन प्रसरत् । कीदृशी: क्ष्मा: । पादपदुःषमा वृक्षैर्दुष्टसमत्वाः । तथा स्थलीनि:षमा: स्थलैः समत्वान्निष्क्रान्ताः । तथा गर्तविषमा दरीभिविंगतसमत्वा: । पादपादिभिर्दुर्गमा इत्यर्थः । एवं नाम सैन्यं बाहुल्येन प्रासरद्यावता भमवृक्षरुत्वातस्थलीभिश्च गर्ता: पूरयित्वा भुवः समा. श्वक इत्यर्थः । यदपि सैन्यं विष्कनत्प्रसरद्रिपुविष्कम्भि युद्धाय शववष्टम्भकं स्यात्तदपि रणविघ्नभूतवृक्षस्थलीगतैर्विषमा रणभुवो वृक्षादिभङ्गादिभिः सुषमाः करोतीत्युक्तिः ।। छायाविषूतिफलनिःपूतिपुष्पमुख़्तयः । वनदुःतिवृक्षाणां कृतार्थ्यन्ते स्म सैनिकैः ॥ १५८ ॥ १५८. वनेरण्ये नैष्फल्याहुष्टा सूतिरुत्पत्तिर्येषां ते ये वृक्षास्तेषां १बी निष". १प निस्फराः ।. २ डी स्फुली । नि'. ३ सी वृक्षाच्छे. ४ डी मा न्यधा. ५वी वम. ६ सी 'क्तिः ॥ या. Page #324 -------------------------------------------------------------------------- ________________ [३० २.३.५४. ] तृतीयः सर्गः । छायाविपूतिफलनिः पूति पुष्पसुषूर्तयः । विशिष्टा सूतिरुत्पत्तिर्वृक्षकर्तृकोत्पादना वा । एवं निश्चिता सूतिर्निः पूतिः । शोभना सृतिः सुपृतिः । नतः षष्टीतत्पुरुषगर्भो द्वन्द्वः । छायाफलपुष्पाणामुत्पत्तयः सैनिकैः सैन्यैः कृतार्थ्यन्ते स्मोपभोगेन सफलीकृताः ।। २९५ रत्यानिःसमितोरुनिःषमितदृग्निः सूतलीलाङ्गनानिःवृतश्यविषुप्तकामुकमनिःषुप्तस्मरं तत्क्षणात् । तद्दुःषुप्तसुषुप्तवर्जितभटं प्रादुःषदहं विष न्सुस्वमो नु मुदं दिदेश शिबिरं गंधर्व पुर्याः समम् ॥ १५९ ॥ १५९. यथा विषन्विशेषेण भवन्सुस्वप्नः परिपूर्णचन्द्रपानादिः शोभनः स्वप्नो मम कोपि महाभ्युदयो भावीत्यभिप्रायेण सुस्वप्नालोकिनः पुंसो मुदं करोति । तथा तत्पूर्वव्यावर्णितं शिबिरं सैन्यसन्निवेशो द्रष्टृणां मुदं हर्षं दिदेश चक्रे । यतो गन्धर्वपुर्या ऐन्द्रजालिक पुर्याः समं तुल्यम् । एतदपि कुत इत्याह । यतस्तत्क्षणाद्यदैव जम्बूमाल्यां सैन्यमवसत्तमेव कालमाश्रित्यानिः षुप्तस्मरं तत्कालोत्पन्नाने कशी तोपचारैः श्रमोपशान्त्या महर्द्धिकत्वातिसुखितत्वादिना च सैन्यजनस्योज्ज - म्भितस्मरत्वाज्जागरितकन्दर्पमत एवाविषुप्तकामुकमनवरतं सुरतत्रियया जागरितकामिजनमत एव च रत्या निधुवनेन कृत्वा धर्म हम वैक्लव्ये इति सम्धातोः के आनिःसमितौ समन्तान्निश्चितं विक्रवीभूतावूरू सक्भी यासां तास्तथां । तथा रत्यैव निःर्षभिते विलबीभूते निद्राभङ्गेन गरि दृशौ यासां तास्तथा । तथा रत्यैव निःसूता वू धातुः सकर्मकोपि । उत्पादिता लीला शृङ्गारचेष्टाविशेषो यासां तास्तथा । विशेषणकर्मधारये १ वी 'भिः नु मु. २ सी 'दुः सुप्त". १ ए सी 'तयोविंश. २ बी 'न्यमाव ३ बी त्पन्नोने. ४ डी "म वै. ५ बी धार. ६ वी जमते. ७ सी 'था र. Page #325 -------------------------------------------------------------------------- ________________ २९६ व्याश्रयमहाकाव्ये [मूलराजः] तथाविधा या अङ्गनास्ताभिनि:पूतोत्पादिता श्रीः शोभा यत्र तत् । तथा तत्क्षणादव प्रादुःषदट्ट व्यवहारार्थ प्रकटीभवदापणमत एव कामासक्तानामासक्तानां च जनानां रक्षार्थ दुःपुप्तसुषुप्तवर्जिता दुष्टस्वापशाभनस्वापाभ्यां रहिताः सर्वथा जागरूका भटा योधा यत्र तन् । गन्धर्वपुर्यपि तात्कालिकानि:पुप्रस्मरत्वादिविशेषणविशिष्टा सती द्रष्टणामाश्चर्याद्धपं करोति. । शार्दूलविक्रीडितं छन्दः ॥ पादुःप्युरप्सरस आजिमहः स विप्यान्सेसिच्यमान इषुभिर्भटपिस्स्यमानः । तत्राभिसेधितुमना अभिसोप्यते यो गङ्गामुसः स इति सैन्यभटाः प्रदध्युः ॥ १६० ।। १६०. सैन्यभटाः प्रर्दध्युरचिन्तयन् । किमित्याह । भटपिस्स्यमानो युद्धार्थ योधैगम्यमानः । अत एवेषुभिः सेसिच्यमानोत्यर्थ व्याप्यमानः । स प्रसिद्ध आजिमहो रणोत्सवो विष्याद्विशेषेण संपद्यताम् । ततश्चाप्सरसः प्रादुःष्युराजिकौतुकदिदृक्षया भटवुदूर्षया च प्रकटीभवन्तु । “विधिनिमन्त्रणा" [५.४.२८. इखादिनात्र प्रार्थने सप्तमी । एतेन मटानां रणविषयोभिलाषातिरेक उक्तः । तया तत्राजिमहेभिसेधितुमना गन्तुकामो यो भटोभिसोप्यते धारातीर्थे स्नास्यति शत्रुभटहिसिष्यते वा स भटो गङ्गामुसूः सुरापगायां स्नातुमिच्छर्देवीभवितुमिच्छतीत्यर्थः । रणे हि मृता: स्वर्गे यान्तीति स्मृतिरिति ॥ विपन्नत् । विकम्भि । इत्यत्र "स्कनः" [५५] इति षः ॥ नि:पमाः । दुःपमाः । सुषमाः । विषमाः । निःपूति । दुःषति । सुपूतयः । ----------... - ...- . -- -- - -- - ----- ---- , ९ श्रीशों. २ डी नां र. ३ ए सी डी मुप्त'. ४ सी यार' ५वी तुकादि. ६ ए विष्षभबी विष्कम्मत् । सीडी विषभूत् ।। Page #326 -------------------------------------------------------------------------- ________________ [६० २.३.६२. ] तृतीयः सर्गः । विपूति । इत्यत्र “निर्दुः सु” [ ५६ ] इत्यादिना षः ॥ समसूतीतिनामग्रहणाद्धातोर्वैरूप्ये च न स्यात् । निःसमित । निःसूत ॥ अन्ये तु समसूत्योर्धात्वोरेवेच्छन्ति । तन्मते निःषमित निःषूतेत्यादावेव स्यात् ॥ 1 २९७ निःपुस । दुःषुस । सुषुप्त । विषुप्त । इत्यत्र "अवः स्वपः " [ ५७ ] इति षः ॥ अब इति किम् । सुस्वमः ॥ प्रादुः स्युः । विष्यात् । प्रादुःषत् । विषन् । इत्यत्र " प्रादुः " [ ५८ ] इत्यादिना चः ॥ पिस्स्यमानः । इत्यत्र “न स्स:" [ ५९ ] इति न षः ॥ सेसिच्यमानः । इत्यत्र " सिचो यहि" [६०] इति न पः ॥ अभिसेधितुमनाः । इत्यत्र “ गतौ सेधः " [ ६१] इति न चः ॥ अभिसोष्यते । गङ्गासुसुः । इत्यत्र “सुराः स्यसनि” [६२ ] इति न षः । वसन्ततिलका छन्दः ॥ ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनध्यायवृत्तौ तृतीयः सर्गः समर्थितः ॥ ॥ प्रन्थ ११५८ ॥ अं २२ ॥ १ ए सी डी मूति २ डो निःसू. ३ ए सी मितः । निः. ४ प सी डी सूतः। अ ५ ए सी डी निःषू. ६ ए सीडी अतिसे ७ वी 'ष्यन्ते । ग. एसी ष्यपले ९ वी अ २७ ॥ ३८ Page #327 -------------------------------------------------------------------------- ________________ घ्याश्रयमहाकाव्ये चतुर्थः सर्गः। अवतीर्णमथापगावनान्तर्नरनाथं कषणक्षमं रिपूणाम् । इनि नीतिमणवाक्यपुष्णनगृगादाहरिपोरुपेत्य दूतः ॥१॥ १. अथ सैन्यावासनानन्तरं रिपूणां कषणक्षमं विनाशनसमर्थमत एवाभिपगननापगावनान्तजम्बूमालीवनमध्येवतीर्णमावासितं नरनाथं मूलगजमुपेत्य प्राहारर्दृत इति वक्ष्यमाणमगृणादवदन् । कीडक्सन् । नीति न्यायं प्रपुष्णन्वर्धयनीतिशास्त्रोक्तानुसारेणेत्यर्थः । तथावृक्णाविच्छिन्नाप्रतिहता वाग् यस्य सः । सर्गेत्रोपच्छन्दसिकं छन्दः ।। तदेवाष्टादशभिवृत्तैर्विवक्षुर्दूतः स्वामिनः स्वस्य च नामसंकीर्तनपूर्व खव्यापारणकारणमाह । तव शौर्यकिरीटिनो रसेनाविरलेनागमकारणं बुभुत्सुः । नयवर्जनकर्शनादिशन्मां गुणसं ग्राहरिपुर्विकर्तनाभः ॥ २ ॥ २. नयं न्यायं वर्जयन्ति । "रम्पादिभ्यः कर्तरि" [५. ३. १२७ ] इत्यने नयवर्जनान्कर्शयति तनूकरोति यस्तस्य संबोधनं हे नयवर्जनकर्शनान्यायिनिग्राहिन्नविरलेन सान्द्रेण रसेनानुरागेण तवागमकारणमागमनहेतुं बुभुत्सु तुकामो ग्राहरिपुर्दुणसं Pणसाभिधं मामादिशत् प्रेषितवानित्यर्थः । यतः शौर्यकिरीटिनः शौर्येणोपलक्षकत्वात्प्रतापादिना च कि - १डीतः ग्राहा'. १बी वासान'. २ ए सी न्दसकं. ३ ए सी सी भ्यः कीर्त. ५ ए सी लेण सा. ६ वी क्षणावा. यति । र. ४ ए Page #328 -------------------------------------------------------------------------- ________________ है. २.३.६३.] चतुर्थः सर्गः। २९९ रीटिनोर्जुनतुल्यस्य सोपि च विकर्तनाभः शौर्यप्रतापादिगुणैरादित्यसमः । भवति घुत्तमानामुत्तमेष्वनुरागः ॥ तदेवं मूलराजागमकारणजिज्ञासया स्वव्यापारण उक्तेपि राशि स्वागमकारणमवदति स्वयमेवं वितांगमकारणानि पृच्छन्सामोत्या परिहरंश्च वृत्तदशकमाह । ऋगयनपटनेन दुर्णसंस्तैः प्रवणान्तर्वणनिर्वणोषितैः किम् । चलितोसि मृषा द्विजेब्रुवाणेराम्रवणेक्षुवणानि नः खनद्भिः ॥ ३ ॥ ____३. तैहायुपद्रुतैर्मृषा ब्रुवाणैर्निरपराधा वयं प्राहारिणोपद्रुता इत्यलोकवादिभिः सद्धिर्द्विजैः किं चलितोसि चलन्प्रयुक्तस्त्वं तेन तेत्रागम इत्यर्थः । इदं चागमकारणं मृषा ब्रुवाणैरिति विशेषणेनैवायुक्तमिति परिहृतम् । नन्वमी कमपराधं चक्रुर्यन्मृषा ब्रुवाणा उच्यन्त इत्याह । प्रवणान्तर्वणनिर्वणनामानि यानि वनानि । यद्वा । प्रकृष्टानि वनानि प्रवणानि । अन्तर्मध्ये वनान्यन्तर्वणानि । निश्चितानि वनानि निर्व. णानि । द्वन्द्वे तेषूषितैः स्थितैः सद्धिनास्माकमानवणेक्षुवणानि खनदिः । यत ऋगयनपठनेन ऋचः सामिधेन्यः । यकाभिः समिधोमावाधीयन्ते । तासामयनमृगयनं वैदिको ग्रन्थस्तत्पाठेन दुर्णसैविकृतना. सिकैः । अनेन द्विजानामग्नौ समिदाधानं सूचितम् । तत्रावश्यमृगयनपाठात् । ऋगयनपाठेन पलाशाश्वत्थप्रायस्यैव समिधोमावाधीयन्त इति श्रुतिरित्येते पलाशप्रायस्यैव समिध ऋगयनपठनेनानौ जुहति । परं तत्प्रसङ्गेनास्मदाम्रवणेावणानि खनन्तीत्येतेपराधिन इत्यर्थः ।। १सी क्रमन. --.-..-- १ए सी डी नस्य. २ बी पारेण उ'. ३ बी व वितर्य वि. ४ ए सी डी वर्णानि. ५वी मिवामा ६५ स्यैवं स. Page #329 -------------------------------------------------------------------------- ________________ ३०० व्याश्रयमहाकाव्ये [ मूलराब: ] खदिरवणाग्रेवणस्यपीयुक्षावणकार्श्यवण स्थितैर्नृपैर्नः । लक्षवणगतैश्व विद्रवः किं शरवणशिग्रुवणेश्वरैश्व चक्रे ॥ ४ ॥ ४. स्पष्टम् । किं तु पीयुक्षा द्राक्षा । कार्याः शालाख्या वृक्षाः । खदिरवणं चाग्रेवणं च तत्स्थाच ते पीयुक्षावणकार्श्यवणस्थिताश्च तैर्नोस्माकं नृपैर्विद्रवः उपद्रवः । शिग्रुः शोभाञ्जनः ॥ बदरीवणवन कण्टकास्ते शिग्रुवने बदरीवने च नोत्र । माषवणान्वेषको न नीवारवणे माषवेनं लभेत जातु ॥ ५ ॥ ५. यथा बढ़रीवणे कण्टकास्तीक्ष्णामा बदर्यवयवा भवन्ति तथात्रास्मिन्नोस्माकं शिम्बने बदरीवने चोपलक्षणत्वात्खदिरवनादिषु च ते तव कण्टकाः शत्रवो न भवन्ति । दृष्टान्तमाह । माषवणान्वेषक: पुमान्नीवारवणे वनत्रीहिवनमध्ये जातु कदाचिदपि न माषवनं लभेत । एवमस्माकं युष्मन्मित्राणां वनेषु युष्मच्छत्रवो न सन्त्यतः खदिरवणादिवनस्थास्मन्नृपकृतोपद्रवस्याभावादयमागमने न हेतुरित्यर्थः ॥ नीवारवनोल्लसद्विदारीवन सुरदारुवनेरिकावनेषु | गिरिणद्यतिरंहसा मृगव्ये गिरिनद्यां नु सुनीरपाणमागाः ॥ ६ ॥ ६. उल्लसद्विदारीवनमुद्यच्छालपर्णीलताविशेषवनम् । सुरदारुवनं देवदारुवनम् । इरिकावर्नमोषधिविशेषवनम् । द्वन्द्वे तेष्वाधारेषु मृगव्य आखेटार्थम् | न्विति पृच्छायाम् । आगा आगतोसि । केन कृत्वा । गिरिणद्यतिरहंसा पर्वतोद्भूतापगावदतिवेगेन । कथम् । गिरिनद्यां जम्बूमाल्यां शोभनं नीरपाणं जलपानं यत्रागमने तद्यथा स्यादेवम् । I १ बी सी पैन ।. २ एसी व ल १ बी 'लाक्षा बृ° २ बी न सन्ति ३ ए सी 'ताचवि' ४ वी 'नमौष'. · • Page #330 -------------------------------------------------------------------------- ________________ [है• २.३.६५.] चतुर्थः सर्गः। ३०१ अस्य चागमकारणस्य परिहाराभणनान्मृगयार्थ चेत्तवात्रागमस्तदा युक्तमित्यनुमतिय॑ज्यते ॥ यदुभिर्मधुनीरपानगोष्ठयामुत दुरभाषि कषायपाणहस्तैः । वचने हि कषायपानपाणेन मुरापाणसुराष्ट्रकेषु दोषः ॥ ७॥ ७. मधु मद्यं तदेव प्राचुर्यात्प्रसन्नत्वाञ्च नीरं जलं तस्य या पानगोष्ठयापानं तस्यां पीयतेनेन पानं पात्रं कषायस्य सुरभिरसस्य प्रस्तावान्मद्यस्य पानं चषको हस्ते येषां तैर्मद्यं पिबद्भिः सद्भिरित्यर्थः । यदुभिदिवैः । उतेति प्रश्ने । दुरभाषि किं दुष्टं किंचिदुक्तम् । अर्थात्तव । तेन ववात्रागमः । एतदपि परिहरति । सुराया मद्यस्य पानं येषु ते सुरापाणा ये सुराष्ट्रका मद्यपत्वादेव कुत्सिताः सुराष्ट्रदेशस्था जनास्तेषु कषायपानपाणे: सुरापात्रकरस्य मद्यपस्येत्यर्थः । वचने दुर्वाक्ये हि स्फुटं न दोषः । मद्यपवाक्ये हि विदुषामनास्थैवेत्येतद्धेतुकं त्वदागमनं तदानुचितमित्यर्थः।। अवतीर्णम् । प्रपुष्णन् । अगृणात् ॥ व्यवधानेपि । कारणम् । रिपूणाम् । कषण । अवृषण । इत्यत्र "रवर्णात्" [६३] इत्यादिना गः ॥ रथवर्णादिति किम् । वन ॥ एकपद इति किम् । अन्सर्नर ॥ पद इत्येतावतैवैकपदे लब्ध एकग्रहणं नियमार्थम् । एकमेव यनित्यं तत्र यथा स्यात् । यदेकं चाने व सत्र मा भूत् । नरनाथम् ॥ अनन्त्यस्येति किम् । पुष्णन् ॥ लादिवर्जनं किम् । अविरलेन । वर्जन । किरीटिनः । विकर्तन । कर्शन । रसेन ॥ दुणसम् । इत्यत्र "पूर्वपद" [३५] इत्यादिना णः ॥ अग इति किम् । गयन ॥ दुर्णसैः । इत्यत्र "नसस्य" [६५] इति णः ॥ १ सी गोष्ठया त° डी गोष्ठी व. २ ए सी डी किंचि. ३ बी ता मु. ४ बी के चेदा. ५ ए सी डी ण । प्र. Page #331 -------------------------------------------------------------------------- ________________ - -- - - ३०२ व्याश्रयमहाकाव्ये [मूलराजः] निर्वर्ण । प्रवण । अग्रेवण । अन्तर्वण । सदिरवण । कार्यवण । भाम्रवण । शरवण । इक्षुषण । प्लक्षवण । पीयुक्षावण । इत्यत्र "निष्प्रानन्तर" [६६] इत्यादिना गः ॥ भोपधि । माषवण माषवनम् । नीवारवणे नीवारवन ॥ वृक्ष । शिमु. वण शिवने । बदरीवण । बदरीवने इत्यत्र "द्वित्रिखर" [६७] इत्यादिना वा गः ॥ द्वित्रिस्वरेति किम् । सुरदारुवनं ॥ ओषधिवृक्षेभ्य इति किम् । विदारीवन ॥ अनिरिकादिभ्य इति किम् । इरिकाधनेषु ॥ गिरिणदी गिरिनद्याम् । इत्यत्र “गिरिनचादीनाम्" [६८] इति वा ः ॥ भाव । नीरपाणम् नीरपान । करणे । कषायपाण कपायपान । इत्यत्र "पानस्य" [६९] इत्यादिना वा णः ॥ सुरापाणसुराष्टकंषु । इस्यत्र “देशे" [७०] इति नित्यं गः ॥ इषुवाहणवीरवाहणाग्रण्युदधिर्तग्रामणीः श्रितो नः । करिवाहनयुग्दुनोनिवः किं दीर्घायाः शरदो यथापराहः ॥८॥ ८. दीर्घाण्यहानि यस्यां तस्या दीर्घायाः शरदः शरत्कालम्यापगहाहापरी भागांत्यन्तमुपतापकत्वेन यथा दुनोति तथा जर्तग्रामणीर्जा दशविशंपस्तत्रत्या भटा वा तत्राधिपत्वेन प्रामणी: प्रधानो लभाख्या नृपः किं वा युष्मान्दुनाति सदास्कन्दनैः पीडयति । तन तवात्रागमः । यत इषणां शराणां वाहणा(ना)नि शकटोष्टादीनि वीराणां भटानां वाहणा(ना)नि वीरवाहणानि रथाश्वादीनि । द्वन्द्व तेषामप्रणानि उत्कृष्टानि तेषामनेकानामाश्रयत्वादुदधिरिवाधिस्तथा करिणो यानि वाहनानि तैर्युनक्ति संबद्धीभवति यः सः । एतन प्रधानचतुरजसैन्य. बाहुल्योक्तिः । तथा नोस्मान श्रित आश्रितोस्मदायत्त इत्यर्थः । इदमुक्तं - - - - -.. ........... - --. . . . . .--...- -.. १ ए सी ही गः : प्र. २ सी वन ।. ३ बी स्वर ई'. ४ ए सी डी'न । औष'. ५ वी णः । नी'. ६ ए सी डी हनानि. Page #332 -------------------------------------------------------------------------- ________________ है। २.३.७४.] चतुर्यः सर्गः। ३०३ स्यादयमतिबलिष्ठोस्मदाधितश्चेत्यस्मत्पार्थादात्मना सह लक्षं मित्रं कार. यितुमिहागत इति । अस्याप्यागमकारणस्य परिहारानुक्तेर्योतदर्थमि. हागास्तदा युक्तमित्यनुमतिय॑ज्यते ॥ क्षपयितुमरिविग्रहं न आगा नु चतुर्हायनकं त्रिहायनं वा । सोरिदुरहो द्विषां न योग्यः सुचतुर्हायणकत्रिहायणायः ॥९॥ ९. चतुर्हायनकं चतुर्वार्षिकं वा विहायनं वा नोस्माकमरिविग्रहं शत्रुभिः सह विरोध क्षपयितुं सख्येन शत्रूच्छेदाद्विनाशयितुम । न्विति प्रश्ने । आगाः । परिहरति । स प्राहारिद्विषां न योग्यो जेतुमशक्य इत्यर्थः । यतः शुभलक्षणाद्युपतत्वेन शोभनाश्चतुर्हायणका अज्ञावाश्चतुर्वार्षिकास्त्रिहायणाश्च तरुणा इत्यर्थः । अश्वा यस्य सः । एतेन सैन्यसंपदुक्ता । तथारीणां विनाशकत्वाद्दष्टमहररिदुरहः । अतिविक्रान्तश्चेत्यर्थः । तस्मादस्माकमरिविप्रहनिवृत्तये तवागमनं न युक्तमित्यर्थः ।। प्रामणी: । अप्रणि । इत्यत्र "प्राम" [1] इत्यादिना गः ॥ इधुवाहण । वीरवाहण । इत्यत्र “वासाद्वाहनस्य" [७२] इति नः ॥ वाला. दिति किम् । करिवाहन ॥ अपराहः । इत्यत्र "भतोहस्य" [७३] इति नः ॥ मत इति किम् । दुरहः । माह इत्यकारान्तभिर्देशादिह न स्यात् । दीर्घाहयाः ॥ चतुर्हायणक । त्रिहायण । इत्यत्र "चतुः" [५] इत्यादिना णः ॥ वय. सीति किम् । चतुहायनकं विहायनं पारिविग्रहम् ॥ १सी योग्यो जेतु'. तुरणा'. ४सी रिकाह १ए तःथे. २ सी मित्रका'. ३ सी डी ५वी यणाश्वः । . Page #333 -------------------------------------------------------------------------- ________________ ३०४ याश्रयमहाकाव्ये [ मूलराजः ] अथ सागरवाहिणं जिगीषुर्नृपतिं कंचन गर्ववाहिनं त्वम् । क्षतरिपुबापेण तं स जिष्णुः शरवापेन न किं दिशः परीण्वन् ॥ १० ॥ १०. अथेति प्रश्नं । सागरशब्देनात्र लक्षणया सागरकूलमुच्यते । तं वहति स्वामितया प्राप्नोतीत्येवंशीलो यस्तं वेलाकुलाधिपं गर्ववाहिनमहकारिणं कंचन नृपतिं जिगीषुस्त्वमानाः । आगमकारर्णप्रश्नप्रस्तावात्पूर्ववृत्तादागा इति क्रियात्र संबंध्यते । एवमप्रेतनवृत्तत्रयेपि । एतदपि परिहरति । स प्राहारिस्तं नृपतिं किं न जिष्णुरपि तु साधु जयत्येव । कीदृक्सन । क्षता विदारिता ये रिपवस्तान्भूमौ पातनेन वपती अणि क्षतरिपुवापस्तेन । यद्वा । तो रिपुवापो लक्षणया शत्रुसन्तानो येन तेन शरवापेन बाणसन्तानेन दिशः परीण्वन् व्याप्नुवन् । तत्र कथनेन प्राहारिव निकटस्थः सुखेनैव तव शत्रुं जयेत्तस्मादेतज्जयाय तवागमनं न युक्तमित्यर्थः ॥ क्षत्रिययूनः परीन्वतः क्ष्मां दीर्घाह्नयां शरदि त्वमस्य वोत्कः । परिपकेनाद्य नः शुभेनाः परिपक्कानि फलानि तत्कृतानि ॥। ११ ॥ १४. दीर्घाहयां बृहद्दिनायां शरदि शरत्काले क्षत्रिययूनो विशेचणकर्मधारये क्षत्रियतरुणम्य क्ष्मां परीन्वतः स्वामित्वेन व्याप्नुवतोस्य प्राहारे: । वेति प्रभान्तरे । किमुत्कः मेहेनोत्कण्ठितः सन्नागाः । दीर्घायां शरदि निर्व्यापारस्य दिनेगच्छति प्राहारेमित्रस्यं मिलनायोन्मनाः किमत्रागत इत्यर्थः । यद्येवं तर्हि । आ विस्मये । नोस्माकं परिपक्केन परिपूर्ण निष्पन्नन शुभेन पुण्यकर्मणा कृत्वा तत्कृतानि शुभनिष्पादितानि फलानि कार्याण्यद्य परिपकानि परिपूर्ण निष्पन्नानि । यदि मिलनाय तवागमनं तदातिश्रेयस्तममित्यर्थः ॥ 1 1 ' सी 'नावच डी 'नावाद. १ वी 'वन्ध्यते. २ ए सी डी पेण वा. ३ बी 'स्य मेल'. Page #334 -------------------------------------------------------------------------- ________________ [ है ०२.३.७५. ] चतुर्थः सर्गः । ३०५ उतरपदान्त । सागरवाहिणम् गर्ववाहिनम् ॥ नागम । परीण्वन् परीन्वतः ॥ स्यादि । रिपुवापेण शरवापेन । इत्यत्र "वोत्तर " [ ७५ ] इत्यादिना वा णः ॥ अयुवपकाह्न इति किम् । क्षत्रिययूनः । परिपक्वानि । परिपक्केन । दीर्घायाम् ॥ द्रष्टा वृषगामिणं नु विभ्रगुरुकामाणि बलानि सन्नृपाणि । तं वृत्रहणं सुराष्ट्रपाणां सन्नमुखेण न हि व्यबोधयः किम् ॥१२॥ २ १२. वृषगामिणं वृषभवाहनं सोमनाथं सन्नृपाणि विद्यमानराजकानि बलानि सैन्यानि बिभ्रद्धारयन्सन्नु किं द्रष्टा आगौः । नन्वहं चेत्सोमनाथदर्शनायागां तत्किमिति सन्नृपाणि बलान्यबिभरमित्याशङ्कयाह । यतो गुरुर्महान्कामो वृषगामिदर्शनाभिलाषो येषां तानि । सुराष्ट्रदेशे हि सोमनाथोस्ति । यद्येवं तर्हि सुराष्ट्रपाणां सुराष्ट्रदेशरक्षिणां नृपाणां वृत्रहणमिन्द्रं तं प्राहारिं सन्नमुखेण प्रधानपुरुषमुखेन हि स्फुटं किं न व्यबोधयः किमिति नाज्ञापयः । येनायं सौहार्दातिशयात्तवाभिगमनादिप्रतिपत्तिं कुर्यादित्यर्थः ॥ 1 बरपकेनेक्षुणा समं किं शङ्खोदारान्तर्णिनीषुरम्भः । प्रणमामि तव प्रयाणि तत्किं प्रहिणोमि स्म वनानि मा प्रमीणाः १३ १३. वरपक्वेन वरेण सुस्वादुना पक्केन परिपूर्ण निष्पन्ने नेक्षुणेक्षुरसेन समं माधुर्यादिभिस्तुल्यं किं शङ्खोद्धारान्तः शङ्खोद्धाराख्यतीर्थमध्यादम्भो जलं निनीषुर्नेतुमिच्छुस्त्वमागाः । सुराष्ट्रेषु हि शङ्खोद्धा - राख्यं तीर्थमस्ति । प्रश्नयन्नेवोत्तरमाह । किं तव प्रणमामि तथा किं प्रयाणि शङ्खोद्धारजलानयनार्थ गच्छामि । तथा तदम्भः किं प्रहिणोमि प्रेषयामि । वनानि काननानि मा स्म प्रमीणा मा विनाशय ॥ 1 १ ए सी दृष्टा. डी दृष्ट्वा बृ. १ बी षवा'. २ ए सी डी कि दृष्टा. ३ ए सी डी 'गाः । अन्व ४ ए सी डी न्यवितर. ३९ Page #335 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [मूलराजः] तदेवं मैत्रीगर्भेषु बहुष्वप्यागमकारणेषूक्तेष्वमन्यमान इव राशि किंचिदप्रतिवदत्यन्यकारणाभावान्निरर्थक बलभ्रमणं न युक्तमिति वदति । पहयानि बलान्यदुर्नयस्त्वं न मुधैव भ्रमयेः प्रनायकानि । परिणश्यति जीवितेपि मैत्री नान्तर्णश्यति नोप्रनष्टपूर्वा ॥ १४ ॥ १४. हे राजन् प्रहयानि प्रकृष्टाश्वानि प्रनायकानि प्रकृष्टस्वामिकानि च बलानि मुधैव पूर्वोक्तनीत्या कारणाभावेन निरर्थकं न भ्रमयेः । नो मार्थे । नाचीचलः । यतस्त्वमदुर्नयो न्यायीत्यर्थः । न चास्माशत्रुतयांशङ्कथेवं सैन्यसंरम्भेणागमनं सार्थकं यतोप्रनष्टपूर्वा पूर्वमनपगता नो युष्माकमस्माकं च । “स्यदादिः" [ ३. १. १२० ] इत्यमच्छेषः । मैत्री जीवित परिणश्यत्यपि नान्तर्मध्ये हृदये नश्यति । येयन्ति दिनानि न गता साद्यापि मैत्री कथंचन नापयातीत्यर्थः । कवर्ग । वृषगामिणम् । गुरुकामाणि । नृमुखेण ॥ एकस्वर। वृत्रहणम् । सम्रपाणि । सुराष्ट्रपाणाम् । इत्यत्र “कवर्ग" [.६] इत्यादिना नित्यं णः ॥ अपकस्येत्येव । वरपकेन ॥ ण । प्रणमामि ॥ अन्तर् । अन्तर्णिनीषुः ॥ हिनु । प्रहिणोमि ॥ मीना। मा प्रमीणाः ॥ भानि । प्रयाणि । इत्यत्र “अदुरुपसर्ग" [७] इत्यादिना णः ॥ आनीयर्थवत एव ग्रहणादनर्थकस्य न भवति । प्रहयानि । अदुरिति किम् । अदुनयः ॥ येन धातुना युक्तोः प्रादयस्तमेव प्रत्युपसर्गसंज्ञा भवन्तीतीह न भवति । प्रनायकानि ॥ परिणश्यति । अन्तर्णश्यति । अत्र "नः शः" [७४] इति गः ॥श इति किम् । अप्रनरें। १वी थे । माची. २ सी शक्यैवं. ३ वी षः । मेत्री. ४ वी र्थ ए. ५ बी "क्ताः प्रदाय'. ६ ए सी डी तिनंशः. ७बी नष्टः ॥ Page #336 -------------------------------------------------------------------------- ________________ [है० २.३.७८.] चतुर्थः सर्गः। ३०७ __ तदेवं सामोक्यात्यन्तसौहादें ख्यापितेपि राज्ञः किमप्यप्रतिवदतो दौहार्द प्रकटयन्नेवमागमनकारणं पृच्छति ॥ परिणिमिमीते दिशः स सैन्यैः प्रणिमयते प्रणिदायकेथ भीतान् । प्रणिदयतेरीन्प्रणिधतीति प्रणिधिगिरा प्रणिपद्यसे किमीवा॑म् १५ १५. स पाहारिः सैन्यर्दिशः परिणिमिमीते परिमात्यतिबाहुल्याब्याप्नोतीत्यर्थः । तथा प्रणिदायके मैत्र्यादिना गजाश्वधनादिढौकनं स्थापनिकां वा ददति पुंसि प्रणिमयते प्रतिददाति न्यायित्वानगृहीत्वा तिष्ठतीत्यर्थः । अथ तथा भीतान् शरणागतान्प्रणिदयते रक्षति । तथारीन्प्रणिद्यति खण्डयतीत्येवंविधया प्रणिधिगिरा चरवाचा किमीा प्राहारेः सैन्यादिसंपत्तौ न्यायादिगुणसंपत्तौ च चेतसो व्यारोष प्रणिपद्यसे आश्रयसि । परसंपत्त्यसहा हि प्रायः क्षत्रियास्तेनैतं विग्रहीतुं ववेत्थमत्रागमनमित्यर्थः ॥ अथ कालप्राप्तया सामदण्डग?त्येदमप्ययुक्तमित्याह । प्रणिधयति यशो द्विषां पणिघ्नन्मणिवपति प्रणिपातिषु श्रियं यः । मणिगदति नयं तदत्र मैत्री प्रणिनादीभघटे स्म मा प्रणिश्यः १६ १६. यो पाहारिद्विषां प्रणिनन् शत्रून् हिंसन्सन् द्विषामेव यशः प्रणिधयति पिबत्यपहरति । तथा प्रणिपातिषु नस्रेषु श्रियं राज्यादिसंपदं यः प्रणिवपति निवेशयति । एतेन निग्रहानुग्रहसामर्थ्यमुक्तम् । तथा यो नयं न्यायं च प्रणिगदति प्रकर्षेण वक्ति । तदत्र से चासावेष च तदेष तस्मिन्नेतस्मिन् पाहारौ प्रणिनादिनी गर्जन्तीभघटा यस्य तस्मिन्मैत्री १ सी श्रियः । १वी मका. २ टी सि म'. ३ डी चौ वा चे'. ४ वी सचैष. Page #337 -------------------------------------------------------------------------- ________________ ३०८ स्याश्रयमहाकाव्ये [ मूलराजः] मास्म प्रणिष्यो मा स्म विनीनशः । ईर्ष्या मा कृथा इत्यर्थः । एतेन ग्राहारिसंबन्धिपूक्तेषु गुणेष्वेकगुणोपेतमपि मित्रं दुर्लभं किं पुनरुक्त. सर्वगुणोपेतम् । यदुक्तम् । पराक्रमगुणेनैकं सदी चाभिंतपोषकम् । सन्यायं संपदोपेतं मित्रं पुण्यैरवाप्यते ॥ इति । एवंविधेन चानेन चेद्विग्रहं करिष्यसि तदा त्वमेव विनयसीत्यपि च व्यजितम् ॥ ___ अथेाजन्यभूम्युपद्रवमपि सामद गर्भोक्त्याविधेयं वदन्मैत्रीमेव विधेयतया सूचयन्नाह । पणिशान्तरिपाविहापणिदे प्रणिवहति प्रणिचायि सख्यमुच्चैः । प्रणिवात्मणिदिग्धसैन्यरेणुः प्रणियास्यस्य किमुर्वरां प्रणिप्सान् १७ १७. इह ग्राहारौ प्रणिचीयते स्वयमेवेत्येवंशीलं प्रणिचाय्युपचितं सख्यं प्रस्तावात्त्वद्विषयमुच्चैम्त्यर्थं प्रणिवहति धारयति सत्यस्य ग्राहारेरुर्वरां सर्वसस्याढ्यभूमिं किं किमिति प्रणियासि गच्छसि । कीहक्सन् । प्रणिप्सान्भक्षयन् । तथा प्रणिवानुड्डीयमानः प्रणिदिग्ध उपचितः सैन्यरेणुर्यस्य सः । प्रभूतसैन्यैर्विनाशयन्नित्यर्थः । कीदृशीह । अप्रणिद्रे सोद्यमेत एव प्रणिशान्तरिपो वशीभूतशत्रौ । शक्तस्य स्निग्धस्य च मित्रस्योर्वरोपद्रोतुं नोचितेत्यर्थः । अथ च । इह ग्राहारी प्रणिशान्ते पराभूत्या गतद रिपो विषये न तु त्वत्सदृशे दर्पोद्भुरे प्र. णिचायि सख्यं प्रणिवहति सत्यस्योर्वरां त्वं प्रणिप्सान्सन्कि प्रणियासि १ बी डी वान्प्रणि. २ ए सी यास्थि कि. १ ए सी दा वा श्रि. २ डी श्रित्य पो'. ३ डी दोपत्यं मि. ४ सीमेवं वि. ५ सी चरित्य. ६ सी ये तनुत्व'. Page #338 -------------------------------------------------------------------------- ________________ [है० २.३.७८.] मृतीयः सर्गः । ३०९ पश्चाद्गमिष्यसि । अत्रैव त्वं विनयसीत्यर्थः । तस्मादुर्वराया अविनाशनेन मैत्री कुर्वित्यर्थः ॥ ___ अथैवं भक्तिशक्त्युपदर्शनेन मैत्र्यां विधेयतयोक्तायामपि राशि किमप्यवदत्यवाच्यं छलं संभाव्य पृच्छंस्तदुचितदण्डोत्योत्तरयंश्वाह । अथ दुर्निगदं छलं त्वमन्तर्घ्यदधास्तत्पणिजल्पितेन किं नः । मा प्रनिजल्पाधुना कृतान्तः प्रनिकुर्वन्प्रनिखेलतु प्रनिद्विट् ॥१८॥ १८. अथेति प्रवे। दुर्निगदं पापत्वाहुःखेन वाच्यं छलमतिप्रच्छन्नास्कन्दनादिकूटप्रयोगं त्वमन्तश्चित्ते न्यदधा निहितवांस्तत्तदा नोस्माकं प्रणिजल्पितेन पूर्वोक्तेन किम् । निरर्थकत्वान किंचिदित्यर्थः । तथा मा प्रनिजल्प त्वमपि मा वादीस्त्वत्प्रतिवचनेनापि सृतमित्यर्थः । केवलं हे प्रनिविट् प्रकृष्टनिश्चितशत्रोधुना प्रनिकुर्वन् रणेन मृत्युरूपं शाठ्यं कुर्वन्कृतान्तो यमः प्रैनिखेलतु प्रक्रीडत्वर्थात्त्वया सह । आशिषि पञ्चमी । त्वं प्राहारिणा व्यापाद्यखेत्यर्थः ॥ __ तदेवं दण्डमुक्त्वा राज्ञेश्छलं प्राहारेापयितुं स्वयानमाह । पनिचिखनिषता त्वयामदाख्यां प्रेनिचके प्रणिपापचत्मकोपम् । तदलं प्रनिपापचन्मनास्त्वमणिदिष्टं प्रनिदेष्टुमेष यामि ॥१९॥ १९. यस्मादस्मदाख्यामस्मत्कीर्ति प्रनिचिखनिषतैवमास्कन्दनेन खनितुमिच्छता त्वया प्रणिपापचदत्यर्थसंतापकः प्रकोपः प्रबलकोधो यत्र तद्यथा स्यादेवं प्रैनिचक्रे पराभूतम् । अस्माकं पराभवः कृत १ ए सी डी प्रतिखे'. २ डी प्रतिच'. ३ ए सी डी प्रतिदि'. ४ सी डी प्रतिदे'. १ सी र्शमेन. २ वी परूपत्वा'. ३ सी प्रतिदि. ४वी प्रतिखे. ५ ए सी डी शस्थलं. ६ ए सी नेख'. ही प्रतिच'. Page #339 -------------------------------------------------------------------------- ________________ ३१० ख्याश्रयमहाकाव्ये [मूलराजः] इत्यर्थः । तत्तस्मादलमत्यर्थ त्वत्प्रणिदिष्टं प्रत्युत्तरादानात्त्वया ज्ञापितमन्तश्छलंप्रकरणं प्रैनिदेष्टुं प्राहारज्ञापयितुमेषोहं यामि । "सस्सामीप्ये सद्वद्वा" [५. ४. १.] इति वर्तमाना । अधुनैवाहं यास्यामीत्यर्थः । कीदृक्सन् । अभीक्ष्णं प्रणिपचसि त्वं मदीयं मनः स त्वमेवं विवक्षसे नाहं प्रणिपापच्ये किं तु स्वयमेव प्रणिपापचत् । अत्र यचन्तस्य धात्वन्तरत्वाद् "एकधाती" [ ३. ४. ३७.] इत्यादिना कर्मकर्तर्यात्मनेपदायभावः । स्वयमभीक्ष्णं सन्ताप्यमानं मनो यस्य सः ।। डकारोपलक्षितो माइ मा । तेन माँ डोर्ग्रहणम् । परिणिमिमीते । प्रणिमयते । दासंश । प्रणिदायके । ददातेर्यच्छतेर्वा रूपम् ॥ प्रणिदयते । प्रणिधति । प्रणिधि । प्रणिधयति ॥ पतादि । प्रणिपातिषु । प्रणिपद्यसे । प्रणिनादि । प्रणिगदति । प्रणिवपति । प्रणिवहति । प्रणिशान्त । प्रणिचायि । प्रणियासि । प्रणिवात्। अप्रणिने। प्रणिप्सान् ।मा म प्रणिष्यः। प्रणिनन् । प्रणिदिग्ध । अन्तरः खल्वपि । अन्तर्घ्यदधाः । इस्यत्र "नेादा"[७९] इत्यादिना नेणः ॥ अडागमस्थ धात्ववयवत्वेन व्यवधायकत्वामावादन्तर्घ्यदधा इस्यादावपि स्यात् ॥ अदुरि. त्येव । दुनिंगदम् ॥ प्रणिजल्पितेन प्रनिजल्प । प्रणिपापचत् प्रनिपापचन् । इत्यत्र "अकखादि [८०] इत्यादिना वा गः ॥ अकखादीति किम् । प्रनिकुर्वन् ।'अंनिखेलतु ॥ अपान्त इति किम् । प्रनिद्विद ॥ पाठ इति किम् । इह च प्रतिषेधो यथा स्यात् । प्रनिचक्रे । प्रनिचिखनिषता ॥ इह च मा भूत् । प्रणिदिष्टम् प्रनिदेष्टुम् ॥ यपि नेच्छन्त्येके । तन्मते प्रनिपापचदित्यायेव स्यात् ॥ १ ए सी डी °न्तस्थल'. २ बी लक'. ३ डी प्रतिदे'. ४ सी मादोर्म'. ५ डी णिपि. ६ सी °णिया. बीटी वान् । म. ८ ए बीत्र "नैर्ग. ९ सी डी प्रतिकु. १० सी डी प्रतिखे'. ११ सी प्रणिदे. डी प्रतिदे. .० Page #340 -------------------------------------------------------------------------- ________________ [है० २.३.८०.] चतुर्थः सर्गः। ३११ अथैवं दूतस्य निर्भीकतया स्वभर्तृपक्षपोषिकया सप्राणयोक्त्या चित्ते रजितो राजा दूतं प्रशंसनाह। अपाणिणिषाविहेतिवादिन्युत्माणं पर्यण्पराणु पर्यन् । पर्यणतां पर्यनमसीत्यं तं पर्याणिणदित्युवाच चेशः॥२०॥ २०. इह दूतेप्राणिणिषो जीवितुमनिच्छौ शूरत्वान्मृत्युभयरहित इत्यर्थः । अत एवोत्प्राणमुद्तबलं यथा स्यादेवमिति वादिनि पूर्वोक्तवदनशीले सतीशो मूलराजस्तं दूतं पर्याणिणदुदजीजिवन् । जीवत्सु जीवन्तमुवाचेत्यर्थः । कथमित्याह । उ हे पर्यन् पूर्वोक्तवादित्वेन हे समन्ताज्जीवंस्तथा हे पर्यपराण पर्यणतां समन्ताजीवतामपि मध्ये पराणतिशयेन जीवन्दूत पर्यणतां समन्ताजीवैतां मध्ये पर्यनन्नसि त्वमेव जीवन्भवसि । ममाप्यम एवं वदतस्तवैव जीवनं सफलमित्यर्थः । इत्थम् । तथेति वक्ष्यमाणमुवाच । इह च पर्यनित्यनेन सामान्यतो जीवद्गविशिष्टं पर्यण्पराणित्यनेन च विशिष्टजीवद्गुणविशिष्टं दूतं संबोध्य पर्यणतां पर्यननसीत्यनेन जीवद्गुणविशिष्टेषु त्वमेव जीवगुणविशिष्ट इति विधेयतयोक्तः ।। __इत्युवाचेत्युक्तं तदेव वृत्तविंशत्या विवक्षुः पूर्व त्रिवृत्त्या दूतस्य निर्भयवादित्वं प्रशंसन्नाह । माणिणिनिष आत्मभपक्षं त्वं पर्यानिन आत्मनो नियोगम् । भूपरिहणनै बनिहाशङ्केतान्तहणनं हि दुईनोपि ॥ २१ ॥ २१. इह मत्सभायां भूपरिहणनैर्भूम्यास्फालनै वन् निःशई मु. 'एपी सी च वेशः ॥ २ डीहान्तहणनं पाशङ्केत दु. ३ डी पि ॥ भूप. १९सी मीतकया. वी भीकया. २ सी कवादि. ३ बी ग् पर्यन् प. ४ तां जीव. ५सी बन्म. (सीनता. Page #341 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये ३१२ [ मूलराज : ] I वाणः सन्नित्यर्थः । त्वमात्मभर्तृपक्षं प्राणिणिनिष उदजीवयः सातिशयं चकर्थेत्यर्थः । तथात्मनो नियोगं दूतकर्म पर्यानिन उज्जीवितवान् । ननु यद्यहं भूपरिहणनैरुक्तवानेतावता कः स्वामिपक्ष: को वात्मनो नियोगो मयोज्जीवित इति हेतुमाह । हि यस्मादिह सभायां भूपरिहणनैवन्दुःखेन हन्यते दुर्हनोप्यास्तां त्वादृशो दूतादिः । समर्थो महाभटादिग्प्यन्तर्हणनं स्वचित्ते विनाशमाशङ्केत संभावयेत् । भूपरिहणनैर्बुवन्निहेत्युभयत्रापि योज्यम् ॥ 1 द्विवे ! अप्राणिणिषौ ॥ अद्वित्वे । उत्प्राणम् ॥ अन्ते । पराणू ॥ परेस्तु वा द्वित्वे । पर्याणिणत् पर्यानिनः ॥ अद्वित्वे । पर्यणताम् पर्यनन् ॥ अन्ते । पर्यण् पर्यन् । इत्यत्र “द्वित्वेपि " [८१] इत्यादिना णः । परिपूर्वस्य तु वा ॥ ये तु द्वित्वे कृते पुनर्द्वित्वमिच्छन्ति तन्मतेपि द्वित्व इति वचनाद्वयोरेवाद्ययोर्णत्वं न तृतीयस्य । प्राणिणिषयतेर्फे प्राणिणिनिषः ॥ परिहणनैः । अन्तर्हणनम् । इत्यन्न “हनः" [८२] इति णः ॥ अदुरित्येव । दुनः ॥ महम्मतरां महन्मि चान्तेर्हष्मोन्वईन्मो भृशं महण्वः । परिहन्व इति कुधा जिघांसौ नृपचक्रेत्र वदन्सुसौष्ठवोसि ॥ २२ ॥ २२. अत्र मत्सभायां वदन्संस्त्वं शोभनं सौष्ठवं प्रौढिमा यस्य स सुसौष्ठवोतिप्रगल्भोसि । क्व । सति नृपचक्रे । किंभूते । क्रुधा त्वां जिघांसौ । कथमित्याह । अहं प्रहन्मि प्रहिनस्मि अर्थादेतं दूतम् । तथा प्रहम्मितरामतिशयेनाहं प्रहिनस्मि । तथान्तर्हण्मो मध्ये हिंस्मः | २ ४५ 1 १ ए सी 'ईन्मोन्त'. १ सी यस° २ बी 'हं परिहण्मि प्र° ३ एसी हण्मि प्र° ४ बी 'देनं दू. ५ डी तं तथा. Page #342 -------------------------------------------------------------------------- ________________ [है.१.३.८४.] चतुर्थः सर्गः। ३१३ तथा वयं भृशं शीघ्रमन्तर्हन्मः । तथावां प्रहण्वस्तथावां परिहन्वः सामस्त्येन हिंस्व इति ॥ प्रहण्वः परिहन्वः । प्रहण्मितरां प्रहन्मि । अन्तहण्मः अन्तर्हन्मः । इत्यत्र "वमि वा" [८२] इति वा णः॥ प्रभुकार्यमिति स्फुटं प्रणिसंस्त्वमिव भयापरिनिक्षितो वदेत्कः । मदिरापरिणिंसनप्रणिन्द्येष्वपरानिसितपूर्वमप्रनिन्द्यम् ॥ २३॥ २३. भयापरिनिक्षितो भयेने नाश्लिष्टः प्रभुकार्य प्रणिक्षश्चम्बनिव सपक्षपातं स्थापयन्सन्नित्यर्थः। त्वमिव को दूत इत्युक्तप्रकारेण प्रभुकार्य स्फुटं प्रकटं वदेत्त्वां मुक्त्वा न कोप्येवं वक्तुं शक्त इत्यर्थः । नन्वेवंभाषिणः सुराष्ट्रध्वनेके दूताः सन्ति तत्किमेवं राज्ञोच्यत इत्याशङ्कयाह । मदिराया यत्प्राणिसनमास्वादनं तेन प्रैणिन्येषु गर्हणीयेष्वर्थात्सौराष्ट्रेषु मध्येप्रनिन्धं स्फुटत्वेन श्लाघ्यं वचनमपरोनिसितपूर्व न चुम्बितमनुक्तपूर्वमित्यर्थः । मद्यपेषु सौराष्ट्रेष्वित्थं स्फुटं त्वयैवोक्तमित्यर्थः ॥ परिणिसन परानिसित । प्रणिक्षन् परिनिक्षितः । प्रणिन्येषु प्रनिन्यम् । इत्यत्र “निसनिक्ष" [५] इत्यादिना वा णः ॥ परिहीणमतिः अहीणवान्खं परियाणीयमिनः प्रयायमाणः । न स वेचि तव प्रयायिणां नः परियाणे परिवतिं चाप्रयाणिम् ॥ २४. अहो दूत स तवेन: स्वामी ग्राहारिः परिहीणमतिः प्रनष्टज्ञानोत एव स्वमात्मानं प्रहीणवांस्त्यक्तवाननेककुकर्मकरणेन त्यक्तखमर्याद इत्यर्थः । अत एव च प्रयायमाणोस्माभिरास्कन्द्यमानः सन् खमा१५ सी र आणी. २ सी कि बाप. १ वी डी येनाना. २ सी कायें प्र. ३ ए सी मुक्ता न. ४५ सी प्रनिन्धे'. ५ वी रानिसि. ६ वी निस'. Page #343 -------------------------------------------------------------------------- ________________ ३१४ व्याश्रयमहाकाव्ये [ मूलराजः] त्मानं परियाणीयमस्माभिरास्कन्दनीयं न वेचि न जानात्यपि तु स्वकृतैमहापन्यायैर्हेतुभिः स खं परियाणीयं जानात्येवेति काका व्याख्या । अथ च प्रयायिणां प्रयाणं कुर्वतां नोस्माकम् । कर्तरि षष्ठी । परियाणे प्रयाणे विषयेप्रयाणिं परिवक्ति च प्रयागंमा भूदिति शापं ब्रूते च । एवमनेकान्महापन्यायान् ग्राहारिश्चक्रेन्यच्चास्मानभिषेणयतो निषेधेतीत्यर्थः । एतेन रसेनाविरलेनागमकारणं बुभुत्सुरिति यहूतेनोक्तं तन्निरस्तम् ।। __ अथ सामोक्तिगर्भ सामदण्डोक्तिगर्भ च यहूतेन मैत्र्येव कार्यतयोक्ता तामेकादशभिर्वृतैरनेकापन्यायरूपापराधप्रकाशनेन निराकुवन् पाहारेनिग्रहणीयतामेव समर्थयति । परिभुग्नप्रेङ्खमाणचापो यत्तीर्थाभिमेगिणां स पापः । प्रेङ्गणमरुणत्ममगनस्तच्छासितुमेष प्रेङ्गणीय एव ॥ २५ ॥ २५. स प्राहारिस्तीर्थाभिप्रेङ्गिणां तीर्थयायिनां यात्रिकाणां प्रेङ्गणं तीर्थेषु गमनं यद्यस्माद्धेतोररुणनिरुरोध । कीहक्सन् । पापः पापात्मा। तथा परिभुनप्रेडमाणचापः कुटिलोल्लसद्धन्वा तत्तस्मात्प्रमङ्गनैः प्रयाणैः कृत्वा शासितुं शिक्षयितुमेव प्राहारिः प्रेशणीय एवास्कन्दनीय एव न तु मित्रीकार्य इत्यर्थः । प्रेक्षमाणेत्यत्र शीले शानः ॥ परिहीण । प्रहीणवान् । परियाणे । प्रयायमाणः । प्रयायिणाम् । अप्रयाणिम् । परियाणीयम् । इत्यत्र "खरात्" [८५] इति णः ॥ स्वरादिति किम् । परिभुग्ने ॥ प्रेङ्गणम् । प्रेमीण । प्रेङ्गिणाम् । प्रेशणीयः । इत्यत्र "नाम्यादेरेव ने" [८६] इति णः । नाम्यादेरित्येव । प्रमानैः ॥ १ सी भिः संस्वं. २ ए सी डी का वाख्या ।. ३ ए सी "रि आणे. ४ बी सी एकम'. ५डी धयती'. ६ सी न मिव स. ७ ए निरांकु. ८ सी ङ्गिणा ती. ९डी णवा. १० ए सी रिआणी. ११ ए सी डी मः । प्रे. १२ ए सी 'माणे । प्रे. Page #344 -------------------------------------------------------------------------- ________________ [ है ० २.३.८७.] चतुर्थः सर्गः । परिकोपणमप्रकोप नोथांहः प्रवपणदुष्प्रेहणं सहे चेत् | अवनिरवश्यं प्रगोपणीया कथमिव तर्हि मया प्रगोपनीया ॥ २६ ॥ ३१५ 1 २६. अथेति दूतप्रने । दूत पृच्छामि त्वां चेद्यद्यहमप्रकोपनः क्षमाशीलः संसां प्राहारिं सहे न निगृहामीत्यर्थः । कीदृशं सन्तम् ! परिकार्पणं धार्मिकमप्यसहिष्णुं तथांहसः पापस्य वञ्चनादेः प्रवपति नैन्दाद्यने प्रोप्यतेनेनेति करणेनटि वा प्रवपण उत्पादक इत्यर्थः । यो दुष्प्रेहणो दुष्टचेष्टो दुष्टाभिप्रायो वा तम् । तर्हि तदावश्यं प्रगोपणीया पृथ्वीपत्वेन रक्षणीयावनि: पृथ्वी कथमिव । इवशब्दो वाक्यालंकारे । केन प्रकारेण मया प्रगोपनीया रक्षणीया । न कथमपि । तस्मान्न सह इत्यर्थः । अत्र च प्रगोपणीयेत्यस्यानुवाद्यत्वेन प्रयोगः । प्रगोपनीयेत्यस्य तु विधेयत्वेन || परिकोपणम् अप्रकोपनः । प्रगोपणीया प्रगोपनीया । इत्यत्र "व्यञ्जमादे:०” [८७] इत्यादिना वा णः ॥ व्यञ्जनादेरिति किम् । दुष्प्रेहणम् । नाम्युपान्त्यादिति किम् । प्रवपण ॥ परिमापणमाः प्रयापणीयः परिमापनपरियापनीयविप्रः । सत्पथपरिमापिणां नृपेणानिर्विण्णं परिमापिना हि भाव्यम् ||२७|| २७. मींग्श हिंसायामिति मींग्शो हिंसार्थत्वाद्धन्त्यर्थाश्चेति चुरादिपाठात् “चुरादिभ्यो णिच्” [३.४.८५.] इति णिचि "मिग्मीगोखलंच लि” [४.२.८] इत्यात्वे पावनटि च परिमापनं हिंसां परियापनीयाः प्रापणीया विप्रा येन स प्राहारिः । आ इति कोपे । परिमापणं हिंसां प्रयापणीयः प्रापणीयो मया न तु मित्रीकार्य इत्यर्थः । हि यस्माद्धेतोर्नृपेण राज्ञा १ ए सी 'नोथा. १ बी ओ । हे दू. २ ए बी सी ५ सी मियो'. ६ ए सी डी • ए सी लवलि". ९पसी पहि". पनं. ३ बी 'र्मिकानप्य ४ डी नन्याय... णीयाः प्र'. ७ ए सी किम् ॥ परि १० ए ननु मि०. Page #345 -------------------------------------------------------------------------- ________________ ३१६ व्याश्रयमहाकाव्ये [ मूलराजः] सत्पथपरिमापिणां धर्मोच्छेदकानामन्यायिनाम् । कर्मणि षष्ठी। अनिर्विण्णमनिर्वेदं यथा स्यादेवं परिमापिना हिंसनशीलेन भाव्यम् । गजरक्षितानि हि तपोवनानि स्युः ॥ निर्विण्णवदामवेपमानामप्यानापख्यानमप्रभानम् । अमुना परिभूयमानमुच्चैः कतमब्रह्मपुरं दुनोति नास्मान् ॥ २८ ॥ २८. कतमद्ब्रह्मपुरं ब्राह्मणस्थानमस्मानुचर्न दुनोति न पीडयति । कीहक्सत् । अमुना पाहारिणा परिभूयमानमत एवाप्रवेपमानं भयेन समन्तात्कम्पमानम् । तथाप्रप्यानमनुपचितं क्षीणमित्यर्थः । अत एवाविद्यमानं प्रख्यानं प्रसिद्धिर्यस्य तन्निर्नामकमित्यर्थः । ततो विशेषण. कर्मधारयः । अत एव निर्विण्णवद्धर्मकर्मसु निर्विण्णमत एव चाविद्यमानं प्रभौनं प्रभा यस्य तन्निस्तेजस्कम् । तस्मात्काने सह मैत्रीति भावः । यदपि ब्रह्मपुरं झानाधारः शरीरं तदपि पापै रोगादिना वा परिभूयमानमत एवाप्रवेपमानाप्रप्यानाप्रख्यानं निर्विण्णवदप्रभानं च सत्कतमन दुनोति किंतु सर्वमपि ज्ञानोच्छेदशकया दुःखयतीत्युक्तिः। अभपवनमस्य चान्यदारमगमनदुष्परिकामिनः कुकर्म । प्रभवति परिभाव्यमानर्मप्रख्यापनममप्यायनं भृशं नः ॥ २९ ॥ २९. कुकर्म परखीगमनादि । अस्य पाहारेग्न्यदारप्रगमनदुष्परिकामिनः परस्त्रीसेवनविषयदुष्टाभिलाषशीलस्य सतः प्रभवतीष्टे । कीदृशम् । अप्रपवनमिहलोकपरलोकविरुद्धत्वेनापवित्रमत एव भृशमत्यर्थ परिमाव्यमानमस्माभिश्चिन्त्यमानं सनः। कर्तरि षष्ठी। अस्माभिरप्रख्यापनमप्रप्यायनं च । चो भिमक्रमेत्र योज्यः । प्रख्यातेः प्रप्या१ए सी डी मत्र प्र. ११बीसीडी पिणा हिं.२वीति । म. ३ सीमा य. ४ वी न मैं. ५५ सी पीरिति. ६ एसीसीईटे प्रमवति । की. ७ सीसी यन पचो. Page #346 -------------------------------------------------------------------------- ________________ [है. २.३.८७.] चतुर्थः सर्गः। येश्च णिगि भावेनटि नमा बहुव्रीहिः । लोकमध्ये प्रकाश्यमेतत्कारकनिरहेणावर्धनीयं चेत्यर्थः । कुकर्मायत्तोयं तदनेन सह का मे मैत्रीत्यर्थः ।। अमुना परिवेपनेन भन्नः परिपावनपरिभापनः प्रभासः। दुषख्याणभकामनेनान्तहननत्वं सुप्रगम्यमानः ॥ ३० ॥ ३०. परिपावनः पापमलापनेतृत्वात्पावित्र्यहेतुर्यः परिभापनो लयादिसंपादनेन शोभापादनहेतुः स प्रभासस्तीर्थममुना पाहारिणा ममः । यतोन्तर्हननत्वमन्तहन्यतेस्मिन्नित्यन्तहननो देशो यत्र मध्यभागे लोको हन्यते तद्रावं मध्यभागे लोकघातमित्यर्थः । सुप्रगम्यमान: प्राप्यमाणः। कीदृशेन सता । दुष्प्रख्याणे दुष्टख्याती प्रकामनमभिलाषो यस्य तेनात एव परिवेप्यते जगद्येन तेनै परिवेपनेन प्रच्छन्नधाटीप्रदानादिनाखिललोककम्पकेन । मध्येलोकं प्रता प्रभासदेशोमुनोपद्रुतोतोमुना सहालं मैत्र्येत्यर्थः ॥ अन्तरयनता जहौ सुराष्ट्रा येनान्तरयणवारिणा जनानाम् । सोन्तहणनात्कयं छुपेक्ष्यः सर्पिष्पानपावनद्धपिण्डः ॥३१॥ ३१. जनानामन्तरयणं मध्ये गमनं प्रच्छन्नधाटीप्रदानादिना वारयतीत्येवंशीलो यस्तेनान्तरयणवारिणा सता येन कृत्वा सुराष्ट्रादेशोन्तरयनतामन्तर्मध्ये सुस्थत्वेनाय्यते गम्यते यस्यां सान्तरयनी तद्भावं जही तत्याज । येन कृत्वा दुर्गमाभूदित्यर्थः । स पाहारिः सर्पिष्पानेन प्रावनद्धं पीनं पिण्डमङ्गं यस्य सोतिबलिष्ठं इत्यर्थः । हि स्फुटमन्तईणनात्सुराष्ट्रामध्ये वधात्सकाशात्कथमुपेक्ष्यो मोच्यः सुराष्ट्रामध्ये वध्य एवेत्यर्थः ॥ १बी दावम'. २ डीन प्र. ३५ सी मैत्रेत्य. ४ ए सी डी वनवा. ५वी ध्ये स्वस्थ. ६ ए सी 'स्या सारतय. Page #347 -------------------------------------------------------------------------- ________________ ३१८ व्यायमहाकाव्ये [मूलराजः] माणद्धाञ्छुष्कगोमयेण प्रघ्नन्यो नरिनर्ति यायजूकान् । तस्य नरीनृत्यमानखड्गस्याशुभ्नन्मनसः किमन्यदागः ॥ ३२॥ ___३२. यायजूकानृत्विजः प्रणिघ्नन्सन्यो ग्राहारिरिनति संतोषेणाभीक्ष्णं नृत्यति । कीदृशान्सतः । शुष्कगोमयेणानौ हवनार्थ गृहीतेन करीषेण प्राणद्धान् । एतेन साक्षाद्यागकारितोक्तिः । क्रियमाणे हि यागे वैवस्वतं कालमुद्दिश्य कारीषहोमः क्रियते । तस्स प्राहारेरक्षुघ्नन्मनसो निर्भीकस्यात एव नरीनृत्यमानखगस्य यायजूकवधाय पोस्फूर्यमाणासे: किमन्यदागोपराधः । इदमेव महदाग इत्यर्थः । परिमार्पणम् परिमान । परिमापिणाम् परिमापिना । प्रयापणीयः परियापनीय । इत्यत्र "णे" [८] इति वा नः ॥ निर्विण्णम् । अत्र "निर्विणः" [९] इति गत्वं निपात्यते ॥ कवितु निविण्णवदिति चेच्छति ॥ अप्रख्यानम् । अप्रपवनम्। परिभूयमानम् । अप्रमानम् । दुष्परिकामिनः । प्रगमन । अप्रप्यान । अप्रवेपमान ॥ ण्यन्तेभ्योपि । अप्रख्यापनम् । परिपार्वन। परिभाग्यमानम् । परिमापनः । प्रकामनेन । सुप्रगम्यमानः। अप्रप्यायनम् । परिवेपनेन । इत्यत्र "न ल्याएरभूमा" [१०] इत्यादिना न णः ॥ ख्यातेर्णत्वमिति कश्चित् । दुधल्याण ॥ अन्तरयनताम् । अन्तर्हननत्वम् । इत्यत्र "देशे" [११] इत्यादिनान गः॥ देश इति किम् । अन्तरयण । अन्तहणनात् ॥ सर्पिप्पान । इत्यत्र "धात्पदे" [१२] इति नमः॥ १ सी नविन'. २ बी ग्रहीं. ३ वी पण प. ४९बी सी डी पनम् । प. ५५ सी डी नीयः । परियापनीय । १. ६ वी ॥णे वा" .. •वी पात्यम् । क. ८ सीन। माम. ९ सी वनम् । ५. १० वी 'ल्याणः ॥भ. Page #348 -------------------------------------------------------------------------- ________________ [ है० २.३.९९. ] चतुर्थः सर्गः । ३१९ प्रावनद्ध । इत्यत्र “पदेन्तरे" [ ९३] इत्यादिना न णः । अनाङीति किम् । प्राणद्धाम् ॥ अतद्धित इति किम् । शुष्कगोमयेण ॥ प्रम्नन् । इत्यत्र “हनो घि” [९४] इति न णः ॥ नरीनृत्यमान | नरिनर्ति । इत्यत्र "नृतेर्यहि" [ ९५] इति न णः ॥ अक्षुम्नत् । इत्यत्र “क्षुम्नादीनाम्” [ ९६] इति न णः ॥ गर्भनमत्ष्वष्कणासहैणीठ्यूतास्त्रैः ष्टयायंस्तमुज्जयन्तम् । यो विस्रमकल्पयत्स नः किं मित्रं स्यान्म्लेच्छी कृपीटक्कृप्तः ॥३३॥ I ३३. यो प्राहारिस्तं महातीर्थराजतया प्रसिद्धमुज्जयन्तं विस्रं दुर्गन्धमकल्पयञ्चक्रे । यतो गर्भेण नमन्त्यः प्रह्वीभवन्त्योत एव ष्वष्कणासहा गमनाक्षमा या एण्यो मृग्यस्ताभि: ष्ठचूतानि प्रहारवशान्निरस्तानि यान्यस्राणि रक्तानि तैः कृत्वा तं ष्टथायन्संबन्धयन्स ग्राहारिम्र्लेच्छया: कृपीटमुदरं तस्मात्कुप्सो जात इवोक्तरीत्यातिनिकृष्टाखेटेककारित्वात्किरातादिनीचजातितुल्यो नोस्माकं क्षत्रियाणां मित्रं किं स्यान्नैवेत्यर्थः ॥ नमत् । इत्यत्र " पाठे धातु " [ ९७] इत्यादिना णस्य नः ॥ सहा । इत्यत्र “चैः” [९८] इत्यादिना षस्य सः ॥ ष्ट्यादिवर्जनं किम् । ध्यायन् । छयूत । ष्वष्कण ॥ ♚सः । अकल्पयत् । इत्यत्र "ऋर लुलम् ” [१९] इत्यादिना ऋरयोर्लुलौ ॥ अकृपीटादिष्विति किम् | कॅपीट ॥ प्लत्ययमानान्पलायमानान्यो गिलति निजेगिल्यते परस्तम् । गिरति तमन्योस्य मात्स्यनीतौ भुजपलिघः परिघत्वभाक्कथं नः ॥ ३४ ३४. नोस्माकं भुजपलिघो भुजार्गला कथं परिघत्वभाक् स्यात् । १ सी थं न ॥ १ सी 'नो यि" इ . २ बी टका ३ बी "ष स" इ. ४ बी कृत । अ ५ ए डी पीटः ॥ Page #349 -------------------------------------------------------------------------- ________________ ३२० याश्रयमहाकाव्ये [ मूलराजः ] 1 २ कस्यां सत्याम् । अस्य प्राहारेर्मात्स्यनीतौ स्वजातावन्योन्यं गिलनरूपे मात्स्ये न्याये । कथमित्याह । प्रत्ययमानान्भयेन व्यावर्तमानान्पलायमानांश्च नश्यतो वणिगादीन्यो गिलति संहरति तं परोन्यो निजेगिल्यते गर्हितं गिलति तं च निजेगिलकमन्यो गिरतीति । एतन्मात्स्यनीतिनिवारणाभावान्मद्भुजार्गला कर्मकारी न स्यादेवेत्यर्थः । तस्माकान मैत्रीति ॥ 3 पलियोगविदां गुरुं धरित्रीपल्यङ्कं परियोगिणं य आदत् । लुफिंडमृफिडजांस्तथर्फिलस्त्रीरघपर्यङ्कममुं सहे जवाक्षम् ।। ३५ ।। ३५. यो प्राहारिः परियोगिणं महाध्यानिनमूफिडमृषिभेदमार्दीदपीडयत् । कीदृशम् । परि समन्ताद्योगं ध्यानं विदन्ति ये तेषां योगिनां गुरुं शिक्षकत्वादाचार्यम् । एतेनातिज्ञानितोक्ता । तथा धरित्र्येव पल्यङ्कः खट्वा यस्य तं भूमिशायिनमित्यर्थः । एतेन क्रियावत्तोक्तिः । तथा ऋफिडजानृफिडपुत्रांस्तथा ऋफिलस्त्रीऋफिलभार्याश्च य आर्दीत् । तममुं प्राहारिं सहे क्षमे न सह इति काका व्याख्या । कीदृशम् । अर्धस्य महर्षिस्त्रीभ्रूण घातादिपापस्य पर्यङ्कमिवाघपर्यङ्कं पापविश्रामस्थानमित्यर्थः । तथा कोपात्सदा मद्यपानाद्वा जपापुष्पवदक्षिणी यस्य वं रक्ताक्षम् ॥ तदेवमस्य सर्वथा मैत्र्ययोग्यत्वमुक्त्वा मैत्र्यकरणेधुना कृतान्तः प्रेनिकुर्वन्प्रनिखेलतु निद्विडित्यनेन यहूतो राज्ञो मृत्युरूपं दण्डमुक्तवांस्तं स्वासियष्टेः सामर्थ्योपवर्णनद्वारेण माहारेरेवाह । १ डी 'डजां". १ ए सी मासे न्या. डी मात्स्यना°. गिलती. ४ ए सी गिणः म. बी ६ डी स्वर्षि. डी प्रतिकु ३ बी डी ए बी सी 'स्त्री ऋफि. ९ बी सी ५ २ ए सी गिल्ये ग° गिनं म. ७ एसी मर्षि. ८ ए सी डी १० ए बी सी डी I मुक्तम् । मै प्रतिखे. ११ बी प्रतिदि Page #350 -------------------------------------------------------------------------- ________________ [है• २.३.१०५.] चतुर्थः सर्गः । ३२१ रिपुरक्तजपार्चितासियष्टिविजयिन्यष्ट दिशः प्रकाशयित्री । प्रजियत्सति तं स्वसेव मृत्योायस्यद्य मुहिन्नसौ लसन्ती ॥३६॥ ३६. असौ प्रत्यक्षा करतलस्था लसन्ती स्फुरन्त्यसियष्टिरद्य तं प्राहारि प्रजिघत्सति भक्षयितुमिच्छति । कीटक्सती । विजयिनी विजयहेतुरत एव सुहिन् सुष्टु हिंसिकार्थादरीणामत एव रिपुरक्तजपार्चिता शत्रुरुधिरमेवारतत्वाजपापुष्पं तेनार्चितात एव चाष्ट दिशः प्रकाशयित्री तदावरणरूपशत्रूच्छेदेन प्रकटयित्री । अतश्च यमादपि पूर्व प्राहारौ मरणरूपस्य यमकार्यस्य चिकीर्षुत्वादतिकृष्णरौद्रत्वाच्चोप्रेक्ष्यते । मृत्योर्यमस्य ज्यायसी बृहती स्वसेव भगिनीव । अनेन चासियष्टेम॑त्युस्वस॒त्वारोपेण मृत्योरपि स्वादेशकारित्वं व्यजितम् । तेन चाधुना कृतान्त इत्यादि यहूवेनोक्तं तदपास्तम् ॥ पलायमानाम् । प्लत्ययमा॑नान् । इत्यत्र "उपसर्गस्यायौ" [१००] इति लः ॥ निजेगिल्यते । इत्यत्र "मो यडि" [१०] इति लः ॥ गिलति । गिरति । इत्यत्र "न वा खरे" [१०२] इति वा लः ॥ पलिंघः परिधैं । पल्यङ्कम् पर्यकम् । पलियोग परियोगिणम् । इयंत्र "परे. घायोगे" [१०३] इति वालः ॥ लफिडम् ऋफिडजान् । ऋफिल ऋफिडजान् । इत्यत्र "ऋफिड" [१०४] इत्यादिना त लुत् उस्य च लो वा ॥ जवा जपा । इत्यत्र "जपादीनां पो वः" [१०५] इति वा पस्य वः ॥ सप्तमः पादः समर्थितः ॥ १ ए बी सी जयन्य. १ ए सी रि जि. २ ए सी कयि'. ३ ए सी सूरत्वारो'. ४ ए सी मान् । ५ बी गिरीत्य. ६ ए सी डी लिघ । १०. ७बी रिघः । प. ८ ए सी त्यप. Page #351 -------------------------------------------------------------------------- ________________ ३२२ व्याश्रयमहाकाव्ये [ मूबराजः] विजयिनी । प्रकाशयित्री । इत्यत्र "नियां नृतः" [1] इत्यादिना मः ॥ सियामिति किम् । अष्ट विशः ॥ नान्तायाः संख्याया युप्महमदोरिवालि. अस्वादत एब नलोपे "आस्" [१८] इत्यावपि न स्यात् ॥ अस्वस्रादेरिति किम् । स्वसा ॥ उदित । ज्यायसी ॥ ऋदित् । लसन्ती । इत्यत्र "अधातु'" [२] इत्यादिना डोः ॥ अधास्विति किम् । सुहिन् ॥ ___ तदेवं ग्राहारिविषयं वधाभिलाषमुक्त्वा वधे कृते यदावि फलं तदाशीर्वादपूर्व वृत्तद्वयेनाह। प्राची तमसामवावरी भास्करधीवर्यतिशर्वरी यथा हि । अद्य तथा तेन बहवावा मदृश्वर्यनवावरी प्रजासु ॥ ३७ ॥ ३७. यथा प्राची पूर्वदिग् हि स्फुटं तमसां तिमिराणामवावरी ओणतेर्वनि “वन्यार पञ्चमस्य" [ ४.२. ६५.] इत्यावे च अपनायिका स्यान । कीहक्सती । अतिशर्वरी रात्रिमतिकान्तात एव भास्करधीवरी रविं बिभ्रती तथा तेन पाहारिणा कृत्वा बहवोवावानोपनायकाः क्षयकारका यस्याः सा प्रजाद्य सांप्रतं मदृश्वरी मां दृष्टवती मत्स्वामिका सत्यस्तु । कीदृशी । न विद्यन्तेवावानो यस्यां सानवावरी क्षय. कारकरहिता ॥ अचिरेण भवत्वसौ सुराष्ट्रा धृतधीवर्यथवा विनष्टधीवा । गायन्द्विपदश्चतुष्पदीर्वा कुण्डोभीरिह पातु चारणोघः ॥ ३८ ॥ ३८. असौ सुराष्ट्राचिरेण शीघ्रं भवतु । कीदृक् । ध्यायति कुकर्मेति १ सी पा चा. १ सी सती । ३. २ ए सी मस्यात्वे. ३ ए वावो य. सी वाचो य. Page #352 -------------------------------------------------------------------------- ________________ है• २.४.२.] चतुर्थः सर्गः । ३२३ "याप्यो(पी वा" इति औणादिके कनिपि धीवा चण्डालो धीवेव कुकर्मकारित्वाद्धीवा प्राहारिधृतो गृहीतो बन्दौ क्षिप्तो धीवा यस्यां सा धृतधी. वरी । अथवा विनष्टो मृतो धीवा यस्यां सा च । तथेह सुराष्ट्रायां चारणोघो मङ्गलपाठकभेदसमूहो द्वौ पादौ यासां ता द्विपद एवं चतुपदीर्वा राजादिवर्णनोपेतांश्छन्दोभेदान् गोवधकस ग्राहारेर्वधेन निर्भयत्वाद्गायन्सन कुण्डमिवोधो यासां ताः कुण्डोनी राजादिभ्यो लब्धा धेनूः पातु दुग्धपानाय रक्षतु ॥ ___ तदेवमस्य वधे फलान्युक्त्वा वधहेतौरणकरणे ग्राहारिमनुमन्यमानो दूतमाह। शतकुण्डोधा रथोस्वशिश्वीर्योक्तास्याश्वतरीस्विहाणीस्ताः। मुक्ता मदिरां त्रिहायनां सोश्वाः सन्नाहयतु क्षणाविदाम्नीः॥३९॥ ३९. अस्य प्राहारे रथस्ताः पराक्रमित्वादिगुणैः सर्वत्र प्रसिद्धा अश्वतरीसरीयोक्ता रणायात्मना सह संबन्धयितास्तु । कीदृक् । शतेन कुण्डोनीभिः क्रीतः शतकुण्डोधा । एतेन महार्घत्वोक्तिः । कीदृशीरश्वतरी: । त्रयो हायना वर्षाणि यासां ता यौवनस्था इत्यर्थः । एवंभूता अपि सापत्या अबला एव स्युरित्याह । अविद्यमानाः शिशवो बालका यासां ता अशिश्वीः । तथा द्वे दाम्नी कण्ठाभरणमाले यासां ता अश्वाः क्षणात्सन्नाहयतु । किं कृत्वा निहायनां त्रिवार्षिकीम् । एतेन परिपकिमत्वोक्तिः । मदिरां मुक्त्वात्यन्तं रणोत्कण्ठया त्यक्त्वा। एवं च खयं प्राहारेः सैन्यस्य च रणोद्यमेनुमतिरुक्ता । अनया चानुमत्याथ दुर्निगदं छलं त्वमन्तर्घ्यद( इति यहूतेनोक्तं तनिरस्तम् ।। १ ए सी योक्तस्या. १ सी ध्यापो धी पी. २ ए प्यो पी पी. ३ ए सी यस्ता प. ४ सी डी क्रीता श. ५ बी हार्यत्वों. ६ बी शिश्वी । त. ७ए सी डी क्रिमोक्तिः ।। ८ ए बी सी डी धादिति. Page #353 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये ३२४ प्राची । इत्यत्र "अञ्चः " [३] इति ङीः ॥ ण । भनृ । अवावरी ॥ स्वर । धा । धीवरी ॥ अघोष । मदृश्वरी । इत्यत्रे “णस्वर” [४] इत्यादिना ङीर्वनोन्तस्य रश्च ॥ विहितविशेषणं किम् । शृणातीति शर्वरी । स्वराद्विहितत्वाद्गुणे कृते घोषवतो यथा स्यात् ॥ [ मूलराज: ] अनवावरी बह्नवावा । धृतधीवरी विनष्टधीवा । इत्यत्र • “वा बहुव्रीहेः " [५] इति वा ङीवनोन्तस्य रचं ॥ बहुमेरुदृश्वरी बहुमेरुदृश्वेति स्वयमभ्यूह्मम् ॥ चतुष्पदीः द्विपदः । इत्यत्र "वा पादः" [६] इति वा ङीः ॥ " कुण्डोभीः। इत्यत्र “ऊनः” [७] इति ङीः ॥ समासान्तविधानित्यादेशे नान्तत्वादेव ङीः सिध्यति किं तु शतेन कुण्डोनीभिः क्रीत इतीकणि तलुपिच शतकुण्डोभिति प्रकृतेः सौ शतकुण्डोदिति स्यात् शतकुण्डोधेति चेष्यते । अशिश्वीः । इत्यत्र “अशिशोः " [८] इति ङीः ॥ त्रिहायणीः । इत्यत्र “संख्यादेः " [९] इत्यादिना ङीः ॥ अत्र “चतु स्त्रे: ०" [२.३.७४.] इत्यादिना णः ॥ वयसीति किम् । त्रिहायनां मदिराम् ॥ द्विदान्नीः । इत्यत्र "दान्नः" [१०] इति ङीः ॥ अथ त्वत्प्रणिदिष्टं प्रनिदेष्टुमेष यामीति यहूतेन स्वयानमुक्तं तद्रणार्थ ससैन्यस्य सन्नद्धस्य प्राहारे: स्वदेश सीमन्यागमनं चानुमन्यमान आह । व्रज शतराज्ञः सहस्रराझीरधिराज्ञी बहुसान्यधीश्वराद्यैः । पृतनाः कृतवर्मणोतिसाम्नो व्युह्य युधे सीमानमेखिनस्ते ॥ ४० ॥ ४०. हे दूत ब्रज प्राहारिसमीपम् । तथा ते तवेन: स्वामी ग्राहा१ ए सी 'राश्चैः ।. १ सी स्व. २ ए सी ङीवनो° ३ बी शृणोती. ४ बी 'व्रीहिः " इ. ५ ए सी 'ति ङी ॥. ६ ए सी 'ण्डोधिति. ७ ए सी डी ति । त्रि. ८ डी प्रतिदे Page #354 -------------------------------------------------------------------------- ________________ [है० २.४.१४. ] चतुर्थः सर्गः । ३२५ रिर्युधे युद्धार्थ सीमानं स्वदेशमर्यादाभूमिमेत्वागच्छतु । किं कृत्वा । पृतनाश्वमूर्व्यूह्य । किंभूताः । अधिका राजानो यस्यां साधिराज्ञी नाम ग्रामो बहूनि सामानि यस्यां सा बहुसाम्नी नाम पुरी । द्वन्द्वे तयोरधीश्वरास्तदाद्यैर्नृपैः कृत्वा । शतं राजानो यासु सहस्रं राजानो यासु बा ताः । अत एवातिसाम्नः सामोपायमतिक्रान्ता युद्धायैव सदोद्यता इत्यर्थः । अत एव च कृतवर्मणः संनद्धाः ॥ इति सविसृष्टो वनान्तसीमास्वतिपर्वासु वृकोन्वजाः शताज्याम् । द्विपदत्रिपदी ऋचो महर्षीन्पठतो गोपजुषो जगाम पश्यन् ॥ ४१ ॥ ४१. इत्येवंप्रकारेण विसृष्टो राज्ञा मुत्कलितः स दूतो जगाम प्राहारिं प्राप । कीदृक्सन् । अतिपर्वासु मूलराजा गमनानन्देनातिशयितोत्सवासु बनान्तसीमासु काननपर्यन्तसमिभूमिषु वर्तमानान्महर्षीन्मारणेच्छया क्रूरं पश्यन् । वृको नु यथारण्यश्वा शताज्यां शतस्याजानां समाहारे वर्तमाना अजाश्छागीर्मारणेच्छया पश्यति । कीदृशान् । गोपजुषो गोकुलस्थांस्तथा द्वौ पादौ यासां ता द्विपद एवं त्रिपदा ऋचो मत्रविशेषान्पठतः ॥ सहस्रराज्ञीः शतराज्ञः । इत्यत्र “अनो वा" [११] इति वा ङीः ॥ अधिराज्ञी | बहुसाम्नी । इत्यत्र “नाम्नि ” [१२] इति ङीः ॥ कृतवर्मणः । इत्यत्र "नोपान्त्यवतः " [१३] इति न ङीः ॥ सीमानम् । इत्यत्र “मनः " [१४] इति न ङीः || अन्निन्नस्मन्प्रहणान्यर्थवतानर्थकेन च तदन्तविधिं प्रयोजयन्ति । तेन सामातिक्रान्ता अतिसान्न इत्या• दावपि डीप्रतिषेधः स्यात् ॥ १ ए सी डी 'दारुचो . १ ए सी नृपौ कृ. २ ए सी श्रं रा° ३ ए सी इर्थः । ४ए सी डी व रुचो . ५ ए सी 'हश्र° ६ डी अनि नरम . Page #355 -------------------------------------------------------------------------- ________________ ३२६ व्याश्रयमहाकाव्ये [ मूलराजः ] सीमासु । भतिपर्वासु । इत्यत्र " ताभ्यां बाबू डित्" [१५] इति वा डिदाप् ॥ पक्षे पूर्वाभ्यां प्रतिषेधाद्ङीर्न भवति । सीमानम् । कृतवर्मणः ॥ उपान्त्यलोपिनस्तु बहुव्रीहेर्डीरपि स्यात् । शतराज्ञः । सस्रराशीः ॥ अजा । इत्यत्र “अजादेः " [१६] इत्याप् ॥ अजादेरित्यावृत्त्या षष्टीसंबन्धः किम् | अजादिसंबन्धिन्यामेव स्त्रियामभिधेयायां यथा स्यात् । तेनेह न स्यात् । शताज्याम् । अत्र समाहारः समासार्थः स्त्री । नासावजशब्दसंबन्धिनी ॥ द्विपदः । त्रिपदों ऋचः । इत्यत्र "ऋचि" [१७] इत्यादिना पाच्छब्दस्याबन्तस्य पात्पदे निपात्येते ॥ अशृणोदथ ताः कथाः प्रभाषा भीमा भूरिनदा नदीर्नु तस्मात् । ग्राहरिपुः प्रकोपतः से वन्दीगौरीरौत्सीस्तापसीः प्रपश्यन् ॥४२॥ ४२. अथ दूतप्राप्त्यनन्तरं स प्राहारिस्तस्माद्दूतात्ता मूलराजोक्ताः कथा उक्तीरशृणोत् । कीदृक्सन् । औत्सीरुत्सस्यैर्षेरपत्यानि स्त्री: प्रकोपत एताः पापिष्ठा अस्य विग्रहस्य हेतव इति रुषा प्रपश्यन् । कीदृशीः। वन्दौर्हठापहृतास्तथा गौरी: स्वर्णवर्णास्तथा तपोस्त्यासां “ ज्योत्वादिभ्योण्” [ ७.२. ३४ ] इत्यणि तापसीस्तर्पस्विनीः । कीर्द्दशी: कथाः । भीमा दण्डोपायार्थत्वाद्रौद्रा अत एव भूरिः प्रभूतो नद आहविप्रत्याहतिरूपः शब्दो यासु ताः । अत एव च प्रभां माहात्म्यं पिबन्ति परिभावुकोक्त्या ग्रसन्ते यास्ताः नदीन्विति । यथा ग्राहरि - पुर्ब्राहाणां जलचरजन्तूनां रिपुर्धीवरो भूरिनदाः प्रभूतवहाः प्रभूतशब्दा १ ए बी सी 'भापो भी° २ डी सबन्दी . १ बी डी 'वा डि. २ बी 'द । शित कि.५ ए सी डी 'दा रुच् । ३°. कषेर. ८ ए सी दी हठा ११ बी "भावको.. ९ ३ ए सी हश्र° ४ ए सी न्ध ६ ए सी डी त्र रुचि ७ बी स् ए सी प्रश्निनी १० ए सी डी 'शीः तथा. • Page #356 -------------------------------------------------------------------------- ________________ [है• २.४.१५.] चतुर्थः सर्गः। वात एव भीमा नदीः शृणोति मत्स्यग्रहणाभिलाषेण तासु जिगमिषुत्वाल्लोकादाकर्णयति ॥ उन्सिप्नुः सोरिकम्पकारी शैलेय्या भुजया गदा शिलेयीम् । सौपर्णेयीसहोदरौजाः शाक्तीकीः पौस्त्रीर्दिदेश सेनाः॥४३॥ ४३. स पाहारिः शाक्तीकी: शक्तिप्रहरणाः पौंस्नीः पुंसां पौरुषगुणोपेतानां नराणामिमाः सेना आदिदेश रणारम्भायाज्ञापयत्। कीटक् । सुपाः । केचित्त्वेनमजादिषु पठन्ति । तन्मते सुपर्णाया वापत्यं स्त्री सौपर्णेयी सुमतिनानी सगरपत्नी तस्याः सहोदरो गरुडस्तद्वदोजो बलं यस्य सः । अत एव शिलायास्तुल्या " शिलाया एयच्च " [७... R] इति चकारादेयनि शैलेयी तया शिलादृढया भुजया कृत्वा गदां मुद्रविशेषमुत्क्षिनुरुल्लालयन् । कीदृशीम् । शिलेया शिलाभिस्तुल्याम् । अत्रैय । अत एवारिकम्पकारीम् ।। पाहारेरादेशे सेना यथामिलंस्तथादशभित्तैराह । सेनान्योस्याज्ञया तदैयुस्त्यक्ता खैणीराक्षिकी सलीलाः । औशनसावाथ पाणिनीयाः सहसा चारुवलित्रया वधूटीः॥४४॥ ४४. तदास्य पाहारेरौशया सेनान्यो दण्डनायकाः सेनायुक्ता नृपा वैयुर्पाहारिसमीप आगताः । किं कृत्वा । वधूटीनवोढाः पत्नीराक्षिकीरक्षैर्दीव्यन्तीः सतीः सहसाकस्मात्त्यक्त्वा । कीदृशीः । चारु मनोझं वलित्रयमुदरमध्यवर्ति रेखात्रयमुपलक्षणत्वाच्छेषाङ्गोपाङ्गानि च यासां ताः । अथ तथा पाणिनीयाः पाणिनिप्रोक्तमहाशब्दानुशासनज्ञाः । एनेन विद्वत्तोक्तिः । तथौशनसाश्च शुक्रमोकनीतिशास्त्रज्ञाश्च । एतेन १बी सां पुरु. २बी यच । अ. ३ वी राशाया. ४ सी टीवो'. Page #357 -------------------------------------------------------------------------- ________________ ३२८ व्याश्रयमहाकाव्ये [मूलराजः] लोकव्यवहारज्ञतोक्का । तथा लीला शृङ्गारचेष्टाविशेषः । सह तया । उपलक्षणत्वाद्विलासादिभिश्च स्वाभाविकालंकारैर्वर्तन्ते यास्ताः । तथा स्वीभिः संस्कृताः सखीभिर्मण्डनालंकारादिभिः शोभिता: । "प्राग्वतः" [६.१. २५ ] इत्यादिना ननि स्त्रैणीश्च । तदेवं विशेषणसूचितैरालम्बनविभावोहीपनविभावैः शृङ्गारस्य प्रकर्पप्राप्तत्वाद्वधूनामत्यन्तं दुस्त्यजानामापे दण्डनायकैः सहसा त्यागेन स्वस्वामिनि पाहारावुत्कृष्टा भक्तिः सेनायुक्तनृपैस्तु माहारेः प्रचण्डाज्ञता सूचिता । सेनान्य इत्यनेनाभिधेया: सेनायुक्ता नृपास्तु त एवात्र ज्ञेया येमित्रा ग्राहारिणा निर्जित्य स्वसेवकीकृतास्तेषामेव ह्यादेशाकरणेतिभीरुत्वादेवमागमनसंभवः । एवं चावामित्रबलागमनमुक्तम् ॥ वृद्धाकृतमङ्गलात्रिशल्यीभृत ईयुः सुभेटाः श्रितास्तुरङ्गीः । विद्रोणीः षडषास्त्रिपण्याः शतकम्बल्या याचितास्त्रिबिस्ताः ॥४५॥ ४५. सुभटा ईयुरागताः । किंभूताः सन्तः । वृद्धामिः स्थविरखीभिः कृतं मङ्गलं चन्दनवर्धनादि येषां ते । तथातिबलिष्ठत्वात्रिशल्यीभृतस्त्रीणि शल्यास्त्राणि धारयन्तः । तथा तुरङ्गीः श्रिता आरूढाः । कीदृशीः। द्रोणश्चतुराढकी धान्यमानभेदः । अत्र चोपचाराद्रोणस्थं धान्यमुच्यते । द्वाभ्यां द्रोणाभ्यां क्रीता द्विद्रोणीः । षभिवृषवृषभैः क्रीता: षटुषाः । त्रिभिः पणैः कार्षापणैरनेकस्वर्णमाषसमुदायरूपैर्मानभेदैः क्रीता: “ पणपाद " [ ६.४. १४७] इत्यादिना ये त्रिपण्यास्तथा कम्बलोस्य स्यात् “ कम्बलासान्नि" [ ७.१. ३४ ] इति ये कम्बल्यमूर्णापलशतम् । शतेन कम्बल्येन क्रीताः । तथाचित: कर्पासादिक्रया१ ए बी सी भटाश्रि. २ ए सी पण्या श. १ ए सी डी वियोगः । स. २ ए सी ण्डलालं. ३ बी "णि शिल्पास्त्रा. ४ सी यतः । त°, ५ सी द्रोणी ष. Page #358 -------------------------------------------------------------------------- ________________ [ ३०२.४.२०. ] चतुर्थः सर्गः । ३२९ णकानां दश भारा: । द्वाभ्यामाचिताभ्यां क्रीता व्याचिता: । तथा बिस्त: स्वर्णस्य षोडश माषाः । त्रिभिर्बिस्तैः क्रीताः । एषु पञ्चस्वपि “मूल्यैः क्रीतः” [६.४.४९.] इतीकणो “अनाश्यद्विभुब्”[६.४.१४०] इति लुप् । एषु च विशेषणेषु तत्तद्धान्यादिक्रीतानेकभेदतुरङ्गयपेक्षया समुच्चयार्थाचा अध्याहार्याः । यत्रैतानि धान्यादीनि दुर्लभानि तत्तद्देशोद्भवत्वस्य विवक्षितत्वेन तत्तद्देशापेक्षया द्विद्रोण्यादिना बहुमूल्येन क्रीतत्वादतिश्रेष्ठा इत्यर्थः । पूर्ववृत्ते मित्रबलमुक्तमप्रेतनवृत्तेषु चाटविकादीनि चत्वारि बलानि वेक्ष्यन्त इत्युद्धरितन्यायादनेन भृतकबलागमनमुक्तम् ॥ कथाः । भीमाः । ताः । इत्यत्र “भात्" [१८] इत्याप् ॥ I गौरीः । वन्दीः । नदीः । इत्यत्र “गौरादिभ्यो मुख्याद्ङीः" [१९] इति ङीः ॥ मुख्यादिति किम् । भूरिनदाः ॥ अण् । तापैसी: । कम्पकारीम् ॥ ॲन् । औत्सीः ॥ एयन् । 1 सौपर्णेय ॥ एयच् । शिलेयीम् ॥ एयञ् । शैलेय्या । निरनुबन्धनिर्देशः सामान्यग्रहणार्थः ॥ इकण् । आक्षिकीः ॥ नम् । स्त्रैणीः ॥ खन् । पौंस्रीः ॥ टित् । शाक्तीकीः । इत्यत्र “अणञेये” [२०] इत्यादिना ङीः ॥ अणादीनां षष्ठीनिर्देशेनाकारस्य विशेषणं किम् । पाणिनिना प्रोक्तं पाणिनीयम् । तदधीयत इत्यण् । तस्य “प्रोकात्" [६.२.१२९.] इति लोपे पाणिनीया वधूटीरिति ङीर्यथा मा भूत् ॥ प्रत्यासत्त्या तैरेवाणादिभिः स्त्रिया विशेषणं किम् । उशनला प्रोक्ता नीतिरौश• नसी तामधीयत इत्यण् । तस्य " प्रोक्तात्" [६.२.१२९] इति लोपे "ज्यादेः " [२.४.९५] इत्यादिना ङीलोपे डीर्यथा न स्यादौशनसा वधूटीः । अस्त्यत्रार्णीकारो न तु तदभिधेया नीतिलक्षणा स्त्री प्रत्ययार्हा । यदभिधेया तु वधूटीलक्षणा स्त्री प्रत्यया न तस्याकारोस्तीति । तथा चारुवलित्रया वधूटीः ॥ १ बी द्विः . २ बी वक्षन्त ३ सी पसी । क. ४ ए सी अइ । अद । भ ५ बी पौस्लीम् । टि°. ६ ए सी कं प्राणि श्री शसना व ए सीडी णो अका ४२ Page #359 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] वधूटीः । इत्यत्र "वयसि" [२१] इत्यादिना हो ॥ अनन्त्य इति किम् । वृद्धा ॥ त्रिशल्यी । इत्यत्र "द्विगो:" [२२] इत्यादिना हीः ॥ द्विद्रोणीः । इत्यत्र "परिमाणात्" [२३] इत्यादिना कीः ॥ परिमाणादिति किम् । षडषाः ॥ तद्धितलुकीति किम् । त्रिपण्याः॥ अवि(बि)खाचितकम्बल्यादिति किम् । त्रिवि(वि)स्वाः । याचिताः । शतकम्बल्याः ॥ मेदा बद्धोत्कचास्त्रिकाण्ड्या नवकाण्ड्या दशकाण्डया च रज्वा। क्षेत्रभुवः फालया द्विकाण्डाः षट्पुरुषीः परिखा विलङ्घय चेयुः ॥४६ ४६. मेदा भिल्ला एयुः । किं कृत्वा । द्विकाण्डा द्विशरप्रमाणाः क्षेत्रभुवः क्षेत्रभूमी: षट्पुरुषीः षट्पुरुषप्रमाणाः परिखाश्च फालया विलङ्घयोत्प्लुत्य । कीदृशाः सन्तः । नवकाण्ड्या दशकाण्डया च नवभिर्दशभिर्वा काण्डैः शरैः क्रीतया रज्वा कृत्वा बद्धा उदूर्व कचा यैस्ते । कीदृश्या । त्रीणि काण्डानि शतः प्रमाणं यस्याः । “ प्रमाणान्मात्रद" [७.१. १३९] इति मात्रट । “द्विगोः संशये च" [७.१. १४३] इति लुप् । तया त्रिकाण्ड्या । अनेनाटविकबलागमनमुक्तम् । जातिरलंकारः ॥ द्विपुरुषया भान्स कुन्तयष्ट्या रेवत्यामतिरोहिणीशशत्रुः । नील्यावन्त्याथ नीलयोच्चैः पैठ्या नील्यादिर्नु लक्ष आगात् ॥४७॥ ४७. स प्रसिद्धो लक्षो नाम राजागात् । कीदृशः । द्विपुरु १बी दोक्तचा'. २ सी डी प्रत्यार्थ'. ३ ए सी पत्यानी . ४ ए सी °द्रि नु ल'. १सी णादि . २ बी लुगीति. ३ बी चिता । श. ४ ए सी काण्ड्यां च. ५ ए सी डी मिर्वा. ६ ए सी मातृत् ।। ७ एसी लक्ष्यो ना. Page #360 -------------------------------------------------------------------------- ________________ [है० २.४.२७.] चतुर्थः सर्गः। ३३१ षया द्विपुरुषप्रमाणया कुन्तयष्टया कृत्वा भान् शोभमानः । तथा यथाद्रिींल्यौषधिविशेषेणोपलक्षितः स्यादेवं नीलया नीलवर्णयोचैरतिशयितया पट्या वस्त्रेणाथ तथा नील्या हरितयावन्न्याश्वयोपलक्षितोत एवातिरोहिणीशशत्रू राहुमतिक्रान्तः । कागादित्याह । रेवत्यां रेवत्या चन्द्रयुक्तया युक्ते काले द्वादशे चन्द्र इत्यर्थः । लक्षो हि नाम राशिनाश्विनीजातत्वान्मेषराशिजातो रेवत्यां च चन्द्रो मीनराशौ स्यादनेन चास्यावैश्यंभावी मृत्युः सूचितः । एतेन मित्रबलागमोक्तिः ।। त्रिकोण्ड्या । इत्यत्र "काण्डात्" [२४] इत्यादिना डीः ॥ प्रमाणादिति किम् । दशकाण्डया ॥ अप्रमाणादपीच्छन्त्यन्ये । नवकाण्ड्या ॥ अक्षेत्र इति किम् । द्विकाण्डाः क्षेत्रगुवः ॥ षट्पुरुषीः । द्विपुरुषया । इत्यत्र "पुरुषाद्वा" [२५] इति वा डीः ॥ रेवत्याम् । रोहिणी । इत्यत्र "रेवत" [२६] इत्यादिना डीः॥ नील्यावन्त्या । नील्या । इत्यत्र “नीलोत्" [२७] इत्यादिना डीः ॥ प्रा. प्योषध्योरिति किम् । नीलया पठ्या ॥ नीलीनीलाप्रबद्धलूनीवद्धविलूनामामकीषु जाताः । एयुस्तस्यात्मजाः स्वभूभ्यो ज्ञात्वा समयं केवलीविदोनु ॥४८॥ ४८. प्रबद्धा चासौ लूना च प्रवद्धलूनी । बद्धा चासौ विलूना च बद्धविलूना । नील्यादिनामका ग्राहारे र्यास्तासु जातास्तस्य ग्राहारेरात्मजाः पुत्राः केवलीविदो नु केवल्यो ज्ञानशास्त्राणि तज्ज्ञा इव समय रणकालं ज्ञात्वा स्वभूभ्यः स्वदेशेभ्य एयुः । एतेन मौलवलागमनोक्तिः ।। १एसी दो नुः ॥ १बी सी द्रिनील्यौ०. २ ए सी वस्यं मा'. ३ ए सी डी काण्डा। इ०. ४ ए बी सी डी ईत्या । नी. ५ए सी डी लादि'. ६ सी मय र. Page #361 -------------------------------------------------------------------------- ________________ १३२ व्याश्रयमहाकाव्ये [मूलाजः] आर्यकृती भेषजीमुमङ्गल्यपरीपापीभागव्य आयुः। सैकोचरतः समं समान्या भक्त्या केवलयास्य पीठदेव्यः॥४९॥ ४९. समान्या समानीसंज्ञया पीठदेव्या समं सहार्यकृत्यादिनाभ्यः पीठदेव्यो योगिन्योस्य प्राहारेः संबन्धिन्या केवलयैकया भक्त्या हेतुना सैकोत्तरत एवंनाम्नोब्धिस्थादद्रिविशेषादायुः । अनेनापि मौलबलागमनोक्तिः । यतो वेलाकूलाधिपतित्वात्तस्य क्रमागतास्ताः सांनिध्यकारिण्यो देव्यः॥ नीली नीला । प्रबदलूनी बदविलूना । इत्यत्र "कोच नान्नि वा" [२८] इति वा डीः ॥ केवली । मामकीषु । भागधेय्यः । पापी । अपरी । समान्या । आर्यकृती। सुमङ्गली । भेषजी । इत्यत्र "केवल" [२९] इत्यादिना डीः ॥ नानीति किम् । केवलया मच्या ॥ भाजीकाळी कुशीरदायां नागीभिः कुम्भस्थलीभिरुच्चाम् । अधिकटिकबरीजुषोध्यरोहन गुणगोणी गजतां निषादिनोपि ५० ५०. अधिकटिकबरीजुष: श्रोणी यावत्प्रलम्बमानवेणीका निषादिनोपि मौलबलसंबन्धिनो हस्त्यारोहाचै गजतां गजौघमध्यारोहन् । कादशीम् । भाजी पंकशाकस्तद्वत्कालीं कृष्णां तथा कुश्ययोविकारस्तद्वन्निबिडास्तीक्ष्णाः प्रलम्बाश्च ये रदा दन्तास्वैरभ्यामुत्कृष्टां तथा नागीभिः स्थूलाभिः कुम्भस्थलीभिरुच्चामुन्नतां तथा गुणानां शौर्यादीनां गोपीमिव गुणगोणी गुणस्थानमित्यर्थः । अस्य च वृत्तस्य पूर्वार्धे नागी १५ सी °णी जगता. १५ सी 'ध्यकरि'. २ ए सी काना'. ३ ए सी जगतां. ४ बी पकः गा'. ५ सी गोणी गु. ६बी डी नागीका. सी नागीकाली कु. Page #362 -------------------------------------------------------------------------- ________________ [ है० २.४.२९. ] चतुर्थः सर्गः । ३३३ कालीं कुशीरदाप्रामा लमदभाजभृत्केटस्थलीकामिति पाठान्तरं प्रायो गतार्थम् । केवलमलिप्रधानो यो मदः स एव भाजी तर्द्धत्कटस्थली यस्यास्ताम् ॥ कामुक भाजा कान्तिकुण्डे गोणे लावण्याम्बुकुण्डि नागे । काले कामस्थले खरन्तामित्यूचुर्गृहिणीर्भटाः प्रयातुम् ॥ ५१ ॥ । ५१. प्रयातुं प्रयाणाय भटा मौलबलसत्कयोधा गृहिणीः प्रोचुः । कथमित्याह । हे कामुकि रिरंसो तथा भाजा नाम काचिद्देवी तस्या इव भ्रैर्भूर्यस्याः । भ्रुशब्द उकारान्तोत्र भूवाचक: । अत “उतो प्राणिनश्च” [२.४.७३] इत्यादिनोद । हे भाजाश्रु भाजाभ्रूसंज्ञे त्रि । तथा कुण्डते दहति सपत्नीम् । मच् । कुण्डा । कान्त्या तेजसा कुण्डा हे कान्तिकुण्डे । तथा हे गोणे गोणाख्ये खि । तथा हे लावण्याम्बुकुण्डि लवणिमजलपात्रि । तथा नागेनागाख्ये । तथा हे कार्मस्थले स्मरास्थानि । तथा हे काले कालाख्ये स्त्रि भवत्यस्त्वरन्तां शीघ्रीभवन्त्विति ॥ जानपदीं वृत्तिमास्थिता सा पात्री जानपैदा सुरां प्रजापि । सकुशा रणकामुकाक्षिभासा शोण्या कबरा माप रोषशोणा ॥ ५२ ॥ ५२. जानपदीं जनपदे देशे भवाम् " उत्सादेरज्” [६.१.१९] इत्यञ् । वृत्तिं पाशुपाल्यकर्षणरूपामास्थितां सा सुराष्ट्रादेशवास्तव्या प्रजापि । आस्तां राजसेवावृत्ती राजलोकः । आभीरजातिकर्षकादिलो कोपि प्रा १ ए ले कलङ्कामि २ ए सी डी पदी सु. १ ए डी 'कटिस्थ'. २ बी 'मृतकट ५ ए सी अतो. ६ डीया हे ना, ९मकाला. १० बी ता श्रिता सा. ३ ए सी भुभूर्य ७ सी हे कामकाला ४ बी तो उ°. ८ डी काले. Page #363 -------------------------------------------------------------------------- ________________ ३३४ व्याश्रयमहाकाव्ये [ मूलराजः ] हारिसमीपं प्राप । कीदृक्सती । जानपदां सुराष्ट्र देशोद्भवां सुरां मद्यं पात्री पिवन्त्यत एवे शोण्या रक्तयाक्षिभासा नेत्रज्योतिषा कैवरा कर्बुरा । तथा रणकामुका युद्धेच्छुरत एव रोपशोणा क्रोधादारक्तात एव च कुशायोमिश्रं काष्ठमयं शस्त्रं सह तया वर्तते या सा । एतेन श्रेणिबलागमनोक्तिः । श्रेणिबलं तत्रादिकम् ॥ 1 1 भाजी । गोणीम् । नागीभिः । स्थलीभिः । कुण्डि । कालीम् । कुशी । कामुकि । अधिकटि । कबरी । इत्यत्र " भाजगोण" [३०] इत्यादिना ङीः ॥ अन्यत्र | भाजा । गोणे । नागे । स्थले । कुण्डे । काले । सकुशा | कामुका | कबरा ॥ कटा । इति स्वयं ज्ञेयम् ॥ जनपदशब्दादपि वृत्ताविच्छत्यन्यः । जानपर्दी वृत्तिम् । वृत्तेरन्यत्र जानपदां सुराम् ॥ शोण्या शोणा । इत्यन्त्र “न वा शोणादेः” [३१] इति वा ङीः ॥ हयखुरहतिजन्मधूलिरुचैरथधूलीनिचिता मदाम्बुवृष्ट्वा । ज्योनिं गजपद्धतेः सुगन्ध्या परितः प्राप समस्तपद्धतीषु ॥ ५३ ॥ ५३. षड्विधेपि प्राहारिसैन्ये मिलति रथधूलीनिचिता स्यन्दनरेणुभिः सान्द्रीकृतोच्चैरतिशयिता हयखुरहतिजन्मधूलिरश्वशफघातोत्या रेणुः समस्तपद्धतीषु सर्वमार्गेषु परितो ज्यानिं क्षयं प्राप । कया कृत्वा गजपद्धतेर्हस्तिपङ्क्तेः सक्तया सुगन्ध्या नवोद्भेदात्सुरभ्या मदाम्बुवृष्ट्या । अम्बुवृष्ट्या हि धूलिः शाम्यति ॥ १ सी निविश म. २ ए सी ज्यानं ग°. २ सी व शाप्या. १ ए सी हारीस . ३ बी कई ५ सी शोष्या । ६. ६ बी मिलिते र. ७ सीतोत्थो रे. नभोद्धे'. ४ ए 'त्र जन. • ए सी डी Page #364 -------------------------------------------------------------------------- ________________ [है• २.४.३४.] चतुर्थः सर्गः। ३३५ भूली धूलिः । इत्यत्र "इतोक्त्यर्थात्" [३२] इति वा डीः ॥ अक्त्यर्थादिति किम्। इति । वृष्टया । ज्यानिम् ॥ अन्ये स्वचति-अकृति-अंहति-शकटि-शास्त्रिशारि-तारि-अहि-कपि-मुनि-रात्रि-यष्टिभ्यः कटिश्रोण्यादिप्राण्यङ्गवाचिभ्यः क्तिवजितकृदन्तेभ्यश्कारान्तेभ्य इच्छन्ति नान्येभ्यस्तन्मते सुगन्ध्येत्यादिषु डीन स्यात् । क्तिमात्रवर्जनाच ज्यानिप्रभृतिषु न निषेधः ॥ पद्धतीषु पद्धतेः । इत्यत्र "पद्धतेः" [३३] इति वा डीः ॥ तदेवं षडिधबलमीलनमुक्त्वा प्राहारेः स्वयं प्रस्थानं वृत्तपञ्चकेनाह। ग्राहरिपुः शक्तिमान्स पव्या शक्त्या शक्तीभृन्निभः प्रतस्थे । पटुभिः प्रपिपासुभिर्नु वायुं खरुभिः पाण्डुभिरश्वधोरणीभिः॥५४॥ ५४. स पाहरिपुरश्वधोरणीभिः कृत्वा प्रतस्थे रणाय प्राचालीत् । कीहक्सन् । शक्तिमान् । शक्तयः प्रभुमत्रोत्साहपूर्वास्तिस्रः । शक्तिः सामर्थ्य वा । तद्वान् । तथा पटव्या तीक्ष्णया शक्त्यास्त्रभेदेन कृत्वा शक्तीभृनिभः कार्तिकेयतुल्यः । किंभूताभिः । खरुभिः खैरुः स्यादश्वहरयोर्दर्पदन्तसितेषु च । इति वचनात्खरुर्दर्पस्तद्युक्तोप्युपचारादुच्यते । ततो दर्पवतीभिरत एव पटुभिर्दक्षाभिरत एव चातिवेगवत्त्वेनोत्प्रेक्ष्यते । वायुं वातं प्रपिपासुमिर्नु वेगावातानुबजनेन वातं पातुमिच्छन्तीभिरिव वातवद्वेगेन गच्छन्तीभिरित्यर्थः । तथा पाण्डुभिः श्वेताभिः ॥ शक्ती शक्या । इत्यत्र “शतः शस्त्रे" [३५] इति वा डीः ॥ शख इति किम् । शक्तिमान् ॥ १ ए सी क्या सकी. २ ए सी वायु ख. १ सी धूलि . २ बीटि शलि. सी टि-शाकटि-शा. ३ ए सी गन्धेत्या. ४ बी सी देव प. ५ ए बी सी शक्ति सा. ६ बी क्या अभे. ७ ए खरुः श्वा. सी डी खरं श्वाः, ८ डी दातोनु. ९बी तदे. १० एसी डीम् । मति. Page #365 -------------------------------------------------------------------------- ________________ ३३६ याश्रयमहाकाव्ये [ मूलराज : ] .०११ पदव्या पटुभिः । इत्यत्र "स्वराद् " [३५] इत्यादिना वा ङीः । स्वरादिति किम् । पाण्डुभिः ॥ गुणादिति किम् । प्रपिपासुभिः ॥ अखरोरिति किम् । खरुभिः ॥ श्येनीरेनी ईयीरुपेयुर्भरणीर्हरिणी रोहिणीश्च योधाः । श्येतामेतां तनौ दधाना भरतां हरितां रोहितां न माटिम् ॥५५॥ ५५. श्येतां श्वेतामेतां कर्वुरां भरतां धूसरां पाटलां वा हरितां शुकाभां रोहितां चारतां च माठिं कवचं तेनौ दधाना योधा हयीस्तुरङ्गीरुपेयुरारोहंन्नित्यर्थः । कीदृशीः । श्येतामेतां भरतां हरितां रोहितां च माठिं दधाना धारयन्तीः । तथा श्येनीरनीर्भरणीर्हरिणी रोहिणीश्च ॥ 1 श्येनीः श्येताम् । एनीः एताम् । हरिणीः हरिताम् । भैरणीः भैरताम् । रोहिणीः रोहिताम् । इत्यत्र "इयेतेत " [३६] इत्यादिना वा ङीस्तस्य नश्च ॥ असिताप्यनसिक्न्यभान्नभः श्रीरपलिक्न्यः पलितांश्वमूसुकेश्यः । खचरसुकेशानिमेषक्रुद्भिः सैन्योत्खातरजोभिरुच्छलद्भिः ॥ ५६ ॥ 1 ५६. असितापि कृष्णापि नमः श्रीरनसिक्नी श्वेताभात् । तथा चमूसंबन्धिन्यः शोभनकेशा नायिका अपलिक्न्यपि । पूर्वोपिरत्रापि योज्यः । अपलिता अपि पलिता इव पलिता अभुः । कैः कृत्वा । सैन्योत्खातरजोभिः । किंभूतैः । उच्छलद्भिरत एव युद्धदर्शनायागतानां खचरसुकेशानां विद्याधरस्त्रीणां निमेषकृद्भिरक्षिषु पातादक्षिनिमीलनाकारिभिः || १० २ ए सी डी तायमू. ३ डी 'न्योत्खोत'. २ ए सी हीपे ४ बी 'शीः । श्वेता . ३ बी 'हयन्नि ६ ए सी डी मरिणीः ।. ७ डी मरिता ८ ए सी ९ ए सी जोपि । किं . १० सी 'खीणा नि. 1 १ ए सी 'णीरो'. १ डी ततो द° ५ ए सी 'तां लोहि बन्ध्यन्य Page #366 -------------------------------------------------------------------------- ________________ [है• २.४.३६. ] चतुर्थः सर्गः । ३३७ सहकेशाः सर्वतोप्यकेशा अपशोफा विकफा मयाः मुवेगाः। आरुरुहुविद्यमानकशास्तोयदृतिकोडाः स्त्रियो भटानाम् ॥ ५७ ॥ ५७. विद्यमानकेशाः स्त्रियो रणे भटानां जलपानाय तोयदृविर्जलभृतखल्लः क्रोडेके यासां तास्तथा सत्यो मयाः सण्ढोर्वेसरीर्वारुरुहुः । कीदृशीः । सर्वतः सहकेशा अलूनवालास्तथा सर्वतोकेशा अपि लूनकेशाश्च । तथापशोफा विगतश्वयथूस्तथा विकफा विगतश्लेष्मकाः । एतेन नीरोगतोक्तिः । अत एव सुवेगाः ॥ दीर्घमुखायां गजाः पदव्यां छायामूर्वमुखीमधोमुखां वा। स्वामप्यसहिष्णवो वृता दृश्वविकेश्यापठ्यक्षकेशया च ॥ ५८ ॥ ___५८. दीर्घ मुखं प्रारम्भो यस्यां तस्यां पदव्यां बहुगम्यत्वात्प्रलम्बे मार्ग इत्यर्थः । गजा दक्षु नेत्रष्वावृता आच्छादिताः । कया। पट्या वस्त्रेणापट्या वा जवन्या । कीदृश्या । अवेर्मेषस्य केशा यस्यां तयोर्णामग्येत्यर्थः । यद्वा । अविगतकेशया सकेशयेत्यर्थः । तथा ऋक्षाणां भालूकानां केशा यस्यां तया च ऋक्षवालनिर्मितया च । यतः स्वामपि च्छायां प्रतिबिम्बमसहिष्णवो मदान्धत्वात्प्रतिद्विपोयमित्याशङ्कयाक्षमणशीलाः । कीदृशीम् । ऊर्ध्वमुखी नद्यादिजल ऊर्ध्ववक्रामधोमुखां वा आतप चाधोवकां वा ॥ अथैवं प्रस्थितस्य ग्राहारेः पराजयसूचकान्यरिष्टानि वृत्तद्वादशकेनाह॥ नाभिमुखास्तुङ्गनासिका कानासिक्यो लम्बोष्ठ्य उन्नतोष्ठाः । लम्बोदर्यः कृशोदरा:काजङ्घाः पृथुजङ्गयोन्वयुः पिशाच्यः॥५९॥ ५९. स्पष्टम् । किं तु । नाभिरिव मुखं यासां ता नाभिमुखा अति१५ बी सी डी मूर्द्धमु. २ ए बी सी जदोन्व..। १ ए सी लः । कोडे'. २ ए सी ते नी'. ३ ए सी नेत्र्येष्वा . ४ बीणा मलू. ५ ए बी सी डी ऊर्द्धमु. ६ ए बी सी डी ऊर्द्धव. ७ सी पे वायों'. Page #367 -------------------------------------------------------------------------- ________________ ३३८ व्याश्रयमहाकाव्ये [मूलराजः] लघुमुवा इत्यर्थः । कानासिक्यः कुत्सितनासाः । पिशाच्यो दुष्टव्यन्तर्गभेदाः । अन्वयुाहारिमनुजग्मुः । पिशाच्यो हि नृमांसप्रियत्वा. दनुयान्त्यो महारिष्टाय स्युरिति ग्राहारेरिदं महारिष्टमभूदित्यर्थः । एवमग्रेप्यरिष्टभावना स्वयं ज्ञेया ॥ चेलुहलदन्त्य ओनुदन्ताः करिकर्णाः कपिकर्ण्य उक्षशृङ्गयः । मृगशृङ्गा रासभाङ्गय उष्ट्रागा राक्षस्योसृपिपासयाजौ॥ ६०॥ ६०. स्पष्टम् । किं तु । चेलुहारिसैन्येन सह चलिताः ॥ अहिगाव्यगगात्रं ऋश्यकण्ठोत्कण्ठीहलचिबुकातिदीर्घजिही । कृशगण्डादीर्घजिहऋक्षीमुख्योतुमुखाः प्रेत्य आविरासन् ॥६१॥ ६१. स्पष्टम् । किं तु । अगगात्रा गिरिमहाकाया । अत्र "ऋति हस्त्रो वा" [१.२२] इति हस्खः । कृशगण्डा चुटितगल्ला प्रेत्यो दुष्टव्यन्तरीभेदाः ॥ सूर्पनखा दात्रनख्यभात्कालमुखा वज्रणखा मुताश्च तत्र । ऋजुपुच्छा दीर्घपुच्छयथान्या मणिपुच्छी विषपुच्छयपि त्वराभाक् ॥६२॥ ६२. तत्र वासु पूर्वोक्तासु प्रेतीषु मध्ये सूर्पनखा दात्रनखी च प्रेती नृपलरक्वेच्छया त्वराभाक्सत्यभात् । तथा कालमुखावजणखाल्ये प्रेत्यौ तत्सुताश्च ऋजुपुच्छादयः प्रेत्यस्त्वराभाजः सत्योभान् । अथापी समुच्चये । मणिः पुच्छेस्या मणिपुच्छी । विषं पुच्छेस्या विषपुच्छी ॥ १बी श्य. २ ए सी टी. जिहीः । . १ एबीसीडी नाशाः। पि. २ एसी डी गछाः । प्रे.३५ सीवोंका प्रे'. डी वॉकरें. ४ ए सी °ध्ये शूर्प. ५डी खाख्यो में. Page #368 -------------------------------------------------------------------------- ________________ है. २.४.३८. चतुर्थः सर्गः । ३३९ नभसि कवरपुच्छय आशुचिल्यः शरपुच्छयोन्वहिभिःसुपर्णपक्ष्यः गोपुच्छी तां च शशंसुः समरक्रीती राजिनेन्दनेन ॥ ६३ ॥ ६३. नभसि व्योनि वर्तमानाश्चियः शम्बलीति प्रसिद्धा: शकुनयो गोरिव पुच्छं यस्यास्तां गोपुच्छी गोपुच्छाकृतिपृष्ठानीका तां पाहारिसत्कां च शशंसुः । कीदृशीम् । राजिनन्दनेन मूलराजेन कर्नाशु शीघ्रं समरेण क्रीयते स्म या ताम् । एतां चमू मूलराजो रणेन हैनिष्यतीति रक्तपिशितेच्छासूचकेन नभोवस्थानेन सूचयामासुरित्यर्थः । किंभूताः । कबरं कर्बुरं कुटिलं वा पुच्छं यासां तास्तथाहिभिर्भक्षणार्थ गृहीतैः सः कृत्वा शरः पुच्छे यास ताः शरपुच्छ्यो नु । तथा सुपर्णो गरुडस्तत्पक्षाविव वर्णवर्णों पक्षौ यासां ताः ॥ अपलियः पलिताः । अनसिनयः [क्री] असिता । इत्यत्र "क" [३५] इत्यादिना वा डीस्तस्य कादेशश्च ॥ सुकेश्यः सुकेशा । इत्यत्र "असहन"[३८] इत्यादिना वा डीः ॥ असहनन्चिपमानपूर्वपदादिति किम् । सहकेशाः । अकेशाः । विद्यमानकेशाः ॥ अक्रोडादिभ्य इति किम् । वोपरतिक्रोडाः ॥ अविकारोद्रवं मूत प्राणिस्थं स्वाङ्गमुच्यते । युतं च प्राणिनस्तत्तविभं च प्रतिमादिषु । इति च स्वाम् ॥ अधिकार इति किम् । अपशोफाः ॥ अवमिति किम् । विकफाः ॥ मूर्तमिति किम् । सुवेगाः ॥ प्राणिस्थमिति किम् । दीर्घमुखायां १५ बी सी डी क्रीन्ती रा.२ ए सी नन्दिने । १५ सी गोच्छी. २ सी डी तिपुच्छानी' ३ डी हरिभ्य'. ४ ए सी डी भूता क. ५ ए सी डी सां ता श. ६ बी क्यः । अप. ७ ए सी डी वा डीः । मु. ८ सी केश्यत्य. ९ सी कोडा ॥. १० ए सी च्युचं त प्रा. Page #369 -------------------------------------------------------------------------- ________________ ३४० ब्याश्रयमहाकाव्ये [मूलराजः] पदव्याम् ॥ व्युतं च प्राणिनखदिति किमर्थम् । अप्राणिस्थादपि पूर्वोक्ताद्यथा स्यात् । अविकेश्या । ऋक्षकेशयापट्या ॥ तन्निभं च प्रतिमादिग्विति किमर्थम् । प्राणिस्थसहशादपि पूर्वोक्ताद्यथा स्यात् । ऊर्ध्वमुखीम् । अधोमुखां छायाम् ॥ अस्वाङ्गपूर्वपदादेवेच्छन्त्येके । नाभिमुखा [:] ॥ कानासिक्यः तुङ्गनासिकाः । लम्बोदेयः कृशोदराः । लम्बोष्टयः उन्नतोष्ठाः । पृथुजयः काजवाः । हलदन्त्यः भोतुदन्ताः । कपिकर्ण्यः करिकर्णाः । उक्षशृङ्गयः मृगशृङ्गाः । रासमाङ्गयः उष्ट्राङ्गाः । अहिगात्री अगगात्रा । उत्कण्ठी । ऋश्यकण्टा । इत्यत्र "नासिकोदर" [३९] इत्यादिना वा डीः ॥ पूर्वेण सिद्धे नियमार्थमिदम् । तेन नासिकोदराभ्यामेव बहुखराभ्यामोष्ठादिभ्य एव संयोगोपान्तेभ्यः स्थानान्येभ्यस्तेन हलचिबुकेत्यादौ बहुखरात्कृशगण्डेत्यादौ च संयोगोपान्त्यान स्यात् ॥ केचित्तु दीर्घजिह्नशब्दादपीच्छन्ति । दीर्घजिहीं दीर्घजिता ॥ दावनखी सूर्पनखा । ऋक्षीमुखी ओतुमुखा । मन्त्र "नख" [४०] इत्या. दिना घाडीः। अनानीति किम् । वज्रणखा । कालमुखा ॥ दीर्घपुच्छी ऋजुपुच्छा । इत्यत्र “पुच्छात्" [१] इति वा डीः ॥ कबरपुच्छंयः । मणिपुच्छी । विषपुच्छी। शरच्छयः । इत्यत्र "कबर" [४२] इत्यादिना डीः ॥ सुपर्णपक्ष्यः । गोपुच्छीम् । इत्यत्र “पक्षाच" [३] इत्यादिना की। समरक्रीतीम् । इत्यत्र "फ्रीतात्" [४४] इत्यादिना हीः ॥ १ ए सी डी °क्ता यथा'. २ ए बी सी ऊईमु. ३ बीदराः । ४ बी गात्रीः अ. ५ ए सी डी कस्यक. ६ डी पान्त्येभ्यः. ७ ए सी कृशैग'. ८ सी ही । दा. ९ डी डी: । सुप. १० वी च्छ्य । म. ११ ए सी च्छी। श. १२ ए सी पुच्छः । ३. Page #370 -------------------------------------------------------------------------- ________________ [है० २.४.४६.] चतुर्थः सर्गः । ३४१ रुधिरंविलिप्ती रजोविलिप्ताभूयोर्दन्तकृताथ दन्तजाता। दन्तमिता गण्डशुप्क्यकाण्डे दन्तमतिपन्ना च दन्तिपतिः ॥ ६४ ॥ ६४. अथ तथा रजोविलिप्तानल्पेन रेणुना लिप्ता द्यौर्योमाल्पेन रुधिरेण विलिप्यते स्म रुधिरविलिप्तीव रुधिरविलिप्त्या रक्ताभूत् । तथा दन्तिपशिश्वाकाण्डे प्रस्तावे गण्डौ शुष्कौ यस्याः सा गण्डशुष्की निर्मदाभूत् । कीदृक् । दन्तौ जातौ निष्पन्नौ यस्याः सा । अनेन मत्कुणत्वनिरासः । तथा दन्तौ मितौ परिमाणोपेतौ न ह्रस्वौ नातिदीघौं यस्याः सा । तथा दन्तप्रतिपन्ना दन्तशब्देनात्र दन्तगुणविशिष्टौ दन्तौ गृह्यते न सामान्येन । ततो दन्तौ दन्तगुणोपेतौ दन्तौ प्रतिपन्नौ परीक्षकैरङ्गीकृतो यस्याः सा. सर्वसल्लक्षणोपेतदन्तेत्यर्थः । अत एव दन्तौ कृतौ स्वर्णपट्टमठनतीक्ष्णीकरणादिना संस्कृतौ यस्याः सा । अनेन मूर्धाभिषिक्तत्वोक्तिः । पट्टहस्तिनां ह्यकाण्डे मदशोषो महारिष्टसूचकः॥ रुधिरविलिप्ती । इत्यत्र "कादल्पे" [१५] इति डीः ॥ अल्प इति किम् । रजोविलिता ॥ गण्डशुष्की । इत्यत्र "स्वागादेः" [१६] इत्यादिना डीः ॥ कृतादिवर्जन किम् । दन्तकृता दन्तमिता । दन्तजाता । दन्तप्रतिपन्ना ॥ मांसेप्टया शोणितेष्टयोच्चैधाल्या वहुयातयोपरिष्टात् । अजिनच्छन्नेव वाहिनी सा तिष्ठत्पतिरपि नष्टपत्यलक्षि ॥६५॥ ६५. सा पाहारिसत्का वाहिनी चमूस्तिष्ठत्पतिरपि विद्यमानमाहारिलक्षणस्वामिकापि नष्टपनीव व्यपगतस्वामिकेवालक्षि लोकैमा॑ता । १ ए सी रवलि. १ बीती रु. २ ए सी डी मूर्धाभि'. ३ ए सी क्तवाक्तिः । ४ ए सी रवलि'. ५ सी कृताः । ६.६ सी मिताः । द.७५ सी डी ली व्यवप'. Page #371 -------------------------------------------------------------------------- ________________ ३४२ व्याश्रयमहाकाव्ये [मूलराजः] यतो गृध्राल्या दूरदृक्पक्षिश्रेण्या का गृध्रालेर्वाहुल्येनान्योन्यं सान्द्रत्वादजिनं चर्म च्छन्नं परिहितं यया सेव । यस्याः पतिर्न स्यात्सैव सजिनं परिधचे । कीदृश्या गृध्राल्या । उच्चैरत्यर्थ मांसमिष्टं यस्यास्तया । तथा शोणितमिष्टं यस्यास्तया । अत एवोपरिष्टात्सैन्यस्योपरि बहु यातं भ्रमणं यस्यास्तया ॥ मांसेष्टया शोणितेष्टया । इत्यत्र "अनाच्छाद" [७] इत्यादिना वा डीः ॥ मनाच्छादग्रहणं किम् । अजिनच्छन्ना ॥ जात्यादेरिति किम् । बहुयातया ॥ नष्टपती विष्टत्पतिः । इत्यत्र “पत्युनः" [८] इति वा डीरन्तस्य नश्च । परिधिमती देवतोस्रपनी ग्रुपतिरभूद्भवमालहक्सपत्नी । अतिपतयो या न जातु पूर्व ता राज्ञां पल्योतिपन्य आसन् ६६ ६६. उसपन्युस्राणां किरणानां पतिः स्वामिनी युपवियोमस्वामिनी देवतार्कलक्षणाभूत् । कीदृक् । परिधिमती परिवेषान्विता । तथा समानः पतिरस्याः समानस्य पतिरिति वा सपत्नी भवभालशो रुद्रललाटाक्ष्णः सपत्नी लक्षणया सदृशी पिङ्गातिसंतापिका च । रविहि परिधिमान्पिङ्गोतिसन्तापकश्चारिष्टाय स्यात् । तां या राज्ञां पन्यो भार्या जातु कदाचिदप्यतिपँतयो भर्तारमतिक्रान्ता नासन्कुलाङ्गनात्वेन याः पविच्छन्दोनुवर्तिन्य आसन्नित्यर्थः । वा अतिपन्यो भारमतिकान्ता दुर्विनीता आसन् । एतदप्यरिष्टम् ॥ उम्रपनी धुपतिः । इत्यत्र “सादेः" [१९] इति वा ही श्वान्तादेशः ॥ मुख्यादित्येष । अतिपतयः ॥ गौणादपि केचित् । अतिपन्यः ॥ सपनी । इत्यत्र "सपन्यादौ" [५०] इति तीनश्चान्तादेशः ॥ पम्पः । इत्यत्र "उढायाम्" [५१] इति डोनवान्तादेशः ॥ १५ सी डी ा घृधा'. २ ए सी डी यथा से'. ३ सी डी न्योनस्वा, ४ सी दशा रु. ५ वी का वा । र. ६ बी या रा. ७५ सी पदयो. Page #372 -------------------------------------------------------------------------- ________________ [ है ० २.४.५३. ] चतुर्थः सर्गः । पाणिगृहीती स्ततर्जुर न्तर्वत्नीः पतिवत्नीष्वयोग्यमेके । केपि कराचीर्धृताञ्चलास्तु लवगीवद्वृषलीरिव प्रजन्नुः ॥ ६७ ॥ ३४३ ६७. एके भटा अन्तर्मध्ये गर्भोस्त्यासां ता अन्तर्वनीर्गुर्विणी: पाणिगृहीतीरूढास्ततर्जुर्निर्भर्त्सयामासुः । कथम् । पतिरस्त्यासां तासु पतिवत्नीषु जीवत्पतिकास्वयोग्यं हे रण्डे किमित्यधुना रोदिषीत्यादि पतिविनाशसूचकोक्त्यानुचितं यथा स्यादेवम् । एतदपि महारिष्टं । तुः पुनरर्थे । केपि भटाः पुनः कराचीरूढा वृषलीरिव दासीरिव प्रजन्नुयुद्धविघ्नभूता इति कोपाचपेटादिना निर्दयमताडयन् । यतः प्लवगीवद्वानरीरिव धृताञ्चला युद्धगमननिषेधायावष्टब्धपटप्रान्ताः । अञ्चलघरणेन स्खलनं भार्याहननं च द्वयमप्यरिष्टम् ॥ शूद्राश्च क्षत्रियाश्च विभ्युर्यद्य्काः पत्यंशुकेषु यच्च । जयदा क्षणपाक्यथाखुकर्णी गोवाली नष्टाथ शालपर्णी ॥ ६८ ॥ ६८. यद्यस्माद्धेतोर्यूकाः पत्यंशुकेष्वभवन् यच्च यस्माद्धेतोश्च । जयदेवि सर्वपदेषु योज्यम् । जयदा विजयकारिणी क्षणपाक्यथ तथाखुकर्णी तथा गोवाल्यथ तथा शालपर्णी च नष्टा । एवंनाय ओषध्यो गतास्तस्माद्धेतोः शूद्राश्च मिश्रजातिस्त्रियश्च क्षत्रियाश्च क्षत्रियजातिस्त्रियश्च बिभ्युर्महारिष्टान्येतानीति मनसि चुक्षुभुः ॥ पाणिगृहीतीः । करातीः । इत्येतौ " पाणिगृहीती" [५२] इति यन्तौ निपात्यैौ ॥ पतिवस्त्रीषु । अतर्वत्नीः । इत्येतौ " पतिवत्नी" [ ५३ ] इत्यादिना निपात्यौ ॥ १ सी 'भ्युकाः २ बी शालिप . १ सीम् ।पु. २ बी शालिप ३ ए सी ब्यन्यौ नि. ४ ए सी 'ना मिपा .. Page #373 -------------------------------------------------------------------------- ________________ ३४४ व्याश्रयमहाकाव्ये [ मूलराजः] प्लवगी। दृपलीः । इत्यत्र "जाते:०" [५४] इत्यादिना डीः । जातरिति किम् । तीजलाः । अयान्तति किन् । क्षत्रियाः ॥ नित्यस्त्रीवजनं किम् । यूकाः ॥ शूद्रवर्जनं किम् । शूद्राः ॥ क्षणपाकी । आखुकर्णी । शालपर्णी । गोवाली । इत्यत्र पाककर्ण" [५५] इत्यादिना डीः ॥ शतपुष्पां जिष्णुशङ्खपुष्पी पाकपुष्पां जयंदां च काण्डपुष्पाम् । सत्पुप्पां प्रान्तपुष्पयामा वासीफल्या सार्धमेकपुष्पाम् ॥ ६९ ॥ भनाफलया समं जयिन्या पिण्डफलैकफले च संफलां च । अजिनफलादर्भमूल्यमूलाः सशणफला अदइन्पतन्त्य उल्काः ७० ६९. ७०. स्पष्टे । किं तु । शतपुष्पादीनां निरुक्ति: स्वयं ज्ञेया । जिष्णुर्जयनशीला या शङ्खपुष्पी ताम् । जयदामिति सर्वेषु द्वितीयान्तेषु पदेषु योज्यम् । प्रान्तपुष्पयामा सह । जयिन्या विजयवत्या भनाफलया । सह शणफलया वर्तन्ते यास्ताः । अजिनफलादर्भमूल्यमूला इत्यत्र द्वन्द्वः । शतपुष्पाद्याः शणफलान्ता: सर्वा एता जयकारिण्य ओषध्योत एव जिष्णु जयदां जयिन्येति विशेषणानि कासांचिदुक्तानि । यासु चैवं विशेषणं नास्ति तासु स्वयमभ्यूह्यम् । उल्कापातो जयदौषधिदाहश्च द्वावप्यरिष्टे । शपुष्पीम् । इत्यत्र "असत्काण्ड" [५६] इत्यादिना डीः ॥ सदादिप्रतिषेधः किम् । सत्पुष्पाम् । काण्डपुष्पाम् । प्रान्तपुष्पया । शतपुष्पाम् । एकपुष्पाम् । प्राक्पुष्पाम् ॥ १ ए यदा च. सी यदा चं का'. २ ए सी पुष्पा । म. १५ सी 'ताजला. २ सी यावेति'. ३ बी शालिप. ४ ए सी यादु चै'. ५ सी . Page #374 -------------------------------------------------------------------------- ________________ [है० २.४.६०. ] चतुर्थः सर्गः । ३४५ बासी फेल्या । इत्यत्र “असंभस्त्रा” [ ५७ ] इत्यादिना ङीः ॥ समादिप्रतिषेधः किम् । संफलाम् । भस्नाफलया । अजिनफला । एकफैले ॥ एकानेच्छन्त्येके । शणफलाः । पिण्डफला ॥ दर्भमूली । इत्यत्र “अनमो मूलात् ” [ ५८ ] इति ङीः । अनत्र इति किम् | अमूला: ॥ श्रेष्ठीगोपालिकाकुसीदायीकु सितायीहृद्दृषाकपायीम् । गृनुर्मेने न तान्यरिष्टान्यग्नायीपूतक्रताय्यरिः सः ॥ ७१ ॥ ७१. स प्राहारिदोंर्मदात्तानि पूर्वोक्तान्यरिष्टान्यशुभसूचकानुत्पातान्न मेनेवज्ञातवान् । कीटके । प्रष्ठोप्रग ऋषिर्वा तस्य भार्या प्रष्ठी । गोपालको बल्लव ऋषिर्वा तस्य भार्या गोपालिका । कुसीदकुसितौ ऋषी तयोर्भार्ये कुसीदायी कुसितायी च द्वन्द्वे ता हरति शीलभ्रंशार्थमपहेरति य: सः । तथा वृषाकपार्थी वृषाकपेर्विष्णोर्भार्या लक्ष्मीं गृधुरिच्छुः । तथाग्नेर्भार्याग्नायी स्वाहा पूतक्रतोर्ऋत्विजो भार्या पूतक्रतायी द्वन्द्वे तयोररिः ॥ प्रष्ठी । इत्यत्र “भ्रवाद्” [५९] इत्यादिना ङीः ॥ अपालकान्तादिति किम् । गोपालिका ॥ ११ पूतक्रतायी । वृषाकपायीम् । अप्रायी । कुसिताथी । कुसीदायी । इत्वत्र “धूतक्रतु" [६०] इत्यादिना डीरेकान्तादेशः ॥ १ बी पृष्ठी. १ एसी डी 'फला । ६. ४ ए सी मेदेव. ५ ए सी 'क् 'भ्रंशा". ८ बी सार्थ ११ ए सी बी । म १२ T २ ए सी फलै । ए. 1 । पृष्ठो. ९ ए सी वी मद्मयी 1. ६ ए सी इति. र्या पृष्ठी ।. १० ए सी ३ ए सी दार्त्तानि. ७ ए सी 'ष्णो माय. Page #375 -------------------------------------------------------------------------- ________________ ३४६ द्याश्रयमहाकाव्ये [मूलराजः] मनुरिन्द्राण्यां मुदा मनाव्या वरुणानी च मृडान्यथो मनाय्याम् । शर्वाणीशस्तदा भवान्यां रुद्राणीशे चास्य रिष्टमाख्यत् ॥ ७२ ॥ ७२. तदा रिष्टभवनकालस्य ग्राहारे रिष्टं जातावेकवचनम् । अशुभसूचकोत्पातान्मनुमन्वृषेर्भार्या मुद्दा दानववधसंभावनोद्भूतेन हर्षेण हेतुनेन्द्राण्यामिन्द्रभार्यायामाख्यवदन् । तथा मनान्यां मनुभार्यायां वरुणानी च वरुणभार्या च मुदाख्यन् । अथो तथा मृडानी मृडभार्या गौरी मनाय्यां मुदात्यत् । तथा शर्वाणीशः शंभुर्भवान्यां गौर्या मुदाख्यत् । रुद्राणी च गौरी चेशे शंभो मुदाख्यत् । स्त्रियो हि जातिप्रत्ययेन दंपती च स्नेहानुबन्धेन हर्षवार्ता मिथः प्रायेणाख्यान्ति । अनया च देवताभिररिष्टोक्त्यारिष्टानां सत्यभावित्वोक्तिः ॥ धृतवणिजानीयुताहिताम्यान्याचार्यानीश्वासर्वत्प्रचण्डैः । पवनैर्मुमुदे स मातुलानीदुहिपतिर्हरिमातुलीशतुल्यः ॥ ७३ ॥ ७३. मातुलस्य भार्या मातुलानी तस्या दुहिता पुत्री तस्याः पतिभर्ता । यदि भवति तदा सौराष्ट्रग्वश्यं मातुलानीपुत्र्येव परिणीयत इति देशाचारः । स पाहारिः पवनैर्वातैः कृत्वा मुमुदे । किंभूतैः । धृता मार्गे देशपुरादिभङ्गन बन्दीकृता वणिजानीयुता वणिग्भार्यासहिता या आहितान्यान्याचार्यान्योग्निहोतृभार्या आचार्यभार्याश्च तासां ये वासा दुःखाहीर्घसंतप्ता निश्वासास्तद्वत्प्रचण्डैरत्यन्तमुष्णत्वादीर्घत्वाच रौद्रैरपि । यतः कीदृक् । हरेविष्णोर्मातुल: कंसो देवकीभ्रातृत्वात्तस्य मार्या हरिमातुली जीवयशा लौकिकमतेस्तिस्वस्त्याख्ये द्वे भायें तयोशो मर्ता कंस एव दैत्यत्वात्तत्तुल्यः । प्राहारिर्यथा दैत्यत्वात्तदा बन्दी१बी सी तामान्या'. २ ए सी वप्रचण्डै । ३ ए सी हितप. १बी दा अरि. २ ए सी डी नीव. ३ सी या सर्वा'. ४ ए ता: पु. ५ सी वश्ये मा. ६ ए सी पुत्रेव. ७ डी 'चार्या . ८ सी मस्ति '. Page #376 -------------------------------------------------------------------------- ________________ [है० २.४.६०.] चतुर्थः सर्गः। कृतानां वणिजान्यादीनां प्रचण्डैनिःश्वासैरहृष्यत्तथारिष्टसंसूचकत्वात्तदा प्रचण्डीभूतैरपि वातैरहृष्यदित्यर्थः ।। रामाचााः स याज्ञवल्क्योपाध्याय्या अभिमन्युमातुलायाः। आयतनान्यावभञ्ज पार्थोपाध्यायानीपुत्ररोषणो यान् ॥ ७४ ॥ ७४. स प्राहारिर्यान्सनायतनानि प्रासादान्बभन्न पातितवान् । कासाम् । रामस्य परशुरामस्याचार्य: शंभुस्तस्य भार्या रामाचार्या गौरी तस्याः । तथा यज्ञवल्कस्यापत्यं वृद्धं गर्गादित्वाद् [ ६. १.४२] यषि याज्ञवल्क्यः स्मृतिकारस्तस्योपाध्यायो रविस्तस्य भार्या याज्ञवल्क्योपाध्यायी राज्ञीदेवी तस्याः । तथाभिमन्युरर्जुनसुतस्तस्य मा. तुला लक्ष्मीबलाच्युतयोर्भगिन्या अर्जुनपन्याः सुभद्राया अपत्यत्वेन हरे गिनेयत्वात्तस्याश्च । यत: पार्थोर्जुनस्तस्योपाध्यायो द्रोणाचार्यस्तस्य भार्या पार्थोपाध्यायानी कृपी तस्याः पुत्रोश्वत्थामा तद्वद्रोषणोतिकोपनः॥ प्रासादान्पातयन्स नोपाध्यायाचार्ये मन्यते स्म दृप्तः। सूरीतनयोजसोस्य किं वा सूर्याणीसूनोश्व मान्यमस्ति ॥७५॥ ७५. दृप्तत्वात्स पाहारिः प्रासादान्देवगृहाणि पातयन्सन्नुपाध्यायाचार्य देवायतनभङ्गो दुरन्त इत्युपदेशिके स्वस्य पाठकव्याख्यातृभायें न मन्यते स्म तदुपदेशावगणनेनावगणितवान् । वा यद्वा । अस्य प्रा. हारेः सूर्यस्य भार्या सूर्याणी राहीदेवी तस्याः सूनोश्च यमस्य च किं मान्यं गणनीयमस्ति । यतः सूर्यस्य भार्या मानुषी कुन्ती सूरी तस्यास्तनयः कर्णस्तस्येवोजो बलं यस्य तस्य कर्णस्येवं दुर्नयत्वाल्लो. कामाथिबलस्येत्ययः॥ १५ सी बल्कोपा. - १बी पाटित.२ बी या यश'. ३५ बी सी क्ष्मी बला°४ ए सी देवीः त. ५सी स्ति यरं स. डीस्ति याः सू. ६ एसी वदुर्णस्येव दु. ७५सी वालोक'. Page #377 -------------------------------------------------------------------------- ________________ ३४८ व्याश्रयमहाकाव्ये [मूलराजः] सूर्यातनयातटे हिमानीशीतयवानीतृप्तदन्तिदानैः । यवनान्या लेखयन्प्रशस्ति न्वेषोरण्यानीः क्षणाल्ललझे ॥६॥ ७६. एष प्राहारिररण्यानीमहारण्यानि क्षणाल्ललझे । कीडक्सन् । महद्धिमं हिमानी तया यच्छीतं शीतस्पर्शस्तेन दग्धत्वाद्या यवानी दुष्टो यवस्तेन तृप्ता ये दन्तिनस्तेषां यानि दानानि मदास्तैः कर्तृभिर्यवनानामियं लिपिर्यवनानी । उक्तार्थत्वात् "तस्येदम्" [६.३. १६०.] इत्यण्न । तया देशभेदलिप्या कृत्वा प्रशस्तिं वर्णनाकाव्यमर्थात्वस्य लेखयन्नु । क । सूर्यस्य भार्या सूर्या राज्ञीदेवी वस्यास्तनया सुराष्टेषु प्रसिद्धा भद्राख्या नदी तत्तटे । मषीमेचकानां करिमदानां लिप्यनुकारेण भद्रातटे पातेनाहो प्राहारेदिग्गजानुकारिणो गजा अहो प्राहारेः सैन्यसामग्रीत्यादिप्रशंसाहेतुत्वादेवमुत्प्रेक्षा । मनाम्याम् मनाय्याम् मनुः । इत्यत्र "मनोरौ च वा" [११] इति जा हीरौदैवान्तादेशौ ॥ वरुणानी । इन्द्राण्याम् । रुद्राणी । भवान्याम् । शर्वाणी । सुडानी । इत्यत्र "वरुणेन्द्र" [३२] इत्यादिना डीरान् चान्तादेशः ॥ कश्विरवाहिताश्यानी बणिजानीत्यादावपीच्छति ।। मातुलानी । मातुली ॥ धुनादित्वाण्णत्वाभावे । आचार्यानी । रामाचाया। पार्थोपाध्यायानी । उपाध्याय्याः । इत्यत्र "मातुला' [६३] इत्यादिना कीरान् चान्तः ॥ भन्थे तु मातुलायाः ॥ आचार्ये । उपाध्याया। इस्यपीच्छन्ति सदय कीरपि विकल्पनीयः ॥ १एसी प्यानी क्ष. १ए सी यपच्छी . २ ए सी स्तै क. ३ बी र्यवानान्या यव'. ४ ए सी पीस्तस्या'. ५ बी रेणोज्वले म.६ बीरे दिग्ग'. ७ बी म् । सर्वा'. ८ सी डी ध्यायाः ।. ९ सी डी °चार्याये । '. Page #378 -------------------------------------------------------------------------- ________________ है. १.४.६५.] चतुर्थः सर्गः। ३४९ सूर्याणी सूर्या । इस्यत्र "सूर्याद" [३५] इत्यादिना वा हीरान् चान्तः ॥ देवतायामिति किम् । सूरी। यवानी । यवनान्या । अरण्यानीः । हिमानी । इत्यत्र "यव" [१५] इत्या. दिना डीरान् चान्तः ॥ आर्याणी क्षत्रियाण्यभीः किं शुभचातुर्यात्क्षत्रिया किमार्या । इत्यूहांचक आत्मसैन्ये धृतवात्सीवात्स्यायनीपतिः सः ॥ ७७ ॥ ७७. वत्सस्यरपत्यं वृद्धं स्त्री वात्सी । एवं वात्स्यायनी तस्याः पतिर्भर्ता वात्स्यायनीपतिः । द्वन्दे धृतो बन्दीकृतौ वात्सीवात्स्यायनीपती येन स तथा स पाहारिरात्मसैन्य इत्यूहांचक्रे वितर्कितवान् । किमित्याह । अभीनिर्भया पराक्रमिण्यार्याणी प्रेक्षापूर्वकारिणी वणिगा. दिजाति: खी किं क्षत्रियाणी क्षत्रियजातिः स्त्री वर्तते भीरुत्वादेवमाशङ्का । क्षत्रियाणी घभी: स्यात् । तथा क्षत्रिया क्षत्रियजातिः स्त्री शुभचातुर्याच्छुभं परिणामे हितं यश्चातुर्य पर्यालोचितकारित्वं तस्माद्धेतोः किमार्या वणिगादिजाति: स्वीति । प्राहारिः खसैन्य आर्या अपि पराक्रमिणीः क्षत्रिया अपि प्रेक्षापूर्वकारिणीः पश्यन्मत्सैन्ये खियोपि बुद्धिपराक्रमपात्राण्यतः केनाप्यहं न जैय्य इति स्वचिचे परिभावितवानित्यर्थः ॥ आर्याणी · आर्या । क्षत्रियाणी क्षत्रिया । इत्यत्र "आर्यक्षत्रियाहा" [१६] इति वा डीरान् चान्तः ॥ अथवयोगेयं विधिः ॥ वासी वात्स्यायनी । इत्यत्र "यन" [१७] इत्यादिना डीयिन् चान्तो वा ॥ १५ सी स्यानी १बी मीनिर्भ. २ सी णीक्षा'. ३ बी भीकत्वा. ४ बी मिणी क्ष. ५ ए सी जज्य . ६ सी यांक्षणीः । बा. सी बात्साय. Page #379 -------------------------------------------------------------------------- ________________ ३५० याप्रयमहाकाव्ये [ मूलराजः] लौहित्यायन्यपेहि सांशित्यायनि कात्यायिन्ययि त्वरस्व । शाकल्यायन्ययस्व गौकक्ष्यायणि गौकक्ष्यासुतेपसर्प ॥ ७८ ॥ आवठ्यापुत्रि पूर्णमावळ्यायनि कौरव्यायणि ब्रजेति । अनुवनमिह यात्युवाच भीता माण्डूकायन्यासुरायणी च ॥७९॥ ७८,७९. कण्ठ्ये । किं तु । लोहित-संशित-कत-शकल-गोकक्षअवटा ऋषिभेदास्तेषामपत्यानि वृद्धानि त्रियो गर्गादित्वाद् [६.१. ४२] यनि लौहित्यायन्यादय ऋषिपुत्र्यो गौकक्ष्यायाः सुता एवमावट्यापुत्री तासां संबोधनानि । अयस्व गच्छ । अपसर्पापसर । कौरव्यायणि कुरोः क्षत्रियस्यापत्य खि "कुर्वादेर्व्यः" [६.१. ९९] इति "दुनादि " [६.१.११७] इत्यादिना वा म्यः । अनुवनं वनस्य समीप इह पाहारौ याति सति भीता सती माण्डूकायनी मण्डूकस्य द्विजस्यापत्यं स्त्री "पीला" [६.१. ६८.] इत्यादिना । आसुरायणी चासुरस्यबेरपत्यं स्त्री च बाहादित्वाद् [६.१. ३२] हम । इति पूर्वोत्तमुवाच ॥ __ लौहित्यायनि । सांशियायनि । कात्यायनि । शाकल्यायनि । मन "लोहितादि" [१८] इत्यादिना डीडीयन् चान्तः ॥ गौकक्ष्यायणि गौकक्ष्या । भावव्यायनि आवया । मत्र "पावटाद्वा" [१९] इति वा डी यन् चान्तः । फौरन्यायणि । माण्ड्कापनी। आसुरायणी । इत्यत्र “ौरम्य." [0] इ. त्यादिना कीडीयन् चान्तः। १५ सी टी यति लौ. २५ बी सी डी खान्या'. ३ ए सी डी या सु. ४बीता गौकक्ष्यामृता ए. ५ बी डी पत्यं लि. ६ ए सी वा ग्यः ।। ७ बी ' । अमु. ८ ए सी "दित्यादि. ९ डी लोहि. १० ए सी डी 'मापिनि ।. ११ ए सी कक्षा । आ. १२ डी 'न्तः ॥ सौत'. Page #380 -------------------------------------------------------------------------- ________________ [है.१.४.७२.) चतुर्थः सर्गः। ३५१ सौतंगम्या हृता नगर्या वाराह्या दाक्षीश्च विप्रबन्धः । तित्तिरिवन्यकुवच्च वनकर्कन्धूवनमत्यगात्स लुब्धः ॥८॥ ८०. स प्राहारिः कर्कन्धूवनं बदरीवणमत्यगादत्यक्रामत् । कीडक्सन् । लुब्धः स्त्रीलम्पटोऽत एव वाराह्या वराहस्यर्षेरपत्यानि स्त्रीः । बाह्लादित्वाद् [६.१.३२] इन्। दाक्षीदक्षार्षिपुत्रीविप्रो बन्धुर्जातिरेवासां ता विप्रबन्धूश्व जात्यापि या ब्राह्मण्यस्ताश्चेत्यर्थः । बनन्भार्याकर्तु बन्दौ क्षिपन् । कीदृशीः । सौतङ्गम्याः सुतंगमेनर्षिणा निर्वृत्तायाः सुतंगमादेरिन् [६.२. ८५] । नगर्याः पुराद्धृता अपहृताः । तित्तिरिवद्यथा तित्तिरीः पक्षिणीभेदान् न्यकुवञ्च यथा न्यङ्घश्व मृगीभेदांश्च वनन् लुब्धो व्याधः कर्कन्धूवनमत्येति ॥ पटुरजुयतामिव स्खलन्तीं पश्यन्सोध्वर्यु कमण्डलू च । कोमलवाहुं च मद्रबाहूं कबूजसमः पाप जम्बुमाल्याम् ॥ ८१ ॥ ८१. स पाहारिर्जम्बुमाल्या नद्यां प्राप । कीडक्सन् । कद्रूजसमः कहा जातः कद्रूज: सर्पस्तेन क्रूरत्वादियुमैः सदृशोत एवाध्वर्यु यजुवित्वियं कमण्डलूं चैवनानी स्त्रियं च कोमलबाहुं मृदुभुजां मद्रबाहूं चैवंनाम्नी खियं च पश्यन् । कीदृशीम् । पटुरज्जुयतामिव यथा गा. ढशृङ्खलाबद्धा स्खलत्येवं तद्भयात्पदेपदे स्खलन्तीम् । सर्पादपि स्त्रियो गच्छन्त्योतिभयेन स्खलन्ति ।। सौतंगम्या । अत्र "इज इतः" [१] इति हीः ॥ इन इति किम् । इना. देशाच्याम्मा भूत्। वाराहाः ॥ दाक्षीः । इत्यत्र "नुर्जातेः" [७२] इति डीः ॥ नुरिति किम् । तित्तिरि । १एसीहारिक'. २ बी दत्रका. ३ एसी लुग्धस्त्री'. ४ए सीडी निरत्ता ५ वी न्यच. ६ डी . ७५ सी धर्मः स. ८ सी रज्जूय. ९५ सी ति मीः ॥ दु. १० ए सी डी र । बहाव Page #381 -------------------------------------------------------------------------- ________________ ३५२ व्याश्रयमहाकाव्ये [मूलराजः] विप्रवन्धः । अप्राणिनन । कर्कन्धू । इत्यत्र "उतोप्राणिन" [३] इत्या. दिनोर ॥ अप्राणिनश्चेति किम् । न्यङ्क ॥ जातेरित्येव । पटु ॥ अयुरज्वादिभ्य इति किम् । अध्वर्युम् । रज्जु ॥ मद्रबाहूम् । कडू । कमण्डलम् । इत्यत्र "बाह्वन्त" [४] इत्यादिनोछ । नानीति किम् । कोमलबाहुम् ॥ करभोरु सहोरु संहितोस्वामोर्वावशफोरु लक्ष्मणोरु । सहितोरु सुखं वरोरुनारीश्वश्रूसख्यभ्यर्णगा इहाध्वम् ॥ ८२॥ युवते पर्नु देवदत्त्ये वाराह्ये वाराहि दाक्षि यूनि । वासिष्ठी कापटव्युपान्ते माध्वं पश्यत बाहुविक्रमं नः ॥ ८३॥ पौणिक्ये क्रोड्य एहि लाड्ये मूत्ये भोज्ये तिष्ठ मुञ्च भोजे । ब्रज सूते दैवयनि काण्ठेविद्ध्ये काण्ठेविद्ध्यनुपपन्ने ॥ ८४ ॥ धीरा भव सात्यमुनि दैवयज्ञयासखि मास्वातिसात्यमुश्या । शौचेक्ष्येय शौचिक्ष्यालीत्यूचुः प्रयुयुत्सवः स्वकान्ताः॥८५॥ ८२-८५. प्रेयुयुत्सवो योद्धुमिच्छवो भटाः स्वकान्ता इत्यूचुः । यथा हे करभोरु करभः कनिष्ठाङ्गुलेर्मणिबन्धस्य चान्तरं स इव मृदू निर्मलो वोरू सकभी यस्याः । तथा हे सहोरु __ सह संबन्धसादृश्ययोगपद्यसमृद्धिषु । ___ साकल्ये विद्यमाने च इति वचनात्सह सदृशावेकाहशौ समृद्धौ बोरू यस्याः । तथा हे सं. १५सी हाड. डी हाई. २ ए सी क्रौड ए. ३ ए सी डी वृक्षाली'. १५ सी डी बाहुम् ।। २५ सी डी प्रायु. ३ बी सक्थनीय'. ४५ सी ती 'स्याः । यथा. ५५ सी डी . ६बी ति वाच'. Page #382 -------------------------------------------------------------------------- ________________ [है• २.४.७४.] चतुर्थः सर्गः । ३५३ हितोरूवामोवौँ संहिता जानुकटीभ्यां सह सुसंधानावूरू यस्याः सा च वामोरूश्च चारुसक्थिका च। तथा हे अशफोरु अनिन्द्यसक्थिके हे लक्ष्मणोरु लक्ष्मीरस्त्यनयोः “लक्ष्म्या अनः" [७.२. ३२] इत्यनेन लक्ष्मणौ श्रीमन्तावूरू यस्याः । तथा हे सहितोरु सुघटितोरु सुखं यथा स्यादेवमिह प्रदेशे वरोरुनारीश्वश्रूसख्यभ्यर्णगाः प्रशस्योरूणां वनिताश्वश्रूवयस्यानां निकटस्था यूयमाध्नं तिष्ठत । तथा हे युवते तरुणि हे दैवदत्त्ये देवदत्तस्य पौत्रि हे वाराह्ये वराहस्य पौत्रि हे वाराहि वराहपुत्रि हे यूनि तरुणि दाक्षि देक्षपौत्रि वसिष्ठस्यापत्यं पौत्रादि स्त्री "ऋपिवृष्णि" [६.१. ६०] इत्यादिनाणि वासिष्ठी कपटोरपत्यं वृद्धं स्त्री कापटवी । द्वन्द्वे तयोः समीपे पडूर्नु पादरहितेव माध्वं मा तिष्ठत । तर्हि किं कुर्म इत्याहुः । नोस्माकं बाहुविक्रमं पश्यत । तथा हे पौणिक्ये पुणिकस्य पौत्रि "अत इञ्" [६.१.३०] एवं हे क्रौड्ये च क्रोडस्य पुत्रि त्वं चैह्यागच्छार्थाद्रणभुवम् । तथा हे लाड्ये लाडपुत्रि हे सूत्ये प्राप्तयौवने स्त्रि या सूतसंवन्धिनि त्रि भोज्ये च भोजवंशजे क्षत्रिये त्वं च तिष्ठात्रैवास्स्व । तथा हे भोजे भोजाख्ये स्त्रि मुञ्च त्यज प्रस्तावाद्रणे यियासुं माम् । तथा हे सूते प्रसूते कान्ते हे दैवयज्ञि हे काण्ठेविद्ध्ये देवयज्ञस्य कण्ठेविद्धस्य च पुत्रि पौत्रि वा काण्ठेविद्ध्यनुप्रपन्ने च काण्ठेविद्धीमाश्रिते स्त्रि त्वं च व्रज गच्छार्थाद्रणाङ्गणम् । तथा हे सात्यमुनि सत्यमुग्रस्य पुत्रि पौत्रि वा धीरा निर्भया भव । हे दैवयझ्यासखि दैवयश्याया वयस्ये त्वमतिसात्यमुम्या धैर्यात्सात्यमुग्र्यामतिकान्ता सती मास्स्व मा तिष्ठ धीरत्वाद्रणदर्शनाय प्रचलेत्यर्थः । शौचेवृक्ष्ये इति शौचेरिति गम्यपरत इत्यपेक्षया "प्रभृत्यन्यार्थ" [२.२.७४.] इत्यादिना पञ्चमी । अत्र च शब्दार्थयोरभेदाच्छौचिवृक्ष्य इति शब्देन वाच्यो योर्थः शुचिवृक्षापत्यस्त्रीरूपः १एसी लक्षणो'. २ ए सी रोरूना'. ३ ए सी हे वरा. ४ वी दक्षिपौ. ५ ए सी तयो स. ६ ए सी कौडि व. ७ ए सी दास्तत्तंब. डी दा तत्संब. ८ ए सी यचास. ९ सी शौचरि . Page #383 -------------------------------------------------------------------------- ________________ ३५४ व्याश्रयमहाकाव्ये [ मूलराजः ] स शौचिवृक्ष्य इति शब्देनाभिन्नस्तेन शौचेरिति परपश्चम्यन्तविशेषणं वृक्ष्ये इति शब्दसंवन्ध्यप्यर्थस्य स्याद्यथा समस्तवस्तुविस्तरं इत्यत्र विस्तरशब्दस्य वचनप्रथावाचकत्वेपि शब्दार्थयोरभेदादर्थप्रथायामुपन्यास इति । एवमग्रेप्येवंविधे प्रयोगे सर्वत्र ज्ञेयम् । ततः शौचेर्वृक्ष्ये इति कोर्थो हे सौचिवृक्ष्ये शुचिवृक्षस्य पुत्रि पौत्रि वाथ तथा हे शौचिवृक्ष्यालि शौचिवृक्ष्याः सखि त्वमप्यति सात्यमुग्र्या सती मास्स्वेति ॥ करभोरुं । सहितोरु | संहितोरू । सहोरु । अशफोरु । वामोव । लक्ष्मणोरु | 1 इत्यत्र 'उपमान'' [७५] इत्यादिनोङ् ॥ उपमाद्यादेरिति किम् । वरोरुनारीत्यादि ॥ नारी । सखी । पङ्गुः । श्वश्रू । इत्येते "नारीसखी” [ ७६ ] इत्यादिना ब्यूङन्ता निपात्याः ॥ 1 युवते । इत्यन्न “यूनस्तिः” [ ७७] इति तिः ॥ यूनीत्यपि कश्चित् ॥ 1 दैवदत्ये । बाराह्ये । इत्यत्र " अनार्षे " [ ७८ ] इत्यादिनान्तस्य ष्यः ॥ भनार्ष इति किम् । वासिष्टी ॥ वृद्ध इति किम् । वाराहि ॥ बहुस्वरेति किम् | दाक्षि ॥ गुरूपान्त्यस्येति किम् । कापटवी ॥ पौणिक्ये | इत्यत्र "कुलाख्यानाम्” [७९] इति प्यः ॥ क्रौंड्ये । लाढ्ये । इत्यत्र " क्रौढ्यादीनाम्” [ ८० ] इति व्यः ॥ 1 भोज्ये | सूत्ये । अत्र “भोज" [८१] इत्यादिना ष्यः || क्षत्रियायुवत्योरिति किम् । भोजे सूते ॥ दैवयज्ञ्या दैवयज्ञि | शौचिव्रं (चेर्वृ ?) क्ष्ये शौचिवृक्षी । सात्यमुद्रया सात्यमुद्मि । काण्टेविय्ये काण्ठेविद्धी । इत्यन्नं “ दैवयज्ञि" [८२] इत्यादिना वा व्यः ॥ पक्षे सर्वत्र “नुर्जाते:" [२.४.७२] इति ङीः ॥ १ ए सी डी 'रश', २ ए सी डी 'मुप्रास ३ डीरु । सं ४ सी 'तोरु । स . ५ ए सी 'नार्थ इ. ६ ए सी डी °रे इति. ७ डी. ८ डी वृक्षी । ९ ए सी विद्धे का. १० वी देव Page #384 -------------------------------------------------------------------------- ________________ है. २.४.८४.] चतुर्यः सर्गः । ३५५ कौमुदगन्धीपतिः पुरोभूत्कौमुदगन्धीपुत्र आददेतः। कौमुदगन्ध्यापतिध्वजिन्यां कौमुदगन्धीबन्धुभिश्च वर्म॥८६॥ ८६. कौमुदगन्ध्या कुमुदगन्धेः कुमुदगन्धस्य वापत्यं स्त्री राज्ञी पतिः स्वामिनी यस्याः सा या ध्वजिनी चमूस्तस्यां कौमुदगन्धीपतिः कौमुदगन्ध्याया राज्या भर्ता पुरो प्राहारिसैन्यस्याग्रतो यतोभूदतोस्माद्धेतोः कौमुदगन्धीपुत्रः कौमुदगन्ध्याङ्गजो वर्माददे जग्राह । तथा कौमुदगन्ध्या राझी बन्धुर्येषां तैश्च कर्तृभिर्वर्माददे गृहीतम् । भादद इत्यत्र कर्तरि कर्मणि चास्मनेपदम् । अत्र च ध्वजिन्या राशश्च स्त्रीपतित्वोक्या पुत्रस्य मातृपुत्रत्वोक्या च खिया इवापसैन्यस्य भावी पराजया व्याधि । कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । इत्यत्र "ज्या पुत्र" [३] इत्यादि. नावन्तव्य ईच् ॥ तत्पुरुष इति किम् । कौमुदगन्ध्यापतिध्वजिन्याम् ॥ कौमुदगन्धीबन्धुमिः । इत्यत्र “बन्धौ" [५] इत्यादिनावन्तव्य ईच् ॥ सौगन्धीमात आतधन्वा पाङ्कजगन्धीमाभिः सहाभूत् । सौगन्ध्यामातदर्शनाद्यत्पाङ्कजगन्ध्यामातरोत्यहष्यन् ॥ ८७ ॥ ८७. सौगन्ध्यामातदर्शनात्सौगन्ध्या माता येषां भटानां तदर्शनात्पाङ्कजगन्ध्या माता येषां ते पाङ्कजगन्ध्यामातरो भटा यद्यस्माद्धेतोरैत्यहृष्यन्सहायिलाभात्तुष्टाः । अतो हेतोः सौगन्धीमातः सौगन्ध्याजननीको भट आत्तधन्वा सन्पाङ्कजगन्धीमातृभिः पाङ्कजगन्ध्याजननी १ ए सी भूकौमु. बी मूत्कोमु. २ डी रोभ्यत'. १वी यस्या सा. २५ सी श्रीपुः को. ३ डी यो व्यजि. ४ डी रिभ्या Page #385 -------------------------------------------------------------------------- ________________ ३५६ ब्याश्रयमहाकाव्ये मूलराजः कैटैः सह संयुक्तोभूत् । अत्र च भटाना मातृपुत्रत्वाच्या साहा. य्यापेक्षोत्तया च पराजेष्यमाणता व्यजिता ॥ आद्गन्धीमातृकः पदे स्वे लघुमौद्गन्ध्यामातृकं निवेश्य । अद्रिचरी व्यौहत द्विपाली चलमत्सीनयनाप्सरोरिरंसुः ॥८॥ ८८. औद्गन्धीमातृको राजा स्व आत्मीये पदे स्थाने राज्ये लघुमौगन्ध्यामातृकं स्वानुजं निवेश्य संस्थाप्य द्विपाली गजघटां न्यौहत युद्धाय व्यूहवती चक्रे । कीदृशीम् । अद्रौ चरत्याद्रिचरी तां विन्ध्यारेभवाम् । यतश्चलमत्सीवश्चञ्चलशफरीवल्लोलानि नयनानि यासां ता या अप्सरसस्ता रिरंसुः अन्तर्भूतण्यर्थत्वात्सकर्मकत्वे रमयितुमिच्छुः । “श्रिता. दिभिः" [३.१.६२] इति सः । रणे मरणाद्देवीबुभूषुरित्यर्थः ।। सौगन्धोमातः सौगन्ध्यामात । पाङ्कजगन्धीमातृमिः पाङ्कजगन्ध्यामातरः । औद्गन्धीमातृकः औद्गन्ध्यामातृकम् । इत्पन्न "मात" [८५] इत्यादिनाबन्तयो वेच् ॥ अद्रिचरीम् । इत्यत्र "असं त्यां लु" [६] इत्यस्य लुक् ॥ अस्येति किम् । द्विपालीम् ॥ मस्सी । इत्यत्र "मत्स्यस्य यः" [८५] इति यख लुक् ॥ जलमनुषीकाद्रवेय्युदीक्ष्यः सौरी सौरीयो नु भां दधानः । आगस्तीयो नु सिन्धुरीजः संनयागस्त्यां दिशि स्थितो भात् ॥८९॥ ८९. मनुष्यो नार्यः कदा अपत्यानि त्रियः शुमादित्वाद् [... १ ए सी चरी न्यौ . २ ए सीरी सूरी . ३ ए राजसं° सी राज्यं जसं. ४ ए सी गस्त्यादिदि. १बी क्या सहा. २ बी पक्ष्योत्तया. ३ ए सी म्यजता. ४ बी मीयप. ५ बी ति समासः । ६ए सी डी मातः । पा. ७सी 'स्य लुह ।। . Page #386 -------------------------------------------------------------------------- ________________ [हे. २.४.८९.] चतुर्थः सर्गः। ३५७ ७३.] एणि काद्रवेय्यो नाग्यः । द्वन्द्वे । जलस्य या मनुषीकाद्रवेय्यस्ताभिरुदीक्ष्योस्मत्स्वाम्ययमिति बुद्ध्यो– विलोक्य: सिन्धुराजः समुद्राधिपत्वाद्यथार्थनामा सिन्धुराजाख्यो नृपः संनह्याभात् । कीहक्सन् । सौरी सोरीयो नु भां दधौनः । यथा सूर्यो देवतास्य देवताणि सौर्यः । सौर्याय हित: "तस्मै हितः" [७.१.३५] इतीये सौरीयोर्कः । सौरी सूर्यसत्कां भां तेजो धत्ते तथारिभिरसह्यत्वात्सौरीमिव सौरी भां प्रता दधानः । तथागस्तीयो नु । अगस्त्यो देवतास्यागस्त्यस्तस्मै हितोगस्त्यर्षिः स इवागस्त्यामगस्तिसत्कायां दिशि दक्षिणस्यां सैन्यरचनाविशेषण स्थितः । यमदिश्रयणोक्या चास्यावश्यंभावी पराजयः सूचितः । योपि सिन्धुराजो नदीपतिरब्धिः सोपि जलमानुषीकाद्रवेय्युदीक्ष्यः सौरी सुरासंबन्धिनी भां श्रियं सुरानुकारिनीरत्वात्सुराजनकत्वाद्वा दधान आगस्त्यां दिशि स्थितो भातीत्युक्तिः ॥ मनुषी । इत्यत्र "व्यअनात्तद्धितस्य" [८] इति यस लुक् ॥ व्यअनादिति किम् । कागबेयी ॥ सौरीम् । सौरीयः । आगस्त्याम् । आगस्तीयः । अत्र “सूर्या" [८९] इत्यादिमा यलु ॥ ननु सैधमध्यमप्यदोहः पौषातैषाणां नृणां हि सिद्धयै । जल्पन गार्गीयतां यदूनामिति गार्गीभूतः ससज्ज लक्षः॥९॥ ५०. लक्षः ससज युद्धाय प्रगुण्यभूत् ।कीहक्सन् । जल्पन् । किमित्याह । नन्विति संबोधने । हे यदुभटा अदो रणसंबन्ध्यहार्दनं १ वी सैधम . २ ए सी गागीय. १ ए सी 'स्मत्साम्य'. २ ए डी री सोरी'. ३ ए सी धानो सूर्योय. डी धानः सूर्योय. ४ ए सी थाभिरि . ५५ सी स्यागंस्त्य. ६ ए सीडी 'सकायां. ७ बी चनां वि. ८ ए सी मुराः सं. Page #387 -------------------------------------------------------------------------- ________________ ३५८ व्याश्रयमहाकाव्ये [मूलराजः सैधं सिध्यः पुष्यस्तेन चन्द्रयुक्तेन युक्तमसैध्यमपि पुष्येण चन्द्रयुक्तनायुक्तमपि पौषातैषाणां पुष्ये जाता "भर्तुसंध्यादेरण्" [६.३.८९] इत्यणि पौषा एवं तिष्ये पुष्ये जातास्तैषा न तथातैषा द्वन्द्व तेषां पुष्यजातानामपुष्यजातानां च नृणां सिद्ध्यै रणे मृता वै स्वर्ग यान्तीति स्मृतेः स्वर्गप्राप्तिरूपकार्यसिद्धये हि स्फुटं भवति । सैधं हि दिनं किल । अपि द्वादशमे चन्द्रे पुष्यः सर्वार्थसाधकः । इतिवचनात्पौषाणामपौषाणां च नृणां सिधै स्यादिदं त्वसैधमपीत्यर्थ इति । केषाम् । यदूनां यादवभटानां पुरतः । यतो गार्गीयतां गर्गों गोत्रादिभूतो ब्राह्मणस्तस्यापत्यं वृद्धं गाय॑स्तमिच्छन्ति । क्यन् । तेषाम् । जयसिद्धिहेतुदिनपृच्छार्थ गार्यब्राह्मणमिच्छतां यथा तथेदमहः सर्वकार्यसिद्धिकरमिति किं ब्राह्मणपृच्छयेति यदूनाम वदनित्यर्थः । अत एवं चागाग्र्यो गाग्र्यो भूतो गार्गीभूतो गाय॑ब्राह्मणवत्पृच्छकानां यदूनां कार्यसिद्धिकरं दिनं वदन्नित्यर्थः । अमुना च जल्पेन लक्षस्य रणे भावी मृत्युः सूचितः ।। पौषातैधाणाम् । इत्यत्रं "तिय" [१०] इत्यादिना यलुरु ॥ विध्यपुष्यबोरिति किम् । बसैम्यम् ॥ मन्ये तु तिष्यपुष्ययोनक्षत्रे वर्तमानयोः सामान्येणि नित्यं सिधशब्दल तु विकल्पेन यलोपमिच्छन्ति । तन्मते तिप्यो देव. तास्य तैय(?)हत्यत्रापि प्रामोति । तया सैधमसैध्यमित्यपि ॥ गार्गीयताम् । गार्गीभूतः । अत्र "बापस्यस "क्यम्प्योः " [११] इति यस लुक। वात्स्यवात्सीयवात्स्यायनैबैल्वणुकैरागतं दैत्यराजन्यकम् । शस्त्रिमानुष्यकं वत्सपश्चामिभिर्मूलराजस्य विभैः शशंसे वदा॥११॥ ९१. तदा शनि प्रहरणान्वितं मानुष्यकं भटौषो यत्र तत्तथा दै१सी भैल'.२ ए बी सी डी कैर्वेणु'. १डी पि पौ. २५ सी जास्त'. ३ डी दशे च. ४ ए सी जयिसि. ५वीव गा'. ६एसी पाणम् ।। ७ सीलप्य.८सी भूताः । अ. Page #388 -------------------------------------------------------------------------- ________________ [है• २.४.९१.] चतुर्थः सर्गः। ३५९ त्यराजन्यकं दानवराजन्यौष आगतमस्य मूलराजस्याने विप्रैः शशंसे कथितम् । किंभूतैः । बिल्वाः सन्त्यस्यां “नडादेः कीयः" [६.२.९२] इति कीये बिल्वकीया नाम नदी तत्र भवैस्ततो वागविल्वकैरेवं वैणुकैश्च । तथा स पञ्चाग्निभिः पञ्चानाय्यो दक्षिणाहवनीयगार्हपत्यसभ्यावसध्याख्यानां पञ्चानामग्नीनां भार्या देवता येषां देवताणो लुपि पञ्चामय आहिताग्नयः सह तैर्ये तैस्तथा वत्सो गोत्रादिभूतो ब्राह्मर्षिस्तस्यापत्यं वृद्धं वात्स्यस्तत्र साधवो वात्स्यास्तथा वात्स्यस्येमे शिष्या वात्सीयास्तथा वात्स्यस्यापत्यानि युवानो वात्स्यायना विशेषणत्रयद्वन्द्वे तैः । स्रग्विणी छन्दः ॥ पश्चरामविरम्भोरुषोणिषमुचिषट्सप्तयूनां द्विषताजिनाम् । हेषितं चारणोत्सोसिदण्डं दधषटुमारी रिपुस्त्रीत्वदोथोत्थितः ॥९२ ॥ ९२. द्विषद्वाजिनां शश्वश्वानां हेषितं स मूलराजोशृणोच्च । चस्तुल्ययोगितार्थः । यदैव दैत्यराजन्यकमागतं विप्रैः शशंसे तदैव स हे. षितमशृणोदित्यर्थः । किंभूतानाम् । पञ्चभी रामाभिर्नारीभेदैरर्थीद्वन्दीभिः क्रीता इकणो “अनाज्यद्विः लुप्" [६.४.१४.] इति प्लुपि पञ्चरामाः । एवं तिसभी रम्भोरुभिः कदलीस्तम्भनिभोरुभिर्बन्दीभिः षड्भिर्गोणीभिरर्था. न्मञ्जिष्ठादिक्रयाणकभृतैरावपनैः षभिः सूचीभिः पिशुनभार्याभिर्बन्दीभी रत्नसूचीभिर्वा षड्वा सप्त वा षटुप्तास्ताभिर्युवतिभिस्तरुणीभिश्च बन्दीभिः क्रीताखिरम्भोरवः षङ्गोणयः षट्सूचयः षट्प्पयुवानः । विशेषणद्वन्दे । तेषाम् । अथ हेषितश्रवणानन्तरमुत्थितः । कीहक्सन् । असिदण्डं खरं १ए सीडी चासणो. १ ए सी विप्रैश. २ ए सी डी त्यस्या न. ३ ए बी सी बिल्व' ४ ए बीसी व वेणु'. ५ सीडी °सत्वाख्या'.६ ए सी पाम्यय.७ए सीडी 'मसृणो'. ८५ 'बन्दैभिः. सी डी इन्दिभिः. ९ सी दिधुपि प. १० एसी रूभिक. ११ ए सी यष. Page #389 -------------------------------------------------------------------------- ________________ ३६० व्याश्रयमहाकाव्ये [ मूलराजः ] दधत् । किंभूतम् । षटुमारीं वंसिष्ठादन्यैः पद्भिर्मुनिभिर्भर्तृभिः परित्यक्तत्वेन महात्रह्मचारिणीत्वात्कुमारीव कन्येवाचरन्ति क्विपि तलुपिच कुमार्यः कृत्तिकास्ततः षण्णां कुमारीणामयं पटुमार्यो देवता अस्येति वा कृत्तिकानक्षत्रकत्वात् “द्विगो: ” [ ७.१.१४४] इत्यादिनाणो लुपि पटुमारी तम् । खड्गस्य हि कृत्तिकानक्षत्रम् । यत्पुराणम् । असिर्विशसनः खंगस्तीक्ष्णधर्मा दुरासदः । श्रीगर्भो विजयश्चैव धर्माधारस्तथैव च ॥ इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा । नक्षत्र कृत्तिका चैव स्वयं देवो महेश्वरः ॥ इति । अत एवारीणां स्त्रीत्वं ददात्यरिस्त्रीत्वदः । असिग्रहणेनातिभयंकरवींदरीन्स्त्रीरिवातिभीतान्कुर्वन्नित्यर्थः ॥ वात्स्य । वात्सीय । इत्यत्र " तद्धित" [ ९२] इत्यादिना यलुक् ॥ अनातीति किम् । बात्स्यायनैः ॥ 1 बैल्वकैः । वैणुकैः । इत्यत्र " बिल्वकीयादेरीयस्य " [९३] इति यस्य लुकूं ॥ राजन्यकम् । मानुष्यकम् । इत्यत्र “न राजन्य” [९४] इत्यादिना न यस्य लुक् ॥ पञ्चाग्निभिः । पञ्चराम । त्रिरम्भोरु । पद्धप्तयूनाम् । इत्यत्र “ख्यादेः” ११ [९५] इत्यादिना ङथादेर्लुक् ॥ अक्विप इति किम् । पटुमारीम् ॥ तद्धितलुकीति किम् । स्त्रीत्व ॥ अगोणीसूच्योरिति किम् । षड्रोणि । षट्सूचि ॥ स्रग्निणी छन्दः ॥ १ ए सी डी वशिष्ठा° २ बी डी स्वतमु . ५ डी स्त्रीत्वदः । सी 'नैः । सेल्व' ८ बी कैः । वेणु ११ सी डी री । व १२ ए सी चि स्वत्र. . ३ ए सी 'सन्नः भ्र ं. ४ ए सी ६ ए सी 'वादीत्री. ७ बी 'नैः । बेल्व. ९ ए सी डी 'कू । भक्ति. १० बी 'जन ६. Page #390 -------------------------------------------------------------------------- ________________ ३६१ [है. २.४.९६.] चतुर्थः सर्गः। निस्तिरस्करिणिराददेनतिब्रह्मबन्धुरयमुष्णगुमभः । वर्म पेष्टुपरिमर्दपिप्पलीवनृपः सहमहीयसी भुवा ॥ ९३ ॥ ९३. अयं नृपो मूलराजोर्धपिप्पलीवत् खण्डपिप्पलीमिवारिं पाहारि पेष्टुं हिंसितुं वर्माददे। कीदृक् । निस्तिरस्कैरिणिस्तिरस्करोतीत्येवंशीला णिनि बाहुलकात्यभावे तिरस्करिण्या जर्वन्या निष्क्रान्तः । तथानतिब्रह्मबन्धुर्ब्रह्मबन्ध्वो जातिमात्रेण ब्राह्मण्योतिधार्मिकत्वात्ता अपि नातिकान्तः । तथोष्णगुप्रभः प्रतापेनार्कसमोत एव भुवा भूम्या कृत्वा सह महीयस्यातिमहत्या वर्तते यः स सहमहीयसी । अतिमहाप्रमाणोक इत्यर्थः ॥ उष्णगुममः । नितिरस्करिणिः । अनतिब्रह्मबन्धुः । इत्यत्र "गोवान्ते। [९६]इत्यादिना इस्खः ॥ अनंशिसमासे यो बहुवीहाविति किम् । अर्धपिप्पली। सहमहीयसी । योदता छन्दः॥ स्फूर्जत्सारघि विश्वन्धुमुहृदा तद्ब्रह्मबन्धूमियं लक्ष्मीवल्लमलक्ष्मिपुत्रसदृशा तेनाशु सज्जीकृतम् । गार्गीपुत्रमहेन्द्रसुतयुतैः कारीषगन्धीपतिपायैः श्रीसदनैर्नृपैः सह बलं भ्रूभाभीमाननैः ॥ ९४ ॥ ९४. तेन मूलराजेन तत्सकीयं बलमाशु सज्जीकृतं सन्नाहितमित्ययः । किंमूतेन । लक्ष्मीवल्लमो विष्णुः लक्ष्मिपुत्रः कामः । ताभ्यां १५ सी स्करणि'. २ ए सी नैनृपः. १५ सी डी बत्पिप्प. २ सी सिव. ३ ए सी स्करणि'. ४ एसी 'वण्या नि.५ डी निःकान्तः. ६ ए सी स्करणिः ।..७ ए सी "गोस्वान्ते. ८ ए सी रतोद डी रतो छन्दः. ९ ए सी डी पुत्रका. Page #391 -------------------------------------------------------------------------- ________________ ३६२ व्याश्रयमहाकाव्ये [ मूलराजः ] सदृशा । पराक्रमित्वप्रजापालकत्व रूपवत्त्वादिना तुल्येन । अत एव विप्रबन्ध्वो जातिमात्रेण ब्राह्मण्यस्तासामपि सुहृदा पालनया मित्रेण । कीदृग्बलम् । स्फूर्जन्ती स्फुरन्ती सारा स्थिरोत्कृष्टा वा धीर्युद्धविधिविषयं परिज्ञानं यस्य तत् । अत एव निश्चित दैत्यबलविनाशनेन ब्रह्मवन्धूप्रियं जातिमात्रब्राह्मणीनामपि वल्लभम् । तथा कारीषगन्धीपतिप्रायैः कारीषगन्ध्याख्यराशीभर्तृप्रमुखैर्नृपैः सह सहितम् । किंभूतैः । गार्गीपुत्रा द्विजाः । प्रस्तावात्तेत्र मन्त्रिणः । तथा महेन्द्रं हृयति महेन्द्रहूर्नाम राजा । तस्य सुता महेन्द्रसुताः । द्वन्द्वे । तद्युतैः । तथा श्रीसदनैश्चतुरङ्गबलादिलक्ष्मीनिवासैः । तथा भ्रूभङ्गभीमानेनैः कोपवशाद्भकुटीविधानरौद्रवकैः : 11 I सारैधि । इत्यत्र "क्लीबे” [९७] इति ह्रस्वः ॥ लक्ष्मिपुत्र लक्ष्मीवर्लेभ । विप्रबन्धुसुहृदा ब्रह्मबन्धूप्रियम् । इत्यत्र "वेदूत" [ ९८ ] इत्यादिना वा ह्रस्वः ॥ अव्ययादिवर्जनं किम् । अव्यये । सज्जीकृतम् ॥ य्वृत् । महेन्द्रसुत ॥ ईच् । कारीषगन्धीपति ॥ ङी । गार्गीपुत्र ॥ इयुव् । श्रीसर्दनैः । भ्रूभङ्ग ॥ शार्दूलविक्रीडितं छन्दः ॥ ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनद्व्याश्रयत्रृत्तौ चतुर्थः सर्गः संपूर्णः ॥ १ एसी 'तैगागीं. २ ए सी 'ननै को. ३ ए सी रखैल ४ बी सी 'हम: । वि° ५ ए सी 'य । मज्जी. ६ सी 'दनै भ्रू Page #392 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये पञ्चमः सर्गः । शैलमस्थमहित्रातरेवतीमित्र भूभुजाम् । सैन्येभूत्तस्य पुंनाव्यनान्दीर्य ध्वनद्धनुः ॥ १ ॥ १. तस्य मूलराजस्य सैन्ये । शिलानां प्रस्थमिव शिलप्रस्थं नाम पुरं तत्र भवः शैलप्रस्थ: । महीं त्रासीष्टासौ “तिकृतौ नान्नि” [५.१.७१] इति के महित्रातो नाम । रेवती मित्रमस्य रेवतीमित्रो नाम । पदत्रयद्वन्द्वे ते ये भूभुजो मूलराजनृपास्तेषां ध्वनेज्याकर्षवशाच्छब्दायमानं धनुरभूत् । कीदृक् । नान्दी पूर्वरङ्गाङ्गं द्वादशतूर्याणां निर्घोषः । तानि चेमानि । भम्भा-मुकुन्द-मद्दल-कडम्ब-झलरि - हुडुक - कंसाला । काहल - 1 3- तिलिमा सो वंसो पैणवो य बारसमो ॥ सूर्य तूरम् । नान्दी च तत्तूर्य च नान्दीतूर्यम् । पुंसां पौरुषोपेतानां महावीराणां नाट्याय नृत्ताय नान्दीतूर्यमिव । महाभटा हि धनुर्ध्वनिश्रवणैर्नृत्यन्तीव ॥ मित्रे रेवतिमित्रस्य रणायोत्तस्थतुस्तदा । गङ्गाद्वारपती गङ्गमहगङ्गामहानुजौ ॥ २ ॥ २. तदा गङ्गमहगङ्गामहानुजौ गङ्गमहाख्यस्तलघुभ्राता च मूलराजनृपौ रणायोत्तस्थतुः । किंभूतौ । गङ्गाद्वारपनी गङ्गाया द्वारं यत्र गङ्गा १ बी "स्य". २ ए सी 'नर्ज्याक ३ बी 'डक'. ४ ए पणमो य वा सम्मे । सी पणेमा य वा सम्मे ।. ५ डी को दुबालस. ७ ए सी नादीतू.. ८ सी नाम. ६ ए सी नादीतू Page #393 -------------------------------------------------------------------------- ________________ ३६४ धाश्रयमहाकाव्ये [मूलराजः] द्वारं नाम पुरं देशो वा तत्स्वामिनी । तथा रेवतिमित्रस्यैवंनाम्रो नृपस्य मित्रे ॥ महिनीत । शैलप्रस्थ । इत्यत्र "ड्यापः" [९९] इत्यादिना हवः ॥ बहुँ। लवचनावचिद्विकल्पः । रेवतिमित्रस्य रेवतीमित्र । गङ्गमहें गङ्गामह । कचित्र । नान्दीतूंर्यम् । गङ्गाद्वार ॥ रोहिणित्वमजत्वं च नृपैर्दातुं प्रतिश्रुतम् । भयस्पृशे रोहिणीत्वमजात्वमभयस्पृशे ॥ ३॥ ३. नृपैर्मूलराजसत्कभूपै रोहिणित्वं गोत्वमजत्वं व छागीत्वं च दातुं प्रतिश्रुतं प्रतिज्ञातम् । सामान्येनोक्त्वा विशेषेणाह । भयेत्यादि । भयस्पृशे कातराय रोहिणीत्वं दातुं प्रतिश्रुतम् । गौवध्येति भरिणामवध्यत्वमङ्गीकृतमित्यर्थः । अभयस्पृशे शूरायाजात्वम् । अजा हि वध्येति शूरा एवास्माभिहन्तव्या इति प्रतिज्ञातमित्यर्थः । एतेन नृपाणां क्षात्रो धर्म उक्तः ।। रोहिणित्वम् रोहिणीत्वम् । अजत्वम् भजात्वम् । इत्यत्र “वे" [१००] इति बहुलं हवः ॥ भटा भटेषु भ्रुकुटिं भ्रुकुंसा नर्तकीष्विव । दधुर्धकुंसकौन्तेयभ्रकुटीभृद्यमोपमाः॥४॥ ४. भटा मूलराजयोधा भटेवरियोधेषु विषये भृकुटि सकोपभ्रू. विकारं दधुः । यथा भ्रुकुंसा: स्त्रीवेषधारिणो नटा नर्तकीषु विषये १बी मजत्व. २ बी “धुर्धकुं. ३ वी कौतेय. १बी नो मित्रस्य. २ ए सी डी 'त्रातः । शै'. ३ ए सी हुव. ४ ए सी ह । क. ५ ए सी डी तूर्य । ग. ६ ए सी णां क्षेत्राप'. टीगां क्षत्रध. Page #394 -------------------------------------------------------------------------- ________________ [है. १.४.१.१.] पथमः सर्गः। ३६५ स्खलितादो भ्रुकुटिं दधति । कीदृशाः । भ्रुवौ कुंसयति लिहायधि [५.१.५०] भ्रकुंसः स्त्रीवेषधारी नटो य: कौन्तेयः कुन्त्या अपत्यं "विसरादनद्याः" [६.१.७१] इस्येयण् । अर्जुनो विराटगृहे उग्रना नाट्याचार्योसावभूदिति प्रसिद्धिः । अत एवास्य बृहनट इत्याख्या । तबद्धकुटीभृत: सकोपभ्रूविकारधारिणोत एव रौद्रत्वाद्यमोपमा मृत्युतुल्याः । विशेषणकर्मधारयः ॥ भूकुंसभृकुटीचापा मेनिरे मालभारिणः । इपीकतूलवद्योधाः पकेटकचितोगपि ।। ५॥ ५. योधा मूलराजभटाः पक्का या ईष्टका मृद्विकारास्ताभिश्चितं खचितं यद्गृहादि तद्वद्यदूर्ग बलिष्ठं भटादि तदपि मेनिरे । कीदृशम् । महाबलतयेषीकतूलवत् । इषीका कूचिका तस्यास्तूलमनस्थि कर्पासादि तद्वदसारम् । इषीकाया मुखे तूलमपि स्यात् । कीदृशीः। भ्रूकुंसभ्रूकुटीपापा नर्तकोपाध्यायधुंकुटिवत्कुटिलकार्मुकाः । तथा मालभारिण: पुष्पमालाधारिणः ॥ भुकुंसाः । भ्रकुस । भृकुटिम् । प्रकुटी । इस्यत्र "भ्रुवोर" [१०] इत्यादिना हस्खोई ॥ भूकुंसभ्रूकुटीशब्दावीच्छन्त्यन्ये । मालभारिणः । इपीकतूलवत् । इष्टकचित । इत्यत्र "मालेषी" [१०२] इस्यादिना हत्तः ॥ १५ सी डी दौ भ्रकु. २ बी न्तेयकु. ३९ सी डी इत्यण् ।. ४ ए सी 'टसहे ५ ए सी शेषेण . ६ वी इष्टिका. ७ वी 'खे मूल'. ८ ए सी शाः । भृकुं. ९ वी कुटव. १० ए च । भ्रुकुं. सी च । भ्रुकु. ११ ए सी 'पीकुतूहल'. १२ वी पीक . Page #395 -------------------------------------------------------------------------- ________________ ३६६ व्याश्रयमहाकाव्ये [मूलराजः] गोणि वाणौधयंत्रपकं कर्कन्धुकाधनुः । पद्विका मिलचमुकाधादर्तुं रिपुलक्ष्मिकाम् ॥ ६ ॥ ६. पट्रिकाशाता धनुर्विद्यादिषु कुशला मिल्लचमुका मूलराजसत्का नीचजातित्वात्कुत्सिता मेदसेना रिपुलक्ष्मिकां शत्रूणामन्यायार्जितत्वात्कुत्सितां लक्ष्मी हतु बाणोधमधादधारयत् । किंभूतन् । गोणिं गोण्या मितं यौवता गोणी भ्रियते तावन्तमित्यर्थः । तथा सुतीक्ष्णत्वेनारीणामस्रं रक्तं पिबति विचि अर्यस्रपा अज्ञातोर्यलपा अर्यसपकस्तम् । तथा कर्कन्धुकाधनुश्चाज्ञातबदरीचापं चाधात् । भिल्ला हि प्रायः सुप्रापत्वाद्वदरीधनुरतिलघुहस्तत्वादहून्बाणांश्च बिभ्रति ॥ गोणिम् । इत्यत्र "गोण्या मेये" [१०३] इति हसः ॥ पटिका । अर्यस्वपकम् । लक्ष्मिकाम् । घमुका । कर्कन्धुका । इत्यत्र "ज्यादीदूतः के" [१०५] इति हस्तः ॥ सुलक्ष्मीकाः सुशक्तीकाचमूकाः कुरबोभ्रमन् । जितास्त्रपाकाः खारीकातूणाकानय॑तॄणकाः ॥७॥ ७. कुरवः कुरुराजस्थापत्यानि भटा मूलराजसेवकों अभ्रमन् युद्धाय व्यचरन् । किंभूताः । सुलक्ष्मीकाः सोमनबलादिसंपदः । तथा सुशक्तीकाः शोभनशक्तिशस्त्राश्चम्ब: सेना येषां ते सुशकीकाचमूकाः "तद्धिताक'' [३.२.५४] इत्यादिना पुंषत्वनिषेधः । तथा जिता अस्रपा रु. धिरपायिनो दैत्या यैः "शेषादा" [७.३.१७५] इति कति जितास्रपाका दैत्यरणेष्वनेकशो लब्धजयपताका इत्यर्थः । तथा खारीकाः खार्या - - १डी म् । गोण्या. २ ए सी मियतं. ३ सी बन्ता गों'. ४ ए सी डीचाव'. ५ डी वादाणां'. ६ ए सी टिकाः । अ. ७वी काम्र. ८९ सीय विच. ९ वीक्ष्मीका शे'. Page #396 -------------------------------------------------------------------------- ________________ [है. २.४.१०६.] पचमः सर्गः। ३६७ क्रीता: “खारीकाकणीभ्यः कच्" [६.४.१४९] इति कच् । तूणा निषङ्गा येषां ते । तथानाः स्वर्णमण्यादिविच्छुरितत्वेन निर्मूल्यास्तूणा येषां ते तथा । ततो द्वन्द्वः । केचित्खारीकातूणाका: केचिच्चानऱ्यातूणका इत्यर्थः ।। सुलक्ष्मीकाः । जितात्रपाकाः । सुशक्तीकाचमूकाः । खारीका । इत्यत्र "न कधि" [१०५] इति इस्लो न ॥ खारीकातूणाकानऱ्यातूणकाः । इत्यत्र “न वापः" [१०६] इति वा ह्रस्वः ॥ जेतुं द्विट्लेनिका स्कन्दसेनका इव भूभुजाम् । सेनाकाः कृत्निकाश्चकुर्दुर्गकाधिष्ठितास्त्वराम् ॥ ८ ॥ ८. कृत्निका अज्ञाताः सर्वा भूभुजां मूलराजनृपाणां सेनाका विशेषस्वामिसंबन्धित्वानवगमेनाज्ञाताश्चम्बो द्विटेनिकां द्विषो प्राहारेः कुत्सितां सेनां जेतुं त्वरां वेगं चक्रुः । कीदृश्यः सत्यः । दुर्गकाधिष्ठिताः "ते लुग्वा" [३.२.१०८] इति देवीशब्दस्योत्तरपदस्य लोपे सकललोकवल्लभत्वेनानुकम्पिता दुर्गा "लुक्युत्तर" [७.३.३८.] इत्यादिना कमि(पि?) दुर्गका चामुण्डा । तयाधिष्ठिता अधिष्ठायकत्वेनाश्रिताः । स्कन्दसेनका इवेति स्कन्दस्य प्रियत्वादनुकम्पिता: सेना यथा द्विट्वैनिकां तारकदैत्यसेनां जेतुं त्वरां चक्रुः ॥ सेनिकाम् । सेनकाः । सेनाकाः । इस्यत्र “इ” [१०७] इत्यादिनेकारो इस्त्रश्च वा ॥ अपुंस इति किम् । कृरिखकाः । अनिदिति किम् । दुर्गका ॥ खिका मृत्योः सुरेमस्य स्खकाग जयखिका । ओजःखका गजघटा शिका युदे यते नका ॥९॥ ९. मूलराजीया गजघटागर्जदुर्लुलारवं चके । एतेन राज्ञो भावी १वीणाका के. २ ए बी सी मुशक्तीका । जितास्रपाकाः । सुलक्ष्मीकाः । मशक्तीका च'. ३ बी ताशाम्बो. ४वी छायिकावे. ५ डी सेना. ६ वी 'लुगुला'.डीनुगुलुटार'. Page #397 -------------------------------------------------------------------------- ________________ ३६८ व्याश्रयमहाकाव्ये [ मूलराज: ] तेजो विजय: सूचितः शुभनिमित्तत्वात् । कीदृशी । युद्धे रणकर्मणि शिकाज्ञातपण्डिता तथा यते निषादिनां पादकर्मणि ज्ञका तयौजो बलं वा तदेव स्वं धनं यस्याः सात एव जय एव स्वं धनं यस्याः सात एवे सुरेभस्यैरावणस्य स्वकाज्ञातज्ञतिरिव तथानेक जन्तु संहारित्वाद्रौद्रार्कीरत्वाच्च मृत्योर्यमस्य स्विका ॥ अजिकाचर्मपर्याणारं हन्तुमजकामिव । तत्वरेश्वचमूः सेषुभस्त्रिका साम्बुभस्त्रिका ॥ १० ॥ १०. अश्वचमूर्मूलराजीयाश्वसेनारिमैजकामिव कुत्सितां छागीमिव हन्तुं तत्वरे रयेणाचलन् । कीदृशी । अज्ञाता छाग्यजिका तस्यावर्मणा पर्याणं पल्ययनं यस्याः सा । तथा सेषवो बाणभृता भस्त्रास्तूणा यस्यां सा तथा सहाम्बुभस्त्रया जलदृतिना वर्तते या सा । तथाज्ञाता साम्बुभस्त्रा साम्बुभवका ॥ क्षत्रियिकाः क्षत्रियकापुत्रांश्चटकिकाचटौ । द्विषच्चटककाश्येनानृचुः सुनयिका युधि ॥ ११ ॥ ११. क्षत्रियिका अज्ञातक्षत्रियस्त्रियो द्विषचटकेकाश्येनान् शत्रुकुत्सितचटकासु श्येनतुल्यान् क्षत्रियकापुत्रान्क्षत्रियान्युधि युद्धार्थमूचुः युद्धं क्रियतामित्यूचुरित्यर्थः । कीदृश्यः सत्यः । अज्ञाताः सुनया: सुनयिका: शोभननीतिज्ञी अत एव चटौ चाटुवचने विषये चटकिका अज्ञातचटकातुल्याश्चाटुकारिण्यः । एतेन मूलराजीयक्षत्रियस्त्रीणामपि युद्धविषय उत्साह उक्तः ।। १ बी काः ॥ २ ए सी युधिः । १ सी युधेर .. २ एसी तेजे वा. तिब. ५ ए सी 'न्तुसहा ६ ए सी ८ प सी डी पल्य ९ डी टका ३ बी व च सु. ४ ए सी शारि कारित्वा ७ ए बी सी डी 'मजिका. १० बी युक्तार्थ. ११ बी 'शात '. Page #398 -------------------------------------------------------------------------- ________________ [है० २.४.१०५.] पञ्चमः सर्गः । ३६९ निःशकैिलिष्ट रणामात्यिका पतिसंहतिः। दिके युत्सूतिके तूणे के श्रीस्तके भुजे ॥ १२ ॥ १२. पत्तिसंहतिर्मूलराजपदातिपडियुत्सूतिके युधो युद्धस्य सूतिके अज्ञाते सूते जननीतुल्ये जनितयुद्धे इत्यर्थः । द्विके अमेयशरंभृतत्वेनाज्ञाते द्वे तूणे तूणीरौ । तथा श्रीसूतके विजयलक्ष्मीजनन्यौ द्वके अमेयबलत्वेनाज्ञाते द्वे भुजे बाहू चैक्षिष्ट। यतो निःशङ्किकाज्ञाता निर्भया शूरेत्यर्थः । तथा रणामायिका युद्धविषयेज्ञाता मत्रिणी । यथा राजादिरमात्यिकाभिप्रायेण प्रवर्तत एवं रणकर्मप्रवीणत्वाद्यदभिप्रायेण रणं प्रवर्तत इत्यर्थः। एषिका पुत्रिका मृत्योरेषका नासिपुत्रका । वृन्दारिका वृन्दारकापतिदेत्याददे भटैः॥१३॥ १३. भटैराददे गृहीतासिपुत्रकैव । हेतुमाह । एषका प्रत्यक्षा । कृत्रिमः पुत्रः सूनुः “पुत्राणु" [७.३.२३] इति के पुत्रकः । स्त्री चेत्पुप्रका । असेः पुत्रकेवासिपुत्रका क्षुरिका । नासिपुत्रका न क्षुरिका । असिपुत्रकाशब्दः पुनरावय॑ते । किं तर्हि । एषिका मृत्योर्यमस्य पुत्रिका । यतो वृन्दारकापतीन्देवीनाथान्देवानपि यति खण्डयति । यद्वा । वृन्दारकाभ्यो देवीभ्यः पतिं ददाति या । अनया हि हवाः सन्तोप्सरोभित्रियन्त इति । सा मृत्युहेतुरित्यर्थः । ईदृश्यपि कुन इत्याह । यतो वृन्दारिकातितक्ष्ण्यर्चन्द्रिकाधिष्ठितत्वादिना प्रशस्येति ॥ सिका सका । जयस्विका मोजायका । शिका सका। मजिका अजकाम् । सेधुमक्षिका साम्बुमनका ॥ यकार । क्षत्रियिकाः क्षत्रियका ॥ ककार । १एकाः । वृ. १ सी रभूत . २ ए सी डी पुत्रिकै'. ३५ बी सी डी न्दारिका. ४५ वी सी सी न्दारिका ५५ सी 'रोमि विय. ६ बी चण्डिका. . ए सीरी 'विका । क्ष. Page #399 -------------------------------------------------------------------------- ________________ ३०० व्याश्रयमहाकाव्ये [मूलराजः टकिकाः घटकका । इत्यत्र "वज्ञाज" [१०] इत्यादिना बेकारः ॥ धातुत्यवर्जनं किम् । मुनयिकाः । निःशक्षिका । अमात्यिका ॥ द्विके द्वके । एपिका एषका । सूतिके सूतके । पुत्रिका पुत्रका । वृन्दारिका वृन्दारका । इत्यत्र “शेष" [१०९] इत्यादिना वेकारः॥ दिद्दभ्यो हर्तु श्रियं श्येनी वर्तकाभ्यो नु वर्तिकाम् । युद्धर्विका जटिलिकोत्तस्थौ मशिबन्धुता ॥ १४ ॥ १४. युद्वर्तिका रणकृत्सती मशिबन्धुता मूलराजसेवकमरुदेशाधिपबन्धुसमूहो द्विभ्यः सकाशाच्छ्रियं जयलक्ष्मी हर्तुमुत्तावुघताभूत् । कीदृशी। जटाः संश्लिष्टकेशाः क्षेप्याः सन्त्यस्या जटिलीज्ञाता जटिला जटिलिका लोमशा । स्वरूपविशेषणमिदम् । यथा श्येनी पत्रिणी वर्तकाभ्यश्चटकाभ्यः सकाशाद्वर्तिकां चटकां हर्तुमुत्तिष्ठति ॥ नन्दका वः सकास्तु द्विहिपका ध्रुवका यका । भुजेति नरिकामूचुर्मामिकासीत्यहंयवः ॥ १५॥ १५. नरानाद्भटान्कायति वर्णयति नरिका तां वृद्धस्त्रियं भट्टिनी वा मामिकासि मदीया त्वमित्यहंयवाहंकृता मूलराजयोधा ऊचुस्तव योगक्षेमो वयं करिष्याम इति बहु मेनिर इत्यर्थः । कथं नरान्कायतीत्याह । सकाशाता सा वो युष्माकं मुजानन्दकारिजयादृद्धिहेतुरस्त्वालोकानाम् । यकाज्ञाता या ध्रुवका दृढा सती द्विगु शत्रुषु क्षिपके १ए सी डी जटलि'. २ ए सी स्त्री मुवी. ३ ए सी का दुव'. रए सी डी किका । च.. २ ए सी डी स्वजाज'. ३ ए डी 'यिका । नि. सी यिका । 4. ४ ए सी का । वृन्दिका । . ५ बी इतत्र. ६ ए सी स्थाव. ७ए सी जटासं. ८ ए सी डी ला जटिलि'. ९एसीटी बतिका. १० वी विनि. ११५ सी या वृद्धि. . Page #400 -------------------------------------------------------------------------- ________________ [है• २.४.११२.] पञ्चमः सर्गः। ३७१ वास्त्रभेद इव द्विटिपका । यद्वा । द्विडथ या क्षिपका तस्या ध्रुवकेवावपनभेद इव द्विहिपका ध्रुवकारिवधार्थ क्षिपकास्त्रभृदस्तीत्यर्थ इति ॥ वर्तिकाम् वर्तकाभ्यः । इत्यत्र “चौ वर्तिका" [११०] इतीत्वं वा निपात्यम् ॥ वाविति किम् । युद्धर्तिका ॥ जेटिलिका । इत्यत्र "अस्यायत्" [21] इत्यादिनेकारः ॥ अनिरकीत्येव । नन्दका । आशिष्यकन् ॥ यत्तत्क्षिपकादिवर्जनं किम् । यका । सका । क्षिपका । ध्रुवका ॥ नरिकाम् । मामिका । इत्यत्र "नरिका मामिका" [११२] इतीत्वं निपात्यम् ॥ तारकातारिकास्त्रविड़णकावर्णिका दिवः । जयेष्टकापतिज्ञानां कीर्तेः खार्यष्टिका न्वभात ॥१६॥ १६. तारकातारिका नक्षत्रवद्दीप्रा सत्यवत्विद शस्त्रप्रभाभात् । कीदृशी । दिवो व्योम्नः कर्मणो वर्णकावर्णिका । वर्णयति वर्णका तान्तव: पटविशेषस्तयेव कृत्वा वर्णिका श्येतवर्णीकारिकातिसान्द्रत्वाद्वर्णका पट्येव द्यां श्वेतयन्तीत्यर्थः । यद्वा । दिवः सबन्धित्वेन वर्णकानां पटभेदानां वर्णिकेव लेश इव । तथा जयेरिविजये सत्यष्टकायाः पितृदेवत्यकर्मणः प्रतिज्ञाभ्युपगमो येषां तेषां मूलराजसैनिकानां संबन्धिन्या: कीर्तेः सत्काष्टिकाष्टद्रोणप्रमाणा खारी नु । अस्त्रत्विट् सितत्वादूहुलत्वाचैवमाशङ्किता । अष्टद्रोणामपि खारी केचिदिन्छन्ति । तारका । वर्णका । मष्टका । इत्येते "तारका" [११३] इत्यादिना नि. पात्याः ॥ अन्यत्र । तारिका । वर्णिका । अष्टिका खारी ॥ अष्टमः पादः समर्थितः ॥ १ ए सी डी जटलि'. २ ए वी सी निक्तीत्ये'. ३ बी °नं य. ४ सी 'काम् । मा'.५बी मामकेति इति नि. ६ वी शास्त्र. ७ सी षां । तथा मू. Page #401 -------------------------------------------------------------------------- ________________ ३७२ [ मूलराजः] व्याश्रयमहाकाव्ये मूर्धाभिषिक्ता ग्राहारेः प्रणिनन्तोथ ताश्रमः । आगुरंध्युपलम्भाय जयस्येषुमुसिक्तखाः ॥ १७ ॥ १७. अथ मूलराजसैन्यस्य युद्धोपक्रमानन्तरं प्राहारेर्मूर्धाभिषिक्ता नृपा जयस्याध्युपलम्भाय प्राप्यायागुः । किंभूताः सन्तः । । इषुसुसि - कखाः शरैः सुष्ठु व्याप्ताकाशा अत एव वा मूलराजीया युद्धायोद्यताचमूः प्रणिनन्तः प्रहरन्तः ॥ शरौघैरतिसिञ्चन्तः पर्यानिन्युर्दिशोन्धताम् । अति स्थित्वोररीकृत्योरी कृत्यानि धनूंषि ते ॥ १८ ॥ १८. शरौघैः कृत्वा दिशोतिसिश्वन्तोतिव्याप्नुवन्तस्ते मूर्धाभिषिक्ता दिश एवान्धवां बिलोकाभावाद्विच्छायत्वाच्चान्धा इवान्धास्तद्भावं पर्यानिन्युः प्रापयन् । किं कृत्वा । अति स्थित्वातिक्रमार्थोत्रातिः । शत्रवविक्रमेणालीढादिस्थानं कृत्वा तथोरीकृत्यान्यङ्गीकर्तु योग्यानि धनूंब्युररीकृत्याङ्गीकृत्य ॥ दैत्यैः पटपटाकृत्य घुट्टत्य स्वीकृतासिभिः । प्रसृत्य कारिकाकृत्य पचीन्सत्कृत्य दध्वने ॥ १९ ॥ १९. स्वीकृतासिभिर्गृहीतख दैत्यैर्दानवनृपैः कर्तृभिर्दध्वने सिंहनादः कृतः । किं कृत्वा । पटपटाकृत्य त्वरया पादन्यासैः पटत्पटच्छब्दं कृत्र्त्वा घुट्टत्य च शत्रुष्ववज्ञया घुडिति शब्दं कृत्वा च । तथा १ सी 'रध्याप. २ ए सी 'ति स्थत्वो'. १ ए सी 'मूर्धा. २ सी 'स्याध्याप. ३ ए सी भूस' ४ बी "सिक्ताखा". ५ सी साराशा. ६ डी 'लोकमा'. ७ बी "च्छायित्वा'. ८ सी 'लीतादि. ९ डीवxx च । त Page #402 -------------------------------------------------------------------------- ________________ [ ६० ३.१.१. ] पञ्चमः सर्गः । ३७३ प्रसृत्य रणाङ्गणे विस्तीर्य । तथा कारिकाकृत्य रणे स्थितिं यंत्रं क्रियां वा कृत्वेत्यर्थः । तथा पत्ती सत्कृत्याधुना युष्माकं वचनैर्वस्व द्रव्यदानादिना च बहु मानयित्वा ॥ हस्तैर्जेष्यत इति भग्नं कुन्तमसत्कृत्यालंकृत्यासि च पाणिना । अदःकृत्यान्तर्द्दत्यैकः कणेहत्य पयः पपौ ॥ २० ॥ २०. एकः कश्चिद्दैत्यभटः कणेहत्य पयः पपौ । शत्रुवधेनातिसंतुष्टत्वाद्यावत्तृप्रस्तावज्जलं पीतवानित्यर्थः । किं कृत्वा । भग्नं शत्रुप्रहारेणे कुटितं कुन्तमसत्कृत्यानादृत्य । तथासि च पाणिनालंकृत्य गाढं मुष्टिग्रहणेन भूषयित्वा गृहीत्वेत्यर्थः । तथादः कृत्यावश्यं मया शत्रुर्घात्य इति चिन्तयित्वा तथान्तर्हत्यारं मध्ये हिंसित्वा च ॥ यशः पिबन्मनोहत्यारेः पुरस्कृत्य विक्रमम् । अस्तंनीयारिमच्छेत्याच्छोद्य कोप्यनमत्प्रभुम् ॥ २१ ॥ I २१. कोपि दैत्यभटः प्रभुमनमत् । यतोरेर्यशो मनोहत्य पिबन्यावत्तृप्तस्तावत्पिबन्नत्यन्तं स्वीकुर्वन्नित्यर्थः । किं कृत्वा । विक्रमं शौर्य पुरस्कृत्याप्रेकृत्वा । ततोच्छेयं । अच्छेत्यभ्यर्थे दृढार्थे वा । अभिमुखं दृढं वा गत्वा । तथाच्छोद्याभिमुखं दृढं वोक्त्वा । एतेन च्छलपरिहार उक्तः । ततोरिमस्तंनीय क्षेयं नीत्वा । जित्वा हि भटाः संतोषोत्पादनाय प्रभुं प्रणमन्ति ॥ प्रणिम्नन्तः । अभिषिक्ताः । उपलम्भाय । इत्यत्र “धातोः पूजार्थ” [1] १ डी पौ x x x शत्रु .. १ सी डी यत्रक्रि. २ ए र्थः था. ३ एसी तुष्टात्या ४ बी 'ण त्रुटि. ५ डी कुण्ठितं. ६ सी 'त्यान्यादृ". ७ सी गाढमु. ८ बीत्यभ्य ९ डी 'दं वो.. १० सी क्षयनी. Page #403 -------------------------------------------------------------------------- ________________ ३७४ व्याश्रयमहाकाव्ये [ मूलराज : ] इत्यादिना प्रादिरूपसर्गसंज्ञः प्राक धातोः ॥ एषूपसर्गसंज्ञायां णत्वषत्वबागमाः सिद्धाः ॥ पूजार्थस्वत्यादिवर्जनं किम् । पूजार्थों स्वती । सुसिक । अतिसिञ्चन्तः । अत्रोपसर्गसंज्ञाया अभावे षत्वं न ॥ गतार्थावधिपरी । अयुपलम्भाय । पर्यानिन्युः । अधिकभावः सर्वतोभावश्च प्रकरणोदेः प्रतीयत इति गतार्थत्वम् ॥ अत्र प्राक्त्वनियमाभावः । ततश्चोपलम्भायाविनिन्युः । परीत्यपि स्वयमभ्यूह्यम् । पर्यानिन्युरित्यत्रानुपसर्गस्वाण्णश्च न स्यात् ॥ अतिक्रमार्थोत्रातिः । अति स्थित्वा । अत्र पत्वं न स्यात् ॥ ऊर्बादि । ऊरीकृत्यानि । उररीकृत्य ॥ अनुकरण | घुट्कृत्य ॥ व्यन्त | स्वीकृत ॥ डाजन्त । पटपटाकृत्य ॥ चकारादुपसर्ग । प्रसृत्य । इत्यत्र " ऊर्यादि" [२] इत्यादिना गतिसंज्ञा धातोः प्राक्वं च ॥ गतित्वाद् “गतिः” [१.१.३६ ] इत्यव्ययत्वम् । “गतिकु” [३.१.४२] इत्यादिना समासश्च फलम् । एवमप्रेषि ज्ञेयम् ॥ कारिकाकृत्य । इत्यत्र " कारिका" [३] इत्यादिना गतिः शक ॥ अलंकृत्य । सत्कृत्य । असत्कृत्य । इत्यश्र “भूषादर " [४] इत्यादिना गतिः EA अन्तर्हत्व | अदःकृत्य । इत्यत्र " अग्रह " [५] इत्यादिना गतिः प्राक ! कणेहस्य | मनोहत्य । इत्यत्र "कणे" [६] इत्यादिना गतिः प्राक ॥ पुरस्कृत्य । अस्तंनीय । इत्यत्र "पुर" [७] इत्यादिना गतिः प्राक ॥ । अच्छोद्य । इत्यत्र “गस्यर्थ" [८] इत्यादिना गतिः प्राक ॥ १ सी अध्याप. २ सी 'नादे प्र'. ३ बी 'तिः ।. ४ मी 'णम् । घु.. ५ ए सी डी प्रात्तः । भ ६ ए सी डी गति प्रा. ७ सी 'त्य "पु° ८ सी डी अच्छो'. ९ सी डी 'नाति:. વ Page #404 -------------------------------------------------------------------------- ________________ [० २.१.५. ] पञ्चमः सर्गः । वल्गन्कोप्यतिरोभूयाङ्गं तिरस्कृत्य वर्मणा । चर्मणांसं तिरः कृत्वा मध्येकृत्येभमप्यहन् || २२ ॥ ३७५ २२. कोपि दैत्यभटो वल्गन्नृसन्सन्निभमपि । आस्तां पयश्वादि । महाबलं गजमप्यहन् । किं कृत्वा । अतिरोभूयाभयेनानिलीय रणाङ्गणे प्रकटीभूयेत्यर्थः । तथा वर्मणाङ्गं तिरस्कृत्याच्छाद्य तथांसं स्कन्धं चर्मणा स्फरकेण तिरःकृत्वापिधाय तथा मध्येकृत्य चिन्तयित्वार्थात्प्रहारप्रस्तावम् ॥ 3 मध्ये कृत्वा नृपांस्तर्जन्पदेकृत्यापरो हयम् । पदे कृत्वा निवचने कृत्य वाचाजयत्परान् ॥ २३ ॥ २३. अपरोन्यदैत्यभटो नृपान्मध्ये कृत्वान्तर्भाव्य नृपैः सहेत्यर्थः । पराव् शत्रुभटांस्तर्जन्निर्भर्त्सयन्सन् वाचैव न तु प्रहारेणाजयत् । किं कृत्वा । हयमश्वं पदेकृत्याहो अश्वरत्नमित्यादिकेस्त्याद्यन्त के पदे कृत्वा श्लाघित्वेत्यर्थः । ततः पॅदे कृत्वा पादयोः कृत्वा युद्धार्थे चालयित्वेत्यर्थः । ततः परान्वाचा साक्षेपगिरा निवर्चनेकृत्य संक्षोभोत्पादनेन निर्वाच नान्कृत्वा ॥ कश्चिन्निवचने कृत्वेशाज्ञां मनसिकृत्य च । यशो मनसि कृत्वोर सिकृत्य जयमुत्थितः ॥ २४ ॥ २४. कश्चिद्दैत्यो रणायोत्थितः किं कृत्वा । निवचने कृत्वा मौनं कृत्वा । ईशाज्ञां युद्धविधिविषयं स्वाम्यादेशं मनसिकृत्य च चिचे धृत्वा १ सी शाशाम'. १ ए सी डी त्यन्यादि. ४ बी 'रोन्यो दै. ५ एसी पदेः कृ. २ बी सी 'भूय म. ६ सी 'चक्र' ७ सी क्षोभ्योत्पा ३ सी ' प्रा. • Page #405 -------------------------------------------------------------------------- ________________ ३७६ ख्याश्रयमहाकाव्ये [मूलराजः] च । यशो रिपुजयोत्थकीर्ति मनसि कृत्वा च । जयमुरसिकृत्य च चित्ते कृत्वा च । चः सर्वत्र क्त्वान्तेषु योज्यः ॥ खकानुरसि कृत्वान्य उपाजेकृत्य सादिनः । पत्तीनुपाजकृत्वान्बोजे केले भानयुध्यत ॥ २५ ॥ २५. अन्यो दैत्यनृपोयुध्यत । किं कृत्वा । स्वकाज्ञातीनुरसि कृत्वा स्वहृदयाने कृत्वा । तथा सादिन उपाजेकृत्य । पत्तीनुपाजे कृत्वा । इभानन्वाजे कृत्वा । दुर्बलानां भग्नानां वाश्वारोहपदातिहस्तिनां बलाधानं कृत्वा ॥ अन्वाजेकृत्य पुत्रं खे पदे कोप्यधिकृत्य च । सैन्ये स्वमधि कृत्वाभात्साक्षात्कृत्यास्त्रदेवताः ॥ २६ ॥ १६. कोपि दैत्यनृपोभाहिदीपे । किं कृत्वा । पुत्रमन्वाजेकृत्य दुर्बलस्य भग्नस्य वा बलाधानं कृत्वा । तथों व आत्मीये पदे राज्येधिकृत्य च स्वामिनं कृत्वा च । तथा सैन्ये स्वमात्मानमधि कृत्वा स्वामीकृत्य । तथाखदेवताः शस्त्राधिष्ठायिका दुर्गाद्याः साक्षात्कृत्य च पूजाबलिमत्रस्मरणादिना प्रत्यक्षीकृत्य ।। साक्षात्कृत्वासिकृत्यां स्वममिथ्याकृत्य दोर्बलम् । मिथ्या कृता खलान्कीति हस्तकृत्यापरोनदत् ॥ २७॥ २७. अपरो दैत्योनदजगर्ज । किं कृत्वा । असिरेवारिमृत्युहे. तुत्वात्कृत्या मारिदेवता तां साक्षात्कृत्वा प्रत्यक्षीकृत्य । तथा स्वमात्मीयं १ ए बी सी डी कृत्यभा'. १एसी कीर्ति म. २ बी सर्वः क्त्वा'. ३५वी सीडी रुस । दु. ४ ए सी सी रोपप. ५५ सी या वे मा. Page #406 -------------------------------------------------------------------------- ________________ [१.१.१.१४.] पचमः सर्गः। दोबलममिथ्यात्य शत्रुवर्धन सत्यीकृत्यात एव खलान् गेहेशूरणामुना रणे न किंचिनिष्पाद्यत इत्यसत्यभाषिणः पिशुनान्मिथ्या कृत्वा । तथा कीर्ति जयोत्यं यशो हस्तेकृत्य भायां कृत्वा ॥ पाणौकृत्य रिपोर्लक्ष्मी प्राध्वंकृत्यापरः परम् । खाम्याज्ञां जीविकाकृत्योपनिषत्कृत्य चाययौ ॥ २८ ॥ २८. अपरो दैत्य आययौ स्वामिसमीपमागतः । किं कृत्वा । परं शत्रु प्राध्वंकृत्य बन्धनेनानुकूलं कृत्वा बद्धा वा । तथा रिपोर्लक्ष्मी हस्त्यश्वादिकां पाणौकृत्य भार्या कृत्वा गृहीत्वेत्यर्थः । तथा स्वाम्याज्ञा जीविकाकृत्य जीविकामिव कृत्वा यथा जीवनोपायः सर्वादरेण क्रियते तथा कृत्वेत्यर्थः । उपनिषत्कृत्य चोपनिषदमिव कृत्वा च । यथा रहस्य सर्वादरेण पाल्यते तथा पालयित्वेत्यर्थः ॥ अतिरोभूम । इत्यत्र "तिरोन्तौं " [९] इति गतिः प्राक ॥ तिरस्कृत्य निरः कृत्वा । इत्यत्र “कृगो न वा"[१०] इति वा गतिः प्राक। मध्येकृस्य मध्ये कृत्वा । पदेवस्य पदे कृत्वा । निवचनेकृस्य निवचने कृत्वा । मनसिकृत्य मनसि कृत्वा । उरसिकृत्य उरसि कृत्वा । इत्यत्र "मध्ये पदे" [1] इत्यादिना वा गतिः प्राक ॥ उपाजेकृत्य उपाजे कृत्वा । मन्बाजेकृत्य भम्बाजे कृत्वा । इत्यत्र "उपाजेबाजे" [१२] इति वा गतिः प्राक॥ मधिकृत्य मधिकृत्वा । इत्यत्र "साम्येषिः" [१३] इति वा गतिः प्राक ॥ साक्षात्कृस्य साक्षात्कृत्वा । अमिथ्याकृत्य मिथ्या कृत्वा । इत्यत्र "साक्षात्" [१५] इत्यादिना वा गतिः प्राक ॥ १बीलं म. २डी कृत्या . ३बीसी निष्पध. ४ ए सी णः. पशु'. टी णः पशुमान्मि. एसीसी क्षादिना. Page #407 -------------------------------------------------------------------------- ________________ ३७८ व्याश्रयमहाकाव्ये [ मूलराजः ] इस्तेकृत्य । पाणौकृत्य । इत्यत्र " नित्यं " [१५] इत्यादिना गतिः प्राक ॥ प्राध्वंकृत्य । इत्यत्र “प्राध्वं बन्धे” [१६] इति गतिः प्राक्क ॥ जीविको कृत्य । उपनिषत्कृत्य । इत्यत्र “ जीविका " [१७] इत्यादिना गतिः प्राक ॥ समासे नाम नाम्नेव शस्त्रं शस्त्रेण युध्यथ । ऐकार्थ्येयोजि विस्पष्टपटुभिर्गुर्जरैर्भटैः ॥ २९ ॥ २. अथैवं दैत्यैर्युद्धस्य प्रारम्भानन्तरं युधि रणे समासे मिथः संबन्धेसत्यैकार्थ्ये। निमित्तसप्तम्यत्र । विजयलक्षणैककार्येण हेतुना विस्पष्टपदुभि: प्रकटं शस्त्रविद्यानिपुणैर्गुर्जरैर्भटैः शस्त्रं खङ्गादि शस्त्रेणाग्प्रिहरणेन सहायोजि मीलितम् । यथैकायें सामानाधिकरण्ये सति य: समस ऐकपद्यं तस्मिन्नाम नाम्ना सह विस्पष्टपटुभिः प्रकटं शब्दविद्याचतुरैयज्यते ॥ समासे नाम नाम्न्नैकार्थ्ये इत्युपमया " नाम नाम्ना" [१८] इत्यादि समार्ससंज्ञासूत्रं ज्ञापितम् । लक्षणं चेदमधिकारश्च । तेन बहुव्रीह्यादिविशेषसंज्ञाभावे यत्रैकार्थता दृश्यते तत्रानेनैव समाससंज्ञा स्यात् । यथा विस्पष्टपटुभिरित्यत्र गुणविशेषणस्य गुणवचनेन समासः ॥ त्रिदशारिषु ते द्वित्रानासन्नत्रानदूरषान् । अधिकाष्टानध्यर्धषान्युगपद्वदृषुः शरान् ।। ३० ।। ३०. ते गूर्जरभटास्त्रिदशारिषु त्रिदेश त्रिदशा देवा: " प्रमाणीसंस्याट्टः” [७.३.१२८.] इति ङः । त्रिंशदेता देवतास्त्रयस्त्रिंशदेता देवतास्त्रिं 99 १ सी इतत्र. २ बी कृत । इ° ३ ए सी 'कात्यत्र उ° ४ बी कृत । ६°, ५ ए सी त्यैक्यार्थे । नि. ६ डी यत्समा ७ सी डी मासे ऐ°. ८ ए सी डी ससूत्र सं. ९ बी विशिष्ट १० ए सी त्रिदश त्रिर्दशा. Page #408 -------------------------------------------------------------------------- ________________ [है. ३.१.१९.] पचमः सर्गः। ३०९ शदक्षरा विराडिति श्रुतेः । तेषामरिषु दैत्येषु शरान्युगपदेककालं बवृ. धुर्मुमुचुः । कतिसंख्यान् । आसन्नालयो येषां तांश्चतुरः । तथादूरे षड् येषां तान्पञ्च सप्त वा । तथाधिका अष्टौ येभ्यो येषु वा तान्दशादीन् । अधिकत्वं चाष्टानामेकाद्यपेक्षम् । अवयवेन विग्रहः । समुदायः समासार्थः । तथाधिकमध येषु तेभ्यर्धाः षड् येषां तानध्यर्धषानव च ॥ अर्धपश्चमविंशान्केप्यश्वानुपदशा अपि । आरूढसुभटाजनुर्दिसैन्ये मैचबहिभे ॥ ३१ ॥ ३१. मत्तबहिभे मदोत्कटानेकहस्तिके द्विद्वैन्ये वर्तमानान्केपि गूर्जरभटा अश्वाञ्जः । कीदृशान् । आरूढाः सुभटा यांस्तान् । तथार्ध पश्चमी विंशतिर्यासु ता अर्धपञ्चमा विंशतयो येषां तान्नवतिमित्यर्थः । कीदृशाः । उप समीपे दश येषां वेपि नवाप्येकादशापि वा स्तोका अपीत्यर्थः॥ उच्चैर्मुखानुष्ट्रमुखान्वृषस्कन्धान्सनन्दनान् । सौजा दक्षिणपूर्वास्थोदहत्कोप्यमिवत्परान् ॥ ३२॥ ३२. दक्षिणपूर्वास्थो दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं सा दक्षिणपूर्वानेयी दिक्तत्रस्यः सौजा विद्यमानप्रतापः कोपि गूर्जरभटोमिवह्निदेवतेव परानदहचीत्रप्रहारैः संतापितवान् । किंभूतान् । उच्चैःस्थाने मुखं येषां तान् । तथोष्ट्रमुखानुष्टमुखवद्वीभत्सवक्रान् । तथा वृषस्कन्धान्वृषभस्कन्धर्वत्पीनस्कन्धान्बलिष्ठानित्यर्थः । तथा सनन्दनान्पुत्रोपेतान् । भनिरपि दक्षिणपूर्वदिगधिपत्वाचनमः सतेजस्कन सात् ॥ १ सी मन्या. १ सी'च'. २सी परमीन. Page #409 -------------------------------------------------------------------------- ________________ १८० व्याश्रयमहाकाव्ये [मूलराजः] त्रिदश । द्विवान् । इत्यत्र "मुज्वार्थे" [१९] इत्यादिना बहुव्रीहिः ॥ आसमत्रान् । अदूरपान् । अधिकाष्टान् । अध्यर्धषान् । अर्धपञ्चमविंशान् । इत्यत्र "भासचादूर" [२०] इत्यादिना बहुव्रीहिः ॥ उपदशाः । इत्यत्र "अव्ययम्" [२१] इति बहुव्रीहिः ॥ आरूढसुभटान् ॥ अनेकं च । मत्तबबिभे ॥ अव्ययम् । उचैर्मुखान् । इत्यत्र "एकार्थ च" [२२] इत्यादिना बहुव्रीहिः ॥ उष्ट्रमुखान् । वृषस्कन्धान् । इत्येतो "उष्ट्रमुखादयः" [२३] इति बहुरूं निपात्यौ। तुल्ययोगे । सनन्दनान् ॥ विद्यमानार्थे । सौजाः । इत्यत्र "सहसेन" [२४] इति बहुव्रीहिः॥ दक्षिणपूर्वा । इत्यत्र "दिशो रूढ्या" [२५] इत्यादिना बहुव्रीहिः ॥ केषुचिद्विदधानेषु कुन्ताकुंन्ति कचाकचि । भूमिलोंहितगङ्गं नु रक्तैः पञ्चनदं न्वभूत् ॥ ३३ ॥ ३३. केषुचिद्भटेषु कुन्ताकुन्ति कुन्तैश्च कुन्तैश्च मिथः प्रहृत्यै कृवं युद्धं केषुचिच्च कचाकचि कचेषु च कचेषु च मिथो गृहीत्वा कृतं युद्धं विदधानेषु सत्सु भूमी रणाङ्गणमभूत् । कीदृशम् । रक्कैलोहितैः कृत्वा लौहित्याल्लोहितगङ्गं नु लोहिता गङ्गा यत्र देशे स इव । तथा रक्तातिबाहुल्यात्पञ्चनदं नु पञ्चानां नदीनां समाहार इव ॥ द्विगोदावरि मेनेन्योथ त्रिगोदावरं रणम् । एकमुनि धनुर्वेदं द्विमुन्यस्य च दर्शयन् ॥ ३४॥ ३४. अन्यो गूर्जरो रणं द्विगोदावरि द्वयोर्गोदावर्योः समाहारमेवं १ ए सी डी 'कुतिक. . १ सी बीहे । मा. २ वीरूढ्योत्या. ३ वी त्यकुन्तयु. ४ वी पुक. ५वी मि'. ६बी लालोहि'. एटीसी वयों स. Page #410 -------------------------------------------------------------------------- ________________ [.. ३...२६.] पचमः सर्गः । २८१ त्रिगोदावरं च मेने । प्राणत्यागेन स्वर्गफलत्वाहिगोदावरित्रिगोदावरतीर्थयोस्तुल्यं मेन इत्यर्थः । लोके हि द्विगोदावरि त्रिगोदावरं च तत्र प्राणत्यागिनां स्वर्गहेतू महातीर्थे प्रसिद्ध । कीहक्सन् । एको मुनिवंश्य आद्यः कारणपुरुषोस्य तदेकमुनि धनुर्वेदं धनुर्विद्याशास्त्रं दर्शयन्सदभ्यस्तधनुर्विद्यत्वेनालीढादिस्थानानि सम्यक्सत्यापयन् । तथास्य धनुर्वेदस्य द्विमुनि च द्वौ मुनी वंश्यो चै दर्शयन् द्विमुनिकृतधनुर्वेदोक्तधनु:कलानां सम्यक्सत्यापनेन द्वौ मुनी साक्षादिव दर्शयन् ॥ सप्तकोनि खराज्यस्य गङ्गापारपंतिः स्मरन् । पारेरिचमु मध्येश्वमिभमध्येर्दयन्ययौ ॥३५॥ ३५. गङ्गापारपतिर्गङ्गातीराधिपो मूलराजसेवकः काशिदेशराजः पारेरिचर्मु शत्रुसेनापारं ययौ । कीटक्सन् । स्वराज्यस्य सप्तकाशि सप्तकाशीन्काशिदेशाधिपानववंश्यान्स्मरन् सप्तापि स्वानि कुलानि रणपारगतादिगुणोपेतानि परिभावयनित्यर्थः । अत एव मध्येश्वं तुरङ्गचमूमध्य इभमध्ये हस्तिचमूमध्येर्दयन्नरिचमू नन् ॥ कोप्यन्तर्धनुराज्यन्तः कराग्रेग्रेधिपं शरान् । यावद्रिषु परिक्लीवमपात चाजयं न्यधात् ॥ ३६॥ ३६. कोपि गूर्जर आज्यन्ता रणमध्येप्रेधिपं स्वस्खाम्यने वर्तमानोन्तर्धनुश्चापमध्यभागे कराम आकर्णान्तमाकृष्टत्वाद्धस्तयोरप्रभागेच वर्तमानान् शराज्यधाच्छत्रुष्वक्षिपत् । कथम् । परिलीबं निःसत्वा १९ सी कासि स्व. २५ सी पति स्म'. १बी वरीती'. २५ सी शानद. ३बीच द. ४एसी मु सित्रु'. मध्ये १. ५ Page #411 -------------------------------------------------------------------------- ________________ ૨૮૨ व्याश्रयमहाकाव्ये [ मूलराज: ] न्वर्जयित्वापात चं प्रहारादिना पीडितांश्च वर्जयित्वा । तथा यावद्रिपु यावन्तो रिपवस्तावैत इत्यर्थः । तथा आजयं विजयं मर्यादीकृत्य ॥ 9 सेना मागर्बुदं राज्ञां बहिर्व्यूहं प्रतिद्विपम् । अभ्यश्वं च प्रसृत्यानुजम्बुमालि स्थिता बभौ ॥ ३७ ॥ 1 ३७. प्रागर्बुदमर्बुदाद्रेः प्राक्पूर्वदिग्वासिनां राज्ञां मूळराजनृपाणां सेना बभौ । कीदृक्सती । बहिर्व्यूहं मूलराजीयाञ्चक्रगरुडादेर्व्यूहाद्वहिर्भूता । तथा प्रतिद्विपमभ्यश्वं च प्रसृत्य रिपूणां द्विपानश्वांश्च हैक्ष्यीकृत्याभिमुखं विस्तीर्यानुजम्बुमालि स्थितातिबहुत्वाज्जम्बूमाल्या उक्षणभूताया आयामेनावस्थिता । अर्बुदसेनातिशूरत्वाद्व्यूहान्निर्गत्य युद्धार्थ शत्रूनभि प्रसृतेत्यर्थः ॥ कचाकचि । कुन्ताकुन्ति । इत्यन्त्र " तत्रादाय” [२६] इत्यादिनाव्ययीभावः ॥ लोहितगङ्गम् । इत्यन्न “नदीभिर्नानि” [२७] इत्यव्ययीभावः ॥ पञ्चनदम् । त्रिगोदावरम् । इत्यत्र "संख्या" [२८] इत्यादिनाव्ययीभावः ॥ अन्ये तु पूर्वपदप्राधान्येव्ययीभावो गोदावरीणां त्रित्वं त्रिगोदावरम् । समाहारे तु द्विगुरेवेत्याहुः । द्वयोर्गोदावर्योः समाहारो द्विगोदावरि ॥ द्विमुन्यस्य । सप्तकाशि स्वराज्यस्य । इत्यत्र "वंश्येन" [२९] इत्यादिनाब्ययीभावः ॥ यदा तु विद्यासद्वतामभेदविवक्षा तदैकसुनि धनुर्वेदमित्यादि सामानाधिकरण्यं स्यात् ॥ १ सी 'हं मूलराजी'. एसी च प्राहा. २ ए सी डी बन्° ३ ए सी डी ब्क्षीक. ४ सी डी क्षणामू Page #412 -------------------------------------------------------------------------- ________________ हि. ३.१.३५.] पथमः सर्गः। ३४३ __ पारेरिचमु गापार । मध्येश्वम् इभमध्ये । अग्रेधिपम् कराग्रे । अन्तर्धनुः भाज्यन्तः । इत्यत्र “पारे" [३०] इत्यादिना वाव्ययीभावः ॥ यावद्रिपु । इत्यत्र “यावदियवे" [३१] इत्यव्ययीभावः ॥ परिलीबम् । मपार्तम् । भाजपम् । बहिर्म्यहम् । प्रागर्बुदम् । इत्यत्र "पैर्य. पाई" [१२] इत्यादिनाम्ययीभावः । अभ्यश्वम् । प्रतिद्विपं प्रसृत्य । इत्यत्र "लक्षणेन" [३३] इत्यादिनाव्ययीभावः ॥ अनुजम्बुमालि स्थिता । इत्यत्र "दैर्येनुः" [३४] इत्यव्ययीभावः ॥ अनुस्खाम्यनु नधास्ते तिष्ठद्दपि वहद्विव । युध्यमाना अमन्यन्त धारयन्तः श्रमप्रति ॥ ३८॥ ३८. युध्यमानाः शत्रुषु प्रहरन्तस्तेर्बुदात्याच्या नृपास्तिष्ठन्ति गावो यस्मिन्काले दोहाय वत्सेभ्यो निवासाय जलपानार्थ वा तत्तिधद्दपि संध्याकालमप्यमन्यन्ताज्ञासिषुः । कीदृशम् । वहन्ति गावो यत्र चरणाय जलपानाय वा तद्वहेद्विव प्रभातमिव संजातघटिकाद्वयप्रमाणदिनमिव । यतः श्रमप्रति खेदाल्पत्वं धारयन्तः । कुत एतदित्याह । यतोनुस्खामि स्वामिनः समीपे नद्या जम्बूमाल्या अनु समीपे च वर्तमानाः । समीपस्थे स्वामिनि श्लाघादि कुर्वाणे नादेयशीतलजललवोमिश्रवायुसंपर्के च श्रमो छल्पीयान्स्यात् । एतेनैषामत्यन्तं युद्धरसिकत्वमुक्तम् ॥ अनुस्वामि । अत्र "समीपे" [३५] इत्यव्ययीभावः ॥ मनोरव्ययत्वाद १५ सी न्यन्तं पा. १डीश्वम् अ. २ बी नु मा. ३५ सी “पयुपा. ४ सी दशे । व. ५ ए सी इग्विक. ६ सी मिनः स. ७ सीतेनेपा'. Page #413 -------------------------------------------------------------------------- ________________ ३८४ व्याश्रयमहाकाव्ये [मुराचा "विमतिसमीप" [३९] इत्यादिनैव समासे सिरे विकस्सा पचनम् । तेन वाक्पमपि । अनु नचाः । तिहहु । बहदु । इत्यत्र "ति " [३६] इत्यादिनाव्ययीभावः । भमप्रति । इत्यत्र “नित्यं" [२०] इत्यादिनाम्यवीमावः । शलाकापर्यतपरि द्विपरीवाजयैः परैः। तेध्याज्युपनदि क्षुण्णैः मुभिक्षं रक्षसां व्यधुः ॥ ३९ ॥ ३९. परैः शत्रुभिः कृत्वा तेर्बुदात्याच्या नृपा रक्षसां सुमिदं भिक्षाणां समृद्धिं व्यधुरनेके शत्रवो हता इत्यर्थः । किंभूतैः । अजयैनिःप(प)राक्रमित्वाजयरहितैः । शलाकापर्यक्षपरि द्विपरीवेति । एकया शलाकया द्विधाकृतमल्लकवंशादिमय्या तथेकनाक्षेण पाशकेन तथा द्वाभ्यामक्षाभ्यां शलाकाभ्यां वा न तथा वृत्तं यया पूर्वजय इति विग्रहः । सर्वत्र सप्तम्या लुक । इवशब्दः प्रत्येकं संबष्यते । पथिका नाम वं पञ्चभिरक्षैः शलाकाभिर्वा स्यात् । तत्र यदा सर्व उत्ताना अवाको वा पतन्ति तदा पातयितुर्जयोन्ययों पाते पराजयस्ततोयमर्यः । यया प. शिकायत एकया शलाकयैकेनाक्षेण वा द्वाभ्यां शलाकाभ्यामक्षाभ्यां वान्यथापाते घृतकारा अजया जयरहिताः स्युः । अत एवाध्याजि रण उपनदि जम्बुमालीसमीपे क्षुण्णैर्विदारितैः ।। दुःसुराष्ट्र निःमुराष्ट्रमतिम्लेच्छं विधायिषु । तेष्वत्यवं झुबन्तोनुद्विपं जग्मुषिदटाः ॥ ४० ॥ ४०. अनुद्विपं हस्तिनां पश्चाद् द्विषहटा दैत्या जग्मुः । प्राणरक्षा १वीनचा ॥. २ ए सी डी गु". ३ ए सी क्षिप. ४बी पूर्व ब. ५ सी पाते. ६५ सी ते जप. ७९सी भ्यारिबि. Page #414 -------------------------------------------------------------------------- ________________ [है० ३.१.३८. ] पश्वमः सर्गः । ३८५ निलीना इत्यर्थः । किंभूताः सन्तः । अत्यस्त्रं शस्त्राणां ग्रहणे प्रस्तावाभावं ब्रुवन्तः । केषु सत्सु । तेष्वर्बुदात्प्राच्येषु नृपेषु । कीदृक्षु । दुःसुराष्ट्रं सुराष्ट्राणां सुराष्ट्रादेशस्थ भटानां छत्रपातनादिना ऋद्धेर्विगमं निःसुराष्ट्रं सुराष्ट्रा भटानामभावमतिम्लेच्छं म्लेच्छौनां भिल्लादीनामतीतत्वं सतामेवातिक्रमं च विधायिषु ।। २ नानुज्येष्ठमयुध्यन्तेतिमूलराजमिच्छवः । सचक्रं घेहि' सकुलं कुर्वित्यन्योन्यवादिनः ॥ ४१ ॥ ४१. अर्बुदात्प्राच्या नृपा अनुज्येष्ठं ज्येष्ठानुक्रमेण नायुध्यन्त क्रमं मुक्त्वाहमहमिकया युयुधिर इत्यर्थः । कीदृशाः सन्तः । इतिमूलराजं मूलराजशब्दस्य लोके जयोत्थां ख्यातिमिच्छवोत एव सचक्रं धेहि सकुलं कुर्वित्यन्योन्यवादिनश्चक्रास्त्रेण सहैककालं खड्गादिकं धारय चक्राणि वा युगपद्धारय । तथोत्कृष्टयुद्धेन कुलस्य सदृशं कुर्विति मिथो भाषिणः || सकीर्ति सार्णवं भर्तुर्भूयादित्यर्बुदेश्वरः । सनामारीनहन्प्रत्यर्यनुरूपं कृतायुधः ॥ ४२ ॥ 1 ४२. भर्तुर्मूलराजस्य सकीर्ति कीर्तेः संपत्सार्णवै मर्णव साकल्येन सकलेष्वर्ण वेष्वित्यर्थः । यद्वार्णवपर्यन्तं यथा स्यादेवं भूयादिति हेतोरर्बुदेश्वरोरीनहन् । कीदृक्सन् । प्रत्यर्यरिमरिं प्रत्यनुरूपं रूपस्य स्वाकृतेयोग्यं यथा स्यादेवं कृतायुधो व्यापारितात्रः । कथमहन् । सनाम १ सी हिसंकु २ सी 'रूपक'.. १ डी राष्ट्र° २ ए सी निःपुरा° ३ ए सी च्छाभि. ४ सी कीर्तिः सं . ५ बी वसा° ६ सी 'पस्या स्वा. ४९ Page #415 -------------------------------------------------------------------------- ________________ ३८६ व्याश्रयमहाकाव्ये [ मूलराज: ] नाना सह यश: पर्यन्तं नामधेयपर्यन्तं वा यशः साकल्येन नामधेयसाकल्येन वा यशो नामधेयं वा यथा पश्चान स्थितमेवमित्यर्थः । महरन्स यथाधर्म सद्रोणं धनुषा वहन् । त्रायमाणो यथात्रस्तं तथा रेजे यथार्जुनः ।। ४३ ।। ४३. यथार्जुनो रेजे तथा सोर्बुदेश्वरो रेजे यतो यथाधर्म क्षात्रधर्मस्यानतिक्रमेण प्रहरंस्तथा धनुषा धनुःकर्मणा कृत्वा सद्रोणं द्रोणाचार्यसादृश्यं वहंस्तथा यथात्रस्तं येये भीतास्तांस्त्रायमाणो रक्षन ॥ 099 द्विपरि । अक्षपरि । शलाकापरि । इत्यत्र "संख्याक्ष " [३८] इत्यादिना व्ययीभावः ॥ अध्याजि । उपनदि । सुभिक्षम् । दुःसुरराष्ट्रम् । निःसुराष्ट्रम् । अतिम्लेच्छम् । अत्यस्वम् । अनुद्विपम् । अनुज्येष्टम् । इतिमूलराजम् । सचक्रम् । सकुलम् । सकीर्ति ॥ साकल्येन्ते च । सार्णवम् । सनाम । इत्यत्र “विभक्ति" [३९] इत्यादिनाव्ययीभावः ॥ I अनुरूपम् । प्रत्यरि । यथाधर्मम् । सद्रोणम् । इत्यत्र " योग्यता" [४०] इत्यादिनाव्ययीभावः ॥ ययात्रस्तम् । इत्यत्र " यथाथा” [४१] इत्यन्ययीभावः ॥ अथा इति किम् । बार्जुनः ॥ स्वीकृत्याकुज्यकं धन्वोत्क्षेप्तुं कुतृणवत्परान् । सोदुष्कृतजयश्चक्रे सुराजा शरदुर्दिनम् ॥ ४४ ॥ ४४. सुराजा न्यायित्वात्पूजितो नृपोर्बुदेश्वरः परान्कुतृणवदसार १ सी जुंनो १. १ ए सी अज्याजि ।. Page #416 -------------------------------------------------------------------------- ________________ [है• ३.१.४४.] पचमः सर्गः। ३८७ तृणानीवोत्क्षेप्नुमुत्पाटयितुं शरदुर्दिनं शरैः कृत्वा प्रकाशाभावेन निन्दितं दिवसं चक्रे । किं कृत्वा । असती कुत्सिता ज्या यत्र तदकुज्यकं श्रेष्ठप्रत्यश्वं धन्व धनुः स्वीकृत्य । येतः कीदृक् । अदुष्कृतो महाशूरत्वादकृच्छेण विहितो जयोनेकारिपराभवो येन सः । अनेकरणेपु लब्धजयपताक इत्यर्थः ।। स्वीकृत्य । कुतृणवत् । इत्यत्र "गतिकु" [१२] इत्यादिना तत्पुरुषः ॥ अन्य इति किम् । अकुज्यकम् । अत्र बहुव्रीहित्वात्कच् स्यात् ॥ दुर्दिनम् । दुष्कृत । इत्यत्र "दुर्" [३] इत्यादिना तत्पुरुषः॥ सुराजा । इत्यत्र "सुः पूजायाम्" [४] इति तत्पुरुषः ॥ श्रीमालस्यातिराजातिसिञ्चन्नाताम्रक् शरैः। विपक्षप्रभटान्व्यामोदतिवेल इवार्णवः ॥ ४५ ॥ ४५. श्रीमालस्य भिल्लमालापरनाम्नः पुरस्यातिराजा न्यायपालनेन पूजितोधिपोर्बुदेश्वरो विरुद्धाः पक्षा विपक्षाः शत्रवो ये प्रभटा: प्रकृष्टा भटास्तान् शराप्नोदाच्छादयत् । कीटक्सन् । आताम्रकोपेनारकाक्षोत एव शरैरतिसिञ्चन् रणाङ्गणमतिक्रमेण व्याप्नुवन्नत एव चोत्प्रे. क्ष्यते । अतिवेलो निर्मर्यादोर्णव इव ॥ प्रतिलोमान्यवेभानि संवर्माणि बलानि सः। उद्रणः परियुद्धानि नियुद्धान्यपंभीर्यधात् ॥ ४६ ॥ ४६. सोर्बुदेश्वरोपभीरपगतो मियोत एवोद्रणो रणायोद्युक्तः सन्ब १ए सी डी भीन्या. १ सी नीवाक्षेसु. २ ए सी डी यतो की'. ३५ सी पक्षाश. ४ बी 'भटाप्र. ५ डी रक्षाक्षो. ६ बी रैरिति. Page #417 -------------------------------------------------------------------------- ________________ ૨૮૮ स्याश्रयमहाकाव्ये [मूलराजः] लानि शत्रुसैन्यानि परियुद्धानि युद्धाय परिग्लानानि नियुद्धानि युद्धा. निष्क्रान्तानि च व्यधात् । कीशि सन्ति । प्रतिलोमानि लोमानि प्रतिगतानि प्रतिकूलं गतानीति व्युत्पत्तिमात्रं लक्षणया द्विषन्ति । तथावेभानीभैरवक्रुष्टानि गजबृंहितोपेतानीत्यर्थः । तथा संवर्माणि वमणा संनद्धानि ॥ अतिक्रमे । भतिसिजन ॥ पूजायाम् । अतिराजा । इत्यत्र "अतिर्" [५] इत्यादिना तत्पुरुषः ॥ आताम्र । इत्यत्र "आडस्पे" [४६] इति तत्पुरुषः ॥ प्रादयः । प्रभटान् । विपक्ष ॥ अत्यादयः । अतिवेलः । प्रतिलोमानि ॥ अवादयः । भवेभानि । संवर्माणि ॥ पर्यादयः । परियुद्धानि । उदणः ॥ निरा. दयः । निर्युदानि । अपभीः । इत्यत्र "प्रात्यव" [५] इत्यादिना तत्पुरुषः ॥ पुनःप्रवृद्धरोमाञ्चपुनरुत्स्यूतकचकः । परमारः सोसिघातं अख्याघातं द्विषोक्षिपत् ।। ४७ ॥ ४७. परान् शत्रून्मारयति "कर्मणो" [५.१.७२] इत्यणि परमारः । परमारः क्षत्रियविशेषजातिः । सोर्बुदेश्वरोसिघातं खड्न हत्वा शख्याघातं क्षुरिकया हत्वा च द्विषोक्षिपन्निराकरोत् । कीटक्सन् । पुनः प्रवृद्धा वीररसोत्कर्षाढूयः स्फीतीभूता ये रोमाञ्चास्तैः पुनरुत्स्यूतो भूयस्तुटितः कक्षुको वर्म यस्य स तथा ॥ पुनःप्रवृद्ध । पुनरुत्स्यूत । इत्यत्र "अव्ययम्" [४८] इत्यादिना तत्पुरुषः ॥ परमारः । इत्यत्र "हस्युक्तं कृता" [१९] इति तत्पुरुषः ॥ १एसी युधाय. २ ए सी नियु. डी नि यु. ३ सी नि प्रति प्र. ४बी संबद्धा. ५ ए सी डी पः ॥ अता. ६ ए सी °दय । अ. ७ ए बी सी मारक्ष. ८ सी पु. ९ वी वृद्धः । पु. Page #418 -------------------------------------------------------------------------- ________________ ३८९ [ है• ३.१.५१.] पञ्चमः सर्गः । असिघातम् । शम्यापातम् । इत्यत्र "तृतीयोकं वा" [५०] इति वा तत्पुरुषः॥ अहितानकृतामूर्यपश्यान्स शरदृष्टिभिः । अपुनर्गेयवाक् कुदोश्राद्धभोजी द्विजो यथा ॥४८॥ ४८. सोर्बुदेश्वरोहितानरी शरवृष्टिभिः कृत्वा व्याप्तव्योमत्वात्सू. र्यमपि न पश्यन्त्यसूर्यपश्यास्तानकृत चक्रे । कीहक्सन् । क्रुद्धोत एव पुनर्न गेया न वक्तुं शक्या वाग्यस्मिन्स तथातिरौद्र इत्यर्थः । श्लेषो. पमामाह । यथाश्रौद्धभोजी श्राद्धं न भुत इतिव्रतोतिनैष्ठिक इत्यर्थः । द्विजः कुद्धोत एवापुनर्गेयवाक्सञ् शरवृष्टितुल्यैः शापवचनैरहितानपराद्धनसूर्यपश्यानन्धानकरोति । अतिनैष्ठिकद्विजो हि कुपितः सत्यशाप एव स्यात् ॥ खक्षोलवणभोजीवाकार्णवेष्टकिकान्स तान् । अवत्सीयानवध्यनोभि नासान्तापिकोभवत् ।। ४९ ॥ ४९. अवध्यान्वधानर्हान द्विजगोवत्सादीन्देत्यत्वेन मन्ति ये तानवध्यत्रोत एवावत्सीयान्न वत्सेभ्यो हितांस्तान्दैत्यानभि इत्यंभूतत्रामिः । सोर्बुदेश्वरः सांतापिक: "तस्मै योगादेः शके" [६.४.९४] इतीकणे। सं. तापाय न शक्तो नाभूत् । द्वौ नबौ सातिशयमर्थ गमयत इत्यत्यन्तं संतापाय शक्तत्वप्रकारमापनोभवत् । यतोकार्णवेष्टकिकान्कर्णवेष्टकाभ्यां न शोभमानान्कर्णाद्यगावयवच्छेदेन कुण्डलशोभारहितान् । स च कीहक् । स्वक्षो जितकाशित्वेन प्रमुदितत्वात्पटुविकसितनेत्रोलवणभो. जीव । यथा लवणमभुञ्जानो रक्तााद्रेकोत्थरोगाभावेन स्वक्षः स्यात् । अर्बुदेश्वरं हसिताक्षं वीक्ष्य प्रहारजर्जरिताङ्गाः शत्रवः संवेपुरित्यर्थः ।। १ सीमादं. २ ए सी ग् । सांता'. ३ बी तकांसित्वे'. Page #419 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ मूलराज: ] अहितान् । इत्यत्र " नञ् " [ ५१] इति तत्पुरुषः ॥ निवृत्यमानतद्भावश्वोतरपदार्थः । पर्युदासे नञ्समासार्थः । प्रसज्यप्रतिषेधे तु नम्पदान्तरेण संबध्यत इत्युत्तरपदं वाक्यवत्स्वार्थ एव प्रवर्तते तत्रासामर्थ्येपि यथाभिधानं बाहुलकात्समासः । असूर्येपश्यान् । अपुनर्गेय । अश्राद्धभोजी । अलवणभोजी । अकार्णवेष्टकिकान् । अवत्सीयान् । अवध्य । असांतापिकः ॥ I पूर्वकायेपरकायेधरकायोत्तराङ्गयोः । स्वान्क्षुण्णान्वीक्ष्य सायाह्नानिवद्राहारिरज्वलत् ॥ ५० ॥ ३९० ५०. सायाह्ने संध्यायां योनिस्तद्वद्वाहारिरज्वलत्कोपाज्जाज्वल्यमानोभूत् । किं कृत्वा । स्वानात्मीयान्भटाञ् ज्ञातीन्वा वीक्ष्य । किंभूतान् । कायस्य पूर्वभागे हृदयादौ कायस्यापरभाग ऊर्वाद कायस्याधरभागे पादादावङ्गस्योत्तरभागे मूर्धादौ क्षुण्णान्प्रहतान् ।। मध्याह्नार्कनिर्भः सोर्घदृष्टयैक्षिष्ट द्विषां बलम् । दृष्ट्यर्धेन च बाहू स्वौ दंष्ट्रिका परामृशन् ॥ ५१ ॥ ५१. स प्राहारिर्मध्याह्नार्कनिभः कोपाटोपाचिभि: प्रहरद्वयसत्करविवज्जाज्वल्यमानः सन्नर्धदृष्टया बलावलेपादवज्ञया नेत्रार्धभागेन द्विषां बलं सैन्यमैक्षिष्ट । तथा दंष्ट्रिकार्ध परामृशन्स्वपौरुषावलेपोटक - र्षाद्दाढिकाकेशार्धभागं पाणिना गृह्णन्सन् पौरुषमदेन वक्रीकृताक्षत्वादृष्टर्धेन स्वौ बाहू चैक्षिष्ट ॥ पूर्वकाये । अपरकाये । अधरकाय । उत्तराङ्गयोः । इत्यत्र “पूर्वा" [५२] इत्यादिना तत्पुरुषः ॥ १ ए सी न्वीक्ष सा. २ सी 'भः सौ. १ ए सी त्वादृष्टय. २ ए सी अध Page #420 -------------------------------------------------------------------------- ________________ [है• ३.१.५४.] पचमः सर्गः । ३९१ सायाह्नमध्याह्नौ "सायाहादयः" [५३] इति साधू ॥ अर्धदृष्टया । दृष्टयर्थेन । इत्यत्र "समेंशेधैं न वा" [५४] इति वा तत्पुरुषः ॥ समेंश इति किम् । दंष्ट्रिकार्धम् ॥ धिगधजरतीयं वः प्राग्जरत्यर्घहासिनाम् । भग्ना द्वितीयसेना नो यत्तृतीयारिसेनया ॥ ५२ ॥ भूद्वितीयं श्रीतृतीयं तुर्यकुप्यं मुधैव वः । प्रदत्तं माषतुर्याल्पा इत्युक्त्वा सोपहीद्धनुः ॥ ५३॥ ५२,५३. स प्राहारिर्धनुरप्रहीत् । किं कृत्वा । उक्त्वा । किमित्याह । हे माषस्य मदनधान्यस्य तुर्यश्चतुर्थो भागस्तद्वदल्पास्तुच्छा अल्पसत्त्वाः प्राक्पूर्व जरत्या अर्ध जरत्यर्ध किंचिद्यौवनं किंचिद्वार्धक्यम् । अनेन च शुभाशुभरूपमर्धनिष्पन्नं कार्य व्यज्यते । तद्धासिनां महाशूरंमन्यतयान्यदीयजयाजयरूपार्धनिष्पन्नकार्योपहासिनां वो युष्माकमधं जरत्या अर्धजरती किंचिद्यौवनं किंचिद्वार्धक्यं तस्यास्तुल्यं "काकताली. यादयः" [७.१.११७] इतीये अर्धजरतीयं जयाजयरूपमर्धनिष्पन्न कार्य घिग्गर्हामहे । यद्यस्माद्धेतोर्नोस्माकं द्वितीयसेना सेनाया द्वितीयो भागस्तृतीयारिसेनया शत्रुसेनायास्तृतीयेन भागेन भमा नाशिता तथाव एव वो युष्मभ्यं भूद्वितीयं भूमेद्वितीयो भागः श्रीतृतीयं लेक्ष्म्यास्तुतीयो मागस्तुर्यकुप्यं कुप्यस्य हेमरूप्याभ्यामन्यस्य ताम्रादेश्चतुर्थो भागो मुधैव निरर्यकमेव प्रदत्तमिति ॥ १बी दार्षिक्य. २ डी रूपं द्वयम'. ३ ए सी थे विज्य'. ४ ए भूदिती सी भूदि. ५ ए लक्ष्मात'. सी लक्ष्मी. डी लक्ष्मास्त. Page #421 -------------------------------------------------------------------------- ________________ ३९२ व्याश्रयमहाकाव्ये [ मूलराजः] सोध्यास्तोत्तलपादोग्रहस्तोपात्तवरत्रया। गजं पादतलन्यञ्चद्भुवं हस्ताग्रमुद्गरम् ॥५४॥ ५४. स पाहारिरारोहवशादुदूर्ध्वस्तलपादः पादतलं यस्य स तथा सन्नग्रहस्तेन हस्ताग्रेणोपात्ता गृहीता या वरत्रा कक्षा तया गजमध्यास्तारोह । किंभृतं सन्तम् । हस्ताने शुण्डाने मुद्गरो यस्य तम् । तथा पादतलेन न्यञ्चन्ती भारातिरेकानमन्ती भूर्यस्य तम् ॥ अधंजरतीयम् जरत्यर्ध । इत्यत्र “जरत्यादिभिः" [५५] इति वा तत्पुरुषः ॥ द्वितीयसेना । तृतीयारिसेनया । तुर्यकुप्यम् । अग्रहस्त । उत्तलपादः । इत्यत्र "द्वित्रि" [५६] इत्यादिना वा तत्पुरुषः । पक्षे । भूद्वितीयम् । श्रीतृतीयम् । मापतुर्य । हस्तान । पादतल ॥ वर्षजाताहिभीमभ्रूरूयब्दजातहरेः समः । सैन्यं स स्वयमुटुक्तोस्थापयत्सामिविद्रुतम् ॥ ५५ ॥ ५५. स पाहारिः सामिविद्रुतमोपप्लुतं सैन्यमस्थापयत्समधीरयत्। कीटक्सन् । वर्ष जातस्य वर्षजातो योहिः सर्पस्तद्वन्दीमे कोपाटोपाद्रौद्रे भ्रुवौ यस्य सः । वर्षप्रमाणोहिः प्रौढत्वादतिभीम: स्यात् । तथा त्रयोब्दा वर्षाणि जातस्य व्यब्दजातो यो हरिः सिंहस्तस्य समः शौर्येण तुल्योत एव स्वयमुद्युक्तो रणायोचतः ॥ १सी सोध्या'. १बी कक्ष्या त.२ ए ग्रे शृण्डा सी ग्रे मु. ३ सी रत्या'. ४ बीणो हि महिः. ५वी मः सौ. ६ सी °धत व. Page #422 -------------------------------------------------------------------------- ________________ [१० ३.१.५८.] पश्चमः सर्गः। वर्षजात । यदजात । इत्यत्र "काल:'" [५७] इत्यादिना तत्पुरुषः॥ स्वयमुधुक्तः । सामिविद्रुतम् । इत्यत्र "स्वयं"[१४] इत्यादिना तत्पुरुषः ॥ अखवारूढभूपालाः षण्मुहूर्ता न्वहःमृताः। तस्थुस्तदृद्धये पार्वेहोरात्रस्नेहशालिनः ॥५६॥ ५६. अखट्वारूढा अनिन्द्या ये भूपाला नृपास्ते तद्वृद्धये तस्य प्रा. हारेविजयोत्थस्फीत्यर्थ ग्राहारेः पार्वे तस्थुः । यतोहोरात्रं सदा यः स्नेहोनुरागस्तेन शालन्ते शोभन्ते तं शलन्ति वा गच्छन्तीत्येवंशीलाः षण्मुहूर्ता न्वहःसृता इति । यथा षड् मुहूर्ता घटिकाद्वयमानकालवि. शेषा अहोरात्रस्नेहशालिनो दक्षिणायने रात्रिचारित्वादुत्तरायणेहश्चारित्वाचाहोरात्रेषु यः स्नेहः सदा सहचारित्वेनानुराग इव तच्छालिनोत एवाहर्दिनं मृताः संक्रान्ताः सन्तस्तदृद्धयेहवृद्धये पावें दिनमध्ये तिष्ठन्ति । मध्यदेशे हि सूर्योदयास्तविशेषेण दिनं नक्तं च परमबृहदष्टादशमुहूर्तमानं परमलघु च द्वादशमुहूर्तमानम् । तत्र यदा दक्षिणायनं स्यात्तदा कर्कसंक्रान्त्यादिदिनादारभ्य धनुःसंक्रान्त्यन्त्यदिनं यावत्प्रतिसंक्रान्ति दिनेभ्यो रात्रिष्वेकैकं मुहूर्त संचरति । यावधनुःसंक्रान्त्यैन्त्यदिने षडपि मुहूर्ता रात्रिषु दिनेभ्यः संक्रामन्ति । यदा चोत्तरायणं स्यात्तदा मकरसंक्रान्त्यादिदिनादारभ्य मिथुनसंक्रान्यन्यदिनं यावत्प्रतिसंक्रान्ति रात्रिभ्यो दिनेष्वेकै मुहूर्त संचरति । यावन्मिथुनसंक्रान्त्यन्त्यदिन रात्रिभ्यो दिनेषु षण्मुहूर्ताः संक्रामन्ति । अत एव वृत्तावुक्तं षण्मुहूर्ताश्चराचरास्ते रात्री गच्छन्ति दक्षिणायन उत्तरायणे त्वहरिति । तथा चोक्तं भगवति श्रीजैनागमे । १५ सी डी स्मृताः ।। १ डी रात्र से. २ सी रोसनेषु. ३ सीन्सदि. ४ सी दिनरा. ५ सी बुकप. Page #423 -------------------------------------------------------------------------- ________________ ३९४ [ मूलराज: ] एवं च व्याश्रयमहाकाव्ये कक्कड - संकन्ति - दिणे छत्तीसं नाडियाड दिण-माणं । चवीसं घडिआओ रयणि पमाणं विणिहिं ॥ १ ॥ 3 तीय दिणा चउ-गुणिआ सट्ठि-विहत्ता हवन्ति घडियाओ । एया सिहाणि वुड्डी दिन - यणीसुं तओ पुरओ ॥ २ ॥ किंचिदूनत्वाविवक्षया चतुर्भिर्गुणनम् ॥ ६ ३ ॥ मयरे पुण दिण-माणं चडवीसं नाडियाड पढम - दिणे । छत्तीसं घडिआओ रयणि- पमाणं मुणेयव्वं ॥ परओ दिणस्स वुडी रयणी -हाणी. य पुख - निरिट्ठा । ता नायवा जावउ उत्तर-अयणस्स चरम - दिणं ॥ ४ ॥ पडइ चडइव घडिया पक्खेण दुन्नि मासेण । दिण-रयणि पमाणाओ भणिय पमाणेण अयण- दुगे ॥ इति । खट्टारूढ । इत्यत्र “द्वितीया" [ ५९ ] इत्यादिना तत्पुरुषः ॥ अहःसृताः । इत्यत्र “काल:" [६०] इति तत्पुरुषः ॥ अहोरात्रस्नेह । इत्यत्र “व्याप्तौ " [३१] इति तत्पुरुषः ॥ सोनश्रितः सुरातीतो योद्धुं प्रववृते हृतः । प्राप्तजीविकया चम्वा नृपैश्चापन्नजीविकैः ॥ ५७ ॥ ५७. सुरातीतः सुरारित्वाद्देवानतिक्रान्तः स प्राहारियद्धुं प्रववृते । कीदृक्सन् । अनश्रितः शस्त्राण्याश्रितः । तथा प्राप्तजीविकया जीविकां वृत्ति फलितं प्राप्तया चम्वापन्नजीविकैर्जीविकां प्राप्तैर्नृपैश्च वृतः ॥ • १ बी 'डियाभो. २ बी 'णिया स° ३ बी बिहिता. ४ सी 'रणी त ५ बी मो पर६ बी 'डियाभो. ७ सी महस. ८ सी विकावृत्तिफ Page #424 -------------------------------------------------------------------------- ________________ [ है० ३.१.६५. ] पञ्चमः सर्गः । ३९५ अस्वचितः । सुरातीतः । इत्यत्र “श्रितादिमि:" [६२] इति तत्पुरुषः ॥ प्राप्तजीविकया । आपचजीविकैः । इत्यत्र “प्राप्त" [ ६३ ] इत्यादिना तरपुरुषोनयोरेन्तस्य चाकारः ॥ ईषत्ताम्रः कुधा तस्याभ्रमन्मदपटुर्द्विपः । स्मारयन् शङ्कुलाखेण्डाद्विषो भ्रमितमुद्गरः ॥ ५८ ॥ ५८. तस्य प्राहारेर्मदपटुर्मत्ततया प्रचण्डो द्विपो रणेभ्रमत्। कीदृक्सन् । कुधा कोपेनेषन्नाताम्र आरक्तोत एव भ्रमितमुद्ररोत एव च द्विषः शत्रून् शङ्कुलाखण्डान् शङ्कुलया कृतान्खोडान्नरान् । यद्वा । शङ्कुलया कृताः खण्डाः खण्डत्वानि खण्डीकरणानि पादाद्यङ्गभङ्गा इत्यर्थः । तान्स्मा - रयन् ज्ञापयन् शङ्कुलयेव भ्रमितमुद्गरेण कुण्ठीकुर्वन्नित्यर्थः ॥ ईषताम्रः । इत्यत्र “ईपद्" [ ६४ ] इत्यादिना तत्पुरुषः ॥ शङ्कुलाखण्डान् । मदपटुः । इत्यत्र "तृतीया " [ ६५ ] इत्यादिना तत्पुरुषः ॥ अन्ये तु गुणवचनैर्गुणमात्रवृत्तिभिरपि समासमिच्छन्ति । तन्मतेन द्वितीयभ्यारूपाने शङ्कुलाखण्डान् इति ज्ञेयम् ॥ म्लेच्छैरनुसृतैरर्ध चतस्रो क्षौहिणीस्त ले । अवीनाः स कृत्वा भीविकलोलोलयत्परान् ॥ ५९ ॥ ५९. स ग्राहारिभविकलो भयेन रहितः सन्परानलोलयदमनात् । किं कृत्वा । अक्षौहिणीस्तलेधोभागे कृत्वा । किंभूताः । अवीर्योना न वीर्येणोनास्तथार्नुसृतैराश्रितैम्र्लेच्यैस्तुरुष्कभिल्लाद्यैः कृत्वार्धर्चतस्रो १ प डी खन्दान्द्रि १ सी विवाया । २ सी रतस्य ३ सी त सी डी खण्डा ख°. ६ डी 'तीये व्या. ७ बी भविंक ९ ए सी 'चतुस्रो. ४ सी 'न्मनोक्ता ५ ए ८ ए सी डी 'नुश्वतै'. Page #425 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] धेन कृताश्चतस्रोध्यर्घतिस्रः । अक्षौहिणीशब्दो हस्ति २१८७० रथ २१८७० अश्व ६५६१० पदाति १०९३५० एवंप्रमाणचतुरङ्गबलवाचकोप्यत्र म्लेच्छैरित्युक्तरेकदेशे १०९३५० इतिमानेपु पत्तिध्वेव वर्तते । ततखिलक्षी ब्यशीतिसहस्री पञ्चविंशत्यधिकसप्तशतीप्रमाणास्तात्पर्येणातिभूयिष्ठम्लेच्छपत्तिमयीरित्यर्थः ।। तस्मान्मासावरेर्मासपूर्वैर्वा योधिभिनॅपैः । अवभिन्नारिवान्तामुक्पोभूत्पादहारकः ॥६० ॥ ६०. अखैः करणैर्भिन्ना विदारिता येरयस्तैः कर्तृभिर्वान्तानि व्युसृष्टानि यान्यमृति रक्कानि तेषां पङ्कः कर्दमोभूत् । कीदृक् । नृपः कर्तृभिः पादैहियते "बहुलम्" [५.१.२] इति कर्मणि गके पादहारकश्चरणापसार्यः । किंभूतैः । अस्माद्वाहारेः सकाशान्मासावरैर्मासेन लघुभिमासपूर्वैर्वा । वा समुच्चये । मासेन प्रथमैश्च । तथा योधिभिः सुभटान्विवैरवश्यं युध्यमानैर्वा । आवश्यके णिनिः ॥ घनघात्यान्परान्बाष्पच्छेद्यवघ्ननसमदीः । काकपेयाः स एकानविंशं भूतं नु निर्ममे ॥६१॥ ६१. स पाहारिरसृमदी रक्तसिन्धूः काकपेया निर्ममे पूर्णाश्चकारेत्यर्थः। कीटक्सन् । घनघात्यानत्यन्तं दृढाङ्गत्वाद्धनैर्लोहमुद्रैर्हन्तुं शक्यानत्यन्तायासेन घात्यानित्यर्थः । परान् शत्रून् बाष्पच्छेद्यवद्वाष्पैः श्वासैश्छेद्यास्तृणादीनिव घनत्यन्तमनायासेन हिंसन्नित्यर्थः । उत्प्रेक्ष्यते । एकानविंशमेकेन न विंशतिरेकानविंशतिस्तस्याः पूरणं भूतं नु किल । सुर १ असुर २ यक्ष ३ राक्षस ४ कश्मल ५ भस्मक ६ पितृ ७ १९ सी चतुस्रो'. २ ए सी लक्षी या डीलही चाशीति'. ३ सी जाति म. ४ ए सी 'कासान्मा. ५ ए सी डी सि. ६ बी सी णिनि ॥. ७बी मुरै'. ८सी पैः स्वास. ९पसी प्रेक्षते।. १० ए सी मुरा १ म. मुरा . Page #426 -------------------------------------------------------------------------- ________________ [है. ३.१.६८.] पञ्चमः सर्गः। ३९७ विनायक ८ प्रलाप ९ पिशाच १० अन्त्यज ११ योनिज १२ भूत १३ अपस्मार १४ ब्रह्मराक्षस १५ क्षत्रराक्षस १६ वैश्यराक्षस १७ शूद्रराक्षसाख्या १८ नारायणीसंहितायामुक्ता अष्टादशैव भूतजातयः प्रसिद्धाः । अयं त्वेकोनविंशतितमं भूतमिव । भूत एव हीदृशः स्यात् । भूतशब्दः पुंलीबः॥ तेनात्येकानपश्चाशन्मरुता कुन्त उद्धृतः। यूपदार्विव युद्यज्ञेभाच्छ्रीसुखयशोहितः ॥ ६२॥ ६२. युद्यज्ञे रणयागे यूपदाविव यूपाय यज्ञकीलकाय काष्ठैमिव यज्ञस्तम्भ इव तेन प्राहारिणोद्धृतः कुन्तोभात् । यतः श्रियें जयलक्ष्म्यै सुखः सुखकारी यो यशोहितो जयोत्थकीर्तयेनुकूल: स तथा । यूपदार्वपि यागकारयितुः श्रीसुखं यशोहितं च स्यात् । कीदृशा वेन । अत्येकानपञ्चाशन्मरुता । एकानपञ्चाशन्मरुतो भौमप्रव. हादीनेकोनपञ्चाशद्वायून् गणदेवता अतिक्रान्तेनैकोनपश्चाशद्वायुभ्यो. प्यधिकबलेनेत्यर्थः ॥ मर्धचतनः । इत्यत्र "चतस्त्रार्धम्" [१] इति तत्पुरुषः ॥ [जनार्थ । वीर्योनाः । भीविकलः ॥ पूर्वाद्य । मासपूर्वैः । मासावरैः । इत्यत्र "अनार्य" [२७] इत्यादिना तत्पुरुषः ॥ कर्तृ । परिवान्त ॥ करण । भत्रभित्र । पादहारकः । इत्यत्र "कारकं कृता" [८] इति तत्पुरुषः ॥ बहुलाधिकारीरस्तुतिनिन्दार्थतायां प्रायेण कृत्यैः स. मासः । कर्तृ । काकपेया असमदीः । एवं नाम पूर्णा इत्यर्थः । करण । पाप्पच्छेद्यवत् । एवं नाम मृदूनीत्यर्थः ॥ अन्यत्रापि । घनघावान् ॥ १डी मुय'. ९बी न्त्यजः ११ यो. २ एडी मसा १८ ना. सी क्षस १८ ना. ३ बी स्व. ४ ए सी डी कुम्भोमा'. ५ ए सी डी मुखका. ६ सी 'उखय.७५ सी कात्स्तु. ८बी रास्तुति १बी लाम् ॥६. Page #427 -------------------------------------------------------------------------- ________________ ३९८ व्याश्रयमहाकाव्ये [मूलरानः] एकाचविंशम् । एकानपञ्चाशत् । इत्यत्र "नविंशति" [१९] इत्यादिना तत्पुरुष एकशब्दस्य वादन्तः ॥ यूपदारु । इत्यत्र "चतुर्थी प्रकृत्या" [0] इति तत्पुरुषः ॥ यशोहितः । श्रीसुख । इत्यत्र “हितादिमिः" [१] इति तत्पुरुषः ॥ जयार्थमस्त्रं तन्वानेस्मिन्न मृत्युभयेपतन् । सिंहभीता इवैणाः केप्यल्पान्मुक्ताः परःशताः॥६३॥ ६३. सिंहागीता एणा इव । केपीत्यत्रापिभिन्नक्रमे । परःशता अपि शतात्परेपि बहवोपीत्यर्थः । के भटा मृत्युभये मरणाहीतो नापवन् । यतोल्पान्मुक्ताः स्तोकाच्छुटिताः । क सति । अस्मिन् प्राहारौ। कीदृशे । जयार्थमखं शस्त्राणि तन्वाने ॥ असौ परःसहस्रारिनृणामुज्जासितं दिशन् । उद्यच्छिरोभी राहूणां ब्रानं भानोरजीजनत् ॥ ६४ ॥ ६४. असौ ग्राहारी राहूणां ज्ञानं सादृश्याद्राहुभिः करणैः प्रवर्तनम् । यद्वा । अरित्वेन राहावत्यन्तं विरक्तत्वाञ्चित्तभ्रान्त्यानेकराहुरूपेण प्रतिपत्तिं भानो रवेरजीजनद्वसनार्थमागच्छतामनेकेषां राहूणां शङ्का भानोरुत्पादितवानित्यर्थः । कैः कृत्वा । उद्यच्छिरोभिः प्रहार. वशोवोच्छलन्मस्तकैः । यतः कीदृक् । सहस्रात्परे परःसहस्रा बहवो येरीणां नरः पुरुषास्तेषां कर्मणामुजासितं हिंसां दिशन् कुर्वन् । जयार्थम् । इत्यत्र "तदर्थार्थेन" [२] इति तत्पुरुषः ॥ मृत्युमये । सिंहमीताः । इत्यत्र “पञ्चमी भयायैः" [३] इति तत्पुरुषः॥ १५ सी डी गत् । २ सी एता . ३ ए सी डी 'टिता क. ४ बी सी शक्का मा . ५ सी डी खेषा क. ६सी सित it'. Page #428 -------------------------------------------------------------------------- ________________ [है. ३.१.७९.] पञ्चमः सर्गः। ३९९ भल्पान्मुक्ताः । इत्यत्र "क्तेनासवे" [४] इति तत्पुरुषः ॥ "असत्वे सेः" [३.२.१०] इत्यलुप् ॥ परशताः । परःसहस्र । इत्येतौ "परःशतादिः" [७५] इति साधू॥ अरिनृणाम् । इत्यत्र “षष्टी"[७६] इत्यादिना तत्पुरुषः॥अयतादिति किम्। नृणामुजासितम् ॥ शेष इति किम् । राहूणां ज्ञानम् ॥ द्विगतित्रश्चनो देवयाजकद्वेषिपूजकः । मन्नाभूद्रथगणको न पत्तिगणकोपि सः॥६५॥ ६५. स प्राहारिनरीन्हिंसन्सन् रथगणको नाभूत्पत्तिगणकोपि नाभूत् । असंख्यान्रथान्पत्तींश्च व्यनाशयदित्यर्थः । कीहक । द्विगतिव्रश्चनो द्विषां कर्तृणां गति: संग्रामे विचरणं तस्याः कर्मणः सर्वथा प्राणहारित्वाद्रश्चनश्छेदको रम्यादित्वादनद [५.३.१२६]। तथा देवानां याजका ऋषिद्विजादयस्तेषां द्वेषिणो दैत्यास्तेषां पूजकः॥ द्विगतिवश्वनः । इत्यत्र “कृति" [७७] इति तत्पुरुषः ॥ देवयाजक । द्वेषिपूजकः । इत्यत्र "याजादिभिः" [८] इति तत्पुरुषः। पत्तिगणकः । रथगणकः । इत्यत्र "पत्ति" [.९] इत्यादिना तत्पुरुषः॥ सर्वपश्चाद्भटांस्तर्जन्स घ्नन्सर्वचिरं परान् । युचूतभञ्जिका चक्रेरीभाना दन्तलेखकः ॥ ६६ ॥ ६६. स पाहारिर्युदेव रणमेव हर्षेण कार्यत्वाचूतभजिकाम्राणां भवयित्री काचित्क्रीडा तां चक्रे क्रीडामिव युधं हर्षाच्चकारेत्यर्थः । कीहक्सन् । सर्वपश्चात्सर्वेषां मध्ये पश्चात्पश्चाद्धागे स्थितान्भटांतर्जन्साक्षेपवाक्यै निर्भर्त्सयन् । तथा सर्वचिरं सर्वेषां मध्ये चिरं चिरकालं १बी शता । प. २ बी 'नच्छेद'. ३ बी ति । गतित्र. ४ डी कादेरिति. ५ बी युदं. ६सी निर्ल्स. Page #429 -------------------------------------------------------------------------- ________________ ४०० व्याश्रयमहाकाव्ये [मूलराजः] यावन्तं कालं न कोपि हन्ति तावन्तं कालमित्यर्थः । परान्नन् । तथारीभानां शत्रुहस्तिनां दन्तानां लेखको दन्तैलेखको दन्तविलेखनाजीवः स इव यथा दन्तलेखको दन्तकर्म कुर्वन्दन्तान्भिनत्ति तथारिगजदन्तान्भिन्दंश्च ॥ सर्वपश्चात् । सर्वशिरम् । इत्येतो "सर्व" [८०] इत्यादिना साधू ॥ चूतभलिकाम् । दन्तलेखकः । इत्यत्र "अकेन"[1] इत्यादिना तत्पुरुषः ॥ गजानामासिका कुम्भेष्वस्त्राणां क्षेपकोतनोत् । क्रुद्धः मुराष्ट्रभूभर्ता पुरां भेत्तेव दुस्सहः ॥ ६७ ॥ ६७. सुराष्ट्रभूमर्ता ग्राहारिर्गजानां कर्तृगामासिकामवस्थानमतनोधके । तीव्रप्रहारैर्गजान् रणेपातयदित्यर्थः । कीदृक्सन् । पुरा भेत्तेव तिसृणां दानवपुरीणां कर्मणां विदारको रुद्रः स इव क्रुद्धः सन् दुस्सहो दुर्धर्षांत एव कुम्भेषु कुम्भस्थलेष्वस्त्राणां कर्मणां क्षेपकः॥ गजानामासिकाम् । इत्यत्र "न कर्तरि" [८२] इति न तत्पुरुषः ॥ अखाणां क्षेपकः । पुरां भेत्ता । इत्यत्र “कर्मजा तृचा च" [८३] इति न तत्पुरुषः ॥ कयं भूभा । मतशब्दो यः पतिपर्यायस्तेन संबन्धषष्ठया याजकादिपाठात्कर्मषध्या वायं समासः ॥ गवां दोह इवागोपै राज्ञां भृत्यानुशासनम् । नश्यतां दुष्करमभूत्तस्योपायां युधः कृतौ ॥ ६८॥ ६८. उपायां तस्स पाहारेः कर्तुयुधः कर्मणः कृती करणे सत्यां नश्यतां राज्ञां कां भृत्यानुशासनं प्रेष्याणां कर्मणां भो मा पलायिध्व १ सी गवा . १सीन्तवि'. २ टी पु स्व. ३ सी पुरा में. ४ सी दो xx पटिप. ५ वी डी गवन - Page #430 -------------------------------------------------------------------------- ________________ है. ३.१.८४.] पथमः सर्गः। ४०१ मित्यादि शिक्षणं दुष्करमभूत् । यथा गोपैरगोधुग्भिः कर्तृभिर्गवां कर्मणां दोहो दोहाइत्वेन दुष्करः स्यात् । यद्वा । यथागोपैरभूपै राजगुणविकलैर्गवां भुदरा दोहो रनादिक्षारणं दुष्करः स्यात् ॥ गवां दोह हवागोपैः । इत्यत्र "तृतीयायाम्" [८४] इति कर्मजा पष्ठी न समखते । तृतीयायामिति किम् । दुष्करं राज्ञां भृत्यानुशासनम् ॥ कर्तरि षष्यामपि न समास इति कश्रित् । तस्य युधः कृतौ ॥ मांसस्य तृप्तान्सोस्रस्य सुहितान् राक्षसान्व्यधात् । लडापतेर्द्वितीयो नु राज्ञां साक्षादरेषिन् ॥ ६९ ॥ ६९. हरेद्विषन्दैत्यत्वादिन्द्रस्य शत्रुः स प्राहारी राज्ञां साक्षात्समक्षं राक्षसान्व्यधात् । किंभूतान् । अनेकारिवधेन मांसस्य तृप्तानाघ्राणानस्य रक्तस्य च सुहितान् । अतश्च राक्षसानां तृप्त्यापादनलक्षणतुल्यकार्यविधानालङ्कापते रावणस्य द्वितीयो ने द्वितीय इव रावण इत्यर्थः ॥ विक्रान्तानां स्तुवानोसौ त्रस्तानां विब्रुवन्नहन् । राज्ञां ज्ञातान्सतां बुदान्यमस्येष्टः कलेर्मतः ॥ ७० ॥ ७०. असौ ग्राहारिमैटानहन् । कीहक्सन् । विक्रान्तानां शूराणां स्तुवानस्तथा त्रस्तानाम् । पूर्वत्रात्र च संबन्धे षष्ठी। विब्रुवन्निन्दन् । तथानेकारीणां वधकत्वेन यमस्य मृत्योरिष्टः । कले रणस्य मतः संमतः । यद्वा । पापिष्ठत्वात्कलेः कलिकालस्य मतः । कीदृशान् । राज्ञां साताम् शौर्यादिगुणैः प्रसिद्धान् । वथा सतां शिष्टानां बुद्धान् न्याययोधित्वादिशिष्टोचितक्षात्रधः प्रसिद्धान् ॥ १सी क्षण दु. २ ए सी नाभणा'. ३ एसी मर.४ ए सी तृप्तापा. ५डी नुदिती. ६एसी मत सं. Page #431 -------------------------------------------------------------------------- ________________ १०२ व्याश्रयमहाकाव्ये [ मूलराजः] दैत्यानां पूजितो जज्ञे रक्षसामर्चितस्तदा । विक्रमस्यासितः सोरिकीर्तेः शौक्लयं कदर्ययन् ॥ ७१॥ ७१. दैत्यानां पूजितः स माहारिस्तदा युद्धकाले मांसासूक्सुभि. झकरणाद्रक्षसामर्चितो जज्ञे । कीटक्सन् । विक्रमस्य । आस्यते स्मावेति "अर्थाचाधारे" [५.१.२] इति के आसितः स्थानम् । अत एवारिकीर्तेः शौक्ल्यं श्वेततां कदर्थयन्परामूत्योत्प्लवमानः ।। हस्तलाघवतोस्येषुरूपं नालक्षि कैरपि । रणशोण्डिस्यामधूर्तस्येव कैतवपाशकः ॥ ७२ ॥ ७२. रणे 4सक्तः शौण्ड इव रणशौण्डस्तस्यास प्राहारेहखलाघबतो हस्तदाक्ष्यादिषुरूपं शराकारः कीदृगयं शर इति कैरपि नालक्षि नातं यथाक्षेषु पाशकेषु धूतों वञ्चकोक्षधूर्तस्तस्य प्रवीणतकारस्य हखलाघवतः कैववाय दम्भाय पासको देवनः केतवपाशंक: फूटपाशक: कैरपि न लक्ष्यते केटोयं पाशक इति न ज्ञायते ॥ साप । मांसख तृप्तान् । अन्नस सुहितान् । पूरण । लापतेर्दितीयः ॥ सम्बय । राज्ञां साक्षात् ॥ बटेश् । हरेपिन् । शत् । प्रखानां विभुवन् । भागर। विक्रान्तानां स्तुवानः । मन्त्र “वृक्षार्थ" [८५] इत्यादिना न तत्पुरुषः॥ राज्ञां हातान् । सतां पुरान् । बमखेटः । फलेर्मतः । रक्षसामर्चितः । देवानां पूजितः । विक्रमसासितः । इवत्र "शामेच्छा" [८६] इत्यादिना न समासः। १बी मांसास. २डी स्मिचिति. ३बी 'त्योपप्लव'. ४बी प्रशक्तः, ५ए सी च्यातिदिषु. ६ ए सी 'न: केत'. ७ए सी शकू. ८ ए सी डी "पि 6. एक्टायं. सी कटाय पा. १० ए सार्थः । मा. बी 'तार्थम् । मा. ११वी । . Page #432 -------------------------------------------------------------------------- ________________ [है.३.१.९०.] पचमः सर्गः। कीर्तेः शौक्लयम् । इत्यत्र "बसस्पगुणैः" [] इति न तत्पुरुषः ॥ बन्न । शुक्लादेर्गुणस्य शुक्लारिकीर्तिरित्यादौ द्रव्येपि वृत्तिदर्शनादस्वास्थ्यमस्त्येव । गुणशम्देन चेह लोकप्रसिद्धा स्परसगन्धस्पर्शा गुणा अभिप्रेतास्ततजति पैरे. वायं प्रतिषेधस्तेन हसलाधवत इत्यत्र प्रतिषेधो न स्यात् ॥ अखवगुणैरिति किम् । इषुरूपम् ॥ रणशौण्डस्य । मक्षपूर्तस्य । इत्यत्र "सप्तमी" [८] इत्यादिना तत्पुरुषः। रणसिंहेन तेनाजिव्याघ्रा अपि कृताः परे । तीर्थकाकास्तीर्थबकाः महारैर्युघि विहलाः ॥ ७३ ॥ ७३. रणे सिंह इवातिशूरत्वाद्रणसिंहस्तेन तेन पाहारिणा परे शत्रव आजिव्याघ्रा अपि शूरत्वाद्रेणव्याघ्रतुल्या अपि प्रहारैविहला विघुराः सन्तः कृताः । कीदृशाः । युधि तीर्थकाकास्तीर्थे काका इव तीर्थबकास्तीर्थे बका इव यथा तीर्थे काका बकाश्चानवस्थिताः स्युरेवं रणे झणदृष्टनष्टा: कृता इत्यर्थः ॥ रणसिंहेन । आजिन्यानाः । इस्यत्र "सिंहाथैः पूजापा" [५] इति तत्पुरुषः ॥ तीर्थकाकाः । तीर्थवकाः । इत्पन्न "काकाः क्षेपे" [१०] इति सः । काकाचैरिति किम् । युधि विहलाः॥ ते पात्रेसमिताः पाञबहुलाशामवन्परे । यद्भमनिहुतं सत्रमहतं तैरजायत ।। ७४ ॥ ७४. ते पूर्वश्लोकोकाः परे पात्रेसमिताः पात्रे भोजनवेलाबामेव १सी कास्ती'. २ सी इला......विधु'. ३ सी निहुन्तं. १ ए सी कीतें शौ. २पी स्वच्छ. १ सी टी मरिकी'. ४५ सी न लो . ५वी द्रणे या. सी. व का. बी बीये. ८एसीडी इति का.सी . 3 Page #433 -------------------------------------------------------------------------- ________________ ४०४ खाश्रयमहाकाव्ये [मूलराजा समिती मिलिताः । अकिंचित्करा इत्यर्थः । अभवन् । चः समुचये । परे चान्ये च शत्रवः पात्रबहुलाः पात्र एव बहुला बहवोकिंचित्करा अभवन् । यद्यस्माद्धेतोस्तैरुभयैरपि तत्रप्रहृतं प्राहारी प्रहरणं भस्मनिहुँवमाहुतिरिवाजायत निष्फलमभूदित्यर्थः ।। यत्पूर्वाह्नपतिज्ञातं पूर्वरात्रपतिश्रुतम् । तदरण्येतिलक्षुद्रर्विस्मृतं तत्र निम्नति ॥ ७५ ॥ ७५. यत्प्रस्तावायुद्धं पूर्वाहप्रतिज्ञातमपराह एवमेवं योत्स्यत इति पूर्वदिनेङ्गीकृतं तथा यत्पूर्वरात्रप्रतिश्रुतं प्रातरेवमेवं योत्स्यत इति पूर्वरात्रङ्गीकृतं तदरण्येतिलक्षुट्टैररण्ये तिलास्तिलभेदास्तद्वत्क्षुद्रनिःसत्त्वैर्भटैस्तत्र ग्राहारौ [नि?]मति प्रहरति सति विस्मृतम् ॥ पात्रेसमिताः । पात्रेबहुलाः । एतौ "पात्रेसमितेत्यादयः" [९] इति साधु ॥ भमनिहुँतम् । इत्यत्र “केन" [२२] इति तत्पुरुषः । तत्रप्रहृतम् । पूर्वाहप्रतिज्ञातम् । पूर्वरात्रप्रतिधुतम् । इत्यत्र "त" [९] इत्यादिना तत्पुरुषः ॥ अरण्येतिल । इत्खन्न "नानि" [१५] इति तत्पुरवः ।। रणदेयां न्वदात्पूजां मौलिनीलोत्पलैर्दिषाम् । लोहितस्तक्षकः सर्पो नातीव्रोस्य युध्यसिः ॥७६ ॥ ७६. अस्य प्राहारेरसिर्द्विषां मौलिनीलोत्पलैर्मस्तकैरेव नीलत्वामीलाजैः कृत्वा रणदेयां रणेवश्यं देयां पूजामिव युधि युद्धार्थमदाददौ । प्राहारीयासिच्छिमानेकारिमौलीनां रणाङ्गणे लुठितत्वादेवमाशका । कीदृक् । उग्रो यमजिलाकरालो यस्तीबस्तीक्ष्णः स उप्रतीव्रोत १एसी पद्विषा. २ सी 'ध्यसि ॥. १ सीता म. २ सी हुन्तमा . ३ ए डी सी हुरिति वा. ४ ए सी इमम् ।। ५ सीख ॥a.६ सी स । . .सी ष ॥ Page #434 -------------------------------------------------------------------------- ________________ [० २.१.९५.] पञ्चमः सर्गः । ४०५ एव तक्षकः शत्रूणां वधकोत एव च लोहितस्तक्षकः सर्पों नु । नुरिवार्थे । लोहितो रक्तवर्णस्तक्षकनामा यः सर्पस्तत्तुल्यः ॥ 1 तीव्रोग्रः सोर्जुनः कार्तवीर्यो नु कृष्णसर्पभः । दृष्टनष्टान्व्यधात्सर्व भटानेकधनुर्धरः ॥ ७७ ॥ ७७. स प्राहारिरेकधनुर्धरः सन्सर्वभटोन्दृष्टनष्टान्पूर्व दृष्टान्पश्चानष्टानर्युभ्यैव नष्टानित्यर्थः । व्यधात् । कीदृक् । कृष्णवर्णत्वात्क्रूरत्वाच कृष्णसर्पभः काळाहितुल्योत एव तीव्रोमः कटुरौद्रोत एव च कार्तवीयर्जुनो नु कृतवीर्यस्यापत्यं योर्जुनः सहस्रार्जुनस्तत्तुल्यः ॥ जरत्क्रोडः पुराणाहिः केवलोज नवेन्द्रजित् । सवे विदधे जित्वा सेनां सोत्तरकोशलाम् ॥ ७८ ॥ ७८. स प्राहारिरुत्तराश्च ते कोशल देशास्तेषां राजानोप्युत्तरकोशलाः सह तैर्या तां सेनां गूर्जरचमूं जित्वा क्ष्वेडां जयसूचकं सिंहनादं विदधे । यतः कीदृक् । केवलोर्जा द्वितीयबलेन कृत्वा जरत्क्रोडो जीर्णवराहरूपधारी हरिरिव तथा पुराणाहिश्चिरंतन सर्पः शेष इव तथा नवेन्द्रजिदभिनवरावणिरिव ॥ आपरार्णवमादध्मौ शङ्खं चाधिकषाष्टिकम् । प्रत्यग्गबधनान्प्रीणन्नृन्सोधिकगवप्रियः ॥ ७९ ॥ ७९. अधिका गावः प्रिया यस्य सः । सौराष्ट्रा हि स्वभावेनाधिकं १ सी 'डॉ बद. २ ए सी अप १ सी 'तुस्य ॥ २ ए सी यदुष्ट ३ ए सी डी युध्वैव. ४ ए बी सी 'वीरस्या' ५ सी 'तुल्य ॥. ६ बी 'लामोत्तरकोशलादेशस्ते.. ७ सी तीयाब'. ८ एसी 'वा रजको ९ ए सी डी 'रीरिव १० ए सी 'जितमि Page #435 -------------------------------------------------------------------------- ________________ ४०६ व्याश्रयमहाकाव्ये [ मूलराजः ] धेनुप्रियाः स्युः । स प्राहोरिः शङ्खमादध्मौ च न केवलं क्ष्वेडां विदधे विजयशङ्खमवादयश्च । कीदृक्सन् । प्रतीच्यः पश्चिमाः कविरूढिमाश्रित्य मध्यदेशापेक्षया वैयाकरणमतं चाश्रित्येशानतो नैर्ऋतिं गच्छन्त्याः शरावतीनद्या अपेक्षया सुराष्ट्राणां पश्चिमत्वात्सुराष्ट्र देशोद्भवा गावो धेनबो घनं येषां तान्प्रत्यैग्गवघनान्नृन्सौराष्ट्रान्प्रीणन् शत्रुजयेनाहादबन् । कीदृशं शङ्खम् । आपरार्णवं पश्चिमाच्धौ जातम् । तथाधिकषाष्टिकमधिकया षष्टयार्थाद्रम्मादीनां क्रीतं श्रेष्ठत्वेन महामूल्यमित्यर्थः ॥ मूलराजोय दाशाईषाण्मातुरगुरूपमः । व्यजाताहवे सास्त्रां द्वितूणीं दषदुत्थितः ॥ ८० ॥ ८०. अथ शङ्खध्मानानन्तरं द्वे अहनी जातस्य "सर्वाश" [ ७.३. ११८] हत्यादिनाव्बह्वादेशे च व्यहजातो य आहवो रणस्तत्र मूलराजो रणाय।न्धितः । कीदृक्सन् । दशार्हस्य वसुदेवस्वायं दाशाहों विष्णुः षण्णां मातॄणां कृत्तिकानामपत्यं “संख्यासम्” [६.१.६६] इत्यादिनाणि मातुरादेशे च षाण्मातुरः स्कन्दस्तस्य गुरुः पिता शिवो इन्हें ताभ्यासुपमा शूरत्वादिगुणैः साम्यं यस्य सः । अत एव साखां बाणपूर्णां द्वितूणीं तूणीरौ दधत् ॥ रणदेवाम् । इत्यत्र “कृचेन" [ ९५] इत्यादिना तत्पुरुषः ॥ नीलोत्स्यैः । इत्यन्त्र “विशेषणं” [ ९६] इत्यादिना कर्मधारयः ॥ विशेषणविशेभ्ययोः संबन्धिवचनत्वादेकतरोपादानेनैव द्वये लब्धे द्वयोरुपादानं परस्परमुभयोर्व्यवच्छेद्यम्बवच्छेदकत्वे समासो यथा स्यादित्येवमर्थम् । तेनेह न स्वाचह्नकः सर्पः । लोहितस्तक्षकः । नझसर्पोन्यवर्णो वा तक्षकोस्ति ॥ यस्तु गुणादिशब्दानामेव समासस्तत्रो भयोरपि पदयोरप्रधानत्वात्कामचारेण पूर्व I १ सी 'हरिश' २ ए सी डी नैरुतिं. ३ ए लक्ग्ग ४ सी 'मुपप. Page #436 -------------------------------------------------------------------------- ________________ [है. ३.१.९९.] पथमः सर्गः। ४०७ निपातः । उप्रतीवः । तीवोमः ॥ बहुलाधिकारातचित्समासो न स्यात् । अर्जुनः कार्तवीर्यः॥ चिनित्यः । कृष्णसर्प ॥ पूर्वकाल । दृष्टनष्टान् ॥ एकादि। एकधनुर्धरः । सर्वभटान् । जरत्कोडः । पुराणोहिः । नवेन्द्रजित् । केवैलोजी। इत्यत्र “पूर्वकाल'' [९७] इत्यादिना कर्मधारयः॥ _[संज्ञायाम् । सोत्तरकोशलाम् । तद्धिते । भापरार्णवम् ॥ उत्तरपद(द)। प्रत्यग्गवधनान् । मधिकं तदिते।आधिकषाष्टिकम् ॥ उत्तरपदे । अधिकगवप्रियः । हस्पत्र "दिगधिकं " [९४] इत्यादिना कर्मधारयः । संज्ञायाम् । दाशाह ॥ तद्धिते। पाण्मातुरः(र)। उसरपदे।बहजात । समाहारे। द्वितूणीम् । इत्यत्र “संख्या" [९९] इत्यादिना तत्पुरुषः ॥ कर्मधारयोरमे। पानानि द्विगुः ॥ मनानीति किम् । दाशाई । भत्र विगुत्वेनपत्यप्रत्ययस्थ सुप सात् ॥ क्षत्रखेटः पापदैत्यः स वृतोणकयोद्धृभिः । शस्त्रीश्यामः केति जल्पव्याम्रो ज्यामवीवदत् ॥८१॥ ८१. नृन्याम्रो मूलरीजो ज्यामवीवदत् । कीदृक्सन । जल्पन। किमित्याह । स प्राहारिः कास्ते । कीदृक् । क्षेत्रखेटः क्षत्रियाघमस्तथा पापदैत्यो निन्द्यदानवस्तथाणकयोद्धृभिनिन्धमटैर्वृतखया शस्त्रीश्यामः क्षुरिकेव कालः ॥ १ए सी डी र्जुन का. २ सी गादि । ज. ३ एसी बलीर्जा ।. ४ ए सी डी वा ना'. ५सी शाईम् । म. ६ सी राज्यो न्या'. ७ए सीहारिका. एसी क्षत्रः खे. एसी श्यामपु. Page #437 -------------------------------------------------------------------------- ________________ ४०८ बाक्महाकाव्ये [मुहाव] नृसिंहः पूर्वपुरुषो न्वपरार्कः स तेजसा । हन्तुं प्रथमदैत्यं नु डुढौके चरमासुरम् ॥ ८२॥ ८२. स मूलराजभरमासुरं प्राहारिं हन्तुं हुढौके । कीहक्सन् । नृसिंहो नरश्रेष्ठोत एव तेजसा प्रतापेनापरार्को द्वितीयादित्यः । पूर्वपुरुषो नु यथा प्रथमपुरुषो विष्णुसिंहो नरसिंहरूपधारी सन् प्रथमदैत्यं नु हिरण्यकशिपुमिव हन्तुं हुढौके ॥ मध्यलोकपतिरिपुमान्मध्यमपार्यवत् । अजयन्यौजसारेभे सोसमानरणोत्सवम् ॥ ८३॥ ८३. मध्यलोकपतिर्मर्त्यलोकस्वामी स मूलराजोसमानरणोत्सवं निरुपमं युद्धमारमे । यतो वीरपुमान् शूरनरस्तथाजघन्यौजसोत्कृष्टबलेन कृत्वा मध्यमपार्थवन्मध्यमस्तृतीयो यः पार्थः पाण्डवोर्जुनस्तत्तुल्यः ।। वीरपूर्वाः श्रेणिकृतास्तेन पूगकृताः परे । श्रेणिमतः पूगमतो न्वेकोप्यैक्षि स वैर्भयात् ॥ ४॥ ८४. तेन मूलराजेन पूर्वे च ते वीराश्च वीरपूर्वाः प्रथमशूराः परेपूगौः पूगाः कृताः पूगकृताः समूहीकृवा मृत्युभयेनान्योन्याश्रयणात्संयुक्तीकृता इत्यर्थः । कीदृशाः सन्तः । अश्रेणयः श्रेणयः कृताः श्रेणिकृता युद्धार्थ प्राहारिणा पङ्कीकृताः । स मूलराज एकोपि तैः परैर्भयादैक्षि । कीदृशः । अश्रेणिः श्रेणिर्मतः संमतः श्रेणिमतो नु । नुरत्रापि योज्यः । पक्षीभूत इवेत्यर्थः । एवं पूगमतो नु समूहीभूत ईवेत्यर्थः ॥ १ सी पराक स. २ ए सी णिगत:. १५ बी सी कसिपु. २५ सी पार्यपोडवो. ३५ सी गाः क. एसीपय में. ५९ सीर्य मा. ६५ सीटी वा स. ७वी "मिमतः. पील Page #438 -------------------------------------------------------------------------- ________________ [हे. ३.१.१..] पचमः सर्गः । ४०९ अत्रखेटः । इत्यत्र "निन्" [१०] इत्यादिना कर्मधारयः ॥ अपापाचै. रिति किम् । पापदेस्यः । मणक्योदृभिः॥ शास्त्रीश्यामः । इत्यत्र "उपमान सामान्यैः" [...] इति कर्मधारयः॥ नृव्याघ्रः । नृसिंहः । इस्यत्र "उपमेयं" [२०२] इत्यादिना कर्मधारयः॥ पूर्वपुरुषः । अपराकः । प्रथमदैत्यम् । घरमासुरम् । अजघन्यौजसा । मसमानरण । मध्यलोक । मध्यमपार्थ । वीरपुमान् । इत्यत्र "पूर्वापर"[१०३] इत्यादिना कर्मधारयः। "विशेषणं विशेष्येण" [९६] इत्यादिनैव सिद्धे "स्प" [७.४.११९] परम् इति पूर्वनिपातस्य विषयप्रदर्शनार्थमद्रव्यवाचिनोरनियमेन पूर्वापरभावप्रसक्तौ पूर्वनिपातनियमाय च वचनम् । तेन वीरपूर्वाः ॥ श्रेणिकृताः । पूगकृताः । श्रेणिमतः । पुगमतः । इत्यत्र “श्रेण्यादि" [१०४] इत्यादिना कर्मधारयः ॥ कृताकृतरणेप्यस्मिन्लिष्टाक्लिशितमूर्तयः। इषुपीतावपीतास्ता भ्रमुश्छाताच्छिताः परे ॥ ८५॥ ८५. अस्मिन्मूलराजे किंचित्कृतं किंचिदकृतं च रणं येन तस्मिन्सति परे भ्रमुर्घातविह्वलतया भ्रमि प्राप्ता इत्यर्थः । किंभूताः सन्तः । छाताच्छिताः शरैः किंचिच्छिन्नाश्च किंचिदच्छिन्नाश्चात एवावहीनं पीतमवपीतमपीतप्रायमित्यर्थः । इषुभिः शरैः किंचित्पीतं च किंचिदवपीतं चास्त्रं रक्तं येषां वेत एव च क्लिष्टाठिशितमूर्तयः किंचित्पीडितकिंचिदपीडितानाः ॥ १५ सीता चा भेमु. १९ सामन्यैः. २ सी "रुषाः । अ. ३९सी ममध्य'. ४ ए सीडी शेषेण.५ बी . ६ ए सी डी मत । पृ.७ एसी चिकृतं. ८ ए सी अमि प्रा. ९९ सी पीरता'. Page #439 -------------------------------------------------------------------------- ________________ ४१० खाश्रयमहाकाव्ये [मूल्यः हताहत । इत्यत्र "o" [१०५] इत्यादिना कर्मधारयः । इटः कावयवत्वादि. कारख चैकदेशविलवानम्पत्वाब मेदकत्वम् । तेन छिटालिक्षित । छाताच्छिताः । मादिग्रहणात् पीतावपीत . चक्रे क्लिशितमलिष्टं पुनः परमविहलम् । उत्तमात्रैर्महेभस्थः सपः स द्विषां बलम् ॥ ८६ ॥ ८६. सकृपः श्रेष्ठभूपः स मूलराजो महेमस्थः सन् द्विषां बलं सैन्यमष्टिं पूर्वमपीडितं सदुत्तमात्रैर्दिव्यप्रभावादिनोत्कृष्टैः प्रहरणैः कृत्वा पुनर्मूयोपिछिशितं पीडितं चक्रे । कीदृशम् । परमविहलं मयेनातिकातरम् ॥ उत्कृष्टानान्यथो वर्षन्दैत्यहन्दारका कुषा । शुनागैराहतं राजकुञ्जरं प्रत्ययावत ॥ ८७ ॥ ८७. मेयो दैत्यवृन्दारको दानवश्रेष्ठो प्राहारिकत्वष्टात्राणि वर्षन्मुभन्सन राजकुचरं नृपश्रेष्ठं मूलराजं प्रति कुषाधावत । कीदृशम् । पुमांसो नागा इव गजा इव तेः पुनागैर्नरश्रेष्ठेरावृतम् ॥ हिशितमलिष्टम् । इस्वत्र "सेट्रानिटा" [२०६] इति न कर्मधारयः । सवृपः । महेम । परमविहींम् । उत्तमाः । उत्कृष्टाचाणि । इखा "सम्म ह" [...] इस्लादिना कर्मधारयः ॥ देववृन्दारकः । पुत्रागैः । राजकुञ्जरम् । इत्यत्र "वृन्दारक" [...] इत्यादिना कर्मचारवः । १ ए पीलाब. २ सी 'मित पी'. ३पी अब दै'. ४ सी . बी दारिक Page #440 -------------------------------------------------------------------------- ________________ [है० ३.१.११..] पचमः सर्गः । ४११ कतरकठः कतमौत्सस्ते झातोस्मि किनृप। इत्याक्षिपन्तावन्योन्यमयुध्येतामुभौ नृपौ ॥ ८८॥ ८८. उभौ नृपावन्योन्यमयुध्येताम् । किंभूतौ सन्तौ । अन्योन्यमाक्षिपन्तौ तर्जयन्तौ । कथमित्याह । हे किंनृप कुत्सितभूप कतरकठः कर्तमौत्सश्च द्वयोः कैठयोर्मध्ये को नाम कठः कठपोक्तवेदा. ध्यायी द्विजभेदो बहूनामुत्सानां मध्ये को नामौत्सश्चोत्सस्यापत्यं मुनिभेदश्च । भीरुत्वादिधमैरस्म्यहं ते त्वया झातो ज्ञायमानोस्मि । "ज्ञानेच्छा" [५.२.९२] इत्यादिनासति कोत एवं त इत्यत्र कर्तरि षष्ठी। "कयोरसदाधारे" [२.२.९१] इत्यत्र कर्दषध्या अनिषिद्धत्वादिति ॥ कतरकठः । कसमौत्सः । इत्यत्र "कतर" [१०९] इत्यादिना कर्मधारयः॥ किनृप । इत्यत्र “ कि क्षेपे" [...] इति कर्मधारयः । इभ्यपोटेभ्ययुवतिवत्तस्थुर्दूरतस्तयोः । वृता हयकतिपयैर्गजस्तोकैश्च भूभुजः ॥ ८९ ॥ ८९. हया ये कतिपयास्तैहयकतिपयैरल्पाश्वर्गजस्तोकैश्चाल्पगजैश्च वृता भूमुजस्तदा रणकर्मानुपयोगित्वाचयोर्दूरतस्तस्थुः । इभ्यपोटेभ्ययुवतिवदिभ्या हस्तिन्यः सीजातिभेदः । कामशाने हि पीनस्तनत्वसूक्ष्माक्षत्वादिहस्तिनीधर्मोपेता स्त्री हस्तिनीत्युच्यते । पुरुषवेषधारिण्यः खियः पोटाः । गर्भ एव दास्यं प्राप्ता वोभयव्यञ्जना वा भुजिध्यदास्यो वा । तथेभ्या हस्तिन्यः स्त्रीजातिभेदः करेणव एव वा । १ सी स्मि के नृ. २ ए नृपः ।. १ डी स्तदा ।. १ ए सी ध्येताः किं. २ बी तमोत्स'. २ ए सी कण्ठयो'. ४ ए सी नासौत्स. ५ सी व म. ६ ए सी डी कयै. ७ ए सी श्वेगज'. ८ ए सी भेदा का.बी भेदाः का. ९एसी आमाकृत्वा. १. बी पेतां नी. ११ सी प्रावाम. Page #441 -------------------------------------------------------------------------- ________________ ४१२ व्याभयमहाकाव्ये (मूलराजः] युवतयस्तरुण्यः । कर्मधारयगर्भो इन्दः। यथेभ्यपोटा इभ्ययुवतयश्च तयोर्दूरे तस्थुः । हस्तिन्योपि शूरत्वायुद्धे वथा नोपयुज्यन्त इति रणादूरे तिष्ठन्ति ॥ गोगृष्टिगोबष्कयिणीगोवेहगोवशा इव । तो भूगोधेनुगोपालावयोन मजघ्नतुः ॥९०॥ ९०. तौ मूलराजग्राहारी अयोद्धन्त्रणकौतुकालोक्यादिलोकान्न प्रजन्नतुः । गोगृष्टिगोबष्कयिणीगोवेहगोवशा इव | गृष्टिः सकृत्प्रसूता । बष्कयिणी या बष्कयेणे वृद्धवत्सेन दुहते । वेहद्घातिनी । वशा वन्ध्या । कर्मधारयगर्भे द्वन्द्वे ता इव । सर्वा हि गावोवध्याः । यतः किंभूतौ । धेनुर्नवप्रसूता गौश्चासौ धेनुश्च गोधेनुर्भूरेव पाल्यत्वाद्गोधेनुस्तस्यां गोपालौ पालकत्वादल्लवतुल्यौ । गोपालौ हि गाः पालयतो न तु हिंस्त इति ॥ कठश्रोत्रियकालापाध्यायकौत्समवक्तृवत् । कठधूर्ता नु सौराष्ट्रधौलुक्यानाण्यवञ्चयत् ॥ ९१॥ . ९१. सौराष्ट्रो प्राहारिश्चौलुक्याखाण्यवधायदभ्यस्तास्त्रविद्यत्वात्स्वतोटालयत् । यथा कठघूर्तो वञ्चकः कठः कठश्रोत्रियकालापाध्यायकौत्सप्रवक्तृवत् । श्रोत्रियश्छन्दोध्यायी । कालोप: कलापिप्रोक्तप्रन्याध्यायी । प्रवक्तोपाध्यायः । कर्मधारयगर्ने पदत्रयदन्दे । एतान्वञ्चयति ॥ १ सी गर्भ दू. डी गर्मद'. २ बी रे तस्थुः ।. ३ ए सी ण गृद्ध'. ४ सी शा वेध्या । क. ५ वी व गौधे'. ६ डी सदाभ्य'. ७ ए सी यदाम्य'. ८ ए सी स्तात्रवि. ९बी त्रियं का. १२ ए सी लापाः क. ११ ए सी दइय. Page #442 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः 1 गदामतल्लिकां सोथ दैत्यतल्लजको मुचत् । भ्रष्टाश्वगर्भिणीगर्भ गर्जन गूर्जर भूपतौ ॥ ९२ ॥ ९२. अथ स दैत्यतल्लजको दानवश्रेष्ठो प्राहारिर्गदामतल्लिकां श्रेष्ठं गदाख्यमायुधभेदं गूर्जर भूपतवमुचदक्षिपत् । कीदृक्सन् । अश्वाश्च ता गर्भिण्यवाश्वगर्भिण्यो भ्रष्टाः साध्व सातिरेकाद्धः पतिता अश्वगर्भिणीनां गर्भा यत्र तद्यथा स्यादेवं गर्जन्महासिंहनादं मुभ्वन् । स्वभावान्मतल्लिकादयः प्रशंसायां रूढा आविष्टलिङ्गाश्च ॥ [है० ३.१.११२. ] ४१३ ईभ्यपोटा । इभ्ययुवति । गजस्तोकैः । हयकतिपयैः । गोगृष्टि । गोधेनु । गोवंशाः । गोवेहत् । गोबध्कयिणी । भत्स प्रवक्तृवत् । कठश्रोत्रिय । कालापाध्यायैक । कठधूर्तः । गदामतल्लिकाम् । दैत्यतल्लजकः । इत्यत्र " पोटायुवति ” [१११] इत्यादिना कर्मधारयः ॥ अश्वगर्भिणी । इत्यत्र “चतुष्पाद्गर्भिण्या” [११२] इति कर्मधारयः ॥ शिरस्काद्युवखलतिर्बुद्धेर्युवजरन्नथ । स्मिताद्युवपलितस्तां शक्त्या चिच्छेद राजिंभूः ॥ ९३ ॥ ९३. अथ राजिभूर्मूलराजस्तां गदां शक्यास्त्रभेदेन चिच्छेद । कीदृक्सन् । शिरस्काच्छिरस्त्राणाद्युवखलतिस्तरुणः सन्खल्वाटस्तथा बुद्धेर्युवजरंस्तरुणः सन्वृद्धस्तथा स्मिताद्गदाक्षे पोत्थहासाद्युवपलि तस्तरुणः सन्सितकचः ॥ १ सी 'स्काद्यव.. २ डी 'तिर्युद्धे युव. ३ डी' जिसू:. १ ए सी 'रिगदा'. २ ए सी 'ताच. डी 'तावुद'. ४ ए सी डी वशा । गो'. ५ ए सी 'यकः । क डी जिसूर्मू. ८ ए सी 'स्तरण:. ९ डी वायुन्न ११ ए सी रुण म ७ ३ ए सी अम्य'. ६ वी 'तुम्फाद्र". १० ए सी बुदेई. Page #443 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः प्राहारियुवबलिनोभूद्भालवलिभिः कुधा। भोज्यतिक्तं नु शुञ्जानस्तुल्यसाने दृशौ दधत् ॥ ९४ ॥ ९४. पाहारिः कुधा ये भालवलयो ललाटरेखास्तैः कृत्वा युवैवलिनो युवा सन्वलियुक्तो वृद्धोभूत् । कीदृक् । साने क्रुधाश्रुयुते तुल्ये च ते साने च तुल्यसाने दशौ दधत् । भोज्यतितं भुजानो नु तिक्तं कटु तीक्ष्णरसमपि कटुत्वात्तिक्तशब्देनोच्यते । मोज्यं च तत्तिकं च भोज्यतितं तीक्ष्णं त्रिकटुकादि तद्भुचान इव । त्रिकटुकादि भुजानस्याक्षिणी साने भवतः ॥ दोया सहशपीनाभ्यां भोज्यमचं नु लीलया। स गृहीत्वायसौ शङ्क तुल्यौ साविवाक्षिपत् ॥९५॥ ९५. स पाहारिरायसौ लोहमयो शत शर्वले मूलराजाभिमुखमक्षिपत् । किं कृत्वा । सदृशपीनाभ्यां तुल्यपीवराभ्यां दोभ्या कृत्वा भोज्यमन्नं नु कवलमिव लीलयातिबलिष्ठत्वादनायासेन गृहीत्वा । किंभूतौ । तुल्यौ मिथः सदृशौ साविव कृष्णत्वादीष्मत्वाच भुजङ्गाविव ॥ युबसलतिः । युवपलितः । युवजरन् । युववलिनः । इत्यत्र "युवाखलति" [१६] इत्यादिना कर्मधारयः ॥ मोज्यतितम् । तुलसाले । सरशपीनाम्याम् । इत्यत्र “कृत्य" [११] इत्यादिना कर्मधारयः ॥ मनायेति किम् । भोज्यमबम् । तुल्यौ सौं ॥ १५ सी हारि कु. २५ सी डी रेषास्त:. ३ बी बलि'. ४ए सी न मु.डी कं नु मु. ५सी भवेत् ॥. ६ सी लोमहवी. ७ सी 'सलितः । युवजवळि. ८ ए सी युवज'. Page #444 -------------------------------------------------------------------------- ________________ [० ३.१.११५.] पञ्चमः सर्गः । तौ चौलुक्यः कुमारमत्रजिताश्चापदुःसहैः ॥ कुमारश्रमणाशीलतीक्ष्णैर्बाणैः स्म कृन्तति ॥ ९६ ॥ ४१५ ९६. चौलुक्यो मूलराजस्तौ शत्रू बाणैः कृन्तति स्माच्छिनत् । किंभूतैः । कुमारश्रमणाशील तीक्ष्णैर परिणीतभिक्षुकीव्रतवन्निशितैः । कुमारश्रमणाया याजन्मब्रह्मचारिणीत्वेन सर्वदाप्यक्षतत्वाच्छीलमत्यन्तं तीक्ष्णं स्यात् । अत एव कुमारप्रब्रजिवाशापदुःसहै: कुमारप्रब्रजिताकोशवदंसयैः । कुमारप्रब्रजिताया थाबालकालाद्व्रतस्थत्वेन महाप्रभावत्वाच्छापोतिदुः सेहः स्यात् ॥ कुमारभ्रमणा । कुमारमवजिता । इत्यत्र “कुमार:" [११५ ] इत्यादिना कर्मधारयः ॥ मयूरव्यंसकच्छात्रव्यंसकौ नु धियाय तौ । पतद्भी रेजतुः क्षन्यग्रोधाविव पत्रिभिः ॥ ९७ ॥ '3 ९७. अथ तौ नृपौ पतद्भिः पत्रिभिः शरैः कृत्वा रेजतुर्यथा न्यग्रोधौ पतद्भिः पत्रिभिः पक्षिभी राजतः । क्षो वृक्षभेदः । किंभूतौ तौ । धिया कृत्वा मयूरव्यंसकच्छात्रव्यंसकौ तु बाह्यविकारादर्शनेन रम्याकारदेहनेपथ्यत्वान्मयूर इव मयूरः । व्यंसयति छलयति । चेतसा व्यंसकः । एवं विनयादिदर्शनेनच्छात्र इवच्छात्रः । व्यंसकः पूर्ववत् । कर्मधारयगर्भे द्वन्द्वे । ताविव । अन्योन्यं पराभवार्थमत्यन्तं छलकबुद्धी इत्यर्थः ॥ I ८ ए १ ए सी कृतन्तस्मा .. २ सीमा ३५ सी 'दशमैः । ४ ए सी "सह स्या". ५ ए सी त्रिमि प ६ सी 'तौ°ि ७ सी 'वि थे. सीने वच्छा. Page #445 -------------------------------------------------------------------------- ________________ ४१६ व्याश्रयमहाकाव्ये तौ स्निग्धं वाक्त्वचं पीठच्छत्रोपानहमुद्वहन् । धवखदिरपलाशान्यविश्यैक्षिष्ट नारदः ॥ ९८ ॥ ९८. नारदः कलिकारकर्षिः शस्त्रापातभयाद्धवखदिरपलाशांस्तरुभेदान्प्रविश्य तौ नृपावैक्षिष्ट । कीदृक् । स्निग्धमरूक्षं वाक्त्वचं वचनमङ्गच्छविं च पीठच्छत्रोपानहं मुनित्वाद्वृसीछत्रिकापादुकाश्चोद्वह न्धारयन् ॥ [सूकराजः ] मयूरव्यंसकच्छात्रव्यंसकी "मयूर" [११६] इत्यादिना निपात्यौ ॥ लक्षन्यग्रोधौ । वाक्स्वचम् । धवखदिरपलाशान् । पीठच्छत्रोपानहम् । इत्यत्र “श्चार्थे” [११७] इत्यादिना द्वन्द्वः ॥ अयोत्क्षिप्य भ्रुवौ वक्रे कुटिले दंष्ट्रिके रुषा । पृथुभीमे दृशौ दैत्यो महाभीमे भुजे दधत् ।। ९९ ॥ तुल्यो हरीणामुत्पच्याध्यास्त चौलुक्यदन्तिनम् । शस्त्रीखङ्गौ बहन्मातृमातारौ कीर्तियुद्धयोः ॥ १०० ॥ १ एसी 'वौ चक्रे. १ ए सी कर्षिश. • भ्र. ५ सी जी सं ९९,१००. अथानन्तरं दैत्यो माहारिरुत्पत्योत्प्लुत्य चौलुक्यदन्तिनमध्यास्त मूलराजवधायारोहत् । किं कृत्वा । रुषा कोपेन कुटिला च वक्रा च वक्रे भू भूश्च भ्रुवौ नयनोर्ध्वरोमपद्धती उत्क्षिप्योत्पाट्य । तथा कीहक्सन् । दधद्धारयन् । के के इत्याह । रुषा वक्रा च कुटिला च कुटिले । दंष्ट्रिका च दंष्ट्रिका च दंष्ट्रिके श्मश्रुणी । २ बी शस्त्रपा. ३ ए सी बाक्त्वं च । ष. ४ ए सी Page #446 -------------------------------------------------------------------------- ________________ है. ३.१.११९.] पक्षमः सर्गः। रुषो हि श्मश्रुणी संस्फुरन्ती वक्रीस्याताम् । नासिकाग्रस्थसीमन्तकल्पश्मश्रुमध्यभूतप्रदेशविशेषेण द्विधाकृतत्वात् श्मश्रुणो द्वित्वम् । तथा रुषा पृथुभीमा च महाभीमा च पृथुभीमे दृक्क दृश्क दृशौ । रुषा हि दृशौ विस्तरतो रौद्रीस्यातां च । तथा रुषा चिकीर्षितोत्प्लवनवशेन वा पृथु. भीमा च महाभीमा च महाभीमे भुजा च भुंजा च भुजे च । तथा कीर्तियुद्धयोर्यथासंख्यं मातृमातारौ जननीपरिच्छेदको कीयुत्पादिकारणसमापकावित्यर्थः । शस्त्रीखड्गौ क्षुरिकासी वहन् । तथा हरिश्च सिंहो हरिश्च मर्कटो हरिश्च दुर्दुरस्तेषां हरीणां तुल्य उत्प्लवनेन सदृशश्च ॥ बके । कुटिले । पृथुभीमे । महाभीमे । इत्यत्र "समानाम्" [११८] इत्यादिनैकशेषः ॥ अर्थेन समानामिति किम् । शास्त्री यजी । कीर्तियुद्धयोः ॥ हरीणाम् । ध्रुवौ । दंष्ट्रिके । दशौं । भुजे । इत्यत्र "सादौ" [११९] इत्यादिनैकशेषः ॥ स्यादाविति किम् । माता च जननी माता च परिच्छेत्ता मातृमातारौ । अत्र ोकत्र मातरावन्यत्र मातारावित्यौकारे रूपं भिद्यते ॥ तौ भ्रात्रोः सुतयोर्वर्थे यमपुत्रौ नु शरूयसी । खसोदयौं नु बिभ्राणावेकेभस्थौ प्रजहतुः ॥ १०१ ॥ १०१. स च माहारिश्च मूलराजश्च तौ । भ्रात्रोतुश्च स्वसुश्च सुर्तयोर्वा । वाशब्दो ज्ञेयः । सुतस्य दुहितुश्च वार्थे नु कार्य इव प्रजहर्मियो जनतुः । किंभूतौ सन्तौ । एकेभस्थावेकगजे वर्तमानौ । तथा १५ सी यो न्वथे. १ए पाणि दम. २ ए सी डी स्थसम. ३ बी कीर्षतो'. ४५ सी मुजे. ५ ए सी डी कादित्य'. ६ ए सी डी णां तेन उ. ७एसी 'नो भातु. ८ ए सी तयोर्वा ।. ९ वी तश्च दुहितश्य. Page #447 -------------------------------------------------------------------------- ________________ ११८ व्याश्रयमहाकाव्ये [मूलराबः] शरुयसी क्षुरिकाखड्गी स्वसोदाँ नु स्वकीयौ भगिनीमिव सोदर्यमिव चादरादित्यर्थः । विभ्राणौ । कीदृशौ शरुयसी । यमपुत्री नु यमस्य सुता च पुत्रश्च पुत्राविव मृत्युहेतुत्वकृष्णत्वादिना यमपुत्रिकापुत्रतुल्यौ । तौ । इत्यत्र "त्यदादिः" [१२०] इति स्वदौदेः शेषः । प्रात्रोः । सोदयौं । पुत्रौ । सुतयोः । इत्यत्र "मातृ" [१२] इत्यादिना भावपुत्रार्ययोः शेषः ॥ कुमारमातापितरौ प्रद्युम्नपितरौ च ते । क्रुद्धावयेति चौलुक्यो ब्रुवन्दैत्यमपातयत् ॥ १०२ ॥ १०२. चौलुक्यो दैत्यमपातयद्गजाभूमावभ्रंशयत् । कीहक्सन् । ब्रुवन् । किमित्याह । कुमारमातापितरौ गौरीश्वरौ प्रद्युमपितरौ च लक्ष्मीविष्णू च ते तवाद्य क्रुद्धाविति ॥ पितरौ । इत्यत्र "पिता मात्रा वा" [१२२] इति पितुर्वा शेषः ॥ पक्षे । मातापितरौ । मातुरच॑स्वात्पूर्वनिपातः ॥ स तं शिवश्वशुरयोः पुत्रो नृत्पत्य दुर्धरः । आक्रन्दिश्वश्रूश्वशुरं वबन्धेभवरत्रया॥१०३ ॥ १०३. स मूलराजस्तं प्राहारिमिभवरत्रया बबन्ध । किं कृत्वा । दुर्धरो महाबलत्वात्केनापि धर्तुमशक्यः सब् श्वशुरश्च श्वश्रूश्च श्वशुरौ शिवस्य शंभोः श्वशुरौ शिवश्वशुरौ तयोहिमाद्रिमेनयोः पुत्रो नु मैनाका १५ सी वदेति. २ बी वस्वमर. १ सी दारेः शे. २५ सी दर्यो । पु. ३ सी ममावनं. ४ए सी 'क्ष्मीतिष्ण. ५ ए सी मुर'. ६ बी टी श्वसुरो. ए सी नयो पु. Page #448 -------------------------------------------------------------------------- ________________ [०२.१.१२६. ] पञ्चमः सर्गः । द्विरिवोत्पत्योत्प्लुत्य यथा मैनांक: सपक्षत्वेनोत्पतत्येवं दुर्धरत्वाद्गजाद्भूमौ निपत्येत्यर्थः । कथं बबन्ध । आक्रन्दिनौ रुदन्तौ प्राहारेः श्वश्रूश्वशुरौ यत्र तद्यथा स्यात् ॥ चक्षुरेयोः श्रभ्रूश्वरम् । इत्यत्र “श्वशुरः श्वभूम्यां वा" [१२३] इति वा र्श्वशुरस्य शेषः ॥ गाग्र्यौ वात्स्यौ तुष्टवतुरिन्द्रौ च ब्राह्मणाविव । इन्द्रेन्द्राण्यो रिपौ बद्धे तमुपेन्द्रं बलावित्र ।। १०४ ॥ I १०४. इन्द्रेन्द्राण्यो रिपौ प्राहारौ बलाविव बलिदैत्य इव बद्धे तं मूलराजमुपेन्द्रमिव विष्णुमिव तुष्टुवतुः । कौ कावित्याह । गार्ग्यश्च गार्ग्यायणश्च गार्ग्य वात्सी च वात्स्यायनच वात्स्यौ । तथेन्द्रौ चेन्द्रेन्द्राण्यौ । किंवत् । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणाविव भट्टभट्टि - न्याविवेत्यर्थः ॥ गाग्यौ । इत्यत्र “वृद्धो यूना" [१२४] इत्यादिना वृद्धशेषः ॥ वात्स्यौ । इत्यत्र “स्त्री पुंवच” [ १२५] इति वृद्ध स्त्रियाः शेषः । पुंवच्चेयं 1 स्यात् ॥ ४१९ ब्राह्मणौ । इत्यत्र “पुरुषः खिया" [ १२६ ] इति पुरुषशेषः ॥ तन्मात्रभेद इत्येव । इन्द्रेन्द्राण्योः । अत्र धवयोगलक्षणोर्थभेदः । अन्ये तु तन्मात्रभेदीदधिके प्रकृतिभेद एवैकशेषं नेच्छन्ति । अर्थभेदे त्विष्ठन्त्येव । इन्द्रौ ॥ १ ए सी 'नाकस . 'श्वसुर . ५ बी श्रसुरः. किंव बा. डी किंच मा. ११ डी 'दाधि ३ श्री श्वसुर ७ ए सी मूलं रा 'शेषं पुं. १० ए सी २ ए सी डी 'श्वसुरैरौ ६ बी सुर ९ ए सी ४ प सी. ८ ए सी त्र Page #449 -------------------------------------------------------------------------- ________________ ४२० ब्याश्रयमहाकाव्ये [मूबराका इमा गाव इमे वत्सा इमेश्वा रुरवो रयात् । यान्त्वित्यस्य ग्रह जल्पलतोयाघावत कुघा ॥ १०५॥ १०५. अथ लम: क्रुधा मूलगजं प्रत्यधावत । कीटक्सन् । मेहातिरेकाजल्पन् । किमित्याह । अस्य प्राहारेगह बन्ध मति रयाच्छीघं यान्त्वंपगच्छन्तु । क क इत्याह । गावश्च खियो गावश्च पुरुषा इमा गावो धेनुवृषास्तथों वत्माश्चमे वत्साश्चेमा इमे वत्सास्तथाश्वाश्म अश्वाश्चेमा इमेश्वास्तथा करवंश्च मृगभेदाश्चम रुग्वश्च {गीभेदाश्चेमा इमे रुरवश्च । प्राहारिग्रहे गवादिभिर्मे न किंचित्प्रयोजनमित्यर्थ इति ॥ हमा गावः । इत्यत्र “प्राम्या" [१२०] इत्यादिना मीशेषः ॥ प्राम्येति किम् । मारण्यानां मा भूत् । इमे लवः ॥ शिशुम्रहणं किम् । इमे वत्साः । द्विशफेति किम् । इमेवाः ॥ वासोङ्गरागं मालां च बिभ्रत्सितानि तत्सितम् । दृवानो दन्तकोन्त्यैन्य चौलुक्यमिनि सोभ्यधात् ।।१०६॥ १०६. स लभश्चौलुक्यमेत्यागन्यति वक्ष्यमाणमभ्यधादवोचत् । कीहक्सन । सितं च सितश्च सिता च सितानि श्वेतानि वासो वस्त्रमङ्गरागमङ्गविलपनं मालां च पुष्पसजं च विभ्रत् । तथा दन्तकान्त्या कृत्वा सितं श्वेतानि तत्तानि वासोगरागं मालां च हुवानः श्वेतत्वाधिक्यादाच्छादयन् ॥ १ ए सी शोधाताव, डी क्षोधावत तत्क्रुषा li. २ ए सी कान्तत्य. पसी ति यर'. ३ डी यान्तु ग'. ३ ए सीत्व ग. ४ ए सी या स्सा. ५डी वशेमे मृगाः ६ एसी मृ...गी. एसी हवागा. ८बी मे मन्बाः ॥. ९सी च मिवा. १० ए टी "नि व. ११ ए सी माला च एम. १२ ए सी विमत. Page #450 -------------------------------------------------------------------------- ________________ [है.१.१.१२९.) पचमः सर्गः। ४२१ तत्सितम् सितानि । इत्या "क्लीवम्" [१२८] इत्यादिना की शिष्यते कमेकार्य वा ॥ मूल पुष्यपुनर्वस्वोश्चन्द्रस्तेधोद्रणे मयि । यन्मे ग्राहारेश्च तिष्यपुनर्वस्वोर्नु नान्तरम् ॥ १०७ ॥ १०७. हे मूल मूलराज “ते लुग्वा" [३.२.१०८] इस्युत्तरपदलोपः । अनेन च संबोधनेनास्य मलनक्षत्रजातत्वमुक्तम् । मूलजातानामेव हि प्रायेण नामादौ मूलशब्दः स्यात् । मय्युद्रणे रणायोद्यतेद्य ते तव चन्द्रो वर्तते । क । पुण्यपुनर्वस्वोः । अत्र पुनर्वस्वन्त्यैकपाद पुनर्वसुशब्दः । पुण्यश्च पुनर्वसू च पुष्यपुनर्वसू तयोः । उपश्लेषसप्तमीयम् । पुष्यपुनमुभ्यां संयुक्त इत्यर्थः । अष्टमश्चन्द्र इत्यर्थः । मूलपूर्वाषाढोत्तराषाढापाद एको धनुरिति वचनान्मूलजातस्य राझो धन राशिः । पुनर्वसुपाद ऐकः पुष्याश्लेषाश्च कर्क इत्युक्तः पुनर्वस्वन्त्यैकपादपुष्याश्लेषायुकश्चन्द्रः कर्कराशिस्थो धनराशेश्च कोष्टम इति तत्स्थश्चन्द्रोप्यष्टमः । अष्टमे प्राणसंदेह इत्युक्तेश्च तवाद्य प्राणसंदेह इति तात्पर्यम् । स्वस्योद्रणत्वे हेतुमाह । यदित्यादि । यद्येस्माद्धेतोमें प्राहारेश्च नान्तरं न विशेषा मिथोन्तरङ्गमैत्र्यावयोरेक एवात्मेत्यर्थः । अत्रैव शब्दश्लेषोपमामाह । तिष्यपुनर्वखोर्नु यथा पुष्यपुनर्वसुनक्षत्रयोर्व्यवधायकान्यनक्षत्राभावेनान्वरं व्यवधानं न स्यात् ।। पुष्यपुनर्वखोः । तिष्यपुनर्वलोः । इत्यत्र "पुष्या" [२९] इत्यादिना पुननुर्थ एकार्थः स्यात् ॥ १ ए सी डी स्वोच्चन्द्र १एसी च पुण्यपुनर्वस्त'. २ बीर्थः । म. ३ ए सीरी एकपु. ४सी कार्को'. ५सी अममाडे. ६एसी पो मियोन्तरं न विमो मि. .बी समर्ष. Page #451 -------------------------------------------------------------------------- ________________ छाप्रयमहा ४२२ द्याश्रयमहाकाव्ये मूळराजः] मुश्चामुं क्रोधमानौ च लाभालाभं स्मरात्मनः । सुखदुःखौ भजेद्भावौ लाभालाभौ हि चिन्तयन् ॥१०८॥ १०८. हे राजन्नमुं प्राहारि क्रोधमानौ च कोपाहंकारौ च मुञ्च वयात्मनो लाभालामं स्मर । एवं कुर्वतो गम लाभोलाभो वेति परिभावय । हि यस्माल्लाभालाभौ चिन्तयन्परिभावयन्सुखदुःखौ सुखदुःखहेतू भावौ पदार्थों मजेन् । लाभार्थमलामपरिहाराय च सुखहेत्वर्थवैदुःखहेतुमप्यर्थमङ्गीकरोतीत्यर्थः । तस्माद्वाहारेर्मोचनं स्वस्य ससैन्यस्यानेकसंपत्तिहेतुत्वाल्लाभकारणममोचनं तु भयहेतुत्वादलामकारणं परिभाव्य दुष्करमपि प्राहारिमोचनं कुर्विति तात्पर्यार्थः ॥ लामालाभम् लाभालाभौ । अत्र “विरोधिनाम्" [१३०] इत्यादिना इन्दो बैकार्यः । विरोधिनामिति किम् । क्रोधमानौ । अद्रव्याणामिति किम् । सुखदुःखा मावौ ॥ अथाश्चवडवाविच्छेद्धाश्चवडवं न्विमम् । तत्वे पूर्वापर ब्रूहि ब्रूमः पूर्वापरं युधि ॥ १०९ ॥ १०९. अश्ववडवं नु तुरंगतुरनयाविवामुं पाहारिं बद्धाथ यद्यश्ववडवो तुरगतुरङ्गयौ । उपलक्षणत्वाद्धस्तिरवस्वर्णादिदण्डं चेच्छे:ब्छसि तचदा खे आत्मीये पूर्वापरे आद्यन्ते पूर्वजान् भ्रातृपुत्रपौत्रादि पाश्चात्यं वसंतानं च कथय त्वद्वशे यो प्राहारेर्दण्डं जप्राह यो प्रहीज्यति च तो प्रकटयेत्यर्थः । इदमुक्कं भवति । मयि सति तव वंशे स कोपि नामून भविष्यति च यो प्राहारेर्दण्डं गृहीतवाने ग्रहीष्यति वा। १सी वो पादा. २ सी हाय. ३ बी 'वदुख. ४ डी वालोभ'. ५ सीखतु. ६ वी द फ्या. टी शो यो'. ८९सी योर्माता १प गृही. Page #452 -------------------------------------------------------------------------- ________________ [है० ३.१.१३०. ] पश्चमः सर्गः । ४२३ तं तस्मात्त्वमपि दण्डग्रहणविषयासद्वाहं मा कृथा इति । ननु त्वि । स्ववंश्यं कंचन प्रकटय येन मया बद्धः शत्रुर्मोचितो मोचयिष्यते वेत्याशङ्कयाह । ब्रूमः पूर्वापरं युधि । वयं तु स्वं पूर्वापरमाद्यन्ते युधि रणे ब्रूमः स्वदोर्बलप्रकटनेनाधुनैव प्रकटयामः ।। माधरोचरमीक्षस्व कोधरोत्तरयोस्तव । गोमहिषेणेव गोमहिषौ युध्यस्व भो मया ॥ ११० ॥ ११०. अधरोत्तरं मेक्षस्व भयाकुलतयाघरदेशर्मूर्ध्वदेशं च मा विलोकय । यतोधरोत्तर योरधरोर्ध्वप्रदेशयोस्तव संबन्धी कोस्ति । न न कोपीत्यर्थः । तर्हि किं कार्यमित्याह । यथा गोमहिषौ शण्डलुलायौ गोमहिषेण शण्डमहिषाभ्यां सह युध्येते तथा भो मूलराज त्वं मया सह युध्यस्व ।। 1 ५ चौलुक्यथाह कोपेपि क्षरन्दधिघृतं गिरा । असौ मोच्यः कथं यस्य गावो दधिघृते सदा ॥ १११ ॥ १११. अथ चौलुक्यः कोपेपि क्रोधे सत्यपि महापुरुषत्वाद्गिरा कृत्वा दधिघृतं मधुरत्वाद्दधिसर्पिषी इव क्षरन्सन्नाह । किमित्याह । यस्य प्राहारे: सदा गावो दधिघृते दधिघृततुल्या महापापिष्ठत्वानवो यस्य भोज्या इत्यर्थः । असो माहारिः कथं मोच्यस्त्याज्यो न कथमपीत्यर्थः ॥ १ बीपि ४ ए सी 'मूर्द्धदे ७ ए सी डी 'पिष्ठाद्धे सी पितः स्वं वं २ ए सी ब्रूम पू. ३ ए सी 'दोबंध ५ ए सी रोर्ड.प्र. ६ ए सी डी 'त्वा....... ८ ए सी हारिक. Page #453 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ मूलराज: ] अश्ववडवम् अश्ववडवौ । पूर्वापरं पूर्वापरे । अधरोत्तरम् अधरोत्तरयोः । इत्यत्र “अश्ववडव” [१३१] इत्यादिना वैकार्थता ॥ अश्ववडवेति निर्देशादेवेतरेतरयोगे ह्रस्वत्वं निपात्यते पशु । गोमहिषेण गोमहिषौ ॥ व्यञ्जन । दधिघृतम् दधिघृते । अत्र " पशु " [१३२] इत्यादिना द्वन्द्व एकार्थो वा ॥ ४२४ कुशंकाशमेसो पापः कुशकाशा इमे नृपाः । सारो धवाश्वकर्ण नु त्वं मुमोचयिषन्नमुम् ॥ ११२ ॥ ११२. पापोसौ प्राहारिः । कुशकाशं कुशा दर्भाः काशा इषीकाख्यास्तृणभेदा द्वन्द्वे । कुशकाशमिवासार इत्यर्थः । तथेमे ग्राहारिसत्का नृपाः कुशकाशाः । प्राहारिमाचनेशकत्वादसारा इत्यर्थः । एवं च यदि पैरममुं प्राहारिं मुमोचथिषन्मोचयितुमिच्छंस्त्वमेव धवाश्वकर्णं नु । धवाश्वकर्णाख्यवृक्षभेदा इव सारो बलिष्ठः । काकुव्याख्ययोपहासगर्भवाक्यार्थत्वादयमत्र तात्पर्यार्थः । न हि प्राहारिस्तन्नृपाश्चासमर्था आसन्परं प्राहारिः सर्वेषु नृपेषु पश्यत्सु मया बद्धोतस्त्वमेकोमुं मुमोचयिषुः कियन्मात्र इति ।। と युध्यसे चेदसौ दोस्त्वां तिलमाषान्नु पेक्ष्यति । भङ्का धवाश्वकर्णान्कि तिलमाषेनिलः स्खलेत् ॥ ११३ ॥ ११३. चेद्यदि युध्यसे त्वं तदासौ मामकीनो दोस्तिलमापान्नु तिळमाषानिवासारत्वाडीलया त्वां पेक्ष्यति संचूर्णयिष्यति । दृष्टान्त १ सी शम. २ ए सी 'मसोपा. १ ए सी डी ते गो २ ए सी शनिवा ३ ए सी 'ममुप्रा . ४ सी हिमा. Page #454 -------------------------------------------------------------------------- ________________ [है.३.१.१३३.] पश्चमः सर्गः। ४२५ माह । धवाश्वकान्भङ्गानिलः किं तिलमाषे स्खलेत् । तदिदमत्राकूतम् । यो धवाश्वकर्णवत्सारान् ग्राहार्यादीन्भता सोनिलमहाबलो महोर्दण्डस्तिलमाषतुच्छे त्वयि किं कदाचित्स्खलेत् ॥ ऋश्यैणानां समैर धैर्यदृश्यैणं नु नझ्यसि । याहीदानी मा तित्तिरिकपिञ्जलमिवारंट ॥ ११४ ॥ ११४. ऋश्यैणानी भालूकानां मृगभेदानां च समैः शीघ्रत्वादिना तुल्यैरश्वैः कृत्वा ऋश्यैणं नु श्यैणा इव यदि त्वं नेङ्यसि तदेदानीमेव याहि । यदि पश्चादपि रणे नङ्ग्यसि तदा प्रथममेव नश्येत्यर्थः । तित्तिरिकपिञ्जलमिव । तित्तिरिः प्रसिद्धः । कपिञ्जलो गौरतित्तिरिः । बहुवचनसमाहारे। तदिव मारट स्वविकत्थनेन मा पूत्कुरु ॥ इत्युक्तः सोनहीचापं मन्वानोश्वरथं श्रितान् । द्विषो न दंशमशकं न तित्तिरिकपिञ्जलान् ॥ ११५॥ ११५. इत्येवंप्रकारेणोक्तः स लक्षश्चापमग्रहीत् । कीहक्सन् । अश्वरथं श्रितानश्वानथांश्वारूढान्द्विषो दंशमशकं दंशा मशकाश्च क्षुद्रजन्तुभेदाः प्रसिद्धा असारत्वात्ततुल्यानपि न मन्वानो न मन्यमानस्तथा वित्तिरिकपिञ्जलांस्तित्तिरिकपिजलतुल्यानपि न मन्वानश्च ।। __ तरु। धवाश्वकर्णम् धवाश्वकर्णान् ॥ तृण । कुशकाशम् कुशकाशाः ॥ धान्य । तिलमाषे तिलमाषान् ॥ मृग । ऋश्यणम् ऋश्यैणानाम् ॥ पक्षिन् । तित्तिरिकपिजलम् तित्तिरिकपिजलान् । अत्र "तरुतृण" [१३३] इत्यादिना इन्द्र एकार्थो वा ॥ १ए रय ॥. २ बी तिरक'. १ ए सी लवहा . डी लवन्महा. २ सी 'तु त्व'. ३ वी चिखले. ४ बी 'नां भलु. ५ ए सी डी नहसि. ६ सी रुते ॥. ७ ए सी रत्वोत्त'. ८ सी तुल्योन', ९बी तिरक. १० सी श्यैणा. ११ वी त्तिरक. Page #455 -------------------------------------------------------------------------- ________________ १२६ व्याश्रयमहाकाव्ये [मूलराजा सेना । अश्वरथम् ॥ क्षुद्रजन्तु । देशमशकम् । भत्र "सेना" [१३०] इत्यादिना द्वन्द्व एकार्थः॥ बदरामलकं धानाशष्कुलीवाशितुं परान् । वर्षतीपून्दिनक्षत्रविद्रास्तत्र तत्रमुः ॥ ११६ ॥ ११६. द्विजक्षत्रविद्रास्तत्रसुः । विश्वैश्यः । क सति । तत्र लक्षे । कीशि । इपून्वर्पति । किं कर्तुम् । परान्बदरामलकमिव । ईवोत्रापि योज्यः । बदरीफैलामलकीफलानीव । तथा धानाशष्कुलीव । धानौ भृष्टा यवाः । शष्कुली प्रसिद्धा । खाद्यभेदः । द्वन्दे तदिवं चाशितुं भक्षयितुमनायासेन विनाशयितुमिति यावत् ॥ द्विजक्षत्रियविद्रं त्राताप्यध्वनयद्धनुः । जयाय भेरीशङ्ख च सद्यो भैरिकशालिकम् ॥ ११७ ॥ ११७. द्विजक्षत्रियविद्रं त्रातापि रक्षितापि मूलराजोपि सद्यस्तरक्षणादेव जयाय धनुरध्वनयज्याकर्षणेनावादयत् । तथा मूलराजसकभैरिकशाजिक भेरीवादनशिल्पाः शङ्खवादनशिल्पाश्च जयाय विज. यसूचकं भेरीशङ्खमध्वनयत् ।। ज्यानादैर्धनुरस्योच्चैः शिरोग्रीवमधुन्वतः । प्रत्यष्ठात्कठकालापमुदगाच्चेत्युवाचं नु ॥ ११८ ॥ ११८. अस्य मूलराजस्य धनुर्धरोत्तमत्वेन लक्षबद्धदृष्टित्वाच्छिरो १५ सी ग्वासितुं. २ एच नुः ।। १बी इतोत्रा'. १पसी °फलम. ३ बी ना भ्रष्टा'. ४ ए व चांशतुं शक्षसी व वशिक्ष. ५ ए सी रक्षता. ६ ए सी 'लसज. डी ल. सत्क. Page #456 -------------------------------------------------------------------------- ________________ [है• ३.१.१३९.] पश्चमः सर्गः । ४२७ प्रावमधुन्वतोकम्पयत: सतो धनुः कर्तृ । उच्चैरुदात्तैर्ध्यानादैः कृत्वोवाच नु कठकालापारिदैत्यानां निर्णीतवधत्वेन बभाष इव । किं तदित्याह । कठोः कालापाश्च शाखाध्ययननिमित्तव्यपदेशभाजो द्विजाश्चरणाख्या द्वन्द्वे । तत्प्रत्यष्ठादुदगौच प्रतिष्ठामभ्युन्नातिं च प्राप्तमिति ॥ बदरामलकम् । इत्पत्र "फलस्य जातो" [३५] इति इन्द्र एकार्थः । धानाशकुलि । इत्यत्र "अप्राणि" [१३] इत्यादिना द्वन्द एकार्थः । प्राणिपश्वादिवर्जनं किम् । द्विजक्षत्रियविट्दाः द्विजक्षत्रियविटुबम् । गोमहिषी गोमहिषम् । इत्यादीनि पूर्वोक्तान्येव ज्ञेयानि ॥ प्राण्या । शिरोग्रीवम् ॥ तूर्याङ्गम् । भेरीशङ्कम् । भैरिकशाशिकम् । अत्र "प्राणि" [१३७] इत्यादिना द्वन्द एकार्यः॥ प्रत्यष्टात्कठकोलापम् । उदगात्कठकालापम् । अत्र "चरणस्य" [१३८] इस्यादिनों द्वन्द एकार्थः ॥ बाजपेयचयनयोरिवेषुवज्रयोर्नु तौ। अर्काश्वमेधे नु रणे चक्रतुः शरमण्डपम् ।। ११९ ॥ ११९. यथा वाजपेय-चयन-इषु-वन-अर्क-अश्वमेधाख्येषु यागभेदेषु च्छायाद्यर्थ शरमण्डपं कौचित्कुरुतस्तथा रणे तौ मूलराजलक्षौ निरन्तरमोक्षैः शरमण्डपं बाणमण्डपं चक्रतुः ॥ अर्काश्वमेधे । इस्यत्र "भक्की" [१३९] इत्यादिना द्वन्द्व एकार्यः ॥ अक्लीय इति प्रसज्यप्रतिषेधः किम् । वाजपेयं च चयनं च तयोर्वाजपेयचयनयोः । इमौ १ ए सी चन'. . १बी ठा: कला . २ बी निनिमि'. ३ ए सी गाश्च प्र. ४ ए सी डी र्थः । ++ + प्रत्य'. ५सी काप. ६ सी 'ठला. ७ ए सी दिनो ए. ८ डी 'ना ५०. Page #457 -------------------------------------------------------------------------- ________________ ४२८ याश्रयमहाकाव्ये [ मूलराज: ] ऋतू पुंलिङ्गावपि स्व इति पर्युदासाश्रयणेत्रापि स्यात् ॥ अध्वर्युग्रहणं किम् । . इषुवज्रयोः । अध्वर्यवो यजुर्वेदविदस्तेषां वेदोप्यध्वर्युस्तन्त्र विहिताः क्रतवोश्व मे 1 ४ धादयोध्वर्युक्रतवः । इषुवज्रौ तु सामवेदविहिताविति ॥ युत्संहिताया विस्तारात्पदकक्रमकं नु तौ । स्तुताँ देवासुरैः सर्पनकुलं नु विरोधतः ॥ १२० ॥ १२०. तौ देवासुरैः स्तुतौ देवैर्मूलराजः प्रशंसितोसुरैस्तु लक्ष इत्यर्थः । किंभूतौ सन्तौ । विरोधतो वैराद्धेतोः सर्पनकुलं नु सर्पनकुलतुल्यावत एव युद्रणं सैव स्वर्गफलत्वात्संहिता वैदिको प्रन्थस्तस्या विस्ताराद्विस्तारणाद्धेतोः पर्दकक्रमकं नु पदानन्तरं क्रमस्य पाठात्पदक्रमौ निकटपाठी पाठविशेषावधीयाते “पदक्रम" [६.२.१२६] इत्यादिना के पदकश्च क्रमकश्च तदिव । यथा पदाध्यायकक्रमाध्यायको यथोक्तेन संहितास्थपदक्रमपठनेन संहिताया विस्तारकावेवं युधो विस्तारकावित्यर्थः ॥ पदकक्रमकम् । इत्यत्र “निकटपाठस्य " [१४०] इति द्वन्द्व एकार्थः ॥ सर्पनकुलम् । इत्यत्र “नित्यवैरस्य " [ १४१] इति द्वन्द्व एकार्थः ॥ तौ गुर्जरत्राकच्छस्य द्वारका कुण्डिनस्य नु । नाथौ शरोर्मिमालाभिर्गङ्गाशोणं प्रचक्रतुः ॥ १२१ ॥ १२१. वौ मूलराजलक्षौ गूर्जरत्राकच्छस्य गुर्जरत्राकच्छदेशयो २ सी 'थेंवा यं° ३ ए सी ध्वयंस्त. ६ ए सी डी 'कुल'. ७ ए ९ ए सी शेप १० ए सी १२ सी 'तास्था, १ ए बी सी डी 'तू पुल्लिङ्गा'. ४ ए सी युक्रवत ५ बी 'रैः सुरदेव ०. सी 'क'. • ए सी डी उत्पाद धीयते. डी धीयत. ११ वी 'क्रमध्या. Page #458 -------------------------------------------------------------------------- ________________ [१० ३.१.१४२.] पञ्चमः सर्गः । ४२९ र्नाथौ शरा एव संततोच्छलितत्वादूर्मयः कल्लोलास्तेपां या मालाः श्रेणयस्ताभिः कृत्वा गङ्गाशोणं प्रचक्रतुः जाह्नवीनदमिव प्रचक्रतुः । नुरुपमायाम् । यथा द्वारकाकुण्डिनस्य नाथौ । द्वारकापुरीनाथो विष्णुः । कुण्डिनपुरनाथश्च विष्णुश्यालो रुक्मी । रुक्मिण्यपहारकाले महायुद्धविधानौच्छरोर्मिमालाभिर्गङ्गाशोणं प्रचक्रतुः ॥ वाराणसीकुरुक्षेत्रं प्राप्याजिं तावहृप्यताम् । शौर्य केतवतस्येशौ शोर्य केतवते इव ।। १२२ ।। ७ १२२. स्पष्टः । किं र्तुं । वाराणसी च पूः । कुरुक्षेत्रं च देशः । द्वयमपि लोके महातीर्थत्वेन प्रसिद्धम् । इवोत्र ज्ञेयः । स्वर्गहेतुत्वेनं वाराणसीकुरुक्षेत्रतीर्थतुमित्यर्थः । शौर्यं पुरम् | केतवता च ग्रामः ॥ दार्त्स्न्येन गौरीलांसौ तदा तावनुचक्रतुः । अस्त्रैरस्त्राणि तक्षन्तौ तक्षायस्कारमक्षतौ ।। १२३॥ १२३. तदा दान बलिष्ठत्वेन स्थैर्येण वा गौरी कैलासौ गिरिभेदाविव तौ मूलराजलक्षौ तक्षायस्कारं काष्ठत डोहकारमनुचक्रतुः । यतोखैरखाणि क्षन्तौ छिन्दन्तौ । तथाक्षतौ स्वयं प्रहाररहितौ । वक्षायस्कारमपि हि स्वयमक्षतं सदस्त्रैर्वासीघनादिभिरत्राणि चापखङ्गादीनि तक्षति || नदी । गङ्गाशोणम् ॥ देश | गूर्जरत्राकच्छस्य ॥ पुर । द्वोरकाकुण्डिनस्य । १ बी बाणारसी.. १ बी माला थे. २ ए सी डी 'लासो त . २ बी जा. रसी. • ए सी रत्राणि डी पुर । द्वा. ५ बी 'न वाणारसी. ४ बी तु । बाणा७ ए सी डी शौर्यपु. सी तौ.स्व. ११ बी सी १२ बी द्वारिका १३ ए सी डी कुण्ड, ६ ए सी 'ल्यानित्य . ९ ए सी तक्षिन्तौ ३ वो नाच्छिरो.. Page #459 -------------------------------------------------------------------------- ________________ ४३० व्याश्रयमहाकाव्ये [ मूलराजः] इत्यत्र “नदीदेश" [१४२] इत्यादिना द्वन्द्व एकार्थः ॥ स्वैरित्येव । शौर्यकेतवते ॥ पुरग्रामसभेदेपोच्छत्यन्यः । शौर्यकेतवतस्य ॥ पूर्देशसंभेदेपीत्यपरे । वाराणसीकुरुक्षेत्रम् ॥ देशग्रहणेन चैह जनपदानां ग्रहणं पृथग्नदीपूर्ग्रहणात् । तेनेह न स्यात् । गौरीकैलासी ॥ तक्षायस्कारम् । हत्यत्र “पान्यशूद्र" [१४३] इति द्वन्द्व एकार्थः ॥ आनीयेषून् गवाश्वेनोष्ट्रखरेणार्पयन्भटाः । सध्रीची दधिपयसोः कीर्तिमाकाङ्कतोस्तयोः ॥ १२४ ॥ १२४. तयोर्मूलराजलक्षयोर्गवाश्वेनोष्ट्रखरेण च कृत्वपूनानीय भटा आर्पयन् । एतेन बाणक्षेपस्यातिबाहुल्यमुक्तम् । कीदृशोः सतोः । दधिपयसोर्दधिदुग्धयोः सध्रीधी निर्मलां जयोत्यां कीर्तिमाकाहुतोः ।। षद्भिर्गोमहिषैर्वाचं सदृग्दृग्मधुसर्पिषोः । तुल्योमुपदशैर्नागाधैर्लक्षः कुन्तमुद्दधे ॥ १२५ ॥ १२५. षड्भिर्गोमहिपर्वाह्यं वोढुं शक्यं महाभारमित्यर्थः । लक्षः कुन्तमुद्दधे मूलराजे क्षेपार्थमुत्पाटितवान् । कीदृक् । मधुसर्पिषोः सहरहकोपारक्तत्वात्तुल्याक्षः । तथोपगताः समीपगता दर्श दशत्वं येषां तैर्नवभिरेकादशभिर्वा नागाश्वैर्हस्तिहयैस्तुल्यो समानबलः ॥ १बी वैर्वाय. १बी रे। बाणारसी. २५ सी चेय ज'. ३ ए सी डी 'पात्रशू. ४बी लल'. ५ सी जक्ष. ६ बी बाह्यं. ७ बी 'धेमूल. ८ ए सी 'शभि द. ९प सी डी त्वं . १० ए बी सी डी ल्योग स. Page #460 -------------------------------------------------------------------------- ________________ [है. ३.१.१४३.] पश्चमः सर्गः। ४३१ नागावं धनुपदशं धन्नासनदशान् रथान् । राजदन्तैर्दशनोष्ठं प्रासमुल्लास्य सोक्षिपत् ॥ १२६ ॥ १२६. स लक्षः प्रासं कुन्तमुल्लास्य स्फोरयित्वाक्षिपन्मूलराजाभिमुखं प्रेरितवान् । कहिक्सन् । उपदशं नवसंख्युमेकादशसंख्यं वा नागाश्वं यन्महाबलत्वात्खण्डेयंस्तथासन्नदशान्नवैकादश वा रथान् थं. स्तथा राजदन्तैर्दन्तानां राजभिरुपर्यधश्च मध्यदन्तैरोष्ठं कोपादशन् । लिप्तवासितदिक्कीाथोष्णगुश्रीः षडुन्नतः। कुन्तेन सर्वसारेणावधील्लक्षं चुलुक्यराट् ॥ १२७ ॥ १२७. अथै चुलुक्यराड् मूलराज: सर्वेः सारः प्रधानलोहभेदो यत्र तेन सर्वसारलोहमयेन कुन्तेन लक्षमवधीत् । कीदृशः । महापुरुषत्वेन सेल्लक्षणलक्षितत्वात्षट् शिरो हृत्स्कन्धौ पादौ चोन्नता उच्चा यस्य सः । तथोष्णगुश्री रवितुल्यतेजा अत एव कीर्त्या लिप्तवासिताः पूर्व वासिता आमोदिताः पश्चालिप्ता व्याप्ता दिशो येन सः ॥ न्यन्याख्यन्याः सुराः स्त्रीभिः पुष्पवृष्टिमथ व्यधुः । कृतप्रिये क्षणाचस्मिन्कृतोग्ररिपुनिग्रहे ॥ १२८॥ १२८. अथ सुरीस्तस्मिन्मूलराजे क्षणात्पुष्पवृष्टिं व्यधुः । कीदृशाः सन्तः । स्त्रीभिः स्वभार्याभिर्देवीभिः कृत्वा द्वे अन्ये येषां ते व्यन्यास्तिस्रोन्या येषां ते व्यन्याः । केचिदेवीद्वयोपेताः केचिच्च देवीत्रययुक्ता इत्यर्थः । यतः कीदृशे । कृतप्रिये विहितसुराभीष्टे । एतदपि कुत १ ए सी न्यानन्याः. २ ए सी सुरा स्त्री. १ ए सी प्रासकु. २ सी ण्डयस्त'. ३ सी 4 चूल. ४ सी सर्वसा. ५ ए सी डी सलक्ष. ६ बी थोष्णुगु. ७ए सीता अमो. ८ सी 'राजे. ९ए र्यादिदें. सी दिदेवी . १० ए सी त्रयं यु. Page #461 -------------------------------------------------------------------------- ________________ ४३२ व्याश्रयमहाकाव्ये [ मूलराजः ] इत्याह । यतः कृत उम्रो मारणात्मको रिपोर्लक्षस्य निग्रहो येन तस्मिन् ॥ ग्राहारिं सोमुचत्कृत्ताङ्गुलीकं भिक्षितः पतिम् । तस्य पाणिगृहीतीभिर्वालैर्गृहीतपाणिभिः ॥ १२९ ॥ १२९. स मूलराजो ग्राहारिममुचत् । कीदृशं सन्तम् । कृत्ता छिन्नाङ्गुल्यर्थात्कनिष्ठा येन यद्वाङ्गुल्यां कृत्तं येन तं स्ववेलायत्तं कृत्वेत्यर्थः । यतो बालैः कर्तृभिर्गृहीतपाणिभिरात्तहस्ताभिः सतीभिर्मूलराजस्य कृपातिरेकोत्पादनाय बालकान्हस्तेषु गृहीत्वेत्यर्थः । तस्य प्रा 3 भु '4 हारेः पाणिगृहीतीभिर्भार्याभिः पतिं भर्तारं भक्षितोस्मभ्यं पतिभिक्षां देहीति याचितः ॥ ततः प्रभृति सौराष्ट्रैः खीवेपो जातजन्मभिः । अजन्मजातैश्वोपात्तः प्राह राजिभुवो यशः ॥ १३० ॥ १३० ततः प्रभृति तस्मान्मोक्षदिनादारभ्य स्त्रीवेष आप्रपदीनशाटिका परिधान कच्छादानाभावलक्षणो नारीवेषो राजिभुवो मूलराजस्य यः सौराष्ट्रजयोत्थां कीर्ति प्राह । संप्रत्यपि ज्ञापयतीत्यर्थः । कीदृक् । सौराष्ट्रैः सुराष्ट्रादेशोद्भवैर्लोकैरुपान्तो वयं मूलराजस्य पुर: स्त्रीकल्पा इति ज्ञापनाय गृहीतः । कीदृशैः । जातर्जन्मभिः । जन्मशब्दोत्र जन्मप्रभृतिजीवितकालवाची । जातं बाल्ययौवनवार्धक्यावस्थात्रयोपभोगेन कृतकृत्यत्वान्निष्पन्नं परिपूर्णीभूतं जन्मे जन्मवारो येषां तैरतिवृद्धैरित्यर्थः । तथा न जातं वार्धक्यानुपभोगेनाकृतार्थत्वादपरिपूर्णीभूतं जन्म येषां तैश्च बालैस्तरुणैश्चेत्यर्थः ॥ · १ ए सी कृत्वा छि.. २ सी 'ही'. ३ ५ ए सी डी हीभि° ६ बी 'शः सुरा 'जम्मश ९ डी न्मवा. • सी 'तिरोको'. ४ बी 'णिर्गृही ७ ए सी 'बैलोकै. ८ सी Page #462 -------------------------------------------------------------------------- ________________ [है• ३.१.१५०.] पञ्चमः सर्गः । ४३३ सुखयातान्यतीन्यातमुखान्विप्रांश्च भूपतिः । दुःखहीनो हीनदुःखान्यथावत्संस्थया व्यधात् ॥ १३१॥ १३१. भूपतिर्मूलराजो हीनमपगतं दुःखं यस्मात्स तथा सन्संस्थया व्यवस्थया व्यधात् । कांस्कानित्याह । यातं प्राप्तं सुखं दैत्यवधोत्थं शर्म यैस्तान्सुखयातान्यतींस्तथा यातसुखान्विप्रांश्चोभयानपि यातसुखत्वेन हीनदुःखान् । कथं व्यधात् । यथावद्यः प्रकारो यर्थों यथास्यास्ति "तदस्य" [७.२.१.] इत्यादिना मतुः। यद्वा यथेत्येतस्याहं "तस्याहे" [७.१.५१] इत्यादिना वत् । क्रियाविशेषणं यथाविधीत्यर्थः ॥ गवाश्वेन । उष्ट्रखरेण । इत्यत्र "गवाश्वादिः" [१४४] इति द्वन्द्व एकार्थः ॥ दधिपयसोः । मधुसर्पिषोः । अत्र "न दधि' [३४५] इत्यादिना न द्वन्द्वै. कस्वम् ॥ पद्भिर्गोमहिषैः । इत्यत्र "संख्याने" [१४६] इति न द्वन्द्वैकत्वम् ॥ उपदशम् नागाश्वम् । उपदशैः नागाश्वैः । अत्र "वान्तिके" [१४७] इति वा इन्द्वैकत्वम् ॥ भासबदशान् । इत्यत्र "प्रथमोकं प्राक्" [१४८] इति प्रथमान्तेन यदि दिष्टं तत्पूर्व निपतति ॥ राजदन्तः । लिप्तवासित । इत्यत्र "राजदन्तादिषु" [१४९] इत्यप्राप्तपूर्वनिपातं प्रानिपतति ॥ विशेषण । उष्णगुंश्रीः ॥ सर्वादि । सर्वसारेण ॥ संख्या । पडुनतः । इत्यत्र "विशेषण" [१५०] इत्यादिना विशेषणादेः पूर्वनिपातः ॥ शब्दस्य स्पर्धे पर १एडीनो दीन'. १ बी तान्य. २ ए सी डी नभिया'. ३ डी प्यायः. ४ सी डी यास्या'. ५ सी त्वम् 'उप. ६डी पति।. ७ ए सी डी 'गुश्रीस'. ८सी दस्प. Page #463 -------------------------------------------------------------------------- ________________ ४३४ व्याश्रयमहाकाव्ये [मूलराजः] स्वात्सर्वादिसंख्ययोः संल्याया एवं पूर्वनिपातः । म्यन्याः ॥ उभयोस्तु सर्वा. दिवे स्पर्धे परस्य पूर्वनिपातः । धन्याः ॥ कृत्तामुलीकम् । इत्यत्र "काः" [१५१] इति कान्तस्य प्राग्निपातः ॥ कान्तस्य विशेषणत्वात्पूर्वेण सिध्यति विशेष्याथं तु वचनम् । अङ्गुल्यां कृत्तमनेन कृत्ताहुलीकम् । स्पर्धे परत्वार्थ छ । कृतोपरिपुनिग्रहे ॥ बहुवचनं व्याप्त्यर्थम् । तेन कृतप्रिये । इत्यत्र परेणापि स्पर्षे कान्तस्यैव प्रानिपातः ॥ जाति । पाणिगृहीतीभिः गृहीतपाणिभिः ॥ काल । अजन्मजातैः जातजन्मभिः ॥ सुखादि । सुखयातान् यातसुखान् । दुःखहीनः हीनदुःखान् इत्यत्र "जाति" [१५२] इत्यादिना जात्यादेर्वा प्रामिपातः ॥ प्रजया पुत्रजातो नु तेजोम्यग्याहितोथ सः। प्रभासं जातपुत्रैर्वगात्मीतैराहितामिभिः ॥ १३२ ॥ १३२. अथ स मूलराजो जातपुत्रैर्नृत्पन्नतनयैरिव प्रीतैर्दैत्यवधातुष्टैराहितामिभिरमिहोत्रिभिर्द्विजैः सह प्रभासं तीर्थमगात् । कीदृक् । प्रजया कृत्वा जातः पुत्रो येन(यस्य ?) स पुत्रजातो नु प्रजां पुत्रमिव पश्यन्नित्यर्थः । तथा तेजोनिना प्रतापवहिना कृत्वाहितः प्रज्वालिवोमिर्येन सोम्याहितोमिचित्तुल्यो जाज्वलत्प्रताप इत्यर्थः ।। माहितानिमिः भन्याहितः । जातपुत्रैः पुत्रजातः। इत्यत्र "भाहिताम्यादिषु" [१५३] इति कान्तस्य वा प्रामिपातः । १ डी र तान्त. २ बी वेणापि सि'. ३ बी ल । भाज'. ४ ए त्रैरुत्प'. सी कवृत्प'. ५ ए सी डी मिचत्तु. ६ए प्राहि. ७ ए सी डी मिः माझ्या. Page #464 -------------------------------------------------------------------------- ________________ [हे. ३.१.१५६.] पश्चमः सर्गः। ४३५ सोस्युद्यतः पद्मनाभो नद्यतासिभिरावृतः । इन्दुमौलिं शूलपाणिं स्पृष्ट्वा नवेति तुष्टुवे ॥ १३३ ॥ १३३. स्पष्टः । किंतु । उद्यत ऊर्वीकृतोसियेन सोस्युद्यतः । प्रजापालकत्वात्पद्मनाभो नु विष्णुरिव । इन्दुमौलि सोमनाथलिङ्गं स्पृष्ट्वा हस्तेन संस्पृश्य ॥ उग्रतासिभिः अस्युचतः । अत्र "प्रहरणात्" [१५४] इति कान्तं वा प्राप्निपतेत् ॥ इन्दुमौलिम् । पद्मनाभः ॥ प्रहरणात् । शुलपाणिम् । अत्र "न सप्तमी" [१५५] इत्यादिना सप्तम्यन्तस्य न प्राग्निपातः ॥ यस्त्वां श्रीकण्ठ नौत्यातः कण्ठेगडुररुःशिराः । भवत्यगडुकण्ठः सोशिरस्यरुरपि क्षणात् ॥ १३४ ॥ १३४. श्रीकण्ठ हे शंभो गडुणं कण्ठे यस्य स कण्ठेगडुर्गण्ड. मालामहारोगान्वितस्तथारुव्रणं शिरस्यस्य सोरुःशिराश्च । उपलक्षणत्वादन्यैरपि रोगैर्युक्तश्च सन्नातॊ रोगपीडितो नरो यस्त्वां नौति स्तौति सक्षणादगडुकण्ठोशिरस्यहरपि । अपिः समुच्चये । उपलक्षणत्वादन्यरोगविमुक्तश्च भवति ॥ कण्ठेगडुः गहुकण्ठः । शिरस्यरुः अरुर्शिराः । अत्र "गड्दादिभ्यः" [१५६] इति सप्तम्यन्तं वा प्रानिपतेत् ॥ १ सी पता. भो वि. १५ बी सी डी ऊद्धीकृ. २ सी धवः । प्र. ३ डी ४ए सी डी नाभम् । प्र. ५ सी कन्ते य. ६ बी शिरोः । . Page #465 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] विश्वप्रिय प्रियमृषावादस्य त्वनिरासतः । स्थाजैमिनिकडारस्य तुल्यः कडारजैमिनिः ॥ १३५ ॥ १३५. हे विश्वप्रिय प्रिया विष्णुमूर्त्या पालनीयत्वाद्भवकष्टाब्धेनिस्तार्यत्वाचाभीष्टा विश्वे समस्तजना यस्य । अनेन शंभोः सर्वमान्यतोता। त्वनिगसतो नास्ति सर्वज्ञः प्रमाणपञ्चकातीतत्वात्खरविषाणवदित्यादिकुादैस्त्वदभावमननाप्रियमृपावादस्य जैमिनिकडीरस्य कडारः पि. गलो दासो वा सर्वज्ञाभावमननेन सर्वजनानां क्षेप्यत्वात्कडार इव कडारो यो जैमिनिर्मीमांसकस्तस्य तुल्यः कडारजैमिनि: कारमी. मांसक एव स्यान्नान्यः । त्वनिरासं दुरात्मा मीमांसक एवाह नान्य इत्यर्थः । तथा च मीमांसकमताभिप्रायेणोक्तम् ।। अपौरुषेयो वेदश्च प्रामाण्यं षटुमाणतः । सर्वज्ञाभाव इत्येव मीमांसकमतं मतम् ॥ १ ॥ वृद्धमन्वादिभिस्तुत्यं त्वां स्तुयान्मनुवृद्धगीः । योर्यधर्मप्रियः स स्याद्धर्मार्थाभ्यां न वञ्चितः ॥ १३६ ॥ १३६. वृद्धश्चिरन्तनो यो मनुरापिस्तद्वद्भक्तिसारतार्थसारतादि. गुणोपेता गीर्वाणी यस्य स तथा सन्यः पुमांस्त्वां स्तुयात् । यतोर्थधौं । प्रियावभिलपणीयौ यस्य सः । अर्थधर्माभिलाषेणेत्यर्थः । किंभूतं त्वाम् । वृद्धमन्वादिभिश्चिरन्तनमर्नुध्यायैगदिपदाव्यासाद्यैस्तुत्यम् । स धर्मार्थाभ्यां वञ्चितो वियुक्त इत्यर्थः । न स्यात्तस्य धर्मार्थों भवत एवेत्यर्थः ॥ १५ सी डी तुत्य क. २ ए सी डी स्तुल्यं वां. १सी स्वामी . २बी मस्ता ब°. ३ ए सी डी डारः. ४ सी दास्यो वा. ५५त्वाकडा . सी डी वाकमार. ६ ए सी 'टारः मी'. ७ सी गोकान् । ८ ए सी नुरुध्या . ९९ सी डी °स्तुल्यम् ।. Page #466 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः । ब्रह्मादीनां त्वमन्तादी तवाद्यन्तौ न कश्चन । .. अग्नीषोमो वायुतोयाद्याश्व ते तिलमाषवत् ।। १३७ ॥ [ है० ३.१.१५७.] ४३७ १३७. ब्रह्मादीनामादिपदाद्विष्ण्वादीनामन्तादी संहारांत्सर्जनाच निधनोत्पत्तिकारणं त्वम् । यदुक्तम् । ब्रह्मादीनपि भगवंस्त्वमेव संसृजसि संहरसि चैव । इति । तत्र त्वाद्यन्तावुत्पत्तिविनाशहेतुरनादिनिधनत्वान्न कश्चन । उक्तं च । अनादिनिधनं देवं जगत्कारणमीश्वरम् । इति ॥ अतश्चाग्नीषोमौ वह्निदेवतासोमदेवते वायुतोयाद्याश्च वायुदेवतजलदेवतायाश्चाद्यपदाद्भूदेवतादयश्च ते तब तिलमात्रवत्तिलमाषा इवास्पास्त्वदंशमात्रमित्यर्थः ॥ स्कन्दश्रीदसुतेसखे त्यक्त्वा सखिसुतादिकम् । यस्त्वां ध्यायेत्रिलोक्यां स्यादस्त्रशस्त्रैः स दुर्जयः ॥१३८॥ १३८. स्कन्दश्रीदौ कार्तिकेयधनदौ सुतसखायौ यस्य हे स्कन्दश्रीदसुतसखे हे शंभो सखिसुतादिकमादिपदाद्भार्यादिकं संसारबन्धनं त्यक्त्वा यस्त्वां ध्यायेत्स नरखिलोक्यामस्त्राण्यामेयादीनि दिव्यायुधानि शस्त्राणि खङ्गादीनि द्वन्द्वे तैर्दुर्जयः स्यात् । केनाप्यसौ न जीयेवेत्यर्थः ॥ १ सी नांदीत २ ए सी डी 'तसुखे. १ ए सी 'रास्रर्ज. १ ए सी डी 'ताबा'. तदे'. ५ बी "तसुखा, डी ६ सीन्धनेत्य.. ३ बी द्या. ४ ए सी ७ सी नाप्यसौ. Page #467 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्य श्रद्धातपोभ्यां संपन्ना अर्चित्वा विल्वगुग्गुलैः । शङ्खदुन्दुभिवीणाभिर्धन्यास्त्त्रां पर्युपासते ।। १३९ ॥ १३९. सुगमः । किं तु । श्रद्धातपोभ्यां संपन्ना इत्यनेन बिल्वगुग्गुलैरित्यनेन च शिवरात्रिपर्व ज्ञापितम् । तत्रैव हि विशेषतो बिल्वपत्रैर्गुग्गुलैश्च शंभो: श्रद्धोपवासतप: संपन्नैर्जनैरर्चा क्रियते ॥ वीणादुन्दुभिशङ्कास्ते प्रिया इति पुरस्तव । गृह्णन्ति नारदप्रख्यास्ते वीणाशङ्खदुन्दुभीन् || १४० ॥ १४०. सुगमः । नवरम् । ते गन्धर्वविद्या कौशल्यादिना प्रसिद्धा नारदप्रख्या नारदो देवब्रह्मा तन्मुख्यास्तत्सदृशा वा गन्धर्वविद्याधराद्याः ॥ प्रियमृषावादस्य विश्वप्रिय । इत्यत्र “प्रिय:" [१५७ ] इति वा प्रियः प्रापतेव ॥ ४३८ Y कडारजैमिनि: जैमिनिकडारस्य । वृद्धमनु मनुवृद्ध । इत्यत्र “कडार" [१५८] इत्यादिना कडारादेर्वा प्रानिपातः ॥ धर्मार्थाभ्याम् अर्थधर्म । आद्यन्तौ अन्तादी । इत्यत्र " धर्मार्थ" [ १५९ ] इत्यादिनाप्राप्तपूर्वनिपातं वा पूर्व निपतेत् ॥ लध्वक्षर । तिलमाच ॥ असखीदुत् । अग्नीषोमौ वायुतोय ॥ स्वरायत् । अस्त्रशस्त्रैः ः ॥ अल्पस्वर | बिल्वगुग्गुलैः ॥ अर्च्य । स्कन्दश्रीद । इत्यत्र "लध्वक्षर'' [१६०] इत्यादिना लघ्वक्षरादि प्राभिपतेत् ॥ स्पर्धे परमेव । श्रद्धातपोभ्याम् ॥ १ एसी शास्त्रां. १ ए सी 'लै इत्य'. "मिनिजै. ५ ए सी [ मूलराज: ] २ बी स्वपात्र'. ३ ए सी 'गुग्गु मर्थ । आ. ४ ए सी Page #468 -------------------------------------------------------------------------- ________________ [है. ३.१.१६१.] पञ्चमः सर्गः। सखिवर्जनं किम् । सुतसखे । सखिसुत ॥ एकमिति किम् । युगपदनेकस्य पूर्वनिपाते प्राप्त एकस्यैव यथा पूर्व निपातः शेषाणां तु कामचार इति प्रदर्शनार्थम् । शवदुन्दुभिवीणाभिः। वीणादुन्दुभिशङ्खाः। वीणाशङ्खदुन्दुभीन् । विनायकस्कन्दगुरो पुण्यैः फाल्गुनचैत्रयोः । ब्राह्मणक्षत्रविद्रैः प्रेक्ष्यसे ग्रीष्मदोलयोः ॥ १४१॥ १४१. विनायकस्कन्दगुरो हे गणेशकार्तिकेययोः पित: फाल्गुनचैत्रयोर्ये प्रीष्मदोले प्रीष्मपर्वदोलापर्वणी तयोर्ब्राह्मणक्षेत्रविद्रैः क. र्तृभिः पुण्यैः कृत्वा त्वं प्रेक्ष्यसे । फाल्गुने पौर्णमासी प्रीष्मपर्वाच्यते । यतोत्र काष्ठखगव्यप्रकरैर्बालकैः शिशूनां महासन्तापकत्वेन ग्रीष्मतुल्यत्वादीष्मा दुण्ढाराक्षसीकृतोपद्रवा उत्तार्यन्ते। यदुक्तं भविष्योत्तरे । पुरा रंघुर्नाम राजासीत् । तस्य राज्ये वर्तमाने दुण्ढा नाम राक्षसी बभूव । सा बालानामुपद्रवं कुरुते। ततो विरागयुक्ताः सदुःखाः सर्वेपि पौरा नृपमूचुः । देव तव राज्येस्मद्वालानां महानुपद्रवो भवति । तत्रायस्व । ततो राजा गुरुं वशिष्ठं सप्रश्रयमुवाच । कोसावदृष्टो बालानामुपद्रवकारी । तच्छ्रुत्वा वशिष्ठ ऊचे । देव दुण्टेति नाम राक्षसी तप:प्रभावालव्धवरा बालेभ्योन्यैरवध्या । अतः सा बालान्पीडयति । वदद्य फाल्गुने पूर्णिमायाः । अस्या निशागमे पार्थ संरक्ष्याः शिशवो गृहे । गोमयेनोपसंलिप्ते सचतुष्के गृहाङ्गणे । आकारयेच्छिशून्प्रायः खगव्यप्रकरानरान् ॥१॥ १९ सी डी एवमि. २ ए सी न्दुभिरीन् .. ३ बी १४१ हे वि. ४ ए सी डी र्वणी. ५ ए सी क्षत्रेवि'. ६ ए सी गुनै पौ. ७सी व्ययम. ८ सी यंते । य. ९ सी रघूनाम. डी रघुनामा रा. १०बी वसिष्ठ'. ११ ए सी शिवावो. Page #469 -------------------------------------------------------------------------- ________________ ४४० व्याश्रयमहाकाव्ये ते काष्ठखङ्गैः संस्पृश्य गीतैर्हास्यकरैः शिशून् । रक्षन्ति तेषां दातव्यं गुडं पक्वान्नमेव च ॥ २ ॥ एवं दण्डस्य स दोषः प्रशमं त्रजेत् । बालानां रक्षणं कार्यं तस्मात्तस्मिन्निशागमे ॥ ३ ॥ १ अस्मिंश्च पर्वणि सोमनाथस्यापि लोकाचार इति कृत्वा ग्रीष्मोतारणं विशेषपूजा च चतुर्वर्णलोकैः क्रियते ॥ दोलापर्व च चैत्रशुक्लचतुर्दश्युच्यते । यतोत्र शंभुगौरीसहितो महो - त्सवेन दोलामारुरोह । यदुक्तं भविष्योत्तरे | गौरी शंकरमाह । कौतुकं मे समुत्पन्नं पन्नगाभरण प्रभो । अन्दोलकं मम कृते कारयस्व स्वलंकृतम् ॥ १ ॥ त्वया सहान्दोलयेयं यथा चैत्रे त्रिलोचन । गौरीवचनं चारु श्रुत्वा गोवृषभध्वजः ॥ २ ॥ सँ दोलं कारयामास आहूय सुरवर्धकिम् । स्तम्भद्वयं रोपयित्वा इष्टापूर्तमयं दृढम् ॥ ३ ॥ [ मूलराज: ] सत्यं चैवोपरितनं श्रेष्ठं काष्ठमकल्पयत् । वासुकिं दण्डिकास्थाने बद्धा ध्वान्तायसप्रभम् ॥ ४॥ तर्फणासंचयं पीठं कृतवान्मणिमण्डितम् । तत्रारूढस्तु भगवान्सोमः सोमविभूषणः ॥ ५ ॥ १९ नन्दिरं दोलयामास पार्श्वस्यैः पार्षदैः सह । इति ॥ ४ ए सी ७ सी सा १ एसी 'रैः रिशू २ बी सी ढौढित. ३ ए सी दोषप्र लोकांचा. ५ सी चतु ६ ए सी र्दच्य°. डी 'दश्यामुच्य लोलं. डोस दोलां का. ८ सी फणं सं. ९ ए पीढं कृ. १० ए सी षण ॥. ११ प सी डी मन्दि Page #470 -------------------------------------------------------------------------- ________________ [है. ३.१.१६१.] पचमः सर्गः। ४४१ फलमाह। प्राप्ते वसन्तसमये सुरसत्तमानामान्दोलनं नरवरा ननु कुर्वते थे । ते प्रामुवन्ति भुवि जन्मवरोः फलानि दुःखार्णवोत्कुलशतान्यपि तारयन्ति ॥ अस्मिंश्च पर्वणि सोमनाथस्य चतुर्वणमहाविस्तरेण दोलामहोत्सवः क्रियते ॥ फाल्गुनचैत्रयोः । मामणक्षपिदैः । विनायकस्कन्द । इत्यत्र "मास. व" [१०] इत्यादिना मासाचनुपूर्व पूर्व निपवेत् ॥ स प्रादुरदद्मविभ्रममिमत्वम्भमतः कृचिकारोहिण्यात्मजसंनिमः शितिपतिः स्तुत्वेति देवं ततः। उत्को ग्रीष्णवसन्तयोरतिमघाश्लेषे विधौ द्वादशा भीः पशषवासरैर्निजपुरं नागाष्टशत्या ययौ ॥ १४२ ॥ १४२. ततः सवनानन्तरं स क्षितिपतिर्मूलराजो द्वादशार्क श्रीविजयादतिप्रतापी सांगाष्टशत्या हस्तिनां शताष्टकेन सह पञ्चषवा. सरैः पञ्चमिः षनिर्वा दिनः । शीघ्रमित्यर्थः । खपुरं ययौ । यतो प्रीमवसन्तयोरुपचाराद्वसन्तर्तुप्रीष्मर्तुसहचरितासु पुष्पोच्चयजलक्रीडादिक्रियासु विषय उत्क उत्कण्ठितः । किं कृत्वा ययौ । देवं शंभुमित्युक्तरीत्या स्तुत्वा। कीटक्सन् । कृत्तिकारोहिण्यात्मजो स्कन्दबुधौ तयोः संनिमः शंभुविषयान्तरमकिपाण्डित्याभ्यां तुल्यः । किंभूतं देवम् । इभत्वग्भस्मतो गजचर्माच्छादनमस्मानरागाभ्यां सकाशालाबूटरभ्रविभ्रम १९सी अम. १ एसीरीननु.२ एसी वाकुड'. ३ बी जमा. ४ एसी है। वि. ५टी वि.६खी बाट..सी हिनात्म.बीबमम.९सी वो जवर. Page #471 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ मूलराज: ] / I वर्षाशरन्मेघतुल्यम् । क सति ययौ । विधौ चन्द्रे । कीदृशे । अतिमघाश्ले पेश्लेषामघानक्षत्रातिक्रान्ते । अस्य च विशेषणस्याप्रावेशिकनक्षत्रातिक्रमस्योपलक्षणत्वात्पूर्व फल्गुन्या अप्यप्रावेशिकत्वात्तामप्यतिक्रान्ते । उत्तरं फल्गुनीस्थ इत्यर्थः । उत्तरफल्गुनी हि स्थिरस्वभावत्वात्प्रावेशिकनक्षत्रम् । अश्लेषा क्रूरस्वभावत्वेन मघापूर्व फल्गुन्यौ चोप्रस्वभावत्वेनानिष्टफलत्वादप्रावेशिक्यः । यदुक्तं रत्नमालायाम् । शुभ: प्रवेशो मृदुभिर्ध्रुर्वैक्षैः क्षिप्रैश्वरैः स्यात्पुनरेव यात्रा | उप्रैर्नृपो दारुणभैः कुमारो राज्ञी विशाखासु विनाशमेति ॥ उप्रादिभिर्भैः प्रवेशे नृपादिर्विनाशमेतीति संबन्ध: । अश्लेषामघापूर्वफल्गुनीरतिक्रान्ते चन्दौ मूलराजस्याष्टमो नवमश्चेन्दुरशुभोपयातीति हेतोश्चातिमघाश्लेष इति विशेषणं विधोः ॥ ४४२ म । कृत्तिकारोहिणी ॥ ऋतु । प्रावृटुरत् । अत्र “भर्तु” [१६२] इत्यादिना भमृतुश्चानुपूर्वं प्राग्निपतेत् ॥ तुल्यस्वरमिति किम् । मघाश्लेषे । ग्रीष्मवसन्तयोः॥ बहुव्रीहौ । पञ्चप ॥ द्विगौ । अष्टशत्या ॥ द्वन्द्वे । द्वौ च दश च द्वादश । इत्यत्र “संख्या समासे” [१६३] इति संख्यानमनुपूर्व पूर्व निपतेत् ॥ शार्दूलविक्रीडितं छन्दः ॥ नवमः पादः समर्थितः ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्राभिघानशब्दानुशासनव्यायवृत्तौ पञ्चमः सर्गः समर्थितः ॥ १ बी 'तिमेघा'. २ बी 'वफाल्गु .बी फाल्गु ६ ए सी डी 'वक्षैः क्षि ९ बी तुपू. १० बी 'नामानु". · ३ बी रफाल्गु". ७ बी 'दि विना ४ बी र फाल्गु ८ बी फाल्गु . Page #472 -------------------------------------------------------------------------- ________________ घ्याश्रयमहाकाव्ये षष्ठः सर्गः। अहम् ॥ यथावदाराधयतस्त्रिवर्ग चामुण्डराजोस्य सुतोथ जज्ञे । परस्परां वाकमला च तेजःसौम्ये च नूनं मिपती श्रिते यम् ॥१॥ १. अथानन्तरमस्य मूलराजस्य यथावद्यौचित्येन परस्परानाबा. भया । स्ववेलायामित्यर्थः । त्रिवर्ग धर्मार्थकामानाराधयत आसेवमानस्य सतश्चामुण्डराजः सुतो जज्ञ उत्पेदे । यं चामुण्डराजं वाक् सरस्वती च कमला च लक्ष्मीस्तेजः प्रतापः सोम इवाहादकत्वात्सोमः कान्तस्तवावः सौम्यं कान्तत्वम् । द्वन्दे। वे च धिते । नूनं शङ्के। परस्पराम् । स्पर्धमानः स कृष्णम् । मेरं स्पर्धिष्णुनेवान्यो धृतो नाको हिमाद्रिणा। इत्यादाविव प्राप्येत्यध्याहारेण परस्परस्य व्याप्यत्वात्परस्परं कर्म परस्परेण सह वा परस्परार्थ वा परस्परस्मात्सकाशाद् गम्ययबपेक्षया "गम्ययपः" [२.२.७५] इति पञ्चम्यां परस्परमाश्रित्य वा परस्परस्य संबन्धिनो वा परस्परस्मिन्वा मिषती स्पर्धमाने । ये हि मियो मिषतस्ते मिथोभिभवेच्छयोत्कृष्टस्वामिनं श्रयेते। वाकर्मले तेजःसौम्ये च मियो विरुद्ध अमुं चाश्रिते इत्येवमाशा । सर्गेस्मिन्नुपजातिच्छन्दः ॥ १बी ती क.. २५ सी डी मानस. ३ ए सी डी वापर'. ४डीमप'. ५ वी मलते. Page #473 -------------------------------------------------------------------------- ________________ ४४४ याभयमहाकाव्ये [चामुण्डराजः] देषं परित्यज्य परस्परेण परस्परं चापतिबाधनेन । अन्योन्यमुत्कर्षितया च मित्राणीवात्र विद्याश्च गुणाश्च तस्थुः॥२॥ २. मिथो विरुद्धा अपि धर्मशास्त्रकामशास्त्रादिविद्या दानाविकत्यनत्वादयो गुणाश्च मित्राणीवात्र कुमारे तस्थुः । कथमित्याह । परस्परेण सह द्वेषमेकत्रानवस्थानरूपं विरोधं परित्यज्य । तथा पर• स्परं परस्परेण कृत्वा परस्परार्थ वा परस्परस्मात्सकाशात्परस्परमाश्रित्य वा परस्य कर्मणो वा परस्परस्मिन्वा प्रविबाधनेनोचिवे स्वस्वकाले द्वयानामप्यासेव्यमानत्वादपीडनेन । तथान्योन्यं यथार्थसंबन्धम् । सर्वविभत्त्यर्थः पूर्ववद्भावनीयः । एवमपि । उत्कर्षितया च मियो विशेषकत्वेन च हेतुना । तथाहि । धर्मशास्त्रविद्यानुसारेण धर्मप्रवृत्ति गफलत्वेन विशिष्टकामहेतुरिति कार्यद्वारेण धर्मशास्त्रविों कामशास्त्रविद्योत्कर्षिणी । कामशास्त्रविद्यानुसारेण च कामप्रवृत्तिः संततिवृद्धिफलत्वाद्धर्मवृद्धिहेतुरिति कार्यद्वारेण कामशास्त्रविद्यापि धर्मशास्त्रविद्योत्कर्षिणी । तथा दानेनाश्लाघा विशिष्यतेश्लाघया तु त्याग इति । मित्राण्यपि मिथो द्वेषं त्यजन्ति मिथः कलहादिना न बाधन्ते च मिथो गुणोत्कीर्तनादिनोत्कर्षयन्ति च ॥ शक्तिक्षमे यौवनसंयमित्वे युते न दृष्टे इतरेतरां हि । तथापि ते वाचनीविभाज्यन्योन्या चिरं चक्रतुरत्र योगम् ॥३॥ ३. यद्यपि शक्तिक्षमे यौवनसंयमित्वे तारुण्येन्द्रियजयौ च हि स्फुटमिवरेतरामन्योन्यं युते संबद्धे मिथो विरुद्धवान दृष्टे । यद्वा । १ सी र वाम. २ ए सी विराज्य १९ सी डी रस्य. २ ए सी डी पत्ते'. ३ डी विधो का ४बी 'पापि का'.५पसी यजियो. Page #474 -------------------------------------------------------------------------- ________________ [१० ३.२.१.] षष्ठः सर्गः। ४४५ इतरेतरस्माद्युतेन पार्थक्येन दृष्टे तथापि ते शक्तिक्षमे यौवनसंयमित्वे चात्र कुमारेन्योन्यां चिरं योगं संबन्धं चक्रतुः । यतस्तादृशनीतिमाज्यनन्यसदृशन्यायनिष्ठे शक्तिक्षमाद्यनुरूपाचरिते वा । यो हि ताहशनीतिभागपूर्वन्यायनिष्ठो विरुद्धभृत्यानुरूपाचरणभाग्वा स्वामी स्यात्तत्र मिथो विरुद्धोपि भृत्यजनः स्वाम्यावर्जनाविशेषेण विरोधं विहायान्योन्यं चिरं योगं करोति ॥ संकेतयोगादितरेतरं नु कलाश्च शास्त्राणि च धीगुणाश्च । चक्रुर्विशेषानितरेतरस्यान्योन्यस्य भूषां च वितेनिरेस्मिन् ॥४॥ ४. इतरेतरं संकेतयोगानु संकेतो वयमत्र कुमारेन्योन्यं विशेषान्र्भूषां च विधास्याम इति मिथोभ्युपगमस्तल्लक्षणो यो योगः संबन्धस्तस्मादिवास्मिन्कुमारे कलाश्च धनु:कलाद्याश्च शास्त्राणि च धनुर्वेदादीनि च धीगुणाश्च शुश्रूषाद्या अष्टौ बुद्धिगुणाश्चेतरेतरस्य विशेषान गुणोत्कर्षाश्चक्रुराधारस्यास्स विशिष्टत्वात्कलादयोन्योन्यं विशेषितवन्त इत्यर्थः । अत एवान्योन्यस्य भूषां च शोभां च वितेनिरे। कृतसंकेता हि संकेतिते स्थाने मिलिताः संकेतितमर्थ कुर्वन्ति ॥ पाबमला च तेजःसौम्ये च परस्परां मिषती। पक्तिक्षमे यौवनसंयमित्वे अन्योन्या योगं चक्रतुः । शकिक्षमे यौवनसंयमित्वे इतरेतरां युते । अत्र "पर. स्पर" [] इत्यादिनासि स्वादेरामादेशो वा । परस्परमप्रतिबाधनेन मित्रैरिव विद्यामिः । अन्योन्यमुत्कर्पितया मित्ररिव १ सी न काग. १ डी न्योम्यं चि. २ टी वे च । यो. ३ सी षा भूषांश्च वि. ४ ए भूषांश्च वि. डीभूषाश्च वि. ५ ए सी थोत्युप. ६ सी शिषत्वा. ७ वी बादिभिः Page #475 -------------------------------------------------------------------------- ________________ ध्याश्रयमहाकाव्ये [चामुण्डराजः] विद्याभिः । इतरेतर संकेतयोगास्कलामिः शास्त्रैः । इत्यत्र "परस्पर" [1] इत्यादिनापुंस्यमादेशो वा ॥ परस्परमप्रतिबाधनेन गुणैः । अन्योन्यमुत्कर्षितया गुणैः । इतरेतरं संकेत. योगादीगुणैः । इत्यत्र "परस्पर" [] इत्यादिना पुंसि स्यादेरम्वा ॥ पक्षे । देषं परस्परेण । भन्योन्यस्य भूषाम् । इतरेतरस्य विशेषान् ॥ शेषविभयन्तानि विकल्पोदाहरणानि ज्ञेयानि । एवं च स्त्रीनपुंसकयोरमामौ द्वावादेशौ वा भवतः॥ यत्सेवमानः स्पृहयंश्च भक्तस्तथोपवृद्धं विरमन्नुपाक्षात् । असावधिस्यव्यसनी तदस्योपप्राच्यसंस्कारमलं निमित्तम् ॥ ५॥ ५. यदिति क्रियाविशेषणम् । यदसौ कुमारोभूत् । कीदृक् । उपवृद्ध वृद्धा ज्ञानादिवृद्धास्तेषां समीपाय स्पृहयंश्च ज्ञानाद्यर्थमभिलपन्वृद्धानां समीपस्य भक्तस्तथा बहुमानवांश्चात एव वृद्धानां समीपमासेवमानोत एव चोपाक्षात् । अक्षब्देनात्र पाशकोपलक्षितं द्यूतमु. च्यते । तत्समीपाद्विरमन् धूतव्यसनानिवृच इत्यर्थः । यद्वा । विषयविषयिणोरभेदोपचारादक्षशब्देनेन्द्रियविषयाः शब्दरूपरसगन्धस्पर्शा उच्यन्ते । तत्समीपाद्विरमन जितेन्द्रिय इत्यर्थः । अत एव चाधिस्त्रि स्त्रीष्वव्यर्सन्यत्यासक्तिरहितः । तज्ज्ञायतेस्य कुमारस्योपप्राच्यसंस्कार प्राच्याः पूर्वजन्मभवा ये संस्कारा वृद्धसेवादिनिरन्तराभ्यासजनिता वासनास्तेषामनन्तरपूर्वभवापेक्षया सामीप्यं कर्तृ अलं समर्थ निमित्र कारणम् । यदयं स्वभावेनैव गुरुसेवापरायणत्वादिगुणोपेतस्तत्रानन्तरपूर्वभवाभ्यास एव हेतुरित्यर्थः ।। - १सी शोशा । प. २९ तयोः गा'. ३ बी न्यभू. ४ए नि वक. ५ वी वस्त्री. ६सी त अब. ७बी यात ए'. ८ एसी सनी सत्या. ९ °स्कारी वृ Page #476 -------------------------------------------------------------------------- ________________ [ ३० ३.२.४.] षष्ठः सर्गः । प्रियोपवृद्धः स निशम्य पार्थवृत्तान्युपव्यासमुपेशगेहे । किमूपतूणेन किमूपचोपं गुरो रणाज्ञां हि विनेति दध्यौ ॥ ६ ॥ ६. स कुमार: प्रियमुपवृद्धं ज्ञानवृद्धादिसमीपं यस्य स तथा सनुपेशगेहे रुद्रप्रासादसमीपे कथामण्डपादावुपव्यासं व्याससमीपे पार्थवृत्तानि शत्रुजयादिविषयाण्यर्जुनचरितानि निशम्याकर्ण्य दध्यावचिन्तयत् । किमित्याह । गुरोः पितू रणाज्ञां युद्धविपयादेशं विना हि स्फुटमुपतूणेन निषङ्गेयोः सामीप्येन किमु तथोपचापं धनुः सामीप्येन च किमु । यावत्पित रणाज्ञो न स्यात्तावत्रिरर्थकत्वाद्धनुर्विद्याभ्याससूचकेन रणार्थे पार्श्वस्थेन तूणद्वयेन चापेन च मम न किंचिदिति पूर्वमहापुरुषावदाँताकर्णनोद्भूयातिरिक्तरणोत्साहादचिन्तयदित्यर्थः ॥ उपप्राच्यसंस्कारम् । उपवृद्धं सेवमानः । उपवृद्धं स्पृहयन् । उपवृद्धं भक्तः । इत्यत्र "अम्” [२] इत्यादिना स्यादेर्रम् ॥ अव्ययीभावस्येति किम् । पार्थवृत्तानि ॥ तत्संबन्धिनः स्यादेरिति किम् । प्रियोपवृद्धः ॥ अत इति किम् । अधिनि || अपञ्चम्या इति किम् । उपाक्षात् ॥ किमूपचापम् किमूपतूणेन । इत्यत्र “वा तृतीयायाः” [३] इति वाम् ॥ उपन्यासम् उपेशगेहे । अत्र "सप्तम्या वा" [४] इति वाम् ॥ सुगूर्जरं हेतुरनेकभारद्वाजं वरो गीतगुणस्त्रिगङ्गम् । स्थितोषिसद्भक्त्युपगूर्जरेन्द्रे वरीशितुः पुत्र इवैष रेजे ॥ ७ ॥ ७. एष कुमारः स्वः स्वर्गस्येशितुः स्वामिनः शक्रस्य पुत्र इव १ ए सी निसभ्य. १ ए सी ङ्गयो सा किम् । डी स्वः सर्ग. पार्थ ......... २ सी चाप गु २ ए सी ज्ञानं ५ बी 'दानाक .. ४४७ ३ ए सी सग् । स्या° ३ सी णार्थ पा. ४ डी ६ ए सी रन् ॥ भ° ७ ए सी · Page #477 -------------------------------------------------------------------------- ________________ ४४८ व्याश्रयमहाकाव्ये [चामुण्डराजः] जयन्त इव रेजे । यतः कीदृक् । सुगूर्जरं गूर्जराणां गूर्जरदेशोद्भवनृणां शोभनायामृद्धौ न्यायपालकत्वाद्धेतुः । तयानेकभारद्वाजं भरद्वाजस्यर्षे. रिमेपत्यत्वेन भारद्वाजा अनेकोविद्यमान एको येष्विति कृत्वानेका वा भारद्वाजा वंश्या अर्थात्स्वस्य । भारद्वाजा हि चौलुक्यानामाद्याः प्रवर्तयितारो धर्मगुरवश्चेति श्रुतिः । तेषु धर्मगुरुषु विषये वरो धार्मिकत्वाद्भक्तिपूजादिकरणेन.श्रेष्ठः । तथोपगूर्जरेन्द्रे मूलराजसमीपेधिसद्भक्ति प्रधानभक्तौ विनीतत्वात्स्थितीत एव त्रिगङ्गं तिस्रो भूर्भुवःस्वस्त्रयस्था गङ्गाः समाहृतास्तत्र । लोकत्रयेपीत्यर्थः । गीतगुणः । जयन्तोप्यनेकभारद्वाजं वर इन्द्रसमीपेधिसद्भक्ति स्थितोत एव त्रिगङ्गं गीतगुणश्च ।। ऋछ । सुगूर्जरम् ॥ नदी । त्रिगङ्गम् ॥ वंश्य । अनेकभारद्वाजम् । इत्यत्र "अ" [५] इत्यादिना सतम्या अम् ॥ अधिसकि। इत्यत्र "अनतो लु" [] इति खादेलुंए । भनेत इति किम् । अगूर्जरेन्द्र । स्वः। इस । बन्न "अव्यवस" {०] इति खादेर्लुम् ॥ यशस्थति क्ष्मानयमूत्रधारे सदा परखैणमनारूपे । यत्माविश्रयंमन्यमिहाश्रिमन्यं स्त्रींमन्यतामप्यभितोमुचचत् ॥ ८॥ ८. यत्परसैणमन्येषां स्त्रीसमूहः प्राक्पूर्व सौभाग्यादिगुणश्रीगर्वेण सदा श्रियंमन्य हरिप्रियातुल्यमात्मानं मन्यमानमासीत्तदिह कुमारे सत्यश्रियंमन्यं लक्ष्मीतुल्यमात्मानममन्यमानं सत्त्रीमन्यतामप्यास्तामश्रियंमन्यतां १९सी प्राविप्रयं. १५सी गुस्व. २५ सी डी 'ष वि. १सी कवये'. ४ ए सी 'न. ५सी श्रियम'. Page #478 -------------------------------------------------------------------------- ________________ [.० ३.२.९.] षष्ठः सर्गः। ४४९ नारिंमन्यतामप्यभितः सामेस्त्येनामुचत् । यतः किंभूते । अनङ्गरूपेपि । अपिरत्र ज्ञेयः । एतेन स्त्रीप्रार्थनीयत्वोक्तिः । परम् । येशस्यति परनारीसहोदरोयमित्यादियशोभिलाषिणि । अत एव क्ष्मायाः पृथ्वीस्थलोकस्यापि नये परस्त्रीसेवननिवृत्त्यादिन्यायविषये सूत्रधारे सूत्रधारवत्प्रवर्तके। लोकस्यापि नये प्रवर्तकत्वात्स्वयमत्यन्तं न्यायनिष्ठ इत्यर्थः । यदासौ रूपप्रकर्षेण स्त्रीप्रार्थनीयोपि यशोर्थित्वेनातिसदाचारवापसौभाग्यादिनिधीनामपि साभिलाषाणामपि परस्त्रीणां संमुखमपि नालोकत तदा वा आत्मानं रूपादिगुणहीनं सामान्यस्त्रियोपि निकृष्टं च मेनिर इत्यर्थः ॥ अनारूपे । मानयसूत्रधारे। यशस्वति । सूत्रधारे । स्त्रैणम् । इत्यत्र अनङ्ग भम् । रूप स् ॥ मा अस् । नय ह । सूत्रधार स् ॥ यशस अम् य ॥ सूत्र अम् धार ॥ बी आम् नम् ॥ इति स्थिते "ऐकाय" [५] इति स्यादेखें ॥ ऐकाथ्य इति निमित्तसप्तमीविज्ञानादेकार्योत्तरकालस्य न स्यात् । अनङ्गरूपे । बीमन्यताम् । भियंमन्यम् । अन्न "न नामि" [१] इत्यादिनामो न लुप्॥ अन्य स्वाहुर्यया प्रेष्ठाईयः शब्दा धवयोगास्त्रियां वर्तमानाः खं लिङ्गं विहाय पीलिजमुपाददते तयों श्रीशब्दः बेणे वर्तमानः स्खलिङ्गत्यागेन वर्तते । ततो नपुंसकलक्षणं हखखममो लुप्च स्यात् । अश्रिमन्यम् ॥ १५ सी नारिम'. २ बी मस्तेना'. ३ बी नीयोक्तिः।. ४ ए सी 'लोक्ति । ५. ५५ सी यसस. ६ बी परं ना. ७ ए सी डी धार. ८ए सी विधी. ९डी पि कनिष्ठं च. १० ए सी निष्ट. ११ ए सी र यस् ।. १२ ए सी ते "एकार्थे" .. १३ बी ति सपदे'. १४ ए सी ° । ऐक्यार्थ इति स्यादेषुप । ऐ. १५ सी 'न्यता । त्रि. १६ ए सी डी 'दयाः श. १७५ सीनाः स्वेलि. डी 'नाः स्वलि'. १८ वी या स्त्रीश. Page #479 -------------------------------------------------------------------------- ________________ ४५० ख्याश्रयमहाकाव्ये [चामुण्डराजः] स ब्राह्मणाच्छंसिजनेन्तिकादागते हिमाद्रेस्तपसाकृतोर्जे । त्यक्तान्यकर्मा सहसाकृतोत्थोम्भसाकृता@भिमतान्यदत्त ॥९॥ ९. ब्राह्मणाच्छंसिजने ऋत्विग्विशेषलोकविषये से कुमारोभिमतानि धनादीन्यदत्त । तदिच्छानुसारेणादादित्यर्थः । यतस्तपसा कृतास्तपश्चरणेन विहिता उर्जा व्योमगमनादयः शक्तयो यस्य तस्मिंस्तथा हिमाद्रेरन्तिकादागते । औदार्योत्थकीर्तिश्रवणाहूरदेशान्तरेभ्योपि चामुण्डराजसमीपमायात इत्यर्थः । कोडक्सन् । सहसाकृतोत्थः संभ्रमेण झटिति विहिताभ्युत्थानः । तथा त्यक्तान्यकर्मा मुक्तव्यापारान्तरः । तथाम्भसाकृतार्थो जेलेन विहितपादशौचाद्युपचारः॥ ने तेन किं चित्तमसाकृतं वौजसाकृतं वा विकृतं प्रजायाम् । पुंसानुजायां नु यदञ्जसात्तो दोपावलोके जनुषान्धभावः॥१०॥ १०. तेन कुमारेण प्रजायां लोकविषये पुंसानुजायां नु पुंसा कर. णेन पश्चाजातायामिव लघुभगिन्यामिवेत्यर्थः । किंचित्स्तोकमपि विकृतं विकारो न वा तमसाकृतमज्ञानेन कोपेन वा कृतं न वौजसाकृतं बलात्कारेण कृतम् । यद्यस्मात्तेन प्रजायां विषये पुंसानुजायामिव दोषावलोके जनुषान्धभाव आजन्मान्धत्वमञ्चसात्तः स्नेहेनाङ्गीकृतः । अथ च या प्रजापत्यं तस्यां स्नेहादोषावलोकनाभावेन न केनचित्किचिद्विकृतं तमसा वौजसा वा क्रियत इत्युक्तिः ॥ अन्तिकादागते । अत्र "असत्वे डसेः" [१०] इति से लुप् ॥ १ ए सी तोजे ।। २ सी न केचि'. १५सी ने रुवि. २ सी स सकु. ३ सी दाते ।. ४ सी यान्त . ५५ सी डी जनेन. ६ सी 'कृता अ. ७ सी त्युक्ति ॥. ८ बी °से न लु. Page #480 -------------------------------------------------------------------------- ________________ [है. ३.२.१३.] षष्ठः सर्गः। ४५१. ब्राह्मणाञ्छसि । इति "ब्राह्मणाच्छंसी" [1] इत्यनेन निपात्यम् ।। भोजसाकृतम् । अासात्तः । सहसाङ्केत । भभसाकृत । तेमसाहतम् । तपसाकृत । इत्यत्र "भोजः" [१२] इत्यादिना टो न लुप् ॥ पुंसानुजायाम् । जर्नुषान्ध । इत्यत्र "पुंजनुष" [१३] इत्यादिगा टो न लुप्॥ स मानसाज्ञायिक आत्मनाज्ञाय्यासात्मनाविंश इवाङ्गभाभिः। प्रसन्नयापन्मनसाद्यदेव्यात्मनेपदं पुंखिह डिन्नु धातुः ॥११॥ ११. स कुमारः प्रसन्नया संतुष्टया मनसेत्याद्यं यस्याः सा या देवी सया मनसादेव्या सरस्वत्या कृत्वेह जगति पुस्सु(सु.) मध्य आत्मन आत्मार्थ पदं बुद्ध्यादिगुणोन्नतिरूपां पदवीमापत्प्राप । प्रतिभादिगुणैः सर्वनरेषूत्कृष्टोभूदित्यर्थः । शब्दश्लेषोपमामाह । डिन्नु धातुर्यथा कानुबन्धो धातुर्गाकादिरात्मनेपदं सर्वविभक्तीनां पराणि नव नवं वचनानि कानानशौ चाप्नोति । अत एवं सोङ्गभाभिः सर्वशास्त्रपरिज्ञानप्रकर्षोंदूताङ्गतेजोभिः कृत्वात्मनाविंश इव खेन कृत्वा विंशतः पूरण इव विशतिगुण इवेत्यर्थः । आस वभूव । कीहक्सन् । मनसा ज्ञातुं शीलमस्य मनसाज्ञायी विद्वांस्तेन संस्कृतः सर्वविद्याध्यापनेनं कृतसंस्कारः। यद्वा । मनसाज्ञायिभिर्जयति दीव्यति चरति वा इकणि मानसाज्ञायिकोत एव चात्मना ज्ञातुं शीलमस्यात्मनाज्ञायी विषमशाखाद्यपि स्वयं सामस्त्येन जानन् । धातूनामनेकार्थत्वात्सत्तावृत्तेरसतेरासेत्ययं प्रयोग ईक्षामासेत्यादौ णवन्तानुप्रयोगप्रतिरूपकनिपातस्य वा ॥ १२ १बी च्छंसी". २ सी डी कृतम् । भ. ३ डी तप. ४ सीनुष्यन्ध ।। ५ सी स्मार्थप०. ६बी वच'. ७ ए सी व साग. ८बीश इव स्वेन कृत्वा विश. ९ सी न च कृ. १० ए सी स्यामनो ज्ञा. ११ सी वृत्तरा'. १२५ सी शामा . १३ ए सी पकानि. १४ ए सी डी °स्य च ॥. Page #481 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ चामुण्डराजः ] धातुर्नु शेषः स सहः परस्मैपदाय राज्ञातियुधिष्ठिरेण । अज्ञाय्यरण्येतिलवत्तदन्यस्त्वक्सारवच्चान्तरसार एव ॥ १२ ॥ ४५२ १२. अतियुधिष्ठिरेण सत्यभाषित्वादिगुणैर्युधिष्ठिरमतिक्रान्तेन राज्ञा मूलराजेन स कुमारः परस्मायन्यस्मै शत्रुसंबन्धिने पदाय राज्यरूपाय स्थानाय सहः समर्थोज्ञायि । पूर्वोक्तसर्वनृपगुणोपेतत्वाच्छ्त्रुलक्ष्मीग्रहणसमर्थो ज्ञात इत्यर्थः । यथा शेष आत्मनेपदोपयुक्तादन्यो भूर्वादिधतुः परस्मैपदाय सर्वविभक्त्याद्यवचननवकशतृक्कसुप्रत्ययेभ्यः सहो ज्ञायते । तदन्यश्चामुण्डराजादपरस्त्वरण्येतिलवदरण्येतिलाख्यवनधान्यभेदवत्त्वक्सारवच्च वंशवच्चान्तर्मध्येसार एवाज्ञायि ।। स कीर्तिमुक्तात्वचिसारंकः स्तूपेशाणदैर्दार्षदिमाषिकैश्च । स्म गीयते यूथपशुपदैश्व स्तम्बेरमौजाः खचराधिपश्रीः ॥ १३ ॥ १३. स कुमारः । स्तूपो गवादिराशि: । शाणः स्वर्णमाषचतुष्टयम् । स्तूपे स्तूपे शाणो देयः । वृत्तौ वीप्साया दानस्य चान्तर्भावः । स्तूपे - शाणः करभेदस्तं ददति ये तैर्दार्षदिमाषिकैश्च । दृषदि दृषदि माषः पञ्च1 -गुञ्जो देयो दृषदिमाषः करभेदस्तत्र नियुक्तैश्च । यूथं तिरश्चां जातम् । यूथे यूथे पशुर्देयो यूथपशुः करभेदस्तं प्रददति ये तैश्च करपीडाद्यभावेन हर्षाद्गीयते स्म । कीदृशः । स्तम्बेरमौजा गजबलः । तथा खचराधिपश्रीरिन्द्र तुल्यलक्ष्मीकः । तथा कीर्तिमुक्तात्वचिसारको यशोमुक्ताफलेष्वज्ञातवंशतुल्यः । वंशो हि मुक्तायोनिर्वर्ण्यते । यदुक्तम् । हस्तिमस्तदन्तौ तु दंष्ट्रा शुनवराहयोः । मेघो भुजङ्गमो वेणुर्मत्स्यो मौक्तिकयोनयः । इति ॥ १ ए बी सी 'रकस्तू २ ए सी 'दा". १ ए सी डी ने रा° २ बी ग्यो भुवादि . Page #482 -------------------------------------------------------------------------- ________________ [ है० ३.२.१३.] षष्ठः सर्गः। ४५३ किं खेचरो गोषुचरो नु विष्णुः शल्योथवा मद्रचरो हृदिस्पृक् । सोतय॑ताभस्मनिमीढकर्मा मध्येगुरूनन्तगुरूंश्चै धिन्वन् ॥ १४ ॥ १४. स कुमारोतयंत । कथमित्याह । किमसौ खेचरो विद्याधरो देवो वा । नु किं वा गोपालावस्थायां गोषु चरति गोषुचरो विष्णुरथवा मद्रेषु चरति मद्रचरो मद्रदेशस्वामी शल्य इति । यतः कीहक् । हृदयं स्पृशति हृदिस्पृरहृदयज्ञ इत्यर्थः । तथा मध्ये गुरून् मध्ये मध्यवयसि वर्तमानान् गुरून् पूज्यानन्तगुरूंश्चान्त्यवयसि वर्तमानान् गुरूंश्च धिन्वन्विनयपूजादिना प्रीणयन् । तथा भस्मनि मीढं सेचनं भस्मनिमीढं तदिव कर्म क्रिया यस्य स भस्म निमीढकर्मा न तथा सफलकर्मा । खेचरादयो हि हृदिस्पृक्तादिगुणान्विताः ।। नृणामनन्तेगुरुरेकदाथ सिंहो नु सोमध्यगुरुः सभायाम् । नृपं प्रणम्योरसिलोमकण्ठे कालोपमं मूर्धशिखो न्यषीदत्॥१५॥ १५. अथैकदा सिंहो नु मृगेन्द्र इवामध्यगुरुः कृशोदरो नृणामनन्तेगुरुः प्रथमपूज्यो मूर्धनि शिखा शिखण्डिका यस्य स मूर्धशिखः कुमारः सभायां न्यषीदत् । किं कृत्वा । नृपं प्रणम्य । किंभूतम् । महापुरुषत्वादुरसि लोमानि यस्य स तों यः कण्ठेकालोपम आश्रिवानां सर्वकामपूरकत्वात्सोमनाथतुल्यस्तम् ।। अत्रान्तरे मस्तकमाल्य ऊचे वेश्यर्थशौण्डोञ्जलिहस्तबन्धः । स्वशीर्पकामेण रथः सुचक्रेबन्धोद्य ते प्रैष्ययमङ्गभा ॥१६॥ १ए सी प्णुः शिल्यो. २ वी श्च धेन्व'. ३ ए सी हो न सो'. १ ए सी १४ कुमा'. २ बी कर्माः खे'. ३ बी स्पृक्त्वादि'.४ बीया सन् यः. Page #483 -------------------------------------------------------------------------- ________________ ४५४ व्याश्रयमहाकाव्ये १६. अत्रान्तरेस्मिन्प्रस्तावे । वेत्री | नाट्ये तु 1 पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः । विनीतत्वात्तद्रूपो हस्ते वन्धो यस्य स तथा सन् । करौ योजयित्वेत्यर्थः । नृपमूचे । कीदृक् । भोगित्वान्मस्तके माल्यं पुष्पमाला यस्य सः । तथा सदा विज्ञापककार्यनिवेदने व्यापृतत्वादर्थे विज्ञापककौर्ये प्रसक्त: शौण्ड इव मद्यप इवार्थान्मद्यपानैर्थशौण्डः । यदूचे तदाह । अन् स्वशीर्षे कामो यस्य तेन जीवितुमिच्छता सताङ्गभङ्गदेशस्वामिनाद्यायं प्रत्यक्षं प्राभृतीकृतो रथस्ते त्वदर्थं प्रैषि । कीदृक् । शोभनश्चक्रे बन्धो रत्नखचितस्वर्णपट्टादिना रथाङ्गे बन्धनं यस्य सः । उपलक्षणत्वादशेषरथगुणोपेत इत्यर्थः ॥ रा Ε त्वयेभवन्धो नृपतिः सहस्तेबन्धः कृतो यः कृतचक्रबन्धः । तस्य तिपूर्वाहृतनांशुमन्पूर्वाद्धेतना जाग्रकरो गजोयम् ॥ १७ ॥ [ चामुण्डराजः ] १७. हे अतिपूर्वाद्वर्तनांशुमन्महाप्रतापितया पूर्वाह्लेभवं सूर्यमतिक्रान्त य इभबन्धो बघ्नाति अचि बन्ध इभानां बन्धो बन्धको विन्ध्याद्रिस्वामी नृपतिर्बलिष्ठत्वात्कृतश्चक्रे त्वदीयसैन्ये वन्धो बन्धनं येन । यद्वा । कृतश्चक्रे सैन्ये बन्धो यस्य स तथा सन्सेह हस्ते बन्धेन सहस्तेबन्धस्त्वया कृत: । जित्वा हस्तयोर्बद्ध इत्यर्थः । तस्यायं प्रत्यक्षो गजस्त्वदथं प्राभृतमस्ति । कीदृक् । पूर्वाह्णेतना जाग्रकरः प्रशस्यलक्षणत्वात्प्राभातिकपद्मवद्विकसितरक्तहस्ताग्रः । उपलक्षणत्वाच्छुभलक्षणोपेतसर्वाङ्गः ॥ १ बी संश्रेषा.. २ सी ... प्र०. ३ ए कार्यप्र'. ४ बी 'थें शौ. ५ सी यं प्रा६ ए सी डी दिर° ७ ए सी हे इति° ८ ए बी सी डी 'तमांशु ९ सी सह स्ते. Page #484 -------------------------------------------------------------------------- ________________ [ है० ३.२.१६. ] षष्ठः सर्गः । संध्यां नु पूर्वाह्णतरे नतो पूर्वाह्णेतरां योर्चति पादुके ते । ज्योत्स्नाश्रियं पाण्डुपतेरमी पूर्वाह्वेतमां विभ्रति तस्य हाराः ॥ १८ ॥ १८. यः पूर्वाह्वतरे प्रभाते पूर्वाह्वेतरां प्रदोषे च यथा संध्यां प्रात:संध्यां प्रदोषसंध्यां च नतः सन्नचेत्येवं ते पादुके अर्चति तस्य पाण्डुपतेः पाण्डुदेशाधिपस्यामी प्रत्यक्षं प्राभृतीकृता होराः पूर्वाहृतमां प्रभातेष्यतिकान्तिमत्त्वाज्ज्योत्स्नाश्रियं चन्द्रिकालक्ष्मीं विभ्रति । एतेन चन्द्रादप्येषां कान्तिमत्तोता । चन्द्रो हि प्रातर्न चन्द्रिकाश्रियं विभर्ति ॥ रत्नानि पूर्वाह्णतमार्कभांसिस सिन्धुराट् प्रेपितवानमूनि । पूर्वाह्णकालेत्ति न नाप्यपूर्वाह्णेकाल आचाङ्गुलिकस्त्वया यः ॥ १९ ॥ ४५५ I 1 १९. हे राजन्स सिन्धुराडब्धिस्वामी राजामूनि प्रत्यक्षोणि रत्नानि प्राभृतं प्रेषितवान् । कोहंशि । पूर्वाहृतमे । प्राभातिक इत्यर्थः । योर्कस्तस्येवातिरक्ताः प्रवर्धमानाश्च भासो येषां तानि । यस्त्वयात्ताङ्गुलिको वेलायतीकृतः सन्न पूर्वाह्नकाले दिनस्य प्रथमप्रहरद्वयेत्ति नाप्यपूर्वाइकाले दिनस्य पश्चिमप्रहरद्वयेति । निशायां भुङ्क इत्यर्थः । बेलायत्तो हि स्वामिन्यदृष्टे निशायामेवात्तीति स्थितिः ॥ I आत्मनाविंशः ः । इत्यत्र “आत्मनः पूरणे" [ १४ ] इति टोलुप् ॥ मानसाज्ञायिकः । आत्मनाशयी । इत्यत्र “मनसश्च" [१५] इत्यादिनालुप् ॥ मनसादेव्या । इत्यन्न “नाम्नि” [ १६ ] इत्यलुप् ॥ १ सी के ज्यो. २ ए सी सिन्धरा', १ बी अर्चिति. २ ए बी सी डी हारा पू. ३ ए सी डी 'क्षानि र ४ बी प्रथमप्र . ५ ए सी डी येति नि ६ ए सी 'ज्ञातीयात्य. • Page #485 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ चामुण्डराजः ] परस्मैपदाय । आत्मनेपदम् । अत्र "पर" [ १७ ] इत्यादिनालुप् ॥ अदन्त । भरण्येतिलवत् ॥ व्यञ्जन | युधिष्ठिरेण ॥ इत्यत्र "अब्यञ्जनात् " [१८] इत्यादिना सप्तम्या न लुप् ॥ बहुलवचनात्क्वचिद्विकल्पः । त्वचिसार स्वक्सार ॥ नानीत्येव । अन्तरसारः ॥ ४५६ भदन्त । स्तूपंशाण ॥ व्यञ्जन | दार्षदिमार्पिकैः ॥ अत्र “प्राक्कारस्य " [19] इत्यादिनालुप् ॥ प्रागिति किम् । यूथपशु । उदीचां देशे कारोयं न प्राचाम् ॥ अदन्त । स्तम्बेरम || व्यञ्जन | भस्मनिमीढ ॥ इत्यत्र "तत्पुरुषे कृति" [२०] इत्यलुप् ॥ बहुलाधिकारात्कचिदन्यतोपि । गोपुचरः ॥ कचिनिषेधो न स्यात् । मद्रचरः ॥ क्वचिद्विकल्पः । खेचरः खर्चेर ॥ क्वचिदन्यदेव । हृदयं स्पृशति हृदिस्पृक् । द्वितीयार्थेत्र सप्तमी ॥ मध्येगुरून् । अनन्तेगुरुः । अत्र मध्यगुरुः । अन्तर्गुरून् । इत्यप्यन्ये ॥ "मध्य" [२१] इत्यादिना ॥ कण्ठेकाल । उरसिलोम । इत्यत्र "अमूर्ध” [२२] इत्यादिनालुप् ॥ अमूमस्तकादिति किम् । मूर्धशिखः । मस्तकमाल्यः ॥ स्वाङ्गादिति किम् । अर्थशौण्डः ॥ अकाम इति किम् । स्वशीर्षकामेण ॥ हस्तेबन्धः हस्तबन्धः । चक्रेबन्धः चक्रबन्धः । अत्र "बन्धे घञि न बा" [२३] इत्यलुब्वा ॥ घञीति किम् । भजन्ते मा भूत् । इभबन्धः ॥ पूर्वाह्णेतन पूर्वाह्वतन | पूर्वाह्णेतराम् पूर्वाह्वतरे । पूर्वाह्वेतमाम् पूर्वाह्वतम । 1 पूर्वाह्णेकाले पूर्वाद्धकाले । अन्त्र “कालात्तन" [२४] इत्यादिना वालुपू ॥ १ ए सी ष्ठिर ।. २ सी °षिके । अ ४ बी 'चरः । क ं ५ ए सी गुरुः । नित्य ०. सी 'गौडः । म'. ८ ए सी डी न्धः । च १० बी ले । “का° ३ ए सी व । द्रमच. ६ बी ठेकल ।. ९४ सी डी काल । म ं. ७ ए Page #486 -------------------------------------------------------------------------- ________________ ४५७ [है० ३.२.२५.] षष्ठः सर्गः । तोयेशयं तोयशयायमीशान्तेवासिनं वा विनयान्तवासी । त्वां मन्यते यो वनवासभर्ता स्वर्ण वनेवासकरोत्र तस्य ॥ २० ॥ ___२०. हे राजन् यो वनवासभर्ता वासयति भधि वासो बने वासो वनवासो देशभेदस्तस्य भर्ता विनयान्तवासी विनयेन प्रणामादिना शिष्य इव संस्त्वां मन्यते । कमिव तोयेशयं विष्णुमिर्व तोयशयाम्यं वासुदेवाप्रजं बलभद्रमिवेशान्तेवासिनं वा परशुराममिव था । तस्य राक्ष: संबन्ध्यत्र प्रत्यक्षदेशे स्वर्णं वनेवासकरो धनवासदेशस्योपभोगदण्डोस्ति । वनवासदेशे हि स्वर्ण बहु स्यात् । अन्जान्यसायाशयानि वर्षेजसेवयातानि शरेजदेवात् । स वर्षजे दण्ड इमान्यदात्तैप्सुना राजा शरजाचलस्य ॥२१॥ २१. हे अप्सुजाक्ष कमललोचन स प्रसिद्धः शरजाचलस्य शरे जातः शरजः स्कन्दस्तस्य योचलो देवगिरिस्तस्य राजेमानि प्रत्यक्षं प्राभृतीकृतान्यजानि वर्षजे सांवत्सरिके दण्डे ते तुभ्यमदात् । किंभूतानि । वर्षेजसेवया वर्षे जाता या सेवा तया शरेजदेवात्स्कन्दादाप्तान्यत एव न सायाहे प्रदोषे शेरवे संकुचन्त्यसायाशयानि निश्यपि विकखराणि ॥ सरोजवासावरजो महाकालिकावरेजच स पथरागान् । मेषीदनं सारसिज-नु कोल्लापुरेश्वरस्तेरिमनोजशंभोः ॥ २२॥ २२. सरोजे वासो यस्याः सा सरोजवासा लक्ष्मीस्तस्मा बरः प्र१ ए सी ते यो व. २५ मात्रदा'. सी 'मादानदा'. १ सी न्यसे । क. २ डी 4 वा तो'. ३ बी भिवे'. ४ डी स...३.. ५ सी रेजादे'.६५ सी कस्कर'. Page #487 -------------------------------------------------------------------------- ________________ [ चामुण्डराजः ] ४५८ सादस्तत्र जातो महाकालिकावरेजश्च गौरीप्रसादे जातश्च स प्रसिद्धः कोल्हापुरेश्वरः कोल्लापुराख्यमहापुराधिपः पद्मरागाँलोहितकमणीन्प्रैबीन् । कीदृशान् । सारसिजं वनं नु रक्तत्वादिगुणै रक्तोत्पलसत्कवनतुल्यान । कोल्लापुरे ह्यतिश्रेष्ठाः पद्मरागाः स्युः । यतः किंभूतस्य ते । अरय एव मनोज कामस्तत्र शंभोविनाशकस्येत्यर्थः । शंभोहिं पूजार्थं शंभुभेक्तः सारसिजं वनमिव पद्मरागान्प्रेषयति ॥ अस्त्रं नवं मानसिजं वरैणक्षरेजपङ्कं क्षरजाग्नितेजः । इन्द्राण्युरोजोचितमद्रिजोरसिजोचितं ढौकयति स्म कीरः ॥ २३ ॥ व्याश्रयमहाकाव्ये २३. क्षरो मेघो जलं वा तत्र जातो योनिर्विद्युद्वडवानलो वा तद्वत्तेजो यस्य हे क्षरजाभितेजो वराः सुजात्या य एणास्तेषां यः क्षरो मूत्रं तत्र जातो यः पङ्कस्तं जात्यकस्तूरिकामित्यर्थः । कीर: कश्मीराधिपो ढौकयति स्म त्वदर्थं प्रेषितवान् । कीदृशम् । नवमप्रेतनौस्त्रेभ्यः पुष्पेभ्यो गन्धोत्कृत्वेनात्यन्तं कामिनां वशीकारकत्वादभिनवं मानसिजं कन्दर्पमत्रं शस्त्रमिव । अत एवेन्द्राण्युरोजोचितमद्रिजोरसिजोचितं च । शचीगौरीतनयोर्मण्डनाय योग्यम् । कश्मीरेषु हि मृगविशेषमूत्रात्प्रकृष्टकस्तू|रेका स्यात् ॥ तोयेशयम् तोयशय । अन्तेवासिनम् भन्तवासी । वनेवास वनवास । इत्यत्र "शय" [ २५ ] इत्यादिना वा सप्तम्यलुप् ॥ अकालादिति किम् । सायाह्नमानि ॥ वर्षेज वर्षज । क्षरेज क्षरंज । वरेजः वरजः । अप्सुज अब्जानि । सरसिजम् सरोज । शरेज शरज । उरसिज उरोज 1 मानसिजम् मनोजं । इत्यत्र "वर्ष" [२६] इत्यादिनी वालुप ॥ १ बी डी 'रागालो. २ ए सी ५ ए सी 'रत्वा'. ८ सी सम्य° ९ बी रज: । व १० बी 'नालु'. ४ बी पुष्पेभ्यो. डी 'शयः । भ ० भक्त सः . ३ ए सी 'नास्येभ्यः. ६ ए बी सी च । सची° ७ सी Page #488 -------------------------------------------------------------------------- ________________ [है• ३.२.२७.] षष्ठः सर्गः। ४५९ वर्षासुजं तदिविजेशधन्व रत्नैर्दधत्मादृषिजो नु मेघः । नीलं कुरोश्छत्रमिदं निरस्यत्कालेजमप्यातपशारदिज्यम् ॥२४॥ ___ २४. इदं प्रत्यक्षं कुरोः कुरुदेशराजस्यच्छत्रं वर्तते । कीदृशम् । प्रावृषिजो मेघो नु यथा वार्षिको घनो वर्षासुजमिन्द्रधनुर्दधत्स्यादेवं वर्षासुजं वर्षाकालजातं तत्पञ्चवर्णत्वेन प्रसिद्धं दिविजेशधन्व दिविजानां देवानामीशः शक्रस्तस्य चापमिव रत्नेश्छत्रानुलोम्याद्वक्राकारेणानुस्यूतैः पञ्चवर्णमणिभिः कृत्वा दधत्तथा नीलं हरितवर्ण तथा कालेज शरत्काले जातमातपशारदिज्यमपि शरदि जातः शरदिजस्तस्य कर्म शारदिज्यमातपस्य यच्छारदिज्यं संतापकत्वं तदप्यत्युग्रं शरत्कालातपमपीत्यर्थः । निरस्यत् सान्द्रच्छायाकारित्वात् ॥ दिविज । प्रावृषिजः । वर्षासुजम् । शारदिज्यम् । कालेजम् । अत्र "घुमापृ" [२७] इत्यादिना सप्तम्पलुप् ॥ अप्सव्यदिव्याश्वसमास्तुरङ्गास्तेजस्य नावो नु रयेप्सुचर्यः । एतेप्सुयोनिच्छवयो जनो यैः पिपासितोप्यप्सुमतिन हि स्यात् ॥२५॥ २५. यैः कृत्वा जनः पिपासितोप्यप्सु जलेषु मतिर्मनो यस्य सोप्सुमतिर्न हि स्याद्रूपकान्त्यादिलक्ष्म्याक्षिप्तचित्तत्वाद्यान्पश्यलोकस्तृषमपि न . जानातीत्यर्थः । त एते प्रत्यक्षास्तेजस्य तेजदेशराजस्य तुरङ्गाः । किंर्भूताः । अप्सुयोनिच्छवयो विद्युद्दीप्तयस्तथा रये वेगविषयेप्सुचर्यों नावो नु जलचारिवेडातुल्या अत एप्पिव्यो १ ए सी रोच्छत्र १ ए सी जात श. २५ सी च्चाया. ३ ए सी विजः । व. डी "विजः । प्रा. ४ ए सीम् । म. ५ए सी डी तिनमो य. ६ए सी "भूत म. ७बी दरोडा. ८ वी वाप्सान्यो. Page #489 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [चामुण्डराजः] ब्धेर्जातत्वेनाप्सु जलेषु भवो दिव्यः स्वर्गस्थत्वादिवि स्वर्गे भवश्व योश्व उच्चैःश्रवास्तत्समाः ॥ अप्सम्य । अप्सुयोनि । भप्सुमतिः । अप्सुचर्यः । इत्यत्र "अपो य" [२८] इत्यादिना सप्तम्यलुप् ॥ काम्पील्यसिद्धः खधुनीतटस्थोऽववर्ति चौरस्यकुलं दधानान् । त्वदायोच्छिद्य खसान्स दास्याःपुत्रानमंतच्छ्यिमार्पयत्ते।।२६॥ २६. स प्रसिद्धः काम्पील्यसिद्धः काम्पील्यं पश्चालदेशस्थं पुरं तत्राधिपत्वात्सिद्धो विख्यातः पञ्चालराजः खधुनीतटस्थः खसजयार्थ काम्पील्यपुरपरिसरवर्तिगङ्गातटे कृतावासः सन्खसान्क्षत्रियभेदांस्त्वदाज्ञयोच्छिद्योत्पाट्या प्रत्यक्षां तच्छ्रियं खर्सद्धिं ते तुभ्यमार्पयत् । किंभूतान्खसान् । अध्ववर्ति पान्थलुण्टनाय मार्गसमीपस्थं चौरस्यकुलं निन्दितचौरवर्ग दधानांस्तथा दास्या:पुत्रान्दासीपुत्रत्वेन निन्द्यान् ।। शैलोमतः प्रेषित एष दासीपुत्रंद्रिपो द्वारपलाटभर्ना । हृत्पाश्यतोहर्यधरोतिवाचोयुक्तिर्दिशोदण्डपदे महेभः ॥२७॥ २७. दासीपुत्रन्तोकिंचित्करत्वादासपुत्रवदाचरन्तो रिपवो यस्य हे दासीपुत्रंद्रिपो एष प्रत्यक्षं प्राभृतीकृतो महेभो द्वारपलाटभा द्वारपाख्येन लाटदेशाधिपेन दिशोदण्डपदे दक्षिणाशामुक्तिपदे प्रेषितः । कीदृक् । शैलोन्नतोत एव पश्यन्तमनादृत्य हरति लिहायचि [५.१.५०.] पश्यतोहरो यः पश्यतो हरेदर्थ तस्य भावः पाश्यतोहयं हृदां जनचित्तानां पाश्य १ ए सी द्धिपो. १ए सी डी पील्यं. २ ए सी डी ...ग'. ३ ए सी त्यख्या त. ४ ए सी सर्दि ते. ५ वी तोकि'. ६ सी दिपो. ७ ए सी वः पश्य. Page #490 -------------------------------------------------------------------------- ________________ [है० ३.२.३२. ] षष्ठः सर्गः । ४६१ सोहर्यं धरति यः सः । अत्यौन्नत्यगुणेन पश्यत एव लोकस्य चित्तानि हरन्नित्यर्थः । अत एवातिवाचोयुक्तिर्वाचोयुक्तिमतिक्रान्तो वर्णयितुमशक्य इत्यर्थः ॥ अथ चैष शैलोन्नतो महेभः कुलक्षणत्वादमहायानुत्सवायामाङ्गलिक्यायेभोमहेभः प्रेषितः । कीदृक् । कुलक्षणत्वेन सर्वस्वविनाशकत्वाद्धृदः स्वमिचित्तस्य शून्यत्वापादनेन पाश्यतोहर्यधरोत एवातिवाचोयुक्तिरवर्णनीय इत्यर्थः । अयमप्यर्थो गजलक्षणज्ञत्वाद्वेत्रिणा लेषोच्योक्तः ॥ अध्ववर्ति । काम्पील्यसिद्धः । तटस्थः । अत्र " नेन्" [२९] इत्यादिना सप्तम्या [न ?] लुग्निषेधः ॥ : चौरस्य कुलम् । अत्र "बैश्याः क्षेपे" [३०] इति षछ्यलुप् ॥ क्षेप इति किम् । स्वदाज्ञया ॥ दास्याः पुत्रान् दासीपुत्रत् । इत्यत्र “पुत्रे वा" [३१] इति वा पछ्यलुर्षु ॥ पाश्यतोहर्य । वाचोयुक्तिः । दिशोदण्ड । अत्र "पश्यद्” [३२] इत्यादिना षष्ठयलुं ॥ तदेवाह । दिशन्दशाथ द्विरदं तमामुष्य पुत्रिकां भूमिपतिर्बुभुत्सुः । कुमारमालोकत सोपि नत्वामुष्यायणः प्राञ्जलिरेवमूचे ॥ २८ ॥ २८. अथ वेत्रिणा स्तुतिनिन्दारूपश्लेषोच्या गजस्य दुर्लक्षणतासूचनान्तरं भूमिपतिः कुमारमालोकत । कीदृक्सन् । आमुष्यपुत्रिकाममुष्यपुत्रस्य भावं "चोरादेः” [७.१.७३.] इत्यकञ् । अमुष्य भद्रस्य म I १ ए सी डी स्वादिचि २ ए सी कापील्य. ३ ए सी डी 'भः ॥ चोर". ४ बी " षष्ठया क्षे.. ५ सी दा... सी .. ६ बीप् । पश्य. सी डी दण्डे । म ८ बी प् ॥ २७ ॥ दि. ९ ए सी डी ७ ए बी मा Page #491 -------------------------------------------------------------------------- ________________ ४६२ ज्याश्रयमहाकाव्ये [चामुण्डराजः] न्दस्य मृगस्य मिश्रस्य वा हस्तिनोयं पुत्र इत्यर्थ बुभुत्सुर्जिज्ञासुरत एव तं द्विरदं दृशा दिशन्कीदृग्गजोयमिति कुमारं ज्ञापयन् । ततोमुष्य प्रख्यातस्य मूलराजस्य पितुरपत्यं नडाबायनणि [६.१.५३.] आमुष्यायणः सोपि कुमारोपि प्रावलिः सन्नत्वैवं वक्ष्यमाणमूचे ॥ आमुज्यपुत्रिकाम् । मामुप्यायणः । अत्र "अदसः" [३३] इत्यादिना पायलुप्॥ तदेवाह । यथा शुनःपूर्वकशेपपुच्छलाङ्कलमुख्यैर्गजलक्ष्म बुड्वा । वाचस्पतीयं जगदे ममादेवानांप्रिय षगजस्तथायः ॥ २९ ॥ ___२९. अदेवानांपियैः पण्डितैः शुन इति पूर्व येषां ते शुन:पूर्वका अभिधानाभिधेययोरभेदोपचारादभिधेयाविशेषणत्वे ये शेपपुच्छलाङ्गलास्ते। वथा शुनः शेपमिव शेपमस्येत्यादिविग्रहे शुनःशेपशुनःपुच्छशुनोलाडूलाख्या मुनगस्तदायैर्मुनिभिर्वाचस्पतीयं बृहस्पतेरिदं गजलक्ष्म गजलक्षणप्रतिपादकं शास्त्रं बुद्धा गुरूपदेशेन ज्ञात्वा यथा ममाप्रतो जगदे व्याख्यातं तथा ज्ञायत एष गजो नार्यो न पूज्यो वाचस्पतीयगजलक्ष्मशास्त्रोक्तलक्षणानुसारेण न प्रशस्य इत्यर्थः । अथास्यानीतामेवाष्टवृत्त्याह । ईदृग्दिवोदासनुतस्य वास्तोष्पतेरपीभो हि दिवस्पतित्वम् । हरेत होतुःमुतहोतुरन्तेवास्युद्यताशीः वपि दीर्घहस्तः ॥ ३०॥ ३०. ईदृगिभो दिवोदासनुतस्य दिवोदासर्देवविशेषैः स्तुतस्य वा१सी दि ति. २ बी स्युचता . १ ए सी पाणः ।. २ सी शुनपू. ३ ए डी 'वे ते ये ४ एसी स्पदेते. ५वी दम ल°. सी म नज'. ६ ए सी दासिदेवविशैः स्त. Page #492 -------------------------------------------------------------------------- ________________ [है.१.१.३४.] षष्ठः सर्गः। ४६३ स्तोष्पतेरपीन्द्रस्यापि दिवस्पतित्वमैन्द्रं पदं हि स्फुटं हरेतापनेतुं शक्तः संभाव्यते । कासु सतीषु । होतुःसुतहोतुरन्तेवास्युद्यताशी:ध्वपि ऋत्विक्पुत्रऋत्विक्शिष्याणां सप्रभावेष्वप्याशीर्वादेषु । यतो दीर्घहस्तः प्रलम्बशुण्डः । अलक्षणं ह्येतत् । योपि दीर्घहस्त: प्रलम्बपाणि: स्यात्स दिवस्पतित्वतुल्यमुन्नतं फलादि वस्तु हरतीत्युक्तिलेशः ॥ ईदृग्गजो भगृहेस्थिदन्तो हन्यात्पितुःशिष्यपितुस्तनूजान् । पितुःस्वसारं स्वसृपत्यपत्यं स्वसुःपति नाम पितृष्वमृणाम् ॥३१॥ ____३१. ईदृग्गजो भर्तृगृहे वर्तमानो हन्यादुच्छेत्तुं शक्तः संभाव्यते । कान् । पितुःशिष्यपितुस्तनूजा जनकान्तेवासिनो जनकपुत्रांश्च । तथा पितुःस्वसारं जनकभगिनीं च तथा खमृत्यपत्यं भगिनीभर्तृसन्ततिं च तथा स्वसुःपति भगिनीभर्तारं च तथा पितृष्वसृणां जनकभगिनीनां नामापि । अपिरत्र ज्ञेयः । यतोस्थिवनिःश्रीकौ दन्तौ यस्य सः । सर्वसंबन्धिजनक्षयहेतुः । अपलक्षणं ह्येतत् ।। ताम्यन्ति होतुःखमयुक्तहोतखनात्मजा याज्यगृहागते हि । मातापितृभ्यां सममेव होतापोतार ईदृग्गज ओतुनेत्रे ॥ ३२ ॥ ३२. ईदृग्गज ईदृशे द्विपे याज्यस्य यजमानस्य राजादेहमायाते सति होतुःस्वसृभित्विग्भगिनीभिर्युक्ता होतृवनात्मजा ऋत्विग्मगिनीपुत्रा येषां ते होनापोतारो होतारः पोतारश्च ऋत्विग्विशेषा मातापितृभ्यां सममेव सहैव हि स्फुटं ताम्यन्ति याज्यस्य संपत्क्षयेण दक्षिणादिलाभाभावात्खिद्यन्ते । यत ओतुनेत्रे मार्जारपिङ्गलाक्षे । संपत्क्षयहेतु दमलक्षणम् ॥ १ ए सी लक्ष्यणं. २ ए पाणिं स्या'. सी पाणि स्या'. ३ ए सी शकसं. ४ सीपयं. ५ वी मिदृत्वि. ६ ए सी डी 'स्वमात्म'७ ए सी मटिनी : ए बी सी डी हि स्फटं. ९ सी संक्षेपेण, Page #493 -------------------------------------------------------------------------- ________________ ४६४ व्याश्रयमहाकाव्ये [ चामुण्डराजः ] स्वसादुहित्रोः क्षपकं पितापुत्रयोश्च नामुं शुकपिच्छपुच्छम् । जिघृक्षतो दक्षिणयापि होतापुत्रावतीन्द्रावरुणः किमु त्वम् ॥ ३३ ॥ ३३. उ हे राजन्नमुं गंजं होतापुत्रावृत्विक्तत्पुत्रश्च याचकावपि दक्षिणयापि धर्मेणापीत्यर्थः । न जिघृक्षतः । यतः स्वसादुहित्रोः क्षपकं पितापुत्रयोश्च क्षपकं विनाशकम् । एतदपि कुत इत्याह । यतः शुकपिच्छपुच्छम । नीलपुच्छो हि गजः कुलक्षयाय स्यात् । किं पुनरतीन्द्रावरुणो महर्द्धिकत्वादिगुणैरिन्द्रं वरुणं चातिक्रान्तस्त्वं जिघृक्षसि । नैवेत्यर्थः : ।। वाय्वग्निभः कर्मभिराग्निसौमाग्ना वैष्णवः कृष्णनखे गजेस्मिन् । सुधेभशान्ति रचयद्विजोभीषोमोपमोनीवरुणोपमो वा ॥ ३४ ॥ ३४. द्विजः पुरोहितः कृष्णनखेस्मिन् गजे विषये कर्मभिः शान्तिक्रियाभिः कृत्वेभशान्तिम् । इभशब्देने भम्धकृष्णन खत्व कुलक्षणजनिता राज्यराष्ट्रादेरुपद्रवा उपचारादुच्यन्ते । तेषां शान्तिमुपशमकर्म सुधा निरर्थकमेव रचयेत् । संभावनेत्र सप्तमी । नोपशमयितुं शक्तः संभाव्यत इत्यर्थः । कीदृशोपि । तपोमन्त्रादिप्रभावोत्थदिव्यशक्त्या वाय्वग्निभो वायुदेवताग्निदेवतातुल्यमहिमानीषोमोपमोनीवरुणोपमो वा । वाय्बनी अग्नीषोमावग्रीवरुणौ च द्वौ द्वौ सहचरौ देवभेदाः । किंभूतैः कर्मभिः । आग्निसौमाग्नावैष्णवैरग्नीषोमावमाविष्णू च सहचरौ देवभेदौ देवते येषां तेः ॥ १ ए सी 'वै कृ. १ एसी गजा हो. २ बी श्रोः पि. ३ ए बी सी नैवेत्य. ४ सी द्विज पु. ५ सी 'नि'. ६पसी शक्त सं. ७ ए सी मितु ८ बी मीवार बी मिसोमा ११ ए सी डी बते. ९ ए सी हरौ १० Page #494 -------------------------------------------------------------------------- ________________ [है० ३.२.४३.] षष्ठः सर्गः। ४६५ भदेवानांप्रियः । अन्न "देवानांप्रियः" [३०] इति षष्ठयलुप् ॥ शुनःशेप । शुनःपुच्छ । शुनोलाल । इत्यत्र "शेपपुच्छ" [३५] इत्यादिना षष्यलुप् ॥ वाचस्पतीयम् । वास्तोष्पतेः । दिवस्पतित्वम् । दिवोदास । इत्येते "वाचस्पनि" [३६] इत्यादिना निपास्याः ।। होतुःसुत । होतुरन्तेवासि । पितुस्तनूजान् । पितुःशिष्य । इत्यत्र " " [३५] इत्यादिना षष्टयलुप् ॥ विद्यायोनिसंबन्ध इति किम् । भर्तृगृहे ॥ होतुःस्वस होतृस्वसू । पितुःस्वसारम् पितृष्वसृणाम् । स्वसुःपतिम् स्वस्पति । इत्यत्र "स्वसपत्योर्वा" [३८] इति वा षष्यलुप् ॥ होतापोतारः मातापितृभ्याम् । अत्र "आ द्वन्द्वे" [३९] हत्याकारः । केचि. स्वसादुहित्रोः इत्यत्रापीच्छन्ति ॥ इह तु मते विद्यायोनिसंबन्धः प्रत्यासत्तेः समस्यमानानामृदन्तानामेव मिथो दष्टम्यो न येन केन चित् । तेनह न स्यात् । न हि स्वसा होतापुत्रयोः स्वसा भवन्ती दुहितरमपेक्षते दुहिता वा स्वसारमिति ॥ होतापुत्रौ । पितापुत्रयोः । अत्र "पुत्रे" [४०] इति आत् ॥ इन्द्रावरुणः । इत्यत्र "वेदसह" [1] इत्यादिनात् ॥ वायुवर्जनं किम् । वास्वनि ॥ अग्नीषोम । भनीवरुण । इस्यन्त्र “ई: पोम" [२] इस्यादिना ई॥ आग्निसौम । इत्यत्रै “इदि" [३] इत्यादिना इ. । अविष्णाविति किम् । भानावैष्णवैः॥ . १ ए सी त्यत्रीपी'. २ एसी पेक्ष्यते. ३ बी युर्व'. ४ ए सी ५ ए सी डी माग्निवे. Page #495 -------------------------------------------------------------------------- ________________ ४६६ व्याश्रयमहाकाव्ये [चामुण्डराजः] द्यावापृथिव्योर्मघवत्यदृश्ये दिवस्पृथिव्योर्नहुषेण पात्रा। दिवःपृथिव्युत्तरधीः स पृष्टो गुरुर्निनिन्देशमल्पवंशम् ॥ ३५ ॥ ३५. दिवःपृथिव्युत्तरधीर्यावापृथिव्योर्मध्ये सर्वोत्कृष्टबुद्धिः स प्रसिद्धो गुरुवृहस्पतिरीदृशमल्पवंशं लघुपृष्ठावयवविशेषं गजं निनिन्द । बार्हस्पतीयगजशास्ने हि गजस्याल्पवंशत्वं महापलक्षणमुक्तम् । कीदक्सन् । द्यावापृथिव्योर्मध्ये मघवतीन्द्रेदृश्ये ताभ्यां बहिर्नष्टत्वाददृश्यमाने सति दिवस्पृथिव्योः कर्मणोः पात्रा रक्षकेण तयोः स्वामिनेत्यर्थः । नहुपेण नहुषाख्येण नृपेणेन्द्रीभूतेन पृष्टः ॥ किल वृत्रदेयं रणे हन्तुमशक्नुवन् शकसं मित्रीकृत्य विश्वस्तं सुप्तमवधीत्ततश्च वृत्चकपालरूपिणी विश्वस्तमित्रहत्येन्द्रस्य पृष्ठं कथमपि यावन्न मुञ्चति तावदिन्द्रो द्यां सप्तद्वीपवती पृथ्वीं चोल्लक्ष्य क्षीराब्धिसमीपस्थाजनालमध्ये कृमीभूय निलीनस्तवो निःस्वामिकत्वाद्ध्याकुलैवैस्तदा सर्वोत्कृष्टो नृपो नहुषः खर्गे नीत्वेन्द्रः कृतो रोदस्यौ पाति स्मेति पुराणम् ।। पावापृथिव्योः । मन्त्र "दिवो चाचा" [५] इति दिवशब्दस यावा इत्यादेशः । दिवस्मृथिव्योः दिवाधिवी । मत्र "दिवस्" [५] इस्यादिना दिवस् इति दिव इति चादेशौ वा । पसे पावापृथियो । १ए सीटोर'. १ए सी डी दिवसृषि. २ए सी 'घुप्रष्ठा'. ३ सी अस्पत्यीय. ४ ए सी मणो पा. ५वी य: । निहुषेण निहु. ६एसी तो निस्वा. डी तोस्वा. ७५ दिवपृथि'. सी दिवधि'. Page #496 -------------------------------------------------------------------------- ________________ [ ३० ३.२.४८. ] षष्ठः सर्गः । तौ मातरप्राक्पितरावुषासानक्तस्य देवौ यदि पश्चिमायाम् । इहोदयेतां कचिदप्युषासासोमौ तदोष्ठे वलिमाज्युभोयम् ।। ३६ ।। ३६. तौ प्रसिद्धावुषासानक्तस्य प्रभातराज्योर्मातिरप्रापितरौ जनकत्वान्मातरपितरतुल्यावुषासासोमौ सूर्यश्च सोमश्च देवाविह जगति क्वचिदपि कस्मिन्नपि काले यदि पश्चिमायां दिश्युदयेतां तत्तदोष्ठे वलिमान रेखावानयं गजः शुभः । गजस्यौष्ठे हि वलयो महादोषः ॥ मृगौ च मातापितरावमुष्य श्वासस्तथावस्करगन्धिरेषः । दुःखास्पदं स्यादमुना हि रम्भोरुभार्यकः शोभनभार्यको वा ३७ ४६७ ३७. मृगौ च मृगजाती च हस्तिनावमुध्य गजस्य मातापितरौ तथामुष्य गजस्यैष प्रत्यक्षोपलभ्यमानः श्वासो मुखैवातो वस्करान्नमलं तत्संबन्धात्तद्देशोप्यवस्कर स्तस्यैव गन्धो यस्थ सोस्त्यत एवामुना गजेन कृत्वा रम्भोरूभार्यकः कदलीस्तम्भसुकुमारोरुभार्येपि शोभनभार्यको वा प्रेमाद्यतिशायिभार्यो वापि नृपादिः प्रकृष्टभार्योपभोगभङ्गहेतुमहाविपदात्या दुःखास्पदं स्यात् ॥ ४ उषासानक्तस्यै । इत्यत्र " उषासोबस : " [ ४६ ] इत्युपस उपासादेशः ॥ केचित्तु सूर्यशब्दस्यापीच्छन्ति । उषासासोमौ ॥ मातरपितरौ । मातापितरौ । इत्यत्र " मातर" [ ४७ ] इत्यादिना मातरपि 1 तरेति वा निपात्यते ॥ अवस्कर आस्पदशब्दौ " वर्चस्कादिषु" [४८] इत्यादिना निपात्यौ ॥ १ बी डी दौष्ठे- २ एसी वार्य. १ बी डी 'सदौ ४ए सीप सोम. २ ए सी 'लभ्यः मा. ३ ए सी डी 'खतो. ५ सी स्थस्य'. Page #497 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ चामुण्डराजः ] शोभनभार्यकः । अत्र " परतः बी" [ ४९ ] इत्यादिना पुंवद्भावः ॥ अनू ङिति किम् । रम्भोरुभार्यकः ॥ श्येतायितायास्तददर्शनीयमानी स लाटो भवदीयकीर्तेः । इभापदेशादिह दर्शनीयपाशां हि कृत्यां पटयन्दिदेश ॥ ३८ ॥ ૪ ३८. तत्तस्माद्धेतोः स प्रसिद्धो लाट इभापदेशाद्द्रजव्याजादिह त्वंत्समीपे दर्शनीयपाशां रौद्रत्वात्कुत्सितदर्शनां कृत्यां मारिदेवतां पटयन् पैटीं कुर्वन् हि स्फुटं दिदेश तुभ्यं ददौ । कीदृक्सन् । श्येतायितायाः श्येनी ज्योत्स्नादिश्वेतपदार्थजातिस्तद्वदाचरन्त्याः । निर्मलाया इत्यर्थः । भवदीय कीर्तेरदर्शनीयमानी त्वदीयकीर्ति दर्शना योग्यां मन्यमानस्त्वद्यशोसहमान इत्यर्थः ॥ नीत्वास्त्रलौहित्यमिषूः पटिष्ठा दारद्यमुन्मूल्य तमानयामि । सहास्तिकांश्चेभवरान्नियुङ्खायते विक्रमरौहिणेय ॥ ३९ ॥ 1 ३९. हे आग्नेयतेप्रायीनामग्निभार्याणां षण्णां कृत्तिकानां स्तनपायित्वादपत्यमाग्नेयः स्कन्दस्तत्तुल्यतेजस्क । व हे विक्रमरौहिणेय शौर्येण बलभद्रतुल्य मूलराजै । चः पुनरर्थे भिन्नक्रमो गम्येन त्वमित्यनेन सह योज्यः । त्वं पुनः सहास्तिकान् हस्तिनीसमूहान्वितानिभवरान्पट्टहस्तिन उपलक्षणत्वादश्वाबथान्भटांच नियुङ्ग लाटास्कन्दनाय व्यापारय येन दारचं दरदो राशोपत्यं श्री " पुस्मगध" [६.१.११६. ] इत्यादिनाणो “द्वेरमण" [६.१.१२२. ] इत्यादिना लुपि दरद् राशी तत्र साधुं भर्तृत्वान्तं लाटमुन्मूल्यानयामि । किं कृत्वा । पटिष्ठा अतितीक्ष्णा इषूरस्रलौहित्यं रकेन ढोहिनीनां भावमारकंतां नीत्वा प्रापय्य ॥ १ ए सी दारिय १ ए सी डी स्लप्समी २ सी 'यांशो रौं. ३ एसी पट्टीकु ४ ए सी 'शेब. ५ ए सी द्वेय स्क . ६ डी भा वि ७ सी म । च पु. ८ सी 'बनार ४६८ Page #498 -------------------------------------------------------------------------- ________________ [है. ३.२.५३.] षष्ठः सर्गः। स्वर । श्वेतायितायाः ॥ मानिन् । बदर्शनीयमानी भवदीयकीतः ॥ पिचति । दर्शनीयपाशाम् । अत्र "क्यमानि" [५०] इत्यादिना पुंवत् ॥ गि । पटवन् । तदितय । लौहित्यम् ॥ तद्धितसर । पटिष्ठाः ॥ जातितद्धितब । दारचम् ॥ तदितवर । हास्तिकान् । अत्र "जातिश्च" [५१] इत्यादिना पुंबन ॥ दौरथम् । इस्यत्र पुंषदावादणो लुर निवर्तते ॥ भालेय । इत्यत्र “एओनायी" [५२] इति पुंवत् ॥ पूर्वेण सिदे नियमा पचनम् । तेन रोहिणेय इत्यत्र पूर्वेणापि पुंवद्रावो न स्यात् ॥ राजा तमूचेय सहख कल्याणीपञ्चमाः पञ्च निशाः कुमार । लाटं रटन्तीप्रियमा भव्याभक्ते विधातुं यतितव्यमूर्ध्वम् ॥४०॥ ४०. अथ राजा तं कुमारमूचे । तदेवाह । हे भव्याभक्ते प्रशस्यगुरुबहुमान कुमार पञ्च निशाः सहख । ननु पञ्च निशाः किमिति सह्यन्त इत्याह । यतः कल्याणी पश्चमी यासैं ताः प्रस्थानाहनक्षत्रवारलग्नायुपेतत्वेन हि पञ्चमी रात्रिर्यात्रायां शुभास्त्यतः पश्चमीरात्रिं यावत्प्रतीक्षखेत्यर्थः । ऊवं तदनन्तरं पञ्चम्यां निशीत्यर्थः । लाट रटन्तीप्रियं लाटवधेन रुप्रेयसीकं विधातुमाशु यतितव्यम् ॥ अप् । कल्याणीपनमा निशाः । प्रियादि । स्टेन्तीप्रियम् ॥ भन्यामक्के । इत्यत्र "बासिवादो" [१५] इति न पुंवत् ॥ १५ सी रवा. २ एबी डी भूर्दम् । सी माम् । १सी कीर्तिः। पि.२ सीन् । तयः । लौ .३ एतयः।लडी तय।...दार'. एसी दारि. ५बी धम् । ते. ६एसी रुवामा . ७बीमता प्र. ८ पु...पणे. ९५ वी सी डी कई . १० वी त्यांचाट. ११ ए सी रटीतीमि. Page #499 -------------------------------------------------------------------------- ________________ ४७० द्याश्रयमहाकाव्ये [चामुण्डराजः] त्वं मद्रिकाम्बो नु सहोसि दत्ताभायं द्वितीयामतिराशु कर्तुम् । आक्रन्दिकाभार्यममुं तथाप्येप्यामो वयं विक्रममीक्षितुं ते ॥४१॥ ४१. हे कुमार यद्यपि त्वं द्वितीया लोकेभ्योन्या सर्वोत्कृष्टेत्यर्थः । मतिर्यस्य स तथा मन् दत्ताख्या भार्या यस्य तममुं लाटमाक्रन्दिकाभायं लोटवधेन रुदद्भार्यमाशु कतुं सहोसि शक्तोसि । क इव । मद्रिकाम्वो नु । मद्रेषु भवा । वृजि" [६.३.३८] इत्यादिना के मद्रिकाम्वा माता यस्य स नकुलः सहदेवो वा स इव । तथापि ते तव विक्रममीक्षितुं वयमेष्यामः ।। तद्धित। मद्रिकाम्बः ॥ अंक । आक्रन्दिकाभार्यम् ॥ पूरणी । द्वितीयामतिः ॥ भाख्या । दत्ताभार्यम् । इत्यत्र "तद्धिताक" [५५] इत्यादिना न पुंवत् ॥ तं वैदिशीमातृकमेतु नैयङ्कवीमति कुञ्जर एष लाटम् । मामोतु नेयङ्कवबुद्धितायाः फलं स माञ्जिष्ठपटीक आराव ॥४२॥ ४२. एष कुञ्जरो वैदिशी विदिशापुर्या भवा जाता वा माता यस्य॑ स तं लाटमेतु । यतः किंभूतम् । न्यङ्कर्मंगभेदः कृष्णखिकेण विपुल: कुटिलस्वभावश्च । तस्येयं नैयङ्कवी सा मतिर्यस्य तं महाकुलक्षणेभप्रेषणात्कुटिलमतिमित्यर्थः । ततश्च स लाटो नैयकवबुद्धिताया अस्याः कूटमतेः फलमागददूराच्छीघ्रं प्राप्नोतु । किंभूतः । माजिष्ठी मंञ्जिष्ठया रक्ता पटी यस्य सः । लाटदेशे हि मासिष्ठी पटी भूमिजलादिगुणेनातिसुरङ्गा प्रायः स्यात् । १ए सी लाधव. २ ए सी डी ससह. ३ ए सी ते व. ४बी अक् । मा. ५ए सीत् । इव । तथापि ते न विक्रममी . ६ ए सी डी दिशि पु. ७ ए सी डी °ता च मा. ८ ए सी स्य ततं. बी स्यतं. ९ डी °तः । म'. १. एसी मविष्ट. Page #500 -------------------------------------------------------------------------- ________________ [है० ३.२.५६.] षष्ठः सर्गः । व्यसर्जयद्वेत्र्यथ हैमयष्टिः सेभान्कठीमातृकलाटभट्टान् । तेयुः सलज्जाकठमानिमातृका: पूः सुकेशीललनैईसद्भिः ॥ ४३ ॥ ४७१ ४३. अथ हैमयष्टिः स्वर्णमयदण्डो वेत्री सेभान् गजयुक्तान् कठ्यः शाखाध्ययननिमित्त कठ्यपदेशभाजो ब्राह्मण्यो मातरो येषां ते ये लाटभट्टा लाटाधिपस्य विशिष्टभूता द्विजास्तान्व्यसर्जयन्यक्कारपूर्वं प्रतिप्रेषितवान् । ततस्ते लाटभट्टा अयुर्लाटपार्श्वे गताः । किंभूताः सन्तः । हसद्भिः पूःसुकेरैयः पुरस्य प्रवरचिकुरखियो ललनाः कान्ता येषां तैरुपलक्षिताः । न्यक्कृतत्वात्पौरतरुणैरुपहस्यमाना इत्यर्थः । अत एव सलज्जा अकठमानिन्योकठीरात्मनो मन्यमाना मातरो येषां ते ॥ वैदिशीमातृकम् । अत्र " तद्धितः स्वर" [ ५५ ] इत्यादिना न पुंवत् ॥ स्वरेति किम् । नैयङ्कवबुद्धितायाः ॥ अन्ये तु वृद्धिमात्र हेतोर्निंगत स्वद्धितस्य पुंवप्रतिषेधमिच्छन्ति तन्मते नैयङ्कवीमतिम् ॥ अरक्तविकार इति किम् | माञ्जिष्ठपटीकः । हैमयष्टिः ॥ सुकेशीललनैः ॥ जाति | कठीमातृक । इत्यत्र “स्वाङ्गात् ” [ ५६ ] इत्यादिनी न पुंवत् ॥ स्वाङ्गादिति किम् । व्यकठमानिमातृकाः । अमानिनीति किम् । अकठमानि ॥ भव्याप्रियां रौचनिकोत्पर्टी नु तन्वंस्त्विषं द्रावकवीक्षणीयाम् । हरेरिवैकादशमूर्तिरेषोन्येद्युः कुमारानुगतः प्रतस्थे ॥ ४४ ॥ ४४. अन्येद्युरेष मूलराँजः कुमारानुगतः प्रतस्थे लाटास्कन्दनाय १ ए सी डी न् काव्य: . २. ए सी स्तान्विस. ४ वी 'तुकः । म. ५ ए सी 'तोणित'. ६ ए सी नपुं. ३ डी 'श्यः प्र'. ७ सी 'राजकु Page #501 -------------------------------------------------------------------------- ________________ ४७२ व्याश्रयमहाकाव्ये [ मूलराजः] प्राचालीत् । किंभूतः । द्राविकाङ्गानिर्गच्छन्ती या वीक्षणीया स्वर्णवर्णत्वाद्दर्शनीया तां त्विषं तन्वन् । उत्प्रेक्ष्यते । भव्या श्लक्ष्णत्वादिगुणैः प्रशस्यात एव या प्रिया सर्वजनवल्लभा तां रौचनिकी रोचनया रक्ता योत्पठ्युपरितनवस्त्रं तां नु तामिव तन्वन् । यद्वा । नुरुपमायाम् । यथा रौचनिकोत्पटी परिधानेन तनोत्येवं त्विषं तन्वन्नत एव हरेविष्णोरेकादशमूर्तिरिव । एकादश्येकादशानां पूरणी या मूर्तिः सेव । हरेहि मत्स्य १ कूर्म २ वराह ३ नारसिंह ४ वामन ५ राम ६ राम ७ कृष्ण ८ बुद्ध ९ कल्क्या [१०]ख्या दशैवावतारा: प्रसिद्धाः । अयं त्वेकादशोवतार इवेत्यर्थः । हरेरपि हि मूर्तिः पीताम्बरत्वाद्रौचनिकोत्पी तनोति ॥ समुत्युको दारददत्तभार्यापतिं स तं वैदिशनार्यपत्यम् । हन्तुं कठस्त्रीजुषि दीर्घशपोरीप्रिये श्वभ्रवतीतटेगात् ॥ ४५ ॥ ४५. स मूलराजः श्वभ्रवतीतटे श्वभ्रवत्याख्यनदीतीरे स्वसीमसन्धावगात् । कीटक्सन् । तं लाटं हन्तुं समुत्सुकः । कीदृशम् । दत्ता चासो भार्या च दत्तभार्या दरद्दरदो राज्ञोपत्यं स्त्री या दत्तभार्या तस्याः पतिम् । तथा वैदिशी विदिशानगरीजाता या नारी स्त्री तस्या अपत्यम् । किंभूते तटे । कठ्यो याः स्त्रियस्तदाश्रये । तथा दीर्घकेश्यों याः पौर्यः पुराङ्गनास्तासां पुष्पोच्चयक्रीडादिहेतुत्वात्प्रिये ॥ १ ए सी डी दिसना. १ एसी डी की च. २ ए सी नुरूप'. ३ ए सी डी मेवारा. ४ ए सी डी दुधक. ५ ए सी डी हन्तुमु. ६ वी श्यो या पौ. Page #502 -------------------------------------------------------------------------- ________________ [t. ३.२.५७.] षष्ठः सर्गः । ४७३ "नाणियादौ" [५३] इत्युक्तम् । तत्रापि भव्यप्रियाम् । "तद्धितीककोपा. नस्यपूरणाख्याः" [५५] इत्युक्तम् । तत्रापि रौचनिकोत्पटीम् । द्रावकवीक्षणीयाम् । एकादशमूर्तिः । दत्तभार्या । “तद्धितः स्वरवृद्धिहेतुररक्तविकारे" [५५] इत्युक्तम् । तत्रापि वैदिशनारी । “स्वासद् कीर्जातिश्चामानिनि" [५६] इत्युक्तम् । सत्रापि दीर्घकेशपौरी । कठस्त्री । दारददत्तभार्या । अत्र "पुवकर्मधारये" [५७] इति पुंवत् ॥ नद्यां वसत्स्नायकमद्रकायजातीयनारीभिरभिद्रुताभिः । पुरी द्विषोभूदय भग्नदेशीया व्याकुलत्वापटुते प्रपन्ना ॥ ४६॥ ४६. अथ द्विषो लाटस्य पुरी भनदेशीयोपप्लुतप्रायाभूद्यतो व्याकुलत्वापटुते भीतिं किंकर्तव्यतामूढतां च प्रपन्नाश्रिता । काभिहेंतुभिः । नद्यां श्वभ्रवत्यां वसनायकमद्रकाद्यजातीयनारीभिर्वसत्तायकमद्रकेति शब्दा आद्या यस्य स तथा जातीयेति शब्दो यास तास्तथा या नार्यस्ताभिर्वसज्जातीयस्नायकजातीयमद्रकजातीयनारीभिमन्त्यः नायिका मद्रिकाच प्रकार आसां ताभिर्वा स्तव्याभिर्मुनिपनीभिः नायिकाभिमंद्रिकाभिर्मद्रदेशोद्भवाभिश्च नारीभिः । कीदृशीभिः । अभिद्रुताभिः । परसैन्यदर्शनोत्थातिभयेन पुराभिमुखं पलायिताभिः । नश्यदायान्तीदृष्ट्रेत्यर्थः ॥ पलायकत्वं जगृहुर्विहाय परस्त्रियः पाचकतामकाण्डे । म्लेच्छीत्वमझायि न नो कठीता तासां महद्भूतभियैक्यभानाम् ॥४७॥ ४७. परनियः शत्रूणां नार्यों भयभीतत्वादकाण्डेप्रस्तावे पाचकतां १सी पाठक. १ ए सी नाप्रिया. २ए सी ताकाको'. ३ ए सी जानीर्जा. ४९ सी डी प्रपप. श्री प्रतिप. ५ ए सी मिविसर्जाती'. ६ ए सी डी 'सत्यः स्वा. ७ बी 'श्व आ. ८ वी भद्रका . सी मंद्रदे. ९बी अतिदु'. १० ए सी 'लायता. डी लायन्तीभिः । ११ ए सी डी ईष्टेस'. Page #503 -------------------------------------------------------------------------- ________________ ४७४. व्याश्रयमहाकाव्ये [मूलराजः] पकीणां भावं विहाय पलायकत्वं पलायिकानां भावं जगृहुः । ततस्तासां परस्त्रीणाममहती महतीभूता महद्भूता या भीस्तयैक्यभाजां मिथोभिन्नानां सतीनां न म्लेच्छीत्वमन्त्यजातित्वं नो वा कठीताझायि ॥ या गोमतीभूय चिराय पट्वीभूताः प्रजास्ता अपटूभवन्त्यः । तथाद्रवंस्तत्रं यथा निपेतुः सर्वासु रथ्यास्वपि सर्वबालाः ॥४८॥ १८. याः प्रजा गोमतीभूय गाव: सन्यासां ता गोमत्योगोमत्यो गोमत्यो भूत्वोपलक्षणत्वान्महद्धिकीभूयेत्यर्थः । चिराय चिरकालं पट्टीभूता महर्द्धिकत्वाद्याश्चिरं सौजस्का आसनित्यर्थः । ताः प्रर्जी ऋद्धिविगमाशङ्कयापटूभवन्त्यः सत्यस्तत्र पुर्या तथा तया प्रकृत्याद्रवपरचक्रागमनभयेन नष्टा यथा यया प्रकृत्या सर्वास्वपि रथ्यासु सर्वबालाः सर्वासां प्रजानां बालका बालिकाश्च निपेतुरत्यौत्सुक्ययानेन मियः संमर्देन च कटीभ्यो निपतिताः । पसजातीय । मद्रकजातीय । बायकजातीय । मनदेशीया । इत्यत्र "रिति" [५८] इति मुंबत् ॥ माकुलत्यापटुते । अत्र "स्वते गुणः" [१५] इति पुंवत् ॥ गुण इति किम् । म्च्छीत्वम् । कठीता । केचि जातिसंज्ञावर्जितस्य विशेषणमात्रस्य बद्रावमिछन्ति । पलायकत्वम् । पाचकताम् । महड्तमिवा । इवत्र "यौ कचित्" [१०] इति पुंषत् ॥ कविहरणाहोमतीभूवेस्थादौ न सादेव । पट्टीभूताः । अपटूभवनखः । इत्यादौ विकल्पः ॥ १ए सीरीत्र सबा. १बी बायका. २ सी या प्र'. ३ ए सी जसका ना. ४५ सीसी 'बारुसवि. ५९ सी 'वन्स स. ६ ए सी डी 'टा स. ७ ए डी 'तीयः । म. Page #504 -------------------------------------------------------------------------- ________________ [है० ३.२.६१.] षष्ठः सर्गः। ४७५ सर्वबालाः । यथा । तथा । तत्र । इत्यत्र "सर्वादयोस्यादौ" [६] इति पुं. पत् ॥ अस्यादाविति किम् । सर्वासु ॥ प्रियं मृगक्षीरमभून ते प्राक्पेयं मृगीक्षीरमतः परेण । पचत्तरेत्थं मृगशावमुक्त्वा नष्टा मृगीशावविलोचनाभिः॥४९॥ ४९. पचत्तरा प्रकृष्टा पाचिका राजादिसूपकारी मृगीशावविलो. चनाभिर्मूगीबालवयचटुलविशालाक्षीभिः खीभिः सह नष्टा । किं कृत्वा । मृगशावं हेरिणीपोतमुक्त्वा । कथमित्याह ।हे मृगशाव मृगीपोतेक प्राक्पूर्व ते सव सुस्वादुदुग्धाद्यास्वादनेन मृगक्षीरं हरिणीदुग्धं निराखादत्वेन प्रियं ना दतः परेणातोनन्तरं मृगीक्षीरं हरिणीदुग्धं पेयमित्थम् । राजादिसूपकार्यों हि मांसपाकस्यातिसुखादुतार्थ मृगशावादीन् दुग्धादिभव्याहारैः पोषयन्ति । लाव्यः पचन्तीतरया पचन्तितरा इवोष्णांशुरुचाभितप्ताः । ज्यायस्तरोरोजवटीं कटी ज्यायसीतरां त्रासजुषो निनिन्दुः॥५०॥ ५०. लाट्यो लाटदेशस्त्रियो ज्यायस्तरोरोजतटीमुपचितवरखनामोगं ज्यायसीतरां कटी च गतिविघ्नत्वानिनिन्दुः । कीदृश्यः सेत्यः । पचन्तितरा इव । यथा प्रकृष्टपाचिकाः सदामिसांनिध्यादभितप्ताः स्युरेवं पंचन्तीतरयाविशयेन संतापिकयोष्णांशुरुचाभितप्ताः । तथा त्रासजुषोरिचक्रागमनन मीता ॥ १५ सी चन्तरा. २५ सी शुरचातित'. १५सी स्त्रीमि स. २एसी हरणी'. ३ ए सी डी पोतं मु. ४५ सी ततक.५ सी प्रियमाभूतः । १.६ एभूतः। प डी भूत् । १.७५ सी "रेणतो. ८वी शाः स. ९५ सी सत्य प. १० ए सी मिसाध्या'. ११ ए सी पचीत'. १२ सी मने मीनाब. १३ प ने भी. Page #505 -------------------------------------------------------------------------- ________________ ४७६ ब्धाश्रयमहाकाव्ये (मूलराजः] सा ज्यायसिप्राक्तरपुर्यभान्तीरूपैणनेत्राभिरभान्तिरूपा । नद्या नदन्तीतमया नदन्तितमप्रनाभिश्च नदत्तमाभूत् ॥५१॥ ५१. सा लाटेशसत्का ज्यायसिप्राक्तरपुरी ज्यायसितरपुर्यत्यन्तं प्रशस्या वृद्धा वा नगरी भृगुकच्छाख्या प्रशस्ता भान्ती भौन्तिरूपा न तथाभान्तिरूपाशोभमानाभूत् । काभिः कृत्वा । अभान्तीरूपो भयव्याकुलत्वेनाशोभमाना या एणनेत्रास्ताभिः । तथा नदत्तमाव्यक्तशब्दमय्यभून् । काभिः कृत्वा । नदन्तीतमया भयत्रस्तलोकप्रवेशेनाव्यक्तं शब्दायमानया नद्यातिसमीपस्थया नर्मदाख्यनद्या नदन्तितमप्रजाभिश्वात्य॑न्तं कोलाहलं कुर्वाणलोंकैश्च ।। भाद्रूपताभूत्पुरि यान्तिकल्पा यात्कल्पलक्षम्यां स्फुरतीब्रुवायाम् । स्फुरहुवाभूजनता मयान्तीकल्पस्फुरन्तिब्रुवजीवया च ॥ ५२ ॥ ५२. पुरि भाद्रूपता । प्रशस्यशोभेत्यर्थः । यान्तिकल्पा नश्यत्प्रायाभूत् । कीदृश्यां सत्याम् । यात्कल्पलक्ष्म्यां वास्तव्यजननाशानश्यत्प्रा. यसमृद्धावत एव स्फुरती विलसन्ती या बुवा कुत्सिता तस्याम् । निन्दितशोभायामित्यर्थः । तथा जनता जनौघश्च स्फुरद्बुवा निन्दितस्फुरणाभूत् । कया कृत्वा । प्रयान्तीकल्पा भयेन नश्यन्तीप्रायात एव स्फुरन्ती ब्रुवा कुत्सितं निश्वसन्ती या जीवा प्राणा । जीवः प्राणेषु केदार इति वचनानिलिङ्गः । तया ।। १ बीरूपेण'. १ ए सी न्तं अश. २ ए सी सी रू. ३ बी तिरू. ४ ए सी डी पा य. ५ ए सी त्वेन शो'. ६ ए सी मज्यमू. ७बी दामा. ८ सी 'त्यन्तको . ९ए सी रि साद्रू. १० ए सी निश्विस'. Page #506 -------------------------------------------------------------------------- ________________ [हे. ३.२.६२.] षष्ठः सर्गः । नैतच्चलेचलि दिनं चलन्तीचेल्या भैवोच्चरचलन्तिचेली। याद्गोत्रया यास्यनयाथ यान्तीगोत्रे नु गा मा तदयान्तिगोत्रम् ॥५३॥ समं लपन्तीमतया लपन्तिमता म मा भूरलपन्मते त्वम् । काच्या रसन्तीहतया रसन्तिहते कृथा मास्म रसद्धतां द्याम् ॥५४॥ गार्गिब्रुवे वात्सितरे कुमारिकल्पौरिसरूपे कठिचेलि यात । प्रतीक्ष्यते चण्डितमा किमाहितेयमात्रेयिमतौर्विगोत्रा ॥ ५५ ॥ पङ्गुब्रुवा भोगवतिब्रुवेयं त्रुवा गौरिमतिब्रुवासौ । अस्वीतराश्च स्त्रितरास्तथोचुः सविड्रायामिति लाटपुर्याम् ॥५६॥ ५३-५६. सविड्वरायां सोपद्रवायां लाटपुर्यामनीतराश्चाप्रकृष्टा: स्त्रियश्च तथा खितराः प्रकृष्टखियश्चेतीदमूचुः । तदेवाह । हे चलचेलि मन्दगतित्वान्निन्द्यगमने चलन्तीचेल्या मन्दगतिकाया नैतदिनं भयेन नश्यमानत्वाच्छीघ्रगतेरेवायमवसर इत्यर्थः । तस्मादुचैरतिशयेनाचलन्तिचेली शीघ्रगमना भव । अथ यदि हे यान्तीगोत्रे निन्द्यगमनेनया प्रत्यक्षया याद्गोत्रया निन्द्ययानया सह यासि तत्तदायान्तिगोत्रामनिन्धगमनाम् । मामित्यर्थः। मानुयासीमत्पृष्ठे मा स्म लग इत्यर्थः । तथा हेलपन्मतेवाचाले लपन्तीमतया वाचाटया समं सह त्वं लपन्तिमता वाचाटा मा स्म भूः। भयेन निभृतं नश्यमानत्वेन शब्दस्यानवसरात् । तथा रसन्तीहतया शब्दस्यानवसरेण निन्द्यशब्दया काझ्या कृत्वा हे रसन्तिहते १ ए सी नैतिच्च. २ ए सी लच्चैलि° ३ ए सी मवैचै'. ४ बी या प्रया'. ५ ए सी द्धता था. ६ ए सी तौविगो'. ७ ए सी डी पड. ८ ए सी योचु स. १ ए सी या पत्य. २५ सी डी निन्धासन. ३ डी सह ल'. ४ बी सरणे नि. Page #507 -------------------------------------------------------------------------- ________________ ४७८ व्याश्रयमहाकाव्ये [मूलराजः] निन्धं शब्दायमाने रसन्तीहतया का यैव कृत्वा द्यां व्योम रसद्धता निन्द्यशब्दान्वितां मा स्म कृथाः । तथा हे गागिब्रुवे गर्गनिन्ध पौत्रि हे वात्सितरे वत्सः प्रकृष्टे पौत्रि हे कुमारिकल्पौत्सिरूपे कुमारिकल्पा सतीत्वादिगुणैर्गोरीतुल्या यौरिसरूपोत्सस्यापत्यं स्त्री प्रशस्ता तस्याः संबोधनम् । तथा हे कठिचेलि निन्द्ये कठि यूयं यात नश्यत । तथेयं चण्डितमातिकोपनेयमाङ्गिहताङ्गस्यापत्यं स्त्री निन्द्येयमात्रेयिमतात्रेनिन्द्या पुत्रीयमौविगोत्रौर्वनिन्द्या पौत्रीयं पङ्गुब्रुवा निन्द्या पशूर्भोगवतिब्रुवा निन्द्या भोगवत्याख्या रुयसौ पछुवा गौरिमतिब्रुवाच निन्द्या गौरिमत्याख्यत्री च। चोत्र ज्ञेयः । किं किमिति युष्माभिः प्रतीक्ष्यते परिपाल्यते । विपक्षाणां निकटागमनेन चण्डितमादिप्रतीक्षणे नावसर इत्यर्थ इति ॥ मृगक्षीरम् मृगीक्षीरम् । मृगशावम् मृगीशाव । इत्यत्र "मुग" [१२] इत्यादिना वा पुंवत् ॥ [तर?] पचन्तितराः पचत्तरा पचन्तीतरया । ज्यायसितर ज्यायस्तर ज्यायसी. तराम् ॥ तमामदन्तितम नदत्तमा नदन्तीतमया॥ रूप। अभान्तिरूपा भाद्रूपता अमान्तीरूप ॥ कल्प। यान्तिकल्पा यात्कल्प प्रयान्तीकल्प ॥ अव । स्फुरन्तिनुव स्फुरहुवा स्फुरतीनुवायाम् ॥ चेलट् । अचलन्तिचेली चलचेलि चलन्तीचेल्याः॥ गोत्र । भयान्तिगोत्राम् यागोत्रया यान्तीगोत्रे ॥ मत । लपन्तिमता अलपन्मते लपन्तीमतया ॥ हत । रसन्तिहते रसद्धताम् रसन्तीहतया । इत्यत्र "ऋदुद्" [१३] इत्यादिना हसः पुंवत्र वा ॥ नुवादेयः कुरसाशब्दाः । "निन्धं कुत्सनैः" [३. १.१००] इति समासः ॥ अदुदिति किम् । कुमारिकल्पौसिरूपे ॥ १५ सीनिये पौ. २ डी हे...कु. ३ बी तुल्यया. ४ बी तस्या सं. ५ ए सी डी नस्यत. ६ डी मागि. ७ए सी त्रोवर्षेनिन्या. ८ ए सी डी तरा ५. ९ ए सी डी ‘तरा । त. १० ए सी तीतेम. ११बी रन्तीनु. १२ ए सी दय कु. Page #508 -------------------------------------------------------------------------- ________________ [है० ३.२.६८.] षष्ठः सर्गः। ४७९ वासितरे । चण्डितमा। आत्सिरूपे । कुमारिकल्प । गार्गिवे । कठिचेलि। श्रीविगोत्रा॥ भत्रेयिमता।भागिहता। इत्यत्र "ड्यः" [६४] इति हस्वः॥आति। हत्यत्रागस्य प्राच्यवाद् "देर' [६. १. १२३] इत्यादिनों नाणो लुप् ॥ भोगवतिनुवा । गौरिमतिमुवा । इस्यत्र "मोगवद् "[६५] इत्यादिना इस्वः॥ खितराः सीतराः । अत्र "नवैक" [६६] इत्यादिना वा एवः ॥ पडमुवा पासुवा । इत्यत्र ":" [६.] इति वा इवः ।। महाकरज्ञान्स्वमहाविशिष्टान्धृत्वा महापासमिवाथ लाटः । युधे महद्धाससैमैः ससज्जामहत्करज्ञैरमहद्विशिष्टैः ॥ ५७ ॥ ५७. अथ लाटो युधे ससज्ज । किं कृत्वा । स्वमहाविशिष्टान्स्वान्खकीयान्महतां पितृपितामहादीनां वृद्धनृपाणां विशिष्टान्प्रधानानि महापासमिव महतोरण्यादेस्तृणमिव धूत्वा युद्धानिषेधतो निराकृत्येत्यर्यः । किंभूतान् । महतां राज्यलक्ष्म्यादिना बृहतां राज्ञां करो दण्डो महाकरस्तं जानन्ति ये तान्महाकरज्ञान्महाराजानां यो यस्य करो दीयते तद्वेदिनः । कैः सह ससज्ज । अमहद्विशिष्टैः पाश्चात्यैः प्रधानैः । किंभूतैः । महद्धाससमैनिःसत्त्वान्महारण्यादिसत्कघासतुल्यैः । तथामहत्करबैराधुनिकत्वान्महवां राज्ञां दण्डमविद्वद्भिः । महाविशिटतिरस्कारोच्या महाविशिष्टकृतं महारिष्टसूचकं स्खलनरूपमनिमित्तमस्य ध्वनितम् ॥ महाकर महत्कर । महाषासम् महदास । महाविशिष्टान् महद्विशिष्टैः। मन्त्र "महतः कर" [१८] इत्यादिना चौडा बन्तादेशः। १ एसी . २५ सी समै स'. १९ सी सिरेत'. २ ए सीडी यमाता।. ३ बी लिहिता । ४ ए सी डी नानणो ५ ए सी डी सः ॥...म'. ६ सी मंपि. ७ सीवात्यै प्र. ८बी भैनिःस. ९बी विशिष्ट'. १० ए सी हामक. ११एसी वा बा. Page #509 -------------------------------------------------------------------------- ________________ ४८० ब्बाश्रयमहाकाव्ये [चामुण्डराजः] महाविशिष्टं च महाकरं च सिस्वा महाघासभुगुक्षमत्तः । महाबलान्यत्वरयन्महाजातीयावलेपेन महाभुजः सः॥५८॥ ५८. स लाटो महान्प्रकारोस्य महाजातीयो महान्योवलेपो बलादिकृतोहंकारस्तेन कृत्वा महावलान्यत्वरयाद्धाय प्रेरितवान् । किं कृत्वा । महाविशिष्टं च महत्या राज्यादेः प्रधानं महाकरं च महत्याराज्यादेईस्तं च क्षिप्त्वा तिरस्कृत्य । अनेनापि स्खलनरूपमनिमित्तमस्योतम् । यतो महत्या अरण्यान्या यो घासस्तं भुते य उक्षा वृषस्तद्व. न्मत्तः । एतदपि कुत इत्याह । यतो महाभुजः॥ श्रुत्वा महद्भूतबलं तु यष्टायष्टयुत्सुकं मामहतीप्रियं तम् । चामुण्डराजोपि चचाल यष्टीयष्टयस्यसिक्रीडनकौतुकेन ॥५९॥ ५९. चामुण्डराजोपि चचाल। किं कृत्वा । मया या कृत्वा महती प्रिया भार्या यस्य तं विशालभूवधूकं तं तु लाटं पुनः श्रुत्वा । किंभूतम् । यष्टायष्टि यष्टिभिश्न यष्टिभिश्चे मिथः प्रहृत्य कृते युद्ध उत्सुकमत एव युयुत्सयानेकस्थानकेभ्यो मिलितत्वादमहन्महद्भूतं संपन्न बलं सैन्यं यस्य तम् । युधि प्रगुणीभूतमित्यर्थः । केन हेतुना चचाल । यष्टीयष्टि यष्टिप्रहरणोपाधिके युद्धेस्यस्यसिपहरणोपाधिके युद्धे च वि. षये क्रीडनकौतुकेनाविशूरत्वेनास्य युद्धस्य सुखसाध्यमानित्वादत्यन्तामिलाषुकत्वाच क्रीडाकुतूहलेन ॥ महाकरम् । महापास । महाविशिष्टम् । इत्यत्र “बियाम्" [६९] इति डाः। १सी तीयोव. १५ सी महोजा. २ ए सी डी भुक्ते य. ३ डी यष्टयुत्सुकं य. ४ ए सी टिमिय. ५ एसी श्व मथः. ६ ए सी स्थानेके. ७बी युधे प्र. ८ सी क्रोडान Page #510 -------------------------------------------------------------------------- ________________ [है० ३.२.७२.] षष्ठः सर्गः। ४८१ महाजातीय । महाबलानि । महाभुजः । अत्र "जातीय" [..] इत्यादिना सः॥ अच्वेरिति किम् । महद्भूत ॥ मामहनीप्रियम् । अत्र "न पुंवनिषेधे" [1] इति न डाः ॥ यष्टीयष्टि । यष्टायष्टि । इत्यत्र "इच्य" [२] इत्यादिना पूर्वपदस्य दीर्घ भावान्तादेशः ॥ भस्वर इति किम् । अस्यसि ॥ अष्टाकपालं नु हविर्दिषो युन्मखे जुहूषौ नृपतिः कुमारे । आदिक्षदष्टापदवाणयुग्यैरष्टांगवैर्दाक्पुरगावणेशम् ॥ ६०॥ ६०. कुमारेष्टसु कपालेषु संस्कृतमष्टाकपालं हविर्नु द्विषो युन्मखे रणयागे जुहूषौ भस्मसाचिकीर्षों सति नृपतिर्मूलराज: पुरगावणेशं पुरगा वृक्षभेदास्तेषां वैनं पुरगावणं नाम वनं तस्य य ईशस्तं द्रागादिक्षद्रणायाज्ञप्तवान् । कैः सह । अष्टापदस्य स्वर्णस्य ये बाणास्तेषां युग्यानि वाहनानि शेकटास्तैः । किंभूतैः । अष्टागवैरष्टौ गावो वृषा युक्ता येषु तैः । यद्वा । समाहारे द्विगौ साहचर्यादुपचारादष्टगवेन युकान्यप्यष्टागवानि तेर्महाभारान्वितत्वादष्टभिर्गोभिर्वाीरित्यर्थः ॥ स कोटरामाग्वणनाथसारिकामिश्रकापूर्ववणेश्वरांश्च । साक्सिनकापूर्ववणेशसाल्वागिर्यञ्जनागिर्यधिपाध्यदिक्षत् ॥६१॥ ६१. स्पष्टम् । किंतु।स मूलराजः । कोटॅरावणसारिकावणमिश्रकावणसिधकावणाख्यानि कोटरादितरुसत्कानि वनानि । साल्वा देशास्तेषां १ सी महेखे. २ ए सी 'टावगैर्दा . ३ डी द्राक्सि'. ४ ए सी डी क्सिका. १एबीसीडी चित्या. २ए ६० पुरगा वृक्षभेदास्तेषां कु. ३ बी वणं पु. ४ डी क्षदा. ५ ए सी शकास्तैः ।. ६ ए सी डी रे गौ. ७ ए सी लजा। ८ ए सी टरव. ९ ए बी सी देशस्ते'. Page #511 -------------------------------------------------------------------------- ________________ ४८२ व्याश्रयमहाकाव्ये [ मूलराजः ] गिरिः सात्वागिरिः । अञ्जना वृक्षभेदास्तेषां गिरिरञ्जनस्य कज्जलस्य वाश्रयो गिरिरञ्जनागिरिरेवंनामको गिरिभेदौ || अष्टाकपालं हेविः । अत्र " हविषि" [७३] इत्यादिना दीर्घः ॥ भ्रष्टागवैर्युग्यैः । अत्र “गवि" [७४ ] इत्यादिना दीर्घः ॥ अष्टापद । इत्यत्र "नाम्नि " [ ७५ ] इति दीर्घः ॥ कोटरावण । मिश्रकावण । सिध्रकावण । पुरगावण । सारिकावण । इत्यत्र "कोटर " [ ७६ ] इत्यादिना दीर्घः ॥ अञ्जनागिरि । साल्वा गिरि । इत्यत्र "अञ्जन" [७७] इत्यादिना दीर्घः ॥ ज्ञातापि राजात्यमरावतीशभोगावती सुतमुत्सुकोयम् । शरावतीशाजिरवत्यलंकारवत्यधीशांश्च युधे दिदेश ॥ ६२ ॥ ६२. अयं राजा मूलराजः शरावत्यजिरवत्यलंकारवत्याख्यपुरीनृपांर्श्वे । च: पूर्वादिष्टनृपापेक्षया समुच्चये । युधे दिदेशाज्ञापयत् । सुतं बलेनामरावतीशभोगावतीशौ शक्रशेषाही अतिक्रान्तं ज्ञाताप्युत्सुक उत्कण्ठितः प्रेमातिरेकात्पुत्रपरिभवाशङ्काकुलचित्तः सन्नित्यर्थः ॥ बहुस्वर । भ्रमरावती ॥ शरादि । शरावती । इत्यत्र “अनजिरादि" [ ७८ ] इत्यादिना दीर्घः ॥ बहुवचनमा कृतिगणार्थम् । तेन भोगावती ॥ बहुस्तरस्यानजिरादिविशेषणं किम् | अजिरवती । अलंकारवती ॥ I वैश्वानरो नु प्रभयातिविश्वामित्रः स विश्वावसुगीतकीर्तिः । दन्तावलान्प्रेरयति स्म विश्वाराद्विश्वराजोपि च वत्सलत्वात्॥६३॥ ६३. स नृपो वत्सलत्वात्पुत्रवात्सल्याद्धेतोर्दन्तावलान् गजान् १ ए सी 'मुत्सको १ एसी हवि । अ पू. ५ बी 'ण्ठित प्रे.. २ एसी इत्यात्र. ६ सी दीर्घ । ब°. ३ बी "काम". ४ ए सी डी Page #512 -------------------------------------------------------------------------- ________________ [है• ३.२.७९.] षष्ठः सर्गः । ४८३ विश्वस्मिन् राजन्ते ये तान्विश्वराजोपि च नृपांश्च प्रेरयति स्म । कीटक् प्रभयाङ्गकान्त्या कृत्वा वैश्वानरो नु विश्वानरस्यरपत्यमिव बिदादिषावन [६.१.४१]। वह्नितुल्यस्तथा प्रभया क्षात्रतेजसातिविश्वामित्रो विश्वामित्रं गाधिनन्दनमतिकान्तोत एव विश्वावसुना देवविशेषेण गीता कीर्तिर्यस्य सोत एव च विश्वस्मिन्सर्वत्र राजते विश्वाराट् ॥ न पैटवल्यं न च मावल्यं सूनो रणे सप्तचितीकवद्यत् । एकाक्यगादित्यनुचिन्त्य दात्राकदिपैः स स्वयमप्यचालीत् . ॥६४॥ ६४. दात्रमिव दात्रं चिहं कर्णयोर्येषां तद्धिपैः स मूलराजः स्वयमप्यचालीत् । किं कृत्वा । अनुचिन्त्य । किमित्याह । यद्यस्माद्धतोः सूनोश्चामुण्डराजस्य पितास्यास्ति पितृवलस्तस्य भाव: पैतृवल्यं पितृयुक्तता नास्ति मातृवल्यं मातृयुक्तता च नास्ति तस्मात्परमार्थतः सूनुरेकाक्यसहाय एव सप्तचितीकवत् । सप्त चितयोस्मिंस्तस्मिनिवातिरौद्रत्वात्सतचितिश्मशानतुल्ये रणेगादिति ॥ दृष्ट्वाष्टकर्णाश्वसमैः पुरोश्चैरच्छिन्नकणैर्वलितानृपांस्तान् । स विष्टकर्णैः सह भित्रकर्णैर्दध्याविति स्वस्तिककर्णकैश्च ॥६५॥ ६५. स मूलराज इति वक्ष्यमाणं दध्यौ । किं कृत्वा । अश्वैः सह तान्युद्धार्थ प्राक्प्रेरितान्पुरगावणेशादिनृपान्वलितान्पुरो दृष्टा । किंभूतैरश्वैः । अष्टकर्णाश्वसमैः खामिचिह्नार्थमष्टप्रकारौ कौँ यस्य स योश्व उच्चैःश्रवातेन समैः । तथा न छिन्नौ स्वामिचिह्नार्थ छेदा १बी डी तबल्यं. १ ए सी डी रस्सा. २ ए सी गाधन'. ३ सी खेतो . ४ डी 'ल्यं...मा'. ५ डी योस्मिदि. ६ वी पान्चलि. ७ ए सी मिनि चि. Page #513 -------------------------------------------------------------------------- ________________ ४८४ व्याश्रयमहाकाव्ये [मूलराजः] न्वितो करें येषां तैः । तो स्वामिचिह्नार्थत्वाद्विष्टौ मध्यलीनी प्रमाणानुगतौ वा करें येषां तैः । तथा भिन्नौ स्वामिचिह्नार्थत्वेन भेदान्वितौ करें येषां तैः स्वस्तिककर्णकैश्च स्वस्तिकाकारस्वामिचिह्नाङ्कितकर्णेश्च ॥ किं छिद्रकर्णवकर्णपश्चकर्णान्तकृतिककरकर्मघोरात् । रणादमी नीटत एव मर्माविकण्टकेभ्यो निरुपानहो नु॥६६॥ ६६. छिद्रं चिहं कर्णयोर्येषां ते तथा सुवो यज्ञोपकरणभेदाकारं चिद्रं कर्णयोर्येषां ते तथा पञ्च पञ्चसंख्यालिप्याकारं चिह्न कर्णयोयेषों खामिचिह्नार्थत्वात्पञ्चप्रकारौ कौँ येषां वा ते तथा । त्रिपदे दन्दे । ते येन्तकृतिककरा यमकिंकरास्तेषां यत्कर्म मारणं तेन घोराद्रणात्सकाशादमी नृपाः किं नीवृत एव किमिति निवर्तन्त एव मर्माविकण्टकेभ्योरंतुदकण्टकेभ्यः सकाशानिरुपानहो नु यथा पादुकारहिता निवर्तन्ते ॥ युत्मारषोमी अनृतीषहो भीपरीततः कुत्र नु राजहंसाः। यास्यन्ति नीरुग्निरुगस्खभाजो नीक्लेदवन्तो रहिताः प्रहारैः ॥६७॥ ६७. अमी प्रत्यक्षा राजहंसा: प्रशस्यवंशोद्भवत्वेन नृपश्रेष्ठा युदेव शरवृष्टिमत्त्वात्प्रावृवर्षास्तस्या नै ऋति पीडां सहन्तेनृतीषहोत एव मियं परितन्वन्ति भीपरीततो रणाद्विभ्यतः सन्तः क नु यास्यन्ति । राजहंसा हि प्रावृषो बिभ्यतः सन्तो मानसे यान्ति । एषां तु त्रिभुवनेपि स्थानं न जान इत्यर्थः । कीदृशाः । निरोचन्ते विपि नीरुचि परेषु १ए सी बन्दो र. १ सीया मि. २ डी. °षां ते स्वा. ३ बी पी तं. ४ ए सी 'विक्कण्ट'. ५ बी भ्योरंतु. ६ सी मसमी. ७ ए सी न रुति. Page #514 -------------------------------------------------------------------------- ________________ [है. ३.२.७८.] षष्ठः सर्गः। ४८५ प्रहाराकरणेन रुधिरायालेपाभावानितरां दीप्तानि निरुजि निर्भङ्गानि यान्यस्त्राणि तानि भजन्ति ये ते । तथा नोक्लेदवन्तो रणत्वरितपलायनोत्थश्रमातिरेकात्स्खेदवन्तस्तथा प्रहारै रहिताः ॥ स नः प्रसादोपतिहाररोध प्रासादकक्षासु येतां मुधैषाम् । यनारकान्धीतमसं प्रवेणुमपप्रतीहारमिदं प्रनष्टम् ।। ६८॥ ६८. अतिमान्यत्वान्नास्ति प्रतिहारैत्रिभी रोधो निवारणं यत्र तद्यथा स्यादेवं प्रासादकक्षासु सोधप्रकोष्ठेषु यतां गच्छतामेषां नृपाणां स महत्त्वेन प्रसिद्धो नोस्माकं प्रसादो देशदानाद्यनुग्रहो मुधा निष्फलम् । यद्यस्माद्धेतोरेषामेतत्कर्तृकमिदं प्रत्यक्षं प्रनष्टं पलायनमपप्रतीहारमपगतकाष्टिकं यथा स्यादेवं नारकान्धातमसं नरकस्य म. हान्धकारं प्रवेष्टुमभूत् । रणे हि नष्टा नरकं यान्तीति स्मृतिः ॥ एषोनिकाशो नरकोथ वान्धतमस्यनीकाशभयं परावत् । एतैरधीकण्ठ इव द्विषन्दक्षिणापथज्ञाय्यधिकण्ठजीवैः ॥ ६९ ॥ ६९. अथ वैति राज्ञां नरकान्तरोपदर्शनगर्भ पक्षान्तरे । अथ या यत्पराच्छनोरन्धतमसं महामूढतात्रास्तीत्यन्धतमसि । अनीकाशभयमतिप्रकर्षप्राप्तत्वेन निरुपमं भयम् । एष एवानिकाशो निरुपमो नरकः । प्रस्तुतार्थेन योजनायैषां राज्ञां भझ्या भयमाह । एतैर्नृपैरधिकण्ठा महाभयेन कण्ठमधिगता जीवाः प्राणा येषां तैस्तथा सद्धिद्विषन् १९ सी यतामु. २ ए सी धाएत'. ३ ए सी डी 'नत्यम् ॥ १ए सी डी निमगा . २ डी यनत्र. ३ ए सी नोत्र. ४ बी के प्रासा. ५५ सी 'नाधुनु. ६ ए सी डी नित्यं प. ७ सी देव ना. ८ ए सी यातीति. ९ ए सी वेदिति. १० सी गर्भप. ११ ए सी य . १२ ए सी "तेनृपै०. १३ ए सी द्विदिष' Page #515 -------------------------------------------------------------------------- ________________ ४८६ व्याश्रयमहाकाव्ये [मूलराजः] लाटो दक्षिणः पन्था दक्षिणापथस्तस्मिन्वर्तमानोधिकाः कण्ठा यस्य सोधीकण्ठो दशकन्धर इवाज्ञायि रावण इवाजय्यो ज्ञात इत्यर्थः । तस्मात्पराद्यद्भयमेप एवैषामिह लोकेपि निरुपमो नरकः संपन्न इति परलोकभाविनरकचिन्तया कि मिति तात्पर्यार्थः ।। विश्वामित्रः । अत्र "ऋषौ" [७९] इत्यादिना दीर्घः ॥ वैश्वानरः । भत्र "नरे" [४०] इति दीर्घः ॥ विश्वावसु । विश्वाराड । इत्यत्र “वसुराटोः" [८१] इति दीर्घः ॥ रोडिति विकृतिनिर्देशादिह न स्यात् । विश्वराज(जः)॥ दन्तावलान् । इत्यत्र “वलचि" [८२] इत्यादिना दीर्घः ॥ अपित्रादेरिति किम् । पैतृवल्यम् । मातृवल्यम् ॥ सप्तचितीकवत् । इत्यत्र "चितेः कचि" [८३] इति दीर्घः ॥ दानाकर्णैः । अत्र "स्वामिचिह्नस्य'' [८४] इत्यादिना दीर्घः ॥ विष्टादिवर्जनं किम् । विष्टकर्णैः । अष्टकर्ण । पञ्चकर्ण । मिनकणैः । छिमकर्णैः। छिद्रवर्ण । बुवकर्ण । स्वस्तिककर्णकः ॥ [नह?] निरुपानहः॥ वृत्। नीवृतः॥ वृष् । प्रावृषः ॥ व्यम् । मर्मावित् ॥ रुच् । नीरुग्॥ सह । अनृतीहः ॥ तन् । परीततः । अत्र "गतिकारकस्य" [५] इत्यादिना दीर्घः ॥ केचित्तु रुजाविच्छन्ति न रुचौ । तन्मते नीलगिति रूपं रुजेनिरुगिति तु रुचेरेवं च रुजिरुच्योर्मतभेदेन विकल्पः सिद्धः ॥ नीलद । इत्यत्र "धनि" [८६] इत्यादिना दीर्घः ॥ कचित्र स्यात् । प्रहारैः ॥ कचिद्विकल्पः । प्रतीहारम् प्रतिहार ॥ कचिद्विषयभेदेन । प्रासाद गृह । प्रसादोनुग्रहः ॥ बहुलवचनादनुपसर्गसौप्यषम्यपि च स्यात् । १बी गः पथा द. २ सी मित्र । अ. ३ ए सी राशिरिति. ४ सीम् । स. ५ ए सी ण । मि. ६ ए सी पहेः । त. ७ ए सी सी गृहः । प्र. एसी स्याचप्य'. Page #516 -------------------------------------------------------------------------- ________________ [ है• ३.२.८६.] षष्ठः सर्गः। ४८७ दक्षिणापथे। कचिद्विकल्पः। अन्धन्तमोन्धातमसम् भन्धतमसि ॥ कचिद्विषयमेदेन । अधीकण्ठः । अयमाधिक्ये । अन्यत्राधिकण्ठ ॥कचिदनुत्तरपदेपि विकल्पः। मारक नरकः ॥ काशशब्दे च मन्ते विकल्पः । नीकाश निकाशः ॥ अजन्ते तूत्तरविधिः ॥ वीकाशमेते रिपुनीत्तपृष्टा मुनीवहं पीलवहं च यान्तु । वाकूर्दकैः वापदमन्दधीभिः श्वापुच्छवेः श्वमुखैः किमेभिः ७० ७०. विकाशते विकाश्यते वा अचि वीकाशं प्रकटं यथा स्यादेवं रिपूणां नीत्तं नष्टत्वान्निदातुमारब्धं पृष्ठं यैस्त एते नृपा मुनीवहं पीलुवहं च पुरं यान्तु मुनीनां पीलनां च वहं धारकमित्यन्वर्थर्नोग्नैव मुनीवहपीलुवहपुरयोररण्यप्रायत्वं सूचितम् । ततश्च रिपुदत्तपृष्ठत्वेन मदेशेन्यराजदेशे च स्थानाभावादरण्यतुल्ये मुनीवहे पीलुवहे च मुनिवृां पीलुवृत्त्या चैते वर्तन्तामित्यर्थः । यत एभिर्नुपैः किं न किंचिदित्यर्थः । यतः शुन इव कूर्दो निष्फलं वल्गनं येषां तैस्तथा श्वापदं व्याघ्रादि तद्वन्मन्दा मूढा धीर्बुद्धिर्येषां । धापुच्छवः कुटिलाशयैस्तथा श्वमुखैभषणवकैः॥ षोडदृषामाः श्वपदापवित्राः षोढा बलेनापि युता न शक्ताः । षड्डा तथैकादश षोडशार्थे वाराञ् वपुच्छं नमितं न चर्जु ॥७१॥ ७१. श्वपदापवित्रा रणे भनत्वात्कुक्कुरांहिवदस्पृश्या एते नृपा सि. १ ली च. २५ सी बकै श्व. ३ ए सी डी 'मुखै कि. ४ ए सी रोजान्. ५एसी चर्जुः ।. १ए बी सी रकः न. डी रकः । का. २ ए सी घडन्ते. ३ बी 'त्यर्थः । ना. ४ ए सी डी नाव. ५ए सी देश्येन्य. ६ डी 'त्या चै'. ७ए सी चैते व ८ वी ततामि'. ए सी मिनृपैः. १० ए सी तै तथा. ११ वी पीबुदि. १२५ सी ते तथा. १३ ए सी बकै कु. तथा व Page #517 -------------------------------------------------------------------------- ________________ ૧૮૮ व्याश्रयमहाकाव्ये (मूलराजः] पुविजये न शक्ता: किंभूताः । षोडद्वषाभा अपि । अपिरत्रापि योज्यः । षड़न्ता यस्य स षोडन् युवेत्यर्थः । यो वृषो वृषभो बलयौवनादिना तत्समा अपि । तथा षोढा मौलॅबल १ भृतकबल २ श्रेणिबल ३ अरिबल ४ सुद्धल ५ आटविकबल ६ भेदैः षड्विधेन बलेन सैन्येन युता अपि । युक्तं चैतद्यत: षड़ा षभिः प्रकारैस्तथैकादश वारानथ तथा षोडश वारांश्च श्वपुच्छं नमितमृजूकृतं न चर्जु न च सरलं स्वात्तथास्वभावत्वात् ।। वीकाशम् । अत्र "नामिनः काशे" [८७] इति दीर्घः ॥ नीत्त । इत्यत्र "दति" [८] इति दीर्घः ॥ । मुनीवहम् । अत्र "अपील्वादेर्वहे" [८९] इति दीर्घः ॥ अपील्वादेरिति किम् । पीलुवहम् ॥ भाकूर्दकः । अत्र "शुनः" [१०] इति दीर्घः ॥ बहुलाधिकाराकचिद्विकल्पः । बापुच्छ अपुम्छम् ॥ कचिद्विषयान्तरे । व्याघ्रादौ वापद । शुनः पदे पद ॥ कचित्र सात् बमुखैः ॥ एकादश । पोडश । पोडत् । पोढा । षड्डा । इत्येते "एकादश"[९१] इत्या. दिना निपात्याः ॥ द्वित्रा अथ द्वादश वा त्रयोदशाष्टादशाथ द्विशतं घशीत्या । लाटेश्वराः सन्तु स तांत्रिचत्वारिंशद्गजोर्जेतुमलं कुमारः ॥७२॥ ७२. द्वित्रा द्वौ वा प्रयो वाथाथ वा द्वादश त्रयोदश वाथाथ वाष्टादशाय वा व्यशीत्या सह द्विशतं लाटेश्वराः सन्तु तथापि स कुमारस्ता १ सी शका पो'. २ ए भूता मो. ३ ए सी डी 4ः । . ४ ए सी डी म. ५ ए सी न्येतयु. ६५ सी पर्यातरे. ७५ सी शुन प. ८ ए सी पहा । . डी षड्डा । ६. Page #518 -------------------------------------------------------------------------- ________________ [४० ३.२.९३. ] षष्ठः सर्गः । हॉटेवराम जेतुमलं समर्थः । यतस्त्रिचत्वारिंशतो गजानामिवोर्बलं यस्य स तथा ॥ एवं विचिन्त्य यश्चक्रे तदाह । द्वाषष्टिमष्ठानवतिं त्रयचत्वारिंशतं साष्टनवत्यशीतिम् । ४८९ शतं द्विषष्ट्यमिषूक्षिपन्तं स तं सुतं वीक्षितुमत्वरिष्ट ॥ ७३ ॥ ७३. स्पष्टम् । किं तु । साष्टनवत्यशीतिमष्टनवतिसहितामशीतिम् । द्विषष्ट्यम्यं द्विषष्ट्यधिकं शतम् । स मूलराजः ॥ 3 द्वादश । त्रयोदश । अष्टादश । इत्यत्र “द्विभ्यष्टानां " [ ९२] इत्यादिना द्वा-त्रयस्-अष्टादेशाः ॥ प्राकृतादिति किम् । द्विशतम् ॥ अनशीति बहुव्रीहोंविति किम् । व्यशीत्या । द्वित्राः ॥ द्वार्षष्टिम् द्विषटि । श्रयत्वारिंशतम् त्रिचत्वारिंशत् । अष्टानवति [म् ] अष्टनवति । इत्यत्र “चत्वारिंशदादौ वा " [ ९३] इति वा द्वा-त्रयस्-अष्टाः ॥ ऊचुः प्रणम्येत्यथ हृह्यैहार्दहृल्लासहृल्लेखजुषो नृपास्ते । दिष्ट्या जयी द्विहृदयाम तुक्ते द्विषां हृदामो ने ऋते पदातीन् ॥७४॥ ७४. भथ राज्ञः सुतवीक्षात्वरानन्तरं वे नृपा राजानं प्रणम्येत्यूचुः । किंभूताः सन्तः । हृदयस्य प्रियं “ हृद्यपद्य” [ ७.१.११] इत्यादिना ये हृदये भवं “दिगादि" [६.३.१२४ ] इत्यादिना ये हृदयार्य हितं युगादित्वाद्ये [७.१.२०] वा हृद्यं यद्धादं हृदयस्य भावः कर्म वा “युवादेः” [ ७.१.५७ ] अण् । स्नेहस्तेन यो हल्लासो हृदयोत्साहस्तेने यो १ ए सी 'दाईह°. २ प सी न रुते. १ ए सी डी 'तश्चत्त्रा". २ ए सी बोर्गलं. ३ ए सी देशः ॥ प्र ४ बी दि कि.५ ए सी डी हादिति ६ बी षष्टि द्वि° ७ ए सी नं तरं ते नृपा राजानं. ८ डी व सहि ९ बी या १० ए सी डी न ह. ६२ Page #519 -------------------------------------------------------------------------- ________________ ४९० व्याश्रयमहाकाव्ये [ मूलराज: ] इल्लेख उत्कण्ठा तं जुषन्ते सेवन्ते ये ते । किमूचुरित्याह । हे द्विहृदयाम दुःखत्वाच्छत्रुहृदयेषु रोगतुल्य ते तव तुक्पुत्रो द्विषां हृदामो हृदयरोगतुल्यो नोस्मान्पदातीन्विना दिष्ट्या क्षेमेण जयी वर्तते । योपि हृदमः क्षयव्याधिः सोपि द्विषां द्वेषं कुर्वतां नृणां जयी द्वेषेण प्रवर्ध्यमानत्वादतिपरिभावुकः स्यादित्युक्तिलेशः ॥ पदाजयस्ते पदगैः पदोपहतक्षमैर्यात्रदमी न यामः । तावच्च दृष्टस्त्रसतामरीणां पत्काषिणां पद्धतिपद्यपांशुः ॥ ७५ ॥ E ७५. हे राजंस्ते तवामी अस्मल्लक्षणा: पदाजय: पत्तयैः पादाभ्यामुपहता क्षमा भूर्यैस्तैः पदगैः पत्तिभि: सह यावन्न यामस्तावञ्चारीणां पद्धतेर्मार्गस्य पद्यः पादोत्थो यः पांशुः स दृष्टः । कीदृशां सताम् । त्रसतां कुमाराद्विभ्यतामत एव पत्काषिणां पादावभीक्ष्णं मार्गेण सह कषतां नश्यतामित्यर्थः ॥ पेनाः शरैः पादुपहत्य भाजोयुः पद्धिमार्ता इव त्रिमवेषाः । पच्छः प्रगायन्तं ऋचोपपादशब्दाः सपच्छन्दरथान्विनैके ॥ ७६ ॥ ७६. एके भटाः सपच्छन्दरथान् गमनहेतुत्वात्पादा इव पादाश्वक्राणि तेषां शब्दश्चीत्कृतिः सह तेन ये ते ये रथास्तान्विना । सपच्छन्दत्वेन भयहेतुत्वाद्रथान्मुक्त्वेत्यर्थः । पद्राः पादचारिणोयुर्गताः । किंभूताः सन्तः । पद्धिमात इव पादयोर्हिममवश्यायः पद्धिमं तेन १० १ बी पना श° २ ए डी 'द्विमत' सी 'द्धिमता ६° ३ ए सी तप ४ ए सी शब्दा स १ बी कला २ ए सी रोमतु. ३ बी द्विषान् ह मोक्षव्या. ५ बी त्वादिति. ८ ए सी डी 'भीक्ष्णमा'. ११ ए सी श्याय १०. ६ ए सी 'स्ते तावा. ९ ए सी 'मुक्तेत्य .. ४ ए सी डी ७ ए सी यः पदा. १० डी 'द्धिमर्ता'. Page #520 -------------------------------------------------------------------------- ________________ [है• ३.२.९४.] षष्ठः सर्गः । ४९१ ऋताः पीडिता यथा पादुपहत्यभाजः स्युस्तथा शरैः कृत्वा पादयोरुप. हता: पदुपहतास्तेषां भावः पादुपहत्यं तद्भजन्ति ये ते। तथा पादव्यथा. न्विता अत एवापपादशब्दाः शनैर्गमनेन पादोत्थघोषरहिताः । अत एव च विप्रवेषा मन्दगतीनस्मान्मा कोपि शीघ्रमन्वागत्य परिज्ञाय च वधीदिति स्वाकारापहवाय ब्राह्मणवेषधारिणः । अत एव च ऋचो मत्रभेदान्पच्छः प्रगायन्तै ऋचा पादं पादं वेदध्वनिभेदेनोच्चारयन्तः ।। पद्धोषि पन्मिश्रमपादमिश्रं प्रोज्झ्याश्वमुष्टैरपपादघोषः । त्यतात्मपनिष्ककलत्रपादनिष्काश्च नस्तोसुषु जग्मुरन्ये ॥७७॥ ७७. अन्ये भटा नस्तः आचादित्वात्तस्[७.२.८४.] । नासिकायां स. स्वसुषु । मरणमहाभयेन नासिकागतेषु प्राणेष्वित्यर्थः । उट्रैर्जग्मुनष्टाः । यतोपपादघोषैरपगताहिशब्दैः । उताणां हि गच्छतां पादघोषो न स्यात् । किंभूताः सन्तः । त्यक्ता मरणभयेनैव व्युत्सृष्टा आत्मनः स्वस्य पनिष्काः पादयोनिष्का वीरकैटकायलंकारीकृतानि स्वर्णानि कलत्राणां पादनिष्काश्च पादयो पुराद्यलंकारीकृतानि स्वर्णानि च यैस्ते तथा । किं कृत्वा जग्मुः । पन्मित्रं बहीयस्त्वेन मिथः पादसंकरात्पादेषु मिश्रं संकीर्ण तथापादमिश्र सुलक्षणत्वान्न पादेषु स्व. कीयाहिषु मिश्रं मिलितमुपलक्षणत्वादन्यैरप्यपलक्षण रहितमाश्वमश्रौधं प्रोझ्य त्यक्त्वा । यत: पद्धोषि पादशब्दान्वितम् । आश्वस्य हि यातः पादघोषः स्यात्तेन च नश्यन्तो लक्ष्यन्ते ॥ नःशुद्रकाः के चन नस्सयातर्वक्तुं न नासिक्यमलं बभूवुः । शीर्षण्ययातैश्च लुलच्छिरस्याः शीर्षण्यपाशाम नियन्तुमीशाः।।७८॥ ७८. के चन भटा नस्यपातैनासिकायां भवैः प्रहारैनःक्षुद्रका. १एन. सी नधुद. १५सी च रुचो. २ए सीन रुपां. ३ सी ककका'. ४ डी 'मं वरी. ५ एसी बस्तेन. ६ एसी यांलिपु. Page #521 -------------------------------------------------------------------------- ________________ ४९२ ख्याश्रयमहाकाव्ये [ मूलराजः] श्छिन्ननासिकत्वात्स्वल्पनासिकाः सन्तो नासिक्यं नासिकास्थानं वर्ण वक्तुमुच्चारयितुं नालं न समर्था बभूवुः । के चन च शीर्षण्यघातैः शिरसि भवैः प्रहारैः कृत्वा लुलन्तो विसंस्थुला: शिरस्याः शिरसि भवा: केशा येषां ते तथा सन्तः शीर्पण्यपाशान्केशकलापानियन्तुं संवरीतुं नेशा न समर्था बभूवुः । यद्वा । शिरसा तुल्यानि शाखादित्वाचे [७.१.११४] शीर्पण्यानि शिरस्त्राणानि तेषु घातैः कृत्वा लुलैच्छिरस्या भ्रंसमानशिरखाणा: सन्तः शीर्षण्यपाशाञ् शिरस्त्राणबन्धानियन्तुं नेशा बभूवुः ॥ इलास । हल्लेख । हाई । हय । इत्यत्र "इदयख" [९४] इत्यादिना हृदादेशः ॥ हृदयशम्दसमानार्थेन हृच्छब्देनैव सिद्ध हवादेशविधानं लासादिषु हृदयशब्दप्रयोगनिवृत्यर्थम् । भन्यत्र तूभयं प्रयुज्यते ॥ हैदामः हृदयाम ॥ पदाजयः । पदातीन् । पदगैः । पदोपहत । इत्यत्र “पदः" [९५] इत्या. दिनी पदः ॥ पदिम । पद्धति । पस्कापिणाम् । पच । इत्यत्र "हिमहति" [९६] इत्यादिना पत् ॥ अन्ये तु गोपहतयोरपीच्छन्ति । पंद्राः । पादुपहस्य ॥ अच्छे कच: प्रगायन्तः । अत्र "चश्शसि" [९५] इति पत् ॥ पच्छेद पादशब्दाः । पविक पादनिष्काः । पदोषि पादघोषैः । पन्मित्रम् पादमिनम् । अत्र "शम्दनिक" [९८] इत्यादिना [वा] पत् ॥ नम्तः। नःक्षुदकाः । बन्न "मस्" [९९] इत्यादिना नस् ॥ - -.- - - - १५ सी रस्या शि°. २ एसी यन्तु सं. ३ बी लच्छर.४ बी भ्रंशमा. ५डी हद. ६ ए सी दाम ह.७५ पीसीडी यामः । प.८. डीना पादशम्दस्य १०.९ ए सी डी 'दिमः । १०. १० ए सी पना पा. ११ वी डी पच्छः क. १२ ए सी च्छ रुचः. १३ एबी डी चः श्श. २४९ सी डी छन्दः पा. १५ ए सी दोषिः पा. १९ सी स्तः। ना. -...-. Page #522 -------------------------------------------------------------------------- ________________ [ है• ३.२.१०२.] षष्ठः सर्गः। ४९३ नस्य । इस्यत्र "येवणे" [...] इति मस् ॥ भवर्ण इति किम् । नासिक्यम् ॥ शार्षण्यघातैः । अत्र "शिरसः शीर्षन्" [१०] इति शीर्षन् । शीर्षण्यपाशान् शिरस्थाः । अत्र "केशे वा"[१०२] इति वा शीर्षन् । केचित्तु इल्वला मृगशीर्षस्य शिरस्यास्तारकाः स्मृताः । इति प्रयोगदर्शनाकेशादन्यत्रापि चिकल्पमिच्छन्ति । शाखादियप्रत्यये च शीर्षमिति नेच्छन्त्येव । तन्मतमाश्रित्य शिरस्था इत्यत्र द्वितीयव्याख्याने शिरस: शीर्षनभावः ॥ द्रौकर्षिकाः केप्युदपेषणमदेन पिष्टेन सुगन्धयोयुः । पिया विहायोदधिकुम्भचारूदवाहनों अध्युदवासजस्त्रि ॥ ७९ ॥ ७९. उदपेषं पिष्टेनोदकेन घृष्टेनैणमदेन कस्तूरिकया सुगन्धयो विलेपनासौरभात्याः केपि भटा अध्युदवासजलि । उदके वास उदबासस्तस्माजाता याः स्त्रियोप्सरसस्तासु द्रागयुर्देवीभूता इत्यर्थः । यतः शैषिकाः शिरसा दीव्यन्तो जयन्तो वा । इन् । महाशूरत्वाद्रणे शिरःपणीकारकाः । किं कृत्वा । प्रियाः स्वभार्या विहाष । किंभूताः । उदकं धीयत एष्वित्युदधयो रणश्रान्तकान्तानां पानाय जलभृता ये कुम्भा. स्तैश्वारूंण्युवाहनानि जलवाहनानि शकटानि यासां ताः । एतेन प्रियेऽवत्यनुरागोक्तिः ॥ १ ए सी द्राकोषि'. २ सी मेदे'. ३. ए सी डी नादध्यु'. १एसी नस । ६. २५ सी रस्ता'. ३ ए सी कण । म. डी कणि म. ४ ए सी भूपाः । उ'. ५ ए सी वारुण्यदद. डी वारुण्यद'. ६ वी रुण्यद'. ७बी वेविल'. Page #523 -------------------------------------------------------------------------- ________________ ४९४ व्याश्रयमहाकाव्ये [ मूलराजः] शर्षिकाः । अत्र "शीर्षः" [१०] इत्यादिना शीर्षः ॥ उदपेपम् । उदधिकुम्भ । उदवास । उदवाहनाः । अत्र "उदकस्य" [१०५] इत्यादिनोदः ॥ भित्रोन्य आशुदककुम्भभेत्रोदकुम्भवत्स्वप्रिययोदहार्या । साश्रूदबिन्दकबिन्दुपङ्गयोक्ष्यमाण आपोदकहारभूषाम् ॥८०॥ ८०. अन्यो भट उदकहारभूषामुदकबिन्दूनां हाराकारेण पातादुदकस्य यो हारस्तस्य भूषां शोभामाप । कीटक्सन् । उदकुम्भव. द्यथा जलेघट उदककुम्भभेत्रा जलघटभेदकेन नरेण भिद्यत एवमाशु भिन्नः कुमारभटेन केनचिद्विदारितः । अत एवोदहार्या पत्युर्जलपानाद्यर्थ जलमानेच्या स्वप्रिययोक्ष्यमाणः सिच्यमानः । कया कृत्वा । अणि पतिदुःखोद्भूतकष्टोत्थानि नेत्रजलानि तान्येवोदबिन्दवो जलकणाः सह वैर्या सा तथा योदकबिन्दुपतिमूर्छापनोदाय प्रक्षिप्ता ज. लकणश्रेणिस्तया ॥ सिन्धूदमन्थोदकमन्थजेभोदवज्रनादोर्युदकोदनादी। उदौदनं नूदकवज्र भीमासिना निपिष्टोपि ननर्त कश्चित् ॥ ८१॥ ८१. कश्चिद्भटो ननर्त महाशूरत्वाद्रणचिकीर्षया ववला । कीदृशः। अरय एवोदकमिश्र ओदनोर्युदकोदनस्तमत्तीत्येवंशीलः। महाबलत्वादनायासेनारिविनाशक इत्यर्थः । अत एव सिन्धोरब्धेर्य उदकं मध्यतेनेन "नान्नि" [५.३.१३०] घे उदमन्यो मन्दरस्तेन य उदकमन्थो जलविलो. १ ए सी दनिन्यो'. २ ए सी कमिन्य'. १ए सी शोपिं. २ बीलकुम्म उ. ३ बी 'नायं. ४ डी ५ कुभमा. ५९ सी विदुषोद्ध'. ६५सी उद'. Page #524 -------------------------------------------------------------------------- ________________ ४९५ [ है०३.२.१०५] षष्ठः सर्गः । डनं तस्माजातौ याविभोदवनावैरावणविद्युतौ तयोरिव नादोरिजयेसूचकः सिंहनादो यस्य स तथा सन्कुमारभटेन केनाप्युदकवनभीमासिना विद्युद्रौद्रखनेन कृत्वोदौदनं नूदकमिश्रौदनमिवे निपिष्टोपि छिन्नमूर्धापि ॥ रणोदगाहाद्रुधिरोदभाराः केपि क्षणेनोदकगाहमीयुः । प्रियोदसक्तूदकभारजन्तुव्यग्रा व्रणाग्रोदकसक्तुशुभ्राः ॥ ८२ ।। ८२. केपि भटाः क्षणेनोदकैगाहं नद्यादिजलमध्यविलोड मीयू रुधिरप्रक्षालनार्थ प्रापुः । किंभूताः सन्तः । रणमेव दुष्करत्वादुदगाहो जलविलोडनं तस्मादनेकप्रहारव्याप्ताङ्गत्वाद्धेतोरित्यर्थः । रुधिरमेवातिबाहुल्यादुदभारो जलप्रवाहो येषां तेत एव रुधिरप्रवाहोपशमाय व्रणाप्रेषु प्रहारक्षतमुखेषु य उदकसक्तवो जलमिश्रसक्तुपिण्डिकाः । प्रहारेषु हि पथ्यत्वात्सत्तुपिण्डिका बध्यन्ते । तैः शुभ्राः श्वेता अत एव च प्रिया उदैसक्तर्वं उदकमिश्रा: सक्तबो येषां ते य उदकभारजन्तवो जलप्रवाहजन्तवो यादांसि तैय॑ग्रा नद्यादिजलप्रदेशे व्यापाः ।। क्षीरोदविस्फागुंदवीवधार्मइन्दपानोदकवीवधाभाः। देवेति दत्तेत्यथ देवदत्तेत्यूचुर्मियः केपि हतास्त्वदीयैः ॥८३॥ ८३. केपि भेटा: पीडातत्वेन तुच्छत्वेन च शरणार्थित्वान्मिथोन्योन्यमूचुः । किमित्याह । देवेति हे देव मां रक्षेति । मां रक्षेत्वाद्यध्याहार्यम् । तथा दत्तेति हे दत्त मां रक्षेति । अथ देवदत्तेति हे देवदत्त मां रक्षेति च । किंभूताः सन्तः। उदकं पीयतेस्मिन्नुदपानं कूपाहावादि निपानं तस्योदवीवधो जलमार्गोल्पत्वेन स्वाक्रम्यत्वात्तेनामा साम्यं येषां ते तथा १ सी यच. २ ए सी व नपि. ३ ए सी कग्राहं. ४ ए सी 'नमयू. ५ ए सी तम्मेद. ६ ए सी पु पिथ्य'. ७ डी दक. ८ ए सी व द. ९ ए सी डी भटा पी'. १० ए सी वीविधे ज. Page #525 -------------------------------------------------------------------------- ________________ ४९६ द्याश्रय महाकाव्ये [ मूलराजः ] त एव क्षीरमेवोदकं यत्र स क्षीरोदः क्षीराब्धिस्तस्य विस्फारी प्रसृमरो य उदवीवध उदकमार्गो महत्त्वेनानाक्रम्यत्वात्तेनोभा येषां तैस्त्वदीयैर्भटैर्मह्रु हताः प्रहृताः ।। उदकुम्भ उदककुम्भ । इत्यत्र "वैक" [१०५ ] इत्यादिना वोदः ॥ उदमन्थ उदकमन्थ । उदौदनम् उदकौदन । उदसक्तु उदकंसक्तु । उदबिन्दु उदकबिन्दु । उदवज्र उदकवज्र । उदभारा: उदकभार | उदहार्या उदकहार । उदवीवध उदकवीवध | उदगाहात् उदकगाहम् । अत्रे “मन्थौदन" [१०६ ] इत्यादिना वोदः ॥ उदपान ॥ उत्तरपदस्य । क्षीरोद । इत्यत्र "नाम्नि " [१०७] इत्यादिनोदः ॥ देव दत्त देवदत्त । इत्यन्त्र " ते लुग्वा " [१०८] इति पूर्वोत्तरपदयोर्लुग्वा ॥ द्वीपान्तरीपप्रभवः परापानूपेश्वरा लाटसखाय एयुः । सूनोस्तवाग्रेड लिमप्रती पंमन्याबलंमन्यतयाच्छिदंस्ते ॥ ८४ ॥ I ८४. द्विधा गता आपो यत्र तद्वीपम् । अन्तर्गता आपो यत्र तदन्तरीपम् । यद्यप्यनयोर्नाममाला स्वेकार्थता तथापि जलमध्यस्थं बेटकमिति प्रसिद्धं द्वीपं जलसमीपस्थं चान्तरीपमिति भेदो ज्ञेयः । तयोः प्रभवः । परावृत्ता आपोस्मिन्पेरापं पुरभेदः । अनुगता आपोस्मिन्ननूपो जलबहुलो देशस्तयोरीश्वराश्व लाटसखायो लाटेशसाहाय्यकारिणः सन्तो यत्तदोर्नित्याभिसंबन्धाद्य एयुरागतास्ते तब सूनोरप्रेङ्गुलिं कनिष्ठामच्छिदन् वेलायत्तीबभूवुरित्यर्थः । कया हेतुना । १ डी परीपा° २ ए सी लाखस १ ए सी नाम ये. २ एसी कबि ३ सी 'देव'. ४ ए सी डी 'भारः । उ' बी 'भारम् । ३° ५ ए सी मेथौद ६ ए सी डी तxxद°. ७ ए सी 'लावेका. ८ डी द्वीपस्थं. १० ए सी कारण :. ९ डी परीपं. Page #526 -------------------------------------------------------------------------- ________________ [१० ३.२.१०९.] षष्ठः सर्गः । ४९७ अप्रतीपमन्याबलं मन्यतया । अप्रतीपानप्रतिकूलानात्मनो मन्यन्तेप्रतीपमन्या येबलंमन्या निःसत्त्वादवली: स्त्रिय आत्मनो मन्यमानास्तेषां भावेन ॥ अरुंतुदास्त्रैः सृजतीह दोषामन्यं दिनं त्वत्तनयेयते स्म । गीर्मन्यकैः कैरपि दण्डसत्यं कारोगदंकारनिभे स्वपुत्राः ॥ ८५ ॥ ८५. अगदंकारनिभे वैद्य इव सकलजगद्धित इत्यर्थः । इह त्वत्तनयेरुंतुदात्रैर्मर्माविच्छस्त्रैः कृत्वा दिनं दोषामन्यं रवेराच्छादित - त्वेनान्धकारितत्वाद्वात्रिमात्मानं मन्यमानं सृजति कुर्वति सति कैरपि नृपैः स्वपुत्रा दण्डसत्यंकारो दण्डे करविषये सत्यंकारोयते स्म । यतः सुप्रतिष्ठवाक्तया गिरं वाग्देवीमात्मानं मन्यन्ते गीर्मन्याः कुत्सिता गीर्मन्यो गीर्मन्यकास्तैर्लोकमध्ये कुत्सितवाक्प्रतिष्ठमात्मानं मन्यमानैः । ते हि लोके कुत्सितवाक्प्रतिष्ठमात्मानं मन्यन्त इति तव दण्डं दा स्याम इति स्ववाक्प्रतीत्यर्थं त्वत्पुत्रे स्वपुत्रानेव सत्यंकारं ददुरित्यर्थः ॥ नष्टप्रनष्टप्रहतेषु सोस्तुंकारोतिमध्यंदिनसूर्यतेजाः । लाटोथ लोकं पृणमप्यनभ्यो शमित्यैमेत्याह्वयतात्मजं ते ॥ ८६ ॥ ८६. अथातिमध्यंदिनसूर्यतेजा अवितेजस्वित्वात्प्रहरद्वयस्थ सूर्यमतिक्रान्त: स लार्टस्त आत्मजमेत्यागत्याह्वयत सस्पर्धमाकारयत् । कीदृक्सन् । नष्टुप्रनष्टप्रहतेषु स्वभटेष्वस्तुंकारः । अस्त्विति निपातोभ्युपगमे । अस्तु करोति कर्मण्यण् । नष्टप्रनष्टप्रहताश्चेन्नष्टप्रनष्टप्रहता: १ १ ए सी डी कंपण २ ए सी 'भ्यासमि° ३ डी 'त्यमित्या. १ डी लाः श्रिय° २ ए सी दिन्यं दो° ३ ए सी 'वेत्राच्छा. ४ ए सी बाग्वे • • • • • दीमा ५ ए सी न्या गैर्म ६ ए सी 'रिसकवा बी 'त्सितं वा ७ ए सी डी ८ ए सी 'टस्तेन मा डी 'टस्ते तव मा प्रसिद्धमा ९ सी मेणान् । ६३ Page #527 -------------------------------------------------------------------------- ________________ ४९८ व्याश्रयमहाकाव्ये [ मूलराजः] सन्विति स्वभटानां नष्टप्रनष्टप्रहतत्वं स्वभुजबलावलेपेनाङ्गीकुर्वन्नित्यर्थः । कीदृशम् । लोकंपृणमपि कान्ततादिगुणैर्जगदाहादकमपि । अपिविरोधे । अनभ्याशमित्यमनाशं दूरमित्यं गन्तव्यं यस्मात्तम् । अनभ्याशेनेत्यं दूरेण प्राप्यमिति वा । तदातिरौद्रत्वादरात्परिहर्तव्यमित्यर्थः ।। तमात्मलोकंमिणमात्मलोकप्रीणः कुमारोपि रुचाग्निमिन्धः । मत्स्यंगिलो मत्स्यमिवारिधानोघभ्रोष्ट्रमिन्धस्तरसाभ्यधावत् ।।८७॥ ८७. कुमारोप्यात्मलोकंप्रिणं स्वप्रजाहादकं तं लाटं तरसा वेगे. नाभ्यधावत्संमुखं धावितः । कीडक्सन् । रुचा तेजसाग्निमिन्धोग्निरिवेन्धो दीप्यमानोत एवारय एवं धाना उपचारादर्जनार्था येवास्तेषामोघे भ्राष्ट्रमिन्धे प्रज्वलयति भ्राष्ट्रमिन्धो भ्राष्ट्राजीवी यथा भ्रोष्ट्राजीवी धाना अग्निना पचत्येवमरीस्तेजसा पचन्नत एवात्मलोकंप्रीणः । यथा मत्स्यंगिलो मत्स्यं गिलनेच्छयाभिधावति ।। रणाधितैमिगिलगिल्यभाजौ स्वपक्षभद्रकरणावभूताम् । अन्योन्यमुष्णकरणाय रात्रिचरारिरात्रिचरराड्डुलौ तौ ॥ ८८ ॥ ८८.स्वपक्षभद्रंकरणो स्वकीयवर्गस्य रक्षया क्षेमंकरौ सौ कुमारला. टावन्योन्यमुष्णकरणायोष्णस्य संतापस्योत्पादनायाभूताम् । किंभूती सन्तौ । रात्रिचरारिरात्रिंचरराइलो रामरावणतुल्यशक्ती । अत एव १ सी डी स्थिरिवा'. २५ सी डी भ्राष्टमि'. ३ ए सी 'करुणा'. ४ ए सी करुणा'. १बी ति सुभ. २ सी ववेना. ३ ए लेना . ४ ए सी डी 'दिगुंगै. ५ बी भ्यासमि. ६ए सी डी भ्यासिं दू. बी भ्यासंदू'. ७ ए सी डी 'तम् । अभ्या. ८ वी व प्रधा.९ ए सी डी पर। . १० ए सी यथास्ते'. १५ डी भ्राष्ट्रा , १२ ए सी डी घाटाजी. १३ ए सी करुणा. Page #528 -------------------------------------------------------------------------- ________________ . [हे. ३.२.१.१.] षष्ठः सर्गः। ४९९ गिलस्य गिलो गिलगिलस्तिमीनां गिलगिलस्तिमिगिलं गिलति वा तिमिगिलगिलस्तस्य भावस्तैमिंगिलगिल्यं महत्तमतिमिनिगलनं तेन चात्र रणस्याब्धित्वेन रूप्यमाणत्वाद्भटनिगलनशक्तमहाभटनिगलनमाभिप्यते । रणान्धौ तैमिगिलगिल्यं भजतो यौ तौ । तथा रात्रिचरारिरात्रिंचरराजावप्युक्तविशेषणोपेतौ मिथ उष्णंकरणायाभूताम् । यावप्यब्धिमिगिलगिल्यभाजौ तिमिगिलगिलौ महामत्स्यौ स्यांतांतावपि मिथ उष्णंकरणाय भवतः ॥ तैर्थकरे तैर्थकरान्तरे वा कथानकेप्यश्रुतपूर्वयुद्धे । भूधेनुभव्यापरांज रात्रिमन्यं दिनं चक्रतुरायुधैस्तौ ॥ ८९ ॥ ८९. हे धेनुश्चासौ भज्या च धेनुभव्या भूरेव रवपयोदोहहेतुत्वाद्धेनुभव्या तत्र वृषराज वल्लभत्वादृषभश्रेष्ठ तौ कुमारलाटावायुधैः कृत्वा दिनं रात्रिंमन्यं चक्रतुः । क । अश्रुतपूर्वयुद्धे भूतपूर्वत्वेनाश्रुतपूर्व याद्धं तस्मिन्निरुपमे युद्धे । काश्रुतपूर्वमित्याह । कथानकेपि । आस्तां सांप्रतमित्यपेरर्थः । किंभूते कथानके । तैथंकरे । तीर्थकरो भगवा. नहस्तदुपलक्षितः कालोप्युपचारात्तीर्थकरस्तत्र भवे विद्यमानतीर्थकरकालभवे भरतबाहुबलिकथादौ। तैर्थकरान्तरे वा। तीर्थकरान्तरालकालभवे वा रामायणादिकथायाम् । कचित् 'अश्रुतपूर्वबुद्धे' इति पाठस्तदा तैर्थकरे तैर्थकरान्तरे वा कथानकेपि सर्वोत्तमत्वेन न श्रुतपूर्वा घुद्धियस्य तस्य राज्ञः संबोधनम् ॥ १ सी रात्रि १बी निगिल'. २ ए सी हाप्यम'. ३ ए सी मिव . ४ ए सी त्वेमाश्रु'. ५ डी 'त्यर्थः ।. ६ ए सी स्तनुप' ७ सी तीर्थक. ८ए सी °मायिणा. Page #529 -------------------------------------------------------------------------- ________________ ५०० व्याश्रयमहाकाव्ये [मूलराज रसादनन्यार्थपरैश्च धेनुंभव्यासुतौ न्वस्पृहितान्यदौँ । दृष्टौ सुरैः स्वैस्त्वकृतान्यदास्थान्यद्रागमेती गुंदनन्यदूती ।। ९० ॥ __ . ९०. एतौ कुमारलाटावनन्यार्थपरैरनन्यप्रयोजननिष्ठैरद्भुतरणकारित्वात्तदर्शन एवात्यन्तासक्तैरित्यर्थः । सुरैर्देवै रसात्कौतुकात् स्वैस्तु स्वकीयसैन्यैः पुनरकृतावन्यदास्थान्यस्मिन्स्वप्रभोरितरस्मिन्नास्थालं. म्बनमन्यद्रागोन्यस्मिन्स्वंप्रभोरितरस्मिन् रागः स्नेहश्च यत्र तद्यथा स्यादेवं दृष्टौ च । चः पूर्ववाक्यार्थापेक्षया समुच्चये । किंभूतो सन्तौ । अस्पृहितोन्यः प्रस्तावादणादपरोर्थः कार्य यकाभ्यां तौ तथात एव युधः सकाशादविद्यमानान्यत्रोतिः संबन्ध आसक्तिर्ययोस्तौ तथात्यन्तं रणासक्तौ । धेनुभव्यासुतौ न्विति । यथा प्रधानगोपुत्रौ महाशण्डावस्पृ. हितान्यदर्थों युदनन्यदूती सन्तावनन्यार्थपरैलॊकै रसीदृश्यते ॥ किमन्यदौशीर्वचनान्यदाशान्यदास्थितत्वैरिति न व्यताम् । तदान्यदुत्सुक्यमिमा जयस्यान्यत्कारकेस्याद्धि यशोन्यदीयम् ॥९१ ॥ ९१. इमौ कुमारलाटौ तदान्यस्मिन्मित्रभृत्यादावुत्सुकावुत्कण्ठिवावन्यदुत्सुकौ तयोर्भाव आन्यदुत्सुक्यं तन्न व्यधत्तां विजये कस्यापि साहाय्यं नापेक्षितवन्तावित्यर्थः । कुत इति हेतोस्तमेवाह । हि यस्मा. द्वेतोर्जयस्य कर्मणोन्यो यः कारकस्तस्मिन्नन्यत्कारके स्वस्मादितरस्मिन्विधावरि सति यशोन्यदीयमन्यसंबन्धि स्यात्तस्मादन्यस्मिन्स्व. स्मादितरस्मिन्मित्रभृत्यादौ साहाय्यकर आशीर्वचनानि त्वं मद्विषो जीया इत्यादिमङ्गलशंसनान्यन्यदाशीर्वचनानि तथा स्वादन्यस्मिन्मि१सी कृदा. २५ सी युनन. ३ वी दासी. ४ ए सी कारेके. १९ सी सत्करि . २ ए सी डी न्यदस्था. ३ डी त्यन्तर'. ४ ए सी सादृश्यते ।. ५५ सी कारेके. ६ ए सी डी न्या. ७ ए सी तस्मान्यस्मि'. बी सबा अस्मि'. Page #530 -------------------------------------------------------------------------- ________________ ५०१ [है• ३.२.११७. षष्ठः सर्गः। त्रभृत्यादावाशा जयमनोरथोन्यदाशा तथान्यदास्थितत्वमन्यस्मिन्मित्रादौ शत्रुविजयार्थमाश्रयणम् । द्वन्द्वे । तैः किम् । न किंचिदित्यर्थ इति ।। द्वीप । अन्तरीप । प्रतीप । इत्यत्र "मन्तर" [१०९] इत्यादिनाप ई ॥ भनवर्णादिति किम् । परोप ॥ अनूप । इत्यत्र "अनोदेशे उप्" [१०] इस्यप उप् ॥ अप्रतीपंमन्य । अबलंमन्य ॥ अरुस् । अरंतुद । इत्यत्र "खिति" [11] इत्यादिना मोन्तो यथासंभवं ह्रस्वश्च ॥ अनव्ययेति किम् । दोषामन्यम् ॥ अरुःशब्दोपादानादनव्ययस्य व्यअनान्तस्य मो न स्यात् । गीर्मन्यकैः ।। सत्यंकारः । अगदंकार । भस्तुंकारः । इत्यत्र "सत्यागैद" [११२] इत्यादिना मोन्तः ॥ लोकंपृणम् । मध्यंदिन । अनभ्याशमित्यम् । इत्येते "लोकंण" [१३] इत्यादिना निपात्याः ॥ अन्ये तु प्रीणातेर्णिगन्तस्वाचि इसवं निपास्य लोकंमिणमित्युदाहरन्ति ॥ कवित्वकृतहखत्वमेव मन्यते । लोकंपीणः । भाट्रमिन्धः । भग्निमिन्धः । इत्यत्र "भार" [१४] इत्यादिना मोन्तः॥ मत्स्यंगिलः । तैमिगिलगिस्म । इत्यत्र "भगिला' [५] इस्यादिना मोन्तः ॥ अगिलाविति किम् । तैमिगिलगिस्य ॥ भद्रकरणौ । उष्णंकरणाय । इत्यत्र “भद्रोष्णाकरणे"[1] इति मोन्तः॥ रात्रिचर रात्रिचर । इत्यत्र "न वाखिद्" [11] इस्लादिना मोन्तो था। खिदर्जनं किम् । रात्रिमन्यम् । केचित्तथैकरे । वैयकर । इत्यत्रापि विकल्पमिच्छन्ति । तदर्थ न वाखिस्कृदन्त इति रात्रेरिति च योगो विमजनीयः ॥ १५ सी डी राप् । म. २ ए त्यप् उ. ३ ए सी गन . ४५ सी भ्यासमि'. ५ ए सी मिधः । म. ६ ए सी मिन्द्रः । १.७५ सी गिल्यः । ८ एसी रात्रिच. ९बी मोन्तो खि०. १०५ सी। वीर्ष.. Page #531 -------------------------------------------------------------------------- ________________ व्याभयमहाकाव्ये [ मूलराजः ] I धेनुंभन्या धेनुभन्या । इत्यत्र " धेनोर्मव्यायाम्" [११८] इति वा मोन्तः ॥ अन्यदर्थौ । अनन्यार्थ । इत्यत्र “अषष्टी” [११९] इत्यादिनां वा दोन्तः ॥ भन्यदाशीः । मन्यदाशा । भन्यदा स्थितत्वैः । अन्येदास्था | आन्यदुत्सुक्यम् । अनन्यदृती । अन्यद्वागम् । अत्र “भाशीर|शा " [ १२०] इत्यादिनां दोन्तः ॥ अन्यदीयम् । अन्यत्कारके । अन्न " ईयकारके” [१२१] इति दोन्तः ॥ I लाटोथ तयङ्गजहार सर्वयग्भिः शरैः सम्यगहीन्द्रसध्यङ् । विष्वंत्र्यगौजा रथमस्य तिर्यकत्रे च देवत्र्यगिपुः कुमारः ॥ ९२ ॥ F. ९२. अथ लाट: सर्वद्र्यग्भिः सर्वगैः शरैः कृत्वास्य कुमारस्य रथं सम्यक्सुप्रयुक्तशरं यथा स्यादेवं प्रजहार । कीदृक्सन् । विषुवति विपू: समर्थस्तमभवति विष्वक्तमप्यश्वति गच्छति विष्वयक् । अतिबलिष्ठेष्यस्खलितमित्यर्थः । यद्वा । विष्वगित्यव्ययं सर्वतोर्थे । विश्वगञ्चति विष्वक्रयक् सर्वविषयमोजो बलं यस्य सोत एवाहीन्द्र सध्यङ् शेषाहिसदृशोत एव च तं कुमारमध्वति प्रहरणाय गच्छति तद्यङ् । तथा देवर्ह्यभ्वः सर्वत्राप्यस्खलितगतित्वाद्देवानप्यश्चन्त इषवो बाणा यस्य स कुमारश्चामुण्डराजोपि रथं तिर्यक्प्रहारवश्वनाय तिरोगामि यथा स्यादेवं चक्रे मण्डलाकारेण भ्रमयति स्मेत्यर्थः ॥ मा गास्विरवीनमजीवसि त्वमवीर दुर्बाहुन गेत्युदित्वा । लाटोगतुङ्गः स नखायुधो नु नभ्राद् कुमारं निजघान मुष्ट्या ॥९३॥ ९३. हे अवीराशूरात एव दुष्टौ रणकर्मकरणाक्षमत्वेन निन्द्यौ १ ए सी पूर्व. २ ए सी गो. ३ डी 'गोजो र ४ च. ५ ए सी 'बीर सि. ५०२ १ वीना दो. २ ए सी 'न्यदस्था । ३ ए सी 'ना वोन्तः । ४ ए बी सी "बुविति ५ वी 'ध्वथम ६ ए सी 'ति विष्वक्तमप्यञ्चति गरौं ७ डी 'विजय' ८ ए सी. स. ९ ए सी वो माणा. १० एसी 'स्य कु. ११ ए सी 'कणा'. Page #532 -------------------------------------------------------------------------- ________________ [ है० ३.२.१२८. ] षष्ठः सर्गः । ५०३ बाहू एवातिस्थूलत्वान्नगौ गिरी यस्य हे दुर्बोहुनग त्वमंजीवसि कुत्सितं प्राणिपि तस्मात्तिरश्चीनं तिर्यग्मा गा मृत्युभयेन रथं तिर्यग्मा स्म भ्रमयेत्यर्थः । इत्युदित्वोक्त्वा कुमारं मुष्टया निजघान । कीदृक्सन् । अगतुङ्ग उत्प्लत्रनेनाभ्रंलिहत्वाद्विविदुन्नतोत एव न भ्राजते स्वकालादन्यत्र नभ्राड्डु । नुरत्रापि योज्यः । मेघतुल्यः । तथा नैषां खमस्तीति नखा नखरास्त एवायुधानि यस्य स नखायुधो नु सिंहतुत्यश्व । नखायुध इति नामोपन्यासेनैव नखानामायुधत्वान्यथानुपपत्त्या सिंहः कृतमोसूचि । अतश्चागतुङ्गत्वादिधर्मैर्लाटस्य तुल्यत्वान्नखायुध उपमानमिति ॥ ५ सर्वग्रग्भिः । तथङ् । विष्वद्यग् । देवश्चग् । इत्यत्र "सर्वादि" [ १२२] इत्यादिना उद्रिः ॥ सध्यन् । सम्यग् । इत्यत्र "सह " [१२३] इत्यादिना सभिसम्यादेशौ ॥ तिर्यक् । इत्यत्र " तिरसस्तिर्यति” [ १२४ ] इति तिरिः ॥ भतीति किम् । तिरश्रीनम् ॥ भवीर । इत्यत्र “नैजत्” [ १२५ ] इति नम् अस्यात् ॥ अजीवस्यवीर । इत्यन “त्यादी क्षेपे” [१२६] इति नजत् ॥ नग अग। इत्यत्र “नर्गोप्राणिनि वा ” [१२७] इति वा नजोखिपात्यः ॥ नख । ननाद् । इत्यत्र " नस्त्रादयः " [ १२८] इत्यदभावो निपात्यः ॥ कथं न नखमस्त्यस्य नखो न न भ्राजते किं तु भ्राजत एवेति नम्राद । पृषोदरादिस्वाद् [३.२.१५५] एकस्य नमो लोपे भविष्यति ॥ १ ए सी 'बहन'. २ एसी 'जन'. 'रिवुदन्न'. ५ ए सी डी सिंहक डी न... तू अ'. ८ए गोप्रीणि.. ३ बी 'लिहित्वा ६ वी क्रमः सूचितः । अ° ४ ए सी ७ एसी Page #533 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [मूलराजः] ५०४ अनायुधाज्यै कुवदं कदश्वदृप्तं ददानं कुरथं प्रहारान् । अकद्रयोकद्वद आत्मजस्ते तं मुष्टिभिः कत्तृणवत्पिपेष ॥९४ ॥ ९४. कदश्वदृप्तं कुत्सिताः कुलक्षणादिना निन्दिता येश्वास्तैरपि दृप्तमज्ञत्वाद्गर्विष्ठं कुरथं कुलक्षणनिन्दिवरथं तं लाटं ते तवात्मजो मुष्टिभिः कृत्वा कत्तृणवत्कुत्सितं तृणं कत्तुणं रोहिपाख्या तृणजातिस्तदिव सुखेन पिपेष परासुं चकारेत्यर्थः। किंभूतम् । अनायुधाज्यै । अनायुधानरहिता याजियुद्धं तस्यै। मल्लविद्यार्थं कुत्सिता वदा वक्तारो यस्याज्ञवात्तं मूर्खमपि । अपिरत्र ज्ञेयः । बाहुयुद्धकुशलमपीत्यर्थः । प्रहारान्मुष्टिघातान्ददानम् । कीदृगात्मजः । नास्ति कद्रथः कुत्सितो रथो यस्य सोकद्रथः । यद्वा । कुत्सितो रथो यस्य स कद्रथो न तथाकद्रथस्तथाना. युधाज्यै कुत्सितो वैदः कद्वदो न तथा । यद्वा । कुत्सिता वदा वक्तारो यस्य स कद्वदो न तथा बाहुयुद्धे कुशलः सन् ॥ अनायुध । इत्यत्र "अन्वरे" [१२९] इति नजोन् । कदन्छ । इत्यत्र "को:" [१३०] इत्यादिना कत् ॥ कद्रयः । करदः । इत्यत्र "स्थवदे" [१३] इति कत् ॥ तत्पुरुष एवेच्छ न्येके । अन्यत्र कुरयम् । कुवदम् ॥ कत्तृण । इत्यत्र "तृणे जाती" [३२] इति कत् ॥ कत्रीणि यत्कापथकौपुरुष्यकाक्ष्याणि लाटस्य तदाभवन । किंत्रिद्विषामप्सरसां ततोभूदकापतिः कापुरुषेतरोसौ ॥९५॥ ९५. यद्यस्माद्धेतोस्तदा युद्धकाले कत्रीणि कु कुत्सितानि कानि वा कुत्सितानि त्रीणि तस्य लाटस्य क्षत्रियोत्तमत्वान्नाभवन् । कानि त्रीणी. १ सी मज्ञात्वा'. २ सी बदक. ३ बी कुत्सि. ४ ए सी त्रीणित्या. Page #534 -------------------------------------------------------------------------- ________________ [है.३.२.१३६ ] षष्ठः सर्गः । ५०५ त्याह । कुत्सितः पन्थाः कापथोक्षत्राचारेण युद्धं कुत्सितोल्पो वा पुरुषः कुपुरुषस्तस्य भावः कर्म वा कौपुरुष्यं शत्रो रणे पृष्ठदानादि निन्द्यं पुरुषकर्म कुत्सितमक्षमिन्द्रियं कोक्षं कुत्सितमक्ष्यस्येति काक्षो वा तस्य भावः काक्ष्यं भयविह्वलेन्द्रियता । द्वन्द्वे । तानि । ततस्तस्माद्धेतोः कापुरुषेतरः कुत्सितादल्पाद्वा पुरुषादन्यः पुरुषसिंहोसौ लाटोभूत् । कीदृक् । कुत्सितानि त्रीणि कापथकोपुरुष्यकाक्ष्याणि येषां ते किंत्रयस्तान्महाशूरप्रियत्वाहिषन्ति यास्तासामप्सरसां देवीनां नाल्पः पतिरकापतिरतुच्छाशयो भर्ता । कत्रीणि । इत्यत्र "कत्रि" [१३३] इति कोः किमो वा कन्निपात्यः ॥ किमो नेच्छन्त्येके । किंत्रि॥ काक्ष्याणि । कापथ । इत्यत्र "काक्षपथोः" [१३४] इति कादेशः ॥ कापुरुष कौपुरुष्य । इत्यत्र "पुरुषे बा" [३५] इति वा कादेशः॥ अनीषदर्थे विकल्पोयम् । ईषदर्थे तु परस्वादुत्तरेण नित्यमेव । तत्रापि विकल्प एवेति कश्चित् । कापुरुष । कौपुरुष्य ॥ अकापतिः । अत्र "भपे" [१३६] इति कादेशः ॥ कवाग्निनेवाहिफणाः कवोष्णाः कदग्निवत्कोडमुखं कदुष्णम् । स कानिकोष्णं कमठेन्द्रपृष्ठं कुर्वन्बलैः पश्य कुमार एति ॥९६॥ ९६. हे राजन्पश्य स पूर्वव्यावर्णितः कुमार एति । कोडक्सन् । बलैः सैन्यैः कृत्वा कवाग्निनेवाल्पेन कुत्सितेन वा वहिनेवाहिफणा: १बी रुषस्त'. २ सी काकु कु. ३ ए सीनां माल्पः. ४ सीतिका डी तिः का ५९ सी कोः कथो वा. ६ सी कापक्ष. ७बी 'रुषः । कौ. ८ ए सी रेति. ९पसी पस्य स. १.५ सी ति । हे राजन्पस्य स पूर्वम्यावर्णित । की. ६४ Page #535 -------------------------------------------------------------------------- ________________ व्यासमहाकाव्ये (पूटराबा शेषस्फटा ईषत्कुत्सिता वोष्णा: संतप्ताः । यद्वा। ईषत्कुत्सितं वोष्णं संतापो यासु ताः कुर्वन् । एवं कोष्णमित्यत्रापि समासः । तथा कदमिवदल्पेन कुत्सितेन वाग्निनेवै क्रोडमुखमादिवराहदंष्ट्रां कदुष्णं कुर्वस्तथा कमठेन्द्रपृष्ठं कानिकोष्णमल्पेन कुत्सितेन वाग्निनेव कोष्णं कुर्वन् । कोणम् कवोष्णाः । इत्यत्र "काकवी वोणे" [१३७] इति वा काकवी ॥ पक्षे यथाप्राप्तमिति तत्पुरुषे कदुष्णम् ॥ अन्यस्वप्नावपीच्छति । काग्नि । कगमिना । कदग्निवत् ॥ अवश्यगम्ये सहितोनि राज्ञि श्रीसंहिते गन्तुमनस्यैथागात् । पणन्तुकामः सततं सकामः स संततीजाः समनाः कुमारः॥९७॥ ९७. अथ नृपाणामेवमुक्तौ स कुमार आगात् । कोह। संतत निचितमोजो बलं यस्य सोत एव सततं सदा संगतः कामेन सम्य. कामो यस्य वा स सकामः शत्रुजयेन पूर्णमनोरथोत एव च संगतो मनसा सम्यग्मनो यस्य वा स समनाः समाहितचित्तोत एव च राज्ञि मूलराजपादान्तिके प्रणन्तुकामः । शत्रुजयाद्यवदातकर्मणि हि कृते प्रीतिविशेषोत्पादनाय पितरं पुत्रः प्रणमति । किंभूते राति । अव. श्यगम्ये पूज्यत्वावश्यमभिगम्ये । तथा संधीयते स्मं सहिता संबदोर्बलं येन तस्मिन् । तथा श्रीसंहिते विजयादिलक्ष्म्या परीते । वया गन्तुमनसि स्वपुत्रशौर्यावलोकनाय रणं यातुकामे ।। १५ सी स्यगाथात् ।. १५ सी सितो वो'. २९ यास्तुताः. १५ सी डी व क्रोर'. ४ ए सी डी न् ॥ कयो'. ५ सी मिना ।। ६५ सीक । सत'. ७ डी 'ततमाचि. ८ ए सी त मिवित'. ९सी शत्रुज'. १०बी स्म संहि'. ११ ए सी शेर्गकं. १२ वी मीसिंहवे. Page #536 -------------------------------------------------------------------------- ________________ है. ३.३.१४०.] षष्ठः समः। १०७ अवश्यमम्ये । भत्र “कृत्ये" [१३०] इत्यादिना मस्ख लुक् । सततम् संतत । सहित संहिते । इत्यत्र "सम" [१३९] इत्यादिना वा मस्य लुक॥ गन्तुमनसि । प्रणन्तुकामः । समनाः । सकामः । इत्यत्र "तुमच" [१४.] इत्यादिना मस्य लुक् ॥ सैन्यान्तरे मांसपचन्य आशु मास्पाकमौज्झन्प्रियमांसपाकाः । द्रष्टुं द्विषन्मांस्पचनप्रतापं समागतं दक्षिणतारतस्तम् ।। ९८॥ ९८. सैन्यान्तरे कुमारसैन्यादन्यस्मिन्मूलराजसैन्ये वर्तमानामांसपचन्यो मांसपाचिकाः प्रियमांसपाका अपि । अपियः। आशु मांस्पार्क मांसपचनमौज्झनत्यजन् । किं कर्तुम् । दक्षिणतारतो दक्षिणस्या दिशो दक्षिणस्य देशस्य वा तीरात्समागतं तं कुमारं द्रष्टुम् । यतो द्विषतां मांस्पचनो मांसस्य संतापनः प्रतापो यस्य तं शत्रुजयेनात्यद्भुतप्रतापमित्यर्थः । अथ च यो हि मांस्पचनप्रतापो यस्य प्रतापोपि मांस्पचनस्तं देशान्तरादागतं समानधर्मातिशयेनोत्पादितात्याश्चर्यत्वाद्रष्टुं प्रियमांसपाका अपि मांसपचन्यो मांस्पाकमाशून्झन्तीत्युक्तिलेशः ॥ सहाजसो दक्षिणतीरराजद्रोः पातनेसौ सपिशाचवात्या। सौजाश्रुचुम्बे सरसादृष्टया वर्षात्समासानु नृपेण दृष्ट्वा ॥९९॥ ९९. असौ कुमारो नृपेण चुचुम्बे । किं कृत्वा । सह रसेन सरसा दूर्वा तद्वदाः स्निग्धा या दृष्टिस्तया दृष्ट्वा । उत्प्रेक्ष्यते । समासाद्वर्षानु गम्पपपेक्षया पञ्चमी । मासाधिक संवत्सरमविक्रम्येक। १ ए सी द्रोः पिताने. १५ बी सी डी हितल. २ पी चौ. १५ सी पनप्र. ४५ सी माविश.५ एसी डीपेक्षया.६६सीमी । सामापिएसी 'तिकाम्ये. Page #537 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ मूलराजः] चिरात्पुत्रस्येक्षणे ह्यतिस्नेहदर्शनपूर्व चुम्बनं स्यात् । कीदृकुमारः । सहौजसा य: स सौजा बलिष्ठोत एव सहौजसो बलिष्ठस्य दक्षिणतीरराजद्रो टेश्वरतरोः पातने सह पिशाचेन दुष्टव्यन्तरभेदेनास्ति या सा तथा या वात्या वातौघस्तत्तुल्यो लाटस्य समूलोन्मूलक इत्यर्थः ॥ मांस्पचन मांसपचन्यः । मांस्पाकम् मांसपाकाः । अत्र "मांसस्य''[१४] इत्यादिना वातो लुक् ॥ दक्षिणतारतः दक्षिणतीर । इत्यत्र “दिक्शब्दात्" [१४२] इत्यादिना वा तारः॥ सौजाः सहौजसः । भत्र “सहस्य" [१४३] इत्यादिना वा सः॥ सरसा। इत्यत्र "नाग्नि" २४४] इति सः ॥ भदृश्ये । सपिशाचवात्या ॥ अधिके । समासात् । इत्यत्रं "अदृश्याधिके" [१५] इति सः ॥ ऊचे च राजा द्विषतः समूलघातं निहत्रेय सहापराह्नम् । ज्योतिः सकाष्ठं भवतेववोद्रे भूयाचिरं स्वस्ति सहानुगाय ॥१०॥ १००. राजा मूलराज ऊचे चे । चञ्चुम्बनापेक्षया समुच्चये । यदूचे तदाह । भवते तुभ्यं चिरं स्वस्ति भद्रं भूयात् । किंभूतार्य सते। सकाष्ठं काष्ठाष्टादशनिमेषप्रमितकालभेदस्तद्बाचको प्रन्थोपि काष्ठा तया सह अव्ययीभावः । काष्ठाशास्त्रनन्ते कृत्वेत्यर्थः । ज्योतिर्योति:शाखमववो बिभ्रतेत्यन्तं ज्योतिर्विद इत्यर्थः । एतेन जयाद्यनुकूल १सी चिरस्व. १एसी तमे स. २ सी क्षिणं ती . ३ ए सी श्ये । अपि . ४ ए सी 4. ५सीडी चक्षु'. ६ए सीडी य तसे का. ७वी मितः का'. Page #538 -------------------------------------------------------------------------- ________________ [है. ३.२.१४८.] षष्ठः सर्गः। ५०९ मूहूर्तवेदितास्योक्ता । अत एव जयहेतुमुहूर्ते रणकरणेनाद्यास्मिन्दिने सहापराह्नं साकल्येन्ते वाव्ययीभावः। क्रियाविशेषणं सकलमपराई यावदपराहमन्ते कृत्वा वेत्यर्थः । द्विषतो लाटस्य समूलघातं मूलन पितृपितामहालात्यााद्यपुरुषोघेन सह सेकलं साकल्येव्ययीभावः । निहवे तथा सहानुगाय परिवारसहिताय ॥ स्वस्ति स्वदेशाय गवे हलाय वत्साय साधाय यथा सदैव । भद्रं सहायाय गवे हलाय वत्साय देशाय तथास्त्वमुष्मै ॥१०१॥ १०१. सशब्द आयो यस्य गव इत्यादिशब्दस्य तस्मै साद्याय गवे हलाय वत्साय च सगवे सहलाय सवत्सायेत्यर्थः । खदेशाय लाटेशद्विड्धेन यथा सदैव स्वस्ति क्षेमोस्तु तथा सहाद्याय गवे हलाय वत्साय सहगवे सहहलाय सहवत्साय चेत्यर्थः । अमुष्मै देशाय लाटदेशाय भद्रमस्तु । आशिषि पञ्चमी ॥ समूलघातम् । अत्र "अकाले" [१४६] इत्यादिना सः । अकाल इति किम् । सहापराहम् ॥ सकाष्ठम् । इत्यत्र "प्रन्धान्ते" [१४७] इति सः ॥ सहानुगाय भवते स्वस्ति भूयात् । इत्यत्र "नाशिषि" [१४८] इत्यादिना न सः ॥ अगोवत्सहल इति किम् । स्वस्ति स्वदेशाय सगवे सवत्साय सहलाय । भद्रमस्तु देशाय सहगवे सहवसाय सहहलाय ॥ १ सी डी राम्याय. १ ए सी डी व. २ सी मूले'. ३ एसी महमहात्वा डी महमहामा. त्या. ४ ए सी यापु. डी पादिपु. ५ ए सी डी सफलं. ६ ए सी भाषा य. Page #539 -------------------------------------------------------------------------- ________________ ५१. व्याश्रयमहाकाव्ये [मूलराजः] सोगात्पुरी श्रीदसगानधर्मालकासधर्मामसमानरूपः अन्वक्सरूपस्तनयोप्यमुष्य सब्रह्मचारी नलकूबरस्य ॥ १०२ ॥ १०२. असमानरूपो निरुपमरूपः स राजा श्रीदसमानधर्मा महर्दिकत्वादिना धनदतुल्यः सत्रलकासधमा सर्वर्युपेतत्वाद्धनदपुरीतुल्यां पुरीमणहिलपाटकमगात्तथान्वञ्चोनुचरा अपि सरूपा रूपनेपथ्यावस्थादिभिः सदृशा यस्य सोमुष्य मूलराजस्य तनयोपि पुरीमगात् । कीहक्सन् । नलकूबरस्य धनदपुत्रस्य सत्रह्मचारी शौर्यादिगुणैस्तुल्य इत्यर्थः । यथा श्रीदो नलकूबरान्वितोलकां यात्येवं मूलराजश्चामुण्डराजान्वितोणहिलपुरीमगादित्यर्थः ॥ सधर्माम् । सरूपः । अत्र "समानस्य" [१४९] इत्यादिना सः ॥ अन्ये सुधर्मादिषु नवसु पचनान्तेषु विकल्पमिच्छन्ति । सधर्माम् । समानधर्मा । सरूपः समानरूपः ॥ सब्रह्मचारी । इति “सब्रह्मचारी" [१५०] इत्यनेन निपात्यते ॥ बुद्ध्या सदृशं सदृशं प्रतापैः सुतं नृपः शक्रसत्यधित्सत् । खर्गादनन्यादृश आत्मराज्येन्यारक्षमेतन्न हि तादृशानाम् ॥१०३॥ १०३. स्पष्टम् । किं तु । न्यधिसत्स्थापयितुमैच्छन् । स्वर्गादनन्यारशे महा स्वर्गतुल्ये । युक्तं चैतन् । हि यस्माद्धेतोरेतत् खौनुरूपे पुत्रे स्वराज्यस्य निधित्सनं तादृशानां मूलराजतुल्यानां महाराजानां नान्यादृक्षं नीसदृशमुचितमेवत्यर्थः ॥ १९सी राजेन्या. १सी तुल्या पु. २ पसीडी हिलपा. ३ सी सह ४५ सी रोय.टीरी। स. ५९सी स्वानरू. ६ी नान्यास'. Page #540 -------------------------------------------------------------------------- ________________ [० २.१.१५२. ] षष्ठः सर्गः । ५११ त्यादृश्यनन्यादृशि तादृशस्तांस्त्यादृक्षबुद्धिः सचिवानिहार्थे । स त्यादृशा ज्योतिषिकान् गुरूंश्च तारक्षमत्रान्नृप आजुहाव ॥ १०४॥ १०४. स नृपस्त्यादृशि बृहत्तमत्वेन प्रसिद्धेनन्यादृशि सर्वोत्तमत्वेन निरुपम इहास्मिन्नर्थे पुत्रस्य राज्यन्यसनरूपे कार्ये विषये सचिवानाजुहाव । किंभूतान् । तान् महाबुद्ध्यादिमेत्रिगुणैः सर्वत्र प्रसिद्धानत एव तादृशस्तादृकार्ये प्रष्टव्यान् । तथा त्यादृशांखिकालवे तृत्वादिदैवज्ञगुणैः सर्वत्र प्रसिद्धान् ज्योतिषिकान् ज्योतिर्विदो राज्याभिषेकशुभमपृच्छार्थमाजुहाव । तथा तादृक्षा महाप्रभावत्वादिना प्रसिद्धा मन्त्रा येषां तान् गुरुच पुरोहितांश्च राज्याभिषेकमङ्गलकर्माद्यर्थमाजुहाव । यद्वा । तादृशमत्रांस्तदर्थानुसारि पर्यालोचान् गुरूंश्च पूज्यान् कुलमहत्तरांश्चाजुहाव । यतः कीदृक् । यादृक्षा पुत्रराज्याभिषेककरणविषया बुद्धिर्यस्य सः ॥ सदृक् । सदृशम् । सदृक्षम् । अत्र " ग्टशक्षे” [१५१] इति समानस्य सः॥ अनन्यादृशि । अनन्यादृशे । अन्यादृक्षम् | त्यादृशि । त्यादृशान् | त्याक्ष । खादृशः । तादृशानाम् । तादृक्ष । इत्यत्र “अन्य” [१५२] इत्यादिना भात् ॥ कीदृक्ष ईदृक्ष इनः शशीटकीटक भौमादय ईदृशाथ । स्युः कीदृशाः पृष्टवतीति राज्ञि विमृश्य ते साध्ववदन्नमूँडा ॥ १०५ ॥ १०५. ते मनिज्योतिषिकगुरवो विमृश्य पर्यालोच्यामूङ्गा मोहमगत्वा सम्यग्ज्ञात्वेत्यर्थः । साध्ववदन् । राज्याहयं कुमार इति म १ ए सी डी ता. १ प सी डी गुरुंग, ३ ए मूद्रा ॥ १ एसी 'शिबति'. डी 'शि मह २ ए सी डी मंत्र. १ एसी डी गुरुच. ४ बी वृक्षेति. ५ ए सी डी 'वृक्षः । लाइ. ६ ए सी डी म एसी 'बृश्य: प. Page #541 -------------------------------------------------------------------------- ________________ ५१२ ज्याश्रयमहाकाव्ये [मूलराजः] त्रिणो गुरवश्वोचुरिदं च लग्नं सर्वग्रहैः श्रेष्ठमिति ज्योतिषिकाश्वोचुरित्यर्थः । क सति । राज्ञि मूलराजे पृष्टवति । किमित्याह । ईदृक्षश्वामुण्डराजलक्षण इनो राज्यस्थापनेन युष्माकं स्वामी युक्तो न वा । अन्यथापीदं व्याख्येयम् । तद्यथा । ईदृक्षो राज्याभिषेकावृपादिलमतृतीयस्थानगतत्वादिगुणोपेत इनो रविः कीदृक्षः स्यात्तथेग्लनमूर्तिस्थत्वोच्चैःस्थत्वादिगुणोपेतः शशी च कीदृ स्यात् तथेशा लग्ननवमस्थानद्वितीयस्थानकादशस्थानदशमस्थानषष्ठस्थानस्थतोच्चैःस्थत्वादिगुणोपेता भौमादयश्च मङ्गलबुधगुरुशुक्रशनिराहवश्व कीदृशाः स्युरिति । इंडर । ईशाः । ईदृक्षः । कीटक् । कीदृशाः। कीदृक्षः । अत्र “इदकिमीत्की" [१५] इतीकारकीकारौ ॥ विमृश्य । इत्पन्न "अनमः स्वो यप्" [१५४] इति यप् ॥ अनल इति किम् । अमूहा ॥ छत्रेण मौक्तिकवतंसपृषोदरेण जीमूतडम्बरवता यवतंसकेन । राज्येभ्यषिच्यत नृपेण तदा कुमारो वर्णाश्रमाभ्यवनवक्रयपुण्य योग्यः॥१०६ ॥ १०६. तदा तस्मिन् शुभलग्ने नृपेण कुमारो राज्येभ्यषिच्यत । यतो वर्णा ब्राह्मणादय आश्रमा ब्रह्मचारिगृहस्थवानप्रस्थयतयो द्वन्द्वे तेषां यदभ्यवनं रक्षा तदेवे वक्रयो मूल्यं यस्य तत्तथा वर्णाश्रमाभ्यवनेनं क्रीतमित्यर्थः । यत्पुण्यं धर्मस्तस्य । यद्वा । वर्णाश्रमाभ्यवनस्य वक्रय इव भाटकतुल्यं यत्पुण्यं तस्य योग्यो वर्णाश्रमरक्षासमर्थ इत्यर्थः। किंभूतेन सता। मौक्तिकेषु वतंसा इव मौक्तिकवतंसाः प्रकृष्टमुक्ताफलानि वैः कृत्वों पृषन्ति जलबिन्दव इवोदरे यस्य तेन वक्षःस्थले १५सी राज्यं स्था. २ डी 'नस्थितो'. ३ ए सी क्षः । ईदृ. ४ थी 'न्येमिपि. ५९ सीडी बक्र. ६ ए सी न कीत. ७ ए सी त्वा वृष. Page #542 -------------------------------------------------------------------------- ________________ [ है ० ३.२.१५५. ] ५१३ तथा ललमानजलबिन्दुस्वच्छमुक्ताकलापेन श्रीयुक्तोवतंस आपीडो यस्य तेन । “ शेषाद्वा” [७. ३. १७५] इति कच् । यद्वा । श्रियो राज्यलक्ष्म्याः शोभाहेतुत्वादवतंसक इव यस्तेनात एव जीवनस्य जलस्य मूतः पुटबन्धो जीमूत इन्द्रस्तस्येव डम्बरो लक्ष्म्याडम्बरो यस्यास्ति तेन । कीदृक्सने । छत्रेणोपलक्षितः । किंभूतेन । मौक्तिकानां वतंसैः शिरोमालाभिः कृत्वा पृषोदरेण जलबिन्दुवृन्दाध्यासितमध्येनेव तथा जीमूतडम्बरवता नीलत्वादिन्द्रचापानुकारखचितानेकवर्णमणित्वाच्छायाहेतुत्वाच्च मेघाडम्बरवतात एव श्रयवतंसकेन राज्यलक्ष्म्याः शेखरतुल्येन । वसन्ततिलका छन्दः ॥ षष्ठः सर्गः । अथ प्राचीं गत्वा द्रुहिणतनयां श्रीस्थल पुरे वपुः स्वं हुत्वाग्नौ सुपिहितपिनद्धापरयशाः । ययौ राजेः सूनुर्दिवमनपिनद्धा पिहितधीग्रहीतुं स्वर्गादप्यवनविधिनावक्रयमिव ॥ १०७ ॥ १०७. अथ पुत्रस्य राज्याभिषेकानन्तरं विजितसर्वशत्रुत्वात्सुपिहितं पट्याद्यावरणेनेवात्यन्तमाच्छादितं सुपिहितमप्यनिवारितप्रसरं कदाचित्कथमपि पिधानमतिक्रम्य प्रकटं स्यादित्याह । पिनद्धं च । लोहशृङ्खलयेव निगडितं चापरयशः शत्रुकीर्तिर्येन स राजे: सूनुर्मूलराजोवनविधिना प्रभूभूय रक्षाकरणेन स्वर्गादप्यवक्रयं भाटकं प्रहीतुमिव दिवं स्वर्गं ययौ । किं कृत्वा । श्रीस्थलपुरे सिद्धपुरापरनाम्नि श्रीस्थलख्ये नगरे पूर्वदिगभिमुखं प्रवहमानत्वात्प्राचीं दुहिणतनयां ब्रह्मपुत्रीं सरस्वतीं सर्वतीर्थोत्तमत्वेनात्मसाधनार्थं गत्वा तथान्नौ I १ ए सी 'न् । छात्रे. २ एसीते। मो. ३ ए सी डी एत ब ४ ए सी अत्र पु. ५ बी कं गृही ६ ए सी 'ठास्ये नँ, ६५ Page #543 -------------------------------------------------------------------------- ________________ ५१४ द्याश्रयमहाकाव्ये [मूलराजः] करीषवह्रौ स्वं वपुर्तुत्वा क्षित्वा । अङ्गुष्ठे करीषाग्नेर्दानेन स्वाङ्गं भस्मसात्कृत्वेत्यर्थः । यतोपिनद्धा मोहेन नियत्रितापिहिता मोहेनाच्छादिता विशेषणकर्मधारयगर्भे नन्समासेनपिनद्धापिहिता धीर्यस्य स तथा । स्वशरीरेप्यमूढ इत्यर्थः । योपि सूनुः सूर्यः सोप्यस्तसमये खं वपुः किरणरूपमग्नौ हुत्वा क्षिप्त्वाथानन्तरं प्रभाते प्राची पूर्वा दिशं गत्वा दिवमाकाशं यातीत्युक्तिः ॥ पृषोदरेण । जीमूत । इत्येतो "पृषोदरादयः" [१५५] इति साधू ॥ वतंस अवतंसकेन । वक्रय अवक्रयम् । सुपिहित अपिहित । पिनद्ध अपिनछ । इत्यत्र “वावाप्योः" [१५६] इत्यादिनावाप्योर्वप्यादेशौ वा । शार्दूलविक्रीडितं (शिखरिणी) छन्दः ॥ दशमः पादः समर्थितः ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेम. चन्द्राभिधानशब्दानुशासनद्याश्रयवृत्ती षष्टः सर्गः समाप्तः ॥ १ सीषणं क. २ बी रूपंहु. ३ ए सी डी त । पिन. Page #544 -------------------------------------------------------------------------- ________________ द्याश्रयमहाकाव्ये सप्तमः सर्गः । मौलराजिः सोथ पृथ्वीं पार्थो न्वैलो नु पालयन् । राज्ञां प्रभवति स्मोच्चैर्गुणवृद्धिमनोहरः ॥ १ ॥ १. अथ स मौलराजिचामुण्डराजो राज्ञां प्रभवति स्म प्रभुरभूदित्यर्थः । कीदृक्सन् । उच्चैरुदात्तानां गुणांनी शौर्यादीनां या वृद्धि: स्फीतता तथा । यद्वा । गुणाश्च वृद्धिश्च कोशसैन्यादिवर्धनं 'गुणमूला वृद्धि:' इति गुणानामर्यत्वात्प्राग्निपाते ताभिः । मनोहरः । अत एव पार्थो नु । पृथाया अपत्यम् "अदोर्नदी” [६-१.६६ ] इत्यादिनाणू । युधिष्ठिर इव । ऐलो नु । इलाया अपत्यम् प्राग्वदण् पुरूरवा इव पृथ्वीं पालयन् ॥ I गुणवृद्धीत्यनेन "वृद्धिरैदौत्” [१] गुणोरेदोत्" [२] इति संज्ञासूत्रे सू. चिते । तयोश्च प्रयोजनम् । पालयन् । पार्थः । ऐल: । मौलराजिः । इत्यत्र - “वृद्धिः स्वरेषु” [७.४.१] इत्यादिनारदौतः ॥ मनोहरः । पालयन् । प्रभवति । इत्यत्र च "नामिनो गुणोद्धिति” [ ४.३.१] इत्यरेदोतः ॥ प्रभवति । इत्यत्र "क्रियार्थो धातुः” [३] इति क्रियार्थो भूशब्दो धातुसंज्ञः ॥ नोत्सुकायत स कापि कीत्य सोभ्यमनायत । अदीयत मही तेन तेनादीयन्त च द्विषः ॥ २ ॥ २. से चामुण्डराजः क्वापिकस्मिन्नपि कार्ये नोत्सुकायत नोत्सुक्य १ सी डी 'नां सौर्या . २ सी डी सका. ३ सी डी थें चामुण्डराजः नौ Page #545 -------------------------------------------------------------------------- ________________ ५१६ व्याश्रयमहाकाव्ये [ चामुण्डराजः ] 99 भूत् । “व्यर्थे भृशादे स्तोः” [३.४.२९] इति क्यङ् । विमर्शकत्वात्सर्वस्मिन्कार्ये स्थिरप्रकृतिरभूदित्यर्थः । तथा तेन चामुण्डराजेन मही पृथ्व्यदीयत देवद्विजादिभ्यो धर्मार्थ देत्ता पालिता वा । दाम्दादेङां रूपमिदम् । तथा तेन द्विषोदीयन्त चाखण्ड्यन्त च । यतः स चामुण्डराजः कीर्त्या अभ्यमनायत सस्पृह्यभूत् । अभिमनसः क्य || अस्यावदाता दातारेः परोक्षापि हि धीयते । स्तन्यद्यर्तनी वर्तमानेवाद्यापि सत्कथा ॥ ३ ॥ ३. दातारेरुच्छिन्नशत्रोरस्य चामुण्डराजस्य सत्कथा शोभनचरितं हि स्फुटं परोक्षापीन्द्रियाणामविषयापि चिरकालीनापीत्यर्थः । हातनीव कल्ये भूतेवाद्यतनीवाद्य भूतेव वा । इवः प्राग्वदत्रापि योज्यः । वर्तमानेव विद्यमानेव प्रत्यक्षेवं वेत्यर्थः । अद्यापि सांप्रतमपि धीयते सदोत्कीर्तनेन धार्यते । यद्वा । पीयते सदादरेण श्रूयत इत्यर्थः । धांग्क् Î इत्येतयो रूपमिदम् । यतोवदाता निष्कलङ्काने कावदाताधिष्ठितत्वेन पवित्रा वा ॥ . पञ्चमी सप्तमी मूर्तिर्वैष्णवी सोरिशासनात् । क्रियातिपत्तिर्नाशङ्कि तस्यै श्वस्तन्यपि कचित् ॥ ४ ॥ ४. स राजारिशासनाच्छत्रु शिक्षणाद्धेतोर्वैष्णवी विष्णुसत्का १ सी 'तना व २ ए वी शोरि° ३ ए बी सी डी ई 'स्य स्वस्त. १ ए बी क्यथ । वि. २ बी दत्त्वा पा. ईम्दांग्कदै ४ ए ग्क्दैडां. ५ बी 'नसा क्य° ३ सी डी मुदग्किो. ६ ए बी सी डी क्यज्य ॥ १० ए र्थः । धांग्क हे १०. ६० ● सी 'या सौभ° ८ बी 'स्तनेव. ९ ई व चेत्य. बी थैः । धाक् ड्š ६°. सी 'र्य: । धांकू डे इ. डी 'र्थ: । षांकू बाकू ट्रे ३. इ. ईथेः । ११ ८ 'णाद्धेतो. Page #546 -------------------------------------------------------------------------- ________________ [ है० ३.३.४ ] सप्तमः सर्गः । पञ्चमी मूर्तिर्वामनाख्या सप्तमी मूर्ती रामचन्द्राख्याभूत्तयोस्तुल्योभूदित्यर्थः । अतश्चास्य चामुण्डराजस्य क्रियांतिपत्तिः कार्यविनाशैः श्वस्तन्यप्येष्यद्दिनभाविन्यप्युपलक्षणत्वाच्चिर कॉलभाविन्यपीत्यर्थः । आस्तां तावदद्यभाविनीत्यपेरर्थः । कचित्कस्मिन्नपि स्थाने नाशङ्कि न संभाविता । अर्थात्सर्वजनेन ॥ 1 ओशिषास्य भविष्यन्तीं जनता पितरौ सुराः । अस्यति स्मास्यतः स्मास्यन्ति स्म चाजस्रमापदम् ॥ ५ ॥ ५. आशिषा जय जीव नन्देव्यादिमङ्गलशंसनेशस्य राज्ञो भविष्यन्तीं भाविनीमापदमजस्रं सदा जनता जनौघोस्यति स्म क्षिप्तवती । पितरौ च मातापितरौ चास्यतः स्म । सुराश्चास्यन्ति स्म । एतेन न्यायित्वविनीतत्वधार्मिकत्वादिगुणैर्जनतापितृसुरा अनेनानन्दिता इ त्युक्तम् ॥ किं न पश्यसि पश्यामि पश्यावः पश्यथो नु किम् । पश्यामः पश्यथेत्यासन्द्वारेस्य क्ष्माभुजां गिरः ॥ ६ ॥ 3 ५१७ १० ६. अस्य राज्ञो द्वारे सिंहद्वारे क्ष्माभुजां गिरोभवन् । कथमित्याह । किंशब्दौ नुवाक्षमागर्भे प्रश्नत्रये । अहो क्ष्माभुक् त्वमथीन्ममोपरिपतनादि कुर्वन्कि न पश्यसि मां नालोकयसि । एवं पृष्टः स प्रत्याह । पश्याम्यवलोकयन्नस्मि । तथा हे क्ष्माभुजौ युवां नु किं न पश्येथः । नवत्रापि योज्यः । तावपि प्रत्याहतुः । पश्यावः । तथा 99 I १ ई आसिषा. २ सी 'ध्यन्ती ज'. ३ एगि xxx रोम'. १६ श्रामु'. २ सी 'या'. ३ ए सी डी 'श: स्वस्त. ४ ए ई काले मा . ५ सी ध्यन्ती भा. ६ सी डी रे क्ष्मा ७ सी क्रिमश° ८ सी डी 'शब्दो • ९ 'होक्षाभु. १० ए सि मा ना. ११ डी वा किं. १२ वी इयथ । न'. • Page #547 -------------------------------------------------------------------------- ________________ ५१८ ख्याश्रयमहाकाव्ये [चामुण्डराजः] हे माभुजो यूयं किं न पश्यथ । तेपि प्रत्याहुः पश्याम इति । एतेन सेवार्थमहमहमिकयास्य सिंहद्वारे प्रविशतां बहूनां राज्ञां मिथोतिसंघर्ष उक्तः ॥ मभ्यमनायत । इत्यत्र "न प्रादिः" [५] इत्यादिना प्रादि व्युदस्य ततः पर एव धातुसंज्ञः । अप्रत्यय इति किम् । औत्सुकायत ॥ भदीयत । भदीयन्त । धीयते । भत्र "भवौ दाधौ दा" [५] इति दा संज्ञा ॥ अवाविति किम् । दाव् । दात ॥ दैन् । अवदाता ॥ वर्तमाना सप्तमी पञ्चमी स्तिन्यद्यतनी परोक्षा श्वस्तन्याशिपा भविप्यन्ती (ती) क्रियातिपत्तिारेत्येतैः ॥ “वर्तमाना तिव तस् अन्ति सिव् थस् थ मिव् वस् मस् ते आते अन्ते से आथे ध्वे एवहे महे" [६-९,११-१६] इत्यादीनि दश संज्ञासूत्राणि सूचितानि ॥ भन्यादि । जनतास्यति । पितरावस्य॑तः । सुरा अस्यन्ति ॥ युप्मदि। पश्यसि। पश्यथः । पश्यथ ॥ अस्सदि । पश्यामि । पश्यावः। पश्यामः । इत्यत्र "त्रीणि" [१७] इत्यादिना त्रीणि त्रीणि वचनान्यन्यस्मिन्नर्थे युष्मदर्थेस्मदर्थे । यथाक्रम परिभाष्यन्ते । “एकद्वि" [१८] इत्यादिना चैकद्विबहुप्वर्थेषु परिभाष्यन्ते । परस्मैपदमेतेनात्मनेपदमिव प्रियम् । क्रियते मान्य कार्यार्थ कृतिभिर्भूयतेथ वा ॥ ७ ॥ ७. एतेन राज्ञा परस्मायन्यार्थ प्रियं पदं नृपत्वादिमहापदवी १ए वे तथा ॥ १ए बी अदावि . २६ दातारे । ३. ३ बी स्तनीय. ४ बी क्षा स्वस्तिन्या. ५ ए न्तीति कि. ६ ए °ति प्रतिप. ७ बी त्येभिर्वर्त'. ८ ए बी सी डी "नि ॥ ज. ९ बी स्यत । मु. १० ए पस्यथः । म. ११ सी डी "णि व. १२ ए च तथा'. Page #548 -------------------------------------------------------------------------- ________________ [है० ३.३.२२. ] सप्तमः सर्गः । ५१९ त्राणं वात्मन आत्मार्थ पदमिव क्रियते स्म कृतम् । अथ वा कृतमस्त्येषां तैः कृतिभिर्विद्वद्भिः परमार्थज्ञैरन्यकार्यार्थं भूयते ॥ दुर्द्धर्षे धीयते श्लाघ्ये सुखानं यत्रे च श्रिया । जज्ञे वल्लभराजोस्य हुवानोकं स तेजसा ॥ ८ ॥ ८. अस्य राज्ञस्तेजसार्क हुवानोपलपन्स वल्लभराजो नामार्थात्पुत्रो जज्ञे । यत्र श्रिया राज्यादिलक्ष्म्या कर्ध्या सुस्थीनं सुखेन स्थीयते । यतः श्लाघ्ये । एतदपि कुत इत्याह । यतो दुर्द्धर्षे शत्रुभिरनभिभाव्ये । धीयुते च । यत्र चेति चो भिन्नक्रमेत्र योज्यः । नीतिशास्त्रादिविषयबुद्धियुक्ते च । 'भाविनि भूतवदुपचार:' इति न्यायेन शूग्लानीतिज्ञत्वाच यो राज्यधुराधरणक्षम इत्यर्थः ॥ परस्मैपदम् इत्यनेन "नवाद्यानि " [१९] इत्यादिसूत्रम् आत्मनेपदम् इत्यनेन " पराणि" [२०] इत्यादिसूत्रं चासूचि ॥ 1 कर्मणि । क्रियते । लाँध्ये । युते । दुर्द्धर्षे ॥ भावे । भूयते । कार्य । कृतिभिः । सुस्थानम् । इत्यत्र " तत्साप्य” [२१] इत्यादिनात्मनेपदकृत्यकखलर्थाः स्युः ॥ जज्ञे । हुवानः । इत्यत्र “इङितः कर्तरि ” [२२] इत्यात्मनेपदम् ॥ क्रीडत्सु व्यतिचिक्रीडे सवयस्तु हरेत्सु च । व्यतिजहे क्रीडनकं प्रत्सु व्यतिजघान सः ॥ ९ ॥ ३ ए 'र्क स्वते. बी के स चात्रि'. २ एशोस्य. १ सी ४ बी 'रस्सु च ।. १ सी आत्मनार्थ. २ ए 'स्थानसु° ३ ए त्र व्योज्यः । ४ डी. 'त्यान ५ सी 'ज्यधूरा ६ बी रणे क्ष ७ सी श्लाघ्य । यु. ८ सी डी ई कार्यम् । कृ. ९ई 'र्तर्यात्म. Page #549 -------------------------------------------------------------------------- ________________ ५२० व्याश्रयमहाकाव्ये हिंसत्सु च व्यत्यहिनद्व्यत्यूहेनं वहत्सु च । पठत्सु व्यत्यपाठीच्च वदत्सु व्यत्युवाद च ॥ १० ॥ [ चामुण्डराजः ] । ९-१०. स वल्लभराजः सवयस्सु मित्रेषु बालेषु क्रीडत्सु बालक्रीडया रममाणेषु सत्सु व्यतिचिक्रीडे विनिमयेन रेमे । तथा सवयेस्सु क्रीडावशाक्रीडनकं गेन्दुकादि हरत्सु शङ्खलादिनापनयत्सु क्रीइनकं व्यतिजहे च । तथा सवयस्सु नत्सु क्रीडावशान्मुष्ध्यादिना प्रहरत्सु व्यतिजघान च । तथा सवयस्स्वस्त्रं बालोचितं लघु चापादि वहत्सु शस्त्रविद्याभ्यासार्थं धारयत्सु व्यत्यूहे च । तथा हिंसत्सु कौतुकेनास्त्रविद्याभ्यास परीक्षया वा पक्ष्यादि विनाशयत्सु व्यत्यहिनच | तथा पठत्सु शब्दविद्याद्यधीयानेषु व्यत्यपाठीच्च । तथा वदत्सूकिं कुर्वत्सुं व्यत्युवाद च ॥ यद्यपि क्रियाणां साध्यैकस्वभावानां व्यतिहारो न संभवति तथापीतरचिकीर्षितायां क्रियायामितरेण यद्धरणं करणं स क्रियाव्यतिहार इति यदा सवयसः क्रीडादि चक्रुस्तदा कुमारोपि चकारेत्यर्थः ॥ तं व्यतीयुर्गुणा लक्ष्म्यो व्यत्ययुस्तस्य चाभयैः । वृत्तैर्व्यत्यसन्धात्र्यो व्यत्यपश्यन्परस्परम् ॥ ११ ॥ ११. गुणास्तं बल्लभराजं व्यतीयुर्विनिमयेन जग्मुः । सर्वेपि गुणास्तमुपस्थिता इत्यर्थः । तथा लक्ष्म्यः सर्वसंपदस्तं व्यत्ययुः । तथा तस्य वल्लभस्याभयैर्भीरहितैर्वृत्तैर्व्यापारैर्मन्दुरास्थमर्कटकर्णग्रहणादिभिर्धात्र्य उ १ बी 'सस्सु च २ बी सी डी 'त्सु न्युत्यु . ३ सी डी लक्ष्योव्य.. १ ए यत्सु की ०.२ ए 'नकगे. ३ सी त्सु सकुलयादि डी 'त्सु संकुलबादि ४ बी Gives margin ally पुष्पादिना besides. ५ ई पक्षादि. ६ डी 'द्याधी'. • बी 'त्सु व्युत्यु ८ ए बी सी डी यहर° ९ सी डी णं वा स. १० डी 'ये ज. ११ बी लक्ष्म्याः स . १२ ए बी ई रैवन्दु . Page #550 -------------------------------------------------------------------------- ________________ दहे. ३.३.२५.] सप्तमः सर्गः । ५२१ पमातरो व्यत्यहसन् परस्परमन्योन्यं कर्म व्यत्यपश्यंश्च । स्त्रीणां जातिस्वभावोयं यदा बालकः स्वावस्थाननुरूपां विशिष्टां चेष्टां करोति तदानन्दाश्चर्याभ्यां हसन्ति मिथः पश्यन्ति च ॥ __ व्यतिक्रिीडे। व्यतिजहे । व्यत्यूहे । अत्र “क्रियाव्यति" [२३] इत्यादिनात्मनेपदम् ॥ अगतिहिंसाशब्दार्थहस इति किम् । व्यतीयुः । व्यत्ययुः । व्यत्यहिनत् । व्यतिजघान । व्यत्युवाद । व्यत्यपाठीत् । व्यत्यहसन् ॥ अनन्योन्यार्थ इति किम् । व्यत्यपश्यन्परस्परम् ॥ चित्ते न्यविशत न्यास्यन्मुदं न्यास्यत विस्मयम् । सोपोहत्संशयं राज्ञोपोहतारिमनोरथान् ॥ १२ ॥ १२. स वल्लभोद्भुतविनयशौर्यादिगुणै राज्ञः पितुश्चित्ते न्यविशेतावसत् । तथा राज्ञश्चित्ते मुदं न्यास्यत्समस्थापयत् । तथा राज्ञश्चित्ते विस्मयं न्यास्यत । तथा राज्ञश्चित्ते संशयं कीÉगयं पुत्रो भविष्यतीति संदेहमपौहच्चिच्छेद । अत एवारिमनोरंथांश्चामुण्डराजानन्तरं वयं सुखं स्थास्याम इत्यहिताशा अपौहत ॥ न्यविशत । इत्यत्र "निविशः" [२५] इत्यात्मनेपदम् ॥ न्यास्थत न्यास्यत् । अपोहत अपौहत् । इत्यत्र “उपसर्गादस्योहो वा" [२५] इति वात्मने । १ सी रकान् ॥. १ सी में वित्य. २ सी स्थानपा. डी स्थानुरू'. ३ सी क्रीड । व्य. ४ सी डी व्यत्युहे । ५ सी शतोव . ६ सी डी दृग् पु. ७ सी हमारोह ८ए सीई रथाश्चा. ९ ई °यं स्था'. १० एन्यवश. ११ डी निवशः. १२ ए स्यो वा. १३ ई नेपदम् ॥. Page #551 -------------------------------------------------------------------------- ________________ ५२१ ट्याश्रयमहाकाव्ये [चामुण्डराजः] राज्ञो दुर्लभराजोभूत्पुत्रोन्य इति तर्कभूः। नोदयुतासुरः कोपि स्वं न्ययुङ्क्तेह किं हरिः॥ १३ ॥ १३. राज्ञो दुर्लभराजो नामान्यो द्वितीयः पुत्रोभूत् । कीदृक् । इति तर्कभूः । एवंविधस्य लोक वितर्कस्य स्थानम् । एवं लोकैर्वितय॑माण इत्यर्थः । कथमित्याह । यस्मादिह दुर्लभराजे सत्युद्भूतमयातिरेकेण कोप्यसुरो नोदयुत नोदयच्छन्न कोपि दैत्यो मस्तकमुत्पाटितवानित्यर्थः । तत्किमिह दुर्लभे हरिर्विष्णुः स्वमात्मानं न्ययुत व्यापारितवान् । दुर्लभराजरूपी किमयं हरिरभूदित्यर्थः । हरौ ह्युत्पन्नेसुरः कोपि नोद्युत इति ॥ प्रयुञ्जन्यज्ञपात्राणि परिक्रेष्यत आशिषः । मुख्या विक्रेष्यते शुक्रं सतोवक्रेष्यते गुणैः ॥ १४ ॥ शैलान्विजेष्यते स्थानारीन्पराजेष्यते बलैः । है। संक्षणविष्यते प्रज्ञा दैवबॅरित्यशंस्यसौ ॥१५॥ १४,१५. असौ दुर्लभो देवज्योतिषिकैर्जन्मकुण्डलिकास्थशुभप्रहपातविचारणयेत्येवंविधोशंसि कथितः । यथा यज्ञपात्राणि यागभाजनानि प्रयुञ्जन्यज्ञे व्यापारयन्यज्ञं कारयन्नित्यर्थः । असावाशिषो यष्ट्रादिप्रयुक्ताशीर्वादान्परिकेष्यते संग्रहीष्यतीत्यर्थः । तथा बुद्ध्या कृत्वा शुक्र विक्रेष्यते पराजेष्यत इत्यर्थः । तथा गुणैः कृत्वा सतः साधूनवक्रेष्यत आवर्जयिष्यतीत्यर्थः । तथा स्थाना स्थैर्येण बलेन वा कृत्वा शैलान्विजेष्यते । तथा बलैः सैन्यैः कृत्वारीन्पराजेष्यते । १ सी हो १ए। कस्मादि . २ डी रूपः कि. ३ डी ज्यौति'. ४ डी यन्वादि. ५सी 'वावीन्य'. Page #552 -------------------------------------------------------------------------- ________________ [है. ३.३.३२.] सप्तमः सर्गः। ५२३ तथा ज्ञैः पण्डितैः सह प्रज्ञा संक्ष्णविष्यते शास्त्रविनोदेन निर्मली. करिष्यति । सर्वगुणान्वितो महाराजाधिराजोयं भविष्यतीति सर्व. विशेषणतात्पर्यार्थ इति ॥ उदयुत । न्ययुत । इत्यत्र "उत्स्वराद्" [२६] इत्यादिनात्मने ॥ अयज्ञतरपात्र इति किम् । प्रयुञ्जन्यज्ञपात्राणि ॥ परिक्ष्यते । विक्रेप्यते। अवक्रेप्यते । अत्र "परिवि" [२५] इत्यादिनात्मने । पराजेष्यते । विजेप्यते । अत्र "परावेजेः" [२८] इत्यात्मने । संक्षणविष्यते । अत्र "संमः क्ष्णोः" [२९] इत्यात्मने ॥ जन्मास्योचरमाणोपस्किरमाणवृषध्वनिः । संचेरे तुरगैास्थलोको वर्धयितुं नृपान् ॥ १६ ॥ १६. द्वास्थलोको नृपान्वर्धयितुं तुरगैः कृत्वा संचेरेभ्रमत् । की. एक्सन् । अस्य दुर्लभस्य जन्मोचरमाण: । अन्तर्भूतणिगर्थः सकर्मकः । उच्चारयन् । अत एँवापस्किरमाणो हृष्टत्वात्तटादि विलिखन्यो वृषः शण्डस्तस्येव हर्पकर्षेणोदात्तो गम्भीरश्च ध्वनिर्यस्य सः॥ अपस्किरमाण । हत्यत्र “अपस्किरः" [३०] इत्यात्मने । जन्मोच्चरमाणः । अत्र "उदरैः साप्यात्" [३१] इस्यात्मने । तुरगैः संचेरे । अत्र “समस्तृतीयया" [३२] इत्यात्मने । १ सी डी °न्वितम. २ ए शेषेण'. ३ बी उत्सरा'. ४५ समणोः . ५ बी सी डी भराजस्य. ६ डीभूतोत्रणि. ७ए एवोप. ८ सी डी विलखन्या वृ. ९ सी डी प्रहर्षे. १० सी डी : सोप्या'. Page #553 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये संक्रीडच्छकटारूढाः समक्रीडन्तं बन्दकाः । सद्यो मुक्ताः परिक्रीडमानैर्मिलितवन्धुभिः ॥ १७ ॥ १७. बेन्दका गुप्तौ क्षिप्ता नराः परिक्रीडमानैर्हषद्धास्यचस्तर्यादिकरणेन रममाणैर्मिलितबन्धुभिर्गुप्तेशछुटिता इत्यानन्दान्मिलितैर्बान्धवैः सह समक्रीडन्तोद्यानादिषु रेमिरे । किंभूताः सन्तः । सद्यो दुर्लभजन्मकाल एव मुक्ता गुप्तेस्त्यक्ता अत एव संक्रीडन्तो नूतनत्वेनाव्यक्तं शब्दं कुर्वन्तो ये शकटाः क्रीडाप्रस्तावात् क्रीडारथास्तेषु हर्षेणारूढाः ॥ ૪ अननुक्रीडमानायाक्रीडमानाः कृतकुधे । राजन्या अशपन्तास्मै नाथन्ते स्म यतोस्य ते ॥ १८ ॥ १८. राजैन्या राजर्पुत्राः कृतकुधे केनाप्यपराधेन विहितको - पायात एवाननुक्रीडमानायारममाणायास्मै दुर्लभायाशपन्त । वयं त्वयि भक्ता एवाज्ञानात्वेवमपराद्धमित्यादि कोपोपशमयेममबोधयन्नित्यर्थः । यद्वा । वाचा मात्रादिशरीरस्पर्शनेनेमं स्वाभिप्रायमबोधयन्नित्यर्थः । कीदृशाः सन्तः । आक्रीडमाना: कुमारत्वाद्वालोचितक्रीडाभिः क्रीडन्तः । शपने हेतुमाह । यतस्ते राजन्या अस्य दुर्लभस्य नाथन्ते स्म नाथोस्माकं भूयादित्याशंसैन् । अस्येत्यत्र “नाथ: " [ २.२.१०] इति षष्ठी ॥ समक्रीडन्त । इत्यत्र " क्रीडोकूजने” [३३] इत्यात्मने ॥ भकूजन इति किम् । संक्रीडच्छर्केट ॥ ५२४ १११२ [ चामुण्डराजः ] ० १ एन्त बन्द २ ए सी मुक्ता प° ३ ए माना कृ. ४ डी नाध्यन्ते. • • "माव सम° १० बी 'त्यर्थाय .. "सुतः । अ बी ई °सत । म • १ ए बी वन्द . २ ए बी 'तेच्छुटि ३ सी डी 'कात'. ४ डी न्तोश ५ सी पु. ६ ई पुत्रा कृ. ७ बी 'हिताको'. ८ बीणास्मै. ९ सी डी ११ बी मं. १२ डी 'मं स्वमभि. १३ ए १४ सी डी 'कटा । अ Page #554 -------------------------------------------------------------------------- ________________ [है. ३.३.३६.] सप्तमः सर्गः। ५२५ भननुकीडमानाय । माक्रीडमानाः । परिकीडमानैः । भत्र "अन्वाइरेः" [३५] इत्यात्मने । भशपन्तास्मै । भत्र "शपः" [३५] इत्यादिनात्मने । अस्य नायन्ते । अत्र "भाशिषि नाथः" [३६] इत्यारमने ॥ सह तेनाग्रजो भुङ्क्ते स्माभुनक्सोपि तद्वचः । पितुस्तावनुनहाते नयमानौ नयागमे ॥१९॥ १९. तेन दुर्लभेन सहाप्रजो वल्लभो भुते स्मात्ति स्म । सोपि दुर्लभोपि तद्वचोप्रजवचनमभुनक् पालितवान् । एतेनैतयोरत्यन्तं स्नेहानुबन्ध उक्तः । तथा नयागमे नीतिशास्त्रे नयमानौ नयागमे संध्यादीन्सद्गुणान्युक्तिभिः स्थिरीकृत्यान्योन्यस्य सहाध्यायिराजकुमाराणां वा बुद्धिं प्रापयन्तावित्यर्थः । तौ कुमारौ पितुरनुजह्वाते पितुर्गुणविषयं क्रियाविषयं वा सादृश्यमविकलं शीलितवन्तौ पितुर्गमनमविच्छेदेन शीलितवन्तौ वा पितृवर्जग्मतुर्वा पितृवच्छीलयामासतुवेत्यर्थः ॥ जन्ने विनेष्यमाणोर्थानागराजो नृपस्य तुक् । मातोदानयमाना यं नयते स्म सुधारसे ॥२०॥ २०. शुभलक्षणसूचितौदार्यधार्मिकत्वादिगुणत्वादर्थान्धनानि विनेष्यमाणो धर्माद्यर्थ तीर्थादिषु विनियोक्ष्यमाणो नागराजो नाम नृपस्य तुक् तृतीयः पुत्रो जज्ञे । यं नागराजमुदानयमानोत्सङ्ग आरोपणायोक्षिपन्ती सती माता सुधारसे नयते स्म सुधारसविषयं प्रमेयमाखादं निश्चिनोति स्म । अमृतपानसुखमनुबभूवेति तात्पर्यम् ॥ १ सी मभून. २ सी डी नैवत. ३ एच रकः । ४ वी जरमु जन्मतु. ५ डी जो नृ. ६ ए °तीयपु. सी Page #555 -------------------------------------------------------------------------- ________________ ५२६ ब्याश्रयमहाकाव्ये [चामुण्डराजः] उपनिन्ये गुरुस्तांस्त्रीभृत्यानिव महीपतिः। कारं विनयमानाश्च प्रजाः प्रेक्षन्त तान्मुदा ॥२१॥ २१. यथा महीपतिश्चामुण्डराजो भृत्यानुपनिन्ये वेतनेनात्मसमीपं प्रापयत्तथा गुरुरुपाध्यायंस्त्रींस्तान्कुमारांनुपनिन्य आत्मानमाचार्य कुवस्तानध्यापनार्थमात्मसमीपं प्रापयत् । तथा कारं राजग्राह्यं भागं विनयमौना दानेनं शोधयन्त्यः प्रजास्तांस्त्रीन्मुदामी नः पालयिज्यन्तीति चिन्तोत्पन्नहर्षेण प्रेक्षन्त च ॥ मुझे । अत्र "भुनजोत्राणे" [३०] इत्यात्मने ॥ अत्राण इति किम् । मभुना। पितुरनुजहाते । अत्र "हगो गत" [३८] इत्यादिनात्मने ॥ मयमानौ नयागमे । गुरुस्तानुपनिन्ये । भृत्यानिवोपनिन्ये । यमुदानयमाना । नयते सुधारसे । कारं विनयमानाः । अर्थान्विनेष्यमाणः । अत्र "पूजाचार्यक." [३९] इत्यादिना पूजादिषु क्रमेणात्मने ॥ व्यनयन्तारिषडग ते कर्फ व्यनयन्श्रमात् । व्यनयञ्शीयमानस्य म्रियमाणस्य चार्तताम् ॥ २२ ॥ २२. ते कुमारा अरिषडर्गम् । षण्णां क्रोधादीनां वर्ग: षडगोरिः शत्रुर्यः षडुर्गस्तम् । व्यनयन्त जितेन्द्रियत्वेनाशमयन्त । तथा श्रमाच्छनाभ्यासाद्धेतोः कर्फ श्लेष्माणं व्यनयन् । श्रमेण हि कफ: शाम्यति । तथा कारुणिकत्वाच्छीयमानस्य परपराभवादिना दुःखिनो नियमाणस्य महाव्याध्यादिना प्राणांस्त्यजतश्चार्ततां पीडां व्यनयपरित्राणभैषज्यादिसंपादनेनोपाशमयन् ॥ १ए प्रजा . २ए ता मुदा ॥. इसी माण'. १ सी डी यस्त्रीतान्कु . २ ए रानुप. ३ सी डी'मानदा.४ सी 'न सोध' ही न साध'. ५ सी मान । न. ६ बी 'नोपश'. Page #556 -------------------------------------------------------------------------- ________________ [है० ३.३.४३.] सप्तमः सर्गः। ५२७ मा मृषीष्टेत्यनिद्रायद्गुर्वाशी:ध्वपि शात्रवम् । ताननिद्रायमाणान्द्राक्श्रुत्वामृत नु मूर्छितम् ॥२३॥ २३. अनिद्रावन्तो निद्रावन्तो भवन्ति "डांचोहितादिभ्यः पित्" [३.४.३०] इति क्या निद्रायमाणा न तथा ये तानुद्यमिनः कुमाराव् श्रुत्वा शात्रवमरिवृन्दं द्राङ् मूर्छितं महाभयाकुलत्वेनाचेतनं सदमृत नु मृतमिवाभूत् । कास्वपि सतीपु । अनिद्रायन्तस्तपोध्यानादौ जागरूका ये गुरवस्तेषामाशी:पु । कथमित्याह । मा मृषीष्टेति कुशली भूया इत्यर्थ इति ॥ अरिषडुर्ग व्यनयन्त । इत्यत्र "कर्तृस्थ" [४०] इत्यादिनात्मने ॥ कर्तृस्येति किम् । आर्ततां व्यनयन् । अमूर्तेति किम् । कर्फ ग्यनयन् ॥ शीयमानस्य । इस्यत्र "शदेः शिति" [1] इत्यात्मने । अमृत । मा मृषीष्ट । नियमाणस्य । इत्यत्र “म्रियतेः" [१२] इत्यादि. नात्मने । अनिद्रायमाणान् । अनिद्रायत् । इत्यत्र "क्यड्डो न वा" [३] इति वात्मने । नाद्योतिष्ट तथाग्रीनां छन्दसामधुतन च । नारोचिष्टादिपुंसां वा यथेषामरुचत्रयी ॥२४॥ २४. स्पष्टः । किं तु । अग्नीनां दक्षिणाग्निगार्हपत्याहवनीयानाम् । १ई त्रयम् ॥ १सी डाउलोहि'. २ बी तिक्यिजि. ३ ए कि यनि. ४ी सद् मृतमि'. ५ डी तीष्वप्यनि.६ सी जागुरू. ७ ए गुरुव. ८ई शीवपि। क. ९ सी पर न्य. १० ए ने I XOX मनि'. ११ बीन् । सीय. १२ सी को. Page #557 -------------------------------------------------------------------------- ________________ द्व्याश्रयमहाकाव्ये [ चामुण्डराजः ] छन्दसामृग्यजुस्खानाम् । आदिपुंसां ब्रह्मविष्णुहराणाम् । एषां कुमाराणाम् ॥ अद्योतिष्ट भद्युतत् । अरोचिष्ट भरुचत् । इत्यत्र “ चुच्चोद्यतन्याम्" [ ४४ ] इति वात्मने ॥ कृते विवर्तिषमाणा न्यविद्युत्सन् कलेरमी । E ७ ९ काले वर्त्यत्यवर्तिप्यमाणे तनेदृशा ध्रुवम् ॥ २५ ॥ २५. यस्माद्धेतोरमी कुमाराः कृत उपचारात्कृतयुगकालोचिते दानशीलादिधर्मकृत्ये । विवर्तिषमाणाः प्रवर्तितुमिच्छन्तैः सन्तः कलेः कलिकालोचितात्परद्रोहव ध्वनादिमहापापान्त्र्यविवृत्सन्निवर्तितुमैच्छन् । वत्तस्माद्धेतोः । वर्त्स्यति भविष्यति । अवर्तिष्यमाणे भूते वर्तमाने च काले । ध्रुवमवश्यम् । नेदृशा नैषां सदृशा: पुण्यात्मानः केपि सन्ति भविष्यन्त्यभूवन्निति च गम्यते ॥ 96 प्रविवर्धिषमाणोपि नैषां वर्धिष्यते खलः । वितृत्सन्वर्त्स्यति सुहृन्निचिक्य इति कोविदैः ॥ २६॥ ५२८ 99 २६. स्पष्टः । किं तु । कोविदैरङ्ग विद्यादिनिपुणैर्निचिक्ये शारीरिकतादृकुभलक्षणादिसम्यग्बिचारेणया निर्णीतम् ॥ बर्त्स्यति अवर्तिष्यमाणे । न्यविवृत्सन् विवर्तिषमाणाः ॥ वृधुर । वर्त्स्यति वर्धिष्यते । विवृत्सन् प्रविवर्धिषमाणः । अत्र "वृद्ध्यः स्यसैनोः” [४५ ] इत्यात्मने वा ॥ १ बर्सत्य. १ सां रुग्य. ४ ५ २ ई नेपदम् ॥. ३ बी सी डी 'दिमहाध'. माणा प्र° न्तः क. ६ बी 'चित्यात्प. ७ए 'तापर. ८ सी दमिहा ९ए 'तिमै १० ए सन्त्यम° ११ ए किंतुः । १२ ई 'रणामा १३ सी 'माणा म' डी 'माणा: । म ० १४ ए 'सरित्या . • Page #558 -------------------------------------------------------------------------- ________________ [ है• ३.३.४७.] सप्तमः सर्गः। ५२९ कल्प्तास्थ प्रभवोस्माकं भृत्या वः कल्पितास्महे । कामदक्रममाणानां समकामन्हदीति ते ॥ २७ ॥ २७. स्पष्टः । किं तु । कल्तास्थ संपत्स्यध्वे । ते कुमाराः । क्रामदक्रममाणानां कामन्तश्च गच्छन्तस्तरुणा अक्रममाणाश्चाजङ्गमा वृद्धाः । तेषां हृदि चित्ते समक्रामन्संक्रान्ताः । प्रभुत्वोचिताखिलगुणालंकृतत्वात्सचराचरलोकस्यापि चित्ते भाविप्रभुत्वेनामी प्रतिभासिता इत्यर्थः ।। कल्तास्थ कल्पितामहे । अत्र "कृपः श्वस्तन्याम्" [४६] इति वात्मने ॥ अक्रममाणानाम् कामत् । इत्यत्र "क्रमः" [४५] इत्यादिना वात्मने ॥ अनुपसर्गादिति किम् । समझामन् ॥ विनये क्रममाणानां शास्त्राय क्रमते स्म धीः । क्रममाणा च सा तेषां पराक्रमत सर्वतः ॥ २८ ॥ २८. तेषां कुमाराणां विनय उपाध्यायस्य नम्रतादिक्रियायां क्रममाणानामस्खलितात्मनामात्मानं यापयतां वा विनयपराणां सतामित्यर्थः । धीः शास्त्राय तर्कादिग्रन्थाय क्रमते स्मोत्सहते स्म तत्परा वानुज्ञाता वाभूत् । सा च तेषां धीः क्रममाणा शास्त्रार्थावगाहनास्फीतीभवन्ती संतानेन प्रवर्तमाना वामीभिरेवानुकूलाहाराद्यासवनेन पाल्यमाना वा सती सर्वतः सर्वकार्येषु पराक्रमताप्रतिहता भूदात्मानं यापितवती वोत्सहते स्म वा तत्परा वानुज्ञाता वाभूत्स्फीत्यभूदा संतानेन प्रावर्तिष्ट वा ।। १ डी कं भूत्या. २ प त्या व क. १ सी कि तुः क. २ बी रुणा आक' ३ बी सी ई प: स्वस्त° ४ बी समाका. ५ डी नमनादि. ६ सीकीय प्र. ७ ए ते स्म. ८ सी सेवान. ९ सी वका'. १. ए पिभव'. Page #559 -------------------------------------------------------------------------- ________________ ५३० द्याश्रयमहाकाव्ये [चामुण्डराजः] उपाक्रमत धर्मोर्थे धर्मेश्वानुचक्रमे । अनुचकाम कामोपि तयोस्तेषां विवेकिनाम् ॥ २९ ॥ २९. तेषां कुमाराणां धर्मोर्थ उपाक्रमत । अप्रतिहतोभूदात्मानं यापितवान्वा द्रव्यार्थमुत्सहते स्म वा तत्परोनुज्ञातो वाभूत्स्फीत्यभूद्वा संतानेन प्रावर्तिष्ट वा तैरेव पाल्यते स्म वार्थहेतुग्भूदित्यर्थः । अथश्च धर्मेनुचक्रमे धर्मस्थानेषु विनियोज्यमानत्वाद्धनमपि धर्मार्थमभूदित्यर्थः । तथा कामोपि तयोग्नुचक्राम सन्तानवृद्धिहेतुत्वात्सन्तानवृद्ध्या राज्याद्यर्थवृद्धिहेतुत्वाच्च धर्मार्थयोर्हेतुरभूदित्यर्थः । क्रियार्थाः सर्वेप्युभयत्रापि प्राग्वद्भाव्याः । यतः कीदृशां तेषाम् । विवेकिनां युक्तायुक्तविचारकाणाम् ॥ वृचौ । विनये क्रममाणानाम् ॥ सर्गे । शानाय क्रमते ॥ तायने । क्रममाणा। इत्यत्र "वृत्ति" [८] इत्यादिनात्मने । पराक्रमत सर्वतः। उपाक्रमतार्थे । अत्र “परोपात्" [४९] इत्यात्मने ॥ परोपादेवेति किम् । अनुचक्राम ॥ अन्ये तु परोपाभ्यां पराक्रमवृत्याद्यर्थाभावे. पीच्छन्ति । तेन पराक्रमत । उपाक्रमत । इत्यात्मनेपदमेव । वृत्यादिषु त्वन्योपसर्गपूर्वादपि पूर्वेण मन्यन्ते । अनुचक्रमे ॥ साधु विक्रममाणत्वं गजानां प्राक्रमन्त ते । उपाक्रमन्त चाश्वानां यदाक्रमत भास्करः ॥ ३० ॥ ३०. यदा भास्करोर्क आक्रमतोदेति स्म तदा प्रभाते ते कुमाराः साधु सुशिक्षया चतुरं यथा स्यादेवं गजानां विक्रममाणत्वं गतिं प्राक्रमन्त प्रारेभिरेङ्गीचक्रुर्वा । तथाश्वानां च विक्रममाणत्वं धौरितादिगतिपञ्च १९ई म त . २ ए वायों हे'. ३ सी चपक्र. ४ ई यः । xxx क्रिया'. ५ डी दान्या । य. ६ वी ‘मतः स. ७ सी मतसर्थे । डी मत धोथे ।। ८ पादिति. ९ बी 'न्ये १. १० डी मते । उ'. ११ सी ममण. Page #560 -------------------------------------------------------------------------- ________________ [ ४० ३.२.५३.] सप्तमः सर्गः । ५३१ कमुपाक्रमन्त । एतेनैषां गजाश्वशिक्षाकौशलोक्तिः । प्रातर्हि गजाश्वशिक्षाकुशला राजपुत्रा हस्तिनोश्वांश्च सुगतिं शिक्षयन्तीति स्थितिः ॥ विक्रममाणत्वम् । अत्र "वेः स्वार्थे” [५० ] इत्यात्मने ॥ प्राक्रमन्त । उपाक्रमन्त । इत्यत्र “प्रोपादारम्भे" [ ५१] इत्यात्मने ॥ आक्रमत भास्करः अत्र “आङः” [५२] इत्यादिनात्मने ॥ पित्राज्ञामाददानोथ वल्लभः कण्टकच्छिदे | प्रतस्थेश्त्रैर्मुखं कूर्मो व्यादाव्यादाच्च भूर्यथा ॥ ३१ ॥ ३१. अथ वल्लभः पित्राज्ञां चामुण्डराजादेशमाददानोङ्गीकुर्वन्सेन्कण्टकेच्छिदे मालैव्य देशाधिपतेः शत्रोरुच्छित्तयेश्वैः कृत्वा तथातिबाहुल्याद्गाढसंमर्देन प्रतस्थे । यथा कूर्मः कमठो मुखं व्यादा गाढभारपीडया प्रसारितवान् । भूः पृथ्वी व्यादाच विदीर्णा ॥ चामुण्डराजः किलातिकामाद्विकलीभूतः सन्भगिन्यों वाचिणिदेव्या राज्यौत्स्फेटयित्वा तत्पुत्रो वल्लभो राज्ये प्रतिष्ठितः । चामुण्डराजेन चाभिमानवशादात्मसाधनार्थं वाराणस्यां गच्छता मालविकैविलुण्ठितच्छत्रादिराजचिह्नकेन पत्तन आगत्य वल्लभस्याज्ञा दत्ता यदि त्वं मदीयः पुत्रस्तदा मालविकेभ्यो मदीयच्छत्रादीन्मोचयेति वस्तुस्वरूपम् । एतच्च वर्ण्यत्वेनाधिकृतस्योपनिबध्यमानमनुचितमिति पित्रा - ज्ञामाददान इत्यनेन सूचितम् ॥ आददानः | अन “दाग : " [ ५३ ] इत्यादिनात्मने ॥ अस्वास्यप्रसारविकाश इति किम् । कूर्मो मुखं व्यादात् । भूयदात् ॥ १ ए बी सकण्ट. २ बी 'कच्छेदे. ३ डी 'लवदे ४ °ई एफ् न्या चाचि. ५ ई एफू 'ज्यात्स्फोट. ६ ए वारणस्यां बी वाणारस्यां. ७ ए सी डी 'लव कै. ८ बी अश्वास्य ९ बी प्रकार " Page #561 -------------------------------------------------------------------------- ________________ ५३२ ब्याश्रयमहाकाव्ये [वल्लभराजः] आपृच्छतागतान्कांश्चिदानुवानमयूरवाक् । कांश्चिदागमांचके स दत्वकं प्रयाणकम् ॥ ३२॥ ३२. स वल्लभ एकं प्रयाणकं दत्त्वा कांश्चिद्वन्धुमित्रामात्यादीनागता. ननुवजनायायातानापृच्छत वियुज्यमानः प्रयाणकविषयेनुज्ञापितवान् । कीहक्सन् । आनुवान उत्कण्ठापूर्व शब्दायमानो यो मयूरस्तम्येव स्निग्धा मधुरा च वाग्यस्य सः । तथा कांश्चिन्नृपादीनागमयांचके कंचित्कालं प्रतीक्षितवान् । एतेन सर्वसैन्यमेलनमुक्तम् ॥ भानुवान । आपृच्छत । इत्यत्र “नुमच्छः" [५५] इत्यात्मने ॥ आगमयांचक्रे । अत्र "गमेः क्षान्तौ" [५५] इत्यात्मने ॥ तं नाहन्त नृपा यान्तमाहयन्तं जयश्रियम् । बन्धून्संहृयमानास्तु न्यहृयन्तार्थहेतवे ॥ ३ ॥ ३३. तं वल्लभं नृपा अन्तरालस्था राजानो नाहन्त स्पर्धमाना ना. कारितवन्तः । किंभूतं सन्तम् । जयश्रियमाह्वयन्तं मालव्यराजजयेच्छुमित्यर्थः । अत एव मालवान्प्रति यान्तम्। तुर्विशेषे । किं तु बन्धून्सं. हृयमाना मेलनायाकारयन्तः सन्तो नृपा अर्थहेतवे पूजार्थ तं न्यहृय. न्त न्यमन्त्रयन् ॥ व्यह्रास्तारानतांस्तान्स तद्वन्धूनप्युपाहत । तत्माभृतान्युपायंस्तोपतस्थे चावदेवताः ॥ ३४॥ ३४. स वल्लभस्तानृपानारात्समीपे नतान्सतो व्यहास्तालाप । तद्वन्धूनपि नृपाणां बान्धवांश्वोपाहताललाप । तथा तत्प्राभृतानि नृपढोकनान्युपायंस्ताङ्गीचक्रे । तथाध्वदेवता देवकुलादिस्था मार्गाधिष्ठातृदेवता निरुपद्रवायोपतस्थे च पुष्पफलादिनाचितवान् । एतेनास्य सौंचित्यनतोक्ता ॥ १ सी डी के किंचि . २ सी डी 'न् । इत्येते. ३ ए. यन्तं न्य. Page #562 -------------------------------------------------------------------------- ________________ [है. ३.३.५९] सप्तमः सर्गः । ५३३ अत्रोपतिष्ठते पारा सिन्धुमध्वैष कुन्तलान् । ब्रुवन्त इति राजान उपातिष्ठन्त केपि तम् ॥३५॥ ३५. केपि नृपास्तं वल्लभमुपातिष्ठन्त मैथ्या हेतुना फलेन वाराधयन् । कीदृशाः सन्तः । ब्रुवन्तो वेत्रिवद्विज्ञपयन्तः । किमित्याह । अत्र देशे पारा पाराख्या नदी सिन्धुं सिन्ध्वाख्यनदीमुपतिष्ठत उपश्लिष्यति । तथैष प्रत्यक्षोवा मार्गः कुन्तलान्देशभेदानुपतिष्ठते गच्छतीति । एतेन वल्लभोवन्तिमध्ये प्रविष्ट इत्युक्तम् । तत्र हि पारासिन्धुमेलनादि वर्तते ॥ उपातिष्ठन्त तं मत्रैस्ते मार्गाश्रमतापसाः । उपास्थुर्यानतिथयो ये दावृन्नोपतस्थिरे ॥३६ ॥ ३६. अतिथिवात्सल्यमहाधर्मनिष्ठत्वेन यानतिथय उपास्युलिप्सयोपाश्रितास्तथा ये महातपःपात्रत्वेन शिलोच्छवृत्तित्वादातृन्दायै:नृन्नोपतस्थिरे न लिप्सयोपाश्रितास्ते मार्गाश्रमतापसा मार्गनिकटाश्रमतिमुनयस्तं वल्लभं वर्णाश्रमगुरुत्वान्मत्रैराशीमत्रादिभिरुपातिष्ठन्ताराधयन् ।। तं नाहन्त । इत्यत्र "हः स्पर्धे" [५६] इत्यात्मने ॥ स्पर्ध इति किम् । जयश्रियमाहयन्तम् ॥ संवयमानाः। न्यह्वयन्त । व्यह्रास्त । इत्यत्र "संनिवेः" [५७] इत्यारमने । उपाहत । इत्यत्र "उपात्" [५८] इत्यात्मने । उपायंस्त । इत्यत्र “यमः स्वीकारे" [५९] इत्यारमने ॥ अध्वदेवता उपतस्थे । तमुपातिष्ठन्त । पारा सिन्धुमुपतिष्ठते । एषोध्या १बी निष्ठित्वे'. २ सी प:प्रावत्वे', डी प:प्रभावत्वे'. ३ सीडीय. कानो ४ ई कर्तृन्नो ५ वी इयत. Page #563 -------------------------------------------------------------------------- ________________ ५३४ व्याश्रयमहाकाव्ये [वल्लभराजः] कुन्तलानुपतिष्ठते मत्रैस्तमुपातिष्ठन्त । इत्यत्र "देवार्चा' [६०] इत्यादिना देवार्चादिषु क्रमेणारमने । दातृशोपतस्थिरे यानुपास्थुः । अत्र “वा लिप्सायाम्" [६१] इति वात्मने । मुक्तावुत्तिष्ठमानास्ते पुरो यावद्वितस्थिरे । उदस्थादासनात्तावत्सोवतस्थे च साञ्जलिः ॥ ३७॥ ३७. मुक्तौ मोक्षार्थमुत्तिष्ठमाना धर्मानुष्ठानेन चेष्टमानास्ते मार्गाश्रमतापसाः पुरो वल्लभस्याग्रतो यावद्वितस्थिरे विशिष्टेन मुनिजनोचितेन संस्थानेन स्थितास्तावत्स वल्लभो विनीतत्वेनासनादुदस्थात्साजलिश्च योजितकरयुगश्चावतस्थेवस्थितः ॥ मा प्रतिष्ठस्व संतिष्ठस्वाद्य तिष्ठामहे हि वः। त्वयि नस्तिष्ठते प्रीतिः केप्चुरिति तं नृपाः ॥३८॥ ३८. केपि भक्ता नृपास्तं वल्लभमूचुः । कथमित्याह । मा प्रतिष्ठस्व मा प्रस्थानं कारिद्य संतिष्ठस्वात्रैव तिष्ठ । हि यस्मादद्य वयं वो युष्मभ्यं तिष्ठामहे स्वाभिप्रायप्रकाशनेनात्मानं रोचयामः । ननु किमिति यूयमस्मभ्यं तिष्ठध्व इत्याशङ्कयाहुः । यस्मान्नोस्माकं प्रीतिरन्तरङ्गनेहस्त्वयि तिष्ठते त्वया प्रमाणभूतेन मानितास्मत्प्रीतिः प्रमाणमित्यर्थ इति ॥ मुक्कावुत्तिष्ठमानाः । अत्र "उदः" [६२] इत्यादिनात्मने n अनूह इति किम् । आसनार्दुदस्थात् ॥ संतिष्ठख । वितस्थिरे । प्रतिष्ठव । अवतस्थे । अत्र "संविप्रावात्" [१३] इत्यात्मने ॥ १ डी ते। . २ ई. चर्चादिषु. ३ ए रे वशि. ४ई स्थात्प्रा. ५ सी डी यः ॥. ६ ए बी सी डी एफ दुत्तस्यौ ॥ सं. Page #564 -------------------------------------------------------------------------- ________________ [है• ३.३.६९.] सप्तमः सर्गः । ५३५ तिष्ठामहे वः । स्वयि तिष्ठते प्रीतिः । अत्र "शीप्सास्थेये" [६४] इत्यात्मने । केष्वप्यभयमातस्थे राज्यं समगरिष्ट च । कानप्यवागरिष्टेवापजानानः स तेजसा ॥ ३९ ॥ ३९. स वल्लभः केष्वपि भीतेषु राजस्वभयं भयाभावमातस्थे प्रतिज्ञातवान् । तथा केष्वपि निश्छद्माश्रितेषु राज्यं समैगरिष्ट च प्रतिज्ञा. तवांश्च । प्राक्तनं केवपीत्यत्रापि योज्यम् । तथा कानप्यनतानृपाते. जसा प्रतापेनापजानानोपलपन्सनवागरिष्टेव समूलोन्मूलनेन नाम्नोप्युच्छेदाद्स्तवानिव ॥ आतस्थे । अत्र "प्रतिज्ञायाम्" [१५] इत्यात्मने ॥ समगरिष्ट । इत्यत्र "समो गिरः" [१६] इत्यात्मने ॥ भवागरिष्ट । इत्यत्र "भवात्" [६०] इत्यात्मने ॥ अपजानानः । अत्र “निह्नवे ज्ञः" [६८] इत्यात्मने ॥ संजानानास्तादृशं तं संजानन्तो हरेस्तदा । जगज्झम्पननानोच्चः प्रत्यजानत भूभुजः॥४०॥ ४०. तदा यात्राकाले तं वल्लभं भूभुजो जगज्झम्पननाम्ना जगतोच्छत्रुलोकस्य झम्पनोतर्कितमुपरिपातुकस्तेन नानोचैः प्रत्यजानताभ्युपागच्छन् । किंभूताः सन्तः । तादृशं जगज्झम्पनेति नामः सदृशं शत्रुलोकं झम्पयन्तमित्यर्थः । संजानानाः पश्यन्तोत एव हरेः सिंहस्य संजानन्तः स्मरन्तोस्मिन् जगज्झम्पनतालक्षणसिंहसाधर्म्यदर्शनात्सिंहं स्मरन्त इत्यर्थः ।। तं संजानानाः । तं प्रत्यजानत । इत्यत्र "संप्रतेरस्मृतौ" [६९] इत्यात्मने । अस्मृताविति किम् । हरेः संजानन्तः ॥ १बी सी निछमा डी निच्छमा. २ सी समाग'. ३ ५ °मगिरि . ४५ प्रत्युजा. ५ सी डी 'नाः। प्रो. Page #565 -------------------------------------------------------------------------- ________________ ५३६ व्याश्रयमहाकाव्ये योस्य जिज्ञासते स्मौजोन्वजिज्ञासन्न केपि तम् । तमशुश्रूषमाणानां नाशुश्रूषन्वचोपि हि ॥ ४१ ॥ [ वल्लभराजः ] ४१. यो नृपोस्य वल्लभस्यौजो बलं स्वबलावलेपेन रणकरणाज्जिज्ञासते स्म ज्ञातुमैच्छत्तं नृपं केपि स्वकीयमन्त्रिमित्रादयो नान्वजिज्ञासन्नानुमतिमप्यदित्सन्नित्यर्थः । तथा तं वल्लभमशुश्रूषमाणानां मानात्सेवितुमनिच्छूनां नृपाणां वचोपि । आस्तां मैत्रीविधानादीत्यपेरर्थः । केपि न हि नैवाशुश्रूषन्नीषदपि श्रोतुमैच्छन् । केपीति प्राक्तनमत्रापि योज्यम् ॥ । 1 जयाय मतिशुश्रूषत्यस्मिन्केपि महीभुजः । नादिदृक्षन्त दोःशक्तिमसुमूर्षन्त निम्बजाम् ॥ ४२ ॥ । ४२. अस्मिन्वल्लभे जयाय प्रतिशुश्रूषति प्रतिज्ञां चिकीर्षौ सति न केपि महीभुजो दोः शक्तिमदिदृक्षन्त युद्धेन परीक्षितुमैच्छन् । सर्वोत्कृष्ट बलत्वादनेन सह न केपि युयुधिर इत्यर्थः । किं तु परित्राणाय निम्बजां निम्बजाख्यां सप्रत्ययां लोकप्रसिद्धां देवतामसुरमूर्षन्त स्म - र्तुमैच्छन् ॥ I जिज्ञासते । अन्न “भननोः सनः " [ ७०] इत्यात्मने || अननोरिति किम् । अन्वजिज्ञासन् ॥ [ ७१] इत्यादिनात्मने ॥ अनाहुतेरिति 099 शुश्रूषमाणानाम् । अत्र "श्रुवः " किम् । आशुश्रूषन् । प्रतिशुश्रूषति ॥ असुमूर्षन्त । भदिरक्षन्त । अत्र “स्मृदृशः " [७२] इत्यात्मने ॥ १ सी 'दिशन्नि २ ई. न्त । इत्यत्र. Page #566 -------------------------------------------------------------------------- ________________ [ है० ३.३.७३.] सप्तमः सर्गः । देवात्सोस्याथ रोगोभूच्छिक्षांचक्रे न कोपि यम् । यमेदिधिपमाणं च व्यजिगीषन्त नागदाः ॥ ४३ ॥ ४३. अथ दैवाद्विधिवशादस्य वल्लभस्य स रोग: शीतलिकाख्योभूद्यं रोगं कोपि वैद्यादिर्न शिक्षांचक्रे । शरीरान्तर्गतत्वेन न ज्ञातुं शक्नुयामितीच्छति स्मेत्यर्थः । यं च रोगमेदिधिषमाणं विवर्धिषमाणमगदा औषधानि न व्यजिगीषन्त । असाध्यो व्याधिरुत्पन्न इत्यर्थः ॥ १ I सोने चिक्रंसमानं तमीक्षांचऋाण आत्मना । समाधिं बिभरांच बिभयांचकुवान हि ॥ ४४ ॥ ५३७ ४४. स वल्लभो न हि बिभयांचकृवान्नैव भीतः । कीदृक्सन् । अङ्गे चित्रसमानं स्फायितुकामं तं रोगमात्मनेक्षांचकोणो बाधावृद्ध्या ज्ञातवान् । किं तर्हि समाधिं चित्तैकाग्र्यं बिभरांचक्रे पोषितवान् । एतेनास्य विद्वत्तोक्ता ॥ बिभरांचकृवान्स्थैर्यमुत्कुर्वाणः कलिं तदा । संसारं सोवचक्रेथोपचक्रे योगिनां पदम् ॥ ४५ ॥ ४५. तदा स वल्लभः कलिं कलिकालकर्म रागद्वेषादिकं कलैहं बोत्कुर्वाणः परिजिहीर्षया सदोषं प्रतिपादयन्धैर्यं चित्तावष्टम्भं बिभरांचक्रवान्पोषितवान् । अथ तथा संसारं रागद्वेषादिदोषात्मकं भवप्रपश्वमवचक्रे तिरस्कृतवानत एव योगिनां पदमुपचक्रे सिषेवे । योगिनो हि कलिमुत्कुर्वाणा धैर्यं बिभ्रति संसारं चात्रकुर्वते ॥ १ सी. च विजि . डी च वाजि. १ ए°तिः । यं ६८ २ एकाणा ०. ३ सी डी 'लहमुत्कु Page #567 -------------------------------------------------------------------------- ________________ ५३८ व्याश्रयमहाकाव्ये नान्यदारान्नान्यवादान्ये पवित्राः प्रचक्रिरे | श्रियं तेषु प्रकुर्वाणः श्रेयसां स उपास्कृत || ४६ ॥ २ : ४६. स वल्लभः श्रेयसां पुण्यानामुपास्कृत तेषु गुणान्तरमादधौ तानि विशिष्टतराणि चक्र इत्यर्थः । कीदृक्सन् । ये पवित्रा यमनियमैः पूतात्मानो मुनयोन्यदारान्परस्त्रियो न प्रचक्रिरे न विनिपातमविभाव्य वानभिजग्मुरित्यर्थः । तथा येन्यवादान्परकथा न प्रचक्रिरे न कथयितुमारेभिरे न प्रकर्षेणाकथयन्वेत्यर्थः । तेषु श्रियं प्रकुर्वाणो धर्मार्थ विनियुञ्जानः ॥ [ वलभराजः ] शिक्षांचक्रे । भत्र “शकः " [७३] इत्यादिनात्मने ॥ मनुबन्धेन । एदिधिषमाणम् ॥ उपपदेन । व्यजिगीषन्त ॥ अर्थविशेषेण । भने चिक्रंसमानम् । अत्र " प्राग्वत्" [७४ ] इत्वात्मने ॥ ईक्षचिकाणः इत्यत्राफलवत्यपि । बिभयचक्रवान् इत्यत्र फलवत्यपि "भामः कृगः " [ ७५ ] इत्यात्मनेपदं स्यान स्याच्चेति विधिप्रतिषेधावतिदिश्येते । यत्र तु पूर्वस्मादुभयं तत्र फलवत्वफलवति चोभयं स्वाद । बिभरांचक्रे । बिभरांचकृवान् ॥ 3 कलि मुस्कुर्वाणः । संसारमवचक्रे । पदमुपचक्रे । अन्यदारान प्रचक्रिरे । श्रेयसामुपास्कृत । नान्यवादान्प्रचक्रिरे । श्रियं तेषु प्रकुर्बाणः । अत्र "गन्धन" .[१६] इत्यादिना गन्धनादिषु क्रमेणात्मने || स कालमधिकुर्वाणो वदमानः सुहृज्जने । तत्त्वेषु वदमानचावदिष्ट परमात्मनि ॥ ४७ ॥ ४७. स वल्लभः परमात्मनि परमः क्षीणसकलकर्माशित्वाच्छ्रेष्ठो य १ ई. 'शिष्टानि च'. २ ई.: । . ३ ई. ति बोम'. Page #568 -------------------------------------------------------------------------- ________________ [t० ३.३.७.] सप्तमः सर्गः। भात्मा तस्मिन्सर्वशे देवेवदिष्ट परमात्मैवाधुना मे शरणमिति तद्वि. षयमुत्साहं वाचाविष्कृतवान् ध्यानेन तत्रोत्सहते स्म वेत्यर्थः । परमास्मानं दध्याविति तात्पर्यम् । कीटक्सन् । कालं कृतान्तमधिकुर्वाणः पूर्वोक्तधर्मध्यानेनाभिभवंस्तेनापराजीयमानो वा शक्तोशक्तो वा तमुपेक्षमाणो वेत्यर्थः । तथा सुहृजने वदमान इन्द्रियोपघाताभावन सम्यग्ज्ञानाच्छोकापनोदायानाकुलसंबोधनाच विक. सितमुखत्वादीप्यमानो वदन्वा वदन्दीप्यमानो वा दीप्यमान एव वेत्यर्थः । तथा तत्त्वेषु परमात्मोक्ते पदार्थेषु वदमानश्च ज्ञात्वा वदन वदितुं जानन्वा वदन्सन् जानन्वा जाननेव वेत्यर्थः ।। कार्ये विवदमानान्स उपावदत मत्रिणः। उपावदत सेनान्यमथात्मानमसाधयत् ॥४८॥ ४८. कार्ये सैन्यव्याघोटनादौ राजकृत्ये विवदमानान्मिथ एकसंमत्यभावेन विमतिपूर्वकं विचित्रं भाषमाणान्विविधं मन्यमानान्वा मत्रिणः स वल्लभ उपावदत युष्माकं कुल क्रमागतानां मत्रिणामधुनैवं नानामतिकरणं न युक्तमित्युपसान्त्वयामास । इयन्तं कालं मया मत्पूर्व जैश्च यद्यूयं सर्वा पोषितास्तत्किमधुना विमतिकरणेन राज्यक्षयार्थमित्युपालभत वेत्यर्थः । तथा सेनान्यं सेनापतिमुपावदत यदि त्वं मम स्वामिन उपकारान्स्मरसि तदा त्वया मदीयमृत्युं कुत्राप्यज्ञापयतेदं सैन्य शीघ्रमणहिलपुरे नेयमियद्गजाश्वधनादि मया तुभ्यं प्रसादादत्तमिति रहस्युपालोभयत् । अथानन्तरमात्मानमसाधयत् पण्डितमरणेन दिवं गत इत्यर्थः॥ कालमधिकुर्वाणः । अत्र "अधेः" [७७] इत्यादिनात्मने । १बी सी डी ई विस्कृत'. २६ दन्दी. ३५ व. ४६ वा बानवे. ५१. विविध भा. ६ सी डी मदिख. Page #569 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [पलभराजा पदमानः सुहृजने । तत्वेषु वदमानः। परमात्मन्यवदिष्ट। कार्ये विवदमानान्। उपावदत मत्रिणः । उपावदत सेनान्यम् । भत्र "दीतिज्ञान" [८] इत्यादिना दीप्त्यादिषु क्रमेणात्मने ॥ सैन्यैः प्रवदमानैर्हा घिगित्याशु शुकैरिव । सेनानीरुल्लल थाटवीं संप्रवदच्छु काम् ॥ ४९ ॥ ४९. अथ सैन्यैः सह सेनानीराश्वटवीमुल्ललझे । किंभूतैः । शोकेन विलापित्वाद् हा धिगिति प्रवदमानैः । कैरिव शुकैरिव । सहोपमेयम । सैन्यशोकाक्रन्दश्रवणेन शोकाक्रान्तत्वाद् हा धिगिति प्रवदमानैः शुकैः सहेत्यर्थः । अत एवं किंभूतामटवीं संप्रवदच्छुकां संभूयविलपच्छुकाम् । एतेन वल्लभविरहे पक्षिणामपि शोक उक्तः ॥ सैन्यैः प्रवदमानैः । इत्यत्र "व्यक" [७९] इत्यादिनारमने ॥ व्यकवाचा. मिति किम् । संप्रवदच्छुकाम् ॥ शुकसारिकादीनामपि व्यर्क वाक्त्वात्सहोक्काविच्छन्त्यन्ये । प्रवदमानैः शुकैः ।। विप्रावदन्त नामात्या अन्ये विप्रावदन वा। मिथोनुवदमानास्तु सेनान्योन्ववदन्वचः ॥५०॥ ५०. वल्लभेनोपसान्वितत्वादुपालब्धत्वाचामात्या न विप्रावदन्त मियो वचो निषेधेन युगपद्विरुद्धं नोचुरित्यर्थः । एवं न वा न चान्ये नृपसामन्तादयो विप्रावदन् । तुर्विशेषे । किं तु सेनान्यो दण्डनेतुर्व. चोमात्या अन्ये चान्ववदन् सेनान्या पूर्वमुक्त पश्चादवदन् । प्रमाणीचकुरित्यर्थः । किंभूताः सन्तः । मिथोनुवदमाना मिथ एकसां. मत्येन यथैके वदन्ति तथापरे वदन्त एकैः पूर्वमुक्तेपरे पश्चाददन्तो वेत्यर्थः ॥ १ए काका'. २ सी डी व च किं. ३ ए दीनां न्य. ४ ईकस्वास'. ५ ए वान्ये . ६ सी डी दन्ति । ए. Page #570 -------------------------------------------------------------------------- ________________ है. ३.३...] सप्तमः सर्गः। .५४१ विप्रावदन्त । विप्रावदन् । इत्यत्र "विवादे वा" [४०] इति वात्मने । मिथोनुवदमानाः । अत्र "अनोः" [८] इत्यादिनात्मने ॥ कर्मण्यसतीति किम् । वचोन्ववदन् । राजपुत्रस्य जानानोपतस्थे जनतोन्मुखी। संगच्छमाना संपृच्छमाना संशुश्रुवे तथा ॥५१॥ ५१. जनता प्रामादिजनौघ उन्मुखी सैन्यसंमुखोपतस्थे डुढौके । यतो राजपुत्रस्य वल्लभस्य जानाना राजपुत्रेण कृत्वा प्रवर्तमाना राजपुत्रे रक्का सेनान्यमपि राजपुत्रतयाध्यवस्यन्तीवेत्यर्थः । ततश्च तथा संशुश्रुवे यथा वृत्तमाकर्णितवती । यतः संगच्छमाना सैन्यैः सह मिलन्ती संपृच्छमाना सैन्यान्प्रश्रयन्ती च ॥ संविदानां तथा संखरमाणां विनिवार्य ताम् । सैन्या धैर्ये समिग्राणाः समृच्छन्ते स्म पचने ॥५२॥ ५२. तथा कुमारस्य तं मृत्युप्रकारं संविदानां जानतीमत एव संखरमाणां शोकेन विलपन्ती तां जनता विनिवार्य सैन्या: पत्तने समृच्छन्ते स्म प्राप्ताः । ऋच्छेरतेर्वा रूपमिदम् । किंभूताः सन्ता । धैर्ये समियाणाः संगच्छमानाः ॥ राज्ञि संपश्यमानेय शोकपूर्णा विचक्रिरे । ते स्वरानविकुर्वाणा धैर्यात्तत्सर्वमूचिरे ॥ ५३ ।। ५३. अथ राज्ञि चामुण्डराजे संपश्यमाने सैन्याभिमुखं पश्यति ते सैन्याः शोकपूर्णाः सन्तो विचक्रिरे । आक्रन्दनादिकचेष्टाभिनिफलमचेष्टन्तेत्यर्थः। ततश्च धैर्याञ्चित्तावष्टम्भमाश्रित्य खरानविकुर्वाणा नानाविधान् शब्दानकुर्वाणास्तद्यथावृत्तं सर्वमूचिरे । १५ °था शु. Page #571 -------------------------------------------------------------------------- ________________ ५४२ [ वल्लभराजः ] व्याश्रयमहाकाव्ये न स्वरं व्यकरोद्राजाघ्नान यायच्छ मानया । शुचा नायच्छते स्मांही नाहते स्म शिरोपि च ।। ५४ ।। ५४. आयच्छमानया दीर्घीभवन्त्या अत एवान्नानया पीडयन्त्या शुचा शोकेन हेतुना राजा न वरं व्यकरोद्विनाशितवान् । महापुरुषत्वाच्छोकेन न घर्घर स्वरो भूदित्यर्थः । तथांही नायच्छते स्म न विसंम्धुलं प्रसारितवान्नापि च शिर आहने स्म ॥ राजपुत्रस्य जानामा । इत्यन्त्र "ज्ञः " [४२] इत्यात्मने । “अज्ञाने ज्ञः षष्ठी" [२.२.८० ] इति षष्ठी ॥ उपतस्थे । अत्र ‘“उपात्स्थः " [८३] इत्यात्मने ॥ संगच्छमाना । समृच्छन्ते । संपृच्छमाना । संशुश्रुवे । संविदानाम् । संस्वरमाणाम् । अर्तीति सामान्यनिर्देशाद्भादिरदादिश्च गृह्यते । समृच्छन्ते । समिप्राणाः । संपश्यमाने । अत्र "समो गम्" [८४] इत्यादिनात्मने ॥ शोकपूर्णान्ते विचक्रिरे । स्वरामविकुर्वाणाः । अन्न "वे:" [ ८५] इत्यादिमात्मने || भनाश इति किम् । स्वरं व्यकरोत् ॥ आयच्छमानया । आघ्नानयो । स्वेने च कर्मणि । आयच्छते स्मांगी । आहते स्म शिरः । अत्र " आटो यम" [८६ ] इत्यादिनात्मने ॥ शुचा वितपमानामितुल्ययोत्तपमानया । उपेतं नृपोन्ये वा के नाङ्गानि वितेपिरे ॥ ५५ ॥ ५५. उत्तपमानयातितीव्रत्वेन प्रज्वलन्त्यास एव वितपमानी जा ? सी डी 'नाशत', २ एमवि० ३ सी. 'या । स्वने". Page #572 -------------------------------------------------------------------------- ________________ न [है• ३.३.०९.] सप्तमः सर्गः। ज्वल्यमानो योनिस्तेन तुल्यया शुचा कृत्वा नृपश्चामुण्डराजोङ्गमुत्तेपे संतापितवान् । वा यद्वा । युक्तमेवैतत् । यतः केन्ये शुचाङ्गानि न वितेपिरेपि तु सर्वे सगरादयः पूर्वे महात्मानोपि पुत्रशोकेनाङ्गानि संतापितवन्त इत्यर्थः॥ वितपमानानि । उत्तपमानयो । स्वे कर्मणि । अङ्गानि वितेपिरे । अनमुत्तेपे। अत्र "युदस्तपः" [८५] इत्यात्मने ॥ राजा दर्शयते स्मपीस्तीर्थमस्मरयच्च तम् । स कलिं गर्धयांचक्र नावश्चयत तं कलिः॥५६ ॥ ५६. राजा पीधर्मोपदेशेन शोकापनोदायागतान्मुनीन्दर्शयते स्म पश्यन्ति स्म राजानमृषयस्तान्संमुखालोकनाभ्युत्थानधर्मशुश्रू. पाचनुकूलाचरणेन राजैव प्रयुक्त स्म । तथा मुनिभ्यो धर्मश्रवणोदूतभववैराग्यतस्तं राजानं तीर्थ पुण्यक्षेत्रमस्मरयञ्च तीर्थ स्मरति स्म स तं स्मरन्तं तीर्थमेवे महाप्रभावत्वाद्यनुकूलाचरणेन प्रयुते स्मात्मसाधनार्थ प्रत्यक्षदृश्यमानप्रभाव शुक्लतीर्थ राजा सम्मागत्यर्थः । अत एव स राजा कलिं कलिकालं गर्धयांचक एवं धर्माभिलाषणांवभक्त । तथा तं नृपं कलिर्नावश्चयत तदोद्भूतधर्माभिलापाच्यावनेन न प्रतारितवान् । प्रवर्धमानधर्मपरिणामोभूदित्यर्थः ॥ सजा दर्शयते स्मन् । इत्वत्र "अणिकर्म णि" [८] इत्यादिमात्मने ॥ भस्मृताविति किम् । तीर्थमसरयत्तम् ॥ कलिं गर्भयांधके । तं नावयत । इत्यत्र "प्रलम्भे" [८९) इत्यादिमात्मने ॥ १ए सी 'ते स्माषी'. १५ सग".१५ या। स्वाङ्गक सी डी या। स्वा. ३बी पनोदेन.४ई देशशो'. ५ ए व.६ ए ववत्वा.७५ चत'.८६ लापोत्पादनेन. ९एसी स्थापीन्. Page #573 -------------------------------------------------------------------------- ________________ ५४४ ख्याश्रयमहाकाव्ये [दुर्लभराजः] द्विषोपलापयमानं स राज्ये न्यस्य दुर्लभम् । तपसा लापयांचके नोदलापयत स्वमु ॥ ५७ ॥ ५७. उ इति चामुण्डराजीयमहावदातश्रवणाय लोकानामभिमुखीकरणे । अहो लोकाः स राजा द्विषोपलापयमानमभिभवन्तं दुर्लभं दुर्लभराजं राज्ये न्यस्य तपसानशनेन लापयांचक्रे परैरात्मानमपूजयत् । अत एव स्वमात्मानं नोदलापयत नावञ्चयत ॥ तेन स्मालाप्यते विस्मापयमानस्तपोगुणः।। विस्मापनकृता शुक्लतीर्थे गत्वाधिनर्मदम् ॥ ५८ ॥ ५८. अधिनर्मदं नर्मदानद्यां शुक्लतीर्थे तिलादिकृष्णवस्तुन इवात्मनोपि पापमलक्षालनेन नैर्मल्यहेतुत्वाच्छुक्लं यत्तीर्थ तस्मिन् गत्वा तेन चामुण्डराजेनालाप्यते स्म परैरात्मा पूज्यते स्म । यतो विस्मापयमानैरतितीव्रत्वेन लोकं विस्मयमानं प्रयुञ्जानैस्तपोगुणैनिस्पृहतादिभिः कृत्वा विस्मापनकृताश्चर्यकारिणा । नर्मदायां शुक्लतीर्थे तपोभिरा. स्मानं साधितवानिति तात्पर्यार्थः ॥ तपसा लापर्याचक्रे । द्विषोपलापयमानम् । वं नोदलापयत । इत्यत्र "हीडिनोः(न:)" [९०] इत्यादिनारमन आचान्तस्याकंर्तर्यपि ॥ अकर्तर्यपीति किम् । तपोगुणैखेनालाप्यते ॥ विमापयमानैः । अत्र "स्मिः" [११] इत्यादिनारमन आचान्तस्याकर्त. पि ॥ अकर्तर्यपीत्येव । विस्मापन ॥ अभीषयत निर्भीषानप्यरीनथ दुर्लभः । यद्भापनभुजः शक्रमप्यभापयतोच्चकैः ॥ ५९॥ १५ र तश्राव'. २ सी डी स्पृहिता'. Page #574 -------------------------------------------------------------------------- ________________ [ है. ३.३.१२.) सप्तमः सर्गः। ५४५ ___ ५९. अथ चामुण्डराजस्यात्मसाधनानन्तरं दुर्लभो निर्भीषानपि निर्भयानप्यरीनभीषयत भीतवतः प्रयुक्तवान् । यद्यस्मात्स उच्चकैः शक्रमप्यभापयत । यतो भाप्यत आभ्यां भापनौ भुजौ यस्य सः ।। अभीषयत । इत्यत्र "बिभेतेर्भाच" [९२] इत्यात्मने । अस्य च भीषादेवाः॥ पक्षे । अभापयत । इत्यत्रान्तस्थाच्चाकर्तर्यपि । यद्यप्यत्र परमार्थतो भापनभु. जाभ्यां कृत्वा भय तथाप्यवयवावयविनोरभेदेन भुजावपि दुर्लभ एवेति प्रयो. कुरेव स्वार्थ इत्यात्वं स्यात् ॥ अकर्तर्यपीत्येव । निर्भीषान् । भापन । अत्र न करणाद्यं किं तु करणाद्धापनमिति प्रयोक्तुः स्वार्थ एवाकर्तर्यप्याकारः ॥ मिथ्याकारयमाणास्य कीर्तिः कृष्णं हिमोज्वला । पर्यमोहयतात्यन्तमायासयत च श्रियम् ॥ ६०॥ ६०. अस्य दुर्लभस्य हिमोज्वला कीर्तिः श्रियं कृष्णभार्यामत्यन्त पर्यमोहयत कृष्णस्यानुपर्लक्ष्यत्वेन ब्यपगमाद्याशङ्कया परिमुह्यन्ती मू र्छन्तीं प्रायुतात्यन्तमायासयताखेदयच्च । यतः कृष्णवर्णत्वात्कृष्णं विष्णुं मिध्याकारयमाणा कृष्णं मिथ्या कूटं करोत्युञ्चारयति लोकस्तं प्रयुखाना कृष्णवर्णापहवाल्लोकेन कृष्णमन्वर्थाभावरूपदोषदुष्टमसकृत्पाठयन्तीत्यर्थः । अत्र च व्याख्यानेलोकेनेति ज्ञेयम् । यद्वा । कीर्तिः कृष्णं कृष्णवर्णापहवेन मिथ्या कूटं करोति विदधाति प्रयोकैवं विवक्षते नेयं कृष्णं मिथ्याकरोति किं तु कृष्णः स्वयमेव मिथ्याक्रियते मिथ्याभवति तं कीर्तिः प्रयुञ्जाना । एवं विवक्षायां णिगि सत्यपि मिथ्याकारयमाणासन्मिथ्याकुर्वतीत्यर्थः । तात्पर्येण कृष्णं श्वे. तयन्ती ॥ १ सी डी जस्य चात्म'. २ ए सी भीष्वा" . ३ सी डी णत्वस्वा. ४बी लक्षवे'. ५ई. ये मि. ६ डी कुर्वन्तीत्य, Page #575 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये दुर्लभराजः] स आयापयमानो वादयमानोर्थिनः किल । मधून्यधापयत किं किमपाययतामृतम् ॥ ६१ ॥ ६१. स दुर्लभः । किलेति सत्ये । आर्थिनो याचकान्कि मधून्यधा. पयत पाययामास किममृतं सुधामपाययत । कीडक्सन् । अर्थिन आयामयमानः । पूर्ववत्कर्मकर्तृविवक्षयाकर्मकाद्धातोर्णिगि महादानेन वर्धयंस्तथा वादयमानः प्रियमालपन् । कूर्म दमयमानां गामवासयत दोष्ण्यसौ । प्रतापेनादयाचक्रे द्विषः खड्न चादयत् ॥ ६२ ॥ ६२. असौ दुर्लभः प्रतापेन की द्विषो दैत्याद्यन्यायिशत्रूनादयांचक्रे खड्नेन च की द्विष आदयत् । कानपि द्विषः प्रतापेनैव क्षयं नीतवान्कानपि युद्धेनेत्यर्थः । अत एव कूर्म कमठरूपिणं विष्णुं दमयमानां गुरुत्वात्खेदयन्तीं गां पृथ्वीं दोष्णि भुजादण्डेवासयंत स्थापितवान् । सर्वशत्रूच्छेदेनाखिलपृथ्वीं ववशीचकारेत्यर्थः। लोकं रोचयमानोसौ नानर्तयत के मुदा । चके धर्म मुरानीजे व्यधत्तायतनानि च ॥६३ ॥ ६३. असौ दुर्लभो धर्म दानादिकं चक्रे । तया सुरानहदादिदेवानीजे पूजितवानायतनानि प्रासादान् व्यधत्त च कारितवांश्च । अत एव लोकं रोचयमानः प्रीणयन् के मुदा हर्षेण नानर्तयत ॥ स साधूनयजत्तत्त्वं जानानस्तत्मजानतः । अपावदिष्ट चैकान्तं समयच्छत शुद्धताम् ॥ ६४॥ १वी वक्षाया'. २ एमडा. १६३०. ४ ५ °य स्था'. Page #576 -------------------------------------------------------------------------- ________________ है. ३.३.९१) सप्तमः सर्गः। ६४. स दुर्लभो वसतिमार्गप्रकाशकसुगृहीतनामधेयश्रीजिनेश्वरसूरिभिजैनधर्मे प्रतिबोधितत्वात्तत्त्वम् । जातावेकवचनम् । जीवाजी. वपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षाख्यानि नव तत्त्वानि जानानो यथावस्थितान्यवबुध्यमान: संस्तत्तत्त्वं प्रजानत: साधूने जैनमुनीनयज. त्सत्कारसन्माननादिनाचितवान् । अत एवैकान्तमेकान्तवादं बौद्धा. दिसिद्धान्तपावदिष्टानेकान्तवादित्वानिराकार्षीत् । अत एव च शुद्धतां पापमलापनोदेन निर्मलतां समयच्छतात्मना सह संबद्धीचक्रे ।। आयुरायच्छमाना उद्यच्छमानाः श्रियं नृपाः । अस्सोयेमुः कथां खं हि नात्मानं पर्यमोहयन् ॥६५॥ ६५. नृपा अस्य दुर्लभस्य कथामवदातवर्णनाग्रन्थमुद्येमुः कथाग्रन्थ उद्यमं चक्रुरित्यर्थः । यत आयुरायच्छमाना दुर्लभावर्जनयाँ जीवितव्य दीर्घाकुर्वन्तः । वथा श्रियमुद्यच्छमाना राज्यलक्ष्मीविषयमुद्यम कुर्वन्तो जीवितव्यं च श्रियं च वाञ्छन्त इत्यर्थः । अत एव स्वमात्मीयमात्मानं हि स्फुटं न पर्यमोहयन्न विचेतनीचक्रुरात्मानमजाननित्यर्थः । यद्वा । सर्वस्खापहाराद्युत्थाधिव्याधिपीडाया अभावेन न मूर्छयामासुः ।। परिमोहयमानः स्वान् द्विषोये दोष्मतां भवन् । राजाह्नायि महेन्द्रेण स्वमुः सोथ स्वयंवरे ॥ ६६ ॥ ६६. अथ स दुर्लभः स्वसुः स्वयंवरे महेन्द्रेण राज्ञा मरुदेशेशेनाहाय्याकारितः । कीदृक् । दोष्मतामने धुरि भवन्वर्तमानोत एव स्वाद्विषः परिमोहयमानस्तीत्रप्रहारादिपीडया मूर्छयन् ॥ १ सी शम. २ सी मिर्जिन. ३ सी जी. ४ सी म् नि'. ५ बी सी डीई न्माना. ६ सी डी या दी. . बी सीडीई 'भ्य मि. Page #577 -------------------------------------------------------------------------- ________________ ५४८ द्याश्रयमहाकाव्ये [दुर्लभराजः कृष्णं मिथ्याकारयमाणा । इस्यत्र "मिथ्या" [१५] इत्यादिनारमने ॥ पर्यमोहयत श्रियम् । मायामयमानोर्थिनः । मायासयत श्रियम् । अपाय. यतामृतम् । अधापयत मधूनि । वादयमानोर्थिनः । अवासयत गाम् । कूर्म पमयमानाम् । प्रतापेनादयांचके । लोकं रोचयमानः । के नानर्तयत । इत्यत्र "परिमुहा" [९४] इत्यादिनारमने ॥ अदेनेच्छन्त्येके । खड्ङ्गेनादयत् ॥ ईजे । चक्रे । अत्र "ईगितः" [९५] इत्यात्मने ॥ फलवतीत्येव । साधूनय. जत् । केचित्वीगितो धातोर्णिगर्थ एव प्रेषणाध्येषणविशेषे प्रतिविधाननानि वर्तमानादात्मनेपदमिच्छन्ति । ग्यवत्त । ग्यधापयतेत्यर्थः ॥ तत्वं जानानः । अत्र "शोनुपसर्गात्" [९६] इत्यात्मने ॥ भनुपसर्गादिति किम् । तत्प्रजानतः॥ एकान्तमपावदिष्ट । इत्यत्र "वदोपात्" [१७] इत्यारमने ॥ समयछत शुद्धताम् । श्रियमुगच्छमानाः । आयुरायच्छमानाः। अत्र "समुद् [१८] इत्यादिनात्मने ॥ अनन्य इति किम् । कथामुद्येमुः। स्वान् द्विषः परिमोहयमानः । स्वमात्मानं पर्यमोहयन् । इत्यत्र "पदान्तर. गम्ये वा" [९९] इति वात्मने । भवन् । इत्यत्र “शेषात्परस्मै" [१००] इति परस्मैपदम् ॥ मास्थितेन्द्र पराकुर्वन्ननुकुर्वन्स पूर्वजान् । सानुजोतिक्षिपन्सेनां तडूल्याकं प्रतिक्षिपन् ॥ ६७॥ ६७. स दुर्लभः सानुजो नागराजसहितः प्रास्थित । कीहक्सन् । सेनामतिक्षिपन् । गमनायात्यन्तं प्रेरयन्नत एवाविबाहुल्याच तद्भूल्या सेनारेणुनाकं प्रतिक्षिपन्नाच्छादयन्नित्यर्थः । तथेन्द्र पराकुर्वन्महा न्यकुर्वन्नत एव पूर्वजान्मूलराजादीननुकुर्वन् ॥ १५ लोकान्तरों . २ सी डी विशेषणप्र. ३ ए 'नेपदम् । उप. ४ ए वतन्त्र Page #578 -------------------------------------------------------------------------- ________________ [है. ३.३.१०१.] सप्तमः सर्गः। ५४९. अभिक्षिपन्तो हस्ताग्रं गन्धेभाः प्रवहन्मदाः। सैन्येस्यापरिमृष्यन्तोन्योन्यं पर्यवहपृथक् ॥ ६८ ॥ ६८. अस्य दुर्लभस्य सैन्ये गन्धेभा गन्धप्रधाना गजा हस्तानं शुण्डाग्रभागमभिक्षिपन्त इतस्ततोभिमतं प्रेरयन्तः सन्तः पृथग्भिन्नाः पर्यवहन्समन्ताजग्मुः । यतोन्योन्यमपरिमृष्यन्तोसहमानाः। एतदपि कुत इत्याह । यतः प्रवहन्मदाः ॥ पराकुर्वन् । अनुकुर्वन् । इत्यत्र "परा" [१०] इत्यादिना परमै ॥ प्रतिक्षिपन् । अभिक्षिपन्तः । अतिक्षिपन् । इत्यत्र "प्रत्यभि" [१०२] १. त्यादिना परस्मै । प्रवहत् । इत्यत्र "प्रादहः" [१०] इति परस्मै ।। परिमृष्यन्तः । पर्यवहन् । इत्यत्र “परेर्मुषश्च" [१०४] इति परस्मै ॥ ययावविरमन्पथ्यारमद्भिर्नर्मबन्धुभिः । समं परिरमन्नन्योदन्तादुपरमन्त्रयम् ।। ६९ ॥ ६९. अयं दुर्लभ: पैथि ययौ । कीडक्सन् । अविरमन्ननवरतं गच्छंस्तथारमद्भिः क्रीडद्भिर्नर्मबन्धुभिर्नर्मसचिवैः समं परिरमन्परिखेलंस्तथान्योदन्तात्स्वयंवरनायिकोदन्तादन्यस्या वार्ताया उपरमनिवर्तमानः स्वयंवरकन्यकोदन्तमेव कुर्वन् । कापि सोश्वमुपारंस्तेभेनारोहयत कचित् । काप्यासयन् रथे मित्राण्यकारयत सत्कथाः ॥७॥ १५ न्येस्य प. १५ प्रावृह. २५ परिय'. ३..मस. ४बी डी 'नायको. Page #579 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [दुर्लभराजः। ७०. म दुर्लभः कापि कस्मिन्नपि स्थानेश्वमुपारंस्त । अत्र रमिरन्त. भूतण्यर्थः सकर्मकः प्रात्युपसर्जनो वा सकर्मकः । आरुह्य गतिपञ्चकेनाखे. लयत् । कचिच्चेभेन कीरोहयत । आरोहदिभं सः । न्यग्भवन्तं न्यगभावयेत् । स एवं विवक्षितवान् । नाहमारोहं किं तु स्वयमेवारुप्रतेभः स्वयमेव न्यगभूदित्यर्थः । ततः स्वयमेवे वारूढं न्यग्भूतं स प्रायुत णिग् । “धाकर्मणाम्” (२.२.५] इत्यादिना कर्तुर्वा कर्मत्वात् । इभेनेमं वा स आरोहयत्पुनः । स एवं विवक्षितवान्नाहमारोहयं किं विभः स्वयमेवारोहयत न्यगभूदित्यर्थ इति पञ्चम्यवस्थानन्तरं पुनरपि स्वयमेवारोहयमाणमिभं स प्रायुत । पुनर्णिम् । न्यगभावयदित्यर्थः । कापि कस्मिंश्च प्रदेशे मित्राणि रथ आसयनुपवेशयन्सन्सकथाः साश्चर्याणि पूर्वपुरुषावदाववर्णनान्यकारयत ॥ खेदं शोषयमाणोभूच्चलयन्वीरुधस्तदा । पताकाः कम्पयन्वायुर्मुदे मध्विव भोजयन् ॥ ७१॥ ७१. तदा दुर्लभस्य गमनकाले वायुर्मुदेभूत् । कीहक्सन् । स्वेदं श्रमसंतापोत्थं धर्म शैत्याच्छोषयमाणस्तथा वीरुधो लताश्वलयन् । एतेन सौरभोक्तिः । तथा पताका रथादिस्था वैजयन्तीम॑दुत्वात्कम्पयअतश्चात्यन्तं सुखहेतुत्वान्मधु भोजयन्निव । एतेनास्य कार्यसिद्धिसूचकं शुभशकुनमुक्तम् ॥ तस्याभ्युदस्थु वारानाशयन्तो मृगार्भकान् । बोधयन्तोध्यापयन्तो बर्दून् ग्रन्थान्वनर्षयः॥ ७२ ॥ ७२. वनर्षयस्तापसास्तस्य दुर्लभस्याभ्युदस्थुराश्रमगुरुत्वेनाभिमु१ टीटूनर्यान्व. १सी डी ः प्रा. २६ यन्स १.३ सी मेवा'. ४बी ई चारू', ५ सी डीपमाष. Page #580 -------------------------------------------------------------------------- ________________ है. ३.३.१.५.] सप्तमः सर्गः । ५५१ खमुत्थिताः। किंभूताः। कारुणिकत्वान्मृगार्भकानीवारानाशयन्तो भक्षयन्तस्तथा बदन् ग्रन्थानध्यापयन्तः पाठयन्तो बोधयन्तोर्थतोवगमयन्तश्च ।। धुरा धुर योधयद्भिः प्रावयद्भिरनोपयम् । द्रावयद्भिर्दुमूलानि स्रावयद्भिर्लता रसम् ।। ७३॥ जनयद्भिः कलकलं नाशयद्भिः सरित्स्वपः। अविच्छायदलैः सोथ पुरी गोपायतो मरुम् ।।७४ ॥ ७३, ७४. स दुर्लभो मरु मरुदेशं गोपायतो रक्षतो नलदेशा. धिपस्येत्यर्थः । महेन्द्रस्य पुरी बलैः कृत्वाविच्छायद्ययौ । किंभूतैः । औत्सुक्येन युगपदनेकरथानां प्रेरणाद्धरा सह धुरं योधयद्भिरा. स्फालयरित एवानः । जातावेकवचनम् । रथान् । न पथोपथं "पयः संख्याव्ययोत्तर" इति क्लीवता । वदपथममार्ग प्रावयतिः प्रा. पयद्भिरत एव दुमूलानि रसं द्रावयद्भिर्घर्षणेन क्षारयद्रिस्तथा लता वल्ली रसं स्रावयद्भिः पीलनेन क्षारयद्भिस्तथा कलकलं जनयतिस्तथा तिप्राचुर्यात्सरित्स्वपो नाशयतिः ।। सोतिधूपायदकं तं पनायब्रुचितं व्यधात् । लसस्य पणमानेषु पणायन्कोटिमुद्भटः ।। ७५ ॥ ७५. से महेन्द्र उचितं दुर्लभस्य योग्यं महाविस्तराभिमुखगमनदानसन्मानादि व्यधात् । कीदृक्सन् । उवट उदारोव एवं क्षेस पणमानेषु हस्त्यश्वालंकारादिप्राभृतदानेन यावता द्रम्मादि लक्षं सा १ वी सोपि ५. १बी विस्तारा'. २ बी क्षणस्य. Page #581 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [दुर्लभराजः] चावयवहरत्सु मैच्यादिना लक्षणोपचैरस्वित्यर्थः । अर्थान्नृपेषु विषये कोटि पणायन् कोट्या प्रत्युपचरनित्यर्थः । तथातिधूपायदकं प्रतापातिशयेन संतापयन्तं सूर्यमतिकान्तं दुर्लभं पनायन्स्तुवन् ॥ अविरमन् । भारमद्भिः । परिरमन् । इत्यत्र "ब्याङ्" [१०५] इत्यादिना परस्मै । परमन् उपारस्त । इत्यत्र “वोपात्" [१०६] इति वा परस्मै ॥ भासयन्मित्राणि । इत्यत्र "अणिगि" [१०७] इत्यादिना परस्मै ॥ अणि. गीति किम् । स्वयमेवारोहयमाणमिभं प्रायुक्त । इभेनारोहयत ॥ प्राणिकर्तृकेति किम् । शुष्यति खेदः । शोषयमाणः खेदं वायुः ॥ अनाप्यादिति किम् । सत्कथाः कुर्वन्ति मित्राणि प्रायुक्ताकारयत सत्कथाः ॥ चल्यर्थ। चलयन् । कम्पयन् ॥ आहारार्थ । भोजयन् । आशयन्तः ॥ इछ । मध्यापयन्तः ॥ पुष् । बोधयन्तः ॥ युध् । योधयद्भिः ॥ । प्रावयद्भिः ॥ छ । भावयन्निः ॥ । घावयद्भिः ॥ नश् । नाशयद्भिः ॥ जन् । जनयद्भिः । इत्यत्र "चल्याहारा॰ [१०८] इत्यादिना परस्मै ॥ एकादशः पादः समर्थितः ॥ गोपायतः । धूपायत् । अविच्छापत् । पणायन् । पनायेन् । इत्यत्र "गुपौभूप" [0] इत्यादिनायः ॥ व्यवहारापणो नेच्छन्त्येके। पणमानेषु ॥ कन्यां कामयमानस्तामन्येयुः प्राविशत्पुरीम् । ऋतीयमानः स्वर्गोप्ता सोथ गोपायिता भुवः ॥ ७६ ॥ ७६. अथान्येयुः स भुवो गोपायिता रक्षिता दुर्लभः पुरी प्राविशत् । कीटक्सन् । स्वर्गोप्वेन्द्रेण ऋतीयमानो महा स्पर्धमानस्तथा १सी गोपाच'. २ए चयर'. ३ डी यन्त्रुव'. ४ डी उपार'. ५ बी 'बम् । १. ६ डी ई "पणेनें". Page #582 -------------------------------------------------------------------------- ________________ ५५३ (है० ३.४.१.] सप्तमः सर्गः । तां रूपाद्यतिशयेन प्रसिद्धां कन्यां महेन्द्रस्वसारं कामयमानोभिलषन् ॥ दृष्ट्वा विच्छायितारं तं पणायित्पथे तदा । अनुविच्छिन्यभूत्काचित्पणित्री नेष्टवस्तुनः ॥ ७७ ॥ ७७. तदा पुरप्रवेशकाले काचिन्नायिका तद्रूपाक्षिप्तत्वादनुविच्छित्री दुर्लभस्य पश्चौद्यान्ती सतीष्टवस्तुनः पणित्री व्यवही नाभूत् । किं कृत्वा । पर्णायितृपथे वणिक्पथे हट्टमार्गे विच्छायितारं गच्छन्तं तं दुर्लभं दृष्ट्वा ॥ पुरधूपायितुर्जेता धूपिता नः स्मरो ह्ययम् । इत्यमेनं पनायियो पनिव्यासीन का तदा ॥ ७८॥ ७८.एनं दुर्लभं पनायित्र्यां स्तुवत्यां सत्यामर्थात्कस्यां चित्कामिन्यां का कामिन्येनं पनित्री स्तोत्री नासीत् । कथं पनायित्र्यामित्याह । अयं प्रत्यक्षो दुर्लभो हि स्फुटं निश्चितं पुरधूपायितुत्रिपुरदाहकस्य॑ हरस्य जेता स्मरोस्ति । यतः किंभूतः। नोस्माकं धूपिता रूपातिशयेनोत्कण्ठारणरणकादिविधानात्संतापकोस्माकं सन्तापकत्वादयं नूनं स्वारि हर जित्वा स्वमूर्तिधारी कामो वर्तत इत्यर्थ इत्थम् ॥ शचीकामयितुस्तुल्यं कमित्री कापि तं तदा । अन्वर्तितारं खं बालमृतीयित्यजुगुप्सत ॥ ७९ ॥ ७९. तदा प्रवेशकाले काप्यन्वर्तितारमनुयान्तं वं बालमजुगुप्सत १ सी डी गायत'. २ डी ल्यं कामि . १ए 'दुहितरं. २ सी डी वादयन्ती'. ३ सी पणयित्री. ४ सी डी णायतृ. ५ बी सी डी ई न्तं दु. ६ डी 'स्य . .डी ता स्मा'. सी हरि जि. ९ई वा मू. १०डी यर्थः ।।. 9 . Page #583 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [दुर्लभराजः ] गतिविघ्नत्वादनिन्दत् । कीदृक्सती । शचीकामयितुरिन्द्रस्य सौन्दर्यादिसंपदा तुल्यं तं दुर्लभं कमित्रीच्छन्ती । अत एव तमेव ऋतीयित्री दर्शनाय गच्छन्ती ॥ ५५४ अतितिक्षत न स्थानं विचिकित्सुः स्वजीविते । अचिकित्स्ये तदा कापि शीशांसति शरान्स्मरे ॥ ८० ॥ ८०. तदाचिकित्स्यै दुर्लभदर्शनेन प्रकर्षप्राप्तत्वात्प्रतिकर्तुमशक्ये स्मरे शरान् शीशांसत्युत्तेनयति सति कापि कामिनी स्वजीविते विचिकित्सुः संशयाना सती स्थानं नातितिक्षत स्थातुं नाशक्नोत् । दुर्लभदर्शनायानवरतं तेन सर्वे ययावित्यर्थः ॥ श्रीमांसमानां दीदांसमानां च तिलकं सखीम् । atreennai मेने काप्यस्य दर्शनविघ्नतः ॥ ८१ ॥ ८१. कापि कामिन्यस्य दुर्लभस्य दर्शनविनतो हेतोः सखीं बीभत्समानां विरूपां प्रतिकूलां मेने । कीदृशीं सतीम् । तिलकं मीमांसमानां भव्यमभव्यं वेति विचारयन्तीं दीदांसमानां च वक्रत्वापनयनेन ऋजूकुर्वतीं च ॥ कामयमानः । अत्र “कमेर्णिङ्” [२] इति णिङ् ॥ ऋतीयमानः । अत्र "ऋतेयः” [३] इति ङीयः ॥ गोपायिता गोप्ता । धूपायितुः धूपिता । विच्छायितारम् अनुविच्छिनी । पर्णायितु पणित्री । पनावित्र्याम् पनित्री । कामयितुः कमित्री । ऋतीयित्री भन्वर्तितारम् । अत्र "अशवि ते वा" [४] इति बायादयः ॥ १ डी भं कामि . २ ए बी तीवत्री ३ सी डी 'त्स्ये तदा दु. ४ डी "संय ५ बी डी ई कुर्वन्ती च. ६ डी णायतु. ७ बी °तीयत्री. सी "तीयती म. डी तीवन्ती भ Page #584 -------------------------------------------------------------------------- ________________ [है. ३.४.७.] सप्तमः सर्गः। भजुगुप्सत । भतितिक्षत । इत्यत्र "गुप्तिजः" [५] इस्यादिना सन् ॥ विचिकित्सुः । अचिकिरस्ये । अत्र "कितः" [६] इत्यादिना सन् ॥ शीशांसति । दीदासमानाम् । मीमांसमानाम् । बीभत्समानाम् । अत्र "शान्दान्" [७] इत्यादिना सन् दीर्घ चैषां द्विवंचने सति पूर्वेकारस्य ॥ महीयमाना नारीपु कण्डूयन्ती मुधा श्रवः । लालस्यमाना तमनु दोर्मूलं काप्यदर्शयत् ।। ८२ ॥ ८२. कापि कामिनी तं दुर्लभमनुलक्ष्यीकृत्य मुधा निरर्थकं श्रवः कर्ण कण्डूयन्ती सती दोर्मूलं कक्षाधस्तनप्रदेशं संक्षोभना(णा?)) दुर्लभमेवादर्शयत् । कीटक् । लालस्यमानात्यर्थ सविलासा तथा नारीषु मध्ये महीयमाना सौन्दर्योत्कर्षेण पूजाहा॥ भृशं पुनः पुनः कापि लसन्ती भृशमैक्षत । भृशं चकासतं जाजाग्रीयमाणमरा नृपम् ॥ ८३ ॥ ८३. कापि कामिनी भृशं चकासंतं शोभमानं नृपं दुर्लभं भृशमैक्षत । कीहक्सती । जाजाग्रीयमाणस्मरात्यर्थमभीक्ष्णं वा जागरू. ककामात एव भृशमत्यर्थ लसन्ती विलसन्ती दुर्लभक्षोभना(णा?)य गमनादिविशेष कुर्वतीत्यर्थः । तथा पुनः पुनर्लसन्ती च ॥ काचिदंसात्पतहादरियमाणोदरांशुकम् । नावाव्यताटाव्यमानारार्यमाणैस्तदार्दिता ॥ ८४ ॥ ८४. तदा प्रवेशकाले काचिदादरियमाणोदरौतिकृशोदरी कामिन्यसात्स्कन्धात्पतदंशुकं नावाव्यत भृशमभीक्ष्णं वा नारक्षत् । कीहक्सवी। १बी सी डीई शास्त'. २ सी डी त तं शो'. ३ सी डी जागुरू. ४६ °ले दाद'. ५सी डीरा इति. Page #585 -------------------------------------------------------------------------- ________________ ५५६ व्याश्रयमहाकाव्ये [ दुर्लभराजः ] अटाट्यमाना दुर्लभादिदृक्षया भृशं पुनः पुनर्वा यान्ती तथारार्यमाणैरहमहमिकया दुर्लभदर्शनाय भृशं पुनः पुनर्वा गच्छद्भिर्लेौकैरर्दिता संमर्देन पीडिता स्वकृशोदरस्तनदर्शनेन राज्ञो रागोत्पादनायोदरस्तनपिधायकं वस्त्रं लोकसंमर्दवशात्पतन्नारक्षदित्यर्थः ॥ अशाश्यमानं मोमूत्र्यमाणं काप्युज्झितुं शिशुम् । असोमूत्र्यत सोमूच्यमाने तस्यागमोत्सवे ।। ८५ ।। ८५. तस्य दुर्लभस्यागमोत्सवे सोसूच्यमाने नान्दीतूर्यनिर्घोषा - दिनाभीक्ष्णं भृशं वा ज्ञाप्यमाने दुर्लभदर्शनेत्युत्सुकत्वात्कापि शिशुमुज्झितुमसोसूज्यते प्रायतत । यतोशाश्यमानं भृशमभीक्ष्णं वा भुञ्जानं मोमूत्रयमाणं भृशमभीक्ष्णं वा मूत्रयन्तम् ॥ दृशौ प्रोर्णोन्यमानां नीरङ्गीं काप्युदक्षिपत् । चङ्क्रम्यमाणा जङ्गम्यमानां चाग्रेभ्यतर्जयत् ॥ ८६ ॥ ८६. कापि कुलाङ्गना दृशौ प्रोर्णोनूयमानां भृशमभीक्ष्णं वाच्छादयन्तीं नीरङ्गीं मुखाच्छादकवस्त्राभ्वलमुदृक्षिपद्दुर्लभावलोकनविघ्नस्वादूर्ध्वं चिक्षेप । तथा चङ्क्रम्यमाणा कुटिलं कामन्त्य पुरो अङ्गम्यमानां कुटिलं गच्छन्तीं स्त्रीमभ्यतर्जयश्च ॥ कण्डूयन्ती । महीयमाना । इत्यत्र " धातोः " [ ८ ] इत्यादिना यक् ॥ खालस्यमाना । इत्यत्र " व्यञ्जनादेः " [९] इत्यादिना य‍ ॥ पक्षे । भृशं पुनः पुनर्वा लसन्ती ॥ व्यञ्जनादेरिति किम् । भृशमैक्षत ॥ एकस्वरादिति डी मूत्रमा. १ सी डी 'नव'. २ ए बी सी ई त प्रयेते । य Page #586 -------------------------------------------------------------------------- ________________ [हे. ३.४.११) सप्तमः सर्गः। किम् । भृशं चकासतम् ॥ केचिजागर्तेरिरछन्ति । जाजाग्रीयमाण ॥ सर्वसाबातो. रायादिप्रत्ययरहितात्केचिदिच्छन्ति । आवाव्यत । दादरिद्यमीण ॥ अटाट्यमाना । अरार्यमाणैः । असोसून्यत । मोमूत्र्यमाणम् । सोसूच्यमाने । अशाश्यमानम् । प्रोर्णोनूयमानाम् । अत्र "अव्यति" [१०] इस्यादिना यङ् ॥ चम्यमाणा । जङ्गम्यमानाम् । अत्र “गत्यर्धाकुटिले" [1] इति या ॥ दृशा जेगिल्यमानेव तं लावण्यसुधामयम् । सासद्यमाना कामेन काप्यलोलुप्यत त्रपाम् ॥ ८७॥ ८७. कापि कामिनी त्रपामतिसानुरागदृष्टिपरपुरुषालोकोत्थल. जामलोलुप्यतात्यन्तं विलोपाद्गर्हितं चिच्छेद । कीहक्सती । कामेन सासद्यमाना गर्हितं सद्यमाना निर्दयं पीड्यमानेत्यर्थः । अत एव लावण्यमेवाप्यायकत्वात्सुधा सा प्रकृता यत्र तं लावण्यसुधामयं केव. लसौन्दर्यघटितं तं दुर्लभं दृशा जेगिल्यमानेव सानुरागं निरन्तरं विलोकनाद्गर्हितं गिलन्तीव । यापि कामेने भोजनाभिलाषेण सासयमाना सती स्थूलंकवलाहारेण निजेगिल्यमाना स्यात्सापि "आहारे व्यवहारे च त्यकलेजः सदा भवेत्" इति वचनाद्वहुभक्षणोत्थां त्रपा लुम्पति ।। काराचञ्चूर्यताजञ्जभ्यताजञ्जप्यतापि च । दन्दश्यमाना दन्दह्यमाना नु तदवीक्षणे ॥ ८८ ॥ ८८. कापि कामिन्यचञ्चर्यत तदर्शनौत्सुक्येन स्वाभाविकलीलागतित्यागेन शीघ्रगत्याश्रयणाद्गर्हितमगमत् । अजनभ्यत च कामो १बी सी डी न्ति । अवा. २ बी सी डी °माणा ॥. ३ सासद्यमानेत्यारभ्य कामेनेत्यन्तो ग्रन्यांश ई संशके पुस्तके न दृश्यते. ४ डी लकेव'. ५ एसी डी लज्जा स. ६ बीमत ।. Page #587 -------------------------------------------------------------------------- ________________ ५५८ व्याश्रयमहाकाव्ये [दुर्लभराजः] लासवशेन मोट्टायितस्योजम्मितत्वाद्गर्हितमजभेत । जभैडो रूपमिदम् । मत्यर्थ गात्रं मोटितवतीत्यर्थः । अजनप्यतापि हा मया मन्दभाग्ययासौ विश्वनेत्रामृतं नेक्षित इत्यादिस्वगर्हणातिचिन्तया गर्हितमचिन्तयश्च । यतस्तदवीक्षणे दुर्लभस्यानालोके सति दन्दश्यमाना नु मर्शकादिभिर्गर्हितं भक्ष्यमाणेव । दन्दह्यमाना न्वग्निना गर्दा दह्यमानेवात्यन्तमरतिमनुभवन्तीत्यर्थः । यापि हि दन्दश्यमाना दन्दह्यमाना घा स्यात्सापि कष्टेभयेन पलायनाचचूर्यतेङ्गस्यातिव्यथितत्वाजनभ्यते च जलप्यते च मनसा गर्दा ध्यायति चेत्युक्तिः । गिल्यमाना । भलोलुप्यत । सासद्यमाना । अचन्चूर्यत । अजअप्यत । भजअभ्यत । दन्दश्यमाना । दन्दह्यमाना । इत्यत्र " गृलुप" [१२] इत्यादिना यह ॥ स्त्रीभृशं शोभमानास्ताः क्षोभयन् गृणतीर्बुवम् । अंगादृशं रोचमानः स स्वयंवरमण्डपम् ॥ ८९ ॥ ८९. स दुर्लभः वयंवरमण्डपमगात् । कीहक्सन् । भृशमत्यर्थ रोचमानो रूपवेषादिना शोभमानोत एव भृशं रूपवेषादिना शोभमानास्ता: पूर्वोक्ता: खीः क्षोभयन् । अत एव कीदृशीः । ब्रुवं गई हा दुर्लभ प्राणवल्लभात्मसंगमेनास्माकं प्राणांस्त्वद्विरहे निर्गच्छतो रक्ष रक्षेत्यादिपरपुरुषाभिलाषप्रकटकवाक्यैः कुलषीणामनुचितं यथा स्यादेवं गृणेवीर्वदन्तीः॥ - १वीत्री भृशं. २ ए ती ब्रु. ३ सी डी भागा. १५ सवासन. २ ए डी भत् ।। ३ सी डी या स वि. ४ सी 'शयदि . डी शक्यादि. ५ सी डी भावेन. ६ बीच म. ७सी डी "पमागा. ८५ दिनाप. ९ बी सी डी गन्ती. Page #588 -------------------------------------------------------------------------- ________________ [है• ३.४.१५.] सप्तमः सर्गः ५५९ ब्रुवं गृणतीः । भृशं शोभमानाः । भृशं रोचमानः । अत्र "न गृणा" [१३] इत्यादिना न यह ॥ तत्र बोभूयमानश्रीर्वोभुवच्छ्रीषु राजसु । कुर्वन्मण्डपपोपूयो सोध्यास्तोचितमासनम् ॥ ९० ॥ ९०. स दुर्लभस्तत्र स्वयंवरमण्डप उचितं स्वयोग्यमासनमध्यास्त । कीहक्सन् । बो वत्यरुचौ नवनवभङ्गीरचनया पुनः पुनर्भवन्ती श्रीर्वेषाभरणमण्डनादिता शोभा येषां तेषु राजसु मध्ये बोभूयमानोत्कृष्टीभवन्ती श्रीर्वेषादिसंपद्यस्य सोत एव मण्डपपोपूयां स्वयंवरमण्डपपावित्र्यं कुर्वन् । बोभूयमान । बोभुवत् । इत्यत्र "बहुलं लुप्" [१५] इति यो बहुलं लुप् ॥ बहुलग्रहणं प्रयोगानुसरणार्थम् । तेन चिन्न स्यात् । पोयाम् ॥ पोपुवैस्तैः स योयूयः क्षमापैर्वरणमण्डपः । नाटयनिखिलार्कस्याचोरयनभसः श्रियम् ॥ ९१॥ ९१. पोपुवैः सश्रीकत्वेन पवित्रकैस्तैः प्रसिद्धैः क्ष्मापैर्योयूयोत्यर्थ संयुक्तीभवन्सन्स प्रसिद्धो वरणमण्डपः स्वयंवरमण्डपो नभसः श्रियमचोरयत् । किंभूतस्य । नाटयन्तो विजृम्भमाणा निखिला द्वादशाको यत्र तस्य द्वादशार्कभामुरादपि न्योनोनेकराजमार्तण्डैर्वरणमण्डपोत्यन्तं सश्रीकोभूदित्यर्थः ।। पोपुवैः । मन्त्र "मचि" [५] इति पो लुप् ॥ १५ पोपवै. १टी मानाः ।. २ डी भुवन्स'. ३ एरणं म. ४५ वी डी 'तो'. ५ सी डी vडपेपो'. ६५ ॥ भू. एण्डपं स्व. Page #589 -------------------------------------------------------------------------- ________________ ५६० ब्याश्रयमहाकाव्ये [दुर्लभराजः पोयूयः । अत्र "नोतः" [१६] इति न यडो लुप् ॥ अचोरयत् । नाटयत् । इत्यत्र "चुरादिभ्यो णिच्” [ १७ ] इति णिच् ॥ नियोजयन्त्या वेत्रिण्याः संयोजन्ती करे करम् । नाम्ना दुर्लभदेव्यागान्महेन्द्रस्य स्वसा ततः ॥ ९२ ॥ ९२. ततोनन्तरं नाना दुर्लभदेवी महेन्द्रस्य स्वसा स्वयंवरमण्डपमागात् । किंभूता सती । नियोजयत्या राजन्यचक्रदर्शनार्थं प्रेरयन्या वेत्रिण्याः प्रतीहार्याः करे करं संयोजन्ती संबन्ती हस्तिका ददतीत्यर्थः ॥ विलम्ब नासहन्भूपा नान्योदन्तमसाहयन् । सदो भावयमानां तां वीक्ष्य क्षोभं बभूविरे ॥ ९३ ॥ ९३. सदः सभां भावयमानां प्राप्नुवतीं तां दुर्लभदेवीं वीक्ष्य नृपाः क्षोभं बभूविरे प्रापुः । अत एव विलम्ब नासहन् । तत्प्राप्यौत्सुक्यात्कालक्षेपं न चक्षमुः । तथा तत्रैव गतचित्तत्वादन्योदन्तं दुर्लभदेव्या अन्यस्याः कामिन्या वार्तामपि नासाहयन्न सेहिरे॥ स्त्रीषु रत्नं बभूवैषा भवन्ती तांदृशीं श्रियम् । जीवयन्ती यतोननं किंकरत्वमकारयत् ॥ ९४ ॥ ___९४. एषा दुर्लभदेवी स्त्रीषु नारीजातिमध्ये रत्नमुत्कृष्टा बभूव । पतो यस्माद्धेतोरेषानङ्गं किंकरत्वं स्वादेशकारितामकारयत् । कीड. १एनन्तं किं. रीति य. २ ए योजं सं. बी योजयन्ती. ३ सी डी भती है। ४५ मं विभ Page #590 -------------------------------------------------------------------------- ________________ हि. ३.४.१८.] सप्तमः सर्गः । ५६१ क्सती । तादृशीमतिशायित्वेनानाख्येयां श्रियं रूपलावण्यादिशोभा भवन्ती प्रामुर्वत्यत एवानङ्गं शंभुना दग्धाङ्गत्वादशरीरिणं कामं जी. वयन्ती सर्वनृपेऽवस्योल्लासितत्वाचनयन्ती । यच्च तादृशीं श्रियं निरुपमा प्रभावलक्ष्मी प्राप्नुवनं चिन्तामण्यादि स्यात्तदेव 'अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः' इत्युक्तेरनॉ महारोगादिना गतप्रायशरीरं नरं जीवयत्किंकरत्वं स्वसेवकतां कारयति ॥ यान्भिक्षावासयद्यानागमयभूपतिद्विजान् । उमामुद्वाहयन्तोत्र ते स्वात्येन्दुमयोजयन् ॥ ९५ ॥ ९५. यान्द्विजान्भिक्षावासयत्प्राचुर्यव्यञ्जनवत्वादिनिमित्तभावेन वसतः प्रायुत महाव्रतस्थत्वेन भिक्षावृत्तिं य उपाजीवन्नित्यर्थः । अत एव यान्भूपतिर्महेन्द्र आगमयहिजानागच्छत आख्यानेन प्रायुतातिपूज्यत्वादहो द्विजा आगताः सन्त्येषामासनादि दीयतामित्यात्मना यदागमनमाख्यदित्यर्थः । तेत्र स्वयंवरमण्डप उमां गौरीमुद्वाहयन्त उमामुद्वहन्तीमभिनयेन प्रयुजाना विवाहप्रस्तावादुमोद्वाहमभिनयन्तः सन्त इत्यर्थः । स्वात्या स्वातिनक्षत्रेण सहेन्दुमयोजयन् स्वात्येन्दुं युजीनं ज्ञानेन प्रायुञ्जत । उद्वाहविषये श्रेष्ठोद्य स्वात्येन्दुयोगोस्तीत्यगणयमित्यर्थः।। स्वदेशात्मस्थिताः सूर्य येत्रोदगमयनृपाः । तस्या दास्था वुवस्वाशशंसेत्यजुगुप्सिपा ॥ ९६ ॥ ९६. तान्वुवू'न्वरीतुमिच्छूकृपांस्तस्या दुर्लभदेव्या द्वास्था प्रतीहारी नास्ति जुगुप्सिषा निन्दितुमिच्छा यस्याः सा प्रशंसितुकामा सतीति बक्ष्यमाणप्रकारेण शशंसखस्तावीन् । ये नृपाः स्वदेशात्प्रस्थिता अत्र १बी तिशयत्वे. २ सी डी वन्त्युत. ३ सी डी श्री. ४९ यप्राचु. बी यन्प्राचु. ५सी वादाहो. डी वादार दि. ६डी चाना: ७ बी दिनुमि: ८ डी सास्तवी. Page #591 -------------------------------------------------------------------------- ________________ ५६२ ब्याश्रयमहाकाव्ये [दुर्लभराजः] मण्डपे सूर्यमुदगमयन्प्राप्त्योद्गच्छन्तं सूर्य प्रायुचत । ये स्वयंवरे शीघ्रमागता इत्यर्थः ॥ न युयुत्सितुमिच्छन्ति द्विषो यं जीवकाम्यया । जीवीयजीवदोङ्गोयमिदंकाम्यसि मुभ्र किम् ॥ ९७ ॥ ९७. जीवीयजीवदो जीवितव्येषिणां जीवितव्यदातायमङ्गोगादेशाधिपोस्ति । यं जीवकाम्यया जीवितव्यवाञ्छया द्विपो युयुत्सितुं प्रजिहापितुमपि नेच्छन्ति । तस्माद्धे सुभ्र किमिदंकाम्यसीममगमिच्छसि ॥ खाकाम्या न स्वरिच्छन्ति न किमिच्छन्ति चर्षयः । पुत्रीयन्तो यमस्मिन्कि कोशिराजे पतीयसि ॥ ९८ ॥ ९८. अस्मिन्काशिराजे काशिदेशाधिपे किं पतीयसि पत्याविवापरसि । यं पुत्रीयन्तो धार्मिकत्वेन पुत्रवत्पालकत्वाद्विनयाधुपचारक. वाप पुत्रमिवाचरन्त ऋषयः स्वःकाम्या अपि । अपिरत्राध्याहार्यः । महाकष्टानुष्ठानासेवनन स्वगैंपिणोपि न स्वरिच्छन्ति परिपूर्यमाणसकलसमाहितार्थत्वेन सदा सुखितत्वान्न स्वर्गमिच्छन्ति । न किमिच्छन्ति च किमप्यपवर्गादिकमपि नेच्छन्ति ॥ नियोजयनत्याः संयोजन्ती । असाहयन् असहन् । इत्यत्र "युजादेन वा" [10] इति वा णिच् ॥ भाषयमानाम् बभूविरे । अत्र "भूकः प्राप्तौ णि" [१९] इति पा णिक् ॥ भरू इति स्कारनिर्देशो निभावेयात्मनेपदार्यः । प्रारम्बत्र बभूव । मातापि परस्मैपदमित्यन्ये । प्रियं भवन्ती ॥ १सी डी तो जम'. ५ वी कासिरा. १ही 'तो: मु. २ सी डी त च. Page #592 -------------------------------------------------------------------------- ________________ [ है ०३.४.२४ ] सप्तमः सर्गः । ५६३ प्रेषणेन प्रयोक्तृव्यापारे । अनङ्गं किंकरस्वमकारयत् ॥ अध्येषणेन । अनङ्गं जीवयन्ती ॥ निमित्तभावेन । यान्भिक्षावासयत् ॥ आख्यातेन । यानागमयत् ॥ अभिनयेन । उमामुद्राहयन्तः ॥ ज्ञानेन । स्वात्येन्दुमयोजयन् ॥ प्राया । स्वदेशाध्य स्थिताः सूर्य येत्रोद्गमयन् । इत्यत्र “ प्रयोक्तृ" [२०] इत्यादिना णिग् ॥ वुवून् । इत्यत्र "तुमर्हाद्" [२१] इत्यादिना सन् ॥ अतत्सन इति किम् । युयुसितुमिच्छन्ति ॥ तद्ब्रहणं किम् । अजुगुप्सिया ॥ जीवकाम्यया । इदंकाम्यसि । स्वःकाम्याः । अत्र “द्वितीयायाः काम्य:" [२२] इति काम्यः ॥ जीवीयत् । इत्यत्र “अमा" [२३] इत्यादिना क्यन् ॥ अमाग्ययादिति किम् । किमिच्छन्ति । स्वरिच्छन्ति ॥ यं पुत्रीयन्तः । काशिराजे पतीयसि । इत्यत्र " आधाराचा" [ २४ ] इत्यादिना क्यन् ॥ ऐन्यामिन्द्रति यः शास्त्रे गल्भते न तु होडते । अमावती किमत्र त्वं शचीयसे ॥ ९९ ॥ 3 ९९. अक्लीबमाने क्लीववदनाचरति शूरेत्रावतीशे मालवाधिपे किं त्वं शचीयस इन्द्राणीवाचरसि । य ऐन्द्र्यां पूर्वस्यामिन्द्रतीशत्वेनेन्द्रवदाचरति । तथा यः शास्त्रे गल्भते गल्भतेचि गल्भः प्रगल्भस्तद्वदाचरति । शास्त्राणि सम्यगवबुध्यत इत्यर्थः । न तु नें पुनहोंडवे होडते के होडो मूर्खस्तद्वदाचरति ॥ १ बी सी 'ख्यानेन २ डी 'न्तिय । यं. ३ सी चि दोड ४ सी Page #593 -------------------------------------------------------------------------- ________________ ५६४ व्याश्रयमहाकाव्ये [दुर्लभराजः] इन्दति । गस्भते । भलीबमाने । होडते । अत्र “कर्तुः क्विप्" [२५] इत्या. दिना किए । गल्भल्लीबहोडेभ्यः पुनः स एव जित् ॥ शरीयसे । भत्र "क्या" [२६] इति क्या ॥ यस्य वाचः पयायन्ते लावण्यं च पयस्यते । चंद्येप्सरायमाणा त्वं रन्तुमोजायसेत्र किम् ॥ १० ॥ १००. अत्र चैये चेदिदेशाधिपेप्सरायमाणा त्वं किं गन्तुमोजायस ओजस्विनीवाचरस्युद्यच्छसीत्यर्थः । यम्य वाचो माधुर्यात्पयायन्ते दु. ग्धवदाचरन्ति । लावण्यं च सौन्दर्यं च पयस्यते ।। ओजस्यन्ते भृशायन्ते संश्वायन्ते चतुर्दिशम् । कीर्तयो यस्य तत्रास्मिन्कुरौ किं सुमनायसे ।। १०१ ॥ १०१. तत्रास्मिन्कुरौ कुरुदेशेशे किं सुमनायसेसुमनाः सुमना भवस्य नुरज्यसीत्यर्थः । यस्य कीर्तय ओजस्यन्त ओजस्विन्य इवापरन्त्यतिप्राचुर्येण प्रबलीभवन्तीत्यर्थः । तथा चतुर्दिशं व्यञ्जनास्तादपि केचिदापमिच्छन्ति तन्मते दिक्शब्दादपि । चतस्रो दिशा यत्र तद्यथा स्यादेवं भृशायन्तेभृशा भृशा भवन्ति । चतुर्दिक्षु मङ्गु प्रसरन्तीत्यर्थः । तथा संश्चायन्ते संश्चत्कुहको विस्मापक इत्यर्थः । असंश्वतः संश्वतो भवन्ति प्रतिदिनं नवनवावदातेभ्य उद्भवेन सदा नवत्वाञ्चतसृष्वपि दिश्वाश्चर्यकारिण्य: स्युरित्यर्थः ।। पयायन्ते पयस्यते । अत्र “सो वा लुक" [२७] इति क्यान्स्यसस्य - लुम्बा ॥ मोजावसे । अप्सरायमाणा । हत्यत्र "ओजोप्सरसः" [२८] इति पर स. कोपब । बम्बे बोजाशब्दे सलोपविकल्पमिच्छन्ति । मोजायसे ओजस्वन्ते । ? The mis. et omits the part of the commentary from Rin देशाधिप to the verse biginning with ओजस्यन्ते. २बी सी 'रन्तिऽति. ३ सीन्ति दि. Page #594 -------------------------------------------------------------------------- ________________ [है. ३.४.२९.] सप्रमः सर्गः। ५६५ भृशायन्ते । मुमनायमे । संश्चायन्ते । अत्रं "व्यर्थे" [२९] इत्यादिना क्यङ् सतयोर्यथासंभवं लोपश्च ॥ लोहितायन्मुखांश्चायतः पटपटायतः। द्विपोकष्टायमानोहन्योमुं हूणं वृणोपि किम् ॥ १०२॥ १०२. अमुं हणं हूणदेशेशं किं वृणोपि । योकष्टायमान: कष्टाय पापकर्मणेक्षत्राचाग्युद्धादिकायाक्रामन् क्षत्राचारेण युध्यमानः सनित्यर्थः । द्विषोहञ् जघान । किंभूतान्सत: । चर्मायतश्चर्मणः स्वतब्रार्थवृत्त्या प्रकृतिविकारभावाप्रतीतेश्व्यर्थो नास्तीति तद्वत्तेः प्रत्यय इति । अचर्मवतश्चर्मवतो भवतः प्रहाररक्षार्थं सखेटकीभवतोत एव पटपटायतैः पटच्छन्दोप्यत्र तद्वति वर्तते । स्फरिकास्फालनोत्थपटच्छन्देनापटत्वत: पटत्वतो भवतः । युद्धोद्यतानित्यर्थः । अत एव च लोहितायन्त्यतिकोपादलोहितानि लोहितानि भवन्ति मुखानि येषां तान् ॥ न यः कक्षायते कोपाल्लोभात्कृच्छायते न च । नापि सत्रायते कामान्माथुरं किं भजस्यमुम् ॥ १०३॥ १०३. अमुं माथुरं मथुरायां भवं नृपं किं भजसि । यः कोपान कक्षायते कक्षाय वधवन्धादिकाय पापकर्मणे न कामति न च लोभा. स्कृच्छ्रायते कृच्छ्राय प्रजातीव्रकरपीडनादिकाय पापकर्मणे न क्रामति नापि कामात्कन्दसत्रायते सत्राय पररुयपहारादिकाय पापकर्मणे न कामति ॥ १सी ' "वा", २ सी क्षा स. पीसीरी : पटप. ४डी दोत्र. ५५ स्फरका. ६ सी डी ति नाषि. .ए यप्र. ८ एणे का. Page #595 -------------------------------------------------------------------------- ________________ ५६६ व्याश्रयमहाकाव्ये गहने गहनायन्ते न रोमन्थायितेणके । व्याधा अप्याज्ञया यस्य विन्ध्येशे रमसेत्र किम् ।। १०४ ।। १०४. अत्र विन्ध्येो किं रमसे । यस्याज्ञया हेतुना व्याधा अपि मृगयाजीविनोपि गहने बने न गहनायन्ते गहनाय मृगादिवधाय पापकर्मणे न क्रामन्ति । अत एव किंभूते गहने । रोमन्धायिता मृत्युभयाभावेन सुखितत्वाद्रोमन्यमभ्यवहृतं द्रव्यमुदीर्य चर्वितवन्त एणा मृगा यंत्र तस्मिन् । एतेने तस्यातिधार्मिकत्वोक्तिः ॥ पटपटोयतः । लोहितायत् । चर्मायतः । इत्यत्र "डा" [३०] इत्यादिना पित्य ॥ कष्टायमानः । कक्षायते । कृच्छ्रायते । सत्रायते । गहनयन्ते । अत्र “कष्ट" 1 [३१] इत्यादिना क्यरू ॥ रोमन्थायित । इत्यत्र "रोमन्थाद् ” [३२] इत्यादिना क्यङ् ॥ [दुर्लभराजः ] फेनायन्ते बाप्पायन्ते चोष्मायन्ते च यद्विषः । धूमा यितेा बुढोढुं किमन्धेत्र सुखायसे ।। १०५ ।। १०५. अग्नौ विवाहानिकारिकावहौ धूमायिते यवादिक्षेपेण धूममुद्वमति सत्यन्धेन्ध्रदेशाधिपे विषय उद्वोढुं किं सुखायसे सुखमनुभवसि । यद्विषः फेनायन्ते बाष्पायन्ते चोष्मायन्ते च युद्धादिना - त्यन्तं खेदितत्वात्फेनान्मुखे फेनबुद्बुदान्बाष्पांश्च पराभवोत्थानि नेत्रवारीयूँष्मणश्च संतप्तोच्छ्रासानुद्वमन्ति ॥ १ वाय. १ सी डी यत्रास्मि. ४ ए बी सी डी 'नायते. २ बी सी डी ई न यस्या'. ३ बी "यति:. ५ सी डी न्ते यु. ६ सी डी 'भ्यूष्माण . Page #596 -------------------------------------------------------------------------- ________________ [ ४० ३.४.३५. ] सममः सर्गः । श्रीनं दुःखायते यत्र वाण्या वैरायते न च । शब्दायितयशःशङ्खः सोयं श्रीगुर्जरेश्वरः ॥ १०६ ॥ १०६. सोयं प्रत्यक्षः शब्दायितयशः शङ्खः सशब्दीकृतकीर्तिकम्बुर्गुर्जरेश्वरोस्ति । यत्र श्री राज्यादिलक्ष्मीर्न दुःखायते न्यायोत्साहादिगुणैरस्मिन्सुखेन सदा वासित्वान्न दुःखमनुभवति । न च नापि वाण्या सह वैरायेते वैरं करोति । स्वभावान्मिथो विरुद्वे अपि श्रीवाण्यौ विरोधत्यागेन यत्र तिष्ठत इत्यर्थः । अनेन च यदि त्वममुं वृणोषि तदा त्वमपि श्रीरिवात्र न दुःखायसे नापि सपत्नीभिः सह वैरायसे तस्मादमुं वृणीष्वेति दुर्लभदेवी ज्ञापिता ॥ फेनायन्ते । ऊष्मायन्ते । बाप्यायन्ते । धूर्मोयिते । इत्यत्र “फेनोष्म" ५६७ [३३] इत्यादिना क्यङ् ॥ सुखायसे । दुःखायते । अत्र “सुखादेः” [ ३४ ] इत्यादिना क्यड् ॥ शब्दाति । वैरायते । अत्र “शब्दादेः कृतौ वा " [३५] इति वा क्यङ् ॥ नमस्यन्वरिवस्यंश्चाचित्रीयत तपस्यताम् । यश्च दुर्लभराजं तं नाम्नामुं किं बुवृर्षसि ।। १०७ ।। १०७. अमुं नाम्ना दुर्लभराजं किं वुवूर्षसि । यश्व । च: पूर्ववाक्यार्थापेक्षया समुचये । नमस्यन्नमस्कुर्वन्वरिवस्यंश्च वरिवः कुर्वन्सेवमानश्च संस्तपस्यतां तपः कुर्वतां कर्मणो वृत्तावन्तर्भूतत्वादकर्मकत्वम् । तपोधनानामचित्रीयताहो राजाधिराजस्याप्यस्य कीदृग्विनय इत्याश्चर्यमकरोत् । नाम्ना दुर्लभमिति नामनिर्देशेन दुर्लभदेवीदं ज्ञापिता १ सी डी श्रीगुज.. १ ए 'सितत्वा २ डी यो ३डी बाण्योर्विरो ४ सी 'भावते. डी' मायन्ते वे'. Page #597 -------------------------------------------------------------------------- ________________ ५६८ व्यायमहाकाव्ये [दुर्लभराजः यदुतकनामत्वेनैकराशित्वादेकनक्षत्रत्वाच तवामुना सहातिश्रेष्ठो योग इति ॥ तपस्यताम् । अत्र "तपसः पन्" [३६] इति क्यन् ॥ नमसन् । वरिवस्यन् । अचित्रीयत । इत्यत्र "नमः" [३५] इत्या. दिना स्यन् ॥ साथ हस्तयमांनास्य कण्ठे चिक्षेप च स्रजम् । अधैरुत्पुच्छयमानर्ययौ कुप्यच्च राजकम् ॥ १०८ ॥ १०८. अयैवं द्वास्थाभणनानन्तरं सा दुर्लभदेवी हस्तयमाना हस्त. मुक्षिपन्त्यस्य दुर्लभस्य कण्ठे स्रजं वरमालां चिक्षेप च । तथा राजक नृपौधः कुप्यदुर्लभवरणेन क्रुध्यत्सदुत्पुच्छयमानैवेगेन प्रेरितत्वात्पुच्छानूलमस्यनिरश्वैः कृत्वा ययौ च स्वयंवरमण्डपानिर्जगाम च ॥ परिपुच्छयमानेभैरश्वैः पुच्छयमानकैः । द्राग्विपुच्छयमानोरथैरागाच्च बन्धुता ॥ १०९ ॥ १०९. बन्धुता दुर्लभस बान्धवोघो विवाहोत्सवविधय आगात् । कैः कृत्वा । परिपुच्छयमानेभैः पुच्छान्समन्तादस्य द्भिर्गजैस्तथा पुच्छयमानकैरझातैः पुच्छानस्यद्भिरश्वैस्तथा विपुच्छयमानाः पुच्छाविविषं विशिष्टं वास्यन्त उक्षाणो वृषा येषु ते तथा ये रथास्तैश्च ।। हस्तयमाना । इस्यत्र "भमात्" [३८] इत्यादिना णिक् ॥ उत्पुछपमानैः । परिपुच्छयमान । विपुच्छयमान । पुष्छयमानकैः । भत्र "पुकाद" [१५] इत्यादिना णिक् ॥ १सीडी छान्यूल'. २ सी डी विरुधैः क. ३९६ विषये. Page #598 -------------------------------------------------------------------------- ________________ [ ६० ३.४.४२. ] सप्तमः सर्गः । संभाण्डयन्ते सचीवरयमाणा मखाय ये । ते मन्त्रयन्तो ब्रह्माणस्तयोः पाणी अमिश्रयन् ॥ ११० ॥ ११०. ते ब्रह्माणो द्विजा मन्त्रयन्तो विवाहोचितमब्रानाचक्षाणाः सन्तस्तयोर्वधूत्ररयोः पाणी अमिश्रयन् संयुक्तीचक्रुः । ये यागेषु सदोद्यतत्वान्मखाय यागार्थं संभाण्डयन्ते भाण्डानि यज्ञोपकरणानि समाचिन्वन्ति । किंभूताः । संचीवरयमाणाश्चीवरं वस्त्रं समाच्छादयन्तो यजमानेभ्यो भिक्षयोपार्जयन्तो वा ॥ संभाण्डयन्ते । अत्र “भाण्डात् " [ ४० ] इत्यादिना णि ॥ संचीवरयमाणाः । अत्र " चीवरात्" [ ४१] इत्यादिना णि ॥ अमिश्रयन् । मन्नयन्तः । अत्र “णिच्” [ ४२ ] इत्यादिना णित् ॥ ये पयो व्रतयन्त्यन्नं व्रतयन्ति च ये द्विजाः । वेदापयन्तस्ते चक्रुर्मधुपर्कादिकं तयोः ॥ १११ ॥ ५६९ २ १११. ते द्विजा वेदापयन्तो वेदमाचक्षाणास्तयोर्मधुपर्कादिकं मधुपर्क दना संपृक्तं मधु । तेनात्रोपचाराद्वधूवराभ्यां यन्मधुपर्कस्य प्राशनं तदुच्यते । तदादिर्यस्य प्रदक्षिणादापनादेर्विवाहाचारस्य तं चक्रुः । ये पयो दुग्धं व्रतयन्त्यस्माभिः पय एव भोक्तव्यमिति व्रतं कुर्वन्ति गृहन्ति वा तथा येन्नमस्माभिर्न भोक्तव्यमिति प्रतयन्ति च ॥ चौलुक्याय महेन्द्रीय सत्यापितमनोरथः । अर्थापयञ्श्वेतयन्नश्वयंस्तचचदा ददौ ॥ ११२ ॥ ११२. अर्थ तथा तदा विवाहकाले सत्यापिताः परिपूर्णकरर्णेन १ए पनोचते. १ बी पकारक. २ ई संयुक्त. ३ सीडी च तदा. ४ च सत्लीकृत्वा म.. ७२ Page #599 -------------------------------------------------------------------------- ________________ माश्रयमहाकाव्ये [दुर्लमराजः] सत्यीकृता मनोरथा येन स महेन्द्रस्तत्तदर्थादि चौलुक्याय ददौ । कीटक्सन् । अर्थापयञ् श्वेतयन्नश्वयनहो अर्थाः श्वेताश्वा अश्वतराश्चानीयन्तामित्यर्थान्धनानि श्वेताश्वाञ् श्वेततुरङ्गानश्वतरान्वेसरानुपलक्षणत्वाद्धस्त्यादींश्चाचक्षाणः ॥ गालोडयित्शाीव सोथानाहरयन्नदात् । कनिष्ठां भगिनीमन्यां नागराजाय जिष्णवे ॥ ११३॥ ११३. अथ स महेन्द्रो जिष्णवे जैत्राय नागराजाय दुर्लभानुजायान्यां कनिष्ठां भगिनी लक्ष्मीनानीमदात् । कीदृक् । अनाहर. यन्नाहरति कुटिलीभवतीति अचि कुत्सिताद्यर्थे कपि च आह्वरकं कुटिलं वाक्यं कुटिलः पुरुषो वा । जुखभावत्वेन कौटिल्याप्रियत्वात्तत्तं वानाचक्षाणः । श्लेषोपमामाह । गालोयितृशाहीवेति । गोर्लोडितं लोडनम् । गुप्तं लोडितमिति तु क्षीरस्वामिना निरुक्तिः कृता । उभयत्रापि पृषोदरादिस्वादादेशे गालोडितं गोदोहनं विलोडनं वेत्यर्थः । गोपावस्थायां गालोडितं करोति गालोडयिता यः शानी विष्णुः स पथानाहरयन्कनिष्ठां भगिनी सुभद्राख्यां जिष्णवेर्जुनायादात् ।। पयो मतपन्ति । अहं प्रतयन्ति । इत्यत्र "मताद" [३] इत्यादिना जिर सत्यापित । मर्यापयन् । वेदापयन्तः । अत्र "सत्यार्य" [५] इत्यादि मा-मादन्तादेशः॥ तयन् । मञ्चयन् । गालोडयित । अनाहरयन् । इत्यत्र "मोवा" [५] इत्यादिनाच-सर-स्त-कानां शुर। १ए 'यमिय'. २९ वा कु.३१ तत्तत्वं वा. ४ सी डी 'व्यत. .ई गोणे. ईणिर ॥. Page #600 -------------------------------------------------------------------------- ________________ [है ० ३.४.४६] सप्तमः सर्गः । ५७१ चकासांचक्रतुस्तौ च चकासामासतुश्च ते । तेपामुद्वाहहपेण स चकासांबभूव च ॥ ११४ ॥ ११४. स्पष्टः । किं तु तौ वरौ चकासांचक्रतुग्नुरूपवधूसंयोगेन रेजतुस्ते च वध्वौ च । तेषां वधूवराणाम् । स महेन्द्रः ॥ महेन्द्रः स्वांचकारानु यथावद्विससर्ज तौ । स्वमुक्षांपचकारेवामृतस्तत्परिरम्भणात् ॥ ११५ ॥ ११५. महेन्द्रस्तौ वरौ स्वांचकार स्वमिवाचचार वाल्लभ्यातिशयेनात्मानमिवाज्ञासीदित्यर्थः । एके तु कर्तुः संबन्धिन उपमानाद्वितीयान्तालिप्क्यकाविच्छन्ति तन्मतेनात्र कर्तुः संबन्धिन उपमानाद्वितीयान्तात्स्वालिम् । अनु पश्चाद्यथावद्दानसन्मानादिविसर्जनविध्यनतिक्रमेण विससर्ज । तथा तत्परिरम्भणीद्वरयोराश्लेषादमृतैः स्वमात्मानमुक्षांप्रचकारेव सुखातिरेकात्सिपेचेव । अथ च यो महेन्द्रो महाशक्रः स स्वममृतेरुक्षतीत्युक्तिलेश: ॥ चकासांचक्रतुः । चकासांबभूव । चकोसामासतुः । अत्र "धातोरने" [४६] इत्यादिना परोक्षायाः स्थान आम् । आमन्ताव परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते ॥ कचित्तु प्रत्ययान्तादेकखरादपीच्छति । स्वांचकार । भनुग्रहणं विपर्यासव्यवहितनिवृत्यर्थम् । तेन चकार चकासाम् । ईहां देवदत्त. भके । इत्यादि न स्यादित्यन्वित्यनेनासूचि । उपसर्गस्य तु क्रियाविशेषेकत्वाब. वधायकत्वं नास्ति । तेनोक्षांप्रचकार । इत्यादि स्थादेव ॥ १बी स्तौ तु चका. २ए मुदह'. १सीडी गाइयो . २ई कासमा'. ३ वी बित्म'. ४५ षत्वा'. Page #601 -------------------------------------------------------------------------- ________________ ५७२ व्याश्रयमहाकाव्ये [दुर्लभराजः] स्वस्रोर्दासीर्दयांचक्रे दयामास च दासकान् । दयांबभूव कोशं च सोन्वयामास चाजलम् ॥ ११६ ॥ ११६. स्पष्टः । परं स्वस्रोभगिन्योर्दयांचके ददौ । स महेन्द्रः । भाजलं जलमवधीकृत्यान्वयामास चानुययौ ॥ दुर्लभोयांबभूवाथान्वयांचवे च नागराद । वाटीषु नासांचकाते नाप्सु चासांबभूवतुः ॥ ११७ ॥ ११७. स्पष्टः । किं तु।अयांबभूव ययौ। अन्वयांचके चानुययौ। तथात्यौत्सुक्यगमनेन वाटीष्वमात्याद्युपवनेषु नासांचक्राते दर्शनकोतुकाम स्थितौ ॥ आसामासुर्वरीतुं तां ये कासांचक्रिरेपि च । तेस्थुः कुधाग्रे तान्दृष्ट्वा स कासामास दुर्लभः ॥ ११८॥ ५१८. ते नृपाः क्रुधास्थुश्छलयुद्धाय स्थितास्तांश्च दृष्ट्वा स दु. लभः कासामास कोपाद्विरुद्धमूचे । ये नृपास्तां दुर्लभदेवीं वरीतुमा. सामासुः स्वयंवरमण्डपे तस्थुः कासांचक्रिरेपि च । दुर्लभवरणे रुष्टत्वादुर्लभं प्रति विरुद्धानि वचांस्यूचुश्च ॥ कासांबभूवुस्ते दात्समीहामामुराहवम् । ईहांबभूवुर्नामात्यानचेहांचक्रिरे सखीन् ॥११९ ॥ १५९. ते नृपा दुर्लभं प्रति कासांबभूवुस्तथा दोत्स्वबलोचवले. पादाहवं युद्धं समीहामासुरीषुः । अत एवामात्यानेहांबभूवुर्युतायुक्त१बी आशामा'. ११ ने वा'. २९ काचिसि. ३१ लाव. ४ई ससमी'. Page #602 -------------------------------------------------------------------------- ________________ [ है० ३.४.४७. ] सप्तमः सर्गः। ५७३ विचारणया युद्धस्य विनत्वान्ने पुर्न च सखीनीहांचक्रिरे बलाद्यवलेपासहायानपि नापेक्षितवन्त इत्यर्थः ।। खमानछोणुनावाशा नृपाणां तुमुलस्तथा । प्रजागरांचकाराशु असनाय यथान्तकः ॥ १२० ॥ १२०. नृपाणां तुमुलो व्याकुलो रवोत्युञ्चस्त्वात्तथा समानर्छ व्याप तथाशा दिशस्तथोणुनाव व्याप यथान्तको प्रसनाय नृपाणामेव निगलनायाशु शीघ्र प्रजागरांचकार । उद्यतोभूदित्यर्थः । गाढव्याकुल. स्वरेण हि सुप्तोकस्मादेव जागर्ति ॥ अलक्ष्मीर्जागरामास न जागरांबभूव धीः । यत्तं जजागरुजेतुं समिन्धांचक्रिरे च ते ॥ १२१ ॥ १२१. यदिति क्रियाविशेषणम् । तं दुर्लभं जेतुं यत्ते नृपा जजागरुरुद्येमुः समिन्धांचक्रिरे च तेजस्विनो बभूवुश्च । यत्तदोनित्याभिसंबन्धात्तत्तेषामलक्ष्मीर्जागरामास । धीवुद्धिन जागरांबभूव । तस्याति. शक्तत्वेन केनाप्यजेयत्वात् ॥ समीधेग्मिर्यथा यद्वदिन्धाचक्रे च वाडवः । ईधे तेजस्तथा तेषां विश्वमोषांचकार नु ॥ १२२ ॥ १२२. यथाग्निः समीधे जज्वाल यद्वञ्च वाडवै इन्धांचक्रे तथा तेषां नृपाणां तेजः कोपाटोपोत्थप्रचण्डप्रताप ईधे । अत एव विश्वं जगदोषांचकार नु ददाहेव ॥ १ सीटी मिधाच. १बी सी डी मिर्धाच. २ डी । य. ३५ बी वाच'. Page #603 -------------------------------------------------------------------------- ________________ ५७४ व्याश्रयमहाकाव्ये उबोषैव दिशो वह्निः क्ष्मा विभायेव कम्पभृत् । न ते तथापि विभयांबभूवुर्मेदिनीभुजः ॥ १२३ ॥ १२३. वह्निर्दिश उवोपेव । नृपपराजयसूचकोत्पातोद्भवाद्दिशोभिना दह्यमाना इवालक्ष्यन्तेत्यर्थः : । तथा कम्पभृत्क्ष्मा बिभायेव । तथाप्येवमुत्पातसद्भावेपि ते मेदिनीभुजो न विभयांवभूवुर्बलावलेपान्न भीताः ॥ नेन्द्रायो विभयामास विभयांचकृवान्स किम् | [दुर्लभराजः ] मजिह्यांचकाराजौ तैः प्रत्युत चुलुक्यराट् ॥ १२४ ॥ १२४. स्पष्टः । किं तु तैर्नृपैः सहाजौ रणे सति प्रत्युत प्रजिह्वयांचकार किमेभिरतिहीनैः सह युद्धेनेति लज्जितः ॥ जिहाय यद्यपि तथाप्यजगावं बभार सः । पुरो दिधक्षोभिरांबभूवेशस्य विभ्रमम् ॥ १२५ ॥ १२५. स दुर्लभो यद्यपि जिहाय तैः सह युद्धेन लज्जितस्तथापि तेषां वृथाबलाभिमानापनोदायाजगावं धनुर्बभाराधारयत् । अजगांवशब्दः सामान्यधनुष्यपि वर्तते । अत एव पुरस्तिस्रः पुरीर्दिधक्षोर्दग्धुमिच्छोरीशस्य शंभोर्विभ्रमं बिभरांबभूव । पुरो दिधक्षुरीशो - जगावं पिनाकं बभार ॥ तत्राप्राविव केपीपुसमिषो जुहुवुर्नृपाः । केपि स्वं जुहवांचक्रुर्विदांचक्रुर्न तद्बलम् ॥ १२६ ॥ १२६. केपि नृपास्तत्राञावनाविवेषुसमिषः शरैघान् जुहुवुश्चि २ बी स्वं जहुवा° ३ ए सी डी जुहुवा. १ ए नैन्द्रा.. १ गावः श° २ बी सी डी रो दभिक्षु . Page #604 -------------------------------------------------------------------------- ________________ है. ३.४.४७.) सप्तमः सर्गः। ५०५ क्षिपुः । अग्नौ क्षिप्राः शरा रणे स्वमेव भस्मीचकुनै तु शत्रुवधादि स्वकार्य चक्रुरित्यर्थः । केपि च नृपाः स्वमात्मानं जुहवांचकुर्न तद्बलं दुर्लभसैन्यं विदांचकुरियत्परिमाणमिति परिच्छिन्नवन्तः । शञ्चविनाशनेनात्मानमेव विनाशितवन्त इत्यर्थः ।। विदांबभूवुनैव स्वं विदामासुश्च नापरम् । रजोभिर्विविदुर्नार्क विदांकुर्वन्तु किं जनाः ॥ १२७ ॥ १२७. जना भटलोका रजोभिः कृत्वा स्वमात्मीयं नैव विदांवभूवुर्जातवन्तो न चापरं शत्रु विदामासुर्न चार्क विविदुः । अतश्च रोदस्यो रजोभिरावरणेन सुज्ञेयानामप्येपामदर्शनाकिं विदांकुर्वन्तु जा. नन्तु । न किमपीत्यर्थः ॥ __ अमी विदन्तु मे शक्तिमध्यासीदिति दुर्लभः । अस्माक्षीत्पाणिना श्मश्रूण्यस्पृक्षदिषुधिं ततः ॥ १२८ ॥ १२८. पूर्वाधं स्पष्टम् । ततश्चिन्तानन्तरं स्वशक्त्यवलेपेन श्मश्रूणि दंष्ट्रिकां पाणिनास्पाक्षीत्ततश्चेपुधि शराकर्षायास्पृक्षत् ॥ निषङ्गादिषुमकाक्षीदकक्षदथ कार्मुकम् । यां लीलामर्जुनोम्राक्षीत्ताममृतदसौ तदा ॥ १२९ ॥ १२९. अक्राक्षीदाकृष्टवान् । या लीलां शोभामर्जुनोम्राक्षीत्पस्पर्श वा लीलां तदा कार्मुकाकर्षणकालेसौ दुर्लभोमृक्षत् । शिष्टं स्पष्टम् ॥ अदाप्सुर्ये भुजस्थाना मत्रास्त्रैरहपंश्च ये । स तैः कृतान्तमत्राप्सीदवपयशसा न हि ॥ १३०॥ १३०. स्पष्टः । किं तु । अद्राप्सुर्गवं चक्रुः । तै पैः कृत्वा स १ ० . २६ दि का. ३ बी सी डी जुहुवा. ४ई ति न प. ५ सीवुन शा. ई दरोर'. Page #605 -------------------------------------------------------------------------- ________________ व्यायमहाकाव्ये (दुर्लभराजः] --- ... - दुर्लभः कृतान्तमत्राप्सीत्तृप्तीचक्रे । अन्तर्भूतणिगर्थोत्र तृपिः सकर्मकः । वाहपाजघानेत्यर्थः । दांचके । दयांबभूव । दयामास । अन्वयांचक्रे । अयांबभूव । अन्वयामास । भासांचकाते । आसांबभूवनुः । आसामासुः । कासांचक्रिरे । कासांबभूवुः । कासामास । हत्यत्र "दया" [७] इत्यादिना-आम् ॥ ईहाचक्रिरे । ईहांबभूवुः । समीहामासुः । इत्यत्र "गुरु" [ ४८ ] इत्यादि. ना माम् ॥ अनृोरिति किम् । आनर्छ । अणुनाव ॥ प्रजागरांचकार । जागरांबभूव । जागरामास । जजागरुः ॥ भोषांचकार । उदोष ॥ समिन्धाचक्रिरे । समीधे । अत्र "जाग्रुष" [१९] इत्यादिना-आम्वा । सम्प्रहणं किम् । इन्धांचके ॥ समोन्यत्रापीन्धेराम्विकल्प इत्यन्ये । इन्धांचके। विभवांचलवान् । विभयांबभूवुः । विभयामास । विमाय ॥ प्रजिह्रयांचकार। जिहाय ॥ विमरांबभूव । बभार ॥ अहवांचकुः । जुहुवुः । इत्यत्र "भीही" [५०] इत्यादिना वा-आम् । स च विम्वत् ॥ विदांचछुः । विदांबभूवुः । विदामासुः । विविदुः । अ "वेत्तेः कित्" [५१] इति वा-माम् स च कित् ॥ विदाकुर्वन्तु । विदन्तु । इत्यत्र "पवम्याः हर " [५२] इति पञ्चम्याः स्वाने वा किदाम् वदन्ताय पञ्चम्यन्तः गनुपपुज्यते ॥ मध्यासीत् । इत्पन्न "सि" [५३] इत्यादिना सिम् ॥ मस्मासीत् अस्पृक्षत् । मनाक्षीत् अमक्षत् । अकाक्षीत् अक्षत् । - १ सीटीई मन्वयां.२ बी मिधा च.३ई म् पांच.४१ न्ये । धांच'. ५ सीसी भूतः ।.६ पीसी ही जुहुवा. ७वी "बावर्चः कि. Page #606 -------------------------------------------------------------------------- ________________ [ है. ३.४.५५.] सप्तमः सर्गः । अत्राप्सीत् अनृपत् । अदासुः अपन् । इत्यत्र "स्पृशमृश" [५४] इत्या. दिनो वा सिच् ॥ य आविक्षस्तमद्विक्षस्तमद्राक्षुश्च दर्पतः । ताज्यघुक्षच्छरेरेप न्यकोपीत्तदसूनपि ॥ १३१ ॥ १३१. तान्नृपानेप दुर्लभः शरैन्य घुक्षदाच्छादितवांस्तदसूंस्तत्प्रा. णान्यकोषीदप्याकृष्टवानपि । तानवधीच्चेत्यर्थः । ये नृपास्तं दुर्लभमद्विक्षन द्विष्टवन्तः । अत एवाविक्षन्कोपात्तस्मिन्संरम्भं चक्रुः । तथा दर्पतो बाद्यवलेपोत्तमद्राक्षुश्च ।। न्यघुक्षत् । आविक्षन् । अद्विक्षन् । इत्यत्र "हशिटः" [५५] इत्यादिना सक् ॥ अटश इति किम् । अद्राक्षुः । अनिट इति किम् । न्यकोपीत् ॥ यथाश्वोश्वमुपाश्लिक्षद्रथो रथमुपाश्लिषत् । नाचीकमत कोप्यत्रं तथौजो यमशिश्रियत् ॥ १३२ ॥ १३२. अयं दुर्लभस्तथौजो बलमशिश्रियद्यथाश्वोश्वमुपाश्लिक्षद्रथो रथमुपाश्लिषत् । भयेन युगपच्छीघ्रं संमर्दैन नाशादश्वा रथाश्च मिथ आस्फलन्नित्यर्थः । तथा यथा कोपि पत्तिरखं नाचीकमत दुतं नाशेन नैच्छत् । एतेनाश्वरथपत्तिनाश उक्तः ॥ अथ गजानामाह। गजतादुद्रुवत्तस्माद्यान्मूत्रमसुनुवत् । न चाचकमत स्थातुं पयांस्यपि नचादधत् ॥ १३३ ॥ १३३. स्पष्टः । किं तु तस्मादुर्लभात्सकाशाददुद्रुवदयामष्टा । पयांस्यपि जलानि च न चादधनैव पपौ ॥ १डी अदा.सी डी 'ना सिच् वा ॥. ३ ई दिवा. ४१ ला ५६ पास्तम. ६बी क्षन् । आ. .५ स्मात्स. ८ई नि चा. Page #607 -------------------------------------------------------------------------- ________________ ५७८ ब्याश्रयमहाकाव्ये [दुर्लभराजः] अल्कोधात्पयो नाचदर्यमाशा अशिश्चियत् । गन्तुं ये चाशिपन व्यत्यशिपताख्यच्च साधु तान् ॥१३४॥ १३४. अर्त्या भयातिरेकोत्थमनःपीडयाङ्गोङ्गदेशाधिपो धैर्य चित्तावष्टम्भं नावन्नागमदत एवाशा दिशोशिश्वियनष्ट इत्यर्थः । किं बहुना पयो जलमपि नाधान्न पपौ । तथा ये भटा गन्तुं नंष्ठुमशिषन्नशिभयन्नात्तं तानङ्गो गन्तुं व्यत्यशिपत विनिमयेनाशिक्षयत्तान्साधु यथा स्यादेवमाख्यच्च साधु साधूक्तं भवद्भिरिति तान्प्रशंसितवांश्चेत्यर्थः ।। अपास्थतांस्त्रं मालव्यो न्यवोचच्च पलायितुम् । शासत्सु व्यत्यशासिष्ट नाभ्यसापीदपासरत् ॥१३५ ॥ १३५. मालव्योलमपास्थते तत्याज पलायितुं न्यवोचच्च पलाय्यत इत्यवदश्चेत्यर्थः । तथा पलायितुं शासत्सूपदिशत्रौँ व्यत्यशासिष्ट विनिमयेनोपादिक्षदत एव नाभ्यसा नाभिमुखमगमत्कि त्वपासरदनेशत् ।। जस्तैः समाष्टं नो पुत्रः कलत्रैर्न समारत । हूणो निरारदन्वाषींनष्टानाहत्तथापरान् ॥ १३६ ॥ १३६. हूणो हूणदेशाधिपर्यस्तै तैः पुत्रैः सह न समाष्टं न समगस्त । तथा कलत्रैश्च न समारत किं तु निरारद्रणानिर्गतः । भयभीतान्पु. त्रान्कलत्राणि च मुक्त्वा स्वप्राणानादाय नष्ट इत्यर्थः । अत एव न. ष्टानन्वार्षीदन्वगमत् । तथापरानन्याननष्टानाहदाकारयत् ।। १सी शिश्रिय. २९ तात्रं मा. ३९ शाशत्म. १ सीरी शिश्रिय'. २९ न्तुं नष्टु. ३ वी विनम'. ४ डी च स सा'. ५५ °त त्या . ६ एयितं शा. ७९ शाशत्सू. ८पत्सु शा. ९ सीडी म्पतिशा. १० सी डी मस्तैः पु. ११५ बी सी ई न्यानष्टा'. Page #608 -------------------------------------------------------------------------- ________________ [ है ० ३.४.५९.] सप्तमः सर्गः । ५७९ स स्वेदेनालिपद्गात्रमसिचक्ष्मा च माथुरः। य आह्वास्त तुरुष्केशान्पर्वतीयान्य आहृत ॥ १३७ ॥ १३७. स माथुरः स्वेदेन भयोत्थप्रस्वेदेन गात्रमलिपत् । मां चासिचदायन् । यो महाशूरत्वेन तुरुष्केशानाह्वास्त युद्धेच्छया सस्पर्धमाकारयत् । तथा यः पर्वतीयान्पर्वतदुर्गभवानृपानाहत ॥ अलिप्तासिचतान्ध्रः मामसृजा मूर्छितस्तदा । असिक्तालिपतैनं वाश्चन्दनन्दिना गणः ॥ १३८ ॥ १३८. तदा युद्धकाले मूर्छितः संक्षोभातिरेकेण वैचित्त्यं गतः सनन्ध्रोन्ध्रदेशाधिपोसृजा मुखानिर्गतेन रकेन कृत्वा स्मामसिचत धाराप्रवाहेणाींचके । तथा इमामलिप्त धाराप्रवाहस्याविच्छेदबाहुल्याभ्यामुपचितीचके । अत एव बन्दिना भट्टानां गण एनमन्ध्र वाचन्दनैरसिकालिपत च मूर्खापनोदाय वारिभिः सिक्तवांश्चन्दनैलिसवांश्वेत्यर्थः ।। अश्वोचमुपाश्निक्षत् । इस्वत्र "शिषः" [५६] इति सा॥ रयो रथमुपाशिर्षत् । इत्यत्र "नासत्वाचे" [५७] इति सम ॥ मचोकमत । अशिभिवत् । भदुद्रुवत् । सुनुवत् । अचकमत । इत्यत्र "निxि" [५] इत्यादिना ॥ बदधत् अपात् । असिमियर अयत् । इत्यत्र "हे " [५९] इति १सी ही तुरटेन्प'. १ डी तुरश्वेना. २ ही वैवश्यं ग.. १५ौच । ४९ Page #609 -------------------------------------------------------------------------- ________________ ५८० व्याश्रयमहाकाव्ये [दुर्लभराजः] मशिषन् । व्यस्यशिषत । अपास्वत ॥ वचं ड्रग वा । न्यवोचत् । स्यांक पक्षिक वा। भाख्यत् । इत्यत्र “शास्ति" [६०] इत्यादिना-भरे । शास्तरात्मनेपदे नेच्छन्त्येके । व्यत्यशासिष्ट ॥ मपासरत् अभ्यसार्षीत् ॥ क अदादि,दिर्वा । निरारत् अन्वार्षीत् । समारत समार्ट ।। इत्यत्र "सत्यता" [१] इति वा-अरु ॥ आइत् । अलिपत् । असिचत् । इत्यत्र "हालिप्सिचः" [६२] इत्या ॥ भारत भादास्त । अलिपत अलिप्त । असिचत असिक्त । इत्यत्र "वारमने" [१५] इति वा-मर ॥ नाशकन्नाद्युतवेद्यो नारुचनापुषत्कुरुः । अशुषच्छासमरुधदचोरौत्सीच काशिराट् ॥ १३९ ॥ १३९. चैद्यो नाशकद्भयातिरेकादगन्तुं न समर्थोभूतथा विच्छायवामाधुवत् । तथा कुरु पुषद्वयातिरेकात्कृशोभूदत एव नारुचत् । तथा काशिराडशुषच्छुष्काङ्गोभूच्छासमरुपद्वंचश्चारौत्सीत् ॥ काश्चत्मियाश्वयीत्पुत्रोम्रोचीन्मच्यचत्सखा । चिन्तयेत्यस्तमन खं नास्तम्भीत्कोपि वा रथम् ॥१४॥ १४०. क कस्मिन्प्रदेशे प्रियाश्वगवा क पुत्रोश्वयीत् । क मध्यम्रो. चीगतः । सखा कानुचत् । इति चिन्तया कोपि नृपादिःखमात्मानं नाखभन्न गतिरहितं चक्रे रथं वा नास्तम्भीप्रियाधर्थ नाधारयत् । १सरी तवाम्यस्त'.२ सीवे म्यस्त'. ११॥न.२६ ॥ मा.३६ ॥ कविकर्तर्यपि नेच्छति । म. ४९ दिवा । नि'. ५ ए लेविति. ६ई स. .ए पारिका ८५ 'स्व'. १ बी न्युपान. १.हीदचोरों'. Page #610 -------------------------------------------------------------------------- ________________ [है. ३.४.६४] सप्तमः सर्गः। ५८१ मृत्युमहाभयेन प्रियादिचिन्तां मुक्त्वा स्वस्वप्राणानादाय सर्वोपि नृपादिजनो नष्ट इत्यर्थः ॥ योम्लोचीत्सोम्लुचद्भीरो ग्रोचीत्तस्य जीवितम् । तेजोवद्यशोग्लोचीचौलुक्यो नाम चाग्लुचत् ॥ १४१॥ १४१. यो भीरुर्भयेनाम्लोचीद्रणाद्गतः स भीरुरम्लुचद्गव एव यतस्तस्य भीरोश्चौलुक्यो जीवितं नामोचीनाहररिक तु चौलुक्यो भीरोस्तेजः प्रतापमैग्रुचद्यशश्चाग्लोचीदहरत् । नाम च लोकेरामनामत्वात्तस्याभिधामप्यग्लुचत् । यद्वी । गुँचू ग्लुचू गतावपीत्येके। ततश्चौ. लुक्यस्तेजोगुचत्प्राप्तो यशश्च सर्वदिग्गामिनी पराक्रमकृतां वा प्रसिद्धिं चाग्लोचीन्नाम चैकदिग्गामिनी पुण्यदानकृतां वा प्रसिद्धि पाग्लुचत् ॥ एवं द्विषोजरदसौ मुदमप्यजारीदग्लुञ्चदच्युततुलामिति चेष्टितेन । खामग्लुचच नगरीमय पात्रताम ग्लुचीत्ससंभ्रमवधूजनलोचनानाम् ॥ १४२ ॥ १४२. असौ दुर्लभ एवमुक्तरीत्या द्विषोजरत् । मन्तवणिगर्यो । निःसत्वतापादनेन जीर्णीचके । तथा मुदमपि द्विषामजारीदपानषीदित्यर्थः । यद्वा । महापुरुषत्वान्मुदमपि विजयोत्यं हर्षमप्यजारीत्वस्मिन्नेवौजरयदुत्सेकं न चक्र इत्यर्थः । अतश्चेति चेष्टितेन हिपञ्जरणोत्सेकाकरणरूपेणाचरिवेनाच्युततुलां विष्णुसाम्यमग्लुचनाप। १५ नाग्लोची . २ सी कि चौ. १५ मग्लुच ४ सीसी यथा. ५पदा ग्लुचू ग. ६सी पुच ग्रुच गडी पुच ग्लुच गई ग...बी 'मः ।. ८ ए जीणे '.. एसी के। वषा. १०बी नेपादि. ११ी दिसोलं. १२९ बोलर. ११५ वाचार'. Page #611 -------------------------------------------------------------------------- ________________ ५८२ याश्रयमहाकाव्ये [ दुलमराजः ] तथा स्वां नगरीं पचनमग्लुचच । अथ तथा संभ्रमः कौतुकादिना चिता [तो ?]त्क्षेपात्त्वरणमादरो वा सह तेन ये वधूजनास्तेषां यानि लोचनानि तेषां पात्रतां विषयत्वमग्लुश्वीच प्राप च । महोत्सवेन पुर्या प्रविशन्पौरीभिः ससंभ्रमं ददृश इत्यर्थः ॥ २ लक्षित् । अशकत् ॥ घुतादि । अद्युतत् । अरुचत् ॥ पुष्यादि । अपुषत् । अनुरत अत्र "ऌदिदू" [ ६४ ] इत्यादिना - अ ॥ मरुधत् मरौत्सीत् । अश्वत् अश्वयीत् । अस्तभत् अस्तम्भीत् । अनुचत् अब्रोचीत् । अम्लुचत् अग्लोचीत् । अम्रुचत् अप्रोचीत् । अॅग्लुचत् अॅग्लोचीत् । अग्लुचत् बग्लुब्बीत् ं । अजरत् अजारीत । इत्यत्र "ऋदिच्छ्छि” [ ६५ ] इत्यादिना वा अरु | ग्लुचग्लुचोरेकतरोपादानेपि रूपत्रयं सिध्यति । अर्थमेदातु द्वयोरुपादानम् ॥ अन्ये त्वविधानसामर्थ्याद्रुचेर्नकोपं नेच्छन्ति । तेनाग्लुचत् ॥ वसन्ततिलका छन्दः ॥ ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासन व्याधयवृत्तौ सप्तमः सर्गः समाप्तः ॥ १ प सी डी ई चिक्षेपा ४ डी ब५ डी मग्लोची. < { 'guì'. २ वी 'विश्व'. ६ डी ग्लोची. ३ सी 'द । मत्र. 'Resten". • Page #612 -------------------------------------------------------------------------- ________________ याश्रयमहाकाव्ये अष्टमः सर्गः । नागाद्भीमोथोदपाद्यद्भुत श्रीर्वा लोप्चैरग्निवद्योत्यदीपि । अर्को वादीपिष्ट सोत्राजनिष्टाद्यो भीमः किं सोजनीन्द्रानुजो वा ॥ १ ॥ १. अथानन्तरं नागान्नागराजाद्दुर्लभानुजाद्भीमो भीमाख्यः पुत्र उदपादि । यो भीम उचैरतिशयेन बालोपि तद्दिनजातोपीत्यर्थः । अद्भुत श्रीराश्चर्यकारितेजे खितादिलक्ष्मीकः सन्नत्यदीप्यतिशयेन दिद्युते । अग्निबदक वादीपिष्टेति यथारिक वा दिद्युते । अत एवोत्प्रेक्ष्यते । स तेजस्वितादिगुणैः सर्वत्र प्रसिद्ध आद्यः पूर्वो भीमः पाण्डवोजनिष्ट किं वा स इन्द्रानुजो विष्णुरजनि ॥ सर्गेस्मिन्विशेतिं वृत्तानि यावच्छालिनी । ततः परं स्वागता छन्दः ।। तस्योत्पत्त्या निष्पितॄणं व्यत्रुद्धात्मानं राजा नागराजोप्य बोधि । द्वारं लोकोपूर्यपूरिष्ट मध्यं हर्षं सद्योताध्यतायिष्ट गीतम् ॥ २ ॥ २. तस्य भीमस्योत्पत्या राजा दुर्लभ आत्मानं निष्पितॄणं पितृणात्पूर्वजऋणानिष्क्रान्तं व्यबुद्धामंस्त । तथा नागराजोप्यात्मानं निष्पितॄणमबोधि । जायमानो हि नरो मुनिदेवतापितॄणामृणबद्धः स्यात्तत्र ब्रह्मचर्यस्वाध्यायाभ्यामृषीणामनृणो भवति यागेन देवानां € १ बी निपितृ. १ए अनान २ बी ई अश्विना ३ सी डी पूर्व भी ४ बी सी डी "शतिदृ ५ सी डी 'विक्रान्तं. ६ ई 'पीनाम • Page #613 -------------------------------------------------------------------------- ________________ १८४ व्याश्रयमहाकान्ये [ भीमराजः] संवत्या पितृणामिति स्मृतिः । वया लोकः सद्यो हर्षमतायि विस्तारि. तवानत एव द्वारं सिंहद्वारमपूरि व्यापत् । तथा मध्य प्रासादमध्यभागं चापूरिष्ट तथा गीतं चातायिष्ट । माप्यायिष्टाप्यायि राजा मुदामाज्यापाथोधेर्मङ्गलैश्च व्यजृम्भि । कीर्तिर्यच्चायिप्यते चेष्यते श्रीधर्मश्वेता चायितानेन वंशः ॥३॥ ३. यद्यस्माद्धेतोरनेन भीमेन श्री राज्यादिलक्ष्मीश्चेष्यते वर्धयिप्यते । तथा धर्मश्वेता वर्धयिष्यते तथा संतानवर्धनाद्वंशश्चौलुक्यान्व. यश्चायिता । अनेनास्य भाव्यर्थधर्मकामसंपदतिशय उक्तः । अत एव कीविश्वायिष्यते । तस्माद्धेतोः क्ष्मा पृथ्वीप्यायिष्ट स्फीतोच्छसिते. त्यर्थः । महापुरुषोत्पत्तौ हि श्रीबृद्यादिशुभसूचकाः क्ष्मोच्छासादयः सदुत्पाताः स्युः । यद्वा। मा पृथ्वीस्थो जनोप्यायिष्ट मुदोच्छ्वसिता । तथा राजा दुर्लभो मुदा काभाज्याश्रितः । अत एवाप्याचि स्फीतीभूतः । तथा मङ्गलैश्च माङ्गलिक्यहेतुभिर्नान्दीतूर्यगीतादिभिश्चाजलधेलधिमभिव्याप्य व्यजृम्भ्युल्लसितम् ॥ चेषीष्टायं नो गिरा चायिषीष्ट श्रेयोभिर्नश्चेति वाग्भिर्मुनीनाम् । रोदस्यावाचायिषातां तदानीमाचेषातां मत्रनादैश्च मन्द्रः ॥४॥ ४. अयं भीमो नोस्माकं गिरा चेषीष्ट वर्ध्यतां तथा नोस्माकं श्रेयोभिश्च पुण्यैरपि कर्तृभिश्चायिषीष्टेयेवंविधाभिर्मुनीनां वाग्भिस्तदानी पुत्रोत्पत्तिकाले रोदस्यावाचायिषातां व्याप्ते तथा मन्त्रैर्गम्भीरैर्मबनादेवाचेषाताम् ॥ १बी प्रसा. २६ ॥मा. ३ ए श्रेक्ष्यते. ४ ते । त'. ५ डी 'शयोक्तिः । अ. सीडी ' स्पीतो'. ७ई सिता । तथा रा'. ८ सी 'नोच्छु. ९ई बढतां. Page #614 -------------------------------------------------------------------------- ________________ ५८५ [ है• ३.४.६६. ] अष्टमः सर्गः । ग्राहिष्यन्ते विग्रहीष्यन्त उच्चै_निष्यन्ते निहणिष्यन्त ईशाः। तेनेनासौ द्रक्ष्यते यैर्न भक्त्या यर्दोःशक्त्याध्याजिदर्शिष्यते वा ॥५॥ एतेन क्ष्मा ग्राहिताब्धिर्ग्रहीता द्रष्टा तत्वं दर्शिता न्यायमार्गः । हन्तोत्सेको घानितांहःप्रचारः केनाप्येतो यौ हि नाघानिषाताम् ॥६॥ यै रोदस्यावाहसातामवाग्रहीषातां न्यग्राहिषातां च दैत्यैः । पुण्याघे नादर्शिपातां निजान्यौ नादृक्षातां तेमुना घानिषीरन् ॥७॥ लक्ष्मीः साक्षाद्दर्शिपीष्ट प्रसन्ना सा दृक्षीष्ट ब्रह्मकन्यापि तुष्टा । धर्मश्चानुग्राहिपीष्ट ग्रहीपीष्टेन्द्र मैत्री चेति खे वाक्तदाभूत् ॥ ८॥ ___५-८. तदा पुत्रजन्मकाले खे वागभूदैवी वाणी बभूवेत्यर्थः । कथमित्याह । असौ भीमो यैर्भक्त्या न द्रक्ष्यते वा यद्वा यैर्दो:शक्त्या बाहुबलेन हेतुनाध्याजि रणे दर्शिष्यते त ईशाः समर्था अनेन भीमेनोच्चैर्विग्रहीष्यन्ते योधयिष्यन्ते । तत: केचिद्राहिष्यन्ते बद्धा लास्यन्ते । केचिच्च घानिष्यन्ते प्रहरिष्यन्ते । केचिच्च निहणिष्यन्ते व्यापादयिप्यन्ते । अत एव क्ष्मा प्राहिता वशी करिष्यते। तथाब्धिग्रहीता। तथा तत्त्वं परमब्रीं द्रष्टा ज्ञास्यते । अत एव न्यायमार्गो दर्शिता। अत एव चो. त्सेको गर्वो हन्तोच्छेत्स्यते । तथाहःप्रचारः पापविस्तारो घानिता । यावेतावुत्सेकाहःप्रचारौ हि स्फुटं केनापि नाघानिषातां दुर्जेयत्वानोच्छे. दितौ । एतेन सर्वेपि भीमेन बाह्या आन्तराश्च द्विषो जेष्यन्त इत्युक्तम् । तथामुना भीमेन ते दैत्या घानिषीरन् हन्यन्तां यैदैत्यै रो१ डी °ण्याथै ना. १एईशा स०. २ सी डी . ३ बी क दृष्टा. ४ बीई गावित ५ सी डी भेनैते. ६बी न्यन्यां यः. Page #615 -------------------------------------------------------------------------- ________________ ५८६ व्याश्रयमहाकाव्ये [ भीमराजः] दस्यावाहसाता लगुडादिप्रहारैराहते । अवाग्रहीषातां च कारागृहादौ निक्षेपेण प्रतिवद्धे च । न्यग्राहिषातां च सर्वस्वाद्यपहारेण दण्डिते च । तथा नास्तिकत्वेन यैः पुण्याघे धर्माधौं नादर्शिपातां न ज्ञाते । तथा निजान्यावात्मपरौ नादृक्षातां वलाद्यवलेपान्धतया स्वमात्रां परमात्रां च ये नाजानन्नित्यर्थः । अत एवानेन लक्ष्मीः प्रसन्नानुग्रहपरा साक्षाद्दर्शिषीष्ट दृश्यताम् । तथा सा प्रसिद्धा ब्रह्मकन्यापि सर• स्वती च तुष्टा साक्षादृक्षीष्ट । तथा धर्मश्चानुपाहिषीष्टानुकूलाचरणेनानुगृह्यताम् । तथेन्द्र शक्रविषये मैत्री च ग्रहीषीष्टाङ्गीक्रियतामिति ।। उदपादि । इत्यत्र “भिच्ते" [६६] इत्यादिना जिच्तलुक्क ॥ भत्यदीपि अदीपिष्ट । अजनि अजनिष्ट । अबोधि व्यबुद्ध । अपूरि अपूरिष्ट । अतायि अतायिष्ट । अप्यायि अप्यायिष्ट । इत्यत्र “दीपजन" [६७] इत्यादिना वा जिच्तलुक ॥ व्यजृम्भि । अभाजि । इत्यत्र "भाव" [६८] इत्यादिना जिच्तलुक ॥ चायिज्यते चेष्यते। आचायिषाताम् आचेषाताम् । चायिषीष्ट चेपीष्ट। चायिता घेता । प्राहिष्यन्ते विग्रहीष्यन्ते । न्यग्राहिषाताम् अवाग्रहीषाताम् । अनुग्राहिषीष्ट ग्रहीषीष्ट । ग्राहिता ग्रहीता। दर्शिष्यते द्रक्ष्यते । अदर्शिषाताम् अदृक्षाताम्। दर्शिपीट क्षीष्ट । दर्शिता द्रष्टा । घानिष्यन्ते निहणिष्यन्ते । आधानिषाताम् भाहसाताम् । पानिपीरन् । घानिता हन्ता । इत्यत्र "स्वरग्रह"[६९] इत्यादिना वा निट् ॥ इन्वेस्वाशिषि विकल्पोदाहरणं स्वयं ज्ञेयम् ॥ १बी बहा. २ डी ण्यार्थे ध'. ३ डी स्वमन्यं च. ४ डी साक्षी ५ सी डी च गृही. ६बी "निघते. ७ बी ना नि. ८ ई 'लुक्पा ॥ न्य. ९ सी डी °ते । मचा. १० एट ग्राही. ११ सी डी निरिणि. १२बीई न्ते । अषा. Page #616 -------------------------------------------------------------------------- ________________ [ है ० ३.४.७०.] अष्टमः सर्गः। ५८७ राज्ञोनेनाशय्यत क्रीडताङ्के दत्त्वा सार्धं दीव्यतां स्मात्ति चैषः । प्रासादाग्रेप्वभ्रमद्रासमानः स्प्रष्टुं सोग्रे भ्राम्यतो भ्रास्यमानान् ९. अनेन भीमेन क्रीडता राज्ञो दुर्लभस्याङ्क उत्सङ्गेशय्यतातिवल्लभत्वात्मतम् । तथैप भीम उदारप्रकृतित्वात्साधं दीव्यतां राज. वालकानां दत्त्वाम्रफलादि भक्षयति स्म च । तथा स भीमो भ्रासमानो रूपवेषादिना शोभमानो भ्रास्यमानानग्रे भीमाग्रे भ्राम्यत: केल्या गच्छतो राजकुमारकान्स्प्रष्टुं छोप्नु प्रासादाग्रेप्वभ्रमत् । जातिरलंकारः।। कण्ठे निष्कः काम्यतो भ्लास्यमानस्यास्य कामनभ्लासते स्मात्रुटच्छ्रीः । धन्वात्रुट्यत्कान्ति संक्षिप्य दत्तं मन्ये सख्यं लप्यताखण्डलेन ॥१०॥ १०. भ्लास्यमानस्य रूपादिना शोभमानस्यास्य भीमस्य कण्ठेत्रुटच्छ्रीरनेकवर्णमणिखचितत्वेन संपूर्णशोभो निष्कः कण्ठालंकारो भ्लासते स्म । कीहक्सन् । कामंश्चलन् । यतः किंभूतस्यास्य काम्यतो बालत्वेन चपलस्वभावत्वादितस्ततश्चलतः । सश्रीकत्वाहितीयेन्दुवक्रत्वानोत्प्रेक्षते कविः । मन्ये सख्यमनेन सह मैत्री लैष्यतेच्छताखण्डलेनेन्द्रेणात्रुट्य. कान्ति अखण्डत्वेन सश्रीकं धन्व धनुः संक्षिप्य लघुकृत्य दत्तमर्थादस्मै॥ द्राक्संयस्यत्यश्वशालाप्लवङ्गे त्रस्यद्यस्यक्लाम्यदन्यार्भकेषु । नेपोक्लामन्नात्रसन्नायसच्च द्रष्टुं केल्यासंयसंचालषत्तम् ॥११॥ ११. अश्वशालाप्लवङ्गेश्वशालायां यः प्लवङ्गोश्वानां चक्षुर्दोषाभावाय १ सी डी मद्भ्लास'. २ ए लक्ष्यता. १ बी सी भ्लासमा . २ ए बी कामतो. ३ ए लक्ष्यते. ४ई यां. Page #617 -------------------------------------------------------------------------- ________________ ५८८ व्याश्रयमहाकाव्ये [भीमराजः] वानरस्तस्मिन्संयस्यति वालकाभिमुखधावनार्थमुद्यच्छति सति द्राक् प्रस्यन्तो बिभ्यतोत एव यस्यन्त आत्मरक्षायै प्रयतमानास्तथा लाम्यन्तो दीनीभवन्तोन्ये भीमाव्यतिरिक्ता येर्भकास्तेपु तथा सत्स्वेष भीमो नात्रसत् । अत एव नाकामनायसच किं त्वसंयसन्नप्रयत्नवान्सँन्केल्या कौतुकेन सं प्लवङ्गं द्रष्टुमलपदैच्छन् । अशय्यत । इत्यत्र "क्यः शिति" [७०] इति क्यः ॥ कीरता । इत्यत्र “कर्तरि" [१] इत्यादिनों शव् ॥ अनन्य इति किम् । भक्ति। दीव्यताम् । नत्र "दिवादेः श्यः" [७२] इति इयः ॥ भ्रास्यमानान् भ्रासमानः । भ्लास्यमानस्य भ्लासते । भ्राम्यतः अभ्रमत् । काम्यतः कामन् । क्लाम्यत् अक्लामत् । त्रस्यत् अत्रसत् । अत्रुव्यत् अत्रुटन् । लप्यता अलपत् । यस्यत् । अयसत् । संयस्यति असंयसन् । इत्यत्र "भ्रासभ्लास' [३] इत्यादिना वा श्यः ॥ कुष्यत्कूर्चः कुष्यमाणावतंसोरज्यद्राजारज्यतामात्यवर्गः । संसिन्चानेडुन तस्मिन्प्रमुन्वन्हर्ष कान्वा नानुरागो निराक्ष्णोत् ॥१२॥ १२. तस्मिन्मीमेकेनोत्सङ्गेन सह संसिन्वाने संबद्धी भवति राजा दुर्लमोरज्यदरजद्रागयुक्त राजानमकरोद्भीमः । प्रेमवशादनायासेन राझो रजितत्वात्प्रयोका विवक्ष्यते ना{ भीमोरजत्किं तु स्वयमेवारज्यत्तथामात्यवर्गश्चारज्यत स्वयमेव रागयुक्तोभूत् ।कीहक्सन् । कुष्यत्कूर्च: कुष्णात्याकर्षति बालखभावेन कूर्च भीमः । प्रयोका विवक्ष्यते नामुं १एसी नेकेन. १डी मावति'. २ ए बी सी डी सम्यन्ना. ३ बी यस्यन्न. ४ ई न्स. केल्या. ५ सी ना सिन्. ६ ए बी शच् ॥. ७ बी सी 'वादे श्यः. ८ बी ष्यत् ... ए ने सरसं. १० सी युकरा. Page #618 -------------------------------------------------------------------------- ________________ [ ३० ३.४.७४.] अष्टमः सर्गः । भीमः कुष्णाति किं तु स्वयमेव कुप्यति शतरि कुध्यन्स्वयमेवाकृष्यमाण: कूच दाडिका यस्य सः । तथा कुव्यमाणावतंसः स्वयमाकृष्यमाणमूर्धमाल्यः । कूर्चेवतंसे चाङ्कस्थेन भीमेनाकृष्यमाणे राजामात्याश्च हर्पेण रञ्जिता इत्यर्थ: । वा यद्वा तस्मिन्नङ्केन संसिन्वाने हर्ष प्रसुन्वन्संदधानो वर्धयन्नित्यर्थः । अनुरागस्तद्विपय आन्तरस्नेहः कान्न निराक्ष्णोन्न व्याप्नोत्किं तु सर्वानपीत्यर्थः ॥ अक्षन्मौठिं सोथ शृङ्गाण्यतक्ष्णोक्रीडणानामभ्यतक्षन्नखांश्च । चापेस्तनाच्चैप पूर्वां दृशं चांस्तभ्नोत्स्तुभ्नोति स्म नोचर्गुरौ स्वम् ॥ १३ ॥ ५८९ ८ १३. अथ प्रौढि शरीरोपचयमन्व्याप्नुवन्स भीमश्चले लक्ष्यव्यधनाभ्यासाद्यर्थं मृगयाचिकीर्षया क्रीडैणानां हस्तलेयमृगाणां शृङ्गाण्यतक्ष्णोच्चिच्छेद नखांश्च खुराप्रभागांश्चाभ्यतक्षत् । शृङ्गच्छेदे ह्येषां शरीरे काष्यं न स्यात् । मृगीसादृश्यं च स्यात्ततो मृग्य एता इति ता नारण्यमृगा अभिसरन्ति । वर्धितनखच्छेदे त्वेषामस्खलिता गतिः स्यादिति मृगयार्थिनो हस्तलेयकृष्णसार मृगाणां शृङ्गाणि नखांच छिन्दन्तीति स्थितिः । तथैप भीमञ्च लक्ष्यमृगादिवधीर्थं चाप उपचाराद्धनुर्ग्रहविषये पूर्वां च कलाचिकां चास्तम्नान्निश्चल्यकरोदृशं चास्तनोन्निश्चलां स्थापितवान् । एतदपि कुत इत्याह । यतो गुरौ विद्याचार्य उच्चैरत्यन्तं स्वमात्मानं न स्तुनोति स्म न स्तब्धं चक्रे विनीतोभूदित्यर्थः । यद्वा प्रौढिमक्षन्स भीमः क्रीडैणानां शृङ्गाणि नखांश्च 93 १४ १ ए सी डी चास्तुनो. १ ई कु. २ एकूचोद 'लक्ष्य'. ६ बी 'लक्षव्य'. ३ ए दाडिका ४ सी डी बन्नपी. ५ई ७ सी डी 'तक्ष्यत । शृ. ८ ए सी 'ति ना. ९ 'लक्ष. १० सी डी ई 'दिव्यधा ११ सी 'धायें चा १२ बी सी डी 'क' १३ सी 'नं ते स्तु. १४ डी फ्रीडेणा Page #619 -------------------------------------------------------------------------- ________________ ५९० ब्याश्रयमहाकाव्ये [भीमराजः] वाणैश्चिच्छेद यत एप चापे पूर्वी दृशं च निश्चली चके । एतदपि कुत इत्याह । यतो गुरौ खं न स्तब्धं चके गुरौ विनयेन धनुर्वेदोक्तकलाचिकाढढस्थापनादौ सदभ्यस्तत्वाद्दयालुत्वाच्च क्रीडामृगंशृङ्गादि सूक्ष्मं क्रीडामृगनखादि सूक्ष्मतरं च निर्जीवमेव चलमपि लक्ष्यमसौ शरैर्विव्याधेत्यर्थः ॥ इवास्तुनाद्वेध्यमुा सहासावस्कनोच्च स्कन्नतो मल्लयुद्धे । अस्कुभ्नात्तं स्कुचवानं च नान्यः स्कुन्वानेनानेन नैवास्कुनाच्च ॥१४॥ १४. असौ भीम इप्वा वाणेन कृत्वोा सह वेध्यं लक्ष्यमस्तुनानिश्चल्यकरोत् । महाबलत्वाद्वेभ्यं भूमि च युगपद्भिन्नवानित्यर्थः । तथा मल्लयुद्धे स्कन्नतः पाशबन्धादिना बनतो मल्लानस्कनोच । ने च न पुनस्तं भीमं स्कुंभुवानं वघ्नन्तमन्यो मल्लोस्कुनात् । तथा स्कुन्वानेन पादादिना लवणगोण्यादिमहाभारमुद्धरमाणेनानेन. भीमेन. सहान्यो नैवास्कुनाञ्च नैवोद्धृतवांस्तस्मादन्यस्य सर्वस्याप्यबलत्वात् ॥ कुष्यत् कुष्यमाण । अरज्यत् भरज्यत । इत्यत्र “कुषिरजे: [७४ ] इत्यादिना वा परस्मैपदं तत्सन्नियोगे श्यश्च ॥ प्रसुन्वन् । संसिन्वाने । अत्र "स्वादेः भुः" [७५] इति श्रुः ॥ निराक्ष्णोत् अक्षन् । इत्यत्र "वाक्षः" [ ७६ ] इति वा भुः ॥ अतक्ष्णोत् अभ्यतक्षत् । इत्यत्र "तक्षः स्वार्थे वा" [ ७७ ] इति वा भुः ॥ अस्तनात् अस्तनोत् । अस्तुन्नात् स्तुभ्नोति । स्कन्नतः अस्कन्नोत् । १ सी डी स्कुभाने. २ई नेमाने. १ सी डी खं स्तब्धं न च. २ डी गन'. ३ बी लक्षम'. ४९ लक्षम'. ५ सी डी नपु. ६ बी स्कुभवा. ७ ए त् । अथा. · सी डी सुभाने. ९५ ॥ असु १० ए मस्तुभोत् । अस्तुभा'. Page #620 -------------------------------------------------------------------------- ________________ [ है ० ३.४.८०.] अष्टमः सर्गः । ५९१ अस्कुन्नात् स्कुन्नुवानम् । अस्कुनात् स्कुन्वानेन । इत्यत्र “लम्भू' [ ७८ ] इत्यादिना भा भुश्च ॥ क्रीणन्प्रीणन्स्वैर्गुणैः क्ष्मां गृहाणारीस्तेजोभि जमानस्तुदंस्त्वम् । तीर्थ रुन्धे कर्मपाशान्भनज्मीत्यूचे राज्ञा सोथ कुर्वन्सदाज्ञाम् ॥१५॥ १५. अथ सदाज्ञां कुर्वन्स भीमो राज्ञा दुर्लभेनोचे । कथमित्याह । हे भीम मां गृहाणाङ्गीकुरु । कीटक्सन् । स्वैर्निर्गुणैः शौर्यन्यायादिभिः कृत्वा मां प्रीणन्नत एव क्रीणन्वशीकुर्वंस्तथारीस्तेजोभिः प्रतापै जमानः सन्तापयन्नत एव तुदन्पीडयन् । अहं तु तीर्थ रुन्ध आवृणोमि सेव इत्यर्थः । तथा तीव्रतपोनुष्ठानात्कर्मपाशान्मोहनीयादिकर्मबन्धनानि भेनज्मि त्रोटयामीति ॥ व्यातन्वानोश्रूण्यमन्वान एतन्नम्रो भक्त्येत्यब्रवीद्राजपुत्रः । तातासर्जि स्रक्ष्यते सृज्यतेन्यां सर्वां भक्तिं न विदं ते जनोयम् ॥१६॥ १६. राजपुत्रो भीम इत्यब्रवीत् । कीहक्सन् । अश्रुणि नेत्रजलानि व्यातन्वानो समाधिना विस्तारयंस्तथैतद्राजोक्तममन्वानोप्रतीच्छंस्तथा भक्त्या नम्रः । यदब्रवीत्तदाह । हे तातायं मल्लक्षणो जनस्ते तान्यां सर्वां भक्तिमसर्यकात्त्रिक्ष्यते करिष्यति सृज्यते करोति च । न तु न पुनरिदं क्षमाग्रहणमसर्जि स्रक्ष्यते सृज्यते च ॥ क्रीणन् । प्रीणन् । इत्यत्र "श्यादेः" [ ७९ ] इति भा ॥ गृहाण । इत्यत्र "व्यअनाद्" [८० ] इत्यादिना भायुक्तस्य है। स्थान आनः ॥ १ ए क्रीडन्प्री'. २ ए भक्तेत्य'. ३ ए बी ते स्रज्य. १ एत्र "सम्भू. २ ए क्रीडन्व'. ३ ए आरणो' ४ ए शामोह'. ५ बी भजन्मित्रो. ६ई वाश स. ७९ क्रीडन् । Page #621 -------------------------------------------------------------------------- ________________ ५९२ व्याश्रयमहाकाव्ये [भीमराजः] तुदन् । भृजमानः । अत्र "तुदादेः शः" [८१] इति शः ॥ रुन्धे । भनज्मि । इत्यत्र "रुधाम्" [ ८२] इत्यादिना स्वरात्परः सः । प्रकृतिनव च लुगन्वाचीयते ॥ कुर्वन् । व्यातन्वानः । अमन्वानः । अत्र “कृग्" [८३] इत्यादिना-उः ॥ असर्जि । सृज्यते । वक्ष्यतेयं भक्तिम् । अत्र "सृजः" [ ८४ ] इत्यादिना कर्तरि भिक्यात्मनेपदानि ॥ एतेन मां गृहाणेति राज्ञा यदुक्तं तनिपिध्ये तीर्थ रुन्धे कर्मपाशान्भनज्मीत्यनेन तपोङ्गीकरणं यत्सूचितं तत्फलं राज्येप्युपपत्त्या दर्शयंस्तपोङ्गीकरणं वृत्तद्वयेन निषेर्धन्नाह । ये तप्यन्ते तत्तपस्तेपिरे वा तान्पातस्तेकारि तीनं तपो हि । कारिप्यन्ते सिद्धयोथ क्रियन्तेपाचिश्रेयः पच्यते पक्ष्यते वा॥१७॥ १७. हे राजंस्तत्तीर्थसेवातीव्रत्वादिना प्रसिद्धं तपो व्रतं ये तपस्विनस्तप्यन्ते कुर्वन्ति तेपिरे वा चक्रुर्वा । उपलक्षणत्वात्तप्स्यन्ते वा ता. न्पातो रक्षतस्ते तव । हि यस्मात्तीनं तपोकारि अकार्षास्तीनं तपस्त्वम्। अनायाससाध्यत्वात्प्रयोक्तैवं विवक्षितवान्नायमकार्षीत्किं त्वकारि तपः स्वयमेव । तपस्विरक्षकत्वेन तत्तपोविभागित्वात्ते स्वयमेव तपो निष्पन्न. मित्यर्थः । तस्मात्सिद्धयो मनोरथपरिपूर्तयस्तव कारिष्यन्ते करिष्यसि त्वं सिद्धीः । कारिष्यन्ते सिद्धयः स्वयमेव । निष्पत्स्यन्ते स्वयमेवेत्यर्थः । अथ तथा सिद्धयः क्रियन्ते खयमेव निष्पद्यमानाः सन्तीत्यर्थः । उपलक्षणत्वात्स्वयमेव निष्पन्नाश्च । वाथ वा युक्तमेवैतद्यसिद्धयः कारिष्यन्ते क्रियन्तेकॉरिषत चेति । यतस्तव श्रेयस्तपोजनितं पुण्यमपाचि अपाक्षीः श्रेयस्त्वम् । अपाचि श्रेयः खयमेव स्वयं परि १९वादीय. २५ °ध्य तर्थ. ३६ गीकारं . ४ बी सी डी धयचा. ५सीटी रक्ष्यत . ६ई मेवेत. ७ सी रिष्यत, डी रिष्यन्त चे. Page #622 -------------------------------------------------------------------------- ________________ ५९३ [ है ० ३.४.८५.] अष्टमः सर्गः । पक्कम । एवं पच्यते पक्ष्यते च । कृतं क्रियमाणं करिष्यमाणं च श्रेयम्नवाभीष्टफलदानोन्मुखमभूद्भवति भविष्यति चेत्यर्थः । एतेन सर्वेण राज्ञसपोङ्गीकारो निषिद्धः ॥ तद्वदुग्धे गौस्तवासो वमनि स्वामिन्यद्ववेनमूनोरदुग्ध । हृविडोकोपक्त ते क्षत्रत्त्या नो वारुद्धामुत्र लोकः किमेतत् ॥१८॥ १८. यहृद्यथा वेनसूनोः पृथुगजस्य गौः पृथ्वी वसूनि रत्नानि द्रव्याणि वादुग्धाधुक्षददुग्ध वा गां वसूनि वेनसूनुः । स एवं विवक्षितवान्नाहं गामधुक्षि किंवदुग्ध गौः स्वयमेव न्यायपालनेन महर्द्धिकत्वात्म्वयमेव क्षरितवती तद्वत्तथा हे स्वामिस्तवासौ गौर्वसूनि दुग्धे स्वयमेव क्षरति । तथा ते तव क्षत्रवृत्त्याभङ्गशौर्यादिना क्षत्रियाचारेण कृत्वा द्विलोको हृद्धृदयमपक्त । पचिरत्र द्विकर्मकोन्तर्भूतण्यर्थो वा। अपाक्षीक्षत्रवृत्तिदिडोकं हृत् । प्रयोकैवं विवक्ष्यते नेयमपाक्षीकिं तु द्विडोको हृत्स्वयमेवापक्त स्वयं संतापितवानित्यर्थः । नो वा न च क्षत्रवृत्त्या कृत्वा तेमुत्र लोकः परलोकोरुद्ध नारौत्सीनारुधी । निवर्तमानं न न्यवीवृतत्क्षत्रवृत्तिरमुत्र लोकं नो वारुद्ध स्वयमेव । तस्मात्कि किमर्थमेतद्राज्यत्यागेन तपोग्रहणम् । तपोग्रहणं हि निःसपत्नमहर्द्धिकभूमिस्वामित्वरूपेहलोकफलार्थ स्वर्गापवर्गादिपरलोकफलार्थं च क्रियते । तच तव सर्व राज्यस्थस्याप्यप्रतिहतमस्ति तस्मात्किमनेन तपोग्रहणेनेत्यर्थः ॥ ये तपस्तप्यन्ते । तेपिरे । अत्र “तपेः" [ ८५] इत्यादिना कर्तरि निक्यास्मनेपदानि ॥ १ सी डोक्योप. १ सी डी एव प. २ सी डी "नि न्याणि रतानि वा'.३ सी डी दधुष. ४ सी सूनुः स एवं वि किं त्वदु. ए सूनुरदु. ५ई दुध्व गो. ६बी यं हृदयं सं. ७ सी नोरौ . ८ ई दाऽनि.९बी नं मन्य. १० सी कं नावा. Page #623 -------------------------------------------------------------------------- ________________ व्याभयमहाकाव्ये [भीमराजः] अकारि तपः। कियन्ते कारिष्यन्ते सिद्धयः । अत्र 'एकधातौ” [८६] इत्यादिना नित्यात्मनेपदानि ॥ श्रेयोपाधि । पच्यते । पक्ष्यते । अपक्त द्विड्लोको हृत् । दुग्धे । अदुग्ध गौर्वसूनि। इस्यत्र “पचिदुहेः" [ ८७ ] इति भिक्यारमनेपदानि ॥ अपक्त द्विड्डोको हृत् । अदुग्ध गीर्वसूनि । इात्र "न कर्मणा जिच्" [ ८८ ] इति न मि ॥ नो बारुखामुत्र लोकः । अत्र "रुधः" [८९ ] इति न जिच् ॥ अथ भीमो राज्ये स्वमनधिकारिणमेवाह । को वाकारि व्याकृतेति स्मृतिः का पुत्र राज्यं यत्सति भ्रातरीशे । मैवं का|ौरदुग्ध स्वयं चेढुग्धान: सा हि नादोहि तात ॥१९॥ १९. हे तात भ्रातरीशे राज्यधुराधरणक्षमे सति विद्यमाने यत्पुत्रे राज्यं भवतीत्येवंविधा स्मृतिः का व्याकृत । व्याकार्षीदपप्रकटदेवंविधां स्मृति स्मृतिकारः । प्रयोकैवं विवक्ष्यते नायं न्याकार्षीकिं त्विति स्मृतिः स्वयं व्याकृत । न काप्येवंविधा स्मृतिः प्रकाशते स्मेत्यर्थः । वा यद्वा भ्रातरीशे सति कः पूर्वो नृपः । इतिरत्रापि योज्यः । इतीहशस्त्वत्सदृशः पुत्रे राज्यस्य स्थापयितेत्यर्थः । अकारि अकार्षादित्येवंविधं पुत्राय राज्यस्य दातारं कश्चिदमात्यादिरुपदेशदानादिना । स एवं विवक्षितवानाहमकार्ष किं त्विति स्वयमेवायमकारि भ्रातरि समर्थे सति पुत्राय राज्यस्य दाता त्वमिव न कोपि पूर्वनृपोभूदित्यर्थः । एतेनात्मनो राज्यानहत्वमुक्तम् । तस्मादेवमिदं मह्यं राज्यसमर्पणं मा कार्षीः । नन्वेवं कृते को दोष इत्याशङ्कय दृष्टान्तोपदर्शनद्वारेण दोषमुद्भावयति । पीथे । मेवं. १५ .२६ विकरम'. । सीसीमार.४६ पदे Page #624 -------------------------------------------------------------------------- ________________ [ है० ३.४.९१. ] अष्टमः सर्गः । ५९५ गौरित्यादि । हि यस्माद्धेतोर्दुग्धानर्ह उदररोगादिदोषेण दुग्धपानायोग्यवत्सादिनिमित्तं निमित्तसप्तमीयम् । चेद्यद्यपि गौर्धेनुः स्वयंमदुग्धाधुक्षदक्षारयद्रां वत्स एवं न । किं तु स्वयमदुग्ध वत्सस्नेहादिना स्वयं क्षरितवतीत्यर्थस्तथापि सा गौर्नादोहि पूर्ववत्कर्मकर्तृत्वविवक्षायां तत्त्वतो न स्वयं क्षरितवती यदर्थमदुग्ध तस्यायोग्यत्वात् । एवं भ्रातरि समर्थे सति राज्यानर्हाय मह्यं राज्यं दत्तमप्यदत्तमित्यर्थः ॥ व्याकृत अकारि । अदुग्ध अदोहि । इत्यत्र “स्वरदुहो वा " [ ९० ] इति २ वान् ॥ राज्ञाथोक्तो नागराजोप्यतप्तोचे च ज्येष्ठो यत्तपोतप्त पार्थः । नो राज्यायातप्त केनापि पश्चाद्भात्रायं तत्किं जनोद्यान्वतप्त ॥२०॥ २०. अथ भीमोक्त्यनन्तरं राज्ञा दुर्लभेनोक्तो राज्याङ्गीकाराय भणितो नागराजोप्यास्तां भीम इत्यप्यर्थोतप्त राजा नागराजमताप्सीदेवं न । किं तु स्वयमेवातप्तासमाधिना संतप्तस्तथोचे च । किमित्याह । यदिति यदार्थे । यदा ज्येष्ठः पार्थो युधिष्ठिरस्तपो व्रतमतप्ताकार्षीत्तदा पश्चात्केनापि भ्रात्रा भीमादिना राज्याय नो अतप्त नात्यन्तमुत्कण्ठितं किं तु सर्वैरपि तपश्चरितमित्यर्थः । तत्तस्माद्धेतोरयं जनो मल्लक्षणोद्य सांप्रतं भ्रात्रा दुर्लभेन किमन्वतप्तै किमिति राज्यभारारोपेणानुताप्यते स्म । एतेनाहं राज्यं नाङ्गीकरिष्ये किं तु भ्रात्रा सह तपोनुचरिव्यामीत्युक्तम् ॥ कर्मकर्तरि । नागराजोप्यतप्त ॥ कर्तरि । अतप्त तपः पार्थः ॥ भावे । केनापि नो अतप्त || कर्मणि । अन्वतप्तायं भ्रात्रौ । अत्र " तपः कर्तृ" [ ९१] इत्यादिना न मिच् ॥ 1 १ डी 'यमेवादु. २ बी सी ञिच् ॥. १ सी डी 'तमि° ४ई रोपणादनु ५ ए बी 'त्रा । तँ, Page #625 -------------------------------------------------------------------------- ________________ ५९९ व्याश्रयमहाकाव्ये [ भीमराजः] नेत्यचीकरत न व्यकृताय नोदशिश्रियत किं तु तदाभ्याम् । अभ्यषेचि स विनीय सुतः प्रास्त्रोष्ट खं कुसुमवर्षणतश्च ॥ २१ ॥ २१. अयं नागराज इति पूर्वोक्तप्रकारेण नाचीकरत नाकार्षीदिति प्रकार इमं राजानं प्रयोकैवं विवक्ष्यते नायं नाकार्षीकि तु नाकार्ययं खयमेव तं स्वयम क्रियमाणमिति प्रकारः । प्रायुत णिगि नाचीकरदिति प्रकार इमं राजानं पुनः प्रयोक्तैवं विवक्षते एवं न कि विति नापीकरतायं स्वयमेव । यद्वा नाकार्षीदिति प्रकार इमं राजानं तमकृतवन्तं दुर्लभः प्रायुत णिगि नाचीकरदिति प्रकारेणेमं राजानं दुर्लभः स एवं विवक्षितवान्नाहं नाचीकरं न चेति प्रकारो नाकार्षीतिक विति नाचीकरतायं स्वयमेवोक्तरीत्यायं स्वयमेव राजा नाभूदित्यर्थः । राज्यदानप्रस्तावादत्र राजेति गम्यते । तथेत्युक्तप्रकारेणायं न व्यकृत विकरोतिर्वलानेन्तर्भूतण्यर्थः कर्मस्थक्रियः न व्यकार्षीन विकृत्य(त्या?)कार्षीदिति प्रकार इममेवं न किं तु न व्यकृतायं स्वयमेवोक्तरीत्या राज्यादिवाञ्छोत्थविकारवान्नाभूदित्यर्थः । तथेति नोदशिश्रियत नोदशिनियन्त्रौद्धत्य (त्या)कार्षीदिति प्रकार इममेवं न किं तु नोदशिश्रियतायं खयमेव । उक्तरीत्या बृहद्धातुरुचितप्रतिपत्तिकरणान्नोद्धतोभूदित्यर्थः । किं तु तदाभ्यां दुर्लभनागराजाभ्यां स सुतो भीमो विनीय मधुरालापशिक्षया संबोध्याभ्यषेचि राज्येभिषिक्तः । तथा खं व्योम कुसुमवर्षणतः पुष्पवर्षाप्रास्त्रोष्ट च । अन्तर्भूतण्यर्थत्वात्सकर्मकत्वे प्रास्नावीकुसुमवर्षणं कर्तृ खं कर्म । एवं न किंतु प्रास्नोष्ट च खं स्वयमेव । देवताप्रभावात्पुष्पवर्षेण क्षरितं चेत्यर्थः । चस्तुल्ययोगितार्थः । यदैवें सोभ्यषेचि १वी ई युकणि° २ बी योवं. ३ वी सी डी वक्ष्यते. ४.बीई 'पुल गिः.५ वी वानहं. ६ सी डी ज्यप्रदा. ७ ए सी डी ई यन्नोद' ८९ पायशि. ९ वी सी लामोष्ट. १० टी व स ताभ्यामभ्य'. Page #626 -------------------------------------------------------------------------- ________________ [ है. ३.४.९२.] अष्टमः सर्गः। ५९७ तदैव कुसुमवर्षणतः खं प्रास्नोप्टेत्यर्थः । एतेनास्य राज्याभिषेकेतिशुभनिमित्तोक्तिः ॥ _णि । नाचीकरतायम् ॥ । प्रानोष्ट खम् ॥ नि । नोदशिश्रियतायम् ॥आरमनेपदाकर्मक । न व्यकृतायम्। अत्र "णिस्नु' [ ९२ ] इत्यादिना न मिच् ॥ राथालमकृताभिनवः सोलंकरिष्यत इतो न यथान्यः। खःपुरे पुनरवूभुषताद्योथानुजः सममलंकुरुते स्म ॥ २२ ॥ २२. सोभिनवो रोडाजा भीमस्तथालमकृतालमकार्षीत् । तथा प्र. कारः । तमेवं नालमकृत स स्वयमेव राज्यश्रिया तथा रेज इत्यर्थः । यथेतो भीमादन्योपरोभिनवोराड़ालंकरिष्यते नालंकरिष्यत्यन्यं यथा प्रकार एवं न नालंकरिष्यतेन्यः स्वयमेव न शोभिष्यत इत्यर्थः । उपलक्षणत्वाद्यथान्यो न शुशुभे न शोभते च । सर्वराजोत्कृष्टो राजाभूदित्यर्थः । तथाद्यः पूर्वो राट् पुनर्दुर्लभैः स्वःपुरे स्वर्गनगरेबूभुर्षत । आद्यराजं स्वःपुरं कर्बवूभुषत्स्वमहालमकार्षीदेवं न स्वयमेवाबूभुषतं रेज इत्यर्थः । अथ तथानुजो नागराज: स्व:पुरे समं सहालंकुरुते स्म । कर्मकर्तृविवक्षा पूर्ववत् । दुर्लभनागराजौ स्वर्गे महद्धिको देवौ सहचरावभूतामित्यर्थः ॥ मात्र भूमिभुजि भूषयते भूर्भूषयिष्यत इवाधिवलि द्यौः । कीर्तिरत्र चयिन्यचिकीर्षिष्ट स्म चाम्बुधि चिकीर्षत ऋद्धिः ॥२३॥ २३. अधिबलि बलिदैत्ये रक्षकत्वेनाधारे रक्ष्यत्वेनाधेया चौः १एसी जयन्य. १ सी डी केशु. २ डी लु । प्रस्नो'. ३ बी राजमी . ४बी सी डी 'वं ना. ५ए न्योन्यशु ६ सी डी तदापः. ७बी मः स्वपु. ८ सी डी पत् । मा'. ९ सी जं स्वपु. १० डीपत रें. ११ सी जः स्वपु. १२ ए रक्षा Page #627 -------------------------------------------------------------------------- ________________ ५९८ व्याश्रयमहाकाव्ये [ भीमराजः ] स्वर्गो यथा भूषयिष्यते । बलिरिन्द्रो भविष्यतीति प्रसिद्धेर्भूपयिष्यति द्यां बलिरेवं न । स्वयमेव भूषयिष्यते द्यौर्वले: सुप्रभुत्वाच्छोभियत इत्यर्थः । तथात्र भूमिभुजि भीमे न्यायरक्षकत्वेनाधारे वर्तमाना भूर्भूषयते स्म । कर्मकर्तृविवक्षा प्राग्वत् । अत एवात्र भूमिभुजि सति जयिनी सर्वकीर्त्यत्कृष्टत्वेन विजयमाना कीर्तिश्चैतद्दानपुण्यकृता ख्यातिश्चाम्बुधि समुद्रमभिव्याप्याचिकीर्षिष्ट । अचिकीर्षीदयं कीर्तिमेवं न । किं त्वचिकीर्षिष्ट कीर्तिः स्वयं भवितुमैषीद्विस्तृतेत्यर्थः । तथैौ ऋद्धिश्चैतदीया भूसैन्यादिसंपञ्चाम्बुधि चिकीर्षते स्म । पूर्ववत्कर्मकर्तृविवक्षा ॥ 1 की सुयशस्य चिकीर्षिष्यन्त आद्यचरितानि तदुच्चैः । अञ्जसा रिपुगणश्च चिकीर्षीष्टेति तत्र किरते स्म नृणां वाक् ॥ २४ ॥ २४. तत्र भीमविषये नृणां वाकिरते स्म । किरन्ति स्म वाचं नर एवं न । किं तु स्वयमेव किरते स्म प्रससारेत्यर्थः । किंभूता । यद्यस्माद्धेतोरस्य भीमस्य सुयशः पराक्रमकृता ख्यातिर्व्यकीष्र्ष्ट । व्यकारीत्सुयशोयमेवं न । किं तु स्वयं व्यकीष्ट सुयशः सर्वत्रेतस्ततो गतमित्यर्थः । तत्तस्मादुच्चैरतिशयितान्याद्यानां पूर्वेषां रामचन्द्रादीनां चरितानि दैत्योच्छेद सर्वदिग्जयादीनि चरित्राण्यस्य चिकीर्षिष्यन्ते । चिकीर्षिष्यत्याद्यचरितान्ययमेवं न । किं तु स्वयमेवाद्यचरितान्यस्य चिकीर्षि - व्यन्ते भवितुं वाञ्छिन्ति । यशोविस्तारादयं रामचन्द्रादिपूर्वनृपतुल्यो भविष्यतीत्यर्थः । इत्येवंविधा । अप्रेतन इतिरत्रापि योज्यः । तथास्य रिपुगणो असा सामस्त्येन चिकीर्षीष्ट । चिकीर्याद्विक्षिप्यद्धिस्याद्रिपु I १ टिकीर्तिः. २ या रुदिचै'. ३ एम्बुदि चि' बी म्बुधिं चि. ४ बी वाकिर". ५. बाकी. ६ ए 'त्यो सर्वच्छे.. ७ए दिग्गया. ' सी 'व्यन्ते मवितुं बान्छिष्यन्ति ।. ९ डी प्याद्रि'. Page #628 -------------------------------------------------------------------------- ________________ [ है ० ३.४.९३. ] सर्गः I ५९९ गणमयमेवं न । किंतु स्वयमेव चिकीर्षीष्ट स्वयमेव विक्षेपविषयो भूयादित्येवंविधौ च । एतेनात्यन्तं जनानुरागोतिः ॥ यद्यगीष्टे गिरते परिगीर्षीष्टेत्यकारयत सिन्धुषु नीतिः । न प्रजासु पुनरुच्छ्रयते स्मास्मिन्कलिर्विकुरुते स्म न चापि ॥ २५ ॥ अष्टमः ૪ २५. अस्मिन्भीमे राज्ञि सत्यगीष्ट । अगारीन्महामत्स्यो मत्स्यान्तरमेवं न । किं त्वगीष्ट स्वयमेव प्रकरणान्मत्स्यः स्वयमेव गलवि - वरेणाधो गतः । तथा गिरते तथा परिगीर्षीष्ट । उभयत्रापि पूर्ववत्ककर्तृविवक्षायां मत्स्यः स्वयमेव गलविवरेण संचरति संचर्याचेत्यर्थः । इत्येवंविधा भूतवर्तमानभाविकालत्रयविषया नीतिः स्वजातेरप्यबलिनो बलिना पराभवरूपो मात्स्यो न्यायो यदि परं सिन्धुष्वन्धिष्वकार ७ | अकुर्वन्निति नीतिं मत्स्यास्तान्कुर्वतोनुकूलाचरणेन सिन्धवः प्रायुञ्जत । णिग् । इति नीतिमकारयन्मत्स्यैः सिन्धवः । प्रयोक्तैवं विवक्षितवान्न सिन्धव मत्स्यैरिति नीतिमकारयन् । न चेति नीति मत्स्या अकुर्वन् । किं त्विति नीति: स्वयमकारयत । समुद्रेष्वेव मात्स्यो न्यायः प्रावर्ततेत्यर्थः । न पुन: प्रजासु लोकमध्य इति नीतिरुच्छ्रयते स्म । प्रजा इति नीतिं नोच्छ्रयन्ति स्मैवं न । किं तु नोच्छ्रयते स्मेति नीतिः स्वयमेव । भीमस्यान्यायिनां शासकत्वात्प्रजासु मात्स्यो न्यायो १२. ૪ जोज्जृम्भते स्मेत्यर्थः । अत एवास्मिन्सति कलिरपि कलिकालोपि कलहोपि वा न च नैव विकुरुते स्म व्यकृतेतिवत्कर्मकर्तृविवक्षायां नोज्जजृम्भ इत्यर्थः ॥ १५ १ डी मे न ।. २ ए भूआदि रेडी 'धावाच । ४ डीं गिरावे. ५ बी पो मत्स्यो, ६ ई मात्स्य न्या. ७ए 'दिपरि प०. ८ सी 'वो मारले. ९ डी मत्सैरि° १० सी नीति स्व. ११ ए च्छूते. ११ सी नीति स्व. १३ बी सुमात्स्यो १४ एलिका. १५ डी विपूर्वव Page #629 -------------------------------------------------------------------------- ________________ ६०० व्याश्रयमहाकाव्ये [ भीमराजः ] ते स्म किल गौः स्वयमस्मिन्पर्यवारयत चास्य चमूस्ताम् । मच्छिनत्ति युधि साध्वसिरस्येयाज चारिरुधिरेण कृतान्तम् ॥ २६ ॥ २६. किलेति सत्ये । अस्मिन्नृपे सति गौः पृथ्वी प्रेस्नुते स्म । नौति स्माक्षारयद्रां रत्नान्ययमेवं न । किं तु स्वयमेव प्रस्नुते स्म । सुप्रभोरस्यानुरागेण स्वयमेव रत्नादिदानोन्मुखी बभूव । तथास्य भीमस्य चमूश्च तां गां पर्यवारयत । पर्यवारयत्तां चम्वा कृत्वायमेवं न । किं तु चमूः स्वयं तां पर्यवारयत रक्षार्थमेतच्चमूः पृथ्वीं परिवेष्टितवती - त्यर्थः । एतेन पृथ्वीभीमयोर्मिथ उपकार उक्तः । परिवृत्तिरलंकारः । तथाम्यांसिः खड्गो युधि साधु क्षत्रियोचितं यथा स्यादेवं छिनत्ति स्म । असिना सार्धुच्छिनत्ययमरीनेवं न । किं तु साध्वसिश्छिनत्ति स्म स्वयमेव । अत एव चास्यासिर रिरुधिरेण कृत्वा कृतान्तमियाजा - पूजयत् ॥ कोपि नाचकमतापनिनायाप्याचकाणादिह राशि परस्त्रीम् । नीतिवर्त्मनि यदेष जजागारातितिक्षत च न कचिदागः ॥ २७ ॥ २७. इहास्मिन् राज्ञि सति कोपि परखीं नाचकमत नेयेष तथा नापनिनाय नापजहे नाचकाणदपि । अपिः समुच्चये । कामवशादार्तस्वरपूर्वं नाशब्दाययेत् । एतेन परस्त्रीविषया मन: कायवचसां निवृत्तिरुक्ता । यद्यस्माद्धेतोरेष भीमो नीतिवर्त्मनि न्यायमार्गे जजागारोद्यतोभूत् । तथा कचिन्मित्रादावप्यागोपराधं नातितिक्षत नासहते || १ ए प्रश्नुते. १ डी पृथ्वी: पृस्नु . २ बी प्र. ३ बी प्रश्नौति ४ बी वृत्तिर. ६ ए सं तथा. ७ बी ई 'धु मच्छि. ८ ए सी अपि ब्दायत्. ५ ए "स्यासिन'. स ं ९ डी. १० सी डी यत । ए. ११ बी. 'हव ॥ Page #630 -------------------------------------------------------------------------- ________________ (है० ३.४.९३.] अष्टमः सर्गः। ६०१ लोलवीत्यपथगान्स्म स तेनाटाट्यताटिटिषति स्म न चौरः । कोपिनाड्डिडिपदहिटिपायां सर्व उब्जिजिपति स्म यथावत् ॥२८॥ २८. स भीमोपथगान्स्तेयायन्यायमार्गगाँलोलवीति स्म भृशमभीक्ष्णं वा चिच्छेद । तेन हेतुना चौगे नाटायत चौरिकार्थ न बम्भ्रम्यते स्म । नाटिटिषति स्म न चाटितुमैच्छन् । तथा कोप्यट्टिटिषायां हिंसेच्छायोमतिक्रमेच्छायां वा नाडिडिपन्नाभियोक्तुमैच्छत् । किं तु सर्वोपि यथावद्यथोचितमुन्जिजिषति स्म ऋजूभवितुमिच्छति स्म ॥ बाढमिन्दिदिषदर्चिचिषचारर्यदत्र नृपचक्रमशेषम् । साजिजीयिषति नापि कोन्यः को ह्यजीयियिषति स बुभुक्षुः ॥२९॥ २९. अशेषं नृपचक्रमत्र भीमेर्यदय स्वामिनमाख्यत् । कीहक्सत् । बार्डमत्यर्थमिन्दिदिषदीश्वरीभवितुमिच्छदत एवाचिचिषद द्भीमं पूजयितुमिच्छच्च । तथात्र नृपे सति दयालुत्वेन सर्वयत्नानिरपराधजन्तुमारिव्यसनवारकत्वाट्टकोप्यरण्यश्वापि बुभुक्षुः क्षुधातः सन्नाजिजीयिति स्माजेच्छां नेच्छति स्म । मोदकार्थी बुभुक्षां वाञ्छतीतिवदिच्छाया अपीच्छी। हि स्फुटमन्यः को बुभुक्षुरजीयियिषति स्म न कोपीत्यर्थः । अनेनास्यातिधार्मिकत्वोक्तिः ॥ चारार्य. १ सी. ताटिटिष'. २ ए बी ई दर्जिचि. ३ ए सी ४ ए जीजियिष. १५ यामिति'. २ ए सी मेरार्य डी मेमार'. ३ बी दार्थ. ४ए 'दर्य स्वा. ५ वी क्सन् । बा. ६ बी डमिस्स. ७सी षत स्मा'. ८ए छाया । हि. ९ए भुक्ष्य जीजियिष. Page #631 -------------------------------------------------------------------------- ________________ ६०२ ब्याश्रयमहाकाव्ये [भीमराजः] जात्वजीयिषिषति म न कश्चिद्यच्छ्रियः क्षितिभुजीह यथेष्टम् । द्राक्स्वराद्यपरनामजधात्वेकखरावयववविरभूवन् ॥ ३० ॥ ३०. यद्यस्माद्धेतोरिह क्षितिभुजि राज्ञि सति श्रियो लक्ष्म्यो या या श्रीरिष्टा यथेष्टं यथेप्सितं द्विरभूवन द्विगुणीबभूवुराल्लोकस्य । किंवत्स्वरादेरपरेन्ये व्यञ्जनादयो ये नामजधातवो नामधातवस्तेषां य एकस्वरी अवयवास्ते यथा । पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीयियिपति । पुत्रीयिषिपति । इत्यादौ यथेष्टं प्रथमाद्यवयवानामन्यतमा द्विर्भवन्ति द्विरुच्यन्ते तस्माद्बहुधनत्वाद्धेतोर्जातु कदाचि. दपि न कश्चित्कोप्यजीयिषिषति स्म । यदि ममाजा स्यात्तदा शोभनमिति छागेच्छां नेच्छति स्म । एतेन प्रजोपरि राज्ञः शुभचेतस्कत्वोक्तिः । शुभचित्ते हि राज्ञि प्रेजाः श्रिया वर्धन्ते ॥ भूषार्थ । अलमकृत सः। नालंकरिष्यतेन्यः। सम[म]लंकुरुते । अबूभुषतायः । भूषयिष्यते यौः । भूषयते भूः ॥ सचन्त । अचिकीर्षिष्ट । चिकीर्षिष्यन्ते । चिकीर्षते ॥ किरादि । व्यकोर्ट । चिकीष्टिं । किरते । भगीष्ट । परिगीष्टि । गिरते ॥ ण्यन्त । अकारयते ॥ सु। प्र ते गौः ॥ श्रि । नोच्छ्यते ॥ आरमनेपदाकर्मक । विकुरुते । एषु "भूषार्थ" [ ९३ ] इत्यादिनी भिक्यौ न ॥ पर्यवारयत चमूस्ताम् । इत्यत्र "करण" [ ९४ ] इत्यादिनात्मनेपदं रूचि लात् ॥ कचित्र । साध्वसिक्छिनत्ति ॥ द्वितीयः (द्वादशः) पादः समर्थितः ॥ सीतवस्ते'. २ई राव. ३ बी यिषष'. ४ सीडी च्छन्ति स्म. ५सी प्रजा मि. ६ बी अबुमु. ७ सी पयंते. ८ सी प्यते । चि° ९ए 'गि'. १०९ °त ॥ स । प्रनुते. ११ सी ना निक्यौ. १२ ई दः लक्ष. मतः स. Page #632 -------------------------------------------------------------------------- ________________ [है० ४.१.८.] अष्टमः सर्गः । ६०३ इयाज । अचकमत । इत्यत्र “द्विर्धातुः" [१] इत्यादिना द्विरुक्तिः ॥ प्रागिति किम् । अपनिनाय । अत्र वृद्ध्यादेः स्वरविधेः पूर्वमेव द्वित्वं सिद्धम् ॥ जजागार। अ(आ)चकाणत् । इत्यत्र "आद्योंश" [२] इत्यादिना द्विरुक्तिः ॥ अतितिक्षत । लोलवीति । अत्र "सन्यङश्च" [३] इति द्विस्वम् ॥ अटिटिपति । आटाट्यत । इत्यत्र "स्वरादेद्वितीयः " [५] इति द्वित्वम् ॥ उब्जिजिपति । अट्टिटिषायाम्। आडिडिपत् । इन्दिदिपत् । इत्यत्र "ने बद." [५] इत्यादिना संयोगस्यादयो बदना न द्विः स्युः ॥ अर्चिचिषत् । इत्यत्र "अयि रः" [६] इति रस्य न द्वित्वम् ॥ अयोति किम् । आरर्यत् ॥ अजिजीयिषति । अजीयियिषति । अजीयिषिषति । इत्यत्र "नान्नः [-] इत्यादिना द्वितीयादारभ्यैकस्वरोवयवो द्विः स्यात् ॥ स्वराद्यपरनामजधास्वेकस्वरावयैववविरभूवन्नित्युपमया "अन्यस्य" [] इति सूत्रोदाहरणानि पुपुत्रीयिषतीत्यादीनि सूचितानि ॥ नाभ्यसूयियिषति स ने चाकण्डूयियत्परधनेष्विह कश्चित् । नासुसोषुपिषतैष दिवा यन्नापि सोषुपिषते स निशायाम् ॥३१॥ ३१. इह राज्ञि सति कश्चित्कोपि नरः परधनेषु विषये नाभ्यसूयियिषति स्म राजावग्रहपाताद्यर्थ चौर्य द्रोहोपार्जितत्वाद्यसदोषानु१ ए बी सी डी न वाक. २ए बीई सोषपि'. १ ए आयोश'. २ सी लवति. ३ सी डी ई ति । इत्यत्र. ४ बी सी डी 'ति । मटा'. ५ सी डी नवदनेत्या. ई नवेत्या'. ६ ए सी डीई यो वद. ७ई मच्चिचि. ८ एमईति. ९ सी म् । अपर्यत. १०ई रम्येक. ११ ए वो दिल्या. १२ वी 'यवति १३५ "नि सुपुत्री. १४ सी राजाव'. Page #633 -------------------------------------------------------------------------- ________________ ६०४ ब्याश्रयमहाकाव्ये [ भीमराजः] दावयितुं नैच्छन्नाकण्डूयियच्च । कण्डूयन्तं न प्रायुत । लक्षणयाह । यद्येतानि प्राप्नोमीति वाञ्छातिरेकं कुर्वन्तमन्यं न प्रयुक्तवान् । यद्यस्माद्धेतोरेप भीमो दिवा नासुसोपुपिपतात्यर्थं स्वप्न नैच्छन्नापि निशायां सोपुषिषते स्म प्रजापालनायां सदोद्यतोभूदित्यर्थः ।। अकण्डूयियत् । अभ्यस्थियिपति । इत्यत्र "कण्टवादेस्तृतीयः" [ ९ ] इति द्वित्वम् ॥ असुसोपुपिषत । इत्यत्र "पुनरेकेषाम्" [१०] इति द्वित्वे कृते पुनर्द्वित्वम् ॥ एकेपामिति किम् । सोषुपिपते ॥ श्रीरिहेयियिषति स न वाचा वागपीयिषिषति स तया न । तो जुहोति विदुषां स च जित्युच्चकैश्च सचराचरकीर्तिः॥३२॥ ३२. इह भीमे श्रीर्वाचा सह नेयियिषति स्म नेयितुमैच्छद्वागपि तया श्रिया सह नेयिषिषति स्म । अन्योन्यविरुद्ध अपि श्रीवाची विरोधं विहायात्रावतस्थतुरित्यर्थः । अत एव विदुषां तां लक्ष्मी जुहोति स्म च ददौ च । तथा चराचरे सकले जगति चराचरा परिभ्राम्यन्ती वा या कीर्तिर्दानपुण्योत्था विद्वत्कृता ख्यातिः सह तया यः स तथा सन्नुच्चकैरतिशयेन जिहेति स्म च । एतेनास्य महापुरुषत्वोक्तिः ॥ क्रीडयापि चलितेत्र महीपाट्पटार्वतपतापतधूल्या। द्राकलाचलघनाधनबुद्ध्याभूद्वदावदमुखो गुहबी ॥ ३३ ॥ ३३. अत्र भीमे क्रीडयापि राजपाट्यापि चलिते प्रस्थिते महा १बी विष. . १बी ई युक्त । ल. २ ए नि पानो'. ३ बी वतम. ४ए बी सी सोपवि. ५वी यत । अ. ६ सी यिष्यति. ७५ सोपपि. ८बी बिप. ९ई यात्र त. १० बी या रा. Page #634 -------------------------------------------------------------------------- ________________ [है. ४.१.१५. ] अटमः सर्गः । ६०५ भुवः पाटूपटानि खुरप्रहारैर्विदारकांणि यान्यार्वतान्यश्वौघास्तैः पतापतोच्छलन्ती या धूली तया कृत्वा चलाचलघनाघनबुझ्या स्थिराम्बुदाशङ्कया गुहवीं स्कन्दमयूगे द्राग्वदावदमुख: केकाशब्दकोरिवकोभूत् । अनेनाश्वसंपदुत्कर्षास्योक्तः ॥ ऐभमस्य मदचिक्लिदहस्तैश्चक्रसाचलपटूपटदन्तम् । मीदङ्गणमसाहदिहाब्दान्विमयं जगति कस्य न दोश्वत् ॥३४॥ ___३४. अस्य भीमस्यैभं हस्तिवृन्दमिह पृथ्व्यां कस्य विस्मयमाश्चर्य न दश्विन ददौ । यतो मदेन चिक्लिदा आर्द्रा ये हस्ताः शुण्डास्तैः कृङ्गिणं भूमि मीढुसिक्तवन्मदोन्मत्तमित्यर्थः । तथा चनसा निर्मलाः कुटिला वाचलपटूपटा दानाद्रीणामपि विदारका दन्ता यस्य तत्तथाब्दान्मेघानसावत्प्रति द्विपाशङ्कयासोढवत् ॥ इथियिषति । ईयिषिषति । इत्यत्र "यिः सन्वेयः" [१] इति द्वित्वम् ॥ जुहोति । जिहेति । अत्र "हवः शिति" [१२] इति द्वित्वम् ॥ चराचर । चलाचल । पतापत । वदावद । घनाघन । पाटूपट । इत्येते "चरा. चर०" [१३] इत्यादिनाचि कृतद्वित्वा निपात्या वा । पक्षे । अचल इत्यादि। केचित्तु पटूपटेति निपातयन्ति ॥ चिलिदचक्रसौ । "चिक्लिद." [१४] इत्यादिना निपात्यो । दाश्वत् । असाह्नत् । मीदत् । इत्येते "दाश्वत्" [१५] इत्यादिना निपात्याः ॥ २ई दास्वत. १ सीडी कानि या. २ सी कारव'. ३ ए स्यैवं ह. ४ई दास्वब. ५ए दौ । ततो. ६ ए वागणं. ७ए सिक्त. ८ सी ला बांच. ९ए चिकृद. १० बी दचिसौ. डी दचिक्र'. Page #635 -------------------------------------------------------------------------- ________________ ६०६ व्याश्रयमहाकाव्ये [ भीमराजः ] ज्ञप्तीप्सति सतः स्मस ईर्षुः स्माभिधीप्सति च धिप्सति शत्रौ । मोक्षति स्म विमुमुक्षति चोच्चैर्नामुमुक्षदनिमित्सति शस्त्रम् ॥ ३५ ॥ ३५. स भीमः सतः साधूनीसुरन्तर्भूतणिगर्थतया वर्धयितुमिच्छुः सभीप्सति स्म प्राप्तुमिच्छति स्म । तथा ज्ञीप्सति स्म ज्ञपयितुं तोषयितुमियेष । तथा धिप्सति दम्भितुमिच्छति शत्रौ विषयोभधीप्सति स्म च । तथा क्षत्रियोत्तमत्वेन शस्त्रं विमुमुक्षति मोक्तुमिच्छति शस्त्रमोक्षमिच्छतीत्यर्थः । शत्रौ विषये शस्त्रमुञ्चैरतिशयेन मोक्षति स्म च । तथा शस्त्रमनिर्मित्सति कातरत्वेन निमातुं प्रक्षेप्तुमनिच्छति शत्रौ शखं नामुमुक्षन्न प्रक्षेप्तुमैच्छत् ॥ I 3 न मित्सदपशस्त्रममित्सत्क्ष्मां बलैर्जलधिमप्यमिमासत् । दित्सया मैं च स धित्सति लक्ष्मीं दित्सति स खलु नार्थिन आशाम् ॥ ३६ ॥ १ सी डी ईन्सुः स्मा. 'मिच्छद'. ५ ए दिच्छा. मन ख ३६. स भीमोपशस्त्रं शस्त्ररहितं न हि नैवामित्सद्धन्तुमैच्छत् । तथा बलैः सैन्यैः कृत्वा क्ष्माममित्सज्जलधिमप्यमिमासद् मातुमैच्छत् । एतेन सार्वभौमत्वोक्तिः । तथा दित्सया दानेच्छया लक्ष्मीं धित्सति स्म वर्धयितुमियेष । अत एव खलु निश्वयेनार्थिन आशां मनोरयं न दित्सति स्म न खण्डयितुमैच्छत् ॥ १ वे बिनामाशां. ३ बी 'मिच्छति. ४ ए १ डीस्तया २ बी मि. मित्सुः स° ३ ए . ६ ए बी सी मिच्छवि. ७ए २ ए 'नममुक्ष. ६ डीस्म स. ७ ए लक्ष्मी दिच्छति. . ४ ई न वि० ५ए ई सतुमा ८ सी डी Page #636 -------------------------------------------------------------------------- ________________ । है. ४.१.१६.] अष्टमः सर्गः । ६०७ धित्सति स्म न पयोप्यवितीर्णं तंजनः कथमलिप्सत वित्तम् । नात्र कोपि समरिप्सत कोपात्सोन्तकेप्यविनये यदशिक्षत् ॥३७॥ ३७. यद्यस्माद्धेतोः स भीमोविनयेपन्याये सत्यन्तकेपि यमपि विषयेशिक्षच्छक्तुमैच्छन् । अनुशासितुं समर्थोभूदित्यर्थः । तत्तस्माद्धेतोरत्र जगति जनोवितीर्णमदत्तं पयोपि जलमपि न धित्सति स्म न पातुमियेष । कथं पुनरवितीर्णं वित्तं द्रव्यमलिप्सत प्रामुमैच्छन्न कथमपीत्यर्थः । तथा न कोपि कोपात्समरिप्सत संरम्भं चक्रे । चौर्य कलहं च न कोपि चक्र इति भावार्थः ।। पित्सते स्म शरणार्थमपित्सन्नारिरात्सुरथ वा य इमं हि । तं स रित्सति न कोपि न कौचिद्रेधतुर्न खलु केपि च रेधुः॥३०॥ ३८. यो नरोपित्सन्पतितुमनिच्छन्नभ्रंशितुकामः सब् शरणार्थ खरक्षायायथ वा य आरिरात्सुः सेवितुकामः सन् हि स्फुटमिमं भीमं पित्सते स्म जिगमिषति स्म तं नरं कोपि न रित्सति स्म न हिंसितुमैच्छन्न कौचित्कावपि तं रेधतुर्जनतुर्न केपि च तं खलु निश्चयेन रेधुः। त्वं हि रेधिय रराध तु नायं त्वं विरेणिय विरेणुरमी तत् । नो यदा बभणिथावभणुः के सोन्वशादिति विबोध्य सवादान् ॥३९॥ ३९. स भीमः सहवादेन ये तान्सवादान्मियो विवदमानानरा. १५ तधनः, २ सीत्र केपि. ३ बी पिच्छन्ना ४वी रेणथ. १ई सितं सौ. २ सी डी च्छत् । क. ३ई के। क्रौर्य. ४बीन च को'. ५ डी र्थः ॥ वित्त ६ए पते स्म. .ए मनं तरं. ८ सी डीन को. ९ डी पि न रे'. १०बी तुजपतु. ११६ च स. Page #637 -------------------------------------------------------------------------- ________________ ६०८ व्याश्रयमहाकाव्ये [ भीमराजः] १४ विबोध्य संबोध्यान्वशात्पुनरेवं न कार्यमित्यशिक्षयन् । कथं संबोध्येत्याह । अहो पुरुप हि स्फुटं त्वं रेधिथ घातं कृतवान्न तु नै पुनरयं नरो रराध । तथाहो यस्मात्त्वं विरणिय विरुद्धमंवोचस्तत्तस्मादमी नग विरेणुर्यदा त्वं नो बभणिथ नावोचस्तदा क आबभणुः । न केपीषदप्यूचुरित्यर्थः । तस्मात्तवैव दोपोयमित्युक्तं स्यादिति ।। ज्ञीप्सति । ईप्सति । इत्यत्र "ज्ञप्याप." [१६] इत्यादिना जीपीपादेशी न च द्विः ॥ ईरर्मुः । अत्र "ऋध ई" [ १७ ] इति-ई न च द्विः ॥ चिप्सति । अमिधीप्सति । इत्यत्र "दम्भ०" [१८] इत्यादिना विधीपी न च द्विः ॥ मोक्षति विमुमुक्षति । इत्यत्र "अव्याप्यस्य मुचर्मोग्वा" [१९] इति वा मोक् न च द्विः ॥ अव्याप्यस्येति किम् । शस्त्रं नामुमुक्षत् । डेमिंग । अनिमित्सति ॥ मीति मौहमीं शोर्ग्रहणम् । नामित्सदपशस्त्रम् ॥ मेति मामांङ्कमडां ग्रहणम्। अमित्सत्क्ष्माम् ॥ दासंज्ञ । दिसया । दित्सति । धिस्सति लक्ष्मीम् । न धित्सति । इत्यत्र “मिमी." [२०] इत्यादिना स्वरस्य च द्विः ॥ मांङ्कमडोरुदाहरणे स्वयं ज्ञेये । मातेनेच्छन्त्येके । अमिमासत् ॥ समरिप्सत । अलिप्सत । अशिक्षत् । अपिसत् । पित्सते । अत्र "रम. बभ." [२१] इत्यादिना स्वरखेच च द्विः ॥ १५ बोला'. २ ए तु पु. ३ सी नर'. ४ डी ईत् न. ५ बी पि. पपीपौ. ६ सी विमुक्ष. ७ बी अवाप्य'. ८ए नानामु. ९ डी डुमेन्ट् । अ. १० ए बी मिन्ट । म. ११बी मिच्छति. १२ वी ति मीत मीरशो' सी ति मीड मी. १३ डी मीड मी'. १४ एक मीरशो'. १५ सी मांक मा० १६ डी मार मे.वी मांडां. १७ सी न दिः. १८ बीदिः ॥ माङ्कमेंडो'. १९सी सत् । . २० डी मपि. २१ वी सन् । पि. Page #638 -------------------------------------------------------------------------- ________________ [ है.४.१.२४.] अष्टमः सर्गः। ६०९ रिसति । इत्यत्र “राधेर्वधे" [ २२ ] इति स्वरस्येन च द्विः ॥ वध इति किम् । आरिरात्सुः ॥ रेधतुः । रेधुः । रेधिथ । इत्यत्र "अवित्" [ २३ ] इत्यादिना स्वरस्यैन च द्विः ॥ अविदिति किम् । रराध ॥ विरेणुः । विरेणिथ । इत्यत्र "अनादेशादेः" [२४] इत्यादिनैन च द्विः॥ अनादेशादेरिति किम् । आबभणुः । बभणिय ।। तं चरौ रहसि भेजतुरन्येद्युः प्रफेलतुरिदं च वचस्तो । खेन फेलिथ विभेजिथं चाज्ञां यनिमित्तमवधारय तन्नौ ॥ ४०॥ ४०. अन्येचू रहस्येकान्ते चरौ हेरिको तं भीमं भेजतुस्तथा तौ चराविदं वचः प्रफेलतुश्च । फलिरत्रान्तर्भूतणिगर्थः सकर्मकः । निष्पादितवन्तावूचतुरित्यर्थः । तदेवाह । हे राजन्यनिमित्तं यस्य कार्यस्य हेतोस्त्वं नावावयोः स्वेन धनेन कृत्वा फेलिथ फलितवानाज्ञामादेशं विभेजिथ च विभागेन दत्तवांश्च तदवधारय शृणु । आवयोस्त्वमवतेरिथ यस्मात्तेन तेरिव महीं किल पुण्डाः । पिरे न वचसाज्ञपयन्यत्स्वेनिथाईमथ सस्वनिथान्यत् ॥४१॥ ४१. हे राजन्यस्मात्त्वमावयोरवतेरिथ धनादि दत्तवांस्तेन हेतुनावां महीं तेरिव तीर्थों परिभ्रान्तावित्यर्थः । किलेति सत्ये । यदहमुचितं संदेशाद्याज्ञपयंस्त्वं स्वेनिथावोचोथाथ वान्यदनहं दण्डादिकमांझ १ सी च सौ । स्वे'. २ सी भेमिथ. ३ सी डाय वा. १बी रिच्छति. २ बी अविव ई. ३ ए निष्कादि. ४ बी रिभ्रातावि. ५५ सी डी पाशाप. ६ डी निथ वाचोचिया . ७ बी बोचाषा'. ८डी कर्म ज्ञाप'. ९ए सी माशाप'. Page #639 -------------------------------------------------------------------------- ________________ ६१० व्याश्रयमहाकाव्ये [ भीमराजः पयन्सस्वनिथ यत्तदोनित्याभिसंबन्धात्तेन वचसाज्ञावचनेन पुण्ड्राः पुण्ठू. देशराजा न पिरे न हीणा हृष्टतुष्टास्त्वदाज्ञामङ्गीचकुरित्यर्थः । तेरिवेत्यत्र स्मरणं सदपि न विवक्षितं किं तु तत्पूर्वकोनुभव इति कृतास्मरणाः । निहवे "परोक्षा" [३.३.१२] इति परोक्षा ॥ यत्र बभ्रमिथ केशिनमुच्चर्जेरियोजजरिथापि च कंसम् । भ्रमिथाभिवलि वेमिथ वेदांस्तैत्तिरी ववमिथापि च शाखाम्॥४२॥ फेणियापफणियार्भककेल्या त्रेसिषदभितत्रसिथोच्चैः । गोषु रेजिथ रराजिय गोपैः स्यमिथापि न च सस्यमिथापि ॥४३॥ केपि नैषु विषयेषु तवाज्ञा जेरुरीश न भयं जजरुश्च । भ्रेमुरभ्यटवि बभ्रमुरद्रौ वेमुरम्बु रुधिरं ववमुश्च ॥ ४४ ॥ ४२-४४. हे ईश स्वामिन्नेषु विषयेषु देशेषु तवाज्ञामादेशं केपि नृपा न जेरुरन्तर्भूतणिगर्थत्वाजरितवन्तोवज्ञया न विनाशितवन्त इ. त्यर्थः । तथा भयं न जजरुश्च न व्यनाशयंश्च भीता इत्यर्थः । अत एवाभ्यटव्यटवीं लक्ष्यीकृत्याभिमुखं प्रेमुस्तथाद्रौ बभ्रमुस्तथाम्बु स्वेदजलं वेमुरक्षरन्नित्यर्थः । तथा रुधिरं ववमुश्च । भयातिरेकेण हि खेस्रवणं रक्तवमनं च स्यात् । के ते विषया इत्येष्वित्यनेन ये विषया विवक्षितास्तानाविष्णुः पृथिवीपतिरिति स्मृतिवचनाडीमनृपे तत्तदेशसंजातानामच्युतावदातानां वर्णनाद्वारेण ज्ञापयन्तावाहतुर्यत्रे. लादि । यत्रेति प्रविवाक्यं ज्ञेयम् । यत्र वृन्दावनाख्ये देशे बभ्रमिय १५ विन बीत्र विन'. १ए 'त्यापिसं. २ वी पुण्डू'. ३ ए बी जानः । डीई जानो न. ४ ए चरम. ५ ए लक्ष्मीक. सी लक्षीक'. ६ ए बी सी डी दमव'. .ए सीडीबार बि. ८ सीसी पन्नीप. ९ वी बाहुतु. १० ए विभ. Page #640 -------------------------------------------------------------------------- ________________ (है. ४.१.२५.] अष्टम: सर्गः। ६११ कृष्णावतारेण केश्यादिदैत्यवधार्थं भ्रान्तः । यथोचैः केशिनं केशिसंज्ञमश्वरूपं दैत्यं जेरिथ मुखमध्ये स्वबाहुप्रवेशेन विनाशितवान् । तथा यत्र देशे मथुरायां कंसं दैत्यमुजजरिथापि च । तथा यत्र देशे शोणितपुरेभिवलि बलिदैत्यं लक्ष्यीकृत्याभिमुखं भ्रमिथ वामनरूपेण ब. लिवन्धनाय भ्रान्तः । तथा यत्र देशे क्षीरसमुद्रोपकण्ठे वेदानृग्यजुःसामाख्यान्वेमिथ मत्स्यरूपेणोदीर्णवान् । पुरा हि किल चतुर्दशभुवनप्रलये हरि भिपद्मे ब्रह्माणं निर्ममौ । स च वेदानस्मार्षीन्मानसान. षींश्च निर्ममौ । तस्य च वेदान्स्मरतो जृम्भायामागतायां मुखे विवृतेकस्माच्छङ्खाख्यो दैत्यः प्रविश्य वेदानाहृत्य क्षीराब्धौ प्रविष्टस्ततच ज्ञानवैकल्येन ब्रह्मा शून्योभून्मानसर्षिभिश्चामुं शून्यतावृत्तान्तं विज्ञपितो हरिर्दिव्यचक्षुषा ज्ञातपरमार्थो मत्स्यरूपेण क्षीराब्धौ प्रविश्य शङ्ख हत्वा वेदानाहृत्य ब्रह्मणो मुखे वान्तवानित्यैतिह्यम् । तथा यत्र देशे मिथिलोपवने तैत्तिरी तित्तिरेरिमां शाखां यजुर्वेदांशं ववमिथापि च याज्ञवल्क्यरूपेणोद्गीर्णवांश्च । अत्र किल कस्यापि नृपतेः प्रणयिन्या निरपत्यतादुःखमपनेतुमाशिषं दातुं शाकल्यगुरोरादेशेन शान्तवेषाकारा विनेया: सदा ययुः । कदाचिदन्येषामसंनिहिततया गुरुर्याज्ञवल्क्यमेव प्राहिणोत्तं च नववयस्तया रचितचारुवेषाकारं सविकारमि. वाशिषं दातुमुद्यतं दृष्टाहो अस्य महर्षेराशिषः प्रभावः स्थाणुमपि पल्लवयतीति राज्ञी सविस्मयमुपजहास । स च क्रुद्धस्तत्पुरः स्थाणुमेव सप्रभावतया तैरेव स्वैरक्षतैः पल्लवयित्वा गुरोः समीपमाययौ । सा च संभ्रान्ता तमानेतुं नृपेण गुरुमर्थयामास । नृपानुरोधाद्गुरुणा निर्बध्यमानोपि स यदा न ययौ तदा गुरुणा क्रुद्धेन स्वयमध्यापि १सी शिसं. २ ५ लक्षीकृ'. ३ सी नादयः ४ ए 'नवानृ. ५ एमासहा. ६ बीच तान'. ७ बी विज्ञापि. ८ ए वयुर्वे. ९सी क्यस्तपे'. १० पर्याश्यव'. ११ बी त्पुरुस्था सी 'त्युसंस्था'. १२ ए प्र. Page #641 -------------------------------------------------------------------------- ________________ ६१२ व्याश्रयमहाकाव्ये [ भीमराजः] तानि तेत्तिरीयाणि यजूंषि प्रतीपं याचितः संस्तानि मूर्तानि तित्तिरिरूपाणि योगप्रभावाद्वमति स्म । वमनानन्तरं महर्षिणा तित्तिरीभूय प्रसित्वा तेषां च यजुपां शिष्येभ्यः प्रतिपादनाद्यजुर्वेदप्रसिद्धा तैत्तिरी शाखा जज्ञे । तस्याश्च याज्ञवल्क्येन वान्तानि तित्तिरिरूपाणि यजूंषि कारणमिति कार्यकारणयोरभेदोपचाराद्ववमिथापि च शाखामित्युपपन्नं स्यात् । याज्ञवल्क्यस्य विष्णुत्वेनोपवर्णनं महाप्रभावत्वात् । यदुक्तम् । यद्यद्विभूतिमत्सत्त्वं प्रभावोत्कटमेवे वा। तत्तदेवावगच्छेस्त्वं मम तेजोंशसंभवम् ॥ इति ॥ तथा यत्र देशेषु यमुनातटेष्वर्भककेल्या गेन्दुकशङ्खलाक्रीडादिकया बालक्रीडया हेतुना फेणिथ गोपबालकैः सह गतः । तथापफणिथागतश्च । तथेषन्मनाक त्रेसिथ गेन्दुकादिप्रहाराशङ्कया भीतः । तथो. वैरभितत्रसिथ चाभिमुख्येन भीतश्च । विष्णुहि कृष्णावतारे कंसभयेन बालकाले यमुनातटस्थेषु नन्दंगोकुलेषु गोपरूपेणोषित इत्यागमिकाः । तथा यत्र देशे यमुनातट वृन्दावने वा गोषु धेनुषु मध्ये रेजिथ गोरक्षाद्यर्थ गोवर्धनायुद्धरणाद्यवदातैः शोभितः । तथा गोपैः परिवारभूतैर्गोपालैः कृत्वा रराजिथ । तथा स्येमिथापि सिण्टाशब्दांश्च. कर्थ च न च सस्यमिधाप्यन्यकार्यव्यग्रतायां सिण्टाशब्दान्न चकर्थ च । गोपा हि जातिखभावनान्यकार्याव्यप्रतायां सिण्टाशब्दान्कुर्वन्ति । केशिकंसवधादीनि वृत्तानि लोकप्रसिद्धान्येवेत्यत्र नोक्तानि ॥ १पी री प्र. २९ 'पयुर्वे'. ३ ए बी सी याश्यब'. ४बी सी पल्केन. ५ सी डी व च । व.६ सीसी शेय'. ७ सी सीन्दकु. ८ एटे बन्दा ९ सी डी 'नाम्युर. १.सी पाकार्येप्यन्यन्य' सी याकार्यप्यन्यन्य ११बीयां शण्टा'. १२५ सिण्डाश'. Page #642 -------------------------------------------------------------------------- ________________ [ है ०४.१.२५.] अष्टमः सर्गः। खेनुरेषु पफणुस्तव मृताः सस्वनुस्तव गुणांश्च विफेणुः। तत्रसुः स्वविषये न हि यत्रेसुरत्र न चरा अपि तद्वत् ॥ ४५ ॥ ४५. हे राजंस्तव सूता भट्टा एषु पूर्वोक्तेषु वृन्दावनादिविषयेषु पफणुर्जग्मुः । तथा विफेणुर्भयाभावेन स्वेच्छाचारित्वाद्विशिष्टं जग्मुः । तथा स्वेनुस्त्वदाशीर्वादायूचुः । तथा तव गुणान्सस्वनुश्चाकीर्तयंश्च । तथा तव चरा अपि हेरिका अपि । किं पुनः सूतादय इत्यप्यर्थः । यद्वद्यथा स्वविषये निजदेशे गूर्जरत्रायां न हि नैव तत्रसुर्बिभ्युस्तद्वत्तथा. त्रैषु देशेषु वृन्दावनादिषु न त्रेसुः ॥ सस्यमुर्यदलयो यदु हंसाः स्येमुराः कुरुषु तन्न रराजे । रेज ईश तव कीर्तनमाबभ्राज इन्द्रसुतवर्णनकं वा ॥ ४६॥ ४६. उ हे ईश स्वामिन्नलयो भृङ्गा यत्सस्यमुः शब्दायिता यच्च हंसाः स्येमुस्तत्स्यमनम् । आ इति खेदे । कुरुषु देशेषु न रराजे सुखदं नाभूदित्यर्थः । खेदश्च तच्छब्दानां मधुरत्वेन सुखदानामप्यसुखकत्वात् । तर्हि किं रराज इत्याह । तव कीर्तनं वर्णनकं कुरुषु रेजे । वा यद्वा । इन्द्रसुतवर्णनकमर्जुनवर्णनाबभ्राजे कर्णाहादकमभूदित्यर्थः ॥ भ्रेज ऐल इति राघव आवभ्रास ईश्वरगणः परिभ्रेसे । भ्लेस आर्किरजभूपतिरावभ्लास इत्यनुदिशं त्वयि वादाः ॥४७॥ ४७. इत्येवंविधा वादास्त्वयि विषयेनुदिशं प्रतिदिशमभूवन् । के १ वी कीर्तिन. १ सी डी नुस्तदा'. २ सी नुश्चकी'. ३ बी मन् मा . एन. Page #643 -------------------------------------------------------------------------- ________________ ६१४ स्याश्रयमहाकाव्ये [ भीमराजः ] त इत्याह । यथा न्यायित्वादिना प्रकारेण त्वं भ्राजसे तथेत्यर्थः । ऐल: पुरूरवा भेंजे । तथेति राघवो रामचन्द्र आबभ्रासे शुशुभे । तथेतीवरगण ईश्वरस्य हरस्यान्तरङ्गभक्त्याराधकत्वाद्गणः श्वेताख्यो राजा बाणो वा परिभ्रसे । तथेत्याकिरर्कस्यापत्य कर्णो मनुर्वा भ्लेसे शुशुभे तथेत्यजभूपती रघुपुत्र आबभ्लासे । इत्यैलाद्या आद्यनृपाः स्वगुणस्त्वया नृणां स्मार्यन्त इत्यर्थः । परिभ्रेस इत्यत्र रसंयोगे हस्वस्य गुरुत्वाभा. वानच्छन्दोभङ्गः । यदुक्तम् । “पविसर्गानुस्वारव्यञ्जनाहादिसंयोगे" | जिह्वामूलीय उपध्मानीये विसर्जनीयेनुस्वारे व्यञ्जने हादिवर्जिते संयोगे च परे हस्खोपि गुरुः स्यात् । अहादीति समस्तव्यस्तसंग्रहात् हसंयोगे हसंयोगे रसंयोगे च न गुरुः । आदिशब्दाद्यथादर्शनं क्लादिसंयोगे च । एष्वतीव्रप्रयत्नत्वं संयोगस्य गुरुत्वाभावे हे. तुस्तीव्रप्रयने तु स्यादेव गुरुः ॥ तेरिव । भवतेरिथ । ब्रेपिरे । प्रफेलतुः । फेलिथ । भेजतुः । विभेजिथ। इत्यत्र "पत्रप' [२५] इत्यादिनैश च द्विः ॥ जेरुः जजरुः । जेरिथ उनजरिय । प्रेमुः बभ्रमुः । भ्रमिथ बभ्रमिथ। वेर्मुः बवमुः। वेमिय ववमिय । सुः तत्रसुः। श्रेसिथ अभितत्रसिथ। विफेणुः पफणुः । फेणिय आपफेणिय । स्येमुः सस्यमुः। स्येमिथे सस्यमिथ । स्खेनुः सस्वनुः । स्पेनिथ सस्वनिय । रेजे रराजे । [रेजिथ रराजिथ। ] भेजे आबभ्राजे । परिभ्रसे भाषभासे । भ्लेसे भावम्लासे । अत्र "भ्रम" [२६] इत्यादिना वैवं न १सी यासायि २ सी परास्य. ३ डी राजवा . ४ ए त्यं वणों. ५ बी भाषा न. ६ सीनृगा स्मा'.७ बी न्दो भागः । य. ८६ नं कादि. ९बी मावरे १. ए 'रिष: । मटीरिय । अ०. ११ए मुः . १२ सी मिथः व. १३ ए 'फलिथ, १४ सी "णियः सौ. १५ ए च खे'. १६ सी नियः स. १.प.सीटीई दिः॥वि. Page #644 -------------------------------------------------------------------------- ________________ [है. ४.१.२७.] अष्टमः सर्गः। श्रेथिथ श्लथमिमं किमु हारं श्रेयुरेवमपरेप्यथ न त्वम् । ग्रेथिति परिभयं वधूः शैश्रन्धुरन्ध्रनरपा भवदर्थम् ॥ ४८ ॥ ४८. अन्ध्रनरपा अन्ध्रदेशराजा भवदर्थ हारं शंश्रन्थुः स्वयं गुम्फितवन्तः । किं कृत्वा । वधूः स्वभार्याः परिभर्त्य प्रत्येक संतज्य । कथमित्याह । इमं हारं किमु किमिति श्लथं शिथिलं त्वं श्रेथिथ गुम्फितवती । अथाथ वा न त्वमेव हारमेवं श्लथं प्रेथिथ । गुम्फितवती किं तपरेप्यन्ये मत्र्यादयोपि हारं श्लथं श्रेथुरिति । अनेनैषां भीम आदरातिशय उक्तः । ग्रेथुरय्यमितिहासमथो जग्रन्थुरद्भुतकथाश्चरितैस्ते । मागधा न खलु देभुरतः शश्रन्थिय स्वकगुणैः कतमं नो ॥४९॥ ४९. मगधस्य राज्ञ इमे मागधा मगधराजलोकास्ते तव चरितैः कृत्वाम्यं प्रधानमितिहासम् । इतिहासो यथावृत्तम् । तत्प्रधानः प्रबन्धोप्युपचारादितिहासः । तं वर्णनाविरहेण पुरावृत्तप्रतिबद्धं प्रबन्धभेदं ग्रेथुररचयन् । तथाद्भुतकथा अद्भुता रसालंकारैराश्चर्यकारिण्यो याः कथा धीरशान्तनायका गद्यबन्धाः पद्यबन्धा वा सर्वभाषावर्णनारूपाः प्रबन्धभेदास्तांश्च जग्रन्थुः । खलु निश्चयेन न देभुर्न देम्भं चक्रुरान्वरभक्त्या चरित्यर्थः । अतो हेतोः स्वकगुणैः स्वका गुणाः शौर्यादय एव गुणा रजवस्तैः कृत्वा कतमं नरं नो शश्रन्थिथ न बद्धवान् किं तु सर्वमपि वशीचकर्थेत्यर्थः ॥ १ डी र सेयु. २ एथि प. ३ ६ शमन्यु'. १डी जानो भ. २ ई शस्रन्यु:.' ३ सी रिश्रय प्र. ४ सी डी 'तर्ष । क. ५ सी किमि . ६डी त्वं डेथि. ७ सी डी ब. ८ वी सीसी ' पु. ९ सी डी पानप्र. १.बी सी वास्ताक्ष. ११५ दम्म च'. १२५ सी डीरवन. Page #645 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ भीमराजः नो न देभिय ददम्भिव नो जग्रन्थियावमिवाच्युतगोपः । सोसि देम्भिय पुनः किमिति त्वां संदिशन्ति यमुनातटघोषाः॥५०॥ ५०. यमुनातटघोषाः कालिन्दीतटगोकुलस्थलोकास्त्वां संदिशन्ति । कथमित्याह । हे राजन् । इवो भिन्नक्रमे । अच्युतगोप इवा. च्युतो विष्णुर्यो गोपो गोधुक्स यथा गोपगोप्यादिषु दम्भं चक्रे न चार्जवं चकारैवं त्वं नो न देभिथ न नच्छद्माकार्षीः किं तु दद. . भिथ । प्रथममयोगव्यवच्छेदे वाक्यम् । दम्भेन सहायोगो व्यवच्छिद्यते । द्वितीयं त्वन्ययोगव्यवच्छेदे । अन्यस्यापि दम्भो घटते । परं त्वमेव ददम्भिथेत्यैन्यस्य दम्भन योगो व्यवच्छिद्यते । त्वमेव शत्रुष्वनेकधा छलं चकथैवेत्यर्थः । दम्भवानप्ययं कदाचिदार्जवर्मपि कृतवान्भविष्यति नेत्याह । न जग्रन्थिथार्जवं मायाविष्णुः कदाचिदपि सरलस्वभावं नो चकर्थेत्यर्थः । यद्येवं ततः किमित्याह । असि त्वं सो. न्युतगोपः । किमिति पुनः किमर्थं पुर्नम्भिथान्यादृशरूपप्रकाशनेना. च्युतगोपो नास्मीति मायां चकर्थेत्यर्थ इति । एतेन यमुनातटघोपाणामच्युत इव भीमे भक्त्यातशय उक्तः ॥ श्रेन्यिथोच्चिचयिथापि न पुष्पं ग्रेन्थिथ सज इहाखिलदिक्षु । कीर्तिभिः शशसिथाशु तमिस्र दूरगान्ववणियेव पुरस्तात् ॥५१॥ ___५१. हे राजंस्त्वं पुरुपं कुसुमजाति नोचिचयिथ नोचितवान श्रेन्थिथापि न प्रथितवांश्च । परमिह जगत्यखिलदिक्षु कीर्तिभिः कृत्वा १बीसीडी सि देभि. २५ श्रेथियो'. ३ ए यात्रु त. ४ ए बी सी डी मिश्र दू. १सी गोपादि. २ बी व त्वं. ३ डी कार्षी किं. ४डी त्यस्य. ५ वी ईदभुवनध्य . ६ सी मधि कृ. ७बी डीई 'विषु क०. ८ बीई न. ९ सीडी 'नर्देमि'. १० सी थे . ११ बी क्तः ॥ अधि.' १२ वी पुष्पं कु. १३ ए "श्चियथ. १४ बीन अन्थि'. १५ सी अथिया'. १६ डी.मन्वित. Page #646 -------------------------------------------------------------------------- ________________ [ है० ४.१.२९. ] अष्टमः सर्गः । ६१७ । स्रज: पुष्पमाला ग्रेन्थिथ गुम्फितवान् । श्वेतत्वात्सौरभ्याञ्च पुष्पमालातुल्याः कीर्तीर्दिशि दिशि प्रसारितवानित्यर्थः । तथा कीर्तिभिर्दिक्ष्वाशु तमिस्रमन्धकारं शशसिथ व्यनाशयो दिशो निर्मली चकर्थेत्यर्थः । तथा कीर्तिभिर्दूरगान्दूर देशस्थाञ्जनान्पुरस्तादिवाप्रेस्थितानिव वेवणिथावोच इव । निकटस्थैरिव दूरस्थैरपि त्वं गीतकीर्तिरित्यर्थः ॥ त्वद्यशः शशसतुर्दददाते चायशः शशरतुश्च गुणांस्ते । ईर्ष्यया ववणतुस्त्वयि दोषान्सिन्धुचेदिनृपती इह दृप्तौ ॥५२॥ 6 ू ५२. हे राजन्निह पृथ्व्यां सिन्धुचेदिनृपती सिन्धुदेशचेदिदेशराजौ हप्तौ दर्पिष्ठो सन्तावीयया त्वत्संपत्तौ चेतसो व्यागेषेण त्वद्यशः शशंसतुर्जघ्नतुः । ते तवायशोवर्णवादं दददाते च । तथा ते गुणान् शशरतुश्च । तथा त्वयि विषये दोपान्ववणतु । चोत्रापि योज्यः ॥ १२ श्रेथुः शश्रन्थुः । श्रेथिथ शश्रन्थिथ । प्रेथुः जग्रन्थुः । ग्रेथिय जग्रन्थिथ । इत्यत्र “वा श्रन्थ” [२७] इत्यादिना वैत् । एतत्संनियोगे नस्य लुग्न च द्विः ॥ देभुः । अत्र " दम्भः” [ २८ ] इत्येवस्य लुग्न च द्विः ॥ 13 देभिथ ददम्भिथ । इत्यत्र "थे वा" [ २९ ] इति वैत्तत्संनियोगे च नस्य लुन च द्विः ॥ अन्ये तु श्रन्थिग्रन्थिदम्भीनां नलोपे सति नित्यमेत्वमिच्छन्ति । नोपं त्वत्पिरोक्षायां नित्यमेव । तेन श्रेथुः । मेथुः । देभुः ॥ नलोपाभावे १ डी ईष्यया. २ सी ला ग्रन्थि १ बी पुष्पमा. बी सी डी 'मिश्रम. ५ एरं शिशसि°. ६ ए 'चकार्थे". भूर्द्वरदे. ८ एरस्थादि ९ए बणि १० ए शसः तु. ११ १२ ए 'थिथः ज° १३ डी मेवेत्व'. १४ डी 'विति परों. श्रे. १६ डी श्रेषतुः । मेथतुः । देभतुः ॥ न ं. ७८ ३ सी ई 'शिप्र . ४ ए ७ सी 'ति ६ च च यो १५ सी व Page #647 -------------------------------------------------------------------------- ________________ ६१८ व्याश्रयमहाकाव्ये [ भीमराजः] नु शश्रन्थिय । जग्रन्थिय । ददम्भिय । इत्येव स्यात् ॥ अन्यस्त्ववित्परोक्षासेट. बोनिस्यमेत्वमिच्छति नलोपं त्ववित्परोक्षायामेव । तेन श्रेथुः । ग्रेधुः । देभुः ॥ नलोपाभावेपि । श्रेन्थिय । प्रेन्थिय । देम्भिय । इत्येवेच्छति ॥ __शशसतुः । शशसिथ । दददाते । ववर्णतुः । ववणिय । शशरतुः। उचिचयिथ । इत्यत्र "न शंस" [३०] इत्यादिना नैत् ॥ देहि चाच्छलमथो अवधेहि श्रूयतां व्यधित सिन्धुपतिर्यत् । दिग्य इष्टसुरकोशमपीप्यत्त्वजिघांसुसुभटान्प्रजिघाय ॥ ५३॥ ५३. हे राजनच्छलं छलस्याभावं देहि वितर। यपि अत्यर्थ वितर वा । आवयोर्वदतो: स्खलितं न गणनीयमित्यर्थः । चः पूर्ववाक्यार्थापेक्षया समुच्चये । अथो अनन्तरमवधेह्यवधानं कुरु । तथा सिन्धुपतिर्यस्यधिताकृत यत्तदोनित्याभिसंबन्धात्तच्छ्यताम् । तदेवाहतुः । त्वजिघांसुसुभटांस्तव घातुकान्भटान्सिन्धुपतिदिग्ये भूरिद्रव्यादिदानेन पालितवान् । तथेष्टः समभावत्वेनाभिमतो य: सुरो मरुचण्डीशादिस्तस्य कोशं दिव्यजलमपीप्यत् । वयं भीमं हनिष्याम एवेति तद्व. चसि स्वप्रत्ययोत्पादनायेष्टदेवतां संस्नप्य तान्नानजलं पायितवानि. त्यर्थः । तथा प्रजिघाय त्वत्पा। प्राहिणोत् ॥ १ ए धे भू. २ सी डी प्यत्त्वानि. १बी वो नित्य'. २५ मेवे । ते. ३ डी । '. ४ सीप । अन्धि०. ५ सी ।दम्मि'. ६ ए इत्यवे'. ७ ए णतु । व. ८ ए तु । उ. ९एई यश. १० ए स्खललि. ११ सी डी वाच्छू. १२ सीडी देवोतुः. ११ ए बिषासुः सुम. १४ ए 'दित्ये भू. १५ सीख को. Page #648 -------------------------------------------------------------------------- ________________ ६१९ [ है ०.४.१.३१.] अष्टमः सर्गः । तं जिगाय शिवशाणपति माजीहयत्वकटके स च दूतैः। यं जिगीषति न कोपि चिकीर्षु वाजिभियुधि न चापचिकाय॥५४॥ ५४. तं शिवशाणपति शिवशाणदेशाधिपं स सिन्धुपतिर्जिगायाभिभूतवान्दूतैः कर्तृभिः स्वकटके प्राजीहयच्चानाययच्च । चो भिन्नक्रमे । जित्वा सदा स्वसेवकं चकारेत्यर्थः । एतेनास्य प्रभुत्वशक्तिरुक्ता । प्रचुराश्वसाधनत्वाद्वाजिभिरश्वैश्विकीपुमुपचेतुमिच्छन्तं यं न कोपि युधि जिगीषति । तथा यं कोपि न चापचिकाय नापचितं क्षीणबलं चक्रे ॥ निश्चिका(चा)य बलमस्य न कश्चिनिश्चिचीपति न चाशयमस्य । दुर्मतिस्त्वयि यदेष इयेषोवोष नः स तदियर्त्यनलत्वम् ॥५५॥ ५५. अस्य सिन्धुपतेर्बलं पराक्रमं न कश्चिदलिष्ठोपि निश्चिका(चा)ये. तावदिति निर्णीतवान् । एतेनोत्साहशक्तिरुक्ता । तथातिगूढहृदयत्वादस्याशयं चित्तं न कश्चिनिश्चिचीपतीदृशमिदमिति ने निर्णिनीषति । एतेन तु मत्रशक्तिः । अत एवैष दुर्मतिर्दुष्टाशयः संस्त्वयि विषये यद्धिसादिकमियेषैच्छत्तन्नोस्मानुवोष दाह । अत एव तन्नोस्माकमन. लत्वमग्नितामिति स्म जगामानितुल्यमभूदित्यर्थः ॥ १ए जिघाय. २ ए कीषु वा. सी कीर्षु वा'. ३ ए 'चिषाय. १ सी वान्तः क. २बी चानायच. ३ई क्रमो जि. ४ सी डी कीर्घमु. ५ ए "श्चिदिलि'. ६ ए बी "लिटोपि. ७ डीई ति न नि'. ८ ए बानेनो. ९एन निर्णि'. Page #649 -------------------------------------------------------------------------- ________________ ६२० व्याश्रयमहाकाव्ये [भीमराजः] यस्तवारिररियर्ति तमेषोर्यर्ति तांस्त्वदुदयं न य ईपुः । ताजहार विदुधाव चखानादिद्युतन्परिजगुर्य इह त्वाम् ॥५६॥ ५६. यस्तवारिस्तमेप सिन्धुपतिररियर्त्यत्यर्थं गच्छति त्वदरि मित्रीकगेतीत्यर्थः । तथा येन्यायिनश्चरटाद्यास्त्वदुदयं तवोन्नतिं स्वविनाशाशङ्कया नेपुस्तानति । तथा तांस्त्वन्मित्रादीनसौ जहार सर्वस्वापहारेणालुण्टयद्विद्रुधावतस्ततो व्यक्षिपञ्चखान व्यदारयत् । य इह सिन्धुदेशे त्वां परिजगुर्गुणग्रहणेनाकीर्तयन्नत एवादिद्युतन्प्रकटीचक्रुः ।। देहि । अवधेहि । इत्यत्र “हौ दः" [ ३ ] इत्येन्न चायं द्विः ॥ न च द्विरिस्युक्तः कृतमपि द्वित्वं निवर्तते । तेन यङ्लुप्यपि देहीति स्यात् ॥ दिग्ये । अन्न "देर्दिगिः" [३२] इत्यादिना दिग्यादेशः ॥ अपीप्यत् । इत्यत्रं "हे पिवः पीप्य्" [ ३३ ] इति पीप्य् ॥ प्रजिषाय । निर्धासु । इत्यत्र "अडे हि" [३४] इत्यादिना मूलहस्य घः॥ मक इति किम् । प्राजीहयत् ॥ जिगीषति । जिगाय । इत्यत्र "जेर्गि:" [३५] इत्यादिना गिः ॥ चिकीर्षु निश्चिचीपति । अपचिकाय निश्चिचाय । इत्यत्र "चेः किर्वा" [३६] इति वा किः ॥ हशेष । उवोष । इयर्ति । इत्यत्र "पूर्वस्य" [ ३७ ] इत्यादिना-इयुवौ ॥ अर्तेर्यक्लुपि द्विवे पूर्वस्याकारे "रिरौ च लुपि" [४.१.५६ ] इति रिरी-आगमे तदिवर्णस्य चेयभावे सति अरियति । एक त्वत्रेयं नेच्छन्ति । अति । तन्मत १ एरियर्ल्स. २ ए दिर्धा'. ३ईसी व्यक्षेप. ४ सी दे पि. ५ए पीप्य ॥ ६बी प्रतिजि. ७डी 'ना पूर्वह. ८बी कीर्षु नि. ९सी वा दिः ॥ १. सी त्याका. ११ बी चेयमा १२ डी पति Page #650 -------------------------------------------------------------------------- ________________ [है० ४.१.४३.] अष्टमः सर्गः। ६२१ संग्रहार्य पूर्वस्येति योः समानाधिकरणं विशेषणं तेनेकारोकारमात्रेस्यैव पूर्वखे. युवौ ॥ अस इति किम् । ईपुः ॥ जहार । इत्यत्र "तोत्" [३८]इति ऋतोत् ॥ परिजगुः । विदुधाव । इत्यत्र "हस्वः" [३९] इति हैस्वः ॥ परिजगुः । जहार । इत्यत्र "गहोर्जः" [४०] इति जः ॥ अदिघुतन् । इत्यत्र "घुतेरिः" [ ४१ ] इति-इः ॥ चखान । विदुधाव । इत्यत्र "द्वितीय" [४२ ] इत्यादिनाद्यतृतीयौ ॥ नो ऋतिच्छिषति सामनि तिष्ठेवाभ्यचिच्छिषति किं तु स दण्डे । छीचकार स यदा परिटिष्ठेवाथ जीव बुङवे नृपचक्रम् ॥ ५७॥ ५७. स सिन्धुपतिरुद्धतत्वात्सामनि सान्त्वनोपाये नोऋतिच्छिषति । न जिगमिषति । ऋच्छ गतावप्यन्ये। तथा सामन्येव विषये तिष्ठेवावज्ञया थूञ्चकार । तर्हि क जिगमिषतीत्याह । किं तु दण्डेन्त्योपायेभ्युचिच्छिषत्याभिमुख्येन यियासति । अत एव स सिन्धुपतिर्यदा छीचकार चुक्षावाथाथ वा यदा परिटिष्ठेव थूत्कृतवांस्तदा नृपचक्रं जीव बुडवे बभाषे । जीवेति कर्मपदमनुकरणम् । अनुकार्यानुकरणयोरभेदविवक्षया द्वितीयाया अभावः। यद्वाति शब्दोगम्यः । जीवेत्युवाचेत्यर्थः। तिष्ठेव टिष्ठेव । इत्यत्र "तिर्वा डिवः" [३] इति वा तिः ॥ केचितु "स्वरेभ्यः" [१.३.३० ] इति द्विरुक्कस्य उस द्वित्वे सति पूर्वस्व त्यादेश. मिच्छन्ति । तन्मते ऋतिच्छिपति इति सात् ॥ १ बहुषु पुस्तकेषु छिन् इति धातो रूपाणां खानेषु ए इत्यत्र द इति दृश्यते । १डी प्रस्ये. २सी 'ति रितो'. ३५ हख ॥. ४ सी डी छिर ग. ५ए येभ्यचि. Page #651 -------------------------------------------------------------------------- ________________ ६२२ व्याश्रयमहाकाव्ये [ भीमराजः ] भभ्यचिच्छिषति । इत्यत्र “व्यञ्जनस्य" [ ४४ ] इत्यादिना पूर्वस्य व्यअनस्यानादेर्लुक् ॥ तिष्ठेवं । इत्यत्र “अघोषे शिटः" [४५] इति शिटो लुक् ॥ छोपकार । झुहुन्वे । अत्र "कडन" [ ४६ ] इति चौ ॥ चोकबीपि किमु चीनपते कोक्यसे किमिति बर्बरराज । कोकबीपि किमु तेजनृपेत्थं वावदीति नृपतीनुवतोसौ ॥ ५८ ।। ५८. यदा नृपास्तं प्रसादनाय स्तुवन्ति तदासौ लक्ष्म्यादिमदेनावहेलया रे चीनबर्बरतेजदेशाधिपाः किमिति पूर्वारुथेति निर्भर्त्सयतीत्यर्थः । वृत्तद्वयेनामुनास्यानेके नृपा दासभूताः सन्तीति दुःसाध्यत्वोक्तिः ॥ बेभिदीति स जहेति बनीवश्चीति भेद्यपरिहेयसमर्थान् । जात्वनाकुलमतिर्न सनीखंसीति चोन्नतमनोरयशैलात् ॥ ५९ ॥ ५९. स सिन्धुपतिर्भेद्यपरिहेयसमर्थान् भेद्यानुपजापानिपान्बेभिदीत्युभयवेतननरव्यापारणादिनात्यर्थमुपजपति । तथा परिहेयान्महादुर्गाद्याश्रितत्वेन बैह्वायाससाध्यत्वात्साधनेप्यल्पफलत्वात्परित्याज्यानृपाचहेत्यत्ययं त्यजति । तथा समर्थानधिकबलानृपान्वनीववीति कुटिलं याति । अन्यदिगभिमुखं यात्राकरणेन समर्थान्विश्वास्य तेष्वज्ञायमानश्छलेन पततीत्यर्थः । अत एव शत्रुभयाभावा१९पी नीसंत्रीति. १डी सियति. २डी क न ॥. ३६ व । टिष्टेव. ४ सी के शटः. ५ टीमुक u. ६ ए चगै॥. ७५ कु. ८बी वहया. ९ बी पत्वा'. १. एलाबार ११५ पाम्बनी. १२ वी नच्छले . सी डी नसले'. Page #652 -------------------------------------------------------------------------- ________________ [ है ० ४.१.४७.] अष्टमः सर्गः । ६२३ दनाकुलमतिर्निश्चिन्तः सन्नुन्नतमनोरथशैलाजातु न सनी सीत च नात्यर्थं पतति च । चः पूर्ववाक्यार्थापेक्षया समुच्चये । एतेनास्य नीतिशास्त्रोक्तानुसारित्वाद्दुर्जेयतोक्ता ॥ कनीकसति दिक्षु दनीध्वस्यन्त आपदि पनीपतति स्म । आपनीपदति मङ्घ चनीस्कन्दत्यमुष्य कटकेम्बुधिभूपाः ॥ ६० ॥ ।। 3 ६०. अमुष्य सिन्धुपतेः कटके मङ्ग शीघ्रप्रयाणैश्चनीस्कन्दतिच्छलचारित्वेन यियासितदिग्विशेषगोपनाय कुटिलं गच्छति आपनीपदति च कुटिलमायाति चेतस्ततो भ्राम्यति सतीत्यर्थः । अम्बुधिभूपा द्वीपवासिनृपा द्राक् दिक्षु चनीकसति स्म मा स्मेदमस्मासुच्छलेन पतदिति भयेन कुटिलं गच्छन्ति स्म । अत एव दनीध्वस्यन्ते स्म सैन्यादिनात्यर्थं क्षीणाः । अत एव चापदि विपत्तौ पनीपतति स्मात्यर्थं पेतुः । एतेनास्य सैन्ये चलिते महादुर्गस्था अपि भयान्न सुखेन शेरत इत्युक्तम् ।। जङ्गमीति च बलैः सँ बनी वैश्यन्त उच्चशिखराणि गिरीणाम् । जञ्जभत्यहिपतौ परिबैम्भञ्जीति जीर्णकमठोपि च पृष्ठम् ॥ ६१ ॥ ६१. स सिन्धुर्पतिर्बलैर्जङ्गमीति दिग्जयायच्छलचारित्वात्कुटिलं गच्छति । ततश्च गिरीणामुश्च शिखराण्युन्नतशृङ्गाणि बनीश्यन्ते चानन्तबलसंमर्देन गिरीणां कम्प्यमानत्वादत्यैर्थमधः पतन्ति १ ए डी द्राकनी. २ ए सी डी 'मुख्यक. ३ सी डी स वनी, ४ बी ५ डी 'बशी'. ६ ए बी पृष्टम्. 'भ्रस्यन्त. १ सी ई 'श्चितः. २ बी 'नीश्रंसी ३ ए बी सी ई °ति छल° ४ सी कुल.. ७ ए दिग्गया. ५ ए बी सी डी पतदि. ६ ए पति बलै० 'णि वनी. ९ सी 'नीमृश्य'. १० बी 'अस्यन्ते. ८ ए डी ११ ए 'त्यर्थः म.. Page #653 -------------------------------------------------------------------------- ________________ ६२४ ब्याश्रयमहाकाव्ये [ भीमराजः] च । चो भिन्नक्रमे । तथाहिपतौ शेषराजे जञ्जभति बलभारेणातिखिन्नत्वाद्दर्हितं गात्रं विनमयति सति जीर्णकमठोप्यादिकूर्मोपि पृष्ठं परिबम्भजीति चात्यर्थं मोटयति च ॥ ये हि दन्दहति दन्दशति द्राक्पंपशत्यपि च तान्किल मत्रान् । जञ्जपीत्यनयचचरितासौ पम्फुलीति च समीहितचूर्त्या ॥६२॥ ६२. हि स्फुटं ये मत्रा दन्दहत्यग्निरूपविधानेन गर्हितं दहन्ति द्राग्दन्दशति सर्पादिरूपविधानाद्गरं दशन्ति पैम्पशत्यपि च । पशिति सौत्रो धातुः । पेपी बाधनस्पर्शनयोः । पपीस्थाने पशीति केचित् । शिलावृष्टिनागपाशबन्धादिविधानेनात्यर्थं पशन्ति बार्धन्ते च । तान्मत्रान्किलेति सत्ये । अनयचञ्चुरितान्याये गयं चरणशीलोसौ सिन्धुपतिजपीति गर्दा जपति हिंसाभिप्रायेण जापाजापस्य गीता । तथा समीहितचूा वाञ्छितक्रियया पम्फुलीति चात्यन्तं फलयुक्तंश्च स्यान्मबजापोस्य न निष्फल इत्यर्थः । एतेनास्य दैवतोसशक्युक्तिः ॥ कोषूयसे । अत्र "न कवतेयंक" [४७ ] इति पूर्वस्य नैं चः ॥ शनिर्देशः कौतिकुवत्योनिवृत्त्यर्थः । यद्यपि च निषेधो न स्यात् । चोवीषि ॥ अन्ये तु यतप्यपि प्रतिषेधयन्ति कोकवीषि । १ सी ति xxx दाग्दन्दशति. २ ए पंशपत्य. १ सीति ॥. २ई हि स्फटं. ३ बी म्पश्यत्य'. ४ डी पशति. ५१ पथी वा. ६ ई पथीस्थानीप. ७ ए नाशग° ८ ई पन्ति च. ९सी "नयंच. १० एई युक्तः स्या. ११ बी सीडी स्य देव . १२ सीतास्व.१३ बी सी डीई यते । अ.१४ ए यंत्रः . १५ सीडी न च ॥.१६ बी सी डी शवनि'. १७ए नित्य'. १८ डी वीति ॥ म. १९ सीबीति ॥ वा. Page #654 -------------------------------------------------------------------------- ________________ [ है अष्टमः सर्गः । ६२५ वावदीति । बेभिदीति । इत्यत्र “भगुणावन्यादेः " [ ४८ ] इत्याद्गुणौ ॥ अन्यादेरिति किम् । वनीवञ्चीति ॥ जहेति । इत्यत्र "न हाको लुपि" [ ४९ ] इति पूर्वस्य नात् ॥ ० ४.१.५४. ] 2 वनीवञ्चीति । सनीस्रंसीति । दनीध्वस्यन्ते । बनीश्यन्ते । चनीकसति । पानीपतनि । आपनीपदति । चनीस्कन्दति । इत्यत्र " वञ्चस्रंस ० " [५० ] इत्यादिना नीरन्तः ॥ जङ्गमीति । इत्यत्र “मुरत:" [ ५१ ] इत्यादिना मुरन्तः ॥ जअपीति जञ्जभति । दन्दहति । दन्दशति । परिबम्भञ्जीति । पम्पशति । इत्यत्र “जप" [ ५२ ] इत्यादिना मुरन्तः ॥ E ०११ चचुरिता । पम्फुलीति । इत्यत्र “चरफलाम् ” [ ५३ ] इति मुरन्तः ॥ चचुरिता । चूर्त्या । पम्फुलीति । इत्यत्र “ति च ' [ ५४ ] इत्यादिनात उ: । नाधिचेदि च वचांसि नरीनृत्यन्त आशु न च धीर्नरिनर्ति । नर्नृतीति यदसौ भुजदर्पादिनरीनृतदवारितसेनः ॥ ६३ ॥ 97 १२ ६३. यद्यस्माद्धेतोरसौ चेदिर्भुजदर्पान्नर्नृतीत्यत्यर्थं नृत्यति । कीदृक्सन् । दिक्षु नरीनृतत्यो जैत्रत्वेन दर्पोद्धरत्वादतिशयेन वल्गन्त्योत एवारिताः केनाप्यनिषिद्धाः सेना यस्य सः । तस्मादधिचेदि च चेदिराजविषये च न केवलं सिन्धुपताविति चार्थः । वचांस्येतावन्मात्रदर्पो सावित्यावयोर्वचनान्याशु शीघ्रं स्तोककाले न नरीनृत्यन्वे नात्यर्थं प्रसरन्ति । धीश्चैतद्दर्पमानविषया बुद्धिश्वाशु न नरिनर्ति । एतद्दर्पो बंहीयस्त्वादॆस्मदादिभिर्बहुकालेन ज्ञेयो वाच्यश्चेत्यर्थः ॥ 1 o १ डी ई 'दात्य'. २ डी 'नीध्वंस्यते । चनीक'. ३ सी ई भ्रस्यन्ते. ४ सी डी 'मीत्य. ५ ए बी सी डी 'अपति. ६ ए °ति पुर° ७ सी डी 'यो । पुम्फली. ८ बी 'नृत्यतो जै° ९ ए ई शयव १० ए 'वावारि १३ बी 'त्यादीनि वच ११ सी डी 'रिता के' बी सी डी में वही'. १२ सी डी 'षिद्धा से १५ की दस्मादा". ७९ १४ Page #655 -------------------------------------------------------------------------- ________________ ६२६ व्याश्रयमहाकाव्ये [ भीमराजः ] नरीनृत्यन्ते । अत्र "ऋमतारी(:) [ ५५ ] इति रीः ॥ नरिनति । नन्तीति । नरीनृतत् । इत्यत्र "रिरौ च लुपि" [ ५६ ] इति रिरी री॥ मामनेनिजुरवेविपुरिन्दोर्न ह्यवेविजुरिहेश यशांसि । यानि तेन स पिपर्ति विभीयर्ति तान्यहह सीम निहीते ॥६४॥ ६४. हे ईश ते तव यानि यशांसि मामनेनिजुर्निर्मलीचरवेविपुाप्नुवन्नत एवेन्दोश्चन्द्रान्न ह्यवेविजु३व पृथगभवन्निन्दुतुल्यानीत्यर्थः । तानि सं चेदिर्न पिपर्ति त्वदरिभिविलुप्यमानानि न रक्षति न बिभर्ति गानेन न पोषयति न धारयति वा नेयर्ति न याति नाश्रयतीत्यर्थः । अतश्चाहहेति खेदे कष्टं सीम सकलभूमण्डलव्याप्तिलक्षणा स्वंद्यशोमर्यादा जिहीते याति भ्रश्यतीत्यर्थः ॥ अम्बुधिं प्रसूतिभिः स मिमीते यो मिमासति तदश्वरथेभम् । तं जिजावयिषुरत्र न कालोप्यस्य संयियविषुटुंधि कोन्यः॥६५॥ ६५. यो नरस्तदश्वरथेभं तस्य चेदेरश्वानथान् गजांश्च मिमासति संख्यातुमिच्छति सोम्बुधिं प्रेमृतिभिश्चुलुकैमिमीते संख्याति । तथात्र युधि कालोपि यमोपितं चेदिं न जिजावयिषुरस्यातिशूरत्वेन स्वमरणाशङ्कया नात्मानं गमयितुमिच्छुस्ततो युधि कोन्योस्य संयियविषुः संबद्धीभवितुमिच्छुः ॥ १डी बिभर्ती. १ सी नरिनर्ति । नरी'. २ ए तां रीः ॥ न. ३ ए बी सी डी नृत्यत्. ४ सी निर्म'. ५ ए "कुरुवेषिपु. ६ सी स चिदि. ७ ए ई न पो. ८ सी 'लयोंतत.९ सी व्याधिल'. १० सी त्वयोशो'.११ सी योन्यर'.१२ बी प्रभृति. १५ सी डी भिश्चत. १४ ए नामं ग. १५ ए संनियि १६ ए विमि'. Page #656 -------------------------------------------------------------------------- ________________ [ है० ४.१.६०. ] अष्टमः सर्गः । क्ष्मां रिरावयिषता कटकेनारीलिलावयिषतीह सहेलम् । को विभावपिति स्म न सख्यं कः शुशावयिषति स्म न भक्तिम् ॥ ६६ ॥ ६६. कः सख्यं चेदिना सह मैत्रीं न बिभावयिषति स्म भावयितुमिच्छति स्म । सर्वोपि मृत्युभयात्सख्यं चिकीर्षति स्मेत्यर्थः । तथां को भक्तिं न शुशावयिषति स्म नाविवर्धयिषत् । क सति । इह चेदौ । किंभूते । क्ष्मां रिरावयिषता पादाघातैः शब्दायमानां प्रयोक्तुमिच्छता कटकेन कर्त्रा सहलं लीलयैवारील्लिलावयिषति छेदयितुमिच्छति । एतेन यात्रारम्भिण्यप्यस्मिन्सर्वेपि नृपा वशीभूता इत्युक्तम् ॥ अनेनिजुः । अवेविजुः। अवेविपुः । अत्र “निजां शित्येत्” [ ५७ ] इति पूर्वस्यैत् ॥ पिपर्ति । इयर्ति । बिभर्ति । मिमीते । जिहीते । अत्र “पृभृ" [ ५८ ] इत्यादिना पूर्वस्य- इः ॥ मिमासति । इत्यत्र “सैन्यस्य " [ ५९ ] इति - ६ः ॥ ० जिजावयिषुः । संयियविषुः । रिरावयिषता । लिलावयिषति । बिभावयिषति । इत्यत्रै “ओर्जान्तस्था” [to] ganfear-g: || ननु ण्यन्तानां वृद्ध्यावादेशयोः कृतयोर्द्वित्वे सति पूर्वस्योकारान्तता न संभवति । तत्र "सन्यस्य" [ ५९ ] इत्यनेनैव सिद्धे किं गुरुणा सूत्रेण । एतावन्तु विधेयम् । ओः पयेवर्ण इति । पिपविषते । यियविषतीत्यत्र पूर्वस्योकारान्तस्येत्वं यथा स्यात् । सत्यम् । णौ यत्कृतं कार्य तें सर्व स्थानिवदिति न्यायज्ञापनार्थम् । तेन शुशावयिषतीत्यादि सिद्धम् ॥ १ ए शुभाव. १ सी डी 'था भक्ति को न. ૪ सी पादघा ५ ए हेलील ८ए 'विषुः । अ ९. 'जो सत्ये. ११ बी सनस्य. १२ सी 'विषु । सं. ६२७ २ पशुभावायि ३ ए बी व । . ७ सी डी 'यितु'. १० बी 'स्यैतत्. १३ पत्र ऊर्जा. १४ सी वतत्स बी 'जां शेत्ये'. ६ ए वारीलि. Page #657 -------------------------------------------------------------------------- ________________ ६२८ ब्याश्रयमहाकाव्ये [ भीमराजः] अन्यभूमिपतिनाम सदा शिश्रावयिष्यत इहास्य न कैश्चित् । एक एव हि भवानृपतिः शुश्रावयिष्यत इदं स्म समग्रैः ॥६७ ॥ ६७. इह पृथ्व्यामन्यभूमिपतिनाम सदा न कैश्चिकैरपि नृपादिभिः शिश्रावयिष्यतेहयुत्वेनान्यनृपनानोप्यसहिष्णुत्वादस्य न सं. मालयितुमिष्यते किं तु हे चेदिपते हि स्फुटमेक एव भवान्नृपतिरिदमस्य समप्रैः सर्वैः शुश्रावयिष्यते स्म । इदमिति भिन्नक्रमे । मस्येत्यस्य व्याप्यत्वेपि संबन्धविवक्षया षष्ठी । एतेनायं त्वन्नामापि न सहत इत्युक्तम् ॥ तैरनेन वसु दण्डपदे सिस्रावयिष्यत इलापतिवगैः । यैः किलोद्भटभुजैरभितोसुस्रावयिष्यत धनं धनदेन ॥६॥ ६८. तैरिलापतिवगै रोजौषैः कर्तृभिरनेन चेदिना हेतुक; दण्डपदे दण्डस्थाने वसु द्रव्यं सिस्रावयिष्यते क्षारयितुमिष्यते । किति सत्ये । उद्भटभुजैर्बलिष्ठबाहुभिर्हेतुकर्तृभिरभितः सामस्त्येन धनदेन प्रयोज्यका धनमसुस्रावयिष्यत मुंजाबलेन यैर्धनदोपि दण्डं जिघृक्षित इत्यर्थः । एतेनास्य कोशसंपदतिशयोक्तिः ॥ अस्य कोपकठिनं हृदयं दिद्रावयिप्वरिकुलं चटु वक्ति। भक्तिवाग्भिरमुना खलु नादुद्रावयिष्यत जनः पुनरन्यः ॥६९॥ ६९. अस्य चेदेः कोपकठिन हृदयं दिद्रावयिषु प्रसिसादयिष्वि१९ सिमाब'. बी सिमाव'. १ए 'युक्तेना'. २५ सर्वेषुः मा . ३ डी राजोधैः ४ ए हेतुः क. ५ ए वी 'foet. ६ वी पाडूमि'. ७५ भियहेतु. ८ई मस्तेन. ९वी मुभाव'. १.सीडी मुबई. ११ एक्षित. १२ई नं. Page #658 -------------------------------------------------------------------------- ________________ [ है० ४.१.६१.] अष्टमः सर्गः। ६२९ त्यर्थः । अग्कुिलं चटु चाटुकारान्वक्ति । अमुना चेदिना पुनरन्यो जनः शत्रुलक्षण: खलु निश्चयेन भक्तिवाग्भिर्भक्तिप्रधानवचनैर्नादुद्रावयिष्यत । एतेनामुनारीणां मानो भग्नो न त्वस्य केनापीत्युक्तम् ।। अस्य चाश्ववलमुद्भटमुत्पिपावयिष्विव रयादधिरूढान् । वीक्ष्य सप्ततुरंगी ध्रुवमुत्पुपावयिप्यत इनेन न सापि ॥ ७० ॥ ७०. ध्रुवं सापि सकलाश्वोत्कृष्टतया प्रसिद्धापि सप्ततुरंगीनेन रविणा नोत्पुप्रावयिप्यते नोर्ध्व गमयितुमिष्यते । किं कृत्वास्य चेदेरश्वबलं वीक्ष्य । किंभूतम् । उद्भटमश्वेपूत्कृष्टमत एव रयाद्वेगादधिरूढानश्ववारानुत्पिप्रावयिप्विवोवं गमयितुमिच्छिव । उनटत्वादधिरूढानां रयेणोत्पिप्रावयिपुत्वाँच्चैतदश्ववलं मत्कां सप्ताश्वीमुपरि यान्ती मा भिपिपेणदित्याशङ्कयार्केण नैतदूर्ध्व गमयिष्यत इति संभावयामीत्यर्थः ।। पर्वतप्रतिममस्य महीं पिप्लावयिविभकुलं मदपूरैः । चिन्तयन्स नियतं न मुदापुप्लावयिष्यत हरिः स्वगजेन||७१॥ ७१. स ऐरावणवाहनत्वेन सर्वत्र प्रसिद्धो हरिरिन्द्रोपि नियतं निश्चितं मुदा हेतुना स्वगजेनैरावणेन हेतुक; नापुप्लावयिष्यत मुदा प्लवमानो हर्षावस्थां प्राप्नुवन्हरिः स्वगजेन प्रयोक्तुं नैष्यतेत्यर्थः । कीहक्सन् । अस्य चेदेरिभकुलं चिन्तयन्परिभावयन् । किंभूतं पर्वतप्रतिमं तथा मदपूरैर्महीं पिप्लावयिपु । वृत्तद्वयेनामुनायें मुत्कृष्टाश्वेभसंपदा दुर्जेय इत्युक्तम् ॥ १सी जन श. २ प ष्यथ । ए° ३ सी डी मो भ'. ४ ए नोपुप्रा०. ५ ए व्यति नो . ६ सी वा चे. ७ ए बी बोई ग. ८ एत्वाच्चेत . ९ई मम स. १० सी प्यते मु. ११ ए सी मही पि. १२ सी पिप्लव'. १३ सी यिष्ट । वृ. १४ ए ययत्क: १७ Page #659 -------------------------------------------------------------------------- ________________ ६३० ब्याश्रयमहाकाव्ये { भीमराजः ] राजभिबहुभिरप्यसको चिच्यावयिष्यत उदग्रतरः कैः । येन सोपि किल दर्पजुषा चुच्यावयिष्यत इनखिदशानाम् ।।७२।। ___७२. येन चेदिना दर्पजुषा सता से शौर्यादिगुणैः प्रसिद्धस्त्रिदशानामिनोपि शक्रोपि चुच्यावयिष्यत इन्द्रपदाद्धंशयितुमिप्यतेसको चैद्य उदातरः पूर्वोक्तबलोदिसंपदोद्भटतरो बहुभिरपि राजभिः कैश्चिइयावयिष्यते । एतेन त्वां विना त्वन्नृपैर्बहुभिरप्यसौ न साध्य इत्युक्तम् ॥ शिश्रावयिष्यते शुश्रावयिष्यते । सिस्रावयिष्यते असुस्रावर्यिप्यत। दिद्रावयिषु अदुद्रावयिष्यत । उत्पिप्रावयिषु उत्पुप्रावयिप्यते । पिप्लावयिषु अपुप्लावयिष्यत । चिच्यावयिष्यते चुच्यावयिष्यते । अत्र "श्रुनु” [६] इत्यादिना पूर्वोत हर्वा ॥ दीर्घनिद्रमथ सोरिगणं सुप्वापयिष्वसिकरोचकयत्तत् । मत्रिणां बलमचीकरदने केतुभिर्गगनमौणुनवद्यत् ॥ ७३ ॥ ७३. अथैवं चरोक्तयनन्तरं स भीमस्तञ्चरवचनं मत्रिणामचकर्थत्तैः सहामधयदित्यर्थः । कीहक्सन् । दीर्घा कदाचिदप्यजागरणेन प्रलम्बा निद्रा मृत्युरूपा यत्र तद्यथास्यादेवमरिगणं सुष्वापयिषुः शाययितुमिच्छरैसि: करे यस्य सः । कोपावेशाच्छच्छेदायात्तखड्ग इत्यर्थः। १२ १ सी रिमण सु. २ बी र्गमन'. १बी सी डी स सौर्या. २ ए तेशको. ३ ए लालिसं. ४ सी सिपाव'. ५ ए अशुश्राव. ६ बी ष्यते । दि. ७ सी प्यते । चि.८९ स्रुनु . १ए पत्ते स. १.डी पु: स्वापयि. ११ सी रसि क. १२ डी कोपर्व'. ११ सीख. Page #660 -------------------------------------------------------------------------- ________________ ६३१ [ है० ४.१.६४.] अष्टमः सर्गः। सापेक्षवप्यत्र समासो नित्यंसापेक्षत्वात् । तथा यदलं केतुभिर्ध्वजैः कर्तृभिर्गगनमोर्गुनवद्वंहीयस्त्वनाच्छादयत्तद्वलमने स्वस्याग्रतोचीकरत् । शवभिषणनायासंख्यं सैन्यमग्रे कृत्वा चचालेत्यर्थः ॥ सुष्वापयिषु । इत्यत्र "स्वपो णावुः" [ ६२] इति पूर्वस्योत् ॥ अचीकरत् । इत्यत्र “असमान" [ ६३ ] इत्यादिना पूर्वस्य सनीव कार्यम्॥ असमानलोप इति किम् । अचकथत् ॥ अचीकरत् । इत्यत्र "लघोर" [ ६४ ] इत्यादिना दीर्घः ॥ अस्वरादेरिति किम् । औणुनवत् ॥ तंस सिन्धुवहमाप महीं योतस्तरक्षितिभृतोददरच्च । नोत्तितीर्घमुदतत्वरदब्धि द्रागसमरदपारपयोभिः ॥७४ ॥ ७४. स भीमस्तं सिन्धुवहं पञ्चनदाख्यं वहनमाप प्राप यो वहो महीमपारपयोभिरपर्यन्तजलैः कृत्वातस्तरप्लावितवाक्षितिभृतोद्रीनददरच जलाघातैय॑दारयच्च । अत एव द्रागब्धिमसस्मरत्स्मरयामासाथांदब्धि दृष्टपूर्विणो लोकान् । अत एव चोत्तितीर्घमुत्तरीतुमिच्छं नरं नोदतत्वरद्दुस्तरत्वाशङ्कया नोत्सुकमकार्षीत् ॥ द्यामपस्पशदपप्रथदम्भोमम्रदत्तटतरूंश्च तरङ्गैः । यस्तटानि मकरैरववेष्टदौविवेष्टदथ कं न भयेन ॥ ७५ ॥ ७५. यो वहस्तरङ्गैः कर्तृभिर्या व्योमापस्पशस्पर्शितवान् । तथाम्भोपप्रथब्यस्तारयत् । तथा तटतरूनमम्रदयोन्मूलयामास च । तथा १ए 'दाधिवे.' १सी यशापे'. २ डी वदही. बीई वदंडी'. ३ सी संख्यसै'. ४ सी कायें ॥ अ. ५ सी दाख्यब. ६ सी ददार. सी डी ई रित्मार'. ८ डी तिरीर्षु. Page #661 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये ક્રૂર [ भामराजः ] यः कूलंक पत्वेन मकरैर्मत्स्यैः कर्तृभिस्तटान्यववेष्टव्यापयामास । अथैवं 1 सति यो भीष्मत्वाद्भयेन कर्त्रा कं नरं नाविवेष्टत् ॥ योम्बुधिनुं जलदानच चेष्टत्स्वर्वधूः सुरसरित्र्वचिचेष्टत् । न त्ववाजगणदत्र जनोयं कण्ठभूषणमजीगणदुर्व्याः ॥ ७६ ॥ ७६. यो वहोम्बुधिर्नु जलदानेचचेष्टज्जलग्रहणाय व्यापारितवान । तथा यो निर्मळ जलत्वेन सुरसरिनु व्योमगङ्गेव स्वर्वधूर्देवीरचिचेष्टज्जलक्रीडार्थं व्यापारयत् । अत एवात्र पृथ्व्यां यं वहं जनो न त्ववाजगणदल्पीयानिष्फलश्चायमिति नैवावज्ञातवान् । किं तु यं जन उर्व्याः पृथ्वीरमण्याः कण्ठभूषणं मैवेयकमेतदाकारत्वाद्जीगण ज्ज्ञातवान् ॥ असस्मरत् । अददरत् । उदतत्वरत् । अपप्रथत् । अमम्रदत् । अतस्तरत् । भपस्पशत् । अन “स्मृदृत्वर" [ ६५ ] इत्यादिना पूर्वस्यात् ॥ अववेष्टत् आविवेष्टत् । अचचेष्टत् । अचिचेष्टत् । इत्यत्र " वा वेष्टवेष्टः " [ ६६ ] इति वात् ॥ अजीगणत् । अवाजगणत् । इत्यत्र ““ईच्च गणः " [ ६७ ] इति - ईदच्च ॥ आदुरानृधुरथानशिरे चान जुराञ्छुरभितोपि यदापः । बाश्छलेन गिरिराद्विमिहानाञ्छेति येन च बभूव वितर्कः ||७७ || ७७. येन वहेन हेतुना वितर्कोर्थान्नृणां बभूव च । कथमित्याह । यद्यस्माद्धेतोरापोभितः समन्तादूर्ध्वं तिर्यग्दिक्षु चानृधुर्ववृधिरे । अथ वृद्ध्यनन्तरमभित आनशिरे व्यापुस्तथाभित आनशुश्च क्षयामासुराद्रचक्रुश्चेत्यर्थः । चो भिन्नक्रमे । आन्छुरपि दीर्घीबभूवुश्च । औपिः समु१ बी 'विचेष्ट'. २ए नववेष्ट. ३ ए 'रविचे'. ५. ६ डी । उ. ७ ई "द भवि १० ए बी ईच गं. ११ बी सी डी 'सुबादी'. त्रि. १३ ए सी अपि स . I श ४ सी डी 'न्निफल. ८ बी अचचेष्ट. ९ डी १२ ए वो. Page #662 -------------------------------------------------------------------------- ________________ [ है , ४.१.६८. अष्टमः सर्गः । ६३३ बयार्थो भिन्नक्रमे । अत एवाभित आदुरिव सामस्त्येन भुक्ता इव । ये हि यथाकामं भुक्ताः स्युस्त ह्यङ्गन वर्धन्ते । ततः स्थौल्यादिशो व्याप्नुवन्ति स्निग्धाङ्गत्वचा म्रक्षिता इव च स्युर्दी/भवन्ति चेति । अतश्च वाश्छलेनैवं प्रवृद्धव्यापकदीर्घाभूतजलव्याजेनेह सिन्धुदेशे किं गिरिराडिमालय आनाञ्छ दीघीवभूवेति ॥ किं बभूव इह चन्द्रमसा सुप्वाप किं हरिरिहेह बुभूवे । किं श्रिया भृगुसुतः किममुं विव्याध चेति जनता यमनूचे ॥७८॥ ७८. यं वहमनु लक्ष्यीकृत्य जनतोचे । कथमित्याह । चन्द्रमसा किमिह वह बभूव उत्पन्नम् । तथा हरिविष्णुः किमिह व सुष्वाप तथेह वहे किं श्रियां बुभूवे तथा भृगुसुतः परशुरामः किममुं वहं विव्याध च शरेणाताडयञ्चेति । समुद्रे हि किल चन्द्रश्रियावुत्पन्ने हरिश्च सुष्वाप रामश्च समुद्रपर्यन्तायां भूमौ विप्रेभ्यो दत्तायां स्वावासभृम्यर्थमब्धि शरेणानाडयदिति प्रसिद्धिः । अयं वहो महाप्रमाणत्वनाधितुल्य इति जनतात्रैवमाशङ्कतेत्यर्थः ।। वम विव्ययिथ जिज्यिथ सीमां किं नु विव्यचिथ वारिधिरेव । को भ्रमादिदमुवाद न यसिन्विव्यथे च हृदि को न तितीर्घः ॥७९॥ ७९. भ्रमात्समुद्रभ्रान्तेर्यस्मिन्वह विषय इदं को नोवाद नावदेत् । किमित्याह । वम विव्ययिथातिदीर्घत्वेनाच्छादितवान्रुद्धवानित्यर्थः । तथातिविस्तीर्णत्वात्सीमामियत्प्रमाणोयमिति मर्यादां जिज्यिथ तत्य१ सी बुभुवे. २ सी ज्यिव सी. १ सी डी ङ्गत्वाच्चाम्र. २५ स्युद्दीं. ३ बी वाछले'. ही वा स्थले'. ४ सी हे कं श्रि. ५ए सी या बभू. ६ सी डी पशुंरा . .ए मा किम सीमः केम. ८ सी को नावा'. ९बी दत । कि. Page #663 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ भीमराजः क्याप्रमाण इत्यर्थः । अतोनु इति वितर्के । संभावयेहं त्वं वारिधिरेवं तरिक विव्यचिथ वहोहं न तु वारिधिरिति व्याज किमिति चकर्थ । तथा तितीर्घस्तरीतुमिच्छुः को हृदि न विव्यथे कर्थमयं तरिष्यत इति चित्ते सर्वोपि तितीर्घः पीडित इत्यर्थः ।। आदुः । अत्र “अस्यादे' [ ६८ ] इत्यादिना पूर्वस्यात् ॥ भानधुः । आनशिरे । आनझुः । अत्र "अनातः" [६९] इत्यादिना-आ बश्शाम्तः ॥ अनात इति किम् । आन्छुः । कश्चिदत्रापीच्छति । भानाम्छ॥ बभूव । बभूवे । सुष्वाप । इत्यत्र "भूस्वपोरदुतौ” [ ७० ] इत्यदुतौ ॥ पितु कर्तर्येव भुवोकारमिच्छन्ति न भावकर्मणोः । तेनं बुभूवे श्रिया ॥ जिज्यिथ । विव्ययिथ । विव्याध । विग्यचिथ । विव्यथे । अत्र "ज्याव्ये" [1] इत्यादिनी-इः ॥ किं वियाज किमुवाश तरङ्गैर्यामुवाच नु च यः स्वमगाधम् । ऊयुरभ्रपटली मिहिकास्ता यत्र याः परिववौ पवमानः ॥ ८० ॥ ८०. यो वहो द्यामाकाशं तरङ्गैः कृत्वा किं न्वियाज । किं न्विति वितकें । तरङ्गाणामूर्ध्वगामित्वेनोक्षिप्यमाणार्या जलितुल्यत्वाकिमानर्च । किं किं वा तरङ्गैामुवाश तरङ्गाणां द्योभिमुखोच्छलितत्वात्साभिलापोरिक्षप्तभ्रूतुल्यत्वाचाभिललाष । नु च किं वा तर १ सी लीमि. १५ नु वि°, २ सी डी ई वा. ३ ए बी वारधि'. ४ सी डी 'व च त. ५ सी मि च. ६ सी डी यमियं. ७६ प्यते चि. ८ बी सी ही मानश्चा. ९ सी डी भूवे । शुष्वा . १० ए न वुभू. ११ बी सी 'ना-६॥ Page #664 -------------------------------------------------------------------------- ________________ [ है० अष्टमः सर्गः । द्वैद्य स्वमात्मानमगाधमतलस्पर्शमुवाच । तरङ्गाणां योसमीपगतत्वात्सशब्दत्वाच्च तैद्यरप्रे स्वमगाधं किमुवाचेत्यर्थः । तथा यत्र वहे ता मिहिका नीहारा अभ्रपटलीं धूमरीमूयुः संतेनुर्या मिहिकाः पवमानो वायुः परित्रवौ मेलितवान् ॥ २ 3 न ह्युवाय ववतुर्न ने चोवुः कोपि कावपि च केपि च यद्धि । वेधसा तदुपवाय परिज्यायाभ्यदर्शि वसनं नु य उर्व्याः ॥ ८१ ॥ ८१. यसनं हि स्फुटं न हि नैव कोपि तन्तुवायादिरुवायें ५ व्युतवान् कावपि च न ववतुः केपि च न चोवुरुर्या भूरमण्याः संबन्धि तद्वसनं नु वस्त्रमिव यो वहो वेधसाभ्यदर्शि ज्ञापितमर्थान्नृणां यद्वोर्व्या अभ्यदेशि दर्शितं दत्तमित्यर्थः । किं कृत्वा परिज्याय स्वस्य हानिं कृत्वा कष्टं कृत्वेत्यर्थः । तयोपवार्य व्युत्य ॥ ० ४.१.७६. ] इयाज । उवाय । उवाश । उवाच । इत्यत्र "यजादि" [ ७२ ] इत्यादिना पूर्वस्य सस्वरान्तस्था वृत् ॥ ६३५ ऊयुः [: । अत्र "न वयोय्” [ ७३] इति वयेर्यो वृश्च ॥ परिवेवी । इत्यत्र "वेरयः " [ ७४ ] इति वृक्ष | अब इति किम् । उवाय ॥ बबतुः ऊवुः । अत्र “अविति वें" [ ७५ ] इति वा वृत्र ॥ अब इत्येव । ऊयुः ॥ परिज्याय । उपवाय । इत्यत्र “ज्यश्व बपि" [ ७६ ] इतिय्वृध ॥ १ ए न बोवु:. १डी ५ बी पि न. ६ बी 'श्रीनृणां स्मृतः ॥ ऊँ. १० ए बय. मा. २ सी मिहका. ३ ई 'महि". ४ ई व ब्यूत. . ७ए दशि द. ८ ई °य व्यूत्य ॥ ९ सी डी ११ सी बनौ । ६. १२ सीवा . Page #665 -------------------------------------------------------------------------- ________________ ६३६ ब्याश्रयमहाकाव्ये [ भीमराजः ] सर्वतोपि हि सरांसि किमु प्रव्याय किं नु परिवीय नदोन्वा । किं तु सर्वसरितोपि परिव्याय स्थितो य उदकैः प्रतिभाति ॥८२॥ ८२. यो वह उदकैः कृत्वा प्रतिभाति मम मनसि प्रतिभासते । कीहक् । स्थितः । किं कृत्वा । हि स्फुटं सर्वतोपि सरांसि किमु प्रव्यायात्मनि प्रक्षेपात्संवृत्याच्छाद्य वा किं नु किं वा नदान्वा । वा समुच्चये । वहांश्च परिवीय संवृत्य किं नु किं वा सर्वसरितोपि सर्वनदीश्च परिव्याय संवृत्य । अतिमात्रजलत्वात्कवेरित्याशङ्का ॥ इज्यते जलनिधिं किल संवीय स्थितः कलशभूः स मुधैव । उह्यते यदमुनैष न संव्यायेति यत्र नृभिरुच्यत उच्चैः॥ ८३॥ ८३. यत्र वहविषये नृभिरुच्चैरुच्यते । कथमित्याह । किलेत्यागमे । जलनिधिं संवीय पानेन संवृत्य स्थित: स प्रसिद्धः- कलशभूरगस्त्यो मुधैवेज्यते । अब्धिः पीतोनेनेत्यचिन्त्यवैभवतयाँ लोकैर्यदयं पूज्यते तन्निरर्थकमित्यर्थः । यद्यस्माद्धेतोरेष वहः संव्याय पानेन संवृत्यामुना कलशभुवा नोह्यते स्वात्मनि न धार्यते । वहेत्रापीतेन्धिः पीतोप्यपीत इति भावार्थ इति ॥ प्रध्याय । इत्यत्र "व्यः" [ ७७ ] इति वृन्न ॥ संव्याय संवीय । परिव्याय परिवीय । इत्यत्र “संपरेवा" [७८ ] इति वा वृख॥ इज्यते । उद्यते । उच्यते । अत्र "यजादिवचेः किति"[७९] इति वृत् ॥ १ बी सी डी किं तु प. २ ए दान्वाः । किं. ३ ई किं नु स. १ बी मासि म. २ बी सी डी किं तु किं. ३ सी न्वा स. ४ बी सी डी किं तु किं. ५ ए निषिसं. ६ ई या कै. ७ बी च्याज । ६. ८ सी वृत ॥ टी वृतः॥. Page #666 -------------------------------------------------------------------------- ________________ [ है ० ४.१.८०.] अष्टम: सर्गः। ६३७ सोपुपीत्यहिगणोनुतटं साप्ति नक्रनिचयोपि च यस्य । पर्यमुप्यत यमेन नु नासोपुप्यत क्षणममपुपदन्यः ॥ ८४ ॥ ८४. यस्य वहम्यानुतटं तटसमीपेहिगणः सोपुपीति निरुपद्रवत्वादत्यर्थं शेते । तथा नक्रनिचयोपि च सास्वप्ति । एतयोश्च मृत्युहे. तुत्वादुत्प्रेक्ष्यते । यमेन न्वनुतट पर्यसुप्यत शयितम् । अत एवान्योहिनकेभ्य इतरो नरादिर्यस्यानुतटं क्षणं क्षणमात्रमपि नासोपुप्यत मृत्युभयेन नात्यर्थमशेत । तथान्यो नासूपुपन्न च कं चन स्वापयामास ॥ सिन्धुराडसुषुपद्भयजीनो दुर्गमं यमजिनन्दिडविद्धः। आशु विध्यति च विद्विप उग्रोरुव्यचानु विचिता विचति स्म।।८५॥ ८५. सिन्धुराडसुपुपत्स्वापमकार्षीत् । कीहक्सन् । दुर्गमं दुःखेन गम्यं यं वहमजिनन्नत्यजन्नत एव द्विडविद्धो द्विद्भिरविद्धः पराभवेनापीडितोत एव भयजीनो भयरहितः । तथोग्रोरुव्यचा नु यथा प्रचण्डो वृश्चिको विद्विपः पदादिघटनेन स्वशत्रून्कण्टकेनातर्कितमेव विध्यति तथायं विद्विष आश्वतर्कितं विध्यति च तीत्रप्रहारादिना पीडयति च । तथा विचिता । अत्र तॄन् । श्वम्तन्यास्ता वा। वञ्चयते वञ्चयिष्यते वा। विचति स्मच्छलितवान् । एतदुर्गबलेनायं स्वयं सुखेन तिष्ठति शत्रूश्च पराभवतीत्यर्थः ।। असोपुप्यत । सोषुपीति । असूपुपत् । पर्यसुप्यत । इत्यत्र "स्वपेर्यो " [८० ] इति वृत् ॥ यङ्लुपि नेच्छन्त्यन्ये । सास्वप्ति ॥ घन्तादपि केचिदिच्छन्ति । असुषुपत् ॥ १ सी पी xxx ति निरु. २ ए स्वस्ति न'. १ ए मेव न्व. २ ए गम्य यं. ३ ए भवोना. ४ बी सी डी पादा. ५ सी 'नकण्ट'. ६ बीनू । स्वस्त. : Page #667 -------------------------------------------------------------------------- ________________ ६३८ ब्याश्रयमहाकाव्ये [ भीमराजः] जीनः । अजिनन् । अविद्धः । विध्यति । इत्यत्र "ज्याव्यधैः कुिति" [८१] इति स्वृत् । विचिता । विचति । इत्यत्र "व्यचोनसि" [८२ ] इति रवृत् ॥ अमसीति किम् । उरुव्यचाः ॥ याशन्ति पवना गरुडो वावश्यतेनुशितमन्यजनेन । लडिन्तुं यमगृहीतपयोन्तं संजिघृक्षुमिव सागरलक्ष्मीम् ॥ ८६ ॥ ८६. यदीति संभावने । यदि परं पवना वाता अतिवेगवाद्यं वह लवितुमुशन्तीच्छन्ति । गरुडो वा वावश्यतेत्यर्थ वाञ्छति । यतोगृहीतपयोन्तमपर्यन्तजलमत एव सागरलक्ष्मीमब्धेरनन्ताम्भोरूपां श्रियं संजिघृक्षुमिव संग्रहीतुमिच्छमिवाधितुल्यमित्यर्थः । अतएवान्यजनेन लचितुमनुशितमवाञ्छितम् ॥ वृक्णमेव परिश्चति भृष्टं भृजतीह परिपृच्छति पृष्टम् । विश्रुतं जगति गौरवमावाव्यक्ति यस्य समुदाहरमाणः ॥ ८७ ॥ ८७. यस्य गौरवं महत्त्वं समुदाहरमाणः कथयनैरो वृणमेव च्छिन्नमेव परिवृश्चतिच्छिनत्ति भृष्टमेव पक्कमेव भृजति पृष्टमेव परिपृच्छति । यत आवाव्यक्ति वाव्यच्यादित्याशास्यमानः तिकि वाव्यक्तिरेवंनामा कश्चिन्जनमात्रम् । आङा मैयाँदार्थेनाव्ययीभावः। जनमात्रस्यापीत्यर्थः । जगति विश्रुतम् । यथा छिन्नादेश्छेदनादि निरर्थकमेवमेतगौरवस्य जगत्रयेपि प्रसिद्धत्वात्कथनं निरर्थकमेवेत्यर्थः । १सी वृकमे'. २ ए मृद्यती. १सी डी'नत् । म. २.सी डी 'दः । न्यध्य'. ३ ए : जिति. ४ ए 'वाचो . ५ सी म्यचा ॥. ६ वाव. ७ई तजलपर्यन्तम. ई संगृही. ९ वी 'म् ॥ विण'. १० सी रवम ११ सी बरा . ११ ई . १३ सी र्यामा', १४ई बस्य क. Page #668 -------------------------------------------------------------------------- ________________ r [हे. ४.१.८३.] अष्टमः सर्गः। विव्यधुस्तटमहीरपवेविक्त्यहिपांश्च विविधुर्यत आपः। वेवयीति नु नभः ककुभो वेवीयते नु य उर्मिकरानः॥४८॥ ८८. यतो यस्मिन्वह आद्य[द्यादि ?]त्वात्तस् । आपस्तटमहीर्विव्यधुरभ्रंशयन्नित्यर्थः । तथा व्यचेर्यङ्लुपि वेविच्यादित्याशास्यमानः तिकि वेविक्तिर्नाम कश्चिनरोपगंतोहिपाणामद्भिरुन्मूल्यमानत्वान्नष्टो वेविक्ति. र्येभ्यस्ते येहिपा वृक्षास्तांश्च विविधुरुन्मूलितवेत्यः । अनेनास्य जला. तिपूर्णतोक्ता । अत एव यो वह उदुच्छ्रिता उर्मय एव कराप्राणि पाण्यप्राणि शुण्डाग्राणि वा यस्य स तथा सन्नभो वेवयीति नु भृशमाच्छादयतीव तथा ककुभो दिशो वेवीयते नु । सेसिमीषि किमहो परितः सेसिम्यते जलमदेन यथाब्दः । संस्यमन्विति दृशा किल वाव्यत्तं नृपः प्रववृतेथ नियन्तुम् ।।८९॥ ८९. अथ नृपो भीमस्तं वहं नियन्तुं सेतुना बन्दुं प्रववृते प्रारेभे । कीक्सन् । अहो वह जलमदेन जलबाहुल्यदर्पण यथाब्दो मेघ: सेसिम्यतेत्यर्थं गर्जति तथा त्वं किमिति जलमदेन सेसिमीषि । अत्यर्थं शब्दायसे । एतेन त्वजलमदोपनेष्यत इत्युक्तम् । इत्येवं प्रकारेण दृशा संस्थमन्नु । यात्राविघ्नोयमिति कोपा कुट्या साटोपं विलोकनाद्वावद्यमान इव तथा दृशा तं किल वाव्यत् । किलेवार्थे । कोपाल्ललाटारोपितदृष्टित्वेन वहस्याखिलस्याप्याक्रामकत्वादृशा वहमत्यर्थ संवृण्वनिव लघूकुर्वनिवेत्यर्थः ॥ १ सी ति तु न. २ सी ते तुय, १ सी च्यात्या . २ ए गतोहि'. ३ सी डी क्तिएभ्य: ४ बी विन्यधु'. ५ ए वी सी डी वन्तोने'. ६ वी उदच्छि. ७ बी पाण्याप्रा. ८ई 'ति भृ° सी ति तु भृ. ९ सी ते तु . १० ए सेतुबप्र. ११ई दृक् । म. Page #669 -------------------------------------------------------------------------- ________________ ६४० घ्याश्रयमहाकाव्य { भामराजः अनुशितम् । शन्ति । इत्यत्र "वशेरयडि" [ ८३ ] इति स्वृत् ॥ अयडीति किम् । वावश्यते ॥ गृहीत । संजिघृक्षुम् । वृक्णम् । परिवश्वति । भृष्टम् । भृजति । पृष्टम् । परिपृच्छति । इत्यत्र "ग्रह" [ ८४] इत्यादिना स्वृत् ॥ व्यचिव शिवस्चिभ्रजिमच्छीनां पञ्चानां यङ्लुबन्तानां नेच्छन्त्यन्ये । आवाव्यक्ति ॥ अन्ये तु यङ्लुप्यपि मन्यन्ते । अपेवेविक्ति ॥ अपरे तु विचतिवृश्चतिभृजतिपृच्छतीनां नित्यं वृत् । ज्यादीनां त्वनित्यमिति मन्यन्ते । तेन विव्यधुः ॥ अन्ये तु विविधुरित्ये वाहुः ॥ वैवीयते । वेवयीति । सेसिम्यते । सेसिमीपि । इत्यत्र "व्यस्यमो यडि" [ ८५ ] इति वृत् ॥ यङ्लुपि नेच्छन्त्येके । वान्यत् । संस्यमत् ॥ आजुहावयिषति स्म च स क्ष्माचेक्यितोथ चतुरः प्रतिहारः । आजुहाव निरजूहवदानिहायकीयिषत आशु चम्पान् ॥ ९० ॥ ९०. माचेक्यितः मया पृथ्वीस्थलोकेनात्यर्थं पूजित: स भीम. श्वमून्नृिपानाजुहावयिषति स्म चाकारयितुमियेष च । यत आजिहायकीयिषत आह्वायकेच्छामिच्छतः । प्रागेवाह्वानमिच्छत इत्यर्थः । अथ चमूपाकारणेच्छानन्तरं चतुरो नृपाभिप्रायज्ञ: प्रतिहार आशु शीघ्रं चमूपानाजुहाव स्वयमाकारितवान् । निरजूहवदन्यैराहायितवान।। चेक्यितः । अत्र "चायः कीः" [ ८६] इति कीः ॥ १ ए बी डी हायिकी. १ सी । वृ. २ ए भृवति. ३ डी व्रश्चिभ्र. ४ सी तु जङ्लु. ५ ए पचेवि'. ६ सी वेव. ७ए वेस्य. डी त्र वेस्यमोर्यङि. ८ ई मोर्यलि. ९बी चेक्यतः. १०६ पाना. ११ बी हायिकी'. १२ सी न् ॥ चे. Page #670 -------------------------------------------------------------------------- ________________ [ है०.४.१.८९. ] अष्टमः सर्गः। ६४१ आजुहाव । इत्यत्र "द्वित्वे हः” [ ८७ ] इति स्वृत् ॥ अनेनैव सिद्ध उत्तरसूत्रकरणं गैरन्यस्मिन्दुित्वनिमित्तप्रत्ययव्यवधायके स्वृन्मा भूदित्येवमर्थम् । तेनेह न भवति । आह्वायकमिच्छति आह्वायकीयति ततः सनि आजिह्वायकीयिपतः ॥ निरजूहवत् । आजुहावयिपति । इत्यत्र "णौ ङसनि" [८८ ] इति वृत् ॥ तेष्वशूशवदसौ क्षितिपाज्ञां सेतवे भृशमशिश्वयदोजः । ते शुशावयिपवश्च जयं शिश्वाययिप्वनुचराः स्म यतन्ते ॥ ९१॥ ९१. असौ प्रतिहारस्तेषु चमूपेषु विपये क्षितिपाज्ञां वहबन्धविपयं भीमादेशमशूशवदगमयत् । ज्ञापितवानित्यर्थः । तथासौ सेतवे सेतुबन्धार्थ तेषु विपय ओज उत्साहमशिश्वयदवर्धयत् । ते च चमूपाः सेतवे यतन्ते स्म च । चो यौगपद्ये । यदैव प्रतिहारः क्षितिपाज्ञामशूशवत्तदैवोयेमुरित्यर्थः । यतः किंभूताः । जयं राज्ञो विजयं शुशावयिपवो विवर्धयिषवस्तथा जयं शिश्वीययिषवो विवर्धयिषवोचरा: सेवका येषां ते। सापेक्षत्वेप्यत्र गमकत्वात्समासः॥ ___ अशूशवत् अशिश्वयत् । शुशावयिपर्वः शिवाययिपु । इत्यत्र "श्वेर्वा" [८९] इति वा वृत् ॥ कथं कथं यतन्ते तत्राह। शिश्वियुः सपदि केपि दृपद्भ्यस्तत्र केपि शुशुवुश्व तरुभ्यः । शोशवीति हनुमान्स यथा किं शेश्वयीपि न तथेति वदन्तः।।९२॥ १ए डी सी श्वावयिः. २ डी शेश्चियी. १ए तिप्राशां. २ सी डी श्वावयि. ३ डी वोनु. ४ई 'नुचाराः. ५ एवः शिश्वावयिषवः शि. ६ ए सी डी श्वावयि'. ७ ई तिव'. ८६°थं य. ९ ए यत्रन्ते. १० बी न्त्रा. ८१ Page #671 -------------------------------------------------------------------------- ________________ ६४२ ब्याश्रयमहाकाव्ये [ भीमराजः] ९२. तत्र तेषु चमूपेषु मध्ये केपि चमूंपाः सपदि दृषयः । "गम्यस्याप्ये" [ २.२.६२. ] इति चतुर्थी । शिला आहर्तुं शिश्वियुजग्मुः । केपि च तरुभ्यो वृक्षानाहतुं शुशुवुः । किंभूताः सन्तः । यथा हनुमान् शोशवीति स्म रामेणाब्धिसेतुबन्धे दृपदाद्याहरणायेतस्ततो भ्रमणात्कुटिलं गतस्तथा त्वं किं न शेश्वयीपीत्यन्योन्योत्साहनाय वदन्तः ॥ शुशुवुः शिश्वियुः । शोशवीति शेश्वयोषि । इत्यत्र "वा परोक्षायडि" [९० ] इति वा वृत् ॥ पिप्यिरे प्रतिरवा गगनान्तः पेप्यिताचलदरीषु च पीनाः । पीनवत्परशुपाणिनिकेत्तोत्प्यानपादपपरापतनोत्थाः॥ ९३ ॥ ९३. प्रतिरवा: प्रतिशब्दा गगनान्तः पिप्यिरे वृद्धिं गतास्तथा पेप्यिता अतिवृद्धा या अचलदोद्रिगुहास्तासु च पीना बहूभूताः । किंभूताः। पीनवन्तः स्थूलाः परशवः पाणावेषां तैनिकृत्तानां छिन्नानामुत्प्यानानामतिस्थूलानां पादपानां यत्परापतनं परावृत्त्या निपतनं तस्मादुत्तिष्ठन्ति ये ते तथा ॥ पिपियरे । अत्र "प्यायः पी:" [ ९१] इति पीः ॥ दीर्घनिर्देशो यङ्लुबर्थः । पेप्यित ॥ पीनाः । पीनवत् । इत्यत्र "कयो" [१२] इत्यादिना पीः ॥ भनुपसर्गस्येति किम् । उत्प्यान ॥ १ सी 'कृत्योत्पान. १बी मूगा सौ. २ डी शेश्चियी . ३ डी शेश्चियी . ४ ईन्तः पेप्यि ५ डीई बहुभू. ६ वी प्यितः ॥. ७ सी पीना ।. डी पीन ।. Page #672 -------------------------------------------------------------------------- ________________ [ है० ४.१.९४ . ] अष्टमः सर्गः । स्फीतवत्तुमुलधावदनापीनान्धुसैनिकसमूहमुदीक्ष्य । स्फीतभीतिरटदाटविकापीनोधिकागण उदत्रसदारात् ॥ ९४ ॥ ९४. अटन्त्यो भ्राम्यन्त्य आटैविक्योरण्यचारिण्यो या आपीनोनिका अज्ञाता आपीनोध्यश्च मर्यस्तासां गण आरादन्तिकादुदत्रसदनश्यत् । यतः कीदृक् । स्फीतभीतिः प्रवृद्धभयः । किं कृत्वोदीक्ष्य | कम् । स्फीतवान्संततस्तुमुलो व्याकुलरवो यस्य स तथा धावञ्जवेन गच्छंस्तथानापीनोप्रवृद्धोन्धुर्व्रणं यस्य स तथा निर्व्रण इत्यर्थः । यः सैनिकसमूहस्तम् । आटविकेत्यत्र “ चर्रति" [ ६.४.११ ] इतीकण् ॥ स्फातटङ्ककुलिशैः प्रसमाद्यस्तीतपङ्कमिव चिच्छिदुरद्रीन् । स्फातवद्धुजभृतः प्रसमाद्यस्तीतवद्दृषद उद्दधिरे च ॥ ९५ ॥ ९५. स्फातवद्भुजभृतः पीवरबाहुधारिणो बलिष्ठभटाः स्फाता: स्थूला ये टङ्काः पाषाणदारकास्त एव कुलिशानि तैः कृत्वाद्रींश्चिच्छिदुः । प्रसमाद्यस्तीतपङ्कमिव प्रसमाद्यस्तीतः प्रसंस्तीतः कठिनीभूतो यः पङ्कस्तं यथा केचिच्छिन्दन्ति तथानायासेन चिच्छिदुरित्यर्थः । तथा प्रसमाद्यस्तीतवद्दृषदौतिकठोरशिला उद्दधिरे चोत्पाटितवन्तश्च ॥ अनापीनान्धु । आपीनोमिका । इत्यत्र "आडोन्धूधसोः " [ ९३ ] इति १० ft: 11 ६४३ ११ स्फीत । स्फीतवत् । स्फीत । स्फातवत् । इत्यत्र "स्कायः स्फी वा (स्फीर्वा ?)” [ ९४ ] इति वा स्फीः ॥ १ ए दीक्ष। स्फी. • १ बी श्रामन्त्य २ ए म्यन्त भ° ३ सी 'टकिक्यो' ४ ई 'रिष्य आ. ५ डी 'कुलो र° ६ बी डी ई 'ती' सी 'रतीकथा ॥ स्फा ७ सी 'मायुस्तीतप्र'. ८ बी 'च्छिदन्ति ९ सी दोभिकवोर १० ई पीः ॥ स्पीत । स्फीतवान् । स्फा ं. ११ सी स्फीतः । स्फी. १२ सी स्फातः । स्थात. १३ ई स्फाय स्फी'. Page #673 -------------------------------------------------------------------------- ________________ ६४४ ब्याश्रयमहाकाव्ये (भीमराजः] प्रसंस्तीत । प्रसंस्तीवत् । इत्यत्र "प्रसमः स्त्यः स्तीः" [९५] इति स्तीः ॥ शीतशीनमकरन्दलवः प्रस्तीमशीनवदुदम्बुतुषारः। श्यानतां नृषु दिशन्पवनः प्रस्तीतधर्मसलिलानि जहार ॥१६॥ ९६. पवनः प्रस्तीतधर्मसलिलानि श्रमोद्भवान्संह तस्वेदविन्दूजहार । कीदृक् । शीतेन शीतलगुणेन शीता द्रवीभूय कठिनतां गता यद्वा शीता: शीतला अंत एव शीना मकरन्दलवाः पुष्परसलेशा यत्र सः । तथा प्रस्तीमाः संहता: शीनवन्तो द्रवीभूताः सन्तः कठिनतां गता उदुत्कटा अम्बुतुषारा वहजलसंवन्धि हिमकणा यत्र सः । तथा मृदुत्वानृषु श्यानतां गतिमत्तां दिशन्ददत् ॥ प्रस्तीम प्रस्तीत । इत्यत्र "प्रात्तश्च मो वा" [ ९६ ] इति वा मः ॥ शीन शीनवत् । स्पर्शे शीत । इत्यत्र "इयः शी" [ ९७ ] इत्यादिनां शीः ॥ द्रवमूर्तिस्पर्श इति किम् । श्यानताम् ॥ प्रातिशीन्यमभिशीनमभिश्यानेन जाड्यमवशीनमथापि । सेतुबन्धनपरत्वमवश्यानेभ्य ओज इह नाभ्यवशीनम् ।। ९७ ॥ ___९७. इह वहे सेतुबन्धनपरत्वं सेतुबन्धतात्पर्यमवश्यानेभ्यः प्रा भ्यो भटेभ्यः सकाशादभिश्यानेनेतस्ततो भ्रमणेन प्रातिशीन्यं रोगित्वमभिशीनमपगतम् । अथानन्तरं जाड्यमपि रोगादिकृतालस्यम१पहारः ॥ प. २५ ओहह. १बी मस्त्यस्ती• २ सी ति स्ती॥. ३ ए शीता द्र. ४ ए अम्बतु. ५ई बन्धहि. ६ ए शोना शी. ७ ई नव. ८ सी नवाद, सी ना शी॥. १० बी हे शेतु. ११ बी व शेतु. १२ए "नेनैव'. १५ सीडी शीतम. Page #674 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। ६४५ प्यवशीनं गतम् । इह सेतुबन्धविषय ओज उत्साहस्तु नाभ्यवशी. नम् । व्यायामेन हि रोगजाड्ये प्रायोपयात ओजस्तु वर्धते ॥ श्यानमभ्यवपरं तरुजालं ग्रावजातमभिसंपरशीनम् । तद्वहान्तरपथैरभिसंश्यानं पयोधशृतद्गुग्धहविर्वत् ॥ ९८ ॥ ९८. तद्वहान्तस्तस्य वहस्य मध्ये तरुजालमभ्यवैपरं श्यानमभ्य. वैश्यानं पतितं ताँ ग्रावजातं शिलौघोभिसंपरशीनमभिसंशीनमत एव पयोम्भोपथैरुन्मागैरभिसंश्यानं वहमध्यस्य तर्वादिभिर्व्याप्तत्वोत्तजलमितस्ततो गतमित्यर्थः । अर्धशतदुग्धहविर्वद्यार्धशृते स्वयमर्धपके दुग्धहविषी क्षीरघृते अपथैरभिसंश्यायेते उत्फणनेन थाल्या बहिर्गच्छतः ॥ प्रातिशीन्यम् । अत्र "प्रतेः" [ ९८ ] इति शीः ॥ अभिशीनम् अभिश्यानेन । अवशीनम् अवश्यानेभ्यः । अत्र "वाभ्यवा. भ्याम्" [९९] इति वा शीः ॥ केचित्तु समा व्यवधानेपीच्छन्ति । अभिसंशीनम अमिसंश्यानम् । तदा वाभ्यवाभ्यामिति तृतीया व्याख्येया ॥ समस्ताम्यामपीछन्त्यन्ये । अभ्यवंशीनम् अभ्यवश्यानम् ॥ शृतदुग्धहविर्वत् । इत्यत्र "श्रः शृतम्" [१०.] इत्यादिना भवेति निपात्यम् ॥ १सीह शेतु. २५ वश्यानं प. ३ वी वशानं प. ४ या जाना. ५ सी डी परिशी'. ६ डी 'शीतम. ७ए मत. ८बी मिशी'. ९ डीवाज'. १० बी नित. ११ बी मिते. १२ डी स्थाल्या व. १३ ए तिसैन्य. १४ डी शीतं अ. १५ ई अवश्यानेभ्यः. १६ ए नेभ्यः. १७ डी वाभ्या'. १८ सी च्छन्तोन्ये. १९ डी वश्या'. Page #675 -------------------------------------------------------------------------- ________________ ख्याश्रयमहाकाव्ये [ भीमराजः यज्ञकृद्भिरक्तश्रपिते संवीय दुग्धहविषी इव वह्नौ । संजिही(रिपुचक्रजिघांसोतैर्यधायि वह आर्द्रमनाईम् ॥ ९९ ॥ _९९. श्रातः श्रायतो वा दुग्धहविषी स्वयमेव ते यज्ञकृद्भिः प्रायुज्येतां शृते एवं श्रपिते ने शृते अशते ते च ते अपिते चाशूतश्रपिते अपकपके दुग्धहविषी संवीय संवृत्य संमिश्येत्यर्थः । यथा यज्ञकृद्भिः सर्वस्वारयागादौ वह्नौ निधीयेते ती संजिहीर्प विनाशयितुमिच्छु यद्रिपुचक्रं तस्य जिघांसा हन्तुमिच्छा तयोः संबद्धैर्भीमभटैराई वृक्षाद्यनाद्रं च काष्ठशिलादि संवीय वहे न्यधायि सेतुबन्धाय निक्षिप्तम् ॥ तत्र कैश्चिदजिगांस्थत पाथः क्रान्त्व ऋक्षपतिफालतितासैः । बन्धकर्म वितितंसदनीकं क्रन्त्व ऋद्धभुजविक्रमकान्तैः॥१०॥ १००. कैश्चिन्महाभटैस्तत्र वहेजिगांस्यत गन्तुमिष्टम्। किं कृत्वा। पाथो वहाम्भः कान्त्वा । यत: किंभूतैः । ऋक्षपतेरिव जाम्बवस्येव फालस्योत्नुतेस्तितांसा विस्तारयितुमिच्छा येषां तैर्यथा जाम्बवोब्धिमुत्प्लुत्योललो तथा वहमुत्प्लवितुमिच्छुभिरित्यर्थः । तथा बन्धकर्म सेतुबन्धकर्म सेतुबन्धक्रियां वितितंसच्चिकीर्षदनीकं सैन्यं क्रन्त्वो. १ ए रसत. २ ए जिधास्य'. ३ बी तिस्फाल'. ४ डी तिसंस'. १ए सी पातश्रा. २५ ते जा. ३ ई "द्भिः प्रयु. ४ सी ते अते ते. ५ई न सुते असतेच. ६ ए अस ते. ७ ए सी मिश्रेत्य. ८ सी यज्ञ. ९एबी धीय ते. १० सीथा सजि०. ११ सी बद्धे भीम. १२ बी तैः । एष. १३.डी जाम्बुवतस्ये. १४ सी वतस्ये. १५ बी स्तिस्तांसा. सी "स्तितासा. १६ सी जाम्बूवतोधि' डी जाम्बुवतोधि. १७ बी सी डी 'मुन्मुवि. १८ बी सी डी धक्रि'. १९ बी कीर्षुद'. Page #676 -------------------------------------------------------------------------- ________________ ६४७ है० ४.१.१०१.] अष्टमः सर्गः। लय यत ऋद्धः स्फीतो यो भुजविक्रमस्तेन कान्तै रम्यैः । अतिशूरत्वेन सैन्यात्पूर्वमेव योद्धं कैश्चिद्वह उत्प्लवितुमिष्ट इत्यर्थः ॥ किं प्रशानसि भुजौ तव शंशान्तो वदत्यवनिवृत्रहणीत्थम् । सेतुकष्टमपि शामति सामप्रश्नपृष्टजनतासु किल म ॥ १०१॥ १०१. सामप्रभपृष्टजनतासु साम्ना मधुरालापेन यः प्रथः पृच्छा तेन पृष्टा या जनता लोकौघास्तासु विषये किलेति सत्ये सेतुकष्टमपि सेतोर्बन्धजनितं दुःखमपि शामति स्म शमिव सुखमिवाचरति स्म । क सत्यवनिवृत्रहणि पृथ्वीन्द्रे भीमे । किंभूते । वदति । कथमित्याह ।अहो भट किं प्रशान सि सेतुबन्धादुपशाम्यन्भवसि । तथा तव भुजौ किं शंशान्तो भृशमुपशाम्यत इत्थम् ॥ स्योमभिः स वह आहितसेतुस्यूत उत्पथविडम्बुभरष्ट्यूः । हुं मुवो मम गिरीनिति सेष्योति स्म मोमकृतमूतिनिमित्तात्॥१०२॥ १०२. स वहो मोमभिर्मवद्भिर्बन्धकैर्नरैः कृता या मूतिर्बन्धः सा चासौ निमित्तं च तस्माद्गिरीन्समीपस्थानद्रीन्सेप्योति स्मात्यर्थ बबन्ध सर्वतोप्लावयदित्यर्थः । कीहक्सन् । सीव्यन्ति स्योमानो बन्धकनरास्तैः स्योमभिराहितः कृतो यः सेतुस्तेनं स्यूतो बद्धोत एवोत्प. थानुन्मार्गान्विच्छति गच्छति योम्बुभरस्तं ष्ठीवति निरस्यति यः सः । उत्प्रेक्षते । न गिरीन्मोमकृतमूतिनिमित्तात्सेज्योति स्म किं तर्हि हुँ मुवो ममेति । इतिभिन्नक्रमे । इव उत्प्रेक्षाद्योतको ज्ञेयः । हुमिति कोपे। १बी सी रीनति. २ सी कृतिमू. १ ई ऋद्ध स्फी'. २ एनः प्रच्छा. ३ डी किं शशा. ४ बी न्य: स चा. ५ बी 'द्रीनसेष्यो.. ६ ए बी 'न स्फूतो. ७बीई प्रेक्ष्यते. ८बी °त्तात्सैष्यो'. ९ बी सी प्रेक्ष्यायो. Page #677 -------------------------------------------------------------------------- ________________ ६४८ व्याश्रयमहाकाव्ये [ भीमराजः] मम मुवो वन्धका एत इति हेतोरिव । गिरिपापाणैर्हि वहो वद्धस्ततस्तजलमुत्पथैः प्रसरगिरीन्प्लावितवदित्येवमाशङ्का ॥ ओमतूर्मभिरर्मभिरासेपेपि किं नृभिरनूः कृतभूते । श्रोमवारिणि सुजूः परितूः शूर्नकचक्र इति नूनमराटीत् ॥१०३॥ १०३. नकचक्रो नूनमित्येवंप्रकारेणाराटीत् । तमेवाह । कृता भुवः पृथ्व्या अतिरेवनं येन तस्य संबोधनं हे कृतभूते भीम अजूमंभिरज्वरद्भिर्नीरोगैस्तथा । अवन्तीत्योमानस्त्वद्रक्षकास्त्वत्सेवका इ. त्यर्थः । त्वरन्ते तूर्माणो वहबन्धार्थं त्वगवन्त ओमानो ये तूर्माणस्तैर्नृभिर्भटैः सहितस्त्वमनूर्ममारक्षकः सन्कि किमित्यासेपेष्यत्यर्थं वनास्यान्मदाश्रयं वहमिति । कीडक्सन् । श्रोमोत्पथगत्या स्तोकीभूतत्वाच्छुष्यद्यद्वारि तत्राधारे श्रूः स्तोकाम्बुत्वेन शुष्यन्नत एव सुजूः सुष्टु पीडावान् । अत एव च परितः समन्तात्त्वरते संभ्रमेणेतस्ततो गच्छति यः स परितूः । नकचको हि ष्यजले संतप्यमानत्वादारटन्कविनैवमुत्प्रेक्षितः ॥ श्रूतिपूर्तिकृतजूर्तिरमूभिर्मोममूर्तिरिव तोर्मचमूपैः । भागतूः स वह उज्झति फेनं तूर्ण उग्रविधिपाकनियोगात्॥१०४॥ १०४. मोर्मा मूविती मूर्तिरङ्गं यस्य स इव वहः फेनमुज्झति स्म । मूर्छावान् हि मुखेन फेनमुज्झति । कीहक्सन् । प्राक्पूर्वमविधमानास्तुरस्तूर्वन्तः सेतुबन्धेन पीडका यस्य सोन्तरब्धितुल्यत्वेन १बी पन . २ ए रितस्तूनक'. १सीडी स्तज. २ सी रत'. ३ ए न्तीतमा . ४ ए न्तास्त्वर'. ५ए 'मेणत: Page #678 -------------------------------------------------------------------------- ________________ [ है ० ४.१.१०१.] अष्टमः सर्गः। ६४९ केनाप्यबद्ध पूर्व इत्यर्थः । तथाप्युयोननुकूलत्वेन रौद्रो यो विधिपाको दैवपरिणामस्तस्य नियोगादवंश्यंभावाद्धेतोरमूभिरमूर्च्छद्भिः सोद्यमैरित्यर्थः । तोमचमूपैनोर्माणस्तूर्वन्तः सेतुबन्धेन पीडका ये चमूपास्तैस्तूर्णः सेतुबन्धेन पीडितोत एव भूतो जलशोषे या तूति: सैन्यपानां त्वरणं तया का कृता जूर्तिर्वर: पीडा यस्य सः ॥ सोद्गवक्रमुरुकूजमसंकोचं च मद्गुभिरनाशि तदोघात् । न्यङ्कवञ्चमभिवञ्चति सैन्ये मेघटिवदटव्यनुयाजैः ॥१०५॥ १०५. मर्दुभिर्जलवायसैस्तदोघाद्वहप्रवाहादनाशि भयेन पलायितम् । कथम् । सहोद्वक्राभ्यामार्जवकौटिल्याभ्यां वर्तते यत्तत्सोद्गवकं तथोरुमहान्कूजोव्यक्तशब्दो यत्र तदुरुकूजं तथासन्सकोचोगावयवानां मीलनं यत्र तच्च यथा स्यादेवम् । क सति । सैन्ये । किंभूते । न्यङ्गु. मंगभेदस्तस्येव वञ्चो गमनं यत्र तद्यथा स्यादेवं द्रुतमित्यर्थः । अभिवञ्चति गच्छति । यथा मेघस्य वृष्टिर्यत: सा मेघवृष्टिः कारीरीष्टिस्तस्यां सत्यामटव्यामनुयाजा आहुतिविशेषा अटव्यनुयाजास्तैनश्यते । वृष्टिकामैर्हि कारीरीष्टिररण्ये क्रियते तस्यां चानुयाजाख्यास्त्रय आहुतिविशेषा न दीयन्त इति श्रुतिः ॥ अशृते दुग्धहविषी यज्ञकृद्भिः । अत्र"श्रपेः" [१०] इत्यादिना शुभावो निपात्यः ॥ अन्ये तु श्रपिं चुरादौ पठन्ति । तस्यैव अपेनिपातनम् । प्रयोजकण्यन्तस्य त्वेकस्यापि प्रयोगं नेच्छन्ति । तन्मते श्रपिते दुग्धहविपी यज्ञकृद्भिरित्येव स्यात् ॥ १ बी मुरकू. २ बी नुजा:. १ डी था तुणीन. २ ई वस्यंभा'. ३ सी मूतिर. ४ ए तृति से. ५ डी °पानानां. ६ डी भि. ई दि. ७ सी डी तङ्गतम् ।. ८ डी स्तस्यैष. ९ सी डी 'नं तत्र. १०ई 'प्टिः करी. ११ई कामे हि का. १२ ए दीन्त. १३ सी अश्रुने. १४ सी ना श्रमा'. १५ ए वसप'. १६ ए कस्य ज्य'. Page #679 -------------------------------------------------------------------------- ________________ ६५० व्याश्रयमहाकाव्ये [ भीमराजः ] संवीय । इत्यत्र " टनृत्सकृत् " [ १०२ ] इति वृदेकवारमेव ॥ “दीर्घम् " [ १०३ ] इत्यादिनां च दीर्घः ॥ अव इति किम् । उतैः ॥ संजिहीर्षु । जिघांसा | अजिगांस्यत । इत्यत्र "श्वर हन्" [ १०४ ] इत्यादिना दीर्घः ॥ : तितांसेः वितितंसत् । इत्यत्र 'तनो वा " [ १०५ ] इति वा दीर्घः ॥ क्रान्त्वा क्रन्वा । इत्यत्र“क्रमः क्वि वा" [ १०६ ] इति वा दीर्घः ॥ 3 fafa | प्रशान् ॥ किति । कान्तैः ॥ ङिति । शशन्तिः । अत्र “भहन्" [ १०७ ७] इत्यादिना दीर्घः ॥ अहन्नितिकिम् । वृत्रहणि ॥ कश्चित्त्वाचारकावपि दीर्घत्वमिच्छति । शमिवाचरति शामति ॥ प्रश्न | ft | उत्पथविद || घुट् । पृष्ट । स्योममिः ॥ क्वि । अम्बुभरट्यूः ॥ श्रुट् । स्यूतः । अत्र‘अनुनासिके च" [ १०८ ] इत्यादिना छवोः शूटौ ॥ सिवेर्यपि तु सेप्योति ॥ अन्ये स्वासेषेपीत्येवेच्छन्ति । तन्मतसंग्रहार्थ कितीत्यनुवर्तनीयं यजादिसूत्रे च च्छग्रहणं कार्यम् ॥ १० 31 मव् । मोमं । मुवः । मूंति ॥ अव् । ओम । अनूः । ऊते ॥ श्रिव् । श्रोम ॥ श्रूः । श्रुति ॥ ज्वर | अजूर्मभिः । सुजूः । जूर्तिः ॥ त्वर् । अतूर्मभिः (तूर्मभिः ? ) परितः । तूर्ति । अत्र " मन्यवि” [ १०९ ] इत्यादिना नोट् ॥ : १४ १६ मुर्छा । मोर्म । अमूमिः । मूर्तिः ॥ तु । तोर्म । अतूः । तूर्णः । अन्न “रा लुक्” [ ११० ] इति बोलु ॥ डी 'शान्तैः । अ°. 'सेबी'. ८ सी ao. ११ सीडी १४ ए सी 'दिनो. १५ बी मूर्ति १७ ए छलुक्. १८ डी 'क् ॥ नि. १ बीना दी. २ सी तिता सैः ३ ए ई र्धः ॥ प्र° ४ ए सी 'शात । अ ५ सीर्घः ॥ X X व ६ ए 'श्विश्चाचा.. ७ सी डी 'मम् । मु जूं | जू. ९ डी मूतिः ॥. १२ बी डी जूर्ति ॥ • १० बी डी ओम् । १३ ई तूर्तिः ॥ अ. तोमम् । अतुः । तू. ॥ तु. १६. डी Page #680 -------------------------------------------------------------------------- ________________ [ हैं. ४.१.११४.] अष्टमः सर्गः। ६५१ पाकनियोगात् । इत्यत्र "केनि" [११] इत्यादिना बजोः कगौ ॥ केनिट इति किम् । असंकोचम् । कूजम् ॥ न्यङ्गु । वा । उन्न । मनुभिः । मेघ । ओघात् । इत्येते "न्यळू" [11] इत्यादिना निपात्याः ॥ वञ्चमभिवचति । इत्यत्र "न वझेंर्गतौ" [११३ ] इति न कत्वम् ॥ अनुयाजैः । अत्र “यजेर्यज्ञाङ्गे" [११४ ] इति नै गस्वम् ॥ राडहर्पयदवश्यविरेच्यावश्यभङ्यवहकर्मनियोज्यान् । सत्प्रयोज्यनवभोज्यगणेनात्याज्ययाज्यसुभटानुपरिस्थः ॥१०६॥ १०६. राड्नीम उपरिस्थ उपरि वर्तमानः सन्नत्याज्याः सर्वभृत्यगुणोपेतत्वेनौहेया: संगतार्हा इत्यर्थः । याज्याश्च सत्कार्या ये सुभटोस्तानहर्षयन् । केन कृत्वा । संञ् शोभनोत एव प्रयोज्यो व्यापारयितुं शक्यो नवो यो भोज्यगणः खण्डखाद्यादिभक्ष्यौघस्तेन । किंभूतान् । अ. वश्यविरेच्योवश्योदञ्चनीयोवइयभन्ज्यश्च सेतुबन्धेनावश्यं द्विधा कार्यों यो वहस्तस्य कर्म बन्धनक्रिया तत्र नियोज्यान्व्यापारयितुं शक्यान् ॥ न प्रवाच्यगतवाक्यवदापद्वाच्यतां भुजबलेन वहं सः । न्युनजिनियमयनिति से न्यग्रोधवीरुदवरोधचमूकः ॥१०७॥ १०७. स भीम इत्युक्तप्रकारेण भुजवलेन वहं नियमयनियषय, १ ए सः । न्यन्ज. २ सी सनिग्रो'. १बी निट ई. २ सी ति किः अ. ३ सी मेषः । ओ. ४ बी 'त्याः ॥ पञ्च. ५ ए वेगतो. ६ सी न त्व. ७सी नादेयाः. ८ई ताहां १. ९ सी टाकान. १० सी डी सत् शो'. ११ सी नको भो'. १२ डीवो मो. १३ ई गण ख. १४ ए ई मौष. १५ई वश्यं भ. Page #681 -------------------------------------------------------------------------- ________________ ड्याश्रयमहाकाव्ये [भीमराजः] न्सन् वाच्यता भीमेन परिपूर्णों वहो वन्टुं न शकित इति लोकापवादं नापत्परिपूर्ण बवन्धेत्यर्थः । यतः कीदृक् । वहवन्धे स्वयमुद्यतत्वेन न्युजं रोगविशेषं जितवान् न्युजजित्तयाँ न्यग्रोधा वटा वीरुधो लता द्वन्द्वे सह ताभिर्या सा तथावरोधा सेतुबन्धाय वइमध्येवरोहन्ती चमूर्यस्य सः प्रवाच्यगतवाक्यवत्प्रवाच्यः पाठविशेपस्तद्योगाइन्थोपि प्रवाच्यस्तद्गतं वाक्यं विशिष्टपदसमुदायो यथा वाच्यतामत्रेदं पदं लक्षणादिदोपदुष्टमिति लोकापवादमार्पत्वान्न प्राप्नोति ॥ अवश्यविरेच्य । अवश्यर्भय । इत्यत्र "ध्यण्यावश्यके' [ ११५] इति न कगौ ॥ नियोज्यान् । प्रयोज्य । इत्यत्र “निप्राद" [११६ ] इत्यादिना न गः ॥ भोज्य । इत्यत्र " जो भक्ष्ये" [११७ ] इति न गः ॥ त्याज्य । याज्य । प्रवाच्य । इत्यत्र "त्यज्यज" [११८] इत्यादिना न कगौ॥ वाच्यताम् । इत्यत्र "वचोशब्दनान्नि" [११९] इति न कः ॥ अशब्दनानीति किम् । वाक्य ॥ भुज । न्युब्ज । इत्येतौ "भुज" [१२० ] इत्यादिना निपात्यौ ॥ वीरुत् । न्यग्रोध । इत्येतो “वीरुत्" [ १२१ ] इत्यादिना निपात्यौ ॥ अवरोध । इत्यप्यम्ये॥ त्रयोदशः पादः समाप्तः॥ १ डीणों विहो. २ सी पूर्णि ब. ३ सी °था निग्रो'. ४ सी डी "स्य सप्र. ५ डी मापन. ६ ए भज । ई ७ सी भुज्यो भ. ८ ए भक्ष इ. ९ डी त्याज्यः । प्र. सी त्याज्यः । या. १० एत्र ज्य'. ११ बी वचो. १२ सीत् । निग्रो'. १३ ए बी हत्या'. १४ सी दशपादस. Page #682 -------------------------------------------------------------------------- ________________ [है. ४.२.४.] अष्टमः सर्गः। ६५३ म्लाय मा किमपि मुम्ल वहं यत्त्वं न विव्ययिथ विव्यय नाहम् । स्फारवानिह हि भूपतितेजःस्फाल इत्यजनि बन्धकृतां वाक् ॥१०८॥ १०८. वन्धकृतां सेतुबन्धकारिणां वागजनि । कथमित्याह । हे सुम्लायं वहं बद्धवानहं तु मन्दत्वान्नेति मन:संतापेन विच्छायमुख किमपि स्तोकमपि मा म्लाय मा विच्छायमुखो भूः । यद्यस्माद्धेतोर्वहं न त्वं विव्यायथ नाच्छादितवान बद्धवानित्यर्थः । अहमपि न विव्यय त्वयेव मयापि वहो न बद्ध इत्यर्थः । तर्हि केन बद्ध इत्याह । इह सेतुबन्धविषये हि स्फुटं भूपतितेजःस्फालो भीमनृपप्रतापसंचयः स्फारवान्स्फुरतीति । सुम्ल । इत्यत्र "आत्संध्यक्षरस्य" [१] इत्यात् ॥ अनैमित्तिकत्वादात्वस्य प्रा. गेव कृतत्वादाकारान्तलक्षणो डः स्यात् [ ५.१.७६. ] ॥ म्लाय । इत्यत्र "न शिति" [२] इति नात् ॥ विव्ययिथ । विव्यय । इत्यत्र "व्यस्थववि" [३] इति नात् ॥ स्फोर । स्फालः । अत्रे "स्फुर" [ ४ ] इत्यादिनात् ॥ क्ष्मापगारमिव गिर्यपगोरं सोदिदासुरपि दत्तदिदीषः । तैर्बलैरनुपदाय बबन्धे दीनमीनकुलवायुपदायः ॥ १०९॥ १०९. तैीमसंबन्धिभिर्बलैरनुपदाय क्षयमगत्वा सुखेनेत्यर्थः । स वहो बबन्धे बद्धः । कीदृक्सन् । अदिदासुरपि क्षेतु१ सी ई व्ययर्थ. २ बी पमार'. १ सी डी यस्मा . २ ए बेहोर्व. ३ सी डी वान्वद्ध'. ४ सी न्याय त्वयेव स म. ५ ए ति ॥ मुम्ल. ६ ई मित्तक. ७ए न शीति इति वात्. ८ बी सी स्थवण'. ९ई त् ॥ स्पार. १० ए स्फारः । स्फा. ११बी °त्र स्फर. १२ एयगमत्वा. Page #683 -------------------------------------------------------------------------- ________________ ६५४ व्याश्रयमहाकाव्ये [ भीमराजः मनिच्छन्नपि दत्ता दिदीपा क्षेतुमिच्छा यस्य स तथा। किं कृत्वा क्षमापगारमिव क्ष्मां मृदमपगूर्येवोद्यम्येव गिर्यपगोरं गिरीनुद्यम्य । उभयत्र "द्वितीयया" [५.४.७८] इति णम् । यथा केनापि मृत्खण्डमुत्पाट्यत एवं वहे प्रक्षेपार्थ गिरीनुत्पाट्येत्यर्थः । अत एव दीनं भयेन कातरं मीनकुलं मत्स्योघो यत्र स तथा वायुपदायो जलक्षयो यत्रं सः ॥ तैरदीयत वहः परिबद्धोद्राक्प्रमाय च निमाय च वृक्षान् । तं प्रमातुमरिमाशु निमातुं दिक्षु कीर्तिमचलच्च चुलुक्यः ॥११०॥ ११०. वहोदीयताक्षीयत । कीटक्सन् । वृक्षान्प्रमाय च हिं. सित्वा छित्त्वेत्यर्थः । निमाय च वहे क्षित्वा च द्राक् तैर्बलैः परिबद्धः । तथा चुलुक्यो भीमोचलच्च । किं कर्तुं तमरिं सिन्धुराज प्रमातुं हिंसितुं दिक्षु कीर्ति निमातुं च निक्षेप्तुं विस्तारयितुम् ।। सैन्धवस्य निमयः प्रमयो वास्त्वद्य दुर्निमयदुप्पमयस्य । इत्यनामयमयाश्वचम्पा मेतुकाममभिमातुमिहोचुः ॥ १११ ॥ १११. आमीनातीत्यामयो रोगो मिन्वन्तीति अचि मया उष्ट्रा अनामयं नीरोगं मयांश्वं मया अश्वाश्च येषां ते ये चमूपा नृपास्त इह भीमसमीप ऊचुः । किं कर्तुम् । मेतुकामं जिघांसुं सिन्धुराज. मभिमातुं हिंसितुम् । किमूचुरित्याह । दुर्निमयंदुष्प्रमयस्य दुःखेन क्षेप्यस्य हिंस्यस्य च सैन्धवस्य सिन्धुराभिजनो निवासोस्य "सिन्ध्वादेरन्" [६.३.२१६] इत्यञ् । तस्य सिन्धुराजस्याद्य निमायो निरास: प्रेमैयो वा हिंसा वास्त्विति । सिन्धुराजोद्यास्माभिनिरस्यो हिंस्यो वेति प्रतिज्ञा चक्रुरित्यर्थः ॥ १ ए मनच्छ. २ डी म्येच गि. ३ ए °तिणम । य. ४ ए सी डीई थुपादायोपल'. ५ सी डी व सः ॥. ६ सी तु मतरि. ७ ए प्रमांतुं. डी ॥ अमी. ९बी नामीत्या. १० ए या अ°. ११ ए 'भिहातुं. १२ ई 'यःप्रम १३ई प्रमेयो. Page #684 -------------------------------------------------------------------------- ________________ (है. ४.२.९.] अष्टमः सर्गः। ६५५ मापगारं गिर्यपगोरम् । अत्र “वाप" [५] इत्यादिना वा-आव ॥ अदिदासुः दिदीषः । अत्र "दीङः सनि वा" [६] इत्याद्वा ॥ अनुपदीय । उपदायः। अत्र "यबक्कृिति" [७] इत्यात् ॥ यबकितीति किम् । दीन । अदीयत ॥ निमाय । निमातुम् । प्रमाय । प्रमातुम् । अत्र "मिग्मीगोखलचलि" [.] इत्यात् ॥ अखलचलीति किम् । दुर्निमयदुष्प्रमयस्य ॥ अचि । मय । अनामये । अलि । निमयः । प्रर्मयः । मिग्मीग इति किम्। मोड हिंसायामित्यस्य मा भूत्। मेतुकामम् । अस्याप्यात्वमिच्छन्त्यन्ये । अभिमातुम् ॥ नो विलात ऋजुरद्य विलेता नो युगेष्वपि स सेतुरतर्कि । बन्धसन्धिरगमन विलायात्राविलीय चलिते यदनीके ॥ ११२॥ ११२. ऋजुः सरल: स भीमबद्धः सेतुलॊकैरतर्कि । कथमित्याह । अद्य वर्तमानकालेयं नो विलाता विश्लेक्ष्यति । युगेष्वपि कृतयुगाविध्वपि नो विलेतेति । यद्यस्माद्धेतोरविलीय मिलित्वा चलितेप्यनीके भीमसैन्ये विलाय विश्लिष्य बन्धसंधिबन्धनसंधानमत्र सेती नागमन्नात्रुट्यत् । अयेत्यनेन निकटवर्तिनो माससंवत्सरादय उपचारादुच्यन्त इति शास्त्रोक्तोद्यतनोत्र नास्तीति विलातेत्यत्रं श्वस्तनी न दुष्यति ॥ विलाय अविलीय । विलाता विलेता । इत्यत्र "लीलिनो" [५] इति वा-आत् ॥ १ई तकिं। ब. १ ए ई दायः । उ. २ई ती किम् । अ. ३ ली 'मातु. ४ डीई यदुःप्रम. ५ई य ॥ नि. ६ ए ई मय ॥ मि. ७ डी म् । मीड. ८ बी मी हिं .ई मीच हिं. ९एरलस. १०.सी डी मानेका .११ प नो वेले' १२ बी सी त्र स्वस्त". १३ डी विला. १४ बी लीलनो. Page #685 -------------------------------------------------------------------------- ________________ ६५६ धाश्रयमहाकाव्ये [भीमराजः ] क्रापयविपदमून्विशिखरध्यापयच्च रुदितान्यरिनारीः। जापयत्स्यमभिसाधयदर्थ व्याप सेधयदरीशमनीकम् ॥ ११३ ॥ ११३. अनीकं भीमसैन्यं व्याप सर्वत्र प्रससार । कीटक्सत् । विशिखैः कर्तृभिषिदसून कापयवाहयदत एवारिनारी रुदितान्यध्यापयञ्च रोदयदित्यर्थः । तथा स्वमात्मानं ज्ञातिमात्मीयं वा जापयद्विजयमानं प्रयुञ्जानम् । तथार्थ स्वकार्य देशस्वीकारादिकमभिसाधयनिपादयत् । तथारीशं सिन्धुराजं सेधयदहं तवोपर्यागच्छामीति ज्ञापयत् ॥ कापयत् । जापयत् । अध्यापयत् । इत्यत्र “णौ क्रीजीङः" [ १० ] इत्यात् । अर्थमभिसाधयत् । इत्यत्र "सिध्यतेरज्ञाने" [११] इत्यात् । अज्ञान इति किम् । अरीशं सेधयत् ॥ स्फारयद्धनुरचापयदुचैः स्फोरयद्धनिमचाययदेतत् । गाः प्रवापयति यश्च बलाका यः प्रवाययति वा स इवतुः ॥११४॥ ११४. एतद्धीमानीकं कर्तृ धनुश्चापं स्फारयदाकर्षत्सद्धनुरेवोच्चैरचापयढ्यस्तारयत्तथोचैरुदात्तं ध्वनि सिंहनादं स्फोरयर्दुच्छालयत्सशनिमचाययब्यस्तारयत्। उपमामाह । य ऋतुर्गा धेनूः प्रवापयति गर्भ पाहयति य ऋतुर्बलाकाश्च पक्षिणीभेदांश्च प्रवाययति स तुरिव वर्षाकाल इवेत्यर्थः । वर्षासु हि पुरोवाते वाति गावो बलाकाश्च गर्भ गृहन्ति । यथा वर्षतुर्धनुरिन्द्रचापं ध्वनि गर्जितं च विस्तारयति तथेत्यर्थः ॥ १५: । स्वमात्मी'. २ सी कार्यदे'. ३ सी दं स्फार'. ४ ई दुत्साल. ५९ वा तो वा. ६ बी धनु. Page #686 -------------------------------------------------------------------------- ________________ [ है ०४.२.१३.] अष्टमः सर्गः। अचापयन् अचाययत् । स्फारयत् स्फोरयत् । इलात्र "चिस्फुरोर्न वा" [१२] इत्याद्वा ॥ गाः प्रवापयति बलाकाः प्रवाययति । इत्यत्र "वियः प्रजने" [१३] इत्याद्वा॥ धन्व रोपयत रोहयतेषु मा विलीनयत सर्पिरिदानीम् । मा विलालयत वा नवनीतानीति सैन्धवजनैर्निरधोपि॥११५॥ ११५. सैन्धवजनैः सिन्धुनिवासिलोकैरितीदं निरघोपि घोपितम्। तदेवाह । हे जना धन्व धनू रोपयत सज्यं कुरुत तथेपुं वाणं रोहयत संधत्तेदानी सर्पितं मा विलीनयताग्निसंपर्केण मा द्रवीकुरुत नवनीतानि वा मा विलालयतेति ।। भो विलापयत सर्पिरशङ्का एष सिन्धुमभिपालयितास्मि । पीणयञ्जनपदानिति धन्वोडूनयन्समिति हम्मुक आगात्॥११६॥ ११६. हम्मुको हम्मुकाख्यः सिन्धुपति: समिति रण आगात् । कीटक्सन् । जनपदान्प्रीणयन् । कथमित्याह । भो जना अशङ्का निर्भयाः सन्तः सपिर्विलापयत द्रवीकुरुत यत एप प्रत्यक्षोस्म्यहं सिन्धुदेशमभिपालयिता स्वयमेव पायमानं सिन्धुं प्रयुञ्जानः सिन्धुरक्षाशीलोहं वर्त इत्यर्थ इति । तथा धन्वोद्धृनयन् गुणाकर्षणेन क. म्पयन् ॥ पाययत्स्वमभिधावयदद्रीन्वाजयद्भुवमपाययदोजः । छाययनमभिशायये वेत्थं जल्पदस्य च बलं प्रससार ॥ ११७ ॥ ११७. अस्य हम्मुकस्य बलं प्रससार । कीटक्सत् । ओजो बल१ई य चेत्थं. २ वी य चेत्थं. १ई कैः रि. २ एपिघृतं. ३ सी डी पालय'. Page #687 -------------------------------------------------------------------------- ________________ ६५८ व्याश्रयमहाकाव्ये [भीमराजः] मपाययच्छत्रुभिरखादयदशोपयद्वा प्रकाशयदित्यर्थः । अत एव भुवं वाजयगाढपादप्रहारैः कम्पयदत एव वाद्रीनभिधावयत्कम्पयत्तथाहो एनं भटं छाययारीश्छिन्दन्तं प्रयुकाभिशपर्य वाटेररीस्तक्ष्णुवन्तं प्रयुङ्केति जल्पच्छत्रुवधार्थ स्वभटान्प्रयुञानमित्यर्थः । अत एव स्व. मात्मीयं ज्ञाति वा लोकं प्राययत्तीणयत् ॥ हाययत्समवसाययदाशु व्याययत्समभिवाययदक्षैः । लेपयद्भयमनर्पयदन्योन्यं चमूद्वयमरेपयदुच्चैः ॥ ११८ ॥ ११८. भयमनर्पयदात्मानं भयमप्रापयंनिर्भीक मित्यर्थः । चमूद्वयमुचैरतिशयेनान्योन्यं कर्मारेपयद्गमयामास मिलितमित्यर्थः । कीदृक् । अन्योन्यं ह्वाययत्सस्पर्धमाकारयत्तथान्योन्यं ब्लेपयद्वरयत्तथास्त्रैरन्योन्यमाशु व्याययदाच्छादयत्तथान्योन्यमस्त्रैः कर्तृभिः समभिवाययदस्त्राणि सीव्यन्ति प्रयुञ्जानं किं वहुनान्योन्यं समवसाययदन्तं प्रापयन् ॥ माप्यते किमु चमूरिति भीमः कोपयन्स्वयमहेपितवंशः । प्रापयन्समिति सिन्धुपतिश्व स्फावयन्निषुगणं प्रडुढोके ॥ ११९ ॥ ११९. भीमः स्वयं समिति रणे प्रडुढौके ।कीहक्सन् । अहेपितवंशोनेकावदातैरलज्जापितान्वयोत एव कोपयन भट्टमुखेन हम्मुखं जल्पयन् । किमिया॑हैं । अहो हम्मुक चमूः किमु किमिति क्षमाप्यते १ बी सी डीई खैः । ब्लेप'. १ सी डी ढप्र. २ बी तदाहो. ३ बी यारीच्छिन्द'. ४ डी रीस्थिन्द'. ५ ए पिछदन्तं. ६ बी ई य चाौ. ७ सी वास्वैरंरीस्त. ८ ए 'रंरीस्त. ९ डी 'स्तक्ष्णव. १. डी यन्नभीक. ११ बी सी डी ई न्यं ग्लेप. १२ ए समवि र. १३ ए बी सी 'णे डु. १४ सी म्मुखेन हम्मुवं. १५ सी डील्पन्. १६ सीन् । कथमि. १७ डीई ह । हो. बी ह । हे ह'. १८ डी किमि ४ . Page #688 -------------------------------------------------------------------------- ________________ [ है०.४.२.२२.] अष्टमः सर्गः । ६५९ क्षयं नीयत इत्यर्थः । अहं च त्वं च स्वयं युध्यांवहे इत्यभिप्राय इति। तथा सिन्धुपतिश्च हम्मुकोपि स्वयं प्रडुढौके । कीहक्सन् । इपुगणं प्रापयन् प्रियं कुर्वन्नत एव स्फावयन्वर्धयन् ।। रोपयत रोहयत । इत्यत्र "रुहः पः" [१४] इति वा पः ॥ विलीनयत । इत्यत्र “लियो नोन्तः" [१५] इत्यादिना वा नः। विलाययत । इति पक्षोदाहरणं ज्ञेयम् ॥ विलालयंत विलापयत । इत्यत्र "लो लः" [१६] इति वा लः ॥ अभिपालयिता । इत्यत्र "पातेः" [१७] इति लः ॥ धूर धूग्श धूग्ण वा । उद्धृनयन् ॥ प्रीश प्रींग्ण वा । प्रीणयन् । इत्यत्र "धूप्रीगोनः" [१८] इति नः ॥ यौजादिकयोर्नेच्छन्त्येके । अभिधावयत् । प्राययत् ॥ वाजयत् । इत्यत्र "वो वि" [१९] इत्यादिना जः ॥ पां पाने पैं वा। अपाययत् । अभिशायय । छायय । समवसाययत् । समभिवाययत् । व्याययत् । ह्वाययत् । इत्यत्र "पाशा'[२०] इत्यादिना यः ॥ अर्पयेत् । अरेपर्यत् । ब्लेपयत् । अहेपित । नोपयन् । क्षमाप्यते । प्रापयन् । इत्यत्र "अतिरी" [२१] इत्यादिना पुः ॥ स्फावयन् । इत्यत्र "स्फीयः स्फाद" [२२] इति स्फात् ॥ १ई ध्यामहे. २ ए बी सी ई यं दु. ३ सी रोह'. ४ बी 'लालययत. डीई लापयत. सी ला xxxxx णयन् । इत्यत्र धूग्नी ५ डी यत् वि. ६ एप । इ. ७ बी श् प्रीग्ण . ८ई यन् । प्रा', ९ई जः ॥ पं पा. १०. बी नपय. ११ सी त । ब्ले. १२ वी डी ई त् । ब्लेप. १३ ए स्फाय स्फा. Page #689 -------------------------------------------------------------------------- ________________ ६६० व्याश्रयमहाकाव्ये [भीमराजः] शातयन्विघटयन्त्र्यथयन्वारोदसी ध्वनिरघाटि धनुर्ध्याम् । खेतयोरिपुगणोघटि घाटघाटमाशु विघटंविघटं च ॥ १२० ॥ १२०. ध्वनिः केकारस्तयोर्भीमहम्मुकयोधनामघाटि कृतः । कीदृग् । रोदसी शातयन्पातयन्निव विघटयन्वी द्विधा कुर्वन्निव वा । विपूर्वो घटिरिनन्तो विदारणेपि वर्तते । यथा काष्ठं विघटयति । व्यथयन्वा पीडयन्निव वा । एष्विवा अवसीयन्ते । अतितीव्रध्वानो ह्युच्चशैलशृङ्गादीनि भ्रंशयति पृथिव्यादीनि विदारयति नरादीश्च व्यथयतत्यितितीव्रत्वादेवमाशङ्कितः । तथा धनुभ्यां कर्तृभ्यामिपुगणः खेघटि निक्षेपेण योजितः । किं कृत्वा । आशु घाटघाटमात्मभ्यां सह संयोज्य संयोज्याशु विघटविघटं च निक्षेपकाल आत्मसकाशाद्वियोज्य वियोज्य च ॥ इषुभिरनयोाव्याथं व्यर्थव्यथमव्यथि प्रतिकगयिता कागंकागं कगंकगमाकगि । प्रतिजरैयिता जारंजारं जरंजरमाजरि कसयितजनः कासनासं कसंक्रसमनसि ॥१२१ ॥ १२१. अनयो(महम्मुकयोरिषुभिः कर्तृभिः प्रतिकगयिता प्रतीपं हन्ता प्रत्यर्थी व्याव्याथं व्यर्थव्यथमभीक्ष्णं दुःखयित्वा दुःखयित्वाव्यथि दुःखितः । तथेषुभिरेव प्रतिकगयिता कागंकागं कगंकगमभीक्ष्णं प्र«य प्रहत्याकगि प्रहृतः । तथेषुभिरेव प्रतिजरयिता प्रतीपं क्षयं १ए शान्तय. २ सी °थं व्य. ३ बी रयता. ४ बी ससा. १ डी न्वादेवा. २ बी डी टिरन'. ३ ए ति प्रथि'. ४ ई योज्या'. ५ सी च. ६ एणं दुख. ७ डी लाग्य'. ८ ई हत्या. Page #690 -------------------------------------------------------------------------- ________________ [ है• ४.२.२३.] अष्टमः सर्गः। ६६१ नेता शत्रुर्जारंजारं जरंजरमभीक्ष्णं निर्जरय्य निर्जरय्य विनाश्याजरिविनाशितः । तथेपुभिः कसयितृजन: कसयिता वञ्चयिता सन्तापयिता वा जन: शत्रुः कासंकासं कसंकसमभीक्ष्णं वञ्चयित्वा वञ्चयित्वा संताप्य संताप्य वाकसि वञ्चित: संतापितो वा। व्याथव्याथमित्यादिभिरेवाभीक्ष्ण्येवगतेपि जिणम्परे णौ वा ह्रस्वोदाहरणानां लाघवेनोपन्यासार्थ यंथंव्यथमित्यादीनामाभीक्ष्ण्य एव वर्तमानानां पुनः प्रयोगोतिशयेनाभीक्ष्ण्यं वक्ति । एवमन्यत्रापि ॥ हरिणी छन्दः । प्रतिजनयता जानजानं जनंजनमाग आवनयितुरमून्वानवानं वनंवनमोजसा। रजयसि मृगान् राजराज रजरजमाः किमि त्यतिहसकृता भीमस्याव्याथ्यतीव मनो द्विषा ॥ १२२॥ १२२. ओजसा वलेन प्रयोज्यकासून्हम्मुकप्राणान्वानंवानं वनंवनमभीक्ष्णं याचयित्वों याचयित्वावनयितुर्याचयितु हयितुबलेन हम्मुकं मिमारयिषोरित्यर्थः । भीमस्य मनो द्विषा हम्मुकेनातीवात्यर्थमव्याथि पीडितम् । यतः कीदृशा । अतिहसकृतात्यर्थ हसता। कथमित्याह । आ इति खेदे । कष्टमहो भीम किमिति मृगान् राजराजं रजरजमभीक्ष्णं रमयित्वा रमयित्वा रजयसि रमयसि व्याध इव मृगतुल्यानेतान्भटान्किमिति खेलयसि ममैव पार्श्वे दौकस्वेत्यर्थ इति । १ ए सी ई प्य वि. २ ए °शित । त'. ३ सी डी 'ताज'. ४ ई व्याथ व्या. ५ बी भीक्ष्योव. सी भीक्ष्णेव. ६ सी व्यथ'. ७ सी भीक्ष्ण ए. ८ सी हरणी. ९ ए ; तेन हम्मु १० x The ms. becms to have omitted one line The omission is hointidoret but not filled in. ११ ए त्वाव'. १२ ए तुयाच'. सी तुर्मा. १३ ए नोह दि. Page #691 -------------------------------------------------------------------------- ________________ ६६२ व्याश्रयमहाकाव्ये [ भीमराजः ] तथागो दुर्वाक्यजनितमपराधं जानंजानं जनजनम भीक्ष्णमुत्पाद्योत्पाद्य प्रतिजनयता कुर्वता ॥ किमरराज मयान्वेणोराजि त्वया न्विति जल्पता तंदजनि बलं तेजोजानि व्यकाणि च तत्तथा । अवनि स यशोवानि प्राणानजारि च मार्गणैः शशिकुलभुवा बद्धानासि द्विपस्सयन्यथा ।। १२३ ।। १२३. नुशब्दो विकल्पार्थः । किं मया वैणो मृगतुल्यो भटजनोरजिं युद्धेन रमयांचक्रे किं त्वया नु भवता त्रैणोराजीयेवं जल्पता शशिकुलभुवा सोमवंशोद्भवेन भीमेन तेत्तत्रत्यलोकप्रसिद्धं बलं तथाजनि कृतं तत्तेजः प्रतापस्तथजानि । तथा तद्बलं तेजश्च तथाँ व्यकागि च व्यापारितं यथा स द्विषन्हम्मुको मार्गणैः शरैः प्रयोज्यकर्तृभिर्भीमेन कर्त्रा यशोवनि याचितः प्राणांश्चावानि तत्संमुखप्रेरितबाणपार्श्वाद्भीमेन मह्यं स्वकीयं यशः प्राणांश्च देहीति याचित इवेत्यर्थः । अजारि च बलहीनः कारितोत एव बद्धानासि कुटिलीकृतः । कीदृक्सन् । मार्गणैः स्त्रसयन्भीमं निराकारयन्प्रहारयन्नित्यर्थः || शांतयन् । इयंत्र "शदिः " [२३] इत्यादिना शात् ॥ विघटयन् । अघाटि अघटि । घाटघाटम् विघटंविघटम् । व्यथयन् । अव्यार्थि अव्यथि । व्यार्थव्याथम् व्यर्थव्यथम् । अत्र " घटादेः " [२४] इत्यादिना णौ इस्वो णम्परे तु णौ दीर्घो वा ॥ १ ए दब १ सी डी तत्र. ५ ए थ । व्या. २ ए थाजोनि. ३ ए 'था वका°. ४ य Page #692 -------------------------------------------------------------------------- ________________ [ है ० ४.२.२५.] अष्टमः सर्गः। ६६३ प्रतिकगयिता। व्यकागि आकगि । कागंकागम् कगंकगम् । आवनयितुः । अवानि अवनि । वानवानम् वनंवनम् । प्रतिजनयता । अजानि अजनि । जानंजानम् जनजनम् । प्रतिजरयिता । अजारि आजरि । जारंजारम् जरंजरम् । कसयितुं । अकासि अनसि । कासंकासम् कसंकसम् । रजयसि मृगान् । एणोराजि अरजि । राजराजम् रजरजम् । अत्र “कगेव" [२५] इत्यादिना इस्वो जिणम्परे तु णौ वा दीर्घश्च । केचित्तु ष्णसूचोपीच्छन्ति । स्नसयन् ॥ अदमि न सुरेनों वा दैत्यैरदामि य आहवे स्म दमयति तं दामंदामं दमंदममोजसा । चुलुककुलभूः कामकामं ह्यकामयदामयत्तमथ निगडं प्रामंप्रामं य आमि न केनचित् ॥ १२४॥ १२४. यो हम्मुक आहवे रणे सुरैर्नादमि न दमितो नो वा दैत्यैरदामि तं हम्मुकं चुलुककुल भीम ओजसा बलेन प्रयोज्यकी दामंदामं दमंदममभीक्ष्णं दमयित्वा दमयित्वा दमयति स्म । अथानन्तरं हम्मुकं निगडं शृङ्खलां हि स्फुटं कामंकाममभीक्ष्णं वाञ्छयित्वाकामयदवाञ्छयत्तथा निगडं प्रामंप्रामं प्रापय्य प्रापय्यामयप्रापयद्यो हम्मुकः केनचित्केनापि निगडं नामि न प्रापितः ॥ नाचामि नाकामि च केनचिद्या तां सोथ चौलुक्यकुलावतंसः । आचाममाचाममिभाश्वसैन्यान्याचामयत्सेक्षुयवां तदुर्वीम्॥१२५॥ १२५. अथ योर्वी केनचित्केनापि स्वसैन्यपान्निाचामि न १ ई चुलक. २ ए मं ह्य'. ३ ए तंस । आ. १ सी गयता. २ ए बी नयिता. ३ ई °रि अन. ४ सी डी । आका'. ५ एम् । र.६ ई चुलक. ७ ए भूमी ओ. ८ डी निगंडं. Page #693 -------------------------------------------------------------------------- ________________ ६६४ घ्याश्रयमहाकाव्ये [ भीमराजः] खादयांचके नाकामि च । आस्तां तावदाचामनं नैवाभिलापयांचकेपि । एतेनातिनिरुपद्रवत्वेन तमेरतिशाडुलतोक्ता । तां सेक्षुयवामिक्षुवाटक्षेत्रयवोपेतां तदुर्वी हम्मुकपृथ्वीं स चौलुक्यकुलावतंसो भीम इभाश्वसैन्यानि प्रयोज्यकर्तृण्याचाममाचाम खादयित्वा खादयित्वाचामयन् । इभैरिक्षनश्चैश्च यवानखादयन् ॥ दमयति । अदामि अदमि । दामंदामम् दमंदमम् । इत्यत्र “अमोकमि " [२६] इत्यादिना इस्वो निणम्परे तु णौ वा दीर्घः ॥ अकम्यमिचम इति किम् । अकोमयत् । अकामि । कामंकामम् । आमयत् । आमि । प्रामंप्रामम् । आचामयत्। आचामि । आचाममाचामम् ॥ इन्द्रवज्रा छन्दः ॥ ॥ इति श्रीजिनेश्वरसूरिशिष्य लेशाभयतिलकगणिविरचितायां श्रीसिद्ध. हेमचन्द्राभिधानशब्दानुशासनद्याश्रयवृत्तावष्टमः सर्गः ॥ १एनापिनि. २ ए शादलितोत्कांतात्कां तां से'. ३ सी लस्तात्का तां से. ४ ए चासं खा. ५ डी कामि. ६ एम् । अचा. ७डीममा. ८ ईर्ग: समाप्त: ॥ Page #694 -------------------------------------------------------------------------- ________________ द्याश्रयमहाकाव्ये नवमः सर्गः । fier'परिस्खादंपरिस्खादं परिस्वदंपरिस्खदम् । स परिस्खदयन्दृतान्भीमोथ प्रतिचेद्यगात् ॥१॥ १. अथ हम्मुकवशीकरणानन्तरं स प्रसिद्धो भीमः प्रतिचेदि चेदिदेशाभिमुखमगात् । कीदृक्सन् । दृप्रान्दर्पिष्ठानृपान्परिस्खादंपरिस्खादं स्खदि हिंसास्थैर्ययोः । रणे स्थिरैर्भाव्यमिति स्थिरीकृत्य स्थिरीकृत्य परिस्वदंपरिर्वेदं स्वसैन्यैर्घातयित्वा घातयित्वा परिस्खदयन् स्थिरीकुर्वन्यातयंश्च ॥ अपस्वादमपस्खादमपस्खदमपस्खदम् । यस्पास्खादि तै पास्खद्यस्य वहतो बले ॥२॥ २. तैश्चरटेश्वरैरस्य भीमस्य वहतो गच्छतो वले नापोस्खदि मृत्युभयान्न किमपि विनाशितम् । यैरपस्खादमपस्खादमपस्वदमपस्खदमभीक्ष्णं स्वभटैर्घातयित्वा घातयित्वापास्खादि घातः कारितो यैर्नृपादयोपि गच्छन्तः प्रच्छन्नधाटीपातादिनोपद्रुता इत्यर्थः ॥ १ वी सी बी अहम् । १. २५ °रिरकादं. ३ ई बलेः ॥. स्खद'. १ सी दिदे'. २ ए सास्तय'. ३ ए रणे स्थि'. ४ सी ५ वी पास्खादि. ६ बी सी डी क्ष्णं सुभ. ८४ Page #695 -------------------------------------------------------------------------- ________________ ६६६ ब्याश्रयमहाकाव्ये [ भीमराजः] पर्यस्खादि च नो तेनाप्यनपस्खदयन्पथि । किं तु प्रस्खादयन्नेव पर्यस्खदि महौजसा ॥३॥ ३. तेनापि न केवलं तैरस्य वहतो बले नापास्वदि किं तु न्याय. निष्ठत्वाद्भीमेनापि पध्यनपस्खदयन्नहिंसयनो च नैव पर्यस्खादि । शिष्टं स्पष्टम् ॥ परिस्खदयन् । पर्यस्खादि पर्यस्खदि । परिस्खादंपरिस्खादं परिस्खदंपरिस्खदम् । अनपस्खदयन् । अपास्वादि अपास्खदि । अपस्वादमपस्वादम् अपस्वदमपस्खदम् । अत्र "पर्यपात्स्वदः" [२७] इति णौ इस्वो प्रिणम्परे तुणौ वा दीर्घः ॥ स्वदेर्घटादिपाठेन सिद्धे नियमार्थ वचनमन्योपसर्गपूर्वस्य मा मू। प्रस्खादयन् ॥ न्यशामि शमयन्भिल्लान् शामंशामं शमंशमम् । भीमश्च चेदिना दोश्च न्यशाम्यशमि नो पुनः ॥४॥ ४. चेदिना चेदीशेन भीमश्च न्यशाम्यागच्छञ् श्रुतः । कीटम् । भिल्लान् म्लेच्छभेदान् शामंशामं शमंशममभीक्ष्णमुपशमय्योपशमय्ये शर्मयनिराकुर्वन्नित्यर्थः । ततो दोश्च भुजा च न्यशामि बलावलेपास्वभुजसंमुखं विलोकितमित्यर्थः । नो पुनश्चेदिना दोरशम्युपशमितं सावष्टम्भं कृतमित्यर्थः ।। शामयन् । न्यशामि अशमि । शामंशामम् शमशमम् । इत्यत्र "शमो. पर्नने" [२८] इति इखो मिणम्परे तु गौ वा दीर्घश्च ॥ अदर्शन इति किस् । दोन्शामि। १ डी 'नापन'. २ ए महेज'. १ सी डी नापस्व. २ एसयेनो. सी सत्रोत्रैव. ३ डी मो नै'. ४ई "दि । शेषं स्प. ५ ए स्खदि पारि'. ६ ए अपस्ख. ७ ए ' पस्खा . ‘ए मष्य श.९ई 'ग्य निरा... ए मयभि. ११६ पाश्चमु. १२ सी ः ॥ सम. १३ सी डीन् । निशा'. १४ ए दोन्यंशा'. Page #696 -------------------------------------------------------------------------- ________________ ६६७ [ है. ४.२.२९.] नवमः सर्गः। ६६७ रिपून्यमयितु मैद्य यामयामं यमंयमम् । मैत्र्यै किमुदयम्येपोमव्य किमुदयामि वा ॥ ५ ॥ न विधिर्यामयत्यक मां चापज्ञपयन्नितः । भीमोरीञ् ज्ञपयन्नेति ज्ञापंज्ञापं ज्ञपंज्ञपम् ॥ ६ ॥ अज्ञापि ज्ञपयित्वास्त्रं चहयित्वा तु नाज्ञपि । यत्पूर्वैः किं जयेत्सोयं चाहंचाहं चहचहम् ॥ ७ ॥ न चाहिता चहिता नाज्वाल्यज्वल्यमुनेति वा । नाज्ञात्वा ज्वलयाम्येनं ज्वालंज्वालं ज्वलंज्वलम् ॥ ८॥ ज्वालयन्मज्वलयन्वा विग्रहं बलयन्परम् । संधि वा हालयन्दूतं मलयेद् मालयन्त्रयम् ॥ ९॥ इति यावदभूचिन्तानमितम्लपिताननः । चैद्यस्तावद्रजोपश्यन्नामयद् ग्लापयदिशः ॥ १० ॥ ५-१०. चैद्यश्चेदिदेशाधिपश्चिन्तयानमितं नम्रीकृतं ग्लपितं च क्षीणहर्ष कृतमाननं मुखं येन स तथा यावदभूत्तावदिशो ग्लापयन्मलिनीकुर्वदत एव नामयन्नीचैः कुर्वद्रजः सैन्यखुरोत्खातरेणुमपश्यत् । का चिन्तेत्याह । अद्य सांप्रेतं मे मम रिपून यामंयामं यमंयममेभी १ए मंचं या . २ ए यस्येषो'. ३ ए 'त्ययं मां. ४ ए वा ना. ५ ए नेभि वा. ६ डी ति चा । ७ ए सी संधि वा. ८ सी डी ये मा. ९ए श्यनाम'. १९ एवाना. २ ए नोचै कुर्वरजा सैन्यखरो'. ३ ए प्रत मे. ४ई तं म. ५एमपीक्षण. Page #697 -------------------------------------------------------------------------- ________________ ६६८ व्याश्रयमहाकाव्ये भीमराजः] क्ष्णमुपरमय्योपरमय्य यमयितुरुपरमयितुस्तिरस्कुर्वतः सत इत्यर्थः । मैत्र्यै बलिष्ठतयायं संप्रति शत्रून्पराभवन्मा भीममपि पराभूदिति सख्याय किमेप भीम उदयमि मत्रिभिरुद्यम कारितः । किं वा मैत्र्य संप्रत्ययं शत्रूजयन्मा भीमस्यें दुःसाध्यो भूदित्याशयेन विग्रहायोदयामि । तथा विधिदैवमर्क न यामयति न परिवेवेष्टि परचक्रकृतराष्ट्रभङ्गादिसूचकं दुर्दैवकृतमर्कपरिवेषाद्यरिष्टं न किं चिदस्तीत्यर्थः । चः परमर्थे । परं भीम इतोस्मिन्देश एति । कीहक्सन् । अरीञ् ज्ञापंज्ञापं ज्ञपंज्ञपमभीक्ष्णं हिंसित्वा हिंसित्वा ज्ञपयन्हिसन्नत एव मामप्रज्ञपयनपरितोपयन् । तथा यत्पूर्वैर्यस्य भीमस्य पूर्वजैर्मूलराजाद्यैरखं क्षपयित्वा तीक्ष्णीकृत्याज्ञाप्यमारि शत्रुहिंसा चके । भावत्र जिच । 'तुः परमथें । परं चहयित्वा शाठ्यं कृत्वा यत्पूर्वैर्नाज्ञपि न हिंसितं सोयं भीमोतर्कितमभिपेणकत्वात्किं चाहंचाहं चहचहमभीक्ष्णं छलयित्वा छलयित्वा जयेच्छत्रु वशीकुर्यात् । “विधिनिमन्त्रण'' [५-४-२८] इत्यादिना संप्रभे सप्तमी । तथैनं भीमं ज्वालंज्वालं ज्वलंज्वलं प्रत्यवस्कन्दनौदिनाभीक्ष्णं कोपयित्वा कोपयित्वा न ज्वलयामि न कोपयामि । किं कृत्वाज्ञात्वा । किमित्याह । अमुना भीमेन न चाहिता न शाठ्यं करिष्यते चहिता वा । वा शब्दोत्रापि योज्यः । शाठ्यं करिष्यते वा । तथामुनी नावालि कोपेनात्मा न ज्वालितोज्वलि वेति । तथा परं शत्रु ज्वालयन्प्रतापैः संतापयन्प्रज्वलयन्प्रकर्षेण संतापयंश्च भीमो दूतं प्रलयेस्प्रेषयेत् । कीहक्सन् । विग्रहं वा हलयंचालयन्प्रवर्तयनि १९ तोः स . २ सी डी भूयादि'. ३ डी मैत्र्ये सं. ४ ए ‘स्य दुसा. ५एमकै न. ६ए सीडी रमार्थे. ७ए २ चहयित्वा शाठ्यं कृत्वा यत्पूर्वनाशपि न हिसितं सोयं भीमोतर्कितन्हि. ए पूर्वैर्मू. ९ईवे नि'. १.सी तु प. ११ए पूर्वेर्ना. १२ सी नामी . १३ सीडी ते चाहि. १४ सी ती नावा. १५ बी तो ज्वालिचेति. १६ ए repeats from यन् to लयन्. १७९ ईज्याल. १८ ए पयव भीमो दू'. १९डीये की . २० ए वा हुल'. Page #698 -------------------------------------------------------------------------- ________________ [.. ४.२.२९.] नवमः सर्गः । ६६९ त्यर्थः । संधि वा ह्रालयप्रवर्तयन । यतः कीदृक् । नयं न्यायं मालयन्प्रवर्तयन । यद्ययं मया सह विग्रहं संधि वा चिकी': स्यात्तदा न्यायनिष्ठत्याहूतं मत्पाश्र्वे प्रेपयेन तु प्रेपितवांस्तम्मान्मैत्र्यमैत्री च न कारणं किं त्वन्यत्किमपीत्यर्थ इति ॥ म्वर्णवर्माशुभिर्योम नपयत्स्नापर्यदिशः । कूर्मेण वमयत्फेनं गरं शेषेण वामयत् ॥ ११ ॥ अवन्या वानयत्कम्पं निश्छद्म वनयत्तथा । शिखिच्छदच्छचयमिच्छद्भिश्छदिःश्रियम् ॥ १२ ॥ दिव्यच्छदसाद्याश्वमालुलोकच्च चेदिपः । कालोचितं च वेत्रीशेनाशांसदचीकरत् ॥ १३ ॥ ११-१३. चेदिप आश्वमश्वौघमालुलोकन्न न केवलं रजोपश्यदिति चार्थः । कीदृशम् । स्वर्णवर्मांशुभिर्यो में नपयदुज्वलीकारकत्वेनाभिषिञ्चदिवैवं दिशः स्नापयत् । तथा कूर्मेण कातिभागक्रान्त्या फेनं वमयदुद्गारयत् । तथा शेषेण क; गरं विषं वामयत् । तथावन्या कम्पं वान यदवनी कम्पं याचमानां प्रयुञ्जानं पृथ्वी कम्पयदित्यर्थः । तथा निश्छद्म निर्मायं यथा स्यादेवं धामातपं छादयन्ति विप् । तैर्धामच्छद्भिः शिखिनां मयूगणां ये छदाः पक्षास्तेपां छत्रचयैः १ ए यन्दिशः. २ ए फेर्न ग'. ३ बी निच्छद्म . ४ ए त्रत्रय: ५ सी डी प्रच्छाद. ६ ए शाशद. १ए व्यमित्री. २ ए सी वल र. ३ वी मनप. ४ थी षिञ्चिदि. ५ई शेषक. ६ ए गर वि. ७ ए वनीयं क. ८ ए चनानां. ९ वी निच्छा. Page #699 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ भीमराजः] श्रीकरीनिकरैः कर्तृभिश्छदिःश्रियं गृहाच्छादकतृणपतिशोभा वनयद्याषयदङ्गीकारयदित्यर्थः । तथा दिव्याः प्रधाना: प्रच्छदा वस्त्राणि येषां ते तथा सादिनोश्ववारा यत्र तन् । ततश्च चेदिपो वेत्रीशेन का कालोचितमाशशासद्भाणितवानचीकरच कारितवांश्च ॥ असखापत्ततो द्वास्थ आशशासच्च पर्षदम् । खाधिकारमबभ्राजद्वाचं चैवमसिस्वदत् ॥ १४ ॥ १४. ततश्चेदिपेन कालोचितस्य भणनकरणविषये व्यापारणानन्तरं द्वास्योसस्वामत्खामिनमाख्याऽमदादिष्टमधुनैव कैरोमीति चेदिपमुवाचेत्यर्थः । तथा पर्षदमाशशासत्स्ववचःश्रवणसाभिलाषां चक्रे यतः स्वाधिकार विज्ञप्य विज्ञपनरूपमवभ्राजदप्रकटयत् । एतदपि कुत इत्याह । यत एवं वक्ष्यमाणप्रकारेण वाचमसिस्वदच चारुरचनयों स्वाद्वीमकार्षीच ॥ यथासौ वाचमसिस्वदत्तथाह । छत्रैरविभ्रेजव्योमानीभसत्कुन्तकान्तिभिः । अबभासंकिरीटोखर्हेपारावैरबीभषत् ॥ १५॥ खुराौरवभाषक्ष्मामदिदीपदपीपिडत् । भारेण क्रोडदंष्ट्रामप्यपिपीडददीदिपत् ॥ १६ ॥ १ एम् । स्थाधि'. २ सी डी 'रावि'. ३ ए भ्रमव्यों. ४ ए सक्षिरोटोसेः हवा. पीमि . २ ए पो वित्री'. ३ ए रख का. ४९ दिन'. ५५ पये भ्या'. ६९ई करिष्ये चे. एच. सीडी बणे सा. बी सीटी रूपं खन्यापारम. १० ए मवाज.. ११ डी वा साध्वीम. १२ वी सापानमसी साध्वीम'. Page #700 -------------------------------------------------------------------------- ________________ [ है• ४.२.२९.! नवमः सर्गः । ६७१ अजिजीवचमस्तेन रजो यदुदमीमिलत् । अस्त्राण्युदमिमीलत्तान्युयोतं यैरजीजिवत् ॥ १७ ॥ दुन्दुभीनचकाणत्तान्यैनिकुञ्जान्यचीकणत् । अरराणच ढकास्ता यकाभिर्यामरीरगत् ॥ १८ ॥ काहला अववाणच निजोत्कर्ष न्वबीभणत् । सजानवीवणचोचैरनभाणनु मङ्गलम् ॥ १९ ॥ कापि क्षोभमशाणद्विस्मयं काप्यशिश्रणत् । अजुहावद्धेषयाश्वमार्क चैन्द्रं वजूहस्त् ॥ २० ॥ अजिहेठदगांस्तान्भुन्यलुलोटदलूलुपत् । नयानजीठित्कश्चिदलुलोपदलूलुंटत् ॥ २१ ॥ नाललापन्मिथो नालीलपदन्यं तथापि हि । अचिकीर्तत्मभोः शक्तिं निजा भक्तिमचीकृतत् ॥ २२॥ भीमस्य दूतेन सहैपोववर्तदिहागतिम् । अश्वायुतं चमूलेशो नोपद्रवमवीवृतत् ॥ २३ ॥ १५-२३. एष युष्माभिरत्यासन्नं दृश्यमानो भीमस्य चमूलेशो १ए करत्. २ थी भिस्ताम'. ३ सी बी त्वबी. ४ ए क्वाण'. ५ए क्षोत्सम . ६ वी यं काप्य.७ ए बी सी न्वन्दं. ८ डी न्दं त्व'. ९५ हिउत्क. १० ए पत्. ११ सी डी सहापो. १शी मिरित्या'. Page #701 -------------------------------------------------------------------------- ________________ ६७२ घ्याश्रयमहाकाव्ये । भीमराजः] श्वायुतमश्वानां दशसहस्राणि दूतेन सहेह प्रत्यक्षे देश आगतिमागमनमववर्तचक्रे । कीटगित्याह । एपेच्छत्रैर्महासामन्तादिमू|परिस्थि तैरातपत्रैः कृत्वा व्योमाविभ्रजदशोभयत् । तथैप कुन्तकान्तिभिः कृत्वा व्योमावीभसदुददीपयत्। तथैप किरीटोमहासामन्तशिरःस्थमुकुटांशुभिः कृत्वा व्योमावभासन् । तथैष हेपारवैः कृत्वा व्योमावीभषत्प्रतिशब्दितैरशब्दाययत् । तथैप खुराणैः कृत्वा क्ष्मामवभापच्छन्दायमानां प्रायुतादिदीपत्समतापयदपीपिडत्पीडितवांश्च । तथैष भारेण क; क्रोडदंष्ट्रामपि न केवलं क्ष्मामादिवराहदाढामप्यपिपीडददीदि. पच्च । तथा यद्यस्माद्धेतोरेष रजो धूलिमुदमीमिलदुच्छालितवांस्तेन हेतुना तमोजिजीवदुल्लासितवानित्यर्थः । तथैप तान्यस्त्राण्युदमिमीलदप्रकटयद्यैः कृत्वैष उद्योतमजीजिवत् । तथैप तान्दुन्दुभीन्पटहानचकाणदवादयद्यैः कृत्वैष निकुञ्जानि गिरिगह्वराण्यचीकणत्प्रतिशब्दैः शब्दायितवान् । तथैष ता ढेका विजयभम्मा अरराणचावादयश्च यकाभिः कृत्वा द्यामरीरणत् । तथैष काहला अववाणचावादयत् । एतत्स्वरस्यात्युदात्तत्वादुत्प्रेक्ष्यते । एष निजोत्कर्ष न्वात्मीयोत्कृष्टतामिवाबीभणदभाणयत्प्रस्तावात्काहला एव । “गतिबोध०" [२.२.५] इत्यादिना णिकर्तुः कर्मता । काहलोपीवादित्यर्थः । तथैष उच्चैः शङ्खानवीवणच । एतत्स्वरस्य च मङ्गल्यत्वादुत्प्रेक्ष्यते । मङ्गलं न्वबौणद्भाणितवान् । प्रस्तावाच्छवानेव । तथैष कापि शत्रुपु क्षोभ भयेनाकुलतामशाणददात् । तथैष क्वापि नागरिकेषु ऋद्धिविशेषेण विस्मयमाश्व १सी डी हश्राणि. २ ए षस्थत्रैम'. ३ ए. दिमहामू. ४ बी सी डी "रिधृतै'. ५ ए स्थितेरा . ६ ए बीसस. ७ बी शिरस्थ . ८ ए पारावः कृ. ९ए मानव . १० बी ई युक्तादि'. ११ ए "लं म्यानादि. १२ ए बी डी उद्योत. १३ ए जिषस्तथै'. १४ ई ढक्कावि०. १५ ए विषय . १६ ए 'गच्च वा. १७ बी सी डी कृत्वैष चा. १८ ए णत्वाचा. १९ई शिकर्तुः. १० ए पार्श्वदि २१ बी व उ २२ डी लं त्वब. २३ ए णप्राणिः. Page #702 -------------------------------------------------------------------------- ________________ [ है ० ४.२.३०. ] नवमः सर्गः । Gi शिश्रणन् । तथैष हेषयाश्वशब्दितेन कत्र्यीक रविसंबन्ध्यश्वमश्रौघमजुहावन्नु स्वाश्वशौर्यावलेपेन सस्पर्धमाकारितवानिव । तथैष हेपया कत्र्येन्द्रं शेक्रमंबन्धिनमश्रमुचैःश्रवसंमर्जूहवन्नु । तथैष तानगान्वृक्षानजिद्देठन्मत्तगजादिभिर्वाधितवान्भुवि 'पृथिव्यामलुलोटत्पातितवानलुलुपच्छेदितवांश्च यान्कश्चिन्नाजीहिरुन्नालू लुटन्नालुलोपच । तथैप यद्यपि मिथो नाललापदहो अस्मत्प्रभोः सामध्ये येनेत्थमित्थं हेलयैव हम्मुको वृद्ध इति । तथा वयं स्वप्रभुकायें जीवितं तृणायापि न मन्यामह इत्यादिप्रकारेणान्योन्यं न संभीपितवान्नचान्यं स्वस्माद्व्यतिरिक्तं कं चनालीलपद्भापितवांस्तथापि हि स्फुटं प्रभोर्भीमस्य शक्तिं तेजस्विताश्रीविशेषाद्याडम्बरप्रकाशनेन बलादिसामर्थ्यमचिकीर्तज्ज्ञापितवान् । तथा निजां भक्ति तथाविध 93. ६७३ १५ दुष्करपरराष्ट्रप्रवेशरूपभत्र देशकरणेन स्वभर्तृविषयं बहुमानं चाचीकृतत् । तथैष इह देश उपद्रवं नावीवृतन्न चक्रे ॥ यमथितुः । उदयामि उदयमि । यामंग्रामम् यमंयमम् । अत्र “यमोपरि" [ २९ ] इत्यादिना हस्वादि ॥ अपरिवेषण इति किम् । यामयत्यर्कम् ॥ मारणे । अरीञ् ज्ञपयन् ॥ तोपणे । मामप्रज्ञपयन् ॥ निशान । ज्ञपयित्वाम् । १८ १९ अज्ञापि अज्ञपि । ज्ञापंज्ञापम् ज्ञपंज्ञपम् । " मारण" [३०] इत्यादिना इस्वादि ॥ २० डी न्ध्याचं तुरगौध. ५ ए शत्रसं १ए 'मशश्राण' बी मशश्र° २ ए कत्र्यांर्कर. ३ सी कर. ४ सी ६ सी डी 'नमाश्व. ७ एई 'देवन्म १० बी सी पृथ्व्याम. १३ बी संतोष. 'समाजू. ८ बी 'जूहाव. ९ ए ११ ए "जीवन", १२ ए लुठन्ना'. 'भावित.. १५ ए सी डी नं वाची. १६ बी कृत्तथै १४ सी डी १७ ए सी त्यकम्. १८ डी पा. १९ ए पं । ज्ञ°. २० एअर मा. Page #703 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ भीमराजः ] चहयित्वा । चहिना चाहिता । चाहनाहम् चहचहम् । अत्र "चह्णः शाब्ये" [ ३९ ] इति हस्वादि ॥ ६७४ ह्यालयन । ह्वालयन । ह्यलयेन स्नापयत् । वनयत् वानयन 1 मयत ग्लपित ग्लापयत् । त्रपयन वामयत । नमित नामयन् । अत्र “ज्वलह्वल” [३२] इत्यादिना वा दुस्वः ॥ अवालि अलि । ज्वालंज्वालम् ज्वलंज्वलम् । इत्यादिषु दीर्घविकल्पः सिद्ध एव ॥ अनुपसर्गस्येति किम् । प्रज्वलयन् ॥ वलयामि ज्वालयन । ह्वलयन् :; इसि । छदिः ॥ मनि । छद्म ॥ टि । छेत्र ॥ विपि । धामच्छद्भिः । अत्र 1 011 [ ३३ ] इत्यादिना हस्वः ॥ प्रच्छद । शिस्त्रिच्छेद । इत्यत्र “ एकोप" [ ३४ ] इत्यादिना ह्रस्वः ॥ अचीकरेत् । इत्यत्र " उपान्त्यस्या” [ ३५ ] इत्यादिना हस्वः ॥ असमानलोपिशास्वृदित इति किम् । असस्वामत् । यत्रान्त्यस्वरादिलोपस्तत्र स्थानिवद्भावेनं न सिध्यतीति वचनम् । यत्र तु स्वरस्यैव लोपस्तत्र स्वरादेशत्वात्स्थानिवद्भावेनैव सिध्यति । मालामाख्यदममालत् । ननु यत्रापि स्वरव्यञ्जनलोपस्तत्रावयवावयविनोरभेदनयेन स्वरादेश एवेति स्थानिवद्भावेनैव सिध्यति किमसमानलोपिवचनेनेति । सत्यम् । स्थानिवद्भावस्यानित्यत्वपनार्थं वचनम् । तेनासिस्वद्दत् । अत्रोकारस्य "नामिनोकलिहलेः " [ ४.३.५१ ] इति वृद्धौ कृतायामन्त्यस्वरादिलोपादसमानलोपित्वम् ॥ शां । RE १ई त्वा । चाहिता । चहिता । चाहं. २ ए चाहं. ३ ए ई इत्यादिना ह ४ सी डी 'लयत्. ५ एव्हाल. ६ सी 'द न'. ७ बी सी डीप सि ८ डी ' येव. ९ डी ' ॥ टि. १० बी सी डी ई 11. ११ ए कपि. १२ एच्छन्द । ई सी डी 'च्छद ६°. १३ ए 'रदित्यादित्य' १४ बी सी डी ई 'दितीति. १५ डी न सि. १६ सी 'भेदेन.' १७ सी 'वस्या". १८ ईस् । आश'. Page #704 -------------------------------------------------------------------------- ________________ [ है ०४.२.३७.] नवमः सर्गः। ६७५ अशशासत् ॥ आशासोपीच्छत्यन्यः । आशशासन् ॥ ऋदित् । लोके । आलुलोकत् ॥ অমিলন সম্বল। সীলম সমাস। সীমথন ময়দান। अदीदिपत् अदिदीपत् । अपीपिडत् अपिपीडन् । अजीजिवन् अजिजीवत् । अमीमिलत् अमिमीलत् । अचीकगत् अचकाणत् । अरीरणत् अरराणत् । अवीवणत् अववाणत् । अबीभणन् अबभाणत् । अशिश्रणत् अशंश्राणन् । अजूहवत् अजुहावत् । अजीहिठत् अजिहेठन । अल्लुटत् अलुलोटत् । अलूलुपत् अलुलोपत् । अलीलपत् अललापन् । अत्र "भ्राज॑भास'' [३६ ] इत्यादिना वा हस्वः ॥ अवीवृतत् अववर्तत् । अचीकृतत् अचिकीर्तत् । अत्र “वर्णस्य" [३७ ] इति वा-ऋत् ॥ दूतः सोजिघ्रपद्वाहान्द्वारं रत्नांशुशावलम् । तं तत्रातिष्टिपं देवाज्ञासौरभमनिघ्रिपम् ॥ २४ ॥ २४. स भीमसत्को दूतो वाहानश्वान्द्वारं सिंहद्वारमजिवपन । द्वारं वाहानुगतहरिततॄणाशङ्कया जिव्रप्तः प्रयुक्तवान् । यतः कीदग्द्वारं रत्नांशुशाडलं रत्नांशुभिः शावलंशब्दसांनिध्यात्रीलमणिकान्तिभिः शाडलमिव हरिततृणान्वितमिव द्वाग्देशे दूत आयातोस्नीत्यर्थः । तं दूतं तत्र द्वारेहं प्रतीहारोतिष्ठिपं स्थापयामास । यतो देवाज्ञासौरभं १ सी डी शादल'. १ सी ॥ रुदि. २ ए सी कृ । अनु. ३ वी बिभ्राज. ४ ए अदीदिप. ५ सी शश्रण. ६ ए सी हिवत्. ७ ए जत्भाम बी सी डी जत्रास. ८ सी अची. ९ सी डी तृणश. १० डी लमि'. Page #705 -------------------------------------------------------------------------- ________________ ६७६ व्याश्रयमहाकाव्ये [ भीमराजा ] देवस्य राज्ञो याज्ञा तस्याः सौरभं गुणगौरवं प्रधानादेशमित्यर्थः । अहमजिघ्रिपं घ्रापयामास । तवाज्ञां प्रतीच्छन्तं दूतमहं प्रयुक्तवानित्यर्थः ॥ भजिधिपम् अजिघ्रपत् । इत्यत्र " जिघतेरि:" [ ३८ ] इति वा-छः | अतिष्ठिपम् । अत्र “तिष्ठतेः " [ ३९ ] इति नित्यमिः ॥ अदूषयद्भिः प्रतिभामदूष्यैः सोप्यदोषयन् । धीगृहितेङ्गितैः पुम्भिरावृतोत्रैतुमिच्छति ।। २५ । २५. सोप्यदोषयन्न केवलं पुम्भिः प्रतिभामदूषयद्भिः किं तु दूतोपि प्रतिभां प्रज्ञां स्वामिद्रोहाद्यभिप्रायेणाकलुषयन्सन्नत्र देवपादान्तिक एतुमिच्छति । कीदृक् । पुम्भिर्नरैरावृतः । किंभूतैः । अदूर्यैः (स्यैः) कुलीनत्वादिसद्गुणोपेतत्वेन लाघ्यैरत एव प्रतिभामदूषयद्भिः । तथा धिया प्रयोज्यकर्ध्या गूहितं संगोपितमिङ्गितं चेष्टितं दुर्वचोव्यापारादि यैस्तैगम्भीराशयैरित्यर्थः ॥ अदूष्यैः । अत्र "र्जेदुषो णौ” [ ४० ] इत्यूव ॥ प्रतिभार्मं दूषयद्भिः प्रतिभामदोषयन् । इत्यत्र “ चित्ते वा" [ ४१ ] इति बोत् ॥ चित्तग्रहणेन प्रज्ञाया अपि ग्रहणात् ॥ गूहित । इत्यन्त्र “गौहः स्वरे” [ ४२ ] इत्यूस् ॥ तेन्वभूवञ्जनास्तं नु पार्थदूतो बभूव यः । मुं दामोदरं द्रष्टुं जग्मुर्जघुर्न संशयम् ॥ २६ ॥ २६. येमुं दूतं दामोदरं दामोदराख्यं द्रष्टुं जग्मुस्ते जना यः १ प्यदूष १ बी जित्रिप". २ सी डी जिघिते. ३ ए सी डी 'प्यदूष ४ ए 'बेस्तोर्ग' सी डी 'बैर्ग'. ५ ए उदोषो. ६ए मदो. ७ ए गोहेः स्व. ८ सी दूधदा. Page #706 -------------------------------------------------------------------------- ________________ है..४.२.४.] नवमः सर्गः। पार्थदूतो युधिष्ठिरसंदेशहारको बभूव तं नु दामोदरं विष्णुमिवान्वभूकम्ज्ञातवन्तः । युधिष्ठिरेण हि युद्धात्पूर्व पञ्चप्रामीप्राप्त्या संधानाय कौरवाणां पार्श्वे विष्णुर्दूतः प्रेषित आसीदिति भारतम् । तथा संशयमयं विष्णुः स्यान्न वेति संदेहं न जघ्नुर्नापजहुर्विष्णुविषयः संशयोतिनैकट्येप्येषां न व्यपगत इत्यर्थः ॥ न यच्चख्नुर्न यजक्षुर्न यद् प्रन्ति स किं चन । नारितामगमन्नेते तेन जज्ञे ममेति धीः ॥ २७॥ २७. यद्यस्माद्धेतोरेते सैनिकाः किं चन लताद्यपि न चख्नुोंत्पाटितवन्तस्तथा यद्यस्मादेते किं चन तृणाद्यपि न जक्षु भक्षयंस्तथा यद्यस्मादेते किं चन मृगाद्यपि न नन्ति स्म तेन हेतुनैतेरितां शत्रुतां नागमन्नित्येवंविधा धीमम जज्ञे बभूव ॥ अन्वभूवन् । इत्यत्र "भुवो वः" [ ४३ ] इत्यादिनोपान्त्यस्य-अत् ॥ किति । जग्मुः । जनुः । जज्ञे । चख्नुः । जक्षुः ॥ हिति । प्रन्ति । हत्यत्र "गमहन" [ ४४ ] इत्यादिनोपान्त्यस्य लुक् ॥ अनडीति किम् । अगमैन् । अनिन्दिताध्वस्तबलोग्लुंचत्कलचुरिर्मदम् । नेत्रोदक्तभुवा भूपाश्चितः मावेशयच तम् ॥२८॥ २८. कलचुरिश्चेदीशः । कलचुरिहि चेदिदेशः । इति द्वास्थोक्यो मदं हर्षमग्लुचपाप । कीदृशोनिन्दितमकुत्सितमध्वस्तं चानिराक १५ 'ग्लुश्चक्कल'. २ सी डी रिर्मुद'. १ए वास्वभू. २५ विष्णुदूतः. ३ ए ति पुराणम्. ४ ए त नानाप'. ५ बी ष्णुर्विष. ६सी त्यर्थ ॥. ७ ए चखुनोत्पादित'. ८ ए 'तुनेते'. डी तुनारि . ९ बी धीर्बुद्धिर्म'. १० ए सी. डीमत् ॥ ११ री देशेश:. १२ सी टी क्त्या मुदं. १३ ए मापः । Page #707 -------------------------------------------------------------------------- ________________ ६७८ व्याश्रयमहाकाव्ये [भीमराजः] बलं भीमसैन्यं येन । यद्वा भीमचमूलेशेनानिन्दितमविध्वस्तं च वलं यस्य सः । तथा कलचुरिभूपाश्चितो नृपः पूजितः स्वसेवकैर्नृपैरापूरितसभः सन्नित्यर्थः । नेत्राभ्यामुदक्तोर्वीकृता या भ्रूस्तया भ्रूसंज्ञया कृत्वा द्वास्थेन का तं दूतं प्रावेशयच्च ॥ ध्वस्त । अग्लुचत् । इत्यत्र “नो व्यञ्जनस्य" [ ५५ ] इत्यादिना नस्य लुए ॥ अनुदित इति किम् । अनिन्दित ॥ नेत्रोदक्त । अत्र "अशोनायाम्" [४६ ] इति नस्य लुक् ॥ अनायामिति किम् । नृ(भू)पाञ्चितः ॥ तेनाविकैपितेनाविलगितः स्वनिषीदता । नाभाजि विनयो नाभञ्ज्यवष्टम्भः सजन्यशः ॥२९॥ २९. तेन दूतेन विनयः प्रणामाधुचितप्रतिपत्तिर्नाभाजि न भग्नः । कीही तेन । अविकैपितेन संक्षोभोत्थस्तम्भादिविकाररहितेन । तथाविलगिते रोगादिनानुपतप्तैः स्वैरात्मीयैर्भटैः सह निषीदता चेदिसभा. यामुपविशता । तथा तेन यश: सजन्बननवष्टम्भ और्जित्यं नाभजि। तावानेव विनयः कृतो यावता स्वावष्टम्भो न भ्रष्ट इत्यर्थः ।। दर्शन्क्रमुककर्पूरं सोथ रागी रजन्सदः । रजकक्षालितक्षौमचोक्षदैन्तांशुरब्रवीत् ।। ३०॥ ३०. अथ स दूतोब्रवीत् । कीडक्सन् । रागी शृङ्गार्यत एव १ सी डी कम्पिते. २एशनकमु. ३ सी डी दन्ताशु. १ए स्वसैव. २ सी तोदी. डी क्तोद्वीकृ. ३ बी तंप्र . ४ बी सी ती 'शा सतावि'. ५ सी कम्पते. टी कम्पिते. ६ ए गितौ रो". • एभम्यैः स. ८ ए व भौ. Page #708 -------------------------------------------------------------------------- ________________ [ है ० ४.२.५०.] नवमः सर्गः। ६७९ क्रमुककपर पूगीफलानि कर्पूरं च दशन्भनयन्नत एव च सदश्चेदिसभां रजन्स्वऋद्धिविशेपे मस्पृहां कुर्वन् । तथा रजकेन क्षालितं धौतं यत्झौमं दुकूलं तद्वचोक्षा निर्मला देन्तांशवो यस्य सः ।। विलगितः । विकगितेन । इन्यत्र 'लङ्गि' [४०] इत्यादिना नस्य लुक् ।। अभाजि अभत्रि । इत्यत्र "भलेजों वा' [ ४८ ] इति वा नस्य लुक् ॥ दशन । मजन । इत्यत्र “दंशसनः शवि" [ ४९] इति नस्य लुक् ॥ रजक । रागी । रजन् । इत्यत्र “अकॅट' [ ५०] इत्यादिना नस्य लुक् ॥ स्यदिनो रजयन्त्येव मृगांस्तेपि त्वदाज्ञया । येषां रागोनवोदौझक्रव्यस्य दशने परः ॥ ३१ ॥ ३१. तेपि व्याधा अपि मेदेशे केनापि मृगा न घात्या इति त्वदाज्ञया कृत्वा स्यदिनस्त्वरावतो मृगान् रजयन्त्यैव रमयन्त्येव न तु मारयन्तीत्यर्थः । नास्त्यवोदः पाको यस्य तदनवोदमपकम् । उद्यत इति औणादिके मनि ओद्म पक्कम् । विशेषणकर्मधारये तद्यकव्यं मांसं तस्य दशने भक्षणे येषां परः प्रकृष्टो रागः स्पृहा । एतेन चेदेराझैश्वर्यातिधार्मिकत्वे उक्ते ।। दग्धधाभोयतैर्विन्ध्यस्त्वद्यशः प्रश्रेथैस्ततः । गतो हिमश्रथाद्रित्वमव्याहतमतेरपि ॥ ३२ ॥ ३२. दग्धा य एधा: काष्ठानि तदाभस्तत्सदृशः काल इत्यर्थः । १ए यन्त्यैव. २ ए अधैस्त'. १ ए शेषो स. सी शेषा स्पृ. डी शेषात्मस्पृ. २ ए वस्तथा. ३ बी दन्ताश. ४ °शवी य. ५ ए गिन्तैः ।. ६ सी डी कम्पिते. ७५ क्षेत्रो वा. ८ एकम् इ. ९ सी मम दे के. डी मम देशे. १०एन स्वरा'. ११ ए सी डी वन्तो मृ. १२ ए °व न. १३ ए के ननि. १४५ चंदेरा'. १५ए भत्तत्स. Page #709 -------------------------------------------------------------------------- ________________ [ भीमराजः ] विन्ध्योव्याहतमतेरपि ज्ञानकारणेन्द्रियपाटवादप्रतिहतज्ञानस्यापि पुंसो हिमश्रथाद्रित्वं हिमेन अध्यते व्याप्यते हिमश्रथो हिमत्रांन्योद्रिस्तद्भावं गतः । पट्टिन्द्रियोप्येवं जानाति यदयं विन्ध्यो न किं तु हिमाद्रिरित्यर्थः । कैर्हेतुभिः । अयतैरनु परतैस्त तैर्विस्तीर्णैस्त्वद्यशः प्रश्रयैर्भवदीयकीर्तिसन्दर्भे: f: 11 ६८० व्याश्रयमहाकाव्ये अक्षतेनोजसा काशिमवमत्य निहत्य च । साध्वनैषीर्दशार्णेशमनारतवर्ति नतिम् ॥ ३३ ॥ ३३. दशार्णेशं दर्शाणिदेशाधिपमनारता निरन्तरा वतिः सेवा यस्यां तां नतिं साधु यथा स्यादेवं वमनैषीः । किं कृत्वा । अक्षतेन केनाप्यविध्वस्तेनौजसा वलेन कृत्वा काशि वाणारसीराजमवमथॆ रणे तिरस्कृत्य नित्यै च ॥ परितत्य प्रसत्येभान्प्रवत्यागत्य दूरतः । त्वां प्रणत्याधिगम्याभूत्सुखी भद्रभटो नृपः ॥ ३४॥ ३४. भद्रा: सुजात्येभा एव भटा यस्य स भद्रभट एवंनामा नृपो गजबन्धदेशस्य राज सुख्यकुतोभयत्वात्सुखितोभून् । किं कृत्वा । दूरतो दूरदेशादागत्य त्वामधिगम्य प्राप्य त्वां प्रणत्य नत्वा त्वां प्रत्य सेवित्वेभान्हस्तिनः परितत्य विस्तार्थ प्रसत्य दत्वा च ।। १ बी 'तेनोज'. २ ए 'शार्णैश'. श्रध्याय ९. २ ए वानयोद्रि'. ६ ए 'शार्णेशं दशार्णेशा'. ९ सी 'ध्वस्तनौ', - १ ५ ए 'अ' डी त्वमानै. १२ एत्य रेणे. १३ ए 'त्यवः ॥ १६ बी गम्य न. १७ एवच से. ३ ए विध्यो न. ४ ए किं हि . ७ ए सेव य १० डी स्तनोज' ८ सी त्वमानेषीः. ११ बी शि बाणा. १४ ए जा मुखीश्चकु . १५ सी रंदें . Page #710 -------------------------------------------------------------------------- ________________ नवमः सर्गः । नियत्येभान्नियम्याश्वानावासे तान्प्रणम्य च । विरम्यस्त्राद्विरत्य त्वत्संयतो यन्तिराज्ययौ ॥ ३५ ॥ 3 ३५. यन्तिराज्यम्यादित्याशास्यमानो यन्तिः “तिक्कृतौ नाम्न्नि” [ ५-६-७१ ] इति तिक् । एवमन्येष्वपि रन्त्यादिषु । यन्तेर्यन्त्याख्यदेशस्य यन्तिनामा वा राड् राजा ययौ नष्टः । किं कृत्वेभानावासे हस्तिशालायां नियत्य वद्धाश्वांश्चाश्वशालायां नियम्य बैङ्का गजानश्वांश्च मुक्त्वेत्यर्थः । तथा तान् गजानश्वांश्च प्रणम्य च नमोस्तु भवद्भ्य इति नमस्कृत्य चास्त्राद्विरम्य शस्त्रं मुक्त्वेत्यर्थः । त्वत्संयतो भवद्रणाद्विरत्य निवृत्य च ॥ ५ [है० ४.२.५३.] रन्तिदेवाभ कीर्तेस्ते सत्परीतत्कलिङ्गगत् । नेन्तिर्गन्तिस्तथा हन्तिर्वन्तिर्मन्तिः सतन्तिकः ॥ ३६ ॥ Ε ३६. हे रन्तिदेवाभ महायागकरणादिभी रन्तिदेवाख्यपूर्वराजतुल्यकलिङ्गं गच्छति कलिङ्गगत्कलिङ्गदेशाधिपः सतन्तिकस्तन्त्याख्यनृपसहितो नन्तिर्गन्तिस्तथा हन्तिर्वन्तिर्मन्तिरेवनामा नृपौधश्च ते कीर्ते : सद्दाता वत्कीर्तेरुत्कीर्तक इत्यर्थः । तथा परीतद्विस्तारयिता ॥ रजयन्ति मृगान् । इत्यत्र " णौ मृग " [ ५१ ] इत्यादिना नस्य लुक् ॥ राग । इत्यत्र "घञि ” [ ५२ ] इत्यादिना नस्य लुक् ॥ स्यदिनः । अत्र " स्यदो जवे" [ ५३ ] इति स्यदो निपात्यः ॥ १ए रायौ. २ ए नतिर्ग. ३ ए बी 'न्ति स. २ एषु । तेर्य'. ६ ए 'लिङ्गगत्क.. १ ए तिक्. ५ ए निच्छत्य. ९ सकी. ८६ ६८१ १० ए "त्य बघ. ३ ए निगम्य. ७ बी 'नाममृ. ४ बी बद्वान्गजा . • डी वकीर्ते. Page #711 -------------------------------------------------------------------------- ________________ ६८२ व्याश्रयमहाकाव्ये [भीमराजः दशने । अवोद । एंध । ओम । प्रश्रयः । हिमश्रथ । इत्येते "दशन" [५४ ] इत्यादिना निंपात्याः ॥ अयतैः । अनारत । नतिम् । गतः । अव्याहतमतेः । वतिम् । ततः । अक्षत । इत्यत्र “यमिरमि" [ ५५] इत्यादिनान्तस्य लुक् ॥ निहत्य । अवमत्य । प्रवत्य । परितत्य । प्रसत्य । इत्यत्र “यपि" [ ५६] इत्यन्तस्य लुक् ॥ नियत्य नियम्य । विरयं विरम्य । प्रणत्य प्रणम्य । आगत्य अधिगम्य । अत्र "वा मः" [ ५७ ] इत्यन्तस्य लुग्वा ॥ कलिङ्गगत् । संयंतः । परीतत् । सत् । इत्यत्र “गमां को" [५८] इत्यैन्तस्य लुक् ॥ यन्ति । रन्ति । नन्तिः । गन्तिः । हन्तिः । मन्तिः । वन्तिः । तन्ति । इत्यत्र "न तिकि दीर्घश्च" [५९ ] इति लुक् दीर्घश्च न ॥ अजातसातिरुत्खातोयोध्येशस्ते सिपासति ।। जञ्जन्यमानभक्तीनां धुरि जाजायते च सः ॥ ३७ ॥ ३७. अजातासंपन्ना सातिर्दानं यस्य स पूर्व केनाप्यगृहीतकर इत्यर्थः । अयोध्येश उत्खातस्त्वया राज्यादुत्पाटितः संस्ते तव सि. षासति दण्डं दातुमिच्छति । तथा जञ्जन्यमानमतिशयेनोत्पद्यमानं यथा स्यादेवं भक्तिर्येषां तेषां भक्तिमतां धुर्यादौ सोयोध्येशो जाजायते च बोभवीति च ॥ १ सी जादिसा . डी जातिसा'. २ ए च स ॥. १ ए एधः । ओप्रः । प्र. २ ए पात्यौ ॥. ३ ए हत्यः । अवमन्त्यः । प्र. ४ बी 'त्यन्त्यस्य. ५ सी डी यत् । १०. ६ बी सी डी अत्यन्त्यस्य. ७ ए यन्तिः । रन्तिः । न. ८ ए सी डी नन्ति । ग. ९ सी गन्ति । ह. १. सी डी हन्ति । मन्ति । वन्ति । त°. ११ ए तिकिं दी. १२ ए °तः सन्तिस्तव. ११ए दातुमिच्छन्ति । त. १४ ए 'नोत्पाब. १५५ °सोपयो'. १६ एते बो. १४ Page #712 -------------------------------------------------------------------------- ________________ ६८३ [ह० ४.२.६२. नवमः सर्गः। निखन्यासंन्यमानः प्राक्कोश उत्खाय सायते । प्राणान्सन्याः स्थितिं साया गौडेनं त्वेति जल्पता ॥३८॥ ३८. गौडेन गौडदेशाधिपेन प्राक्पूर्व निखन्य निधानीकृत्यासन्यमानोदीयमान: कोशो भाण्डागारमुत्खाय निखातादुद्धृत्य सायते तुभ्यं दीयते । किंभूतेन सता । त्वा त्वां जल्पता । कथमित्याह । हे चेदे प्राणाञ्जीवितं सन्या देयाः स्थितिमवस्थानं देशं च साया इति ।। उत्खातः । सातिः । अजात । इत्यत्र “आः खनि" [ ६० ] इत्यादिनान्तस्यात् ॥ सिपासति । इत्यत्र “सैनि" [६१ ] इत्यन्तस्यात् ॥ उत्खाय निखन्य । सायते सन्यमानः । जाजायते जञ्जन्यमान । इत्यत्र “ये न वा" [ ६२ ] इति वान्तस्यात् ॥ य इत्यकारान्तनिर्देशादिह न स्यात् । सन्याः । अन्यथा यीति क्रियेत ॥ केचिदत्रापीच्छन्ति । सायाः ॥ तन्यतेर्जुनवंशश्रीर्यशोधिध्वाव तायते । सातेः सन्तेः सतेश्चाग्रेगानों खाना द्विषां त्वया ॥ ३९ ॥ ३९. सहस्रार्जुनवंशोत्पन्नत्वात्त्वयार्जुनवंशश्रीः सहस्रार्जुनान्वयलक्ष्मीस्तन्यते विस्तार्यते । यतो द्विषां खानोन्मूलकेन तथा सातेः सन्तेः सतेश्चैवनामराजविशेषेभ्योग्रेगाना स्वामित्वादग्रसरेण । अत एवाब्धिषु घोणते भ्राम्यत्यधिध्वाव यशस्तायते विस्तार्यते ॥ १ ए सी प्राकोश. २ बी न विति. ३ ए ब्धिष्वाव. ४ अत्र "कवर्गकस्वरवति" [२-३-७६ ] इति णत्वेन भाव्यमिति भाति । १ए हेवेत प्रा. २ ए णाच्छीवि. ३ ए सी डी'ति । अ. ४ ए समि . ५ए 'त्खाया निखन्य । स्पेयतो । मन्य'. ६ सी न । सन्यः । अ. ७ ए सी साया ॥. ८ ए हार्जु. ९ सी डी ई हार्जु. १० ए. "ब्धिश्चावयवश. ११ सीते ॥ ता. Page #713 -------------------------------------------------------------------------- ________________ ६८४ व्याश्रयमहाकाव्ये तायते तन्यते । अत्र "तनः क्ये" [ ६३ ] इत्यन्तस्याद्वा ॥ सतेः । सातेः । सन्तेः । इत्यत्र “तौ सनस्तिकि" [ ६४ ] इति लुगा तौ वा ॥ स्वाम्ना । अग्रेगान्ना । ध्वाव । इत्यत्र " वन्याङ् पञ्चमस्य" [ ६५ ] इत्यात् ॥ तेनृपापचितिनं श्री भीमो हन्नवानिति । त्वामाह किमरिर्मित्रं वासि मे हतिकृद्विधा ॥ ४० ॥ [ भीमराजः ] ४०. तद्यस्मात्त्वं पूर्वोक्तनीत्या राजाधिराजस्तस्माद्धेतोर्नृपाणामपचितिः पूजा तथा हृन्नं प्रमुदितं त्वां श्रीभीमो हन्नवान्प्रमुदितः सन्नि त्येवमाह । यथासि त्वं मे किमरिर्मित्रं वा द्विधा शत्रुत्वमित्रत्वरूपाभ्यां द्वाभ्यामपि प्रकाराभ्यां त्वं मे हत्तिकृदाह्रादक इति ॥ अपचिति । इत्यत्र "अपाद्" [ ६६ ] इत्यादिना चिः ॥ हेम् । हृनवान् । हत्ति । इत्यत्र "ह्लाद" [ ६७ ] इत्यादिना हृद् ॥ वितीर्णवानथ नयानुत्तीर्ण लूनसंशयम् । कर्णः कर्णावतीर्णिर्नु यशोलीन इदं वचः ॥ ४१ ॥ ४१. अथैवं दूतोक्त्यनन्तरं कर्णः कर्णाख्यश्चेदीशो नयानुत्तीर्ण न्यायादनपेतं लूनसंशयं छिन्नसंदेहमिदं वक्ष्यमाणं वचो वितीर्णवान्ददौ । कीदृक् । यशोलीनो दानविक्रमोत्थ कीर्त्यष्टिोत एव कर्णावतीर्णिर्नु राधेयावतार इव ॥ अलूनिः सोमवंशः श्रीकृंतलीनिर्जयत्यसौ । अधोलीनवतां तापं लूनवोन्पूर्तिपावनः ॥ ४२ ॥ ४२. असौ सोमवंशश्चन्द्रान्वयो जयति । कीदृक् । असती लूनि १ सी तस्त्वं नृ. २ डी 'पचति ३ ईर्नुर्यशो ४ डी 'कृताली ं. ५ए 'वात्पूर्ति'. २ सी म्यां त्वं. ३ ए ई हनः । इ. ४ए 'तं नून. १६ ॥ सेवे:. Page #714 -------------------------------------------------------------------------- ________________ है ० ४.२.६८.] नवमः सर्गः। ६८५ विच्छेदो यस्य सोलूनि: सदा संततस्तथा श्रिया राज्यादिलक्ष्म्या कृता लीनिगश्रयणं यस्य सः । तथा पूर्या लोकरक्षया पार्वन: पवित्रोत एवाधोलीनवतां शरणार्थमध आश्रितानां तापं खेदं लूनवान् । योपि वंशोलूनिरच्छिन्न: स्यात्सोपि श्रिया पत्रलॅब्धौन्नत्यादिलक्ष्मया कृतलीनिरत एवाधोलीनवतां तापं लूनवान्ता नभोव्याप्त्या पावनश्च स्यात् ॥ पूर्णिक्षमबलैः पूर्तः पूर्तवान्क्ष्मां पुरूरवाः । यशोभिः पूर्णवानाशास्तत्र पूर्णेन्दुनिर्मलैः ॥ ४३ ॥ ४३. तत्र सोमवंशे पुरूरवाः क्ष्मां पूर्तबानपालयन् । कीहक्सन् । पूर्णी पूरणे व्याप्तौ पालने वा क्षमाणि समर्थानि यानि बलानि सैन्यानि तैः पूर्त: परिपूर्णः । शिष्टं स्पष्टम् ।।। भयं छिन्नेन्द्रर्शक्तेयो घुषश्छिन्नवानिह । मूर्ती नु तेजसा राशिः क्षात्रो धर्मो नु मूर्तवान् ॥४४॥ ४४. इह सोमवंशे नघुषो नाम नृपो द्योः स्वर्गस्य भयं निर्नाथत्वजां भीतिं छिन्नवानिन्द्रीभूयापजेहे । कीदृश्याः । छिन्ना वृत्रदैत्यस्य मित्रीकृतस्य विश्वस्तस्य पृष्ठलग्नया हत्ययोच्छेदितेन्द्रस्य शक्ति: प्रभुत्वं यस्यां तस्याः। यतः कीदृक् । मूर्तस्तेजसां राशिर्नु तथा मूर्तवान्क्षात्रो १ ए 'शक्तोंनषुष'. १ सी था मां. २ बी वनं प. ३ सी डी रा. ४५ स्याशोपि. ५ डी लम्बौन. ६ ए वान् पा. ७ सी पूणव्या . डी पूर्णव्या'. ८ ए तैप्पतः. सी डी तैः प. ९ All Mss. write this name as ago here whilethey write it as an in the sixth canto. १०ई पोः सर्ग'. ११ ए भीति छि. १२ ए निद्रीभू. १३ सी डी जरें। की. १४ ए प्रवाई. १५ सी डी त्यया छेदि. १६ ए योच्छादि'. Page #715 -------------------------------------------------------------------------- ________________ ६८६ व्याश्रयमहाकाव्ये [ भीमराजः ] धर्मो नु । अत्यन्तं प्रतापी विक्रान्तश्चेत्यर्थः । अयं च नघुषवृत्तान्तः षष्ठे सर्गे पञ्चत्रिंशे वृत्ते प्रागेवोक्त एव ॥ रणाप्रमत्तान्दुर्मत्तवतः मृनानयानिह । अदूनो दूनवान्दैत्यान्भरतः मूनवान्यशः ॥ ४५ ॥ ४५. इह सोमवंशे भरतो नाम नृपोदूनोनुपतप्तः सन्दैत्यान्दूनवाघानेत्यर्थः । किंभूतान् । रणाप्रमत्तान्संग्रामे सोद्यमान्दुर्मत्तवतो दुष्टमदानत एव सूनानया जनितान्यायानत एव यश: सूनवानुत्पादितवान् ॥ अनिद्राणवतः शत्रूननिद्राणोत्र वृक्णवान् । वृक्णपापो ध्यातधर्मः ख्यातः पूतो युधिष्ठिरः || ४६ ॥ ४६. स्पष्टः ।। पूँनावाधूनयज्ञाँग्रेः समनाविन्द्रतक्षकौ । पात्रोदक्ताहुतेर्यस्मादभूत्पारीक्षितोत्र सः ।। ४७ ।। ४७. अत्र सोमवंशे परीक्षितः परीक्षितेर्वापत्यं पारीक्षितोर्जुनप्रपौत्रो जनमेजयो नाम राजाभूत् । यस्मात्पारीक्षितात्सकाशान्मृत्युभयेनेन्द्रतक्षको समनौ मिलितौ सन्तौ पूनौ नष्टौ । यत आद्यूनः सर्पकुलकोटिभक्षकत्वेनौदरिको यज्ञाग्निर्यागवह्निर्यस्य तस्मात्तथा पात्रादाहुतिभाजनात्सुच उदक्तोद्धृतास्तीकर्षिप्रार्थनयोत्तारितेत्यर्थः । आहु १ डी 'तान्दूर्म. २ ए 'तव' ई 'र्मर्तव'. ३ ए 'क्णमापो ध्यायत. ४ ए सी पूतावा ५ एाग्रेः स. १ सी 'मनान्दु . २ बी सी डी यो रा° ३ ए मक्को मि. सी डी 'म मि. ४ सी पाहु.. Page #716 -------------------------------------------------------------------------- ________________ [है० ४.२.६८. ] नवमः सर्गः । ६८७ तिरिन्द्रतक्षकरूपं हव्यं येन तस्मात् ।। किल जनमेजयस्तक्षकाहिदंशेन पितरि मृते सपंपु क्रुद्धः सर्पहोतव्यं यागं प्रकृतवांस्तत्रं च यागे याचकस्येच्छायां पूरितायामेवाहुतिर नौ क्षिप्यत इति विधिः । इतश्चस्विग्भिः केपुचित्सप्पु हुतेपु तक्षको भीत इन्द्रं शरणीचके तज्ज्ञात्वातिकुपितेन जनमेजयन सेन्द्रस्यापि तक्षकस्याहवनायादिष्टा यायजूका यावन्मन्त्रैराकृष्य तक्षकेन्द्रावाहुतिस्रुचि न्यवेशयंस्तावदास्तीकर्पियज्ञवाटकाद्वहिरर्थी सन्वेदं जगौ तं श्रुत्वा जनमेजयः प्राह । यदसौ मुनियोचते तद्दत्त्वाहुतिरग्नौ क्षिप्यतां ततस्त्वं किं याचस इत्युक्तोसौ मुनिराह । या काचिदधुनाहुतिरनी होतुमारब्धास्ति सैव मह्यं दीयतामिति निर्वन्धात्तेनोक्ते यदा यज्ञाग्नितः साहुतिरुत्तारिता तदा तदाजातमिवात्मानं मन्यमानौ तौ झगिति पलायिताविति पुराणविदः ॥ क्षीणद्यूतास्तथेहान्येप्यसिनग्रासतेजसः । अद्याप्यक्षीणवन्तो नु यशोभिः क्षितवर्जितैः ॥ ४८ ॥ ४८. तथेह सोमवंशेन्येपि नृपा: क्षितवर्जितैरक्षयैर्यशोभिः कृत्वा. द्यापि संप्रत्ययक्षीणवन्तो न्वक्षया इव जीवन्तीवेत्यर्थः। यत: कीदृशाः । क्षीणता अपगतदुरोदर व्यसनास्तथा सीयते स्म सिनो बद्धो ग्रासोन्यनृपतेजोभिप्रेसनं यस्य तत्सिनग्रासं न तथासिनग्रासमग्रस्त तेजः प्रतापो येषां ते ॥ १ ए न्तोत्थय. १ ए हिदशे . २ बी मृत स. ३ सी डी त्र या . ४ एकस्मेच्छा . ५ ए श्चत्रिभिः के. ६ सी डी पु हते° ७पक्षका भी . ८ डी 'स्त्वं किया ९ई नौ झ. १० सी डी वन्त एवे. ११ ए रस्यस. १२ ए तथाः सि. Page #717 -------------------------------------------------------------------------- ________________ ६८८ व्याश्रयमहाकाव्ये [ भीमराजः ] अवतीर्णः । अनुत्तीर्णम् । वितीर्णवान् । अलूनिः । लैन । लूनवान् । लीनिः । लीनः । लीनत्रताम्। भैन “ऋल्वादेः” 1 [ ६८ ] इत्यादिना तस्य नः ॥ अ इति किम् । पूतिं । पूर्णीत्यपि कश्चित् । पूर्तः । पूर्तवान् ॥ पूरै । पूर्ण । पूर्णवान् । छिन्न । छिन्नवान् । इत्यन्त्र "रदादू" [ ६९ ] इत्यादिना नः ॥ अमूर्छमद इति किम् । मूर्तः । मूर्तवान् । अप्रमत्तान् । दुर्मतः ॥ सुनः(न) । सूनवान् । दून् (नः) । दूनवान् । वृक्ण । वृक्णवान् । इत्यत्र "स्पति” [ ७० ] इत्यादिना नः ॥ अनिद्रोणः । अनिद्वाणवंतः । अत्र "व्यञ्जन' [ ७१ ] इत्यादिना नः ॥ अल्याध्य इति किम् । ख्यातः । ध्यात ॥ " पूनौ । आधून । संमती । इत्यत्र " पूदिवि" [ ७२] इत्यादिना नः ॥ नाशाद्यूतानपादान इति किम् । पूतः । द्यूताः । पात्रोक्ता ॥ I २३ ७३ ] इत्यादिना नः ॥ २४ असिनप्रास । इत्यत्र “सेर्मासे" [ झीण । अक्षीणवन्तः । अत्र “क्षेः क्षी" [७४] इत्यादिना नः क्षी-आदेशय । अध्यार्थ इति किम् । क्षित । भावेत्र कः । व्यणर्थश्च भावकर्मणी ॥ : a1°. ए छिन्ना । छि° १ सी 'तीर्ण । अ'. २ ई लूनि । लू. ३ बी सी डी लूनः । लू. ४ ए लीनिः । ५ एत्र कल्वा'. ६ सीपूर्तिः पूर्त डी पूर्तिः । पू. ७ ए पूरौ । पू. ८ ए सी डी पूर्ण । पू. ९ "दरिति . ११ बी मूर्त। मू. १३ सी डी वृक्णः 1 1°. “वत् । "o. १६ ए ख्यातम् । १८पन् । स बी 'पनः । स. २१ बी डी चूता । पा. 'नान सेर्घसे. २४ बी श्रीयादे . सी डी छिन्नः । छि°. १० ए । अदृ° सी डी 'दून । अदू. द्राण । भ ं. १२ बी 'दूनः १४ एई ध्या. १७ १९ ए सी २२ बी सी डी १५ सी डी सी डी ध्यातः ॥ पू. मक्तौ । ६. २० डी दक्त || अ°. २३ बी Page #718 -------------------------------------------------------------------------- ________________ है० ४.२.७५.] नवमः सर्गः । ६८९ अन्यून एभ्यः पूर्वेभ्यो भीमो जयति संप्रति । यत्र न क्षितकः कोपि क्षीणकः केवलं कलिः ॥ ४९ ॥ ४९. संप्रत्येभ्यः पूर्वेभ्यः पूर्वजेभ्यः पुरवआदिभ्योन्यूनोहीनो भीमो जयति । यत्र भीमे सति सर्वस्य सुखितत्वान्न कोपि भिंतक: परपराभवादिना दीनः केवलं परं कलि: कलिकालः क्षीणको धर्मोदयाद्दीनः ॥ मैत्री हि सहजा सद्भिः सतामित्यावयोरिमाम् । अन्यथा ख्यापयन्कोस्तु क्षितायुः क्षीणसंततिः ॥ ५० ॥ ५०. हि स्फुटं सतां साधूनां सद्भिः सह सहजा स्वाभाविकी मैत्रीति हेतोरावयोः सतोरिमां मैत्रीमन्यथामैत्रीप्रकारेण ख्यापर्यंन्कः क्षीणायुः क्षीणतसंतति: क्षीणसन्तानश्चास्तु । अकृत्रिममैत्रीपवित्र योरावयोरमैत्री मुमूपुरेव वक्तीत्यर्थः ।। क्षीणं यद्वा स्वयं तेन किं हि तस्य हितेन नः । त्वं श्लाघाहीण नः पुण्यैर्ऋतं स्वाम्यनृणागतः ॥ ५१ ॥ ५१. यद्वा तेनावयोमैत्रीमन्यथा ख्यापयता नरेण स्वयं क्षीणं महालीकोक्तिरूपतीत्रपापपातादात्मनैव क्षयं गतम् । ततश्च हि स्फुटं तस्य स्वयं क्षीणस्य क्षितेन क्षयेण नोस्माकं किं न किंचित्तत्मयस्य मृतमारणतुल्यत्वात्तस्मीत्तद्वार्तामपि वयं न कुर्म इत्यर्थः । अथात्मानुगतमेव तात्पर्यमाह । हे श्लाघाहीण महापुरुषत्वात्प्रशंसया लजित तथा १ बी सहजामि . ए सत्यमि'. २ ए बी ई °ण्ये शतं. १बी सी डीभ्यः पु. २एतकोप'. ३ ए.दीनो के. ४ एलि: का. सी लिकालक्षी. ५ बी हि स्फट. ६ सी डी हजा. ७ई त्रीहि हे'. ८ए यक्षः क्षी'. ९एबीई युः क्षितसं. १० सी मूर्खरे . डी मूर्खरै'. ११ए यं तेन हितस्य. १२ सी डी मादा. Page #719 -------------------------------------------------------------------------- ________________ ६९० ब्याश्रयमहाकाव्ये [ भीमराजः] तं सत्यं यथा स्यादेवं स्वाम्यनृण स्वामिनो भीमस्य सर्वकार्यसंपादकत्वादनृण जीविकोपयोगरूपत्रणवर्जित दामोदर त्वं नोस्माकं पुण्यैरागतः । अर्थादत्र ॥ इति प्रश्नान किं हीतो भीमस्त्वं ह्रीतवान वा । हीणवानस्मि सौहार्दाघ्रात आघ्राणसत्पथ ।। ५२ ॥ ५२. हे आघ्राणसत्पथाङ्गीकृतसाधुमार्गेति प्रभाकिमरिमित्रं वेति पृच्छया किं भीमो न ह्रीतो न लज्जितो वाथ वा त्वं न हीतवानस्म्यहं पुनः सौहार्दाघ्रातो मैत्र्या सामस्त्येन वशीकृतः सन्निति प्रभाद् हीणवान् ॥ ध्रातमधाणमप्यय भीमात्रैतीति मे मनः । अत्राणोत्कण्ठया नुनं नुत्तमत्रातया मुदा ॥ ५३॥ ५३. मे मनोध्राणमपि को मामभिषेणयतीति चिन्तयातृप्तमप्यनिर्वतमपीत्यर्थः । अत्र देशे भीम एतीति हेतोरये त्वदागमकाले ध्रातं निर्वृतमत एवात्रारक्षिता निरर्गला योत्कण्ठा भीमाभिगमेच्छा तया नूनं प्रेरितं तथात्रातया मुदौ नुत्तम् ॥ अवित्तमभियाम्यद्योगण्डोत्तकररिभैः। राज्ञा रेवान लयेति लोकविनं तु विप्रकृत् ॥ ५४ ॥ ५४. इभैः कृत्वाद्यावित्तमविचारितं निःशङ्कमित्यर्थः । अभियामि १वी मोत्रेती. २ बी वित्तं नु वि. १बी गक'. २ ए परण. ३१ पुस्तके 'दूनस्य नाम' इति टिप्पणी समासे वर्तते. ४ ए सी रिमित्रं. ५ई त्वं कि न. ६ए सौहार्दा . ७बी सीडी .५३ म. ८ वी वृत्तम. ९ वी चत्वादा. १० बी रक्षतानिनिर. ११ बी सी ती 'गमनेच्छा. १२ईनं त'. १३ ए दा वुत्त. १४ ए कृताचा. Page #720 -------------------------------------------------------------------------- ________________ ६९१ है. ४.२.७६.] नवमः सर्गः । भीमाभिमुखं गच्छामि । किंभूतैरुन्नौ मदक्लिन्नौ गण्डौ येषां ते य उत्तकरा मदक्किन्नशुण्डादंण्डा जायगजानां हि कग अपि मदं क्षगन्ति तैः । तु परं गज्ञा कर्णेन ग्वाँ रेवाच्या नदी न लच्या वि. नहेतुत्वान्नातिक्रम्येत्येवंविधं लोकविनं नैमित्तिकादिलोकविचारितं विनकृद्धीमाभिगमनान्तरायकारि ॥ ओक्रोशे । क्षीणसंततिः क्षितायुः ॥ दैन्ये । क्षीणकः क्षितकः । अत्र "वाक्रोशदन्ये" [ ७५ ] इति वा नः ॥ अध्यार्थ इत्येव । किं तस्य क्षितेन ॥ कश्रित्तु भावेपि विकल्पमिच्छति । क्षीणं तेन किं तस्य क्षितेन ॥ अनृण । ऋतम्। ह्रीण हीणवान् । ह्रोतः हीतवान् । आणि आघ्रातः । अघ्राणं ध्रातम् । अबॉण अत्रातया। उन्न उत्तं । नुन्नं नुत्तम् । विन्नम् अवित्तम् । अत्र "ऋही' [ ७६ ] इत्यादिना वा नः ॥ गृहाणेभांस्तददूनोन्येभगृनेपि कोपनान् । अशुष्कपकपूगाभानिर्वाणाक्षामतेजसः ॥ ५५ ॥ ५५. तत्तस्माद्धेतोरदूनो यद्ययं भीमे भक्तस्तत्कि भीमं नाभियातीत्येवं मन:खेदरहितः संस्त्वमिभान्भीमस्य प्राभृतार्थं गृहाण । किंभूतान् । अशुष्कमाई पकं निष्पन्नं यत्पूगं पूगीफलं तदाभमतिरक्तम १ ए डी 'नात् ।. १ डी उक्तक. २ए किन्नं शु. ३ ए दहा जा. ४ ए त्यराजा. ५ डी हि म. ६ सी डी वाख्या. ७ ए रेवख्या. ८ ई तिकाम्य'. ९ ए क्रोशेः । क्षी. १० ए ति पक्षि. ११ ए क्षि कः. १२ ए ई °च्छन्ति । क्षी'. १३ सी डी नृणः क. १४ डी त । ह्री. १५ सी डी हीणः ही'. १६ डी घ्राणः आघात । अ. १७ डी त्राण: अ. १८ डी उत्तं । नु. १९ ए 'त्त । सुन्नं वुत्तं. २० डी नुत्त । नुत्तं । वि. २१ ए रनूनो २२ ए निष्फनं. सी निष्फनं. २३ ए रस्कम'. Page #721 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ भीमराजः ] निर्वाणमश्रणमा ममकृशं तेजः प्रतापो येषां तानत एवान्येभगू नेपी तरगजपुरीपैपि कोपनानसहनन् ॥ ६९२ वातनिर्वातगमनान्वातनिर्वाणजिद्रयान् । उल्लाघान कुशान्क्षीवान्नयाश्वान्फुल्लपद्मभान् ॥ ५६ ॥ ५६. अश्वान्नय भीमपार्श्वे प्रापय । कीदृशान् । वा तस्य कर्तुर्य - निर्वातं निरुपहतं गमनं तद्वगमनं येषां तान् । तथा वातस्य यन्निर्वाणं गमनं तज्जिद्रयो वेगो येषां तान्कांश्चिद्वातवच्छीघ्रगान्कांश्चिश्च वातादप्यतिशीघ्रगानित्यर्थः । तथोल्लाघान्नीरोगांस्तथा कृशान्पीनांस्तथा क्षीवान्मत्तांस्तथा फुलपद्मभान्विकसित पद्मवत्सश्रीकान् ॥ संफुल्लकीर्ति भोजस्य स्वर्णमण्डपिकामिमाम् । श्रीवासोत्फुल्लपद्माभां हरापरिकृशश्रियम् ॥ ५७ ॥ ५७. ईमां प्रत्यक्षां स्वर्णमण्डपिकां हर नय । कीदृशीम् । श्रियो लक्ष्म्या वासोवस्थानं यत्र तच्छ्रीवासमुत्फुलं स्मेरं यत्पद्मं तदाभामत एवापरिकृशश्रियं स्फीतशोभाम् । तथा भोजस्य मालवाधि १२ 93 पभोजराजस्य संफुलकीर्ति विस्मेरां कीर्तिमिव तत्कारितत्वात् । कर्णेन हि भोजराजं जित्वा तन्मण्डपिकेयमांनीतासीदिति ॥ १ ए सी 'कीर्तिभो.. २ बी कार्मिमा'. ३ ए मिनाम्. ना ॥ ५ ई तांनवमवा. २ ई तानेवा° ३ सी डी 'पेति को. ४ ७ए तथौला. ८ए शान्नीनां° ९ ए न् ॥ सफु. १२ ए सी कीर्तिवि ई 'कीर्ति'. ११ ए नर । की. १४. एव । कीर्णे . १ 'नं ये. ६ एतद्र १० ए इमं प्र. १३ बी रित्वा.. Page #722 -------------------------------------------------------------------------- ________________ [ है. ४.२.८२. । नवमः सर्गः। ६९३ उप॑श्च नाययोल्लाघवद्भिः प्रक्षीवितेतरैः । मेरुभित्तनया वित्तं स्वर्णवित्तमुपायनम् ॥ ५८ ॥ ५८. जात्यत्वाद्वंहीयस्त्वाच्च महभित्ततया मेरो: खण्डमिदमिति मेरुशकलत्वेन वित्तं ख्यातं स्वर्णवित्तं स्वर्णरूपं धनमुपायनं च भीमार्थ ढौकनिका चौष्ट्र: कर्तृभि यय । किंभूतैः । उल्लाघवद्भिर्नीरोगैस्तथा प्रक्षीवितेतरैः प्रक्षीविता इव मत्ता इवोत्कूर्दकत्वात् प्रक्षीवितो अदान्तास्तेभ्य इतरैर्दान्तः ।। अदूनः । गृन । इत्यत्र "दुगोरू च" [७७ ] इति न ऊश्च ॥ अक्षाम । अशुष्क । पक्क । इत्यत्र "\शुंपि' [ ७८ ] इत्यादिना मकवाः ॥ निर्वाण । इति “निर्वाणमाते" [ ७९] इति निपात्यम् ॥ अवात इति किम् । वात निर्वात ॥ केचिद् वातनिर्वाण इतीच्छन्ति ॥ क्षीबान् । उल्लाघान् । कृशान् । परिश । फुल्ल । उत्फुल्ल । संफुल्ल । इत्येते "अनुपसर्गा' [ ८० ] इत्यादिना तान्ता निपात्याः ॥ क्तवत्यपि केचित् । उल्लाघवद्भिः ॥ अनुपसर्गा इति किम् । प्रक्षीवित ॥ भित्त । इत्यतेत् “भित्तं शकलम्" [८१]इति निपात्यम् । स्वर्णवित्तम् । वित्तम। इत्येतो “वित्तम्" [ ८२] इत्यादिना निपात्यो । एतज्जुहुधि भीमस्य मित्रं मां विद्धि शाधि च । जेहि शङ्कामेधि सज्जो निश्चिनु ब्रज राधुहि ॥५९ ॥ ५९. एतद्गजाद्युपायनं भीमस्य जुहुधि देहि । तथा मित्रं विद्धि १ डी रुवित्त. २ सी वित्त'. ३ ए यन् ॥. ४ ए 'ज्जुहोषि. ५५ "हि सा. ६ ए राध्वहि. १ए त्वादीय. डी 'स्वादही'. २ ए का चौटैः. इसी ताने, ४ ए सी गोरुच. ५सी डी ति तस्य न. ६ए नक्रश्च. ७५°शुपीरि', ८ सी डी वा. ९५ कृशान् । फु. १० सी डीम् । एतो. Page #723 -------------------------------------------------------------------------- ________________ ६९४ ब्याश्रयमहाकाव्ये [ भीमराजः] जानीहि शाधि च मां मित्रं भीमस्य कथयेश्च । तथा शङ्का जहि त्यज । तथा सञः प्रस्थानप्रगुण एघि भव । तथा निश्चिन्वयमस्माकं मित्रमेवेति निर्णय । तथा बज गच्छ । तथा रानुहि मत्कृते भीममाराधय ।। जुहुधि । विन्ति । इत्यत्र “हुधुटो हेधिः" [ ८३] इति धिः ॥ शाधि । एधि । जहि । इत्येते "शासम्" [ ८४ ] इत्यादिना निपात्याः ॥ बज । इत्यत्र "अत" [८५ ] इत्यादिना हेर्लुक् ॥ निश्चिनु । इत्यत्र “असंयोगादोः" [८६ ] इति हेर्लुक् । असंयोगादित्योविशेषणादिह न स्यात् । राभुहि ॥ यथावां तनुवः प्रीतिं तन्वोर्थान्कुर्व आर्जवम् । तन्मः क्ष्मां तनुमो मां शं कुर्मः कुर्यास्ताद्य नः॥ ६० ॥ ६०. तथा तं प्रकारं नोस्माकं भीमस्य मम चाद्य कुर्या यथावां प्रीतिं तनुवः कुर्वार्थान्कार्याणि तन्व आर्जवमकौटिल्यं कुर्वः क्षमा तन्मः शत्रुजयेन विस्तारयामो मां लक्ष्मीं तमः शं सुखं कुर्मः ।। "अविशेषणे द्वौ चासदः" [२.२.१२२] इत्यस्मदो बहुवे तन्म इत्यादिषु बहुवचनम् ॥ १ए बोर्षान्कु . २ एमः क्षां त'. ३ सी डी कुर्म कु. ४ ए °थाद्ध न:. १डी जानाहि. २ बी °घि मां. ३ ए ई श्व। श. ४ सी शङ्कामद्विपयामरित्वाशङ्काज. ५ बी कां मद्विषयामरित्वाशङ्कां ज. ६ ई त्रमिवे'. ७ सी का प्र. ८ ए सी डी त्किार्या. ९ए वः क्षां त. १० ए 'नुम शं. ११ की स्मदोब. Page #724 -------------------------------------------------------------------------- ________________ [है ० ४.२.९० नवमः सर्गः । ६९५ तत्तनोमि करोमीति व्याकुर्वन्नाहतोपदः । दामोदरोकरोद्यानं रुन्धमा सत्तुरंगमैः ।। ६१ ॥ ६१. दामोदरो यानमकरोन । कीहक्सन । यदुक्तं त्वया तत्तनोमि विस्तारयामि करोमि विदधामीति व्याकुर्वन्कथयंस्तथाढतोपदो गृही. तप्राभृतः । तथा सत्तुरंगमैर्जात्याश्वैः क्ष्मां रुन्धन्नावृण्वन् ।। ___ तन्वः तनुवः । तेन्मः तनुमः । अत्र “वम्यविति वा" [ ८७ ] इति-ओर्वा लुक् ॥ अवीति किम् । तनोमि ॥ कुर्याः । कुर्वः । कुर्मः । अत्र “कृगो यि च" [40] इत्योर्मुक् ॥ अवि. तीत्यवे । करोमि ॥ व्याकुर्वन् । अन्न "अतः शित्युत्" [ ८९] इत्यस्यात् ॥ उकारनिमिसस्वेनाकारविज्ञानात्कुर्या इत्यादावुकारलोपेपि स्यात् ॥ अवितीत्येव । अकरोत् ।। रुन्धन् । सत् । इत्यत्र "भास्त्यो क्" [ ९० ] इत्यस्य लुक् ॥ अद्विपुर्नोपभीमं तं मत्रिणोन्येपि नाद्विषन् । किं त्वभ्ययुरयान्हर्षमकार्पः प्रत्युत स्तुतिम् ।। ६२॥ ६२. उपभीमं भीमसमीपे वर्तमाना मत्रिणस्तं दामोदरं नाद्विपुर्रममस्मांश्चानापृच्छयैवानेनात्मवुद्ध्ये दं कुसंधानं कृतमिति प्रकारेण न द्वेषं चक्रुस्तथान्येपि सामन्तादयोपि नाद्विषन्कि तु तमभ्ययुरभिमुखं गतास्तथा किंतु हर्षमयान्यापुस्ती प्रत्युत स्तुतिमकाएः ॥ १ सी डी मक':. डी त् । य. २ सी मि वि. ३ ए तन्वः त. ४ एति ओर्वा. ५ बी सी डी अवितीति. ६ ए कुर्मः । अ. ७ ए "स्योत ॥ उ. ८ ए नात्योर्मु. ९ए लुग् ॥. १० ए त्ममुदेदं. ११ई कि त्वत. १२ बी था कि प्र. सीया किंपुप्र. डी था किं तु प्र. Page #725 -------------------------------------------------------------------------- ________________ ६९६ घ्याश्रयमहाकाव्ये [ भीमराजः] भीममेवाविदुर्भाममविदन्वा विडॉनसम् । कृतार्थमागतं पौरा अन्धभूवंश्च मङ्गलम् ॥ ६३॥ ६३. कृतार्थ कृत कार्यमागतं पत्तनसमीप आयातं भीमं पौरा भीममेव पाण्डवमेवाविदुर्जानन्ति स्म विडोजसं वेन्द्रं वाविदस्तथा मङ्गेलं प्रावेशिकं नगरशोभादिमङ्गलकर्मान्वभूवश्व समवेदयंश्च चक्रुश्वेत्यर्थः ॥ अद्विपुः अद्विषन् । अभ्ययुः भयान् । इत्यत्र “वा द्विष" [ ९१ ] इत्या दिनानो वा पुस् ॥ अकार्षुः । अविदुः । अत्र "सिज्विदोभुवः" [ ९२] इति पुस्॥ अविदनित्यपि कश्चित् । अभुव इति किम् । अन्वभूवन् ॥ नृपागममशासुर्ये तथैभ्योजुहवुर्जनाः । नादरिदुर्यथाजक्षुरचकासुरजागरुः ॥ ६४ ॥ ६४. ये नरा नृपागमं भीमार्गमनमशासुरभणन्नेभ्यो जनाः पौरास्तो हवुर्ददुर्यथा नादरिद्रुरीश्वरीवभूवुरित्यर्थः । अत एवाजक्षुर्बुभुजिरे सविलासा हसुर्वाचकासुर्दिव्यवस्खादिना रेजुस्ताँजागरुरुद्यता बभूवुः॥ मधुः । मजक्षुः । मदरिद्रुः । अजागरुः । अचासुः । अंशासुः । अत्रै "युक्त" [ ९३ ] इत्यादिनानः पुस् ॥ १ए नृपोग. २ ए भ्योजह'. ३ सी डी जुहुवु. ४ बी सी जागुरुः. १ई जसमिन्द्रं. २ ए °सं विन्द्रं. ३ सी वेन्द्रवा'. ४ ए वाविंदस्त'. ५ ए मं प्रा. ६ ए आदिव. ७ ए °वं समंवे. ८ ए अजान्. ९ए °ति बुस्. १.डी मम. ११ए थाजह. १२ सी डी जुहुवु. १३ बी दुयथा. १४ ए रिद्ररी'. १५ सी जहंसु. १६ ए थाजोग'. १७ सी डी जुहुवुः. १८ 'रिद्रः । *. १९ए कामुः । म २० सी अत्र. २१ ए 'त्र युक्त. Page #726 -------------------------------------------------------------------------- ________________ [ है ० ४.२.९५] नवमः सर्गः । ६९७ शासद्भिभ्रद्भुवं भीमो विशन्त्रैणान्युदैक्षत । दृशं ददन्ति जक्षन्ति वाचं ददति जाति ॥६५॥ ६५. भुवं शासद्रक्षन्विभ्रत्पोपयन्भीमो विशनपुरे प्रविशन्सन् बैणान्युदैवत । कीटंशि । दृशं चक्षुर्ददन्ति भीमदर्शनाय भीमाभिमुखं क्षिपन्ति सन्ति जक्षन्ति रूपातिशयोत्थहर्पाद्धसन्ति । तथा वाचं ददति भीमरूपातिशयवर्णनायान्योन्यं वचनं वितरन्ति सन्ति जक्षति हर्षान्मिथो हसन्ति । बिभ्रत् । शासत् । इत्यत्र "अन्तो नो लुक्" [ ९४ ] इति नस्य लुक् ॥ ददति ददन्ति । जक्षति जक्षन्ति । अत्र “शो वा" [९५ ] इति नस्य वा लुक्॥ तस्यादरिद्रल्लावण्यं प्रीणत्मविशतस्तदा । मिमते स्म न पोर्योंपि मिमीतामितरः कथम् ।। ६६ ॥ ६६. तस्य भीमस्य तदा प्रविशतो लावण्यं सौन्दर्य पौयोंपि वैदग्ध्येन प्रसिद्धा नागरिको अपि न मिमते स्म । एतावदिदमिति न परिच्छिन्दन्ति स्म । यतोदरिद्रत्प्रचुर ती प्रीणत्सर्वलोकान्हर्षयत्तस्मादितरो ग्राम्यस्त्रीलोकः कथं मिमीताम् ॥ स प्रीणीते स दत्ते स्म धत्ते स च तथा श्रियम् । दरिद्रितः स न यथा विभितः स न रोदसी ॥६॥ ६७. स भीमस्तथौचित्यरूपेण तेन प्रकारेण श्रियं प्रीणीते स्म या १ए तस्माद'. २ सी डी 'रिद्रत:. ३ ए द्रित स्म. १सी डी शन्प्र. २ ए णान्यद. ३ ए कीदृशि. ४ ए मिम्वखं क्षिपति स'. ५ सी डी खं विक्षि. ६ बी 'न्ति यक्ष. ७ ई विरमन्ति. ८ एसी 'क्षन्ति ह. ९ ए सी वा. १० ए काश्चपि. ११ एथात्प्रीण. १२ ए धंतिमी'. ८८ Page #727 -------------------------------------------------------------------------- ________________ ६९८ व्याश्रयमहाकाव्ये [ भीमराजः ] ४ गादिविधौ तर्पयामास । तथा दत्ते स्म द्विजादिभ्यो ददौ धत्ते स्म आण्डागारेधारयच्च । यथा रोदसी ने दरिद्रितः स्म न दुस्थ्यभूतां न बिभितः स्म न भीते च । औचित्येन तेन यागादौ श्रियस्तर्पणे देवानां तृप्तत्वाद् यौरदरिद्राभूद्याचकानां च श्रियो दाने भूरदरिद्राभूत् । श्रियः संग्रहे चायतौ यागभवनान्युच्छित्तिसंभावनया द्यौर्न भीता । भूश्वायैतौ दानसंभावनयानुचितदण्डपातपरचक्रोपद्रवाद्य संभावनया च न भीतेति भावः ॥ बिभीतः स्मेव वार्यनी जहीतः स्म विप्लवम् । जहितः स्म नं शान्तत्वं तस्मिञ् शासति मेदिनीम् || ६८ || ६८. तस्मिन्भीमे मेदिनीं शासति रक्षति सति यद्यस्माद्धेतोर्वा - मी बिलवमतिवृष्टिपुरदाहाद्युपद्रवं जहीतः स्मात्यजताम् । तथां शान्तत्वं न जहितः स्म निरुपद्रवौ सदास्थातामित्यर्थः । तस्माज्ज्ञायते बिभीतः स्मेव भीमाद्भीताविव भीतो ह्युक्तप्रकार एव स्यात् ॥ १२ मिमैते । भदरिद्रत् ॥ भ्रा । प्रीणत् । अत्र "अश्वातः " [ ९६ ] इत्यातो लुक् ॥ 1 मिमीताम् । प्रीणीते । अत्र " एषामी" [ ९७ ] इत्यादिनात ईत् ॥ भद इति किम् । दत्ते । धसे ॥ दरिद्रितः । अत्र "इर्दरिद्रः " [ ९८ ] इति इः ॥ १ बी न सान्त. १ श्री सी डीस्म च स्वभा २ ए न रि° ३ डी 'रिद्रतः ४ ई बिभतः • ५. सी डी पेणावा' ६ डी चाययतो या. ७ ए 'यतो दा ८ 'तो वार्य' ९ बी था सान्त १० ए र्थः । स्तस्मा ११ ई तथा ज्ञाय. १२ ए विवाभी'. १३ ए 'मतो | अ १५ ए बी सी ई °ति - इव ॥ १४ एत्र ईदारि बी 'त्र ईदरि". Page #728 -------------------------------------------------------------------------- ________________ [ है ० ४.२.१०२. ] नवमः सर्गः । बिभितः बिभीतः । अत्र “भियो न वा" [ ९९ ] इति वा-छः ॥ जेहितः जहीतः । अत्र "हाकः " [ १०० ] इति वा-इः ॥ जहीहि मा कृपां युद्धं जहाहि जहिहि क्रुधम् । तब जह्यां न सेवामित्यूचे केस्तं न पार्थिवः ॥ ६९ ॥ ६९. कः पार्थिवस्तं नोचे । कथमित्याह । हे भीम कृपां मौ जहीहि मा त्यज युद्धं जहाहि मुच क्रुधं जहिहि तव सेवां न जह्यां नाहं मुँवेयमिति ॥ I जहाहि । जैहिहि । जहीहि । इत्यत्र " आ च हौं” [ १०१ ] इति-आ दितौ वा ॥ जह्याम् । अत्र “यि लुक्” [ १०२ ] इत्यन्तस्य लुक् ॥ निश्यजानन्कलाः क्षेमराजोथाजायतास्य तुक् । ६९९ Ε जञ्जन्ति स्मैष किं धर्मो जाज्ञाति स्मेति यं जनः ॥ ७० ॥ ८ १ बी जहहि कु. ५ सी डी 'ति तं ज. I ७०. अथ क्षेमराजो नामास्य भीमस्य तुक्पुत्रोजायत । कीटं कला धनुःकलाद्यास्तत्तच्छीत्रावबोधेन जानंस्तथा निश्यन् ज्ञात्वापि सतताभ्यासेनोत्तेजयन्सस्फुराः कुर्वन्नित्यर्थः । यं क्षेमराजनैतिधार्मिकत्वाज्जनो जाज्ञाति स्मात्यर्थं जानाति स्म । कथमित्याह । किमेष धर्मो जञ्जन्ति स्मात्यर्थं जात इति ॥ २ ए कर्त्त न. ३ ए 'अत स्मै ४ °ति स्मोति तं ज. ६ बी अन्तः '' समासे 'यं'. १ ए वा-ईः ॥ २ ए जहीतः जहितः । अ. ३ सी डी मा जिद्दी चक्रु. ५ ई मुचेय ं. ६ बी जहहि । ज ९ एत्रो जोयतः की'. १० बी ई अवला. "च्छा. १३ ए 'जमिति'. ७ए लुकीत्य ८ ए जो ११ ए स्तच्छब्दाखा . ४६ व मामास्म . १२ ई Page #729 -------------------------------------------------------------------------- ________________ ७०० व्याश्रयमहाकाव्ये [क्षेमराजः) निश्यन् । इत्यत्र "ओतः श्ये" [ १०३ ] इति-ओतो लुक् ॥ जानन् । अजायत । हत्यत्र "जा ज्ञा" [ १०४ ] इत्यादिना जादेशः ॥ अत्यादाविति किम् । जाज्ञाति । जञ्जन्ति ॥ पुनप्रीणञ्जगदक्षावतारोस्यापरः सुतः। वीणन्ध्रीणश्रियमभूत्कर्णः कीर्ति त्रिणन्भ्रिणन् ॥ ७१।। ७१. स्पष्टः । किं त्वतिधार्मिकत्वादनावतारो दक्षस्यरवतार इवात एव जगत्पुनन्पवित्रयन्प्रीणस्तोपयंस्तथा श्रियं राज्यादिलक्ष्मी वीणन्वरयन्ध्रीणन्पोषयन् राज्याह इत्यर्थः ।। पुनन् । इत्यत्र "वादेहस्वः' [ १०५ ] इति हस्वः ॥ वादेरिति किम् । प्रीणन् ।बीणन् । भ्रीणन् ॥आगणान्तात्प्वादय इत्यन्ये । वृत्करणं ल्वादिसमाप्त्यर्थ तन्मते । विणन् । भिणन् ॥ नाना देवप्रसादो भूत्क्षेमराजस्य चात्मजः । गच्छति साद्भुतां ख्यातिं यच्छन्नर्थ य इच्छताम् ॥७२॥ ७२. योपि देवस्य देवताया राज्ञो वा प्रसादः प्रसन्नता स्यात्सो. पीच्छतां याचकानामर्थं यच्छन्नद्भुतां ख्यातिं गच्छतीत्युक्ति: । मौलार्यस्तु स्पष्टः ॥ गच्छति । इच्छताम् । यच्छन् । इत्यत्र "गमि" [१०६] इत्यादिना छः॥ १५ पुणन्त्री . २ ए सी कीर्ति त्रि. १ए मोलु. २ ए किं स्वति. ३ ए प्रीणांस्तो'. ४ ई पयस्त'. ५ ए 'न्तावाद. ६ वी सी डीई मोलोर्थ'. Page #730 -------------------------------------------------------------------------- ________________ [ है ०.४.२.१० ७.] नवमः सर्गः । ७०१ येनाधावन्दिवे पूर्वाः शृण्वन्भीमोपि वर्त्म तत् । राज्यायोचे क्षेमराज नदाज्ञा नाधिनोच्च तम् ॥ ७३ ॥ ७३. येन वर्मना कृत्वा पृर्वा: पूर्वजा मूलगजादयो दिवे स्वर्गायाधावन्वेगेन जग्मुस्तद्वत्म तपश्चरणम्पं मार्ग शृण्वन्भीमोपि न केवलं पूर्वा इत्ययर्थः । श्रमगंज गज्यायोचे राज्यं गृहाणेत्यूचे । तदाज्ञा राज्याङ्गीकारविपयो भीमादेशसं क्षेमराजं नाधिनोत्पितृवियोगकारित्वान्नापीणात । पितृमार्गमनुमरियन राज्यं नाङ्गीचकारेत्यर्थः।। न्याय तिष्ठन्सदाप्याज्ञामकृण्वन्नामनन्कलाः । कर्णोथ मूर्ध्नि जिघ्रयां नाभ्यां राज्येभ्यपिच्यत ॥ ७४ ॥ ७४. अथ मूर्ध्नि जिब्रझ्या प्रेमातिशयाचम्बट्यामित्यर्थः। ताभ्यां भीमक्षेमाभ्यां कर्णो राज्यभ्यपिच्यत । यतः कीदग् । न्याये तिष्ठंस्तथा सदाप्याज्ञां भीमादेशमकृण्वन्नहिंमंस्तथा कला आमननभ्यस्यन् ॥ असीद शीयमानांहाः पश्यन्ब्रह्मामृतं पिबन् । तत्त्वे यच्छन्मनो भीमदेवो द्यामृच्छति म च ।। ७५ ॥ ७५. भीमदेवो द्यां स्वर्गमृच्छति स्म यया । कीहक्सन् । तत्त्वे परमार्थे संसारानित्यत्वादौ मनो यच्छन्ददत् । तत्त्वं परिभावयनित्यर्थः । अत एव शीयमानांहा विशीर्यमाणाज्ञानादिमलोत एव च ब्रह्म परमज्ञानस्वरूपमात्मानं पश्यन्साक्षात्कुर्वन्त्रत एव चासीदन्नखिद्यमानः केवलसुखे निमजनित्यर्थः । अत एव चामृतमिव पिवन् । योपि देवः स्यात्सोप्युक्तविशेषणोपेतो द्यामृच्छतीत्युक्तिः ॥ १ डी 'धिनाच. २ सी डी ज्यभिषि. ३ ए ञ् श्रीयमामाहा:. १ ए स्तप. ६ °स्तत्तप. २ वी सी रूपमा'. ३ ई वलं. ४ ए राज्यं रा. ५ डी प्रीगत्पित. ६ ए 'तिसयाथुम्व. ७ ई शयचुम्ब'. ८ बी याच्चम्वुझ्या . ९ सी डी ज्येभिषि. १० ए बी सी डी भ्यसन्. ११एपेता यां. Page #731 -------------------------------------------------------------------------- ________________ ७०३ ब्बाश्रयमहाकाव्ये [कर्णराजः ठीवनश्रु धमञ्शोकाग्निं क्षेमोधिसरस्वति । अक्लामस्तीर्थमकामदाचामस्तपतां यशः ।। ७६ ॥ ७६. क्षेम: क्षेमराजोधिसरस्वति सरस्वतीनद्यां तीर्थं दधिस्थलीसमीपस्थं मण्डूकेश्वराख्यं पुण्यक्षेत्रमकामद्ययौ । कीहक्सन् । वियोगाच्छोकाग्निं धमनुद्दीपयन्नत एवाश्रु ष्ठीवन्मुश्चस्ताँतिवैराग्येणोत्कृष्टतप:करणात्तपतां तपस्विनां यश आचामर्न असमानस्तथाक्लॉमंस्तपसा. ग्लायन् ॥ अधांवन् । इत्यत्र "वेगे सर्तेर्धात्" [ १०७ ] इति धात् ॥ शृण्वन् । अकृण्वन् । अधिनोत् । पिबन् । जिघ्रयाम् । धमन् । तिष्टन् । आमेनन् । यच्छन् । पश्यन् । ऋच्छति । शीयमान । असीदन् । इत्यत्र "श्रौति कृ" [ १०० ] इत्यादिना शुप्रभृत्यादेशाः ॥ अक्रामत् । इत्यत्र “क्रम' [ १०९ ] इत्यादिना दीर्घः ॥ छीवन् । अक्लामन् । आचामन् । इत्यत्र “ष्टि"[११०] इत्यादिना दीर्घः ।। अंताम्यतोस्य सेवार्थ ददौ कर्णोपमाद्यते । शाम्यते दाम्यते देवप्रसादाय दधिस्थलीम् ॥ ७७ ॥ ७७. अताम्यतस्तपःकरणेनाखिद्यमानस्यास्य दधिस्थलीसमीपती१ए कामस्ती'. २ ए आता'. ३ डी स्थलम्. १ सी डी क्षेमरा . २ बी केस्वरा'. ३ डी वाशुष्ठी'. ४ सी थापिर्व'. ५ एई पश्चिनां. ६ सी डीन् अस. ७ ए सी डी क्लामस्त'. ८ डी सा. छामस्तपसाग्ला'. ९ए धायक. १० ए तेंधाव्. ११ ए धाव ॥ . १२ सीडी न् । कृ. १३ सीत् । जि०. १४ डीम् । ति'. १५ ए मन् । सी 'मन । व. १६ ए श्वौति. १७ ए बी कृन्वित्या. १८ए 'त्यादिशाः. १९ एडिपिला'. Page #732 -------------------------------------------------------------------------- ________________ [ है ०४.२.११२.] नवमः सर्गः। र्थस्थस्य क्षेमराजस्य सेवार्थं कर्णो देवप्रसादाय क्षेमराजपुत्राय दधिस्थली ग्रामं ददौ । यतः किंभूतायाप्रमाद्यते क्षेमराजसेवादौ सोद्यमाय तथा शाम्यत उपशान्ताय तथा दाम्यते जितेन्द्रियाय गुरुशुश्रृपाक्लशसहाय वा ॥ नोक्षाम्यशाम्यदश्राम्यत्सैन्यः कर्णाभिधामपि । द्विषतां फेननिष्ठीवनासनिष्ठेवने दिशन् ॥ ७८ ॥ ७८. कर्णो द्विपतामभिधामपि नाक्षाम्यहिपः समूलमुन्मूलितवानित्यर्थः । कीडक्सन् । भ्राम्यत्सर्वासु दिक्षु प्रसरदश्राम्यदखिद्यमानं सैन्यं यस्य सोत एवं द्विपतां फेननिष्ठीवनामृनिष्ठेवने रणेत्यन्तं खेदनान्मुखेन फेनोद्वमनरक्तोद्वमने दिशन्ददन् ।। असीवन कीर्तिपटं दिक्सेवनं नयामि ते । नयावश्च नयामश्वेत्यूचुस्तं के न भुभूजः ॥ ७९ ॥ ७९ तं कर्ण के भूभुजो नोचुः । कथमित्याह । असीवनं सेवनरहितमस्फुटितमेकखण्डं वेत्यर्थः । ते कीर्तिपटं दिक्सेवनं दिग्भिः सह बन्धनं नयामि त्वद्यश: सर्वत्राहं विस्तारयामीत्यर्थः । आवां नयावो वयं नयामश्चेति ॥ शाम्यते । दाम्यते । अताम्यतः । अश्राम्यत् । भ्राम्यत् । अक्षाम्यत् । अप्रमाद्यते । अत्र "शम्" [1] इत्यादिना दीर्घः ॥ निष्टीवन निष्ठेवने । असीवनम् सेवनम् । इत्यत्र "ष्ठिव्" [१२] इस्यादिना वा दीर्घः॥ १ ई नाक्ष्याम्य. १ सी नाकाम्य'. २ ए बी सीडी मस्फटि'. ३ ए त्यर्थकीस्तकी'. ४ ए पl दिक्सव. ५ ए वी त्यर्थ । आ. ६ बीते । आता ७ए निष्टीव'. Page #733 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कर्णराजः] नमामि । नयावः । नयामः । अत्र "मव्यस्याः" [ १३ ] इत्यस्यात् ॥ अवि संविद्रते ये च दिवि संविदते च ये । समशेरत तेप्यस्थाने नेव निरचिन्वत ॥ ८० ॥ ८०. ये नरा भुवि संविद्रते व्याकरणतर्कधातुवादादिशास्त्राणि सम्यग्जानते ये च देवा दिवि संविदते तेप्यस्य कर्णस्याने समशेरत प्रज्ञातिशयादनेनापूर्वप्रभादौ कृते तदुक्ते वा निलाठिते संशयं चक्रुनैव निरचिन्वत न निणिन्युः । एतेनास्य सर्वेभ्योपि विद्वत्तोक्ता* ॥ निरचिन्वत । इत्यत्र "अनत" [ १९४] इत्यादिनान्तोत् ॥ समशेरत । इत्यत्र "शीडो रत्" [१५] इस्यन्तो रत् ॥ संविदते । संविदते । अत्र “वेत्तेर्न वा" [११६ ] इत्यन्तो रद्वा ॥ न वेद विद्व विद्याथ न वेत्थ विदथुर्विद । नााग्रे वेद विदतुर्विदुः केत्रेति नात्रुवन् ॥ ८१ ॥ ८१. अत्र कर्णविषये के नरा नाब्रुवन् । किमित्याह । अस्य कर्णस्याहं न वेद न वेश्यावां न विद्व वयं न विन। अर्थ तथा न त्वं वेत्थ न वेत्सि युवां न विदथुर्पुयं न विद किंबहुनान्योपि कोपि न वेद न वेत्ति कावपि न विदतुः केपि न विदुरिति ।। . १ए विद्रिते. २ ए विदिते. ३ ए वेत्थं वि. ४ ए °स्याये वे'. ५ ए 'विपुः के . ६ ए नाव. *सीपुस्तके 'च ये' इत्येतदारभ्य विद्वत्तोक्ता' इत्येतदन्तग्रन्थस्याक्षराणि लेखकप्रमादायुत्कमवन्ति जातानीति दृश्यते. १९ सीरीई इत्याद. २ बी ये च न. ३ ९ कर्मस्या'. ४ सी पूर्व प्र. ५५ पणिन्यु । ६.६ए तोता स. ७ ए वेतेनं. ८ ए नाव'. ९ डी वत् । . १.५ पत'. ११९ वेत्स न. Page #734 -------------------------------------------------------------------------- ________________ ७०५ [है० ४.२.११७.] नवमः सर्गः । इन्दुस्रो हुताशाः स्म वेत्ति वित्तो विदन्त्यमुम् । वेत्सि वित्यो विन्ध वेद्मि विद्वो विद्म इतीरिणः ॥ ८२ ॥ ८२. अमुं कर्णमिन्दुर्वेत्ति स्म । दम्रौ नासत्यौ वित्तः स्म । हुताशा दक्षिणाहवनीयगाई पत्याख्यास्तिम्रोग्निदेवता विदन्ति स्म । किंभूताः सन्तः । वेत्सि वित्थो वित्थ वेद्मि विद्वो विद्म इतीरिणः । इन्दो त्वममुं वेत्सि स आह वेद्मि दम्रौ युवां वित्थावाहतुर्विद्वो हुताशा यूयं वित्थ तेप्याहुर्विद्म इत्येवं मिथोवादिनः । एतेनायं स्वर्गेपि प्रसिद्ध इत्युक्तम् ॥ वेद । विदतुः । विदुः । वेस्थ । विदधुः । विद । वेद । विद्व । विन । वेत्ति । वित्तः । विदन्ति । वैरिस । वित्थः । वित्थ । वेभि । विद्वः । विभः । अत्र "तिवाम्" [ ११७ ] इत्यादिना तिवादीनां गवादय आदेशा वा ॥ न तथाग्रे ब्रुवन्ति स्म बृतः स्मै मै ब्रवीति वा । नाहुराहतुराहापि यथासौ सत्यमुक्तवान् ॥ ८३ ॥ ८३. यथासौ कर्णः सत्यमुक्तवांस्तथाग्रे पूर्व न कोपि ब्रवीति स्म कावपि न ब्रूतः स्म केपि न त्रुवन्ति स्म । तथा वर्तमानकालेपि न कोयाह न कावप्याहतुर्न केप्याहुः । १४ १ए ताशा म. २ सी डी म . ३ ई म ब्रुवी. १ सी डी दक्षगा'. २ ए नीर्यगा'. ३ ए सी भूता स. ४ ए विद्रो वि. ५ ए युर्वा वित्थ: वि. ६ ए °स्तादाह'. ७ ए दिना । ए'. ८ ए 'त्ति । वेत्तः. ९ ए वित्थ । वित्थः । वे. सी वित्था । वे. १० बी वामेत्या .. ११ई पि वी. १२ ए न ध्रुवान्ते स्म. १३ सी डी ले न. १४ ए कोप्योह. १५ ए केणाहुः. ८९ Page #735 -------------------------------------------------------------------------- ________________ ७०६ घ्याश्रयमहाकाव्ये [कर्णराजः] याहथुः शिवाविन्द्रौ ब्रेथः कृष्ण ब्रवीषि च । ब्रह्मनात्थ तथासावित्याख्यत्तं दिवि नारदः ॥ ८४ ।। ८४. तं कर्ण दिवि शिवादीनां पुरो नारद आख्यत् । कथमित्याह । शिवश्व शिवा च हे शिवौ यथा यादृशममुं कर्ण युवामाथुवर्णयथ इत्यर्थः । तथा हे इन्द्रौ शचीन्द्रौ यथामुं युवां ब्रूथो हे कृष्ण यामुं त्वं ब्रवीषि च हे ब्रह्मन् यथामुं त्वमात्थ तथा तादृशोसौ कर्ण इति ॥ माह । आहतुः । माहुः । आत्थ । आहथुः । प्रवीति । बूतः । भुषन्ति । प्रवीषि । बूथः । अत्र "ग" [११] इत्यादिना पंञ्चानी तिवादीनां पञ्च गवायो वा तत्संनियोगे बूग आहश्च ॥ जयताजय जयतु विजयेतां भुजौ च ते । राजेते यावदकॅन्दू जगौ तत्रेत्यृषिव्रजः ॥ ८५ ॥ ८५. ऋषिव्रजस्तत्र कर्णविषये जगावाशिषो ददौ । कथमित्याह । यावदन्दू राजेते तावद्भवांस्त्वं वा जयतात्त्वं जय भवाञ्जयतु ते तव भुजौ च विजयेतामिति ॥ भजेथे स पुरा यत्तद्भजेथा माधुना धनुः । भजेतं कर्णपादावित्यूचुस्तदरयो भुजौ ॥ ८६ ॥ ८६. तदरयः कर्णारयो भुजौ खबाहू ऊचुः । कथमित्याह । हे १डी पारेड:. २ ए 'विद्रो पू. ३ सी डी ब्रूथ कृ. ४ डी च तौ । रा'. ५ एडी बेथा माधुमा ध'. १ सीटी'तुर्वर्णयथा . २ बीन्द्रौ अमुं. ३ ए सी थामु त्वं. ४ सी 'न्ति । बेबी. ५ सी पञ्च ग. ६ एना वेति . . बी सी डी दयस्तत्सं'. ८५ वां वा. Page #736 -------------------------------------------------------------------------- ________________ है.४.२.१२१.] नवमः सर्गः। भुजौ पुरा यद्धनुर्युवां भजेथे स्म रणायाश्रयेथे स्म तद्धनुरधुना कर्ण उदिते मा भजेथां किं त्वधुना कर्णपादौ युवां भजेतमिति ।। जयतात् । इत्यत्र "आशिपि" [११९] इत्यादिना तुयोर्वा तातङ् ॥ पक्षे । जयतु । जय ॥ जगी । अत्र "आतो गव औ" [ १२०] इति णव औः ।। विजयेताम् । राजेते । भजेथाम् । भजेथे । अत्र "आतामाते" [१२१] इत्यादिनातै ः॥ मजेतम् । अत्र "यः सप्तम्या:" [१२२] इति-इः ॥ यदि श्रियः श्रयेयुस्त्वां श्रयेयं माश्रितं कथम् । इति कुधेव यत्कीर्तिर्दिशो दिशमशिश्रियत् ॥ ८७ ॥ ८७. यत्कीर्तिर्यस्य कर्णस्य यशो दिश: सकाशादिशमशिश्रियत् । एकस्या दिशोपरदिशं ययावित्यर्थः । उत्प्रेक्षते । क्रुधेव । कथं क्रुदि. त्याह । यदि त्वां क्षमाश्रितं श्रियः श्रयेयुस्तत्कथं किमहं त्वां श्रयेयं नैवेत्यर्थ इति । अन्यापि मानिनी सपत्न्याश्रितं पतिम् । यद्येता निर. भिमानत्वात्त्वां सपंन्याश्रितमपि श्रयन्ते तत्किमहमपि त्वां श्रयेयमिति कोपेनोक्त्वा दिशो दिशं श्रयति तामनुनेतुं यस्यां दिशि पतिरभिमुखो भवति कोपात्तस्या दिशो विमुखीभवन्त्यन्यां दिशं श्रयति ।। १ ए क्रुदेव. २५ शिश्रय'. १एसी नौ ।।. २५ ता । रा'. ३ ए त ॥ म.सीत इति । भ. ४ ए शाश. ५ बी प्रेक्ष्यते. ६ सी डीपि कामिनी. ७९°मानित्वा. पसी पन्यः अ. ९सी ल्याप्रयते त'.१०ए 'नोका दि. ११ सी दि......शो. Page #737 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ कर्णराजः ] श्रयेयम् । श्रयेयुः । अत्र " याम्युसोर" [ १२३ ] इत्यादिनेयमियुतौ ॥ चतुर्दशः पादः समर्थितः ॥ भ्रयेयम् । भ्रयेयुः । भग्न “नामिनो गुणोकिति” [ १ ] इति गुणः ॥ अक्तितीति किम् । श्रितम् । अशिश्रियत् ॥ नांधूनोन्नतनोत्खङ्गं तेषु येर्बभयुर्युधि । हेपयन्मयो नामे द्यजागरितः श्रमे ॥ ८८ ॥ ८८. युधि विभयुर्भीतास्तेषु भीरुपु विषये कर्णः खङ्गं नातनोद्वाताय न व्यापारयत्कि बैहुना नाधूनोन्नाकम्पयदपि । एतेन क्षत्रियोत्तमत्वोक्तिः । नन्वसौ कदापि शस्त्रश्रमाकरणेन यथाकामीनभोजनेन च सर्वाङ्गीणमतिमेदुरत्वादस्त्रं व्यापारयितुमेव न शक्ष्यतीत्याशङ्कयाह । नामेद्यन्नोपचितमेदोधातुरभूत् । कीदृक्सन् । श्रमे खड्गाद्यभ्यासे जागरितः सदोद्यतोव एव महयोद्धृन्मलर्भटान्पयन्पराजयेन लज्जयन् । श्रमे ह्यकिंचित्करत्व हेतु में दोधातूपचयो न स्यात् ॥ 17 धर्मे जजागृवानर्थे जजागर्वान्स वेत्रिणा । ७०८ 3 · इदं व्यज्ञपि यद्वारि चित्रकृत्कश्चिदासरत् ।। ८९ ॥ 1 ८९. स कर्णो वेत्रिणेदं व्यज्ञपि । कीदृक्सन् । धर्मे जजागृवान्सोद्यमस्तथार्थे द्रव्ये जजागर्वान्विस्ववेलायां धर्मार्थो साधयन्नित्यर्थः । किं १ डी नाधुनो. २ सी डी 'बिभियु.ए श्रमो ॥. ४ थान . १ डी 'बेयुः २ ए सी पाद स° ३ सी डी 'बिभियु. ४ डी 'षु विषयेषु 5o. ५ वी बहूना. ६ सी डी नत्वसौ. ७ईनस. डी मेदा". ९ भयं पयत्परा. १० ई तुमेदो. "मैदषा'. १२ ए 'वश्वस्व. १३ सी डी 'स्ववे. सी' र्माषों सा. ८ ए बी सी ११ ए बी सी डी १४ एर्मार्थोससा. Page #738 -------------------------------------------------------------------------- ________________ [है. ४.३.२.] नवमः सर्गः। ७०९ व्यज्ञपीत्याह । द्वारि सिंहद्वारे कश्चिदज्ञायमानचित्रकृचित्रकर आसरत्कुतोपि स्थानादाययो । स आनछ वहून्देशानदर्शञ्चामृतानि सः । यानि संचस्करुः पृथ्वीं वितरुयानि विसयम् ॥ ९ ॥ ९०. स चित्रकृद्धहून्देशानानछे भ्रान्तवानत एव सोद्भुतान्याश्वर्यकारिवस्तून्यदर्शच । यान्य तानि पृथ्वीं संचस्कररतिशायित्वेनालं चक्रुरत एव यानि विस्मयमाश्चयं वितरुर्ददुः । अर्थाल्लोकानाम् । एतेनासौ राज्ञोपि किंचिदद्भुतं दर्शयिष्यति तस्मात्प्रवेश्यतामिति राज्ञो वेत्रिणा ज्ञापितम् ॥ सोथानृच्छापादेशात्प्रणम्योचे कृताञ्जलिः। न के सस्मरुरारुस्त्वां तन्मया मर्यसेबसे ॥ ९१ ॥ ९१. अथैवं विज्ञप्त्यनन्तरं स चित्रकृन्नृपादेशात्कर्णाज्ञयानृच्छान्नपॉन्तिकमागतः सन्प्रणम्य कृताञ्जलिरूचे । यथा राजन् यस्मात्त्वां के नरा न सस्मरुः के च नारु ययुः । न्यायपालकत्वौदार्यादिगुणोपेतत्वेन सर्वैरपि त्वं स्मोभिगम्यश्चेत्यर्थः । तत्तस्माद्धेतोर्मया स्मयसेर्यसे गम्यसे च ॥ अरार्यमाणाः सांस्वर्यमाणास्तीा नंदीः क्लमम् ।। विसर्यासं शमर्यासं कीर्तिचेच्येत्युपागमम् ॥ ९२ ॥ १ एशाप्रण. २ बी साश्वर्य'. ३ ए नदी'. ४ ए विस्मा. ५ ए चेन्येत्यु. ६ डी 'त्युपोग. १ए सी पृथ्वी सं. २ ए क्रुरुभ ए'. ३ ए चिदेदु. ४ ए पिताम्. ५ बी सी प्यन. ६ ए कन्न. ७ ए 'पातिक. ८५. सत्प्रण'. ९९ रुनार्ययुः . १०५ णोपित. ११ सी डी योभ्यग'. १२ वी तोमया. Page #739 -------------------------------------------------------------------------- ________________ ७१० व्याश्रयमहाकाव्ये [ कर्णराजः ] 1 1 ९२. हे कीर्तिचेच्य । यशसोत्यर्थमुपचायक । अहमुपागमं त्वत्स - मीपमागतः । किं कृत्वा । अरार्यमाणा अत्यर्थ प्रसरन्तीरत एव सांखर्यमाणा अत्यर्थं शब्दायमाना नदीस्तीर्त्वातिविषमं बहुमार्गमुल्लङ्घयेत्यर्थः । कैस्मादित्याह । कुमं मार्गश्रमादिकृतां ग्लानिमहं विस्मर्यासं त्वद्दर्शनेन विस्मरेयं तथा शं सुखमर्यासं प्राप्नुयामिति हेतोः ॥ । दध्यां दधति वाचस्ते दध्ययन्त्यर्थिनश्च ताः । दिष्ट्या मय्यपि दीधियो वेवित्र्यो दधयन्तु ताः ।। ९३ । ५ ९३. हे राजंस्ते वाचो दध्यां दधीवाचरन्ति । किए लोपे दधैयनं “शंसिप्रत्यर्याद्” [ ५.३. १०५ ] इत्यः । माधुर्येण दन इवाचरणं दधति धारयन्ति । तथार्थिनश्च याचकाश्च तास्त्वद्वाचः कर्म दध्ययन्ति दानकाले माधुर्येण दधीवाचरन्तीः प्रयुञ्जते । दधिशब्दत्किल १२ बन्यण्णिम् । तास्त्वद्वाचो दिष्ट्यानन्देन मय्यपि दधयन्तु दधीवाचरन्तु । यूँż मधुरवाग्भिर्मामप्यालपतेत्यर्थः । कीदृश्यः सत्यो दीधित्र्यो दीप्तिमत्य ओजोर्गुणान्विता इत्यर्थः । तथा वेवित्र्यः कान्तिगुणोपेता । दीधीङ् दीप्तिदेवनोः । वेबीड् वेतिना तुल्ये । वेतिना वक् धातुना तुल्येर्थे बर्तते । एतावपरपैठितौ ॥ १ डी यो विश्यो. २वित्रो ०. १ की सामर्य २ 'स्तीव इति. ३ ए कस्यादि ४ए शं मुख° ५ सी डी किपि छो. ६ ई लोपो द. ७ डी धन शं. ८ ए बी सी याद ६ ६ या ६. ९ प रन्ती प्रयुजति । ६°. १० एब्दात्किल. ११ ए सी 'न्ताजिग्. १२ बी न्दे म. १३ ए यूअं म. १४ एग्भिमाम. १५ एते इत्य. १७ए । दीधीङ दीप्ति. १८ सी ल्येथें व°. डी 'येथें । सी 'पवितो. O १६ ए गुणोचिता. ३.१९ बी चितौ Page #740 -------------------------------------------------------------------------- ________________ [है० ४.३.३.] नवमः सर्गः। वेव्यते दीध्यते लक्ष्म्या भवानग्रेधुनानया। यदि वेवीत दीधीतेत्यालेख्यपटमार्पयत् ॥ ९४ ॥ ९४. चित्रकृदालेख्यपटं चित्रपटमार्पयद्राज्ञे ददौ । कथम् । इत्येवमुक्तिदानप्रकारेण । इत्युक्त्वेत्यर्थस्तमेवाह । हे नृपाने पूर्व भवांस्त्वं लक्ष्म्या राज्यश्रिया का वेव्यते धीरललितनायकत्वात्काम्यते । तथा दीध्यते । अन्तर्भूतणिगर्थत्वाद् रम्यते च । अधुना सांप्रतं पुनरनयालेख्यपटस्थकन्यकया सहितां लक्ष्मी यदि वेवीत दीधीत च । इच्छा मे यदि कामयेत रमयेच्चेत्यर्थः । असंजातपूर्वसपत्नीका लक्ष्मीरधुनानया ससपत्नीका यदि भवेत्तदा ममात्यभिप्रेतं स्यादिति भावः । भन्न "कामोकावकचिति" [५. ४. २६ ] इति कामोको गम्यमानायो सर्वविभक्त्यपादा सप्तमी । यदि च भवानम्र इति पाठस्थाने पूर्वमेष इति पाठः स्यात्तदा सर्वापीयमुक्ति: कवेः स्यात्ततश्च पूर्वमेष कर्णों लक्ष्म्या वेव्यते दीध्यते चाधुना त्वेषोनया सहितो लक्ष्मी यदीति यथार्थे । यथा वेवीत दीधीत च । वर्तमानार्थेपि सप्तमी दृश्यते । ततश्च यथाभिलषति क्रीडयति चेति हेतोरालेख्यपटमार्पयदिति सरल एवान्वयः स्यात् । विशिष्टान्नार्यविद्भिरन्यथा वैतदर्थः स्वयं व्याख्येयः ॥ भतनोत् । अधुनोत् । इत्यत्र "उभोः" [२] इति गुणः । अविभयुः । हेपयन् । इत्यत्र “पुस्पौ" [३] इति गुणः ॥ १५ई त देधी. १ सी डी मुक्तदा'. २ ए सी भवास्त्व '. ३ एवेन्येते. ४५ई देवी'. ५ वी येच र, सी डी येद र. ६ ए येचेत्य'. ७ बी सी टी वकिधि. पवकिन्विति. ८बी वादः स. ९ बी सी डी हित . १.५ दी य. ११ एईत देवी . १२५तकमा . १३ बीई पते की.सीडीपयतेनी. १४ सी डी यवदि. १५ बीई पा चैत'. Page #741 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये योतॄन् । इत्यत्र "लघोरुपान्त्यस्य " [ ४ ] इति गुणः ॥ अमेद्यत् । इत्यत्र “मिदः श्ये" [ ५ ] इति गुणः ॥ ७१२ [ कर्णराजः ] जागरितः । अत्र "जागुः किति" [ ६ ] इति गुणः ॥ जजागृवान् । इत्यत्र कस्मान्न स्यात् । जागर्तेः क्वसुरनभिधानाद्भाषायां नास्तीत्येके ॥ गुणमेवेच्छन्त्येके । जजागेर्वान् ॥ अपरे तु क्वसुकानयोर्गुणप्रतिपेधमेवाहुः । जजागृवान् ॥ आसरत् । अदर्शत् । इत्यत्र “ऋवर्णशोङि" [ ७ ] इति गुणः ॥ 1 संचस्करुः । आनर्च्छ । वितेरुः । अत्र “स्कृच्छ्रत" [ ८ ] इत्यादिना गुणः ॥ अकीति किम् । भनृच्छ्वान् ॥ सस्मरुः। आरुः । इत्यत्र "संयोगाहदर्त्तेः " [ ९ ] इति गुणः ॥ स्मर्यसे । अर्थसे । सास्वर्यमाणाः । अरार्यमाणाः । विस्मर्यासम् । अर्यासम् । अत्र “क्ययङाशीर्ये” [१०] इति गुणः ॥ `चैष्य । इत्यत्र “न वृद्धिर्” [११] इत्यादिना न गुणः ॥ केचित्वप्रत्यैये णिगि च दध्यां दध्ययन्ति इत्यत्रापि । गुणवृद्ध्योः प्रतिषेधमिच्छन्ति । तन्मतसंग्रहार्थं किल्लोपे सत्यविति प्रत्यये परे गुणवृद्धी न स्यातामिति व्याख्येयम् । विति तु दधयन्तु ॥ केचित्तु दीधीवेव्योरिवर्णे यकारे वान्तस्य लुकमन्यन्त्रं तु गुणवृद्धिनिषेधमारभन्ते । दीधित्र्यः । वेवित्र्यः । दीधीत । वेवीत । दीध्यते वेग्यते ॥ ११ १ एगवान्. २ ए दर्श्यत् ३ ए अउ कृच्छ्र. ४ ए चेच । इ . ५ एत्ययो for. ६ए थे जल्लो. ७ ए 'ति सुद. ८ 'बी रे चान्त'. सीडी त्र गुणनि १० बी त्र्यः । वीवि ९ बी' गु. 1 ११ ए वेध्यते. Page #742 -------------------------------------------------------------------------- ________________ [है, ४.३.१३.] नवमः सर्गः। ७१३ तक्ष्य लिखितां कन्यामुत्कोभूद्राडुवाच च । ईग्रनं मुवै रत्नगर्भाप्येवं न चिन्तयेत् ॥ ९५ ॥ ९५. तत्रालेख्यपटे लिखितां कन्यामीक्ष्यालोक्य गकर्ण उत्कः कन्या प्रत्युत्कण्ठितोभूत्तथोवाच चें। यथेटक्सर्वोत्कृष्टं रनं कन्यारूपमहं मुवै जनयितुं समर्था मतान्तरेणात्र समर्थनायां पञ्चमी । एवं कर्मतापनं रत्नगर्भाप्याँस्तामरत्नगर्भा योषिदादीनि रत्नानि गर्भे यस्याः सापि भूगपि न चिन्तयेत् । संभावनेत्र सप्तमी ॥ अभूत् । इत्यत्र "भवतेः सिलुपि" [१२] इति न गुणः ॥ सुवै । अत्र "सूतेः पञ्चम्याम्" [१३] इति न गुणः ॥ प्रमोमुदीति वंशः को जुहत्या श्रियमेतया। बन्धुतां यन्ति के चास्या नाम तेजुहवुश्च किम् ॥९६ ॥ ९६. अनया कन्यया कृत्वा को वंशः प्रमोमुदीत्यत्यर्थ प्रमोदते । यतो रूपादिगुणातिशयेन वंशस्यैव श्रियं शोभां जुह्वत्या ददत्या । तथास्या: कन्यायाः के च बन्धुतां स्वजनतां यन्ति प्रामुवन्ति तथा ते बन्धवोस्या: किं नाम(मा)जुहवुर्ददुः ॥ अधियानस्तदेतस्या अधीयानोन्यदप्यहो । बृह्ययानि यथा तोषं वसु ते जुहवानि च ॥ ९७ ॥ १ई तत्रैक्ष्य. २ ए त्रेख्य लि'. ३ ए सी डी धुता य. ४ सी डीम् ॥ एतया. ५ ए झंया. ६ ए वस्तु ते. १एन्यामख्यालो.ईन्यामेक्ष्या २ डी च। ईदृ.३ एर्था गता.४ डी प्यास्तम ५ ए बी सी डी दी र. ६५ सिजुपि. ७ए सूते ५. ८ ए यति प्रा. Page #743 -------------------------------------------------------------------------- ________________ ७१४ व्याश्रयमहाकाव्ये [ कर्णराजः ] ९७. अहो चित्रकृदेस्याः कन्यायास्तद्वंशादि ब्रूहि । यतोस्यास्तदधियनः स्मर्तु शक्तः स्मरणशीलो वा तथान्यदपि कलाकौशलाद्यधीयानो यथाहं तोपमयानि प्रतिवानि तथा ते तुभ्यं वैसु द्रव्यं यथा जुहवानि च ददानि च ॥ ε प्रमोमुदीति । इत्यत्र “युक्तोपान्त्य" [ १४ ] इत्यादिना न गुणः ॥ १० १५ जुहत्या । यन्ति । इत्यत्र “हिण ( णोः ) " [ १५ ] इत्यादिना वयौ ॥ अविसीति कि । पुस् । अजुहवुः ॥ वित् । जुहवानि । अयानि ॥ अधियनः । अधीयोनः । इत्यत्र “इको वा " [ १६ ] इनि व यकारः ॥ अकुटित्वेति राज्ञोक्तोनुत्कोटो नुवितेति सः । वचोनुत्कोटयेन्स्माहालेखनीयकृतां वरः ।। ९८ । १९ 1 २१ ९८. आलेखनीयकृतां चित्रकृतां वरः श्रेष्ठ आह स्मोचे कीदृक्सन् । अकुटित्वा कौटिल्यमकृत्वेत्युक्तरीत्या राज्ञा कर्णेनोक्तोत एवानुत्कोटोकुटिलमनस्कोत एवं वचोनुत्कोटयन्नकुटिलयन्सन्निति २५ २७ वक्ष्यमाणरीत्या नुविता कन्यावंशदेः स्तोता । १ साहा. २ याना स्म.. जुहुवा. १ ईदस्या क° ३ ए प्राप्तवा'. बी सी डी प्राप्नुवा'. ४ ए वस्तु द्र° . ५ बी ६ ए'नि वदामि च . ७ सी डी च ॥ प्र ं. ८ ए °ति । अत्र. ९ बी सी डी ई युक्त इ. इति यकारबकारादेशौ ॥ अ°. ११ डी अविती. १२ बी १० ए हिणोरध्वितिव्यौ सी डी ई म् । अ १५ सी 'नि । अधोया". १८ बी डी ई वा यः ॥ 1 १३ ए पुस्स अहहदु:. १४ बी सी डी ई 'वुः । जु. १६ ए यानिः । अ° १७ बी सी डी ई नः । अत्र. सीवाय ॥. १९ डी ई 'तां व २० ए स्मोवाच । की. २२ ए ई त्या क°. २६ बी 'शादे स्तो. · २१ए 'टिलस्वाकौ . २५ ई नया री व च व'. २४ एन्नि व २३ बी डी २७ एस्तो ॥ Page #744 -------------------------------------------------------------------------- ________________ [है• ४.३.१८.] नवमः सर्गः। ७१५ अवाच्यां स्फरिकाश्यस्ति नाना चन्द्रपुरं पुरम् । कंडकॅस्फलकणं धर्मानुद्विनिप्रजम् ॥ ९९ ॥ ९९. अवाच्या दक्षिणस्यां दिशि नाना चन्द्रपुरं पुरमस्ति । कीटक् । स्फरिका स्फुरन्ती श्रीलक्ष्मीर्यत्र तत् । “तद्धिताक' [ ३.२.५.४ ] इत्यादिना न पुंवत् । तथा कंडकानि माद्यन्ति स्फलकानि मविला. सानि लैणानि यत्र तत् । तथा धर्मादनुद्विजित्र्योनुद्विजमाना: प्रजा यंत्र तन् । एतेनावार्थकामधर्माणां संपदुक्ता ।। अकुटित्वा । नुविता । इत्यत्र “कुटादेर" [१७] इत्यादिना प्रत्ययो डिद्वत् ॥ अंजिदिति किम् । अनुत्कोटः । अनुत्कोटयन् ॥ कुटादेरिति किम् । आलेखनीय ॥ अपरे कंडस्फरस्फुलान्कुटादौ पठित्वा पाठसामर्थ्याद् णिति वृद्धिनिषेधमिच्छन्ति । कडक । स्फरिका । स्फलंक ॥ अनुद्विजित् । इत्यत्र "विजेरिट" [१८] इतीट् द्वित् ॥ दिशां पोर्णविता की. द्विषां मोर्णवितौजसा । राजेह जयकेशी यं स्तुतो वित्तश्च रोदसी ॥१०॥ १ ए बी अपाच्यां. २ सी °च्यां स्परि'. ३ बी कडं क. ई काटक'. ४ बी कस्फुल. १ बी अपाच्यां. २ ए क् । स्फुरि'. ३ सी डीई मी यत्र. ४ई कटका. ५ बी "न्ति स्पल. ६ ए यव त°. ७ सी डी नार्थ. ८ ए इत्योदि. ९ डी 'त्यया डि. १० ए अनिदि. ११ ए कोटय. डी 'कोट । म. १२ एम् । ले. १३ई कटस्फ. सी कडस्फुला. १४ ई कटक. १५ °डका । स्फ. १६ बी स्फरक । स्फ. १७ ए 'लका । अ. १८ ए रिडीति. Page #745 -------------------------------------------------------------------------- ________________ ७१६ व्याश्रयमहाकाव्ये [ कर्णराजः ] १००. इहे चन्द्रपुरे जयकेशी नाम राजास्ति । कीदृक् । ओजसा प्रतापेन बलेन वा द्विपां प्रोर्णविता छादकोत एव कीत्यी दिशां प्रोर्णुविता व्यापकोत एव च यं जयकेशिनं रोदसी स्तुतः घेते वित्तश्च जानीतश्च ॥ कन्या जयति तस्यैषा मयणल्लेति नामतः । समीधेस्या न दध्वंसे कान्तिर्निन्ये जगन्मुदम् ॥ १०१ ॥ १०१. नामतो मयणहेति मयणलाख्यैपा चित्रपटस्था तस्य जयकेशिनः कन्या पुत्री जयति सर्वत्रैणादुत्कर्षेणास्ति । यतोस्या: कन्याया: कान्तिः कमनीयता समीवे दिदीपे न दध्वंसे न क्षीणा । अत एवास्याः कान्तिर्जगन्मुदं हर्प निन्ये प्रापयंत् ॥ प्रोर्णुविता । प्रोर्णविता । इत्यत्र " वोर्णोः " [१९] इतीवा ङिद्वत् ॥ 1 स्तुतः । बितः । अत्र “शिदवित्" [२०] इति शिद् ङिद्वत् ॥ अविदिति किम् । जयति ॥ 1 समीधे । निन्ये । अत्र “इन्ध्यसम्” [२१] इत्यादिना परोक्षा किद्वत् ॥ इन्ध्यसंयोगादिति किम् । देध्वंसे ॥ यौवनेनाथ सस्वजे सा विकारैर्न सखजे । नष्ट्वा याति स्मराख्यायामास्ते नंष्ट्वालिनर्मणि ॥ १०२ ॥ १०२. अथ सा मयणल्ला यौवनेन सस्वज आलिङ्गिता परं १ एलिम ०. १ पई है पु . ५ एता । ६. मन्थस. ९ २ ए प्रोर्णवि. ३ ६ ई चिदिति. ए दध्वसो ॥. ७ ए शिडदिव ॥. ययण'. ८ ४ डी दिदीपे. अत्रेध्यस बी Page #746 -------------------------------------------------------------------------- ________________ हि ० ४.३.२२ नवमः सर्गः । ७१७ सौभाग्यदपत्कापि वरे चित्तस्यानिवशनाद्विकारः सरागप्रेक्षितादिभिः स्मरविकृतिभिर्न सस्बजे । अत एव स्मराख्यायां कामप्रधानवार्तायां नष्ट्वा याति । तथालिनर्मणि सखीनां हास्यकर्मणि नेवास्ते । भक्त्वापाझं ध्रुवं भकन्या प्रेक्षते पुरुषं न सा । आस्ते कौमारमर्तित्वा ऋतित्वापि हि यौवनम् ।। १०३॥ १०३. सा मयणल्ला पुरुपमस्वानुरूपत्वान्न प्रेक्षते । किं कृत्वा । अपाङ्गमक्षिप्रान्तं भक्त्वा कुटिलीकृत्य ध्रुवं भक्त्वा च । अतश्च सास्ते । किं कृत्वा । यौवनमृतित्वापि प्राप्यापि हि स्फुटं कौमारं वाल्यमर्तिवेव । इवो लुप्रोत्र ज्ञेयः ॥ अकर्शित्वाप्यमर्पित्वापीपून्किरति मन्मथे। तृषित्वास्यां कृशित्वाथ मृपित्वास्थुः स्फुटं न के ॥१०४॥ १०४. के राजपुत्राः स्फुटं नास्थुः । किं कृत्वा । अस्यां तृषित्वा साभिलापीभूयात एव कामातिरेकात्कृशित्वा कृशीभूयार्थ मृपित्वा मन्मथेपूनेव क्षान्त्वा च । क सति । मन्मथे शरान्किरति क्षिपति । किं कृत्वा । अकर्शित्वाप्यतनूभूयापि वलिष्ठीभूयापीत्यर्थः । तथामर्षि. वापि । कुपित्वापीत्यर्थः। यद्ययंतितरां स्मरः प्रहरति तथाप्यस्या अनिच्छुत्वादस्या अभिलापुका: सर्वेपि राजपुत्राः स्मरशरान्क्षान्त्वैवास्थुः । न कोपि प्रतीकारोजनीत्यर्थः ॥ १ए भक्कापा. २ एवं भुक्त्वा. ३ ए न केः ॥ १५ °क्किापि. २ सी स्याविवे'. ३ ए कारी स'. ४ ए दिभि सरे'. ५ए भुक्ता च. ६ ए ई वा कु. ७ ए प्यत. ८ए 'वास्थः । न. Page #747 -------------------------------------------------------------------------- ________________ ७१८ व्याश्रयमहाकाव्ये [ कर्णराजः ] 7 वश्वित्वालं वयो जन्मालं वचित्वेतिवादिनीः । वृणोम्यननुरूपं किं तर्पिवेत्याह सा सखीः ।। १०५ ।। १०५. सा मयणला सखीराह । कथमित्याह । हे सख्यस्तर्पित्वा तृष्णां विधायाननुरूपं स्वस्यासदृशं वरं किं वृणोमीति । यतः कीदृशीर्वयो यौवनं वैश्वित्वा । अन्तर्भूतणिगर्यो गमनार्थोत्रं वचिः । ततो गमयित्वालं वरानङ्गीकरणाद्वयोतिक्रमेण सृतमित्यर्थः । एवं जन्म वचित्वालमित्येवंवादिनीः ॥ : रत्नैर्ग्रथित्वा ग्रन्थित्वाजेर्गुफित्वोत्पलैः स्रंजः । पुष्पैः सान्यैश्च गुम्फित्वार्चत्युमां सुवरेच्छया ।। १०६ ।। १०६. स्पष्टः । किं त्वन्यैश्च पुष्पैर्मालत्यादिभिः || लुचित्वा श्मश्रु लुञ्चित्वा शिरो ये तेपिरे तपः । ते लेखित्वा मुदित्वास्या भाविनं सत्पतिं जगुः ॥ १०७ ॥ १०७. श्मश्रु दंष्ट्रिकास्थान्केशाहुँ चित्वापनीय शिरः शिरः स्थान्केशाहुँश्वित्वा ये बौद्धादिमुनयस्तपो व्रतं तेपिरे चक्रुस्तेस्या मयणल्लाया भाविनं भविष्यैन्तं सत्पतिं शोभनं वरं जगुः । किं कृत्वा । १ए लं बचि°. २ वी 'जैगुफि° ३ ए स्रजा । पुष्फेरन्यै . ४ बी. पुष्पैः सा ५ ए 'तोमां. ६ बी वा स्मश्रु. १ एवचित्वा २ सी ई वचित्वा ३ ए बी 'त्वातर्भू. ४ बी ई ५ बी 'लं बरा. ६ बी 'योरति'. ७ बी "त्यर्थ । ए. पुष्पैर्मा. सी डी पुष्फेर्मा. डी कुतस्या १२ ९ व्यति स बंचिः ८ ए बी कास्वान्के'. १० ई रःस्था'. ११ सी १३ सी 'त्वा । लिखत्वा डी 'त्वा । लिखि Page #748 -------------------------------------------------------------------------- ________________ [ ६० ४.३.२३. ] नत्रमः सर्गः । लेखित्वा लग्नादि गणयित्वा तथा मुदित्वा भाच्युत्कृष्ट्रपतिलाभदर्शनेन G हर्षं गत्वा । शोभनोस्याः पतिर्भविष्यतीति ज्ञानबलेनो चुरित्यर्थः ॥ मोदित्वा त्वां लिखित्वागादन्येद्युः कोपि चित्रकृत् । तस्य मुमुदिषोः सख्या मुमोदिष्वा स दर्शितः ॥ १०८ ॥ १०८. अन्येद्युः कोप्यज्ञानचित्रकृचन्द्रपुर आगात् । किं कृत्वा । मोदित्वा त्वपातिशयेन हर्षित्वान एवं त्वां चित्रपटे लिखित्वा ततो मुमुदिपोरनुरूपवर दर्शनाजिहर्पिपोपिप्यन्या इत्यर्थः । तस्यां मयणलाया: सख्या स चित्रकृत्तस्या एव दर्शितः ॥ ७१९ तस्यालिलिखिपच्छ्राघ्ये पश्यन्ती त्वां पढे तदा । दिदेविपुं तां कामोदेवित्वा व्यलिलेखिषत् ।। १०९॥ १०९. कामो देवत्वा क्रीडित्वा वल्गित्वेत्यर्थः । अत्रैः शरैस्तां कन्यां व्यलिलेखिपद्विदारयितुमैच्छत् । यत आलिलिखिपद्भिरालेखितुमिच्छद्भिश्चित्रकरैः श्लाध्ये प्रशस्ये तस्य चित्रकृतः पटे त्वां तदा पश्यन्तीं तथा दिदेविपुं त्वया सह रिरंसुम् ॥ सस्वजे सस्वजे । अत्र "स्वर्न वा " [ २२ ] इति परोक्षा वा विद्वत् ॥ भक्त्वा भक्त्वा । नष्ट्वा नंष्ट्वा । अत्र “जनशोनि" [२३] इत्यादिना क्त्वा किद्वद्वा ॥ १ एस्या मोमुदि. २ए लिषिष ४. १ ए 'तिभवि'. २ ई चित्र. ५ ए "स्था मिय.. ६ ए खिखिष'. "था देदिवि'. ९ पक्षाद्वावा. ३ बी सी डी ई इयतीं त्वt. ३ डी 'त्वा तद्रू. ४ए 'ध्यता इ. ७ सी डी लेषितु . ८ सी डी Page #749 -------------------------------------------------------------------------- ________________ .७२० द्याश्रयमहाकाव्ये [ कर्णराजः] कतिस्वा अर्तित्वा। तृपित्वा तर्पित्वा । मंपिवा अमपित्वा । कृशित्वा अकर्शिवा । वचित्वा वञ्चित्वा । लुचित्वा लुञ्चित्वा । ग्रथित्वा ग्रन्थित्वा । गुफित्वा गुम्फित्वा । इत्यत्र "ऋतर्ष" [२४] इत्यादिना क्त्वा किवा । मुदित्वा मोदित्वा । मुमुदिषोः मुमोदिप्वा । लिखिरखा लेखित्वा । आलिलिखिषत् व्यलिलेखिपत् । इत्यत्र "वों" [२५] इत्यादिना क्वासनी वा किद्वत् ॥ अय्व इति किम् । देवित्वा । दिदेविपुम् ॥ त्वयास्या द्युतितं चित्ते द्योतितं च मनोभुवा । सद्यः प्रद्युतिता भावाः प्रयोतितसखीजनाः ॥ ११० ॥ ११०. अस्याः कन्यायाश्चित्ते त्वया युतितं विलसितं मनोभुवा चास्याश्चित्ते द्योतितम् । सद्यो मनोभूद्योतनानन्तरमेव भावाः स्तम्भस्वेदादयः प्रद्युतिता उल्लसितुमारब्धाः । किंभूताः । प्रद्योतितो होत्कर्षाद्विलसितुमारब्धः सखीजनो येषु ते ।। यया न रुदितं पाल्ये क्रीडयापि न रोदितम् । सा स्मरार्ता मरुदिता प्ररोदितसखीजना ॥ १११ ॥ १११. स्पष्टः प्राय: । किंतु क्रीडयो प्रीतिकौतुकेनापि । प्ररुदिता रोदितुमारब्धा ।। पुतितम् योतितम् । प्रद्युतिताः प्रद्योर्तित । रुदितम् रोदितम् । प्ररुदिता प्ररोदित । हस्यत्र "उति' [ २६ ] इत्यादिनों को वा किद्वत् ॥ १ सी डी यथा न. १डी मृर्षित्वा. २ ए मुमोदि. ३ सी डी लेपित्वा. ४ ए लिष'. ५ए सनो वा. ६ ए अब ई. ७ ए ततान. ८डी भिखेदा. ई 'मदा. ९ए वर्षात्क. १० ए रम्ध स. ११बी जना ये . १२ ए सी माय । किं. १३ ए यापीति'. १४ ए तितः । रु. १५ बी सी डी तिता । रु.' एत। . १६ बी सी डी 'दि तं प्र. १७ सी ना तो वा. Page #750 -------------------------------------------------------------------------- ________________ [है० ४.३.४९.] नवमः सर्गः। ७२९ १२७. तत्तस्माद्धेनोस्मिाकं स्वामी जयकेशी ते त्वदर्थमिभान्याहिणोच्च । च: पूर्ववाक्यापेक्षया समुचये । यास्माद्धतास्त्वं सदाजागरीरुदाम्यभूतथा शनैक्षणीहिंमीस्तथा साम मधुरवाक्यमयेमीश्चावोचश्च । प्रियवाक्यैः सर्वमप्यसुग्वय इत्यर्थः । तथा नाहयीर्विपद्यपि नाक्लमीन व्यपद इत्यर्थः । तथा नाकंग्वी: संपद्यपि नाहसी - हृप्य इत्यर्थः । त्वं महागजो महापुरुपश्चेति तात्पर्यार्थः ।। श्रान्तांस्तानमवीन्नागान्भाजयन्द्रन्परिच्छदः । अभाजि तु मया देवोनायि चात्मा पवित्रताम् ।। १२८॥ १२८. परिच्छदो मम परिवारः श्रान्तान्वहुमार्गातिक्रमेण खिनांस्ताञ्जयकशिप्रेषितान्नागान् गजानमवीवृक्षेष्ववनात् । कीदृक्सैन् । दून्वृक्षान्भाजयनागैः सेवयन् । मया तु मया पुनर्देवः कर्णोभाजि सेवितो देवसेवयात्मा पवित्रतामनायि नीतश्च । देवसेवया ह्यात्मा पवित्रः स्यात् ॥ तं न नापीपटद्राजापपटत्कि तु तुष्टिमान् । मा नागा जहलन्मा चकलन् गेच्छेति चादिशत् ॥१२९॥ १२९. राजा कर्णस्तुष्टिमांस्तुष्टः संस्तं जयकेशिनरं न नापीपट्टन १ ए यन्दून्य. २ सी जि त म. ३ ए नाय चा. ४ सी डी गा हजल'. ५ डी गच्छति. १ बी सी डी क्यार्थापे०. २ ए तोस्त्व सौ. ३ ए नक्षीणर'. ४ डी स्यमीः प्रावो'. ५ ए °वोचः प्रि. ६ ईर्थः । स्तथा. ७ ए कपीः सं. ८ई 'पि माह'. ९ एनाध्य. १० ए °र्थः । स्व म. ११ ए क्सन्नृक्षा. १२ डी या पु. १३ ए कौँमा . १४ ईर्णतुष्टि'. १५ ए स्तुटिमांस्तुष्टः सं. १६ ए °टनं न. Page #751 -------------------------------------------------------------------------- ________________ ७३० व्याश्रयमहाकाव्ये [कर्णराजः न पटुं दक्षमाख्यत्किं त्वपपटत्पटुमाख्यत् । तथा तेमादिशश्च । कथमित्याह । नागी गजा मा जहलन् हलिं महेंद्धलं मा ग्रहीपुस्ततो मा चकलन मा मिथः कलिं ग्रहीपुस्तस्मादच्छ नागान्तिके याहीति ।। ___ मा श्वयीत् । अजागरीः । मा शसीत् । अक्षणीः । मा प्रहीत् । अस्यमीः । अहयीः । अकखीः । इत्यत्र "न वि” [ ४९] इत्यादिना वृद्धिर्न ॥ वकारान्तस्यापि प्रतिषेधमिच्छत्यन्यः । अमवीत् ॥ अभाजि । भाजयन् । इत्यत्र "णिति" [ ५० ] इति वृद्धिः ॥ अनायि । इत्यत्र "नामिनः" [५१ ] इत्यादिना वृद्धिः ॥ कलिहलिवर्ज. नाबानोपि । तेन अपीपटत् इत्यत्र वृद्धावन्त्यस्वरादिलोपे चासमानलोपित्वात्सबनावः सिद्धः ॥ कलिहलिवर्जनं किम् । मा चकलन् । मा जहलन् ॥ अन्ये तु नानो वृद्धिमनिछन्तोन्त्यस्वरस्योकारखैव णिचि लोपमिच्छन्तः समानलोपित्वासन्वनावप्रतिषेधेपपटदित्याहुः ॥ अनागारि यथा मार्गे जजागार तथा स ना । शतं दायीव दायार्थे यावनादाय्युप दायाव दायाथ यावनादाय्युपायनम् ॥ १३०॥ १३०. यावदुपायनं रत्नादिढौकनं तेन नादायि कर्णाय न दत्तं तावत्तेन यथा मार्गेजागायुपायनरक्षार्थमुद्यतं तथा तत्रावासेपि स ना जयकेशिनरो जजागार । यथा शतं द्रम्मादिशतं दायी दास्यन्नधमगो दायार्थे दानं दायो योर्थः कार्य तस्मिन् शैतदानविषये जागर्ति ॥ १९ तवा स. २ ए सी डी दाव्युपा . बी दाथुपा. १९ 'माक्षत्कि त्वपट' २ ए तमदिशश्च । क'. ३ ई गा राजा. ४६ हदलं. ५१ नागा'. ६ ए नागीन्ति'. ७ ई 'ति ॥ नाव. ८बी शशीत् . ९ डी भक्षीणः । मा. १० डी. नं किम्. ११ ईनाम्रो' १२५ वन्त्यिस्व १३ ए 'लत् । मा. १४५ त्योन्त्य . १५ए य ६. १६ ए पिना. १७ डी शते दा. Page #752 -------------------------------------------------------------------------- ________________ [हे.. ४.३.५४.] नवमः सर्गः। ७३१ अागारि । जजागार । इत्यत्र 'जागुजिणवि" [ ५२ ] इति वृद्धिः ॥ दाय । शतं दायी। अदायि । इत्यत्र "आत गे: कृन्त्री" [ ५३ ] इत्यन् ।। किं जातिप्रजना जन्ययोग्या व(व?)च्या (व?)धोद्यतः । इतीभान्वीक्षितुं राजा छन्नोगासह वेत्रिणा ॥ १३१ ।। १३१. इभान्वीक्षितुं वेत्रिणा सह राजा कर्णश्छन्नो वेपपरावर्तादिना गुमः सन्नगात् । कस्मादित्याह । किममी इभा जाती भद्रजाती प्रजनो जन्म येषां ते जातिप्रजनाः किं जात्यास्तथा कि जन्ययोग्याः संग्रामाहस्तिथा किं व(व?)धोद्यतेबन्धनोद्यतै गजभिव(?)ध्या आलानयितुं योग्याः किं मुलक्षणा इत्यर्थः । इति हेतोः ।। यत्राजनि तदावासो गजव्यूहः स चावधि । तत्रारामविशद्राना शमदोशमकात्मनाम् ॥ १३२ ॥ १३२. स्पष्टः । किं तु अवधि बद्धः । अशमकात्मनां वलाचवलेपेनाशाम्यतां द्विषां शमदो दर्पङ्गेनोपशमकः ॥ न जात्वर्शमि ययश्चाजी क्रीडाकाम्यरोमि च । जयश्रीकामुकोपश्यतान् गजान्सोविरामकः ॥ १३३ ॥ 12 १३३. मदोत्कटत्वाद्यैर्गजैर्जातु कदाचिदपि नाशमि सदा कुपित १ ए वन्धोद्यते । इतीभीन्वी. २ए गा सह. ३ बी चावधि. ४ ए शम य. ५ ए रापि च. ६ ए तानाजानवि. ७ ई 'रामिकः. १ ए जागरि. २ ए दायः । श. ३ सी योय. ४ ए. कृना. वित्येत् . ५ एक्षित्री वे'. ६ ए च्छन्नो. ७ बी हाथा. ८बी तेवन्ध ९ ए भिवृद्धा आ. १० ए तो ॥. ११ सी वलोपे. १२ ए दोदाभिने. ई दो दोभङ्गे . १३ डी भङ्गोप'. १४ ए जैजातु. Page #753 -------------------------------------------------------------------------- ________________ ७३२ व्याश्रयमहाकाव्ये [ कर्णराजः ] मेवेत्यर्थः । अत एव यैराजौ रणे क्रीडा रेणकेलिरैकामि च वाञ्छितारामि च युद्धेनाजौ क्रीडितं च रणे यैर्निर्व्यूढमित्यर्थः । तान् गजान्स कर्णोविरामको दर्शनादनिवर्तमानः सन्नपश्यद्यतो जयश्रीकामुकः ॥ व्यायामच्छेदकामेन तेनागामि लतागृहे । हैष्टा चागामुका श्रीर्नु काप्यायामकचक्षुषा ।। १३४ ॥ १३४. तेन कर्णेन लतागृहेगामि गतं यतो व्यायामच्छेदकामेन खेदापनोदेच्छुना । तत्र च कापि नायिका श्रीर्नु रूपाद्यतिशयेन लक्ष्मीरिवागामुकागच्छन्ती तेन दृष्टा च । कीदृशा सता । आयामके तद्दर्शनाद्विशेषेण दीर्घीभवन्ती चक्षुषी यस्य तेन ॥ नानाम्यायामि हर्षाम्भोवाम्याचामि सुधेव च । उन्नामिकाभ्रुवस्तस्य दृशा निर्नामपक्ष्मणा ।। १३५ ॥ ५ १३५. तस्य कर्णस्य दृशाक्ष्णा नानामि न नीचैर्भूतम् । कीदृशस्य सत: । उन्नामिके अद्भुतरूपदर्शनेन विस्मेत्वादुन्नमन्यावूर्ध्वोभवन्त्यौ भ्रुवौ यस्य तस्य । यतः किंभूतया । रूपदर्शन भङ्गभयान्निर्नामानि निर्नमनानि निमीलनरहितानीत्यर्थः । पक्ष्माणि यस्यास्तया । त्वायामि दीर्घीभूतम् । तथा हर्षाम् आनन्दाश्रुं । अवामि च क्षैरितं च यतः सुधेवाचामि सुखेदरूपावलोकनेनामृतमिवास्वादितम् ॥ १ बी च्छेदिका २ ए लगा गृ० ३ ए डी दृष्ट्वा चा°. . ४ ए कर्णौवि. डी 'स्तथा । किं. ११ ए क्षरतं. {C 'ang°. २ सी डी रणे के". ३ ई ५ बी के उद्भु. ६ए रत्यादुन्नर्मत्यावू. ७ बी सी ८ई किं त्वया . ९भयान". १० सी डी 'श्रु | आचामि १२ ए "खहरू". Page #754 -------------------------------------------------------------------------- ________________ - - - [है ०४.३.५६. नवमः सर्गः। ७३३ वामाचामं सुधाचामकानां मेने चमं नृपः । पुलकोद्वामको दृष्ट्या तस्या लावण्यचामतः ॥ १३६ ॥ १३६. पुलकोद्वामको रोमाञ्चोढ़ेदवानृपः कर्णः सुधाचामकानाममृतास्वादकानां देवानां चमं चम्यते चमः कर्मणि घञ् । भक्ष्यं सुधां वामाचामं प्रतिकूल जेमनं मेने । कस्मात् । तस्या नायिकाया दृष्ट्या दर्शनेन कृत्वा लावण्यचामतः सौन्दर्यास्वादाद्धेतोः । तल्लावण्यमास्वाद्यामृतमवाहीलयदित्यर्थः ।। प्रजनाः । जन्य । अजनि । बध । वध्याः । अवधि । इत्यत्र "न जनवधः" [५४ ] इति न वृद्धिः॥ शम । अशमैक। अशमि । इत्यत्र "मोकमि" [५५] इत्यादिना न वृद्धिः॥ कम्यादिवर्जनं किम् । कामेन । कामुकः। अकामि । व्याया। आयामक। आयामि । आरामे । अविरामकः । अरामि । निर्नाम । उन्नामिका । अनामि । आगामुकाँ । अगामि । वाम । उद्वमिकः । अवामि । आचामम् । आचामका. नाम् । आचामि ॥ आंचम इति किम् । चमम् ॥ अन्ये तु सामान्येन निषेधमिच्छन्ति । चामतः॥ यस्यां विश्रामकं चक्षुर्मनो विश्रमकं च मे । सा श्रीविश्रमभूः केयं कामविश्राममन्दिरम् ॥ १३७॥ 13 १६ १ एनृपकेः सु. २ ए भक्ष्य सु. ३ ई ततस्या. ४ ए वण्याचा.५ ई तमिवा. ६ ए °लअदि. ७ए सी जना । ज. ८ ई अवधि. ९ए न दि. १. डी शमः । अ. ११एमका । म. १२ ई त्यत्रामो'. १३ ए दिः ॥ काम्या'. १४ सी "मुक । अ'. १५ डी म । अया'. १६ डी मि । अ. १७ बी का । मागा. १८ ए सी डी ई मक। अ. १९ सी डी भाचाम. २० सी मत ॥. Page #755 -------------------------------------------------------------------------- ________________ ७३४ ब्याश्रयमहाकाव्ये [कर्णराजः) यया चित्रपटे व्यश्राम्यथ व्यश्रमि मे हृदि । दृक्पथं किल निनंय तां निनायोद्यमं सरम् ।। १३८ ॥ संशयोपरमायास्या रौमि रोरोत्वसावपि । अस्याः सखी वा रोरौतु जुहोतु मम निर्णयम् ॥१३९ ॥ वितक्र्येति यथोणांति ज्योत्स्ना{ोति चन्दनम् । ऊोनोति मधूणोंनौत्यमृतं स तथाब्रवीत् ॥ १४० ।। १३७-१४०. स कर्णस्तथा तेनाहादकत्वसंतापापहारकत्वशैत्यमाधुर्याद्यतिशयरूपेण प्रकारेणाब्रवीद्यथा यः प्रकारो ज्योत्स्ना{ोत्याच्छादयति । अधः करोतीत्यर्थः । तथा चन्दनमूणोंति तथा मधूोनोति । अत्यर्थमधः करोतीत्यर्थः । तथामृतमू!नौति । किं कृत्वा । वितळ । किमित्याह । यस्यामित्यादि । तत्राद्यः श्लोक: स्पष्टः । किं तु विश्रामकं सुखेन स्थास्नु । तथा यया नौयिकया चित्रपटे व्यश्रामि स्थितमथ तथा यया मे हृदि व्यश्रम्युषितम् । किलेति संभावने । संभावयामि तां नायिकामहं दृक्पथं दृग्गोचरं निनय प्रापयं तथा १५ पदे व्यश्राम्यव्यथश्र. २ ए नयितां. ३ सी ई अस्या स. ४ ई यथौर्णी . ५ डी योणोति. ६ई 'तिज्योत्स्ना'. ७ डी मूोति. ८ सी डी गोनौति. ९ सी डीणोनोत्य. १५ सी डी ई मूगोत्या. २ सी 'रोति । तथा xxxमृ. ३ ए सी डी ई भूोति. ४ डी धूणोंनौति. ५ ए बी डी 'रोति । त.६ डी गोनोति. ० सी डी नायक. ८ ए कस्या चि. Page #756 -------------------------------------------------------------------------- ________________ [है० ४.३.६१.] नवमः सर्गः। ७३५ किल स्मरमहमुद्यममुत्साहं निनाय कृतास्मरणे परोक्षात्र । तथास्या नोयिकायाः कर्मणो य: संशयो मत्कर्तृकः संदेहस्तस्योपरमाय निवृत्तय उक्तरीत्या संशेग्यमाणा(ना)या अस्याः संदेहनिवृत्तय इत्यर्थः । रौम्यहं वदाम्यसावपि नायिकापि रोरोत्वत्यर्थं वदतु । अथ वास्याः सखी रोगैतु । ततो मम निर्णयं जुहोतु ददात्विति ।। विश्राम विश्रम । विश्रामकम् विश्रमकम् । व्यश्रामि । व्यश्रमि । इत्यत्र "विश्रमेवा" [५६ ] इति वा न वृद्धिः ॥ उद्यमम् । उपरमार्य । इत्येतो "उद्यमोपरमौ" [ ५७ ] इति निपास्यो । निनय निनाय । इत्यत्र "णिद्वान्त्यो गव्" [५८ ] इति ग्वा णित् ॥ रोमि । इत्यत्र "उत और" [५९ ] इत्यादिना-औः ॥ अद्वेरिति किम् । जुहोतु । रोरोतु ॥ केचिद्यलुबन्तस्यापीच्छन्ति । रोरौतु ॥ उौति ऊर्णोति । इत्यत्र "वोर्णोः" [६० ] इति वा-औः ॥ भवेरित्येव । जोनोति ॥ यलुवन्तस्थापीच्छन्त्यन्ये । जोनौति ।। सुधं त्वां मा स्म भीः मोर्णोत्खं मोर्णोर्मा स वा मयि । तणेढि संशयं मूर्तिः कुलं चोचैब्रवीति ते ॥ १४१॥ 12 १ ए ध्रु मा म भीः प्रोणों न मा स्म वा प्रोणोंस्त्वं म. २ एसी मूर्ति कु. १सी नायका. २ए काया क. ३ ए संसय्य. ४सी डी शयमा . ५ ए श्राम: विश्रमः । व्यश्रामकं व्य. ६ डी य । एतो. ७डी निना: ८ ए गदाणि'. सी डी णवो णि'. ९ए होतुः । रो'. १. डी ऊोंति ऊौति. ११ एणी . १२ए 'ति । अत्र' Page #757 -------------------------------------------------------------------------- ________________ ७३६ याश्रयमहाकाव्ये [ कर्णराजः] १४१. हे सुध्रु भीरदृष्टपूर्वमंदर्शनोत्था भीति: की त्वां मा स्म प्रोणोंड्यापन् । मा स्म वा । वा समुच्चये । मा स्म च मयि विषये स्वमात्मानं त्वं प्रोणोंराच्छादयेयथावस्थितमात्मानं प्रकटयेरित्यर्थः । यतस्ते मूर्तिराकृतिरेव संशयमद्भुतगुणत्वादिविपयं संदेहं तृणेव्यपनयति तथोचैरुन्नतं कुलं वंशं ब्रवीति च । आकृतिरेव त्वदीयं स्वरूपं वंशं चोन्नतं वक्तीति तवात्मनोपह्नवो निरर्थक एव यत इत्यर्थः ।। माम प्रोर्णोत् । मा म प्रोर्णोः । अत्र "न दिस्योः" [६] इति-और्न ॥ तृणेढि । इत्यत्र "तृहः भादीत् " [ ६२ ] इति-ईत् ॥ ब्रवीति । इत्यत्र "भूतः परादिः" [६३ ] इति-ईत् ॥ बोभवीष्यप्सराः किं किं बोभोप्युद्यानदेवता । यत्ते वर्वर्ति लावण्यं दिव्यतां वावदीति तत् ॥ ४२ ॥ १४२. किं त्वमप्सरा देवी बोभवीष्यत्यर्थ भवसि किं वोद्यानदेवता बोभोषि । यस्माद्यत्ते लावण्यं वय॑तिशयेन वर्तते तल्लावण्यं ते दिव्यतां स्वर्गभवत्वं वावदीति ॥ तौषि क वंशे काम्बेति स्तौषि तातेति रौषि च । किं तवीष्यत्र के वा संस्तवीषि न रवीषि किम् ॥१४॥ १४३. क वंशे तौषि वर्तसे । क कस्यां खिमिम्बेति मातेति १५ किं वा सस्त. १एरष्ट. २ बी "मदर्श. सी मदर्श. ३ ए दयोर्य'. सी डी दवयषा'. ४ए दिश्योः . ५ ए मौनं ॥ तृ. ६ए °यानम्बे'. Page #758 -------------------------------------------------------------------------- ________________ [ है. ४.३.२९.] नवमः सर्गः । शयिता पविते तल्पे स्मरबाणप्रधर्षिता । सा पृच्छति तवोदन्तमुदण्डयितपक्षिणः ॥ ११२ ॥ ११२. सा कन्योदीच्या उत्तरस्या दिशो डयिता उड्डीना ये पक्षिणस्तान्कर्णपादिमी आगता इति तवोदन्तं कुशलवार्ता पृच्छति । किंभूता सती। स्मरबाणप्रधर्षितो कामावैः परिभूतात एव पैविते पवित्रे तल्पे शयिता ॥ प्रस्वेदिताप्रमेदिता धैर्याप्रक्ष्वेदितापि सा । न मर्पितवती तापं सेवित्वाप्यम्बुजस्थितिम् ॥११३॥ ११३. सा कन्याम्बुजस्थितिं कमलपत्रशय्यायामवस्थानं सेवित्वापि तापं स्मरोद्रेकोत्थं संतापं न मर्षितवती न क्षान्तवती पंद्यसेवया तस्यात्यन्तं समुल्लासात् । कीदृशी । प्रस्वेदिता सात्विकविकारोजृम्भणात्स्वेदं क्षरितुमारब्धा । तथा धैर्याप्रक्ष्वेदितापि धैर्येणामुक्ताप्यप्रमेदितामेदुरा कृशेत्यर्थः ।। डयित । शयिता । पविते । प्रधर्षिता । अप्रक्ष्वेदिता । प्रस्वेदिता । अप्रमे दिता। इत्यत्र "न टी" [२०] इत्यादिनां को न किद्वत् ॥ मर्षितवती । इत्यत्र "मृषः क्षान्तौ" [२८] इति में किद्वत् ॥ सेवित्वा । इत्यत्र "क्रवा" [२९] इति किन ॥ १ डी साप से. १ई उद्दीना. २६ तात. ३ ए पठिते. ४ सी वित्रे. ५९ न. ६ बी सी डी पमासे. ७ ए स्वेवि . ८ सी डी "यितः । श. १५ 'ना को न. १० एन किं वृद. ११ एति विकि'. ९१ Page #759 -------------------------------------------------------------------------- ________________ ७२२ व्याश्रयमहाकाव्ये [ कर्णराजः ] स्यत्त्वा स्वेदमियं स्कन्त्वा मा गादिति सखीजनैः । अनास्कन्द्याभ्युपस्कद्य पयः प्रस्यन्द्य धार्यते ॥ ११४ ॥ ११४. इयं कन्या स्वेदं प्रस्वेदं स्यन्त्वा क्षरित्वात एव स्कन्त्वा परिशुष्य मा गान्मा विने ( न ? ) शदित्यर्थः । इति हेतोः सखीजनैर्धार्यते जीव्यत इत्यर्थः । किं कृत्वा । अनास्कन्द्यापरिशुष्ये । स्नेहातिरेकादर्द्रहदयीभूयेत्यर्थः । अत एवाभ्युपस्कद्याभिमुख्येन समीपे गत्वा तथा पयो जलं प्रस्यन्द्य क्षरित्वा ॥ प्रस्यद्यालं पयः सख्यो गुधित्वालं जलाईया | क्षुधित्वालं क्लिशित्वालमुदित्वा सेति मूर्छति ।। ११५ । ११५. सा कन्या मूर्छति । किं कृत्वा । उदित्वोक्त्वा । किमित्याह । हे सख्यः पयः प्रस्यद्यालं जलवा (स्रा) वर्णन सृतं तथा जलार्द्रया छिनवाससा करणेन गुधित्वालं परिवेष्टनेन सृतं तथा क्षुधित्वा बुभुक्षयालं तथा विशित्वा युष्मत्क्लेशेनालमिति ॥ हृयुषित्वा कुषित्वात्रं मृदित्वों क गच्छसि । अमृडित्वां रुदित्वेति सख्योस्याश्रुकुशुः स्मरम् ॥ ११६ ॥ ११६. अमृडित्वासुखं कृत्वा रुदित्वा चास्याः सख्यः स्मरं चुकुशुः । कथमित्याहं । रे स्मरे कत्वं गच्छसि । किं कृत्वा हयस्था I 1 १ डी वायुं क. २ वा कचित्वेति संख्यास्या'. १ डी । मेा. २ बी 'दाद्रह'. पेन म. ६ई दिये । कि". ७ डी कुलुः । क. १० ई । म ११ ३ ए 'स्वर्थात ४ डी मुखेन. निस ८ ए मसूत्वित्या. र एवं गं सी डी र कथं ग. Page #760 -------------------------------------------------------------------------- ________________ [है० ४.३.३०.] नवमः सर्गः। ७२३ श्चित्त उपित्वा स्थित्वा तथास्त्रं शरं कुपित्वा पूर्व न्यस्तं निष्कृष्यात एवामू मृदित्वा पीडयित्वेति ।। मुपित्वेव मुमुषिपुः पृष्ट्वैव च पिपृच्छिपुः । विदित्वेव विविदिपुर्गृहीत्वेव जिघृक्षकः ॥ ११७ ।। मुष्वेव च सुर्युप्मुस्तामहं रुरुदिपुर्मुहुः । आलिख्यास्मिन्निहानीयाभूवं कृतचिकीर्पितः ॥ ११८ ॥ ११७-११८. अहं कृतचिकीर्षितः कृतकृत्योभूवम् । किं कृत्वा मुहुर्वारंवारं रुरुदिपुस्तहुँःखेन रोदितुमिच्छुः संस्तां कन्यामस्मिन्पट आलिख्य तथेह त्वत्समीप आनीय यथा मुमुपिपुश्चोरयितुमिच्छुर्मुषित्वा मोष्यं चोरयित्वा यथा पिच्छिपुः प्रच्छनीयं पृष्ट्वा यथा विविदिपुर्जिज्ञासुर्विदित्वा ज्ञेयं ज्ञात्वा यथा जिघृक्षको ग्राह्यं गृहीत्वा यथा सुपुप्सुः सुस्वा कृतचिकीर्षित: स्यात् ।। असंशिशयिपुस्त्वेशं सा बुभुत्सुरवुद्ध च । तां भुत्सीष्ठाः कृपीष्ठास्तद्वैदयां यन्त्रलोत ॥ ११९ ॥ ११९. सा कन्यासंशिशयिपुः संशयितुमनिच्छनि:संशया सती त्वामेवेशं प्रियं बुभुत्सुर्ज्ञातुमिच्छर दबुद्ध च ज्ञातवती च मम भर्ता १ए पुगृही. २ ई पुत्सुस्ता . ३ ए सी "र्षित ॥ . ४ एशं ता दु. ५ ए कृतः ॥ सा. १ए निकृष्या. ई निःकृष्या'. २ ए वासू मृ'.डी वासु मृ. ३ ए कृXxxयं. ४ बी सी दुखे'. ५ ए °च्छिपु पृच्छन्नीयं. सी 'च्छिपु प्र. ६ ए विवदिपुजिज्ञा. ७ ए न्याशंसिश. ८ ई ती त्वात्वा . ९ ए भूतबुद्ध. Page #761 -------------------------------------------------------------------------- ________________ ७२४ व्याश्रयमहाकाव्ये [कर्णराजः] कर्ण एवेति मनसा प्रतिज्ञातुमैच्छत्प्रतिज्ञातवती चेत्यर्थः । अतश्च तां कन्यां त्वं भुत्सीष्ठा उक्तस्वरूपामवगम्याः । तथा नलो नैषधियद्वैदा दमयन्त्यां विषयेकत तत्त्वं तस्यां कृषीष्ठास्तां प्राणेश्वरी क्रिया इत्यर्थः । स्कनवा । स्थना । अनास्कन्ध । प्रैस्यन्ध । इत्यत्र "स्कन्दस्यन्दः" [३०] इति क्त्वा किन । केचित् उपस्कय प्रस्थय इति यपः कित्त्वमिच्छन्ति । तन्मतसंग्रहार्थ क्वेति द्वितकारो निर्देशस्तकारोदिः कवेत्यर्थः ॥ क्षुधित्वा । क्लिशित्वा । कुपित्वा । गुधित्वा । अमृडित्वा । मृदित्वा । विस्खा । उषित्वा । इत्यत्र "ध" [३१] इत्यादिनों क्त्वा किद्वत् ॥ रुदित्वा । रुरुदिषुः । विदित्वा । विविदिषुः । मुषित्वा । मुमुषिषुः । गृहीत्वा । जिपक्षकः । सुस्वा । सुषुप्सुः । पृष्ट्वा । पिच्छिषुः । अत्र "रुदविद" [३२] इत्यादिना सन् क्त्वा च किदुत् ॥ विकीर्षितः । अत्र "नामिनोनिद" [३३] इति सन् किद्वत् ॥ अनिडिति किम् । संशिर्शयिषुः ॥ इभुत्सुः । मन्त्र "उपान्त्ये" [२०] इति सन् किद्वत् ॥ भईद । मुत्सीठाः । मन्त्र "सिम्" [३५] इत्यादिना किद्वत् ॥ महैत । पीडाः । अत्र “क्रवर्णात्" [१६] इति कित् ॥ १ए कन्या त्या मु. २ ए सीषुष्फक्त. ३ ए वियदै . ४ ए पीस्वास्तां. ५ ए सीपरी कि, ६ ए 'नवा । स्यनवा । . ७ए प्रस्कन्ध. ८ ए इत्त ॥ के. . ए बी सीडी अप०. १. डी स्कथा प्र. ११ ए रादिक्त्वे. १२ डी उपि. १३ वी सी धुम् ..ई सुविधेत्या. १४ डी नाOOKसन्. १५ ए "दिषु वि. १६ ए धुः । नुषि. १७ ए 'नो मनडिति. १८ ए अनडि'. १९ ए मशंशि. २. सी शयषु। ३. २१५ यिषु । पुम. २२ ए दुखः । भु. २३ ए कृतः । कृ. Page #762 -------------------------------------------------------------------------- ________________ नवमः सर्गः । यथा समगतोमेशे श्रीः कृष्णे समस्त च । संगंसीष्ट त्वयि तथा सा शुभैः संगसीष्ट च ॥ १२० ॥ १२०. यथेशे शंभावुमा गौरी समगत संबद्धाभूद्यथा कृष्णे श्रीः समगंस्त च तथा सा कन्या त्वयि संगंसीष्ट संबद्धीभूयात्तथा शुभैः पुत्रलाभादिभि: संगसीष्ट च ॥ संगंसीष्ट । इत्यत्र “गमो वा [३७] इति वा समगत समगस्त । संगसीष्ट [ है० ४.३.३९. ] किद्वत् ॥ मा ते व्याहत विघ्नोत्रेत्युक्त्वा चित्रकृति स्थिते । रागमन्तर्गतं राज्ञो रोमोद्गम उदायत ।। १२१ ॥ ७२५ १२१. राज्ञः कर्णस्य रोमोद्गमो रोमाश्वोन्तर्गतं रागमुदायतासूचयत् । दोषाविष्करणं चात्र धैर्यगाम्भीर्यगुणान्वितस्य राज्ञो रागदोषस्य प्रकटनात् । क सति । चित्रकृति स्थिते । किंकृत्वा । उक्त्वा । किमित्याह । हे राजन्नत्र मचणल्लाविषये ते तत्र विघ्नोन्तरायो मा व्याहत मा व्याघातं कार्षीदिति ॥ व्याहत । इत्यन “हनः सिच्” [३८] इति सिंधू विद्वत् ॥ उदायते । इत्यत्र " यमः सूचने” [३९] इति सिच् किद्वत् ॥ उपायत नृपो रत्नान्युपायंस्त च काञ्चनम् । अदितास्मै गृहीत्वासौ प्रास्थिताधित संमदम् ॥ १२२ ॥ १ डी 'म् । आदि. १ बी मो विति. २ ए कृत्वेक्त्वा . सी डी कृत्वेत्युक्त्वा. ३ बी सी डी ई येत. ४ ई सिच कि° ५ बी सी डी 'त । अत्र. Page #763 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [ कर्णराजः] १२२. नृपः कर्णो रवानि जयकेशिना प्राभृतार्थ प्रेपितांश्चित्रकरे. णोपढौकितान्मणीनुपायत स्वीकृतवान्काञ्चनमुपायंस्त च । ततो नृपो रजानि काञ्चनं च गृहीत्वास्मै चित्रकृतदित ददौ । ततश्चासौ चित्रकृत्प्रास्थित प्राचालीत् । तथा संमदं कार्यसिद्धिजं हर्पमधित धार ।। उपायत उपायंस्त । इत्यत्र “वा स्वीकृती" [४०] इति सिंच किद्वद्वा ॥ प्रास्थित । अदित । अधित । इत्यत्र "इश्च स्थादः" [४१] इति सिच् किदतत्संनियोग इकारश्च ॥ अत्रान्तरे च पुष्पेषुः पुङ्खान्माष्टी मृजन्निपून् । मार्जन्धनुरधिज्यत्वमनैषीन्यधुवीदपि ॥ १२३ ॥ १२३. अत्रान्तरे च पुष्पेषुः स्मरो धनुरधिज्यत्वमनैषीदारोपयदित्यर्थः । न्यधुवीदपि ज्याकर्षणाकम्पयच्च । कीटक्सन्पुसान् शरपत्राणि मार्टा करस्पर्शन समारचनशीलस्तथेपून्मजनुत्तेजनेन निर्मलीकुर्वन् । तथा धनुर्जिश्विरमव्यापारणादुद्भूतस्य रजोमलादिसङ्गस्थापनयनेन निर्मलयन् ॥ मा । इत्यत्र "मृजोय वृद्धिः' [२] इति वृद्धिः ॥ मार्जन सृजन् । इत्यत्र "ऋतः स्वैरे वा " [५३] इति तो वा वृद्धिः ॥ १५ पेषुन्मुखान्माष्टी सुज'. सी पेपुपुषान्मा. २५ पीनधु. १५ प्रकर्षितां. २ ए रेणोप'. ३ ए °य स्त्री. ४ ए वान्काचमुपायं च मु. ५५ ते ६.डी ते आदि. ६ सी पायं. ७ ई सिच कि. ८ डी त। मादि. ९५ पुखा. १० सी डी जनुत्ते'. ११ ए मजिश्चि. १२ सी टी दिः । मा. १३ बी इत्यस्य वृ. १४ ए स्वरो वा. Page #764 -------------------------------------------------------------------------- ________________ [ है० ४.२.४४.] अनैषीत् । इत्यत्र व्यधुवीत् ॥ “faf="" नवमः सर्गः । [ ४४ ] इत्यादिना वृद्धिः । अङितीति किम् ॥ ७२७ न काप्यराङ्गीन्नादेवीन्नारौत्सीदिङ्गितं नृपः । प्रौर्णावन्नाति नौत्क्यं प्रौर्णवीत्सोकणीत्परम् ॥ १२४ ॥ 3 ४ | १२४. कामेन धनुपि कम्पिते स नृपः क्वापि शयनासन भोजनादौ नाराजी आरज्यन्नादेवीज्जलक्रीडादिक्रीडाभिर्नाक्रीडन् । तथेङ्गितं मयणल्लारूपलेखनांदिस्मरविकारचेष्टितं नारौत्सीत्स्मरोद्रेकेण धैर्यभ्रंशान संवृतवान् । तथाकृतिं स्तम्भादिविकारावितमाकारं न प्रौर्णावीन संवृतवांस्तथौत्क्यं मयणल्लाविषयोत्कण्ठां न प्रौर्णवीत्परं केवलम कणीत्कामोत्थ संतापातिरेकेणार्तस्वरं व्यलपेत् ॥ सोकाणीद्यावदज्वालीदत्सारीच्च तदुत्सुकः I आवाजीदित्यवादीच्च तावना जयकेशिनः ।। १२५ ।। १२५. स कर्णस्तर्दुत्सुको मयणल्लायामुत्कण्ठितः सन्यावदज्वाली - मतासीदत एवाकाणीदेर्तिस्वरं व्यलपदत्सारीच शून्यचित्ततयाली १५ 9 E कगतिं च चक्रे तावज्जयकेशिनो ना पुरुष आब्राजीदाययाविति वक्ष्यमाणमवादीच | Fr १ एसी दिगितं. २ ए कृतं नौक्यं प्रौ.. ३ए 'सुका । भा. सी "सुक । आ. १ ए सिषि ६.२ ए वृद्धौ ॥ अ. ३ ई दिभि. ४ ए 'मिर्झात्तथे. ५ नाबिस्म'. ६ ए सी कृतिस्त, ७ एथौत्यं म'. बी थोक्ष्यं म. ८ 'कण्ठा न. ९६ पन् ॥ सो. १० बी दुत्सको ११ ण्ठितास त्याबदद्वतली. १२ डी "समन्तादता. १३ बी सी डी 'दार्च व्य १४ प सी रोम . १५ सी डी कमति १६ बी सी डी तिं चक्रे च ता . Page #765 -------------------------------------------------------------------------- ________________ ७२८ व्याश्रयमहाकाव्ये [कर्णराजः] अरोस्सीत् । इत्यत्र "यजनानामनिटि" [४५] इति वृद्धिः ॥ बहुवचनं जात्ययं तेनानेकव्यानव्यवधानेपि स्यात् । अरावीत् ॥ अनिटीति किम् । भदेवीत् ॥ प्रौर्णावीत् प्रौर्णवीत् । इत्यत्र "वोर्गुगः सेटि" [४६] इति वृद्धिर्वा ॥ भकाणीत् अकणीत् । इत्यत्र “व्यञ्जनादे" [ ४७] इत्यादिना वा वृद्धिः ॥ अवादीत् । आवाजीत् । अज्वालीत् । अत्सारीत् । इत्यत्र “वैद" [१८] इत्यादिना वृद्धिः ॥ मा शसीन्मा ग्रहीत्कश्चिन्मा श्वयीदिति तर्जता । भ; नः प्रेषिता रनोपदास्ति श्रीरिव स्वयम् ॥ १२६ ॥ १२६. नोस्माकं भेत्री स्वामिना जयकेशिना रत्नोपैदा माणिक्यढौकेनं जात्यत्वेनातिसश्रीकत्वात्स्वयं मूर्ता श्रीरिव लक्ष्मीदेवीव प्रेषितास्ति । किंभूतेन । तर्जता । कथमित्याह । युष्मासु मध्ये रत्नोपदां माँ कश्चिच्छसीद्विनीनत्तिथा कश्चिन्मा ग्रहीत्तथा मा श्वयीयुष्मत्पादेिषोपदा मा यासीदिति । अत्यादरेणैषा रक्ष्येत्यादिशतेत्यर्थः ॥ यत्सदाजागरीः शत्रूनाणीः साम चास्यमीः । नाहयीन कैखीस्तनः स्वामीभान्माहिणोच्च ते ॥१२७॥ १ए ना. १ वी क्षणी सा. ३६ कस्वीस्तन्यः स्वा. १९ निदि . २ए त्यपि ते. ३५ माक्षीद. ४ डी निटाविति. ५ एरिना. ६सी बदेरित्या. ७. सी डी ना वा वृ. ८बी सीई॥ मा ..ए मर्चा स्वा.१. डीळ ज. ११५ पहा मा.१२ एकन जा. १५ ईजाजाल. १४ मा मा क. १५ सी डीई सीबनी. १६ ए शस्तथा. १. ए रखेत्या. १८ सी दिनाश• डी दिना शपते. Page #766 -------------------------------------------------------------------------- ________________ है..४.३.६५.] नवमः सर्गः। ३. स्तौषि वर्णयसि । वदसीत्यर्थः । तथा कस्मिंस्तातेति जमकेति रौषि च वक्षि च । तथात्रास्मिन्स्थाने किं किमिति तवीषि वर्तसे कं वा पुरुषं संस्तवीपि परिचिनोषि कस्ते बन्धुरित्यर्थः । किं न रवीषि किमिति न किंचिद्भवीषि ॥ बोभवीपि बोभोषि । तवीषि तौषि । वीषि रौषि । संस्तवीषि स्वौषि । इत्यत्र "येक्तु" [१४] इत्यादिना वा-ईत् ॥ कचिन स्यात् । वर्वति ॥ कचिनित्यम् । वावदीति ॥ कुतो वाव्यथितेवासीरकारिश्रु यत्किल । किमासीदुर्लभः कोपि यस्तेकार्षीत्पदं हृदि ॥ १४४ ॥ १४४. कुत: कस्माद्धेतोस्त्वं वाव्यथितेवात्यर्थ दुःखितेवासीरभूः । ननु कथं मे व्यथा त्वया ज्ञायते तत्राह । अकारिंश्रु यत्किलेति । किलेति सत्ये । यदिति क्रियाविशेषणम् । यत्त्वमश्रु नेत्रीम्वकार्यित्त्वमरोदीरित्यर्थः । अथ व्यथाहेतुं स्वयमेवाशक्य पृच्छति । यस्ते हृदि चित्ते रूपाधतिशयेन पदमवस्थितिमकार्षीत् स किं कोपि युवा दुर्लभ आसीत् ।। अकार्षीत् । अकार्षीः । आसीत् । आसीः। इत्यत्र "स" [१५] इत्यादिना-ईत् ॥ १५ °सीचकापीरनु य. १ ए सि । वेद. २ एपि व. ३ डी षि । तौपि तवीषि। र. ४ ए रवौपि. ५ बी यङतु. ६ ए सी ईत ॥ क. . ७ ए मे घथा. ८ वी 'त्रा का. ९एर य. १० ए त्ये । वदि. ११ ए प्रावकार्य. १२ ए भच व्य. १३ सीत् | sax a पीडि'. Page #767 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [कर्णराजः __ यचोलकमधास्तन्नाद्यापि कन्यात्वमत्यगाः । ___ आर्तेवास्था यदेव त्वं सरस्तत्त्वां शरैरदात् ॥ १४५ ॥ १४५. यत्त्वं चोलकं कन्योचितं सर्वाङ्गीणकञ्चुकविशेषमेधाः परिधानेनाधारयस्तैज्ज्ञायते त्वमद्यापि कन्यात्वं नायगा नात्यक्रमीः । तथा यत्त्वमत्र शैत्यरम्यत्वादिसुखकारिसर्वगुणोपेतकदलीगृह आर्तेव पीडितेवास्थास्तज्ज्ञायते त्वां स्मरः शरैरदादखण्डयत् । अत्र हि स्थाने कामांति मुक्त्वान्या पीडा न स्यादेवेत्यर्थः । एतेन मनोभीष्टः कोपि ते दुर्लभोस्तीति द्रढितम् ॥ अथ दुर्लभमेव नामादिना स्पष्टं पृच्छति ॥ सुभगं कं दृशापास्त्वं येन तेभूद्दशेदृशी । अङ्गोष्माश्रूण्यधासीद्यच्छ्वासोधादधरच्छविम् ॥ १४६ ॥ १४६. त्वं कं सुभगं वल्लभं दशापा अपिवः किं नामाद्युपेतं सुभगं त्वं सतर्षमपश्य इत्यर्थः । येन सुभगेन हेतुना ते तवेदशी दशावस्थाभूयत्कि यदङ्गोष्माङ्गसंतापोभूणि नेत्राम्यून्यधासीदपाद्गण्डस्थलोपरि पतितान्यशोषयदित्यर्थः । येच्च श्वासो दुःखानिश्वसनमधरच्छविं स. रसत्वरूपामधरशोभामधादशोषयत् ॥ अथोद्यानसंभविनावन्यावपि व्यथाहेतू आशक्य पृच्छति ॥ किं वा किंपाकमच्छासीरघ्रासीश्वेह दारुणम् । अच्छा अघ्रा अयुक्पर्ण वाथ यत्सुक्षु दूयसे ॥ १४७ ॥ १ए त्वसत्य. २ ए दव त्वं. ३ ए सीध्वह. ४ ए यसुभ्र. १वीटी चितस. २९ मधा प. ३ ए स्तद्जाय'. ४ बी डी ते पत्तम'. ५ एवरगा. ६ बी डी पेते क°. ७ ए मार्तम. ८ सी ति ॥ . १९ वषया. Page #768 -------------------------------------------------------------------------- ________________ [ है ० ४.३.६६.] नवमः सर्गः । १४७. वा यद्वेहोदयाने दामणमुग्रगन्धि किंपाकं विषवृक्षफलमचलासी रम्यत्वेन कानुकादत्रोटयस्तथाबासीश्च । वाथ यद्वायुक्पर्ण साग्छदपुप्पमच्छा अवाश्च । हे सुभ्र यत्त्वं दूयस कर्मकार प्रयोगोयम् । यत्वमेवमातीभवतीत्यर्थः । किंपाकफलाघ्राण हि मूर्छाहेतुत्वेन सप्तच्छदपुष्पात्राणं चातिमदकत्वेन पीडके स्याताम् ॥ मा नरैः शोत्स्मरो मा स्म शासीयाधिश्च मा स्म सात् । हृत्स्थो माधिश्च सासीवां बहीति विभन व्यथाम् ॥ १४८ ॥ १४८. व्यथां सुभगस्मरणामुत्थां पीडां ब्रूहि ततो विभज मय्यपि विभागेन स्थापय । व्यथा [क्ता निर्मलाशयत्वात्सजने दर्पण इव संक्रामति । स्वव्यथा निवेदकस्य लघूयाच्च । यदुक्तम् । निवेद्यं दुःखं सुखी भवतीति । कुत इत्याह । हृत्स्यस्त्वद्धृदयवर्ती नरः सुभगस्त्वां मा शाहुःखोत्पादनेन मा तनूकात्तिथा हृत्स्थः ग्मगे मा स्म शासीत्तथा व्याधिश्व स्मरोत्थः किंपाकाद्याघ्राणोत्थो वा संतापादिस्त्वां मा स्म सान्मान्तं नैपीतयाधिश्व मानसी व्यथा च त्वां मा सासीदिति हेतोः॥ अपाः । अत्यगाः ॥ दासंश । अदात् । अधाः । अभूत् । अस्थाः । अत्र "पिबैति" [६६] इत्यादिना सिचो लुप् ॥ भधात् अधासीत् । अघ्राः अघ्रामीः । मा शात् मा स्म शासीत् । अच्छाः १४.१५ १ ए °रः स्यारसरो. २ सी शामरो. ३ ए °सीश्वाधि. ४ डी स स्मात्. १ए सुग्र. २ ए मामारसी. ३ डी रस्यत्वे'. ४ ए वाव य. ५ डी घाणे हि. ६ ए णं हि मूछ हेतुत्वेन सप्तच्छदपुष्पात्राणं चा.७ ए सीधुत्था पी. ८ सी डी मयापि. ९५ स्यास्त्र । य. सी डी स्यात् । य. १०बी व दुरकं सु. ११ए कार्ष तथावत्स्थः. १२ ए थाविश्व. १३ सी अत्य. १४ सी पिवेत्या. १५बी 'त्या. Page #769 -------------------------------------------------------------------------- ________________ ७४० व्याश्रयमहाकाव्ये [ कर्णराजः ] ः । मा स्म सात् मा सासीत् । इत्यत्र "देवा" [ ६७ ] इत्यादिना वा अच्छासीः सिचो लुप् ॥ अथ प्रथममाशङ्कितं कं चित्सुभगमेतेनापि स्त्रीरत्नेनाभिलक्ष्यमा - णतया धन्यं मन्यमानोसौ लोकद्वयेन स्तौति ॥ तीर्थेतत स किं दानमतनिष्ट तपः स किम् । अंतनिष्ठा रतिं यस्मिन्नुत्कण्ठामतथास्तथा ।। १४९ ।। १४९. स सुभगस्तीर्थे गयादौ किं दानतत ददावित्यर्थः । तथा स किं तपोतनिष्ट चक्रे यस्मिंस्त्वं रतिं मनः प्रीतिमतनिष्ठास्तथा यस्मि मुत्कण्ठामर्तथाः ॥ वरं कस्यासनिष्टोमा हरोसातासत स्मरः । असनिष्ठा दृशं यत्र मनोसाथा यशोसथाः ॥ १५० ॥ १५०. उमा गौरी कस्य वरं प्रसादमसनिष्टादात्तथा कस्य हरो वरमसात तथा कस्य स्मरो वरमसत । यत्र नरे त्वं दृशमस निष्ठा दर्शनायादास्तथा यत्र मनोसाथा अनुरागेणादी अत एव यत्र यशो रूपगुणाद्यतिशयोत्थां कीर्तिमसथाः ॥ 93 १४ E add भतनिष्ट | अतथाः अतनिष्ठाः । असेत असनिष्ट । असथाः असनिष्ठाः । अत्र "तेभ्यो वा” [ ६८ ] इत्यादिना सिचो लुब्वा । तत्संनियोगे नणयोश्च लुप् ॥ १ बी अतिनि.. २ एस्मिन्नुत्कण्ठात. • · १ पुच्छासी । मा. २ सी डी मा स्म सा° ३ बी 'यमा ४ ए 'माशंसितं. ५ डी तं किंचि° ६ ए मनत. ७ ए चक्रो य° ८ ए तथा ॥ ९ प "सासद'. १० डी 'दात् म. ११ए योत्था की. १२ ए 'तता अ. १३ ए 'निष्टः । मं. १४ ए निष्टा । अ. १५ए सता अ० १६ ए निष्टाः । अ. १७ एतच्चो वा. १८ ए लुवा । १९ए णवोश्व. Page #770 -------------------------------------------------------------------------- ________________ [है० ४.३.७०.] नवमः सर्गः। ७४१ असात असत । असाधाः असथाः । अत्र "सनस्तत्रा वा" [१९] इति लुपि सस्था वा-आत् ॥ कथा मय्यप्रमादं मा विरुद्धा मेति वादिनि । भूपेकृत हियं वक्तुं सोपारुद्ध संखीं भ्रवा ॥ १५१ ॥ १५१. सा मयणल्ला हियं लज्जामकृते । ततो भ्रुवा भ्रूसंज्ञया सखी सन्निहितवयस्यां वक्तमुपारुद्ध प्रेरितवती । क सति । भूपे कर्णे । किंभूते । मयि विषयेप्रसादं मा कृथा मयि मा विरुद्धा विरोधं मा कृथा इति वादिनि ।। सख्यूचे त्वमभापिष्ठा अभापिष्ट यथा सुहृद । इमामन्वग्रहीः पृच्छन्यच्च सत्सु चकाधि तत् ॥ १५२ ॥ १५२. सख्यूचे । हे महापुरुप त्वमिमां तथा भापिष्ठा यथा सुहृन्मित्रमभाषिष्टावादीत् । यच यत्पुनः पृच्छन्कुलादिकं प्रश्रयनिमां कन्यामन्वग्रहीः । अस्यां यत्त्वं प्रसादं चकथेत्यर्थः । तत्सत्सु सजनेषु त्वमेव चकाधि शोभस्व ॥ चकाद्ध्यवहितः श्रोतासि चेदेपा हि नः सखी । अनया द्योतयामाहे कदम्बकुलमुवलम् ॥ १५३ ॥ १५३. चेद्यदि त्वं श्रोतासि भवसि तदावहितः सावधानः संश्चकाद्धि शोभस्व सावधानो भवेत्यर्थः । एषा कन्या हि स्फुटं नोस्माकं १ ए कृत्वा म'. २ डी नि नृपे'. ३ ए सखी भ्र. १ सी डी सात् अ. २ डी सतस्त. ३ बी तस्ततो. ४५ 'मुदाहैं. ५ ए कमें । किं. ६ए पये:प्र. ७ सी धास्तथा म. ८ ए विस्वं मा कुबई. ९ एख्यूनो । हे. १०५ न्यायाम. ११ ए चकायेत्य'. Page #771 -------------------------------------------------------------------------- ________________ ७४२ घ्याश्रयमहाकाव्ये [कर्णराजः] सखी । तथानयास्मत्सख्योवलं निष्कलङ्कं कदम्बकुलं कदम्बाख्यवंशो द्योतयामाहे स्त्रीरत्नत्वेनाशोभ्यत ॥ दक्षिणा द्योतयामासे येन योब्धिमधुक्षन । अदिग्धादुग्ध गां तस्य पुत्रीयं जयकेशिनः ॥ १५४ ॥ १५४. तस्य जयकेशिनो राज्ञ इयं कन्या पुत्री येन दक्षिणा दिग् द्योतयामासे स्वामित्वेनाशोभ्यत तथा योब्धिमधुक्षत प्रभुत्वादनान्यक्षारयत्ताँ यो गां पृथ्वीम दिग्ध दिह उपचय इत्येके । न्यायपालनेनोप. चितीचक्रे तथादुग्ध रत्नान्यक्षारयच्च । अदृष्टेष्टवरा नान्नमलीहाघुक्षताशयम् । न्यगूढाकारमेषा को न यथा समधिक्षत ॥ १५५ ॥ १५५. एषा कन्या दृष्टेष्टवरा सती तथान्नं नालीढ नाभुक्त तथैपाशयमिष्टवराप्राप्त्यसमाहितं चित्तं तथा महाकटेनाधुक्षत संवृतवती । तथैषाकारमिष्टवराप्राप्तिदुःखोद्भवं मुखविकारादि तथातिकष्टेन न्यगूढ यथा को न समधिक्षत न संदिग्धवान् । किं तु सर्वोप्येवंविधावस्थासौ किं जीविष्यति न वेति संदेहे पपातेत्यर्थः ॥ नैषालिक्षत यत्तन्नालिक्षातां पितरावपि । मुखेदरिद्रीत्वजनोदरिद्रासीत्सखीजनः ॥ १५६ ॥ १५६. यद्यस्मादेषा कन्या नालिझत नाभुक्त तत्तस्माद्धेतो: पितरा १ए अदुग्धा'. २ बी म् । न्यंगू. ३ ए °क्षता ॥. ४ डी जनाः ॥. १एमास्यवं. २ ए राज ३ ए योश्चिम . ४ बीथा पृ. ५ डी चितां च. १५ पाते'. Page #772 -------------------------------------------------------------------------- ________________ [ है ०४.३.७७.] नवमः सर्गः । ७४३ वपि नालिक्षतामत एव स्वजन एतद्वन्धुवर्गः सुखेदरिद्री दरिद्रोभूत्सुखरहितो भूदित्यर्थः । तथा सखीजनः सुखेदरिद्रासीत् ॥ उपारुद्ध | मा विरुद्धा: । अकृत । मा कृथाः । अत्र “धुड्" [ ७० ] इत्या < दिना सिचो लुक् ॥ अनिट इति किम् । अभाषिष्ट । अभाषिष्ठा: ॥ अन्वग्रहीः । इत्यत्र “इट ईति" [ ७१ ] इति सिचो लुक् ॥ चकाधि चकाद्धि । इत्यत्र “सो धि वा " [ ७२ ] इति सस्य वा लुक् ॥ असि ॥ हस्त्वेति । द्योतयामाहे । अत्र "अस्तेः सि हस्वेति” [ ७३ ] ईति सस्य लुगेकारे तु हः ॥ परोक्षाया एकारे नेच्छन्त्यन्ये । द्योतयामासे ॥ अदुग्ध अधुक्षतं । अंदिग्ध समधिक्षत । अलीढं अलिक्षित । न्यगूढ अघुक्षत | इत्यत्र " दुहदिह " [ ७४ ] इत्यादिना सको लुग्वा ॥ 73 अलिक्षाताम् । अत्र "स्वरेतः" [ ७५ ] इति सकोस्य लुक् ॥ अदरिद्रीत् अदरिद्रासीत् । इत्यत्र " दरिद्रोद्यतम्यां वा" [ ७६ ] इत्यन्तस्य लुग्वा ॥ दरिद्रां चक्रुपामन्तर्दरिद्रामीति कोप्यदात् । कर्णरूपं लिखित्वास्या अदरिद्रायकोन्यदा ।। १५७ ॥ १६. १५७. कोपि चित्रकरोन्यदा कर्णरूपं लिखित्वास्याः कन्याया अदात् । कीदृक्सन् । दरिद्रांचॠषामन्तर्दरिद्राणां मध्ये दरिद्राम्यहं दरिद्रोस्मीति हेतोरदरिद्रायको दरिद्विष्यन्नीश्वरीभवितुमित्यर्थः ॥ 919 १ ए 'चक्षुषा' सी 'चक्षपा. २ डी 'रिद्रोमी'. १ एक्षातां त २ सी द्रीभू. ३ ए °त्यथाः । त° सी ग्रीदित्य'. ६ ए °ति तस्य. ७ डी 'तम् । अ 'ढम् अ°. १० सी डी क्षत् । न्य ११ ए अधुक्ष. °रे इ ं. १४ ए लुग्व ॥ १५ ए 'चक्षुष्वा . १६ ए ४ एपिष्टं । अ५ए अली ९ सी ८ १२ ए दुहिदुद्द. १३ बी ई लिद्रा १७ ए 'मी हे. Page #773 -------------------------------------------------------------------------- ________________ ७४४ व्याश्रवमहाकाव्ये [कर्णराजा एषादरिद्राणमुद्यददरिद्रायिका ददौ । तस्यातोदिदरिद्रासोर्न दरिद्रायिकाभवत् ॥ १५८ ॥ १५८. एषा कन्या यद्रव्यादि ददौ । कीहक्सती । अदरिद्रौयिकोदारा तथाविद्यमानं दरिद्रोणं दारिद्र्यं यस्याः सा तथा मुत्कर्णरूपदर्शनोत्थो हर्षों यस्याः सा तथा। अतस्तस्मादानाददिदरिीसोरीश्वरीबुभूपोस्तस्य चित्रकृतो दरिद्रायिका दारिद्र्यं नाभवत् ॥ कान्तेरददरिद्रावद्रूपमेषाबिभश्च तत् । न नाचकाः किं त्वचकादमुनेति न कोन्वशात् ॥१५९॥ १५९. तत्कर्णरूपमेषा कन्याविभश्चात्मपार्श्वेधारयच्च । यतः कान्तेः सौन्दर्यादिशोभायाः सकाशादददरिद्रावददरिद्रितं परिपूर्णकान्तीत्यर्थः । ततश्चैतां को नान्वशानावदत् । कथमित्याह । हे कन्येमुना कर्णरूपेण कृत्वा त्वं न नाचका न नाशोभेथाः किं त्वचकादत्यन्तं त्वमेवाशोभथा एवेत्यर्थ इति ॥ मां रुणो विरुणन्मा स्म मां भिनः संमिनत्म मा । वशं जङ्गमिता तेस्मीत्येषावावद्यत स्मरम् ॥ १६० ॥ १६०. कर्णरूपदर्शनेन स्मरपरवशत्वादेषी कन्या स्मरमवावद्यताभीक्ष्णमवोचत् । कथमित्याह । हे स्मर त्वं मां मा स्म रुणो मा बाधिष्ठास्तथा मा स्म मां विरुणन्मा विद्विक्षस्तथा त्वं मां स्म मा मा स्म मिनो १ एबीसीई द्रायका.२ सी डी त्॥ कर्ण'. ३ ए रुणोन्मा. ४ एनत्समा. १ए यद्रव्यदि. २ ए बी सी ई द्रायको'. ३ सी डी द्राणां दा. ४ ए सी 'दासौरी. ५ बी रीवभू. ६ ए भूपास्त. ७ ए कान्त सौ. ८ सी त्वा त्वमें. ९५ भयाः किं. १० ए भया ए'. ११ ए ई ति ॥ मा रु. १२ ए रपवरश. १३ एषा कन्या. १४ डी रमेवावाव. १५ ए त्या हे'. १६ ए मा स्माभि. Page #774 -------------------------------------------------------------------------- ________________ [ है. ४.३.७८.] नवमः सर्गः। ७४५ बाणैर्विदारयस्तथा स्म मा संभिनत्सम्यग्विदारयो यतोस्म्यहं ते तव वशमायत्ततां जङ्गमिता कुटिलं गन्ता नृत्यन्ती [नृत्यं ?] करिष्यामीत्यर्थ इति ।। कर्णे शाशयिताहे शाशय्यिताहेथ पावके । समिधिष्यति समिधिप्यमाणेत्याग्रहीदियम् ॥ १६१ ॥ १६१. इयं कन्याग्रहीनिवन्धं चके। कथमित्याह । कर्णे कर्ण. समीपेहं शाशयिताहेत्यर्थं स्वप्स्याम्यथाथ वा यदि कर्णसमीपे शयनं न स्यात्तदाहं सम( मि? )धिष्यति प्रज्वलितत्वात्काष्ठान्यभिलषिष्यमाणे पावकेनौ शार्शय्यिताहे । कीटक्सती। समिधिष्यमाणा । काष्ठतुल्यीभविष्यन्तीति । सेमिश्यियति कामानौ द्राक्समिध्यिष्यते ह्यसौ । नान्यो भिपजितात्रार्थे कर्ण एव भिपज्यिता ॥ १६२ ॥ १६२. हि स्फुटमसौ कन्या समिध्यिष्यति काष्ठान्यभिलषिष्यमाण इव । अतिप्रज्वलिष्यतीत्यर्थः । कामानौ द्राक्समिध्यिष्यते समिदिवाचरिष्यति । कामाग्निसंतापेनासौ भस्मसाद्भविष्यतीत्यर्थः । अत्रार्थे कामाग्निसंतापरोगविषयेन्यो न भिपजिता न चिकित्सिता । भिजिधातुः कण्डादौ चिकित्सितार्थः । किं तु कर्ण एव भिषज्यिता ॥ दरिद्रांचकुषाम् । अत्र "अशिति" [७७ ] इत्यादिनान्तस्य लुछ ॥ अशितीति किम् । दरिद्रामि ॥ स्समादिवर्जनं किम् । सनि । अदिदरिद्रोसोः ॥ - १ए बी समधि. २ बी समध्यि'. ३ ए समिध्येक्ष्यते. १ सी डी गता नित्यं क. २ ए म्यथथ वा. ३ ए °धिष्टाति. ४५ 'शयिता'. ५ बी सी डी समधि'. ६ ए कित्सता. ७ ए 'षजधा. बी 'षज्धा . ८ बी सीडी कित्सार्थः. ९ ए शिशीत्या. १० ए डी ई "मि । स्सनादि.सी "मि । स्मना . ११ सी डी नासो ॥ण: Page #775 -------------------------------------------------------------------------- ________________ ७४६ व्याश्रयमहाकाव्ये [ कर्णराजः ] कचि । अदरिद्रोयकः ॥ " पर्याया" [ ५.३. १२० ] इत्यादिना णके । दरिद्रायिका || "णर्कतृची” [ ५.१.४८ ] इति णके । अदरिद्वायिका || अनटि । अदरिद्राण ॥ केचिद्दरिद्रातेरैनिटि कसावालोपं नेच्छन्ति । तन्मत इट् आम् चाभिधानाच स्याताम् । अददरिद्रावत् ॥ 3 अन्वशात् । अबिभः । अत्र " व्यञ्जनाद्” [ ७८ ] इत्यादिना देर्लुक् यथासंभवं धातुसस्य च दः ॥ ८ अचकास्त्वम् अचकात्त्वम् । स्म मा भिनः स्म मा संभिनत् । मा रुणैः : मा स्म विरुणत् । इत्यत्र "सेः सुद्धां च रुर्वा" [ ७९ ] इति सेलुक् सकारदकारधकाराणां च वा रुः ॥ स जङ्गमिता । शाशयिताहे । अत्र “ योशिति” [ ८० ] इति यस्य लुक् ॥ शीडो ङः ? ) शयादेशे व्यञ्जनान्तता ॥ अन्ये तु लाक्षणिकव्यञ्जनान्तेभ्यो यलोपं नेच्छन्ति । तेन शाशय्यिताहे । तन्मतसंग्रहार्थं व्यञ्जनान्ताद्धातोर्विहितस्येति विहितविशेषणं कार्यम् ॥ अशितीति किम् । अवावद्येत ॥ समिधिष्यति समिध्यिष्यति । समिधिष्यमाणा समियिष्यते । अत्र “क्यो बा" [ ८१ ] इति क्यनुक्यहोर्वा लुक् ॥ केचित्तु यकोपि लुग्विकल्पमिच्छन्ति । मिजिता मिषज्यिता । तन्मतसंग्रहार्थं केनोपलक्षितौ यः क्य इति व्याख्ये I यम् ॥ १ डी द्राकः १ ए कनृचौ अति. ३ ए 'थिक । अनदि । द° ४ ए सी डी ई 'टि । ६. ५ डी 'रनटि ६ डी आमचा. ७ एणः मा स्म रुणः मा. ८ सी सेः सं९ए शासवि १० ए 'पच ॥ स . ११ सी ध्यते. १२ ए 'मिधिष्य. १३ ए क्यो व्यति. १४ ए 'क्यनोबलंक. १५ ए सी तो य क्य. डी 'तो य् क्य. Page #776 -------------------------------------------------------------------------- ________________ [ है. ४.३.८५.] नवमः सर्गः। ७४७ ७४. वरयित्रीमिमां कर्ण तद्देशेत्राटिटत्पिता। उपायनं प्रेपितवान् गजेरगणितैस्तथा ॥ १६३ ॥ १६३. तत्तस्माद्धेतोः । कर्ण वरयित्रीमी सन्तीमिमां कन्यामत्र देशे गूर्जरत्रायां पिता जयके श्याटिटत्प्रेषितवान्। तथागणितैरसंख्यातेगजैः सहोपायनं रत्नोपदां प्रेषितवान् । वरयित्रीम् । अत्र “अतः" [ ८२ ] इत्यस्य लुक् ॥ आटिटत् । इत्यत्र "णेरनिटि" [ ८३ ] इति लुक् ॥ अनिटीति किम् । वरयित्रीम् ॥ अगणितैः । प्रेषितवान् । इत्यत्र “से ट्योः" [ ८४ ] इति णेलृक् ॥ स्पृहयालुः स्पृहयाय्यं वरयामास यं सखी । भूमण्डयन्तो घोषेण गदयित्नुन सोसि किम् ॥ १६४ ॥ १६४. स्पृहयालुरभिलाषुका सती सख्यस्मद्वयस्या स्पृह याय्यं स्पृहयालु यं कर्ण वरयामांसेप्सामास स त्वं कर्णः किं नासि। कर्ण एव त्वमित्यर्थः । यतः कीदृक् त्वम् । भूमण्डयन्तो रूपादिगुणातिशयेन पृथ्व्या भूषणम् । तथा महापुरुषत्वाद्धोषेण कृत्वा गदयिलुमेंघो मेघगम्भीरवर इत्यर्थः ॥ वरयामास । मण्डयन्तः। स्पृहयालुः । स्हैयाय्यम् । गदयितुः । अत्र "मामन्त" [८५] इत्यादिना रयादेशः ॥ ३ १ए 'शेवाटि. १ए त्राया पिता के . २ ए वा तथागणिते ३ ए होपयः. ४ए टिवत्. ५ए डी 'यालु यं. ६ डी 'मासमा . ७ सी डी यतो रू. ८ एगुणोनि. ९ए 'यितुमें. १० सी यन्त । स्पृ११५ हयांग्यतोरू. १२ ए बी सी यित्नु । म. Page #777 -------------------------------------------------------------------------- ________________ ७४८ व्याश्रयमहाकाव्ये नृपानवगणय्यान्यान्खेदं प्रापय्य नः सखी । कर्ण प्राप्य मनोत्रागादप्रमित्य वचोसि किम् ।। १६५ ।। [ कर्णराजः ] I १६५. नोस्माकं सख्यत्र गूर्जरत्रायामागान् । किं कृत्वा । अन्यानृपानुद्वोदुमिच्छून् राज्ञोवगणय्यावज्ञाय । अत एव तान्खेदं प्रापय्य ततो मनः स्वचित्तं कर्णं प्राप्य नीत्वानुरागेण कर्ण मनसिं कृत्वेत्यर्थः । तस्माद्वचोहं कर्ण इति वचनमप्रमित्याप्रतिदाय किमसि किमिति तिष्ठसि । प्रतिवचनं दत्स्वेत्यर्थः ॥ उ अप्रमाय करं कर्णश्चेत्स्मराजय्यतां भजेत् । अयशोकय्यमक्षय्यमेषा प्रक्षीय दास्यति ।। १६६ ।। १६६. चेत्कर्णः करमप्रमायैतत्करग्रहणपूर्वं स्वपाणिमदत्वैतामपरिणीयेत्यर्थः । स्मराजय्यतां स्मरस्य कतुर्जेतुमशक्यतां भजेद्वैर्यातिशयात्स्मरेण जेतुमशक्यो यदि स्यादित्यर्थः । तदैषा कन्या प्रक्षीय विनश्यायशो दास्यत्यर्थात्कर्णस्य । किंभूतम् । अक्रव्यमकस्मादुपनतमित्यर्थः । अक्षय्यमनेकावदातैरपि क्षेतुमशक्यम् ॥ अवगणय्य । इयंत्र "लघोर्यपि" [ ८६ ] इत्यय् ॥ प्रापय्य प्राप्य । इत्यत्र " वामोः" [ ८७ ] इति वाँय् ॥ अप्रमित्य अप्रमाय । इत्यत्र " मेडो वा मित्” [ ८८ ] इति वा मित् ॥ प्रक्षीय । इत्येत्रे " क्षेः क्षी (क्षीः ) " [ ८९ ] इति क्षीः ॥ १४ 66 अक्षय्यम् । अजय्यताम् । अत्र "क्षय्यजैथ्यो” [९०] इत्यादिना निपात्यौ ॥ *य्यम् । इति ‘“क्रय्यः क्रयार्थे” [ ९१ ] इति निपात्यम् ॥ १ ए श्वेत्सरा'. १ रात्रा २ ए बी सिकृत्येत्य'. ३ बी सी किमि . ४ सी डी 'करम'. ५ ए स्वप्राणि ६ डी णीयो इ. ७ ए बी डी अनव ८यवल. ९ बी वामोतिरिति १० ए वाइय्. सी वाडय्. ११ 'म् । मजभ्यम् । म॰. १३ ए 'जयौ क्षय्य इ. १४ बी १२ सी डी 'त्र क्षः क्षी. ग्यौ क्षय्य ६. Page #778 -------------------------------------------------------------------------- ________________ [ है० ४.३.९२. ] नवमः सर्गः । ७४९ शृण्वत्यवात्सीदिति राशि चिन्तासौ मे दिदीयानधृतिर्दिदीये । नाल्यः पपुंस्त्वामवितास्मि कर्णः कष्टे हहाँ तस्थिथ चेत्यथाहृत् ॥ १६७ ॥ १६७. शुण्वति पूर्वोक्तमाकर्णयति राज्ञि कर्ण इत्येवंविधा चिन्तावात्सीदुवास | चिन्तामेवाह । असौ मयणल्ला दिदीयाना मद्वियोगेन क्षीणा धृतिः स्वास्थ्यं यस्याः सा तथा सती मे मदर्थं दिदीये क्षीणा । अथैवं चिन्तानन्तरं मयणल्लामा हच्चावदच । कथमित्याह । हे मयणले | हहा खेदे । त्वं कष्ठे दुःखे तस्थिथ स्थितवती । परमाल्यः सख्यस्त्वां न पपुर्नररक्षुरधुनाहं कर्णस्त्वामवितास्मि रक्षिष्यामीति । इन्द्रवज्रा छन्दः ॥ पाणि ते व्यतिले नतभ्रु गुरवो यत्त्वामदुर्मे ततो ग्लेयानूपजनस्त्वदिच्छुरखिलो ग्लायाच्च दिव्यो जनः । धेयास्त्वं महिषीपदं मैम रतिं देया विहेयास्त्रपां निष्पेया मधुपर्कमित्यभिदधत्तां पर्यणैपीनृपः ॥ १६८ ॥ १६८. नृपः कर्णस्तां पर्यणैषीत् । कीदृक्सन् । अभिदधद्वदन् । किमित्याह । हे नतभ्रु यद्यस्मात्ते गुरवः पितरस्त्वां मे मह्यमदुस्ततस्तस्मादहं ते पौणिं व्यतिले विनिमयेन गृह्णामि । ततस्त्वत्पाणिग्रहणानन्तरं त्वदिच्छुरखिलो भूपजनो ग्लेयात्क्षीणहर्षो भूयात्तथा त्वदिच्छुदिव्यो जनो देवोघो ग्लायाच्च । तथा त्वं मधुपके दना संयुक्तं मधु निष्पेयाः । विवाहकाले हि वधूवरौ मधुपर्क पिबत इत्याचारः । मत्पत्नी भूया इत्यर्थः । तथा महिषीपदं पट्टराज्ञीपदवीं धेया धार्या१ बी निप्पेया. Ε वाम २ हा वस्थि° ३ ए मग र° ४ ए देवा वि° ५ए निष्फेया. · २ एष्टे व ३ ए रक्षता ४ए गुरुवः. ५ ए ७ ए तस्त्व. ८ईपर्क द. • १ ए 'हृत् । अवदस्व क. णि व्य° ६ सी डी विनम° • Page #779 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [कर्णराजः] स्तथा त्रपां रतिकाले लजां विहेयास्त्यज्या अत एव रैतिं सुखं देया इति । शार्दूलविक्रीडितं छन्दः ।। गेयासं गीता सुमत्रेण मेयासं स्थेयासं चाग्रेवसेयासंमंहः । अभ्यागाचत्राथेति जेगीयमानं बन्धूनां स्वणं कुङ्कुमापीतपोर्षिण ॥१६९ ॥ १६९. अथेत्यारम्भे । अथ विवाहारम्भकाले वन्धूनां वधूवरस्वजनानां स्त्रैणं तत्रोद्वाहस्थानेभ्यागात् । कीदृग्जेगीयमानमत्यर्थं गायद्वर्दद्वा । किमित्याह । हे वधूवरौ वां युवामहं गीतैर्विवाहोचितगानैर्गेयासं गायानि । तथाहं सुसूत्रेण सुष्टु कुमारिकांकर्तितत्वात्रुटितत्वादिशास्त्रो. गुणोपेतत्वाच्छोभनं यत्सूत्रं तेन कृत्वा मेयासं पुतणं क्रियासमित्यर्थः । तथाहम लवणोत्तारणाद्यर्थ युवयोः पुरः स्थेयासं तहि महश्च. क्षुर्दोषाधुद्भवं पापं कष्टमित्यर्थः । अवसे यासं लवाद्युत्तारणेनान्तं नयेयमिति । तथावृत्त्या व्याख्याने जेगीयमानं कुटिलं गच्छत्सलीलगामीत्यर्थः । तथा कुङ्कमेनापीता आरक्ताः पणियो घुटिकाधोभागा अपि यस्य तत्कुङ्कमपिजरितसर्वाङ्गमित्यर्थः । एतेनास्याविधवत्वोक्तिः । वैश्वदेवी छन्दः । १. मेषासं. २ सी समहं । अ. ३ई मंह । अ. ४ ए भभ्यगात्तथे MK पाणिः ॥. पाणि ।. १५ पा र. २ बी सी डी यास्त्याज्या. ३ बी रतिसु. ४ई वरवधूव. ५ए निमित्त गा. ६ई दत् । कि. ए दद्य कि. ७ ए वधौव. ८९ महंगी . ९ ए संगीया'. सी °सं गेया. १० ई काकीतितत्वात् त्रुटित्वादि. ११ ए दिशोस्रो'. १२५ 'गुणापे. १३ ए पुखणं. सी पुस्वणं. १४ ए 'माचक्षु. १५ वी सी णादुत्ता. १६ ई गीअमा'. १७ई गामित्य'. १८ ए पणयो. १९ई विधिवत्वोक्तिः. २० ई वी छ । Page #780 -------------------------------------------------------------------------- ________________ [ है० ४.३.९२.] नवमः सर्गः। ७५१ तेष्टीयेते तो स्म पेपीयमानौ दृष्ट्यान्योन्यं धाम देधीयमानौ' । देदीयन्तेर्थानमेमीप्यमानान्माप्ताश्वाचारोनसे पीयर्माणाः ॥१७॥ १७०. धामोद्वाहसंबन्धोत्थं श्रीविशेष देधीयमानावत्यर्थ बिभ्रतौ तौ वधूवरौ तेष्ठीयेते स्मात्यर्थं स्थितौ । कीदृशौ सन्तौ । दृष्टया कृत्वा. न्योन्यं पेपीयमानावत्यर्थं पिबन्तौ । तारामेलकं कुर्वाणावित्यर्थः । तथाना वधूवरयोः प्रत्ययिताः स्वजना अमेमीप्यमानानत्यर्थमसंख्यान र्थान्द्रव्याणि दंदीयन्ते स्मात्यर्थमन्योन्यं वितेहर्यत आचागन्दानादीनि विवाहकर्माण्यसेपीयमाणा अत्यर्थमविनाशयन्तः । शालिनी छन्दः॥ जेहीयन्ते ये मदं नैव येद्रीन्मोमायन्तेङ्गैर ही गजांस्तान् । चौलुक्यः संबन्धिर्भिीयमानानादायाथामीयमानांश्चचोल ॥१७१ ॥ १७१. अथ विवाहविध्यनन्तरं चौलुक्यः कर्णश्चचाल । किं कृत्वामीयमानॉनप्रतिदीयमानांस्तां संवन्धिभिः श्वशुरचर्यलोकेंर्दीयमानांस्तान् गजानादाय ये मदं नैव जेहीयन्ते नात्यर्थ परिहरन्ति न कदापि मदरहिता इत्यर्थः । तथा येहीनैश्चत्वारिंशद्वर्पत्वेन परिपूर्णैरङ्गैः कृत्वाद्रीन्मामायन्तेत्यर्थ मिमते येद्रिप्रमाणाङ्गा इत्यर्थः ॥ अमीयमानैरविषीयमाणैनिधीयमानैः पथि पौरलाजैः। आस्थीयमानः स नवोढवध्वा तया सहोचैर्निजहर्नामागात ॥१७२ ॥. १७२. स कर्णस्तया नवोढवध्या सहोचैरुन्नतं निजहर्म्यमागात् । कीहक्सन् । पौरलाजै गेराक्षतैः पथ्यास्थीयमान आश्रीयमाणः । किं १एनौ । दिदी . २ ए निमे'. ३ ई रानसे'. ४ ए बीसी'माणा ॥. ५ए 'न्मानाय. ६ ए नैगजां. ७ ए लुक्य सं.८ ए भिदीय. ९ ए चालः ॥ भ. १ सी धोत्थश्री'. २ बी यिता स्व'. ३ ए सं. ४ एख्यामा . ५ डी 'नान्प्र. ६ ई थाxoयहीनैश्च. ७ ए वर्गलो . सी वर्गलो. ८ सी डी ये गजा मो. ९ बी सी डी गरिकाक्ष. Page #781 -------------------------------------------------------------------------- ________________ ७५२ व्याश्रयमहाकाव्ये [कर्णराजः] भूतैः । अमीयमानैरसंख्यैरविपीयमाणैः प्रचण्डवातादिनाविनाश्यमानैनिधीयमाननिक्षिप्यमाणैः ॥ अवात्सीत् । इत्यत्र “सस्तः सि" [ ९२ ] इति सस्य तः ॥ दिदीये । दिदीयान । इत्यत्र "दीय" [ ९३ ] इत्यादिना दीय् ॥ पपुः । आह्वत् ॥ इद । तस्थिथ ॥ एत् । व्यतिले ॥ ऍस् । अदुः । इत्यत्र "इडे" [ ९४ ] इत्यादिनातो लुक् ॥ ग्लेयात् ग्लायात् । अत्र “संयोगा' [ ९५ ] इत्यादिना वा-एत् ॥ गैयासम् । निप्पेयाः । स्थेयासम् । अवसेयासम् । दासंज्ञ । देयाः । धेयाः॥ मेयासम् । विहेयाः । अत्र “गापा' [ ९६ ] इत्यादिना-ऐत् ॥ गै गौड़ा । जेगीयमानम् । गीतैः ॥ पा। पेपीयमानौ । आपीत ॥ स्था। भास्वीयमानः । तेष्ठीयेते ॥ सो । अविषीयमाणः । असेपीयमाणाः ॥ दासंज्ञ । दीयमान/न् । देदीयन्ते । निधीयमानः । देधीयमानौ ॥ मा इति मामाङ् डां प्रयाणां प्रैहणमें । मा माढा । अमीयमानैः । अमेमीय्यमानाने ॥ मेङ । अमी. यमानान् । हाक् । जेहीयन्ते । अहीनैः । अत्र "ईय॑जनेयपि" [१७] इति-ईः॥ मातेनेच्छन्त्यन्ये । मामायन्ते । अयपीति किम् । आदाय ॥ उपजातिश्छन्दः॥ ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा. भिधानशब्दानुशासनद्याश्रयवृत्तौ नवमः सर्गः ॥ १ई 'माणैनि'. २ सी डी गैः ॥ आवा'. ३ ई त्र देयीत्या . ४ ए दीया ॥ प.५९ स्विथा ॥ ए. ६ ए पुरु । म. ७ ए ई डेत्या'. ८ सी गेयाः । स्से. १ए यासाम, १.ए संशः । दें. ११ ए हेया । अ. १२ ए त् । गौगाड़ी। बंगी. डी । गैगा. १३ ई गाङ । जे. १४ ए मानाम्. १५ ए पीता ॥ सा. १६ ए 'ते ॥ सौ । अ. १७ ए' संज्ञा । दी. १८ ईन् । दिदी. १९ एई 'मानौ । ३. २० एई मानैः ॥ मा. २१ ए हणाम् । मोमोडा । २२ सी 'म् । माग.२३ सी डीन् । हा. २४ ए बी ईन्य. २५ बी सी डीई विच्छन्दः, Page #782 -------------------------------------------------------------------------- ________________ ध्याश्रयमहाकाव्ये दशम सर्गः। जेघीय्यमाणोरुयशा नृपः सा देध्मीय्यमानैकसतीव्रता च । जेघीत उच्चैः शिवयोः श्रियं स जाघ्रीत आभा स च विष्णुलक्ष्म्योः १. नृपः कर्णः सा च मयणल्ला च शिवयोर्हरगौर्योरुञ्चैरतिशयितां श्रियं शुभसंबन्धरूपां शोभा जेबीतः स्मात्यर्थं जिघ्रत: स्म । जगृहतुरित्यर्थः । तथा विष्णुलक्ष्म्योराभां च जाघ्रीतः स्म । कीदृग्नृपः । जेघ्रीय्यमाणं सुरभित्वादत्यर्थं लोकैराघ्रायमाणम् । संकीर्त्यमानमित्यर्थः । उरु महद्यशो यस्य सः । सा च कीदृशी । देध्मीप्यमानं निर्मलत्वालोकैरत्यर्थं संकीर्यमानमेकमसाधारणं सतीव्रतं यस्याः सा ।। जेनीय्यमीण । देध्मीय्यमान । इत्यत्र "घ्राध्मोर्यडि" [ ९७ ] इति-ईत् ॥ यहीति किम् । जाघ्रीतः । अत्र "एषामीयंजनेदः" [ ४.२.९८ ] इति-ईः ॥ अन्ये यक्लुप्यपीच्छन्ति । जेधीतः ॥ सर्गेमिनुपजातिच्छन्दः ॥ १५ प्रीयामा'. बी पीयमा. २ई देशीय'. ३ ए आमा स. ४ सी 'भो सि च. डी मां स च. ईसा मो. २५ योर'. ३ बी शयता. ४ए यिनं दिई 'यिता वि. ५ ए नेत्रीःत मा. ६ ए कीर्यमा'. ७ ए सः । स च. ८६ देशीय्य. १ए लोकेर'. १० ए वी 'माणा । दे'. ११ सी डी 'मी. यमा'. १२ एम् । नोनी. १३ ए मीन्य. १४५ अडे य. Page #783 -------------------------------------------------------------------------- ________________ ७५४ ब्याश्रयमहाकाव्ये [कर्णराजः] जेनीयते यां न हि नो जघाने तां मे प्रजा जयनितॊ नु कोपि। आसीदमूनोरिति धैर्यघाती नृपस्य चिन्तार्कुलिशाभिघातः ॥२॥ २. धैर्यघाती धैर्य व्यसनेप्यकातयं तद्विनाशी नृपस्य कर्णस्य चि. न्ताकुलिशाभिघातश्चिन्तैवातिदुःखकत्वाद्वैनाघातोभून् । कथमित्याह । तां मे ममासूनोनिप्पुत्रस्य सतः प्रजा लोकम् । नु इति संभावने । संभावयेहं कोपि जवनि मत्तोनन्तरं कुटिलं गमिप्यत्यभिषेणयिज्यतीत्यर्थः । अत्यर्थ हनिष्यति वा । यां न हि नैव कोपि जेनीयतेत्यर्थ हिनस्ति न जघान वेति ॥ योनेशदाघानि मया स नाजौ नश्यामि नो नाप्यनशं स्वयं च । परस्त्रियो नाश्वमवोचमास्थं कथं न्वपप्तं विमुतत्वदुःखे ॥३॥ त्वमात्मजेनाभ्युदियाः प्रतीयास्तत्स्पर्शसौख्यं प्रा मयीत्यसंशय्य समुह्यते स्म यद्ध्यानशय्यैस्तदु किं नु शेते ॥ ४ ॥ मां संततीयनंधियासमास्तूयासं शुचीभूय भृशायमानः । चेचीयमानः परिचीयमानं वल्गूयदोजास्तदहं समाधिम् ॥ ५ ॥ पोटम। भमा १ सी डी जेनीय'. २ ए हि भोज'. ३ ए न ता मे. ४ सीता न को. ५सी डी 'नोरति. ६ ई "कुलशा. ७ ए °नि यमा स. ८ ई भ्युदयाः. १९ "तिया प्र. १० ए यदानशद्योथरिक नु. ११ई शेतम् ॥ मां. १२ एन--स. १३ बी समास्तू. १४ ए °मान प. १५ ए स्तमहं. १६ एधि ॥ मा. १५ कार्य तदि. २६ कुलशा'. ३ ए इजापा'. ४ ए नोनिष्पु. भी नोनिप्पुत्र. ५ई नित्पुत्र. ६ ए 'तामुत्तो'. ७ बी णयषती. ए न दि नै ए सी डी जेनीय. १० बी ईन चेति. Page #784 -------------------------------------------------------------------------- ________________ ७५५ [ है. ४.३.९९.] दशमः सर्गः। मात्रीयतामापदि यात्र मात्रीयतेथ मात्रीभवति क्रियाभिः । क्रियात्कृपामह्रियमाणभक्तर्नेहीय्यमाणा तपसाद्य सा मे ॥ ६ ॥ इत्थं सुनीयन्स वितर्य दीपीकृनैर्दिवाभूतनिशं प्रदीपैः । श्रीवेश्म मालीकनकेतु यातोदन्याशनायो विधनाय आपत् ॥७॥ ३-७. स कर्णः श्रीवेश्म लक्ष्मीदेवोभवनमापत्तोप । कीदृक्सन् । सुतीयन्पुत्रमिच्छन्नत एव याते विगते उदन्याशनाये भोजनेच्छोदकच्छे यस्य सः । तथा विगा धनाया धनेच्छा यस्य स निर्लोभश्च । कीदृशं श्रीवेश्म । दीप्रीकृतैः प्रज्वालितः प्रदीपैः कृत्वा दिवाभूता दिवसीभूता निशा यत्र तत् । तथा मालीकृतकेतु पतीकृतध्वजम् । किं कृत्वा । वितळ । कथमित्याह । आजी रणे योनेशनष्टः स मया नाघानि न हतस्तथाहं स्वयं चाजो नो नश्यामि ना. प्यनशं न नष्टस्तथाहं परस्त्रियो नाश्वं नागमं नावोचं नौलपं न चास्थं सतीत्वेन मद्चोमन्यमाना नाह तिरश्चके । नष्टप्रहारादीनि क्षात्रधर्मवाधकानि महापापानि मया न कृतानीत्यर्थः । ततो नु इति संशये । संशयितोस्मि कथमहं विमुतत्वदुःखेपुत्रत्वकष्टेपप्तं पतितः । तथा ध्यानमेव सदा विश्रामसुखहेतुत्वाच्छय्या येषां तैयोगिभिरसंशय्य सम्यग्ज्ञानेन निश्चित्य मयि विषये यत्समुह्यते स्म चिन्तितम् । १२ १ए तेस मा. २ई 'भिः । कृया'. ३ ए "क्तेयेही . ४ ए तर्का दी. ५ सी डी त् । पञ्चमिः कुलकम् । स. १बी ताभुव. २ प प्राप् । कोदृन्. ३ सी डी यत्पुत्र. ४ ए न्याराना'. ५ ए बी 'दकोच्छे. ६ ए °ता या ध. ७ई नाय प. ८ ए दित्वाभू. ९बी मिध्याह. १०ई °यं आजी. ११ ए परिस्त्रियो. १२ बी 'भं नोवाचं. १३ ए नालंप न. १४ सी वसु. १५ ए भाग्जाने'. Page #785 -------------------------------------------------------------------------- ________________ ७५६ ब्याश्रयमहाकाव्ये [कर्णराजः] कथमित्याह । आत्मजेन पुत्रेण कृत्वा त्वमभ्युदिया अभ्युदितपुत्रो भूया इत्यर्थः । तथा तत्स्पर्शसौख्यं पुत्रस्पर्शसुखं प्रतीया अनुभवेजीवन्पुत्रेसुखं पश्येरित्यर्थः । तथा प्रमोदं पुत्रराज्याभिषेकाद्युद्भवं हर्ष प्रतिया इति । उ इति संबोधने । ततिक नु शेते यन्नाद्यापि पुत्रो भवतीत्यर्थः ॥ तत्तस्माद्धेतोरहं वल्गूयच्छोभनमोजः सत्त्वं यस्य सोतिसात्त्विकोत एव शुचीभूय वाह्याभ्यन्तरमलप्रक्षालनेन निर्मलीभूय परिचीयमानमभ्यस्यमानं समाधिं चित्तैकाम्यं चेचीयमानोत्यर्थं पोषयन्सन्मां लक्ष्मीदेवतामधियासं संस्मर्यासमास्तूयासं संकीर्तयेयम् । यतः कीदृशोहं संततीयन्संततिमिच्छंस्तथा भृशायमानः संततिप्राप्तौ त्वरमाणः । तथात्र जगति या लक्ष्मीरापदि मात्रीयतां मातरमिच्छतां नृणां क्रियाभिः पालनपोषणादिभिः कृत्वा मात्रीयते मातेवाचम्यथाथ वा मात्रीभवति जनन्येव स्यात् सा लक्ष्मीरचाहियमाणभक्तनिश्चलभ. में मम तपसा जेहीय्यमाणात्यर्थमावर्ण्यमाना सती कृपां दयां क्रियान्ममैवेत्थम् ॥ जोनीयते । अत्र "हनों नीर्वधे" [ ९९ ] इति नीः ॥ वध इति किम् । गतौ जनिता ॥ केचिद्धन्तेर्वधे नी-आदेश वाहुस्तन्मते वधार्थेपि जैकनितेति स्थात् ॥ अभिधातः । धैर्यघाती । इत्यत्रै “णिति धात् " [...] इति धात् ॥ भवानि । जघान । इत्यत्र "मिणवि धैन् " [१०] इति धन् ॥ १ई या स्तत्स्प. २ सी सौत्यर्थः । तत्त'. ३ ए वेजीवन्पु. ४ बी डी 'वरपुत्र. ५ ए ई मुखं. ६ ए तत्कं नु. ७५ चीय. ८ डी ‘मस्य. ९ सी 'माधि. १० बी यमनो'. ११ ईन्समा ल. १२ ए णा मा. १३ बी चरित्य. १४ डी त्यय'. । १५ बी निश्चिल'. १६ ई यत । अ. १७ए 'नोत्री वधे. १८ बी नीवधे. १९ एति प्री ॥ व.बी सी डी ति मी ॥ ब. २० ए शं चाहु. ईशं नाहु. २१ बी जपनि. २२ एई धैर्यधा'. २३ ए किंगति. २४ए घन्. Page #786 -------------------------------------------------------------------------- ________________ है० ४.३.११०. ] दशमः सर्गः । ७५७ अनेशत् अनशम् । अत्र “नशेर्नेश्वाढि” [ १०२ ] इति वा नेश || अडीति किम् | नश्यामि || भश्वम् । आस्थम् । अवोचम् । अपप्तम् । अत्र " श्वयति" [ १०३ ] इत्यादिना श्व-अस्थ वोच- पैताः ॥ शेते । अत्र " शीङ एः शिति” [ १०४ ] इत्येत् ॥ ε असंशय्य | ध्यानॅशँय्यैः । अत्र “कृिति यि शय्” [ १०५ ] इति शय् ॥ समुह्यते । अत्र “ उपसर्गाद् " [ १०६ ] इत्यादिना ह्रस्वः ॥ अभ्युदियाः । अत्र “आशिषीण: " [१०७ ] इति ह्रस्वः ॥ ननु प्रतीयाः इत्यत्र समानलक्षणे दीर्घे सति कथं न ह्रस्वः । न । दीर्घे सत्युपसर्गात्परस्येणोभावात् । केचिदत्रापीच्छन्ति । प्रतियाः ॥ इकोपि समानदीर्घत्व इच्छन्त्येके । अधियासम् ॥ च्वि । शुचीभूय ॥ यङ् । चेचीयमानः ॥ यक् । वल्गुयत् ॥ क्यन् । संततीयन् ॥ क्यङ् । भृशायमानः ॥ क्य । परिचीयमानम् ॥ आस्तूयासम् । अत्र "दीर्घवि" [ १०८ ] इत्यादिना दीर्घः ॥ बहुवचनात्क्यशब्देन क्यमूक्य क्यड्य (?) क्यानामविशेषेण ग्रहणम् ॥ ११ १३ मात्रीभवति । जेहीय्यमाणा । मात्रीयतीम् । मात्रीयते । अत्र “ऋतो १४ री' (री: ) ' [ १०९ ] इति रीः ॥ क्रियाभिः | अह्रियमाण | क्रियात् । इत्यत्र “रिः श" [ ११० ] इत्यादिना रिः ॥ १ई शेश्व २ ए नेश | अ', ३ ए सी पप्ता | शे. ४ ए 'नशाय्यै:. ५ ई शय्यै । अ.ि ६ बी यि शिय्. ७ ए ईम् । च्चि । शु. ८ ए सी डी म् । अ ९ दीर्घश्चि°. १० ए क्यच्क्य° ११ सी डी "हीमा १२ ए सी °ता । मा° १३ डी 'यन्ते । अ°. ● तिरी ॥ क्रि° १५ °त्यव रिः शदित्या. १४ ए बी सी ई Page #787 -------------------------------------------------------------------------- ________________ ख्याश्रयमहाकाव्ये [कर्णराजः] दीप्रीकृतैः। मालीकृत । इत्यत्र "ईश्वौ" [११] इत्यादिना-ईः ॥ अनव्ययस्पेति किम् । दिवाभूत ॥ सुतीयन् । इत्यत्र "क्ये नि" [१२] इति-ई: ॥ भशनायोर्दन्याधायाः । “क्षुत्तृह'' [ ११३] इत्यादिना निपात्याः ॥ तत्रापस्यन् गुरुणाप्यनश्वस्यता रहोध्यापितलक्ष्मिमत्रः। वारिस्यतां विस्मयमप्यवार्यस्यंस्तापसानां नृपतिस्ततान ॥ ८॥ ८. तत्र श्रीवेश्मनि नृपतिः कर्णोवार्यस्यन्वार्यपि पातुमनिच्छन्सन्वारिस्यतां वारि पातुमिच्छतां तापसानामपि । अपिरत्र योज्यः । आस्ता. मन्येषामित्यप्यर्थः । विस्मयमाश्चयं नतान चक्रे । कीदृशः । अवृषस्यन् । वृष मैथुनमनिच्छन् । तथा गुरुणापि मन्त्राचार्येणाप्यनश्वस्यताश्वं मैथुनमनिच्छता सता रह एकान्तेध्यापितलक्ष्मिमत्र: पाठितलक्ष्मीदेवतामत्रः ॥ भवृषस्थन् । अनश्वस्थता । इत्यत्र "वृष" [११४] इत्यादिना सो(स्सो!)न्तः॥ वारिस्थताम् । अवार्यस्यन् । इत्यत्र "असे च लौल्ये" [११५] इति सो(स्सो)स चान्तः ॥ पञ्चदशः पादः संपूर्णः ॥ १५ दीपीक. २ ए 'नाई ॥ म°. ३ ए व्ययः । स्वे'. ४ एत ॥ स्तृती. ५ ए सी क्यति P. ६वी दन्यध. ७ ए बी सी 'नाया । भु. ८५ न्वापि. ९वी च्छन्वा. १० ए सस्वारि . ११ ए मामनि'. १२ वी पं मैं'. १३ ए इष्णादि. १४ एता । . १५५ '५ चालोल्यति. Page #788 -------------------------------------------------------------------------- ________________ [है. ४.४.१] दशमः सर्गः। ७५९ न पर्यभूत्कं चनं न व्यवोचज्जपाक्षरं सास्ति रहो ब्रुवाणः । स्त्रीणां समाजे समजे न्वजानां विवाय दृष्टिं स वशी न जातु ॥९॥ ९. स कर्ण उपशमिततमोगुणत्वेन कं चन शत्रुमपि न पर्यभून न्यकृ. तवांस्तथा कं चन न व्यवोचन्न विरुद्धं भाषिवांस्तथोपशमितरजोगुणस्वादशी जितेन्द्रियः सन्सोजानां छागीनां समजे नु समूह इव स्त्रीणां समाजे वृन्दे जातु दृष्टिं न विवाय रागण न चिक्षेप किं तु रह एकान्ते जपाक्षरं जापर्वर्ण मन्त्रं ब्रुवाण उच्चारयन्नस्ति स्म तस्थौ ॥ स विट्मज्यां तनुगां प्रवेताहः प्राजिता पाजनवत्तपोभिः । द्राक्मावयण्यं कलयद्भिरंजैर्विमान्प्रवेतुं श्रियमर्चति स्म ॥१०॥ १०. स कर्णोज्जैः कृत्वा श्रियमर्चति स्म । किंभूतैः । विघ्नानन्तरायान्प्रवेतुं क्षेप्नु प्रावयण्यं तोत्रदण्डतां कलयद्भिर्धारयद्भिः। सौरभीतिशयेन विनविनायकानां वशीकारित्वाद्विप्नक्षेपदक्षैरित्यर्थः । कीदृक्सन् । प्राजनवत्तोदनतुल्यैरतितीक्ष्णैरित्यर्थः । तपोभिः कृत्वा तनुगामन्तरङ्गां द्विटमज्यां कामाद्यरिषट्कसभां दाक्प्रवेता क्षेप्तात एवाहः पापं प्राजिता ॥ १ए र्यसूक्तं च. २ ए न च व्य. ३ डी जे त्वजा. ४ ए विचार्य दृष्टिं स. ५ ए जातुः ॥ स. ६ डी प्रवाता. ७ ए प्राचवण्यं. ८ ए रवि. ९एमर्थति. १बी 'नां छगी. २ ए जे वन्दे. ३ ए विवरनवविमेणचि. ४सी डी °ण चि. ५एन्ते पा. ६ सी वर्ण म. ७एबं ध्रुवा. ८ए यन्व. स्ति स त्स्यौ. ९ ए गोन्जक. १० ए °मर्थति. ११ ए यदि । सौ . १२ डी भाविजये. १३ ए दिनक्षे. १४ प रा दि. १५ ए एवाहः. Page #789 -------------------------------------------------------------------------- ________________ ७६० व्याश्रयमहाकाव्ये [कर्णराजः] क्शाता न हि प्राजितुमप्यनिष्टख्यातारमों ब्रह्म स किं नु चक्शे । ब्रह्मा न चख्शे मुरनिन्न चख्ये न चाचचौ च यथेन्दुमौलिः ॥११॥ ११. स कर्ण उपशान्तत्वादनिष्टख्यातारमप्यप्रियवक्तारमपि नरं प्राजितुं निराकतुं न हि नैव क्शाता वक्ता किं तु ब्रह्म परमध्येयमोमोकारं तथा चक्श उच्चारितवान् यथा ब्रह्मा न चशे यथा मुरजिद्विष्णुर्न चख्ये यथेन्दुमौलिश्च हरश्च नाचचक्षे । पर्यभूत् । व्यवोचत् । इत्यत्र "अस्ति" [१] इत्यादिना भूवचौ ॥ अशि. तीति किम् । अस्ति । मुवाणः ।। विवाय । इत्यत्र "अर्घन्' [२] इत्यादिना वीः ॥अघक्यबलचीति किम् । समाजे । समज्याम् । समजे । अजानाम् ॥ प्रेवेता प्राजिता । प्रोवयण्यम् प्राजन । इत्यत्र "त्रने वा" [३] इति वा वीः॥ अन्ये स्वने प्रत्यये यकाररहिते व्यञ्जनादौ चाविशेषेण विकल्पमिच्छन्ति । प्रवेता प्राजिता । प्रवेतुम् प्राजितुम् ॥ क्शाता । ख्यातारम् । अत्र "चक्षो वाचि" [४] इत्यादिना क्शाङ्गख्यागौ। क्शे । चख्शे । चख्ये । अत्र “न वा" [५] इत्यादिना वा क्शाङ्ख्याङ्गौ ॥ पक्षे । भाचचक्षे ॥ चल्शे । अत्र "शिव्याद्यस्य द्वितीयो वा" [१.३.५९] इति कस्य खः । १ ए बी स्शे सुर. २ बी चक्ष्ये च. ३ ए क्षेष यो. १ए मो मोकार त . सी मो आकारं. २ सी शेन चस्शे मु. डी स्शे मु. ३ पयासुर . ४बी चल्शे य. ५५ चौ ॥ प्रशि. ६ ए °स्ति । धुवा. ७ सी डी गः ॥ म्यवा. ८ ए षड् ई. ९५ बी ई क्यवल'. १० ए ज्या। समनो । . ११ए प्रचेता. १२ ए प्रायवण्यम् प्रोज. १३ बी दौ पावि. १४९ ता । स्योता. १५ बी चक्शौ । च. डी चक्षे । च. १६५ पसे। Page #790 -------------------------------------------------------------------------- ________________ [ है० ४.४.६. ] दशमः सर्गः । ७६१ भ बलिं भ्रष्टुमथाज्यमाज्ञां प्रत्तः प्रदत्तः कुसुमानि राजा । 3 नीच्ताहुतिस्तैर्गुरुवीन्तमन्त्रैर्देव्यै विदत्तासन आवभासे ॥ १२ ॥ उ १२. राजा कर्ण आवभासे शुशुभे । कीदृक्सन् । गुरुणाचार्येण विशेषेण दीयैन्ते स्म गुरुवत्ता ये मत्रास्तैः कृत्वा देव्यै लक्ष्म्यै विदत्तासनो वितीर्णपीठस्तथा बलिमुपहारं भै पक्तुमथ तथाज्यं घृतं भ्रष्टुं विलीनयितुमाज्ञामुत्तर साधकानामादेशं प्रत्तः प्रदातुमारब्धस्तथा देव्यै कुसुमानि प्रदत्तः प्रदातुमारब्धस्तथा तैर्वस्याज्यकुसुमैः कृत्वा देव्यै नीताहुतिदत्तहव्य: । पीठमंत्रोच्चारपूर्वं देवीं पीठे स्थापयित्वा वलिभिः पुष्पैराहुतिभिश्च पूजयन् राजाभादित्यर्थः ॥ जजाप नासाग्रनिदत्तनेत्रोक्षमूत्रमुत्ताङ्गुलिकः क्षितीशः । सुदत्तचित्खे विदवत्तमन्त्रैरनून्त पुप्पैरनुदत्तहोमैः ॥ १३ ॥ : १३. क्षितीशः कर्णो जजाप । कैः कैः कृत्वा विदवत्तमंत्रैर्विदा गुरुणावत्ता दत्ता ये मत्रास्तैस्तथानूत्तपुष्पैर्दत्तकुसुमैस्तथानुदत्ता ये होम अग्नौ तिलादिहवनीनि तैश्च मत्र जापं पुष्पजापं होमजापं च चकारेत्यर्थः । कीदृक्सन् । नासाग्रनिदत्तनेत्रस्तथासूत्रसूक्ताङ्गुलिको जैपैमालिकायां संस्थापिताङ्गलिकस्तथा ख आकाशे सुदत्त चित्संनिवेशितचित्तोखि लेन्द्रियविषयव्यावृत्त्या निराकारध्यानं कुर्वन्नित्यर्थः ॥ १ए 'माझा प्र'. ५ बी डी 'पुष्पैर. २ ए नीत्याहु . ३ सी डी से ॥ स रा ४ ए नाशाय . . १ सी डी 'ण हीय. २ एयते स्म . ३ ए सी डी 'वीत्ता म. ४ एभष्टुप. ५ ए तं स्रष्टुं. ६ ए 'न्यै नीत्वाहु". ७ए मत्रोचा. ८ए बहुलि ९ए मत्रिविं'. १० बी माग्नौ ११ सी डी 'नादि तै. १२ पक्षमूत्रसूत्रागुलि १३ ए पनालि १४ ए 'चित्सनि° १५ बी 'तोखले'. ९६ Page #791 -------------------------------------------------------------------------- ________________ ०६२ ख्याश्रयमहाकाव्ये [कर्णराजः] आत्तावदत्तैलिभिः स इत्थं समाहितो धीतसुधारसो नु । स्थितः सितांहा अदितामितौजा दिनान्यमातानि तपःशिताङ्गः ॥१४॥ १४. स कर्णोमातान्यसंख्यानि दिनानि स्थितः । कीदृक्सन् । इत्थमुक्तरीत्यात्ताबदत्तरात्ता: पूर्वमुत्तरसाधकेभ्यो गृहीता येवदत्ताः पंचालक्ष्म्यै प्रदत्तास्तलिभिः पूँजोपकरणैः कृत्वा सिताहा विनाशितविघ्नस्तथा तपःशिताङ्गस्तपश्चरणकृशदेहोत एवादिता मितौजा अप्रतिहतासंख्यर्तपःप्रभावस्तथा समाहितः समाधिवानत एव धीतसुधारसो नु पीतपीयूष इव ॥ अन्येचुरच्छातनिशातबुद्धौ हित्वान्यकर्माच्छितसंशितेसिन् । अभूजहित्वा समयं स्वसामग्रिकामजाहित्व ऋतुर्घनानाम् ॥१५॥ १५. अन्येयुर्घनानामृतुर्वर्षाकालोभूत् । किं कृत्वा । समयं स्वकालं जहित्वा त्यक्त्वाकाल इत्यर्थः । तथा स्वसामग्रिकां विद्युदादिसंपदमजाहित्वा गृहीत्वा । क सति । अस्मिन्कएँ । किंभूते । अच्छाताखण्डिता निशाता तीक्ष्णा बुद्धिर्ज्ञानं यस्य तस्मिन् । तथान्यकर्म तपस इतरद्राज्यादि कार्य हि त्वांच्छितमखण्डितं संशितमसिधारातीक्ष्णं व्रतं यस्य तस्मिन् । यद्वा । अकर्मकत्वविवक्षीयां संश्यति स्म संशितो व्रते यत्नवान् । अच्छितो यः संशितस्तस्मिन् । १ ए बी सी आत्तावदत्त. २ ए तः सतां. ३ ए तासितो. ४ ए हितान्य. ५ सी डी स्थित . १५ बीसी 'त्यात्तावदत्तरात्ताः पू. २ डी 'दत्त्ताः प. ३ डी दत्तास्ते'. ४ए पूजौप. ५ ए देशोत. ६ ए तपप्र. ७ए तमुधा . ८ बी यूख १. ९ए क्त्वा इका'. १० सी डी त्वा क. ११ ए त्वा इच्छि'. सी रीवा सित. १२ ए क्षाया सं. १३ ए संसितो. १४ ए असितो. .१५५ 'न् | ई. Page #792 -------------------------------------------------------------------------- ________________ [है. ४.४.१४.] दशमः सर्गः। ७६३ भष्टुम् भ्रष्टम् । अत्र "भृजो भ" [ ६ ] इति वा भर्ज ॥ प्रस्तः प्रदत्तः । अत्रे “प्रादाग' [ ७ ] इत्यादिना वा तः ॥ नीत्त निदत्त । वीत्त विदत्त । सूरत सुदत्त । अनूस्त अनुदत्त । भवस्त अवदत्तैः । अत्र "निवि" [ ८ ] इत्यादिना वा त्तः ॥ आत्त । इत्यत्र "स्वराद्" [९] इत्यादिना त्तः ॥ अध इति किम् । समाहितः॥ अवदत्तैः । अत्र "दत्" [१०] इति दत् ॥ अध इत्येव । धीत ॥ अदित । सित । अमित । स्थितः । अत्र "दोसोमास्थ इः" [ 1] इतिइः ॥ गामादाग्रहणेष्वविशेष इति मा माङ्-मेडा ग्रहणम् । अन्यस्तु माझ्मेडो. रेवेच्छति । मातेस्तु । अमातानि ॥ अंच्छित । अच्छात । शित निशात । इत्यत्र "छाशो" [१२] इति वा-इः॥ संशिते । अत्र “शो वते" [१३] इति-इः ॥ हित्वा । इत्यत्र "हाको हिः क्वि" [१४] इति हिः ॥ यङ्लुपि। जहित्वा ॥ द्वित्वे पूर्वदीर्घत्वमपीच्छन्त्येके । अजाहित्वा । उभयत्रेटि-भातो लुक् ॥ जग्धप्रकाशा विहितान्धकारा दिवं प्रजग्ध्याभिजियत्सर्वःक्ष्माम् । मेघा जेलोधैरघसन्सघासैः स्फुटप्रैवासिपघसर्दिगन्तान् ॥ १६ ॥ १६. मेघा जलौघेर्दिगन्तानघसन्न्यापुः । कीदृशाः सन्तः । जग्ध१ए वः भ्याम् । २ ए जलोघे'. ३ ए प्रकासि.. १प मर्ज ॥ प्र. २डी त्तः अ. ३५°त्र प्रदा'. ४जी दत्तः । वी. ५पईत्त । मुत्त. ६डी वद. ७ए 'दत्तः । अ. ८ एमाडो'. ९एडी मस्थितः । अं. १० सी च्छितः । अच्छातः । शि. ११बी ति-: ॥ १२बीति । हि. १३ ए वे दीर्घपू. १४ ए डी टि-अतो. Page #793 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [ कर्णराजः] प्रकाशा भक्षितोद्योता: । अत एव विहितान्धकारास्तथा दिवमाकाशं प्रजग्ध्य व्याप्येत्यर्थः । क्ष्मामभिजिघत्सवो व्यानुमिच्छवः । कीदृशैजलौघैः । सघासैविद्यमानतृणैस्तथा स्फुटं प्रवासिना पान्थानां प्रघसै: पीडकैः प्रादन्तीत्यच्। यद्वा । प्रादनम् अलि प्रघस: । स्फुटः प्रवासिनां प्रघसः पीडा येपु तैः ॥ विहित । इत्यत्र “धागः" [१५] इति हिः॥ जग्ध । प्रजगण्य । इत्यत्र "यपि" [१६] इत्यादिना जैग्धः ॥ अभिजिघत्सवः । अघसन् ॥ कर्मणि पनि । धासैः । प्रघसैः । अत्र “धस्लु' [.१७] इत्यादिना (स्लः ॥ श्रुतीर्जघासाद दृशो यथाब्दस्तथा ववौ नादमुवाय वज्रम् । नदीः पुपूर्वान्पवान्सरांसि स्थलीः शिशीर्वान् शशृवान् गिरीश्च ॥१७॥ १७. अब्दो मेघस्तथा नादं गर्जा ववौ संबद्धवान् । यथा श्रुती: कर्णाजघासाभक्षयदिव । तथा वनं विद्युतं तथोवायारचयद्यथा दृशोक्षीण्याद गां विद्युतं चातितीव्रां चकारेत्यर्थः । उत्तरार्ध स्पष्टम् ।। योद्रीन्दिदीर्वान्ददृवान्बलं तं वध्याः सरास्त्रैरैथ घानिषीष्ट । त्वया वियोगी मरुतापि कोपि त्वां मा वधीदित्यरसन्नुमेघः ॥१८॥ १८. मेघ इति न्विदमिवारसदवोचत् । किं तदित्याह । हे स्मर योद्रीन्दिदीर्वान्वजेणादारयत् । तथा यो बलं बलाख्यं दैत्यं दहवांस्त १५ वी शश. २ सी डी गिरीश्च. ३ डी रवा'. १ए 'जिषित्सिवो च्यामि'. २ ए सी ति हि ॥ ज'. ३ ए बी सी जग्ध । t. ४ डी जग्थ् ॥ म. ५ ए घडि । पा. ६ ए बी घस्रः ॥ श्रु. ७ ए बवा. ८ ए सी सी तीनं च. Page #794 -------------------------------------------------------------------------- ________________ [ है. ४.४.१९.] दशमः सर्गः। ७६५ मिन्द्रं त्वमस्त्रैः शरैर्वध्या अर्थ तथा वियोगी कर्मतापनस्त्वया की ममताप्यासतामत्राणि पुरोवातेनापि कृत्वा घानिपीष्ट हन्यतां तथा स्वां कोपि हरादिरपि मा बधीदिति । वर्षासु हि मेघा गर्जन्ति स्मरश्वातिजैत्र: स्यादित्येवमाशङ्का ।। पुष्पैः स्मरो व्याहत नावधिष्ट शौर्न मत्रायुधमध्यंगाद्वा । प्रत्याययशक्तिमगाजयं स वशं त्रिलोकी गमयंस्तथापि ॥१९॥ १९. यद्यपि स्मरः पुष्पाहत प्राहरन्नं तु शखैरयोमयास्त्रैरावधिष्ट न च भैत्रायुधं मत्रप्रधानमस्त्रं वायव्याद्यध्यंगादस्मरत्तथापि स स्मरो वर्षामाहात्म्येन जयमगात्याप । कीहक्सन् । शक्तिं स्वसामर्थ्य प्रत्याययज्ञापयन्नत एव त्रिलोकी वशं स्वायत्ततां गमयन्प्रापयन् ।। केकारवैस्तव्यधिगम्यते यद्यरावि पड़ाधिनिगांसया तैः । सद्यश्च हंसैरजिगांस्यतार्थ स्म मानसस्याधिजिगांस्यते च ॥२०॥ २०. पैर्मयूरैः केकारवैः कृत्वातिमाधुर्यात्तत्री वीणाधिगम्यते स्मायेते तैर्मयूरैः पंडाधिजिगांसया पंगस्वरपिपठिपया व्यरावि पैड्जस्वरः कृत इत्यर्थः । मयूरा हि षड्नस्वरं कुर्वन्ति । तथा सद्य: केकाश्रवणकाल एव हंसैश्चौजिगांस्यत गन्तुमिष्टमथानन्तरं मानसस्य सरसोधिजिगांस्यते स्म च सुस्मूर्षितम् ॥ जघास आद । इत्यत्र "परोक्षायां न वा" [१८] इति वा घेस्टः ॥ उवाय ववो। अत्र "वेर्वय्" [१९] इति वा वय् ॥ १ डी ध्यगीद्वा. २ बी यस्मा मा. १ए थ यथा. २ सी न शास्त्रं. ३ सी खैरव'. ४ बी मत्रायु. ५ डी 'ध्यगीद. ६ सी जमागा. ७ए यमापत्प्रा. डी यमागा. ८ डी पदाधि'. ९डी पडव. १० वी डी पद्स्व . ११ वी डी पन्नम्व. १२ सी डी 'श्चापिजि . १३ ए मन्दान. १४ डी सरोधि. १५ सी घस्ल ॥ उ. Page #795 -------------------------------------------------------------------------- ________________ घ्याश्रयमहाकाव्ये [कर्णराज] शश्वान् शिशीर्वान् । ददृवान् दिदीर्वान् । पटवान् पुपूर्वान् । अत्र "ः दृनः" [ २० ] इति [ वा ] ऋः ॥ वध्याः । अत्र "हन" [२१] इत्यादिना वधः । अप्राविति किम् । घानिपीष्ट ॥ मा वधीत् । इत्यत्र "अद्यतन्यां वा" [२२] इत्यादिना वधः । वा स्वात्मने । भावषिष्ट । व्याहत ॥ . भगात् । अध्यगात् । इत्यत्र "इणिकोर्गाः" [२३] इति गाः ॥ गमयन् । अधिगम्यते । अत्र "णो" [२५] इत्यादिना गमुः ॥ अज्ञान इति किम् । प्रत्याययन् ॥ इए । अधिजिगांस्यते ॥ है । अधिजिगांसया ॥ इण् । अजिगांस्येत । इत्यत्र "समी" [२५] इति गमुः॥ वनद्धनेनाधिनिगापयिष्यमाणो मयूरोधिजगे सुनृत्तम् । तेनैव चाध्यापिपयिष्यमाणामध्यापिपत्स्वां दयितां च हृष्टः॥२१॥ २१. मयूरो नृत्तमधिजगेधीतवांश्चकारेत्यर्थः । यतः स्वनद्धनेन गर्जता मेघेन का नृत्तमधिजिगापयिष्यमाणो गर्जया पाठयितुमिष्यमाण इव । तथा तेनैवं च वनद्धनेनैव च नृत्तमध्यापिपंयिष्यमाणां शिक्षयितुमिष्यमाणां स्वां दयितां च मयूरी च हृष्टः सन्मयूरो नृत्तमध्यापिपदपाठयत् । मेघगर्जा श्रुत्वा मयूरदम्पती नृत्ताविति तात्पर्यार्थः।। १ ए शुभः. २ टी यत् । म. ३ सी डी इक । म. ४ ए सी टी अधिजि'. ५ डी "स्यते । . ६ एई पाठितु. ७५ई व स्व. ८ई स्वन्द'. ९ए° xox पा. १०बी यिना च. ११ईच है, Page #796 -------------------------------------------------------------------------- ________________ ( है. ४.४.२६.] दशमः सर्गः। ७६७ अध्यष्ट यांस्तान्पुनरध्यगीटाध्यजीगपंतस्त्रैणमितश्च रासान् । हल्लीसमध्यप्यत चेद्भवत्यध्यगीप्य इत्याशु मिथो त्रुवाणम् ॥२२॥ २२. इतोस्मिन्वर्षाऋतौ श्रेणं यान गमानध्यैष्ठापाठीत् । तात्रासान् गेयकाव्यविशेषान्पुनर्भूयोप्यध्यगीष्टाध्यजीगपञ्चान्यस्त्रैणमेव कर्मापीपठच्च रासान्स्वयं द्वित्रिर्वोच्चार्यान्यस्वैणेनोचारयामासेत्यर्थः । वृष्टी हि स्त्रियः प्रमुदिता गसान्ददति । कीटक् । मिथोन्योन्यं त्रुवाणम् । किमित्याह । चेद्यदि भवती त्वं हल्लीसं नारीणां मण्डलीनृत्तमध्येप्यताशिक्षयिष्यंत तदाहमपि हल्लीसमाश्वध्यगीष्ये शिक्षिप्य इति । केचिद्भूतेपि हेतुफले क्रियातिपत्तिमिच्छन्ति तन्मतेत्र क्रियातिपत्तिः ॥ मूर्छात्मिया मेत्यवदंश्विरायाध्यायन्निरायन्पथि कष्टमासन् । पान्थास्तदा व्योम्नि यदा पयोद आटीद्धलाकाततिराटदारात् ॥२३॥ २३. यदा व्योम्नि पयोदो मेघ आटीससार तथारान्निकटे बलाकाततिराटदभ्राम्यत्तदा पान्थाश्विरायाध्यायन्नस्मरन्नवदंश्च । कि. मित्याह । प्रिया जातावेकवचनम् । वल्लभा मा मूर्छादस्मद्वियोगे मा विचेतीभूदिति । अत एव निरायन्यस्मिन्देशे गता आसंस्ततो निर्गता अत एव च पथि जलदुर्गत्वात्कष्टमासन् ॥ न चेद्धनाटिष्य इहाभविष्यं कथं वृषाहं भविता विहस्तः । चिरंतदास्स्वेति वदन्किलास्ते स्म चातकः पत्रपयोपिलिप्सुः॥२४॥ २४. चातक आस्ते स्म तस्थौ । कीटक्सन् । वदन किल मेघदर्श१ई पस्त्रैण. २ ए सी मध्येष्य'. ३ बी यत्पथि. १ए पात्पुन. २ ए मध्येष्य'. ३ ई "यिक्षत. ४ सी व्यति तदा. ५५ 'शिष्य'. ६ ई ते कि. ७ सी प्रशसा. ८बी तदारा. ९ सी दवा . १. ए 'भ्यस्तदा. ११ ए तस्वौ । की. Page #797 -------------------------------------------------------------------------- ________________ ७६८ व्याश्रयमहाकाव्ये [ कर्णराजः] नोत्थकूजितैर्भणन्निव । किमित्याह । हे घन चेत्त्वमिहाकाशे नाटिघ्यस्तदाहं तृपा कृत्वा विहस्तो भविता व्याकुलो भवन्कथमभविष्यंस्तत्तस्माखेतोस्त्वं चिरं बहुकालमास्स्व तिष्ठति । यतः पत्रपयोपि वृक्षपर्णात्पतजलविन्दुमात्रमपि मेघोन्मुक्तजलकणभ्रान्त्या लिप्सुः । एतेनास्य तृष्णाधिक्यमुक्तम् ॥ अधिजगे । अत्र "गा" [२६] इत्यादिना गाः ॥ अधिजिगापयिष्यमाणः अध्यापिपयिष्यमाणाम् । अध्यजीगपत् अध्यापिपत् । इत्यत्र “णा सन्डे वा" [ २७ ] इति वा गाः ॥ अध्यगीष्ट अध्यैष्ट । अध्यगीप्ये अध्यप्यत । इत्यत्र “वाद्यतनी" [२८] इत्यादिना वा गीङ् ॥ अवदन् । अध्यगीष्ट । अध्यगीप्ये । अत्र “अड् धातोर" [२९] इत्यादिनामदादिः ॥ अमाडेति किम् । मा मूछीत् ॥ निरायन् । अध्यायन् । आसन् । इत्यत्र "एति" [३०] इत्यादिना वृद्धिः ॥ आटीत् । आटिप्यः । आटत् । इत्यत्र “स्वरादेस्तासु" [ ३१ ] इति वृद्धिः॥ अभविष्यम् । भविता । इत्यत्र "स्तादि" [३२] इत्यादिना-इट् ॥ अशित इति किम् । आस्स्व । आस्ते ॥ अत्रोणादेरिति किम् । पत्र । उणादि । विहस्तः ॥ चक्रे धनुष्कम्पितिसंगृहीतीर्जयं ग्रहीतुं शमसंवरीता । शरैर्जगत्मावरिता वरीता पीते रतेर्वा वरिता स देवः ॥ २५ ॥ २५. शमसंवरीतेन्द्रियजयस्याच्छादयिता प्रीतेर्वरीता वरो रते, १ई धनुःकम्पि. २ सी डी °यं गृही. १६ त । य'. २ सी अत्र. ३ ए बी 'माणम्. ४ डी अधेष्य'. ५ ई भडतो. ६ सी ध्यास. ७ सी डी पत्र । उ. ८ सी डी यस्यच्छा. Page #798 -------------------------------------------------------------------------- ________________ [है०. ४.४.३३.] दशमः सर्गः । वरित स प्रसिद्ध देवः कामो धनुष्कैम्पितिसंगृहीती: अल्पस्वरत्वात्कम्पितेः प्राग्निपाते धनुषः संग्रहणानि कम्पनानि च चक्रे । यतो जयं ग्रहीतुं वर्षावन प्राप्तुं शरैर्जगत्प्रावरिता ज्यानुवन् ।। तटान्दरिवीदिपान्दीर्नदीः सुखं तेरिथ नाथ केचित् । सद्यो रतिस्त्वां वरिपीष्ट विस्तारिषीष्ट चेत्थं पथिकं प्रियोचे ||२६|| ७६९ २६. प्रिया पथिकमूचे । कथमित्याह । कञ्चिदि । हे नाथ नदीः सुखं सुखेन तेरिथ । कीदृशीरति जलापूर्णत्वेन तटान्दरित्रीविंदारयित्रीस्तथा विटपान्वृक्षान्दरीत्रीः । तथा सद्यो नदीतरणानन्तरमेव त्वां रतिः सुखं निधुवनं वा वरिपीट सेवतां तथा रतिर्विस्तरिषी च विस्तृणीयाश्चेति ॥ व्यस्तारिषुः पटुरणाः कदम्वान्यावारिषुर्वासवकार्मुकं च । समस्तरिष्टाम्बरमावरिष्ट व्यस्तीष्र्ट गां प्रावृत शालं च ॥ २७ ॥ २७. षट्टुरण भृङ्गा व्यस्तारिपुर्वाहुल्याद्विस्तृता अत एव कर्दम्बानि कदम्वतरुपाणि कर्मावारिपुराच्छादयन् । वर्षासु हि धाकदम्बा : पुष्प (प्य ? ) न्ति । तथा वासवकार्मुकं चेन्द्रधनुश्च समास्तरिष्ट विस्तृतमत एवम्बरं व्योमावरिष्ट व्याप । तथा शाङ्खलं च । जातावेकवचनम् । सस्येन हरितानि स्थानकान्युपचाराद्धरित तृणानि वा व्यस्तीति एव गां पृथ्वीं प्रावृत । १ ई कश्चित्. २ मासरि". १ एतासः प्र. २ बी कम्पति ३ ए सी डी °नि चक्रे. ४ सी डी 'यं गृही ५ डी प्र'. ६ एटवि. ७ए 'याश्चेति. ८ ए णाभ्यङ्गा. ९ए दम्बोनि. १० ए बी सी 'पुष्पाणि. ११ सी डी राभिः क. १२ एवान्तरं. १३ एतनृणा". १४ सी वृतः ॥ ए "वृतः ॥ नृपी. ९७ • Page #799 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ कर्णराज ] वृषीष्ट केकां मृदु लास्यपास्तीर्षीष्टाशु ते चेद्भवतास्मृषाताम् । पुरा हि ये व्यस्मरिपूर्वपातां शिखण्डिनीतीवललाप कान्तम् ७७० ॥ २८ ॥ 1 3 · २८. शिखण्डिनी मयूरी कान्तं मयूरं ललापेव मेघदर्शनोत्थस्वरेणोवाचेव । कथमित्याह । हे कान्त भवता ये केकालास्ये हि स्फुटं पुरा वर्षाकालात्पूर्व व्यस्मरिपूर्वपातां व्यस्मरिषातां चिरं त्यागाद्विस्मृते ते केकालास्ये चेद्भवतास्मृपातां मेघालोकेन स्मृते तदाशु केकां भवान्वृषीष्टाश्रीयात्तथा मृदु लस्यं नृत्तमास्तीर्षीष्ट विस्तीर्यादिति ॥ स्मृषीष्ट गोप्त्री भवतेष्टदेवी प्रगोपिता वा स्मरिषीष्ट देवः । यत्ते धैवित्री तर्रुखण्डधोत्री भोः पान्थ झञ्झेत्यरसन्नु मेघः ॥२९॥ २९. मेघोरसन्नु गर्जयावोचदिव । किमित्याह । भौः पान्थ तरुखण्डधोत्री वृक्षवनस्य कम्पिका झञ्झा सेशीकरो वातो यद्यस्मात्ते वित्री कामोद्दीपकत्वेन कम्पिका तस्माद्भवता गोप्ली 'रेक्षिकेष्टदेवी स्मृषीष्ट स्मर्यतां प्रगोपितेष्टदेवो वा भवता स्मरिषीष्टेति ॥ रन्धिर्मेनं ने न किं तु रेध्मापिस्फायिषुर्यो मदनं न चाता । पिस्फासुरस्त्वस्य निचायिता तत्केतक्य ईत्यूचुरिवालिनींदैः 11 30 11 ३ ए · १ प षष्टांशु. २ डी तां कान्तंललापेव शिषण्डिनीति | शिषण्डिनी म.. शिवण्डि'. ४ सी 'नो म° ५ ए धरित्री. ६ डी ई 'रुषण्ड'. ७ ई धिमेनं. ८ बी मैतं न. ९ ए बी डी ननु किं. सी न तु किं. १० डी रेनापि . ११ ए 'पिस्पायि ं. १२ ए 'चायता. १३ सी इत्युचूरि. डी इत्युचु• १४ ए नाद ॥ - १ परिपूर्वषातां चपं त्या. २ सी चिरत्या. ३ ए द्विस्मरिते. ४ ए सी 'वानृषी ५ ए लासं नृ. ६ बी विस्तार्या ७ ए भो भ्यान्थ. ८ डी पान्था त ९ बी ससीक. १० सी डी धरित्री. ११ ए ई रक्षके. १२ बी वास्म. १३ ए भविता. Page #800 -------------------------------------------------------------------------- ________________ [ है ० ४.४.३५.] दशमः सर्गः। ७७१ ३०. केतक्योलिनादैरूचुरिव । किमित्याह । अपिस्फायिपुर्वधितुमनिच्छुः सन्यो मदनं न चाता न पूजयत्येनं मुन्यादिजनं वयं ने न रसन्धिम न न हतवन्तः किं तु रेम वयमेव तं हतवन्त एवेत्यर्थः । तत्तस्माद्यः पिस्फासुर्जीवितव्यादिना वधितुमिच्छति सोस्य मदनस्य निचायिता पूँजकोस्त्विति ॥ प्याता घनः प्यायितृकाम एवं मनासि निष्कोप्टमलं जनानाम् । ध्यानक्रियानिष्कुंषितं तु राज्ञो मनो न निष्कोपितुमीपदासीत् ॥३१ ॥ ३१. एवमुक्तरीत्या प्याता वर्धिष्णुर्घनो जनानां मनासि निष्कोटुमाक्रष्टुं कामवासनया व्याकुलीकर्तुमित्यर्थः । अलं समर्थ आसीन् । यतः प्यायिता वर्धिष्णुः कामो यत्र सः । राज्ञस्तु कर्णस्य पुनर्मनो निष्कोषितुमीपन्मनागपि नालमासीत् । यतो ध्यानक्रियानिष्कुपितं प्रणिधानेनाकृष्टं वशीकृतमित्यर्थः ।। संगृहीतीः । कम्पिति । इत्यत्र "ते" [ ३३ ] इत्यादिना-ईदै ॥ ग्रहीतुम् । संगृहीतीः । अत्र "गृह्ण" [३४] इत्यादिना दीर्घः ॥ वृग । संवरीता प्रावरिता। वृङ् । वरीता वरिती । ऋदन्त । 'वरीत्रीः १ वी यिनका . २ ई कास ए'. ३ ए मनासि. ४ बी नि:को. ५ ए ई कुपितं. ६ ए कोपितु'. १ बी सी त्येतं मु. २ ए ई न र. ३ ए वयंमे'. ४ ए जीवत'. ५ एपित्तमि . ६ए पूजितो कोस्तिति. ७ डी विष्णुपं. ८ ए मनासि. ९ई 'टुका. १० ए सी धिष्णुका. ११ ए कोपितु. १२ ए कृष्णं व. १३ बी हीती। क. १४ डी ट् ॥ गृही. १५ ए रीत्या व. १६ ए "ता । कद. १७ ए ई दन्ता। द. १८ ई दरित्रीः दरीत्रीः । . Page #801 -------------------------------------------------------------------------- ________________ ७७२ व्याश्रयमहाकाव्ये [ कर्णराजः ] दरित्रीः । अत्रं "वृतो न वा " [ ३ ] इत्यादिनां वा दीर्घः ॥ परोक्षादिवर्जनं किम् | तेरिथ । वरिषीष्ट । विस्तरिषीष्ट । आवारिपुः । व्यम्तारिपुः ॥ / प्रावृत आवरिष्ट । व्यस्तीष्ट समस्तरिष्ट । वृषीष्ट वरिषीष्ट । आम्नीपष्ट विम्तरिपीष्ट । इत्यत्र "इड्" [ ३६ ] इत्यादिनेड्वा ॥ अस्मृषाताम् व्यस्मरिपाताम् । स्मृषीष्ट स्मरिपीष्ट । इत्यत्र "संयोगादृतः " [३७] इंतीवा ॥ 1 धोत्री धवित्री । गोप्त्री प्रगोपिता । इत्यत्र “धूगोदितः " [ ३८ ] इतीवा ॥ स्ताद्यशित इत्येव । रधौ । ररन्धिम ॥ अन्यस्त्वत्रापि विकल्पमिच्छति । रेध्मं ॥ एके तु चायिस्फायिष्यायीनामपि विकल्पमिच्छन्ति । चाता निचायिता । freफासुः अपिस्फायिषुः । ध्याता प्यायित् ॥ १२ निष्कोष्टुम् निष्कोपितुम् । अत्र “निष्कुपः” [ ३९ ] इतीवा ॥ १३ १८ १५ निष्कुषितम् । अत्र "क्तयोः " [ ४० ] इतीट् ॥ ३ व्रश्चित्व ऋद्धं तिमिरं जरित्वा देवित्व ऋक्षाध्वनि हार्युषित्वा । द्यूत्वास्त भूभृत्युपितः क्षुधित्वेवात्रान्तरे प्रोपितवान्दिनेशः ॥ ३२ ॥ ३२. अत्रान्तरेस्मिन्प्रस्तावे दिनेशो रविः 'क्षुधित्वेत्र वुभुक्षितीभूयेव प्रोषितवान्देशान्तरं ययौ । यतोस्त भूभृत्यस्ताचले द्यूत्वा विलस्योषित: स्थितः । पूर्वं कीदृग्भूपि । ऋद्धं स्फीतं तिमिरं त्रश्चित्वा १ एश्चित्तु ऋ. २ बी 'ना दी. ३ बी । अवा° ४ ए रिषु । व्य. ६ सी डी मातरि". ७ए इतोडा. ८ सी डी "न्धिन् ॥ अ° १० सी डी ध्म ॥ अपरे तु . ११ सी "कोषि. १२ ए ई निःकुषः. १३ ए ई निःकुषि १४ सी डी 'षितुम् . १५ ए ई तीर ॥ १५ ए क्षुषित्वेव पुभु०. १६ ए त्वा । ऋ. . ०त्र १ ए नृतो. ५ ईस्तीष्ट । स Page #802 -------------------------------------------------------------------------- ________________ [ है. ४.४.४१.] दशमः सर्गः। ७७३ खण्डशः कृत्वा जरित्वा क्षयं नीत्वा च तथाध्वनि ब्योम्नि देवित्वा क्रीडित्वा तत्रैव हारि मनोज्ञं यथा स्यादेवमुपित्वा स्थित्वापि । योपीश ईश्वरः पृथ्व्यां हार्युपित्वास्तभूभृति क्षीणनृप आधारे द्यूत्वा व्यवहृत्य स्थित: स्यात्स क्षुधिन्वा सर्वर्द्धिक्षयागुभुक्षितो भूत्वा देशान्तरं यातीत्युक्तिलेशः ।। गुहासु यद्वावसितं वने वा वावस्तवत्तत्क्षुधितं नु रक्षः । दृशो लुभित्वा लुभितालकश्रि शकाञ्चिताशां तिमिरं निराश॥३३॥ ३३. यद्गुहासु वावसितमत्यर्थ स्थितं यच्च वने वा वनगहने वावस्तवत्तत्तिमिरं दृशोक्षीणि लुभित्वा व्याकुलीकृत्य शक्राञ्चिताशां पूर्वा निराशाभङ्ख्यद्व्यापेत्यर्थः । कीडक्सन् । लुभिता आकुलीकृता येलकाः केशास्तद्वच्छ्रीर्यस्य तत्सर्वदिक्षु प्रसृमरं कृष्णं चेत्यर्थः । अत एव क्षुधितं नु रक्षो बुभुक्षितराक्षस इव। तदपि हि गुहाँसु वने वावसति विसंस्थुलवालं च स्यादत एवं रौद्राकारत्वाल्लोकदृशो व्याकुलीकरोति रुया. द्यप्यत्ति च ॥ दिशो ध्वजैरश्चितवद्रमौकोश्चित्वाभिपूतं परिपूतवत्क्ष्माम् । वपुः पवित्वा सुकलाश्च पूत्वाप्सरोगणोथो पवितः प्रपेदे ॥३४॥ ३४. अथो तिमिरप्रसरणानन्तरं पवितो रूपादिश्रिया पवित्रोप्स१ ए ई वा चाव'. २५ त्तक्षुधि'. सी 'तपुधि'. ३ डी तं तु र. ४ 'कोरिनत्वा'. ५ ए वक्ष्याम्. सी वतक्ष्मा . ६ सी डी वा स्वक'. ७ए पेदेः ॥ अ°. १ सी डी तथार्श'. ई तथाध्व. २ ए पक्षाध्व'. ३ ए तमित्य'. ४ सी वा वावस्त'. ५ ए बी ने वा वाव. ६ ई क्षद्या. ७ ए चाप्येत्य'. ८ एभित्वा आ. ९ बी सी 'लका के. १० ए हि मुगुहासु भुव'. ११ई हाव. १२ई स्थुलं वा. १३ बी सी डी व च री . १४ ए 'वालोक. १५ई ख्याधिप्य'. १६ बी 'विता रू. १७ °विवोप्स'. Page #803 -------------------------------------------------------------------------- ________________ ७७४ ब्याश्रयमहाकाव्ये [कर्णराजः] रोगणो रमौको लक्ष्मीभवनं प्रपद आगतः । किं कृत्वा । ग्मौकोञ्चित्वा पुष्पगन्धादिभिः पूजयित्वा । किंभूतम् । ध्वजैः कृत्वा दिशोञ्चितवत्पूजितवत्सर्व दिग्व्यापकध्वजान्वितमित्यर्थः । तथाभिपूनं चन्दनच्छटादिना पवित्रम् । तथा मां पृथ्वीस्थं लोकं परिपूतवद्दारिद्यमलोच्छेदेन पवित्रितर्वत् । तथा वपुः स्वाङ्ग पवित्वा वेषेण संस्कृत्य । तथा कलाश्च गीतनृत्तादिका: पूँत्वा सतताभ्यासेन निर्मलीकृत्य ॥ तण्या करावक्लिशितो क्लिशिवा क्लिष्ट्वांसमक्लिष्टमथेह काचित् । भावैर्वपुः क्लिष्टवती विलोभित्र्यलोब्धरि क्ष्माभुजि दत्तदृष्टिः॥३५॥ ३५. अथेह रमौकसि काचिद्देवी भावैः सात्विकै रत्यादिभिर्वा कृत्वा 'वपुः क्लिष्टवत्यपीडयत् । राज्ञि भावानां निरर्थकत्वाद्वपुःक्लशमेव चकारेत्यर्थः । किं कृत्वा । अक्लिशितावपीडितो मृदू इत्यर्थः । करौ तघ्या वीणया कृत्वा क्लिशित्वा वादनाय तत्र्याघातेन पीडयित्वा तथालिष्टमंसं स्कन्धं वीणादण्डस्थापनेन क्लिष्ट्वा वीणां वादयित्वेत्यर्थः । कीहक्सती । विलोभित्री साभिलाषात एवालोब्धरि वशित्वान्निःस्पृहेपि क्ष्माभुजि कणे दत्तदृष्टिः ।। न नैष सोढा सहितैव किं त्वेषित्रीरनेष्टाप्यविरोपिता नः । रोष्टाय चेन्नौय्यत एष रेष्टेति भीतिरेषित्र्यपरा ननर्त ॥ ३६ ॥ ३६. अपरा काचिदेवी ननर्त । कीटक्सती । भीतिरेषित्री मर१ डी चिहास. २ ए तीवलो. ३ सी ता न । रो. ई ता नाः । रों'. ४ एटाप्य चे.सी 'टा चे. १ए मौकाश्चि'. २ ए दिशोचित'. ३ ए भिभूतं. ४ ए ई तच्छ. ५ ए च्छेदन. ६ ए वत । त'. ७ ई पूवी स. ८ ए भावै सा. ९ वी करित्या . १० ए वपु कि. ११ ए तो पूदू. ई तौ पटू इ. १२ ए 'मिची सा. १३ ए ती रे". १३ Page #804 -------------------------------------------------------------------------- ________________ ० / [ है० ४.४.४१.] दशमः सर्गः। ७७५ णादिभयस्यापनायिका । कथमित्याह । एष कर्णोनेष्टोपि वशित्वानिः. स्पृहोपि नोस्मानेषित्री: साभिलाषाः सती न सोढा किं तु सहितैव श्रमिष्यत्येवेत्यर्थः । यतोविगेपिताकोधनोथाथ वा चेद्यदि रोष्टा क्रोत्स्यति तदाप्येप कोनिदयालुत्वादौम्यतो रौद्रेणाम्मान्न रेष्टा ने हनिष्यतीति ।। भर्तासि शच्या भरिता नु भानां व्योमाशिताष्टा च दिशस्त्विति । जगावसंस्तोव्यपरा स्तवित्री वस्युत्तरीयं वसनं वसिनी ॥ ३७॥ ३७. असंस्तोत्र्यपरिचितादृष्टपूर्वेत्यर्थः । अपरा देवी कर्ण जगौ गायति स्म । कीदृशी सती । उत्तरीयमुपरितनं वस्त्रं वरूयेकेन करेण परिदधाना । तथा वसनं पारिशेष्यादधोवस्त्रमपरकरेण वसित्री। कर्णस्य मन:क्षोभनाय वस्त्रपरिधानमिषेण स्तनाद्यवयवान्दर्शयन्तीत्यर्थः। तथा स्तवित्री कर्ण स्ववशीकर्तुं गीतमध्ये वर्णयन्ती । कथमित्याह । हे राजंस्त्वं त्विषा कृत्वा व्योमोशिता ग्रंसिता व्यापक इत्यर्थः । दिशश्चाष्टा व्यापकस्तदसि त्वं शच्या भर्ती नु किमिन्द्रः । भानां नक्षत्राणां भरिता नु भर्ता वा किं वा चन्द्रोसीत्यर्थः । इन्द्रचन्द्रौ हि व्योम दिशश्च त्विषां व्याप्नुत इति ॥ शोक्रीमदोत्रीं दवितीसि किं मां न शोचिता कि रवितान किंवा । रोत्री प्रणोत्रीति च वेणुगीयोपालब्ध तं श्रीनवितारमन्या ॥३८॥ ___३८. अन्या देवी श्रीनवितारं लक्ष्मीदेव्याः स्तोतारं तं कर्णमुपा १ ए भासि. २ ए सी तासि किं. ३ ई च वीणु ४ ची लग्नं तं. १ई णादलयस्थाप'. २ ए टाभि व.ई टा व. ३ सी डीई त्वानिःस्प. ४ ए तीना न.५ ई क्रोस्यति. ६ ई तो रोयेण नोस्मा. ७ सी डी रौघेणा. ८ए ट्रेणोस्मानारे. ९ ए न हिनि. १० सी डी हरिष्य. ११ ए परिक. १२ ए 'मासिता. १३ सी डी प्रशिता. १४ ए भत्ता नु. १५ ए षा वामु. Page #805 -------------------------------------------------------------------------- ________________ ७७६ व्याश्रयमहाकाव्ये [कर्णराजः] लब्ध संनिन्दमवोचत् । यतः कीदृशी । वेणुगीत्या वंशस्य गानेन कृत्वा रोत्री वदन्ती प्रणोत्री च परमार्थतः कर्णरूपसौभाग्यादि स्तुवती च । कथमित्याह । हे राजञ् शोकी त्वद्विरह दुःखेन सशोकां तथादोत्रीमसन्तापिका त्वमेव मे प्रिय इति प्रतिज्ञया ते सुखयित्रीमित्यर्थः । मामसि त्वं किं दवितानङ्गीकारेण क्रिमिति संतापयसि ती त्वं मां ने किं शोचिता हा मद्विरहेणासौ वराकी दुःखितेत्येवं किं न शोचसि किं वा मां न रविता नालपसीति ॥ सोतेष कोपं सविता क्षमा वा दुयूपुरस्मानदिदेविषुर्वा । इतीहँदूहार्दिधिपुस्मरान्या समार नाधीतमपीहै गीतम् ॥ ३९ ॥ ४०. अन्या देवीह कर्णविषयेधीतमपि पूर्वपठितमपि गीतं न सस्मार । यतः कीदृशी । इसन्विवर्धिपुरूहो यस्याः सा वितर्काकुला । कथामित्याह । एष कर्णः कोपं मद्ध्यानस्य विनाधायिका एता इति क्रोधं सोता जनयिताँ सु प्रेसवैश्वर्ययोः । वाथ वा संप्रति प्रशान्तत्वाक्षमां सविता तथैषोस्मान्दुघ्पू रिरंसुरदिदेविषुर्वेति । तथार्दिधिपुः कर्णरूपदर्शनाद्विवर्द्धिषुः स्मरो यस्याः सा कामविह्वला च ॥ १ए मां व दु.ई मां च दु. २ ए तीत्सपूहा'. ३ ए °ह गतिम् . १ डी'म तमिदम. २ सी समिदम'. ३ ए यत की. ४ ए तीत । क. ५ डी 'श्रीससन्ता. ६ ए था त्व गां न. ७ सी त्वं मा किं न शो. ८ डी मां किं न शो ९ बी न शो'. १० ए ति ॥ सौते". ११ ए पि गी . १२ बी ईछवि . १३ ए तर्काकु. १४ ए एसा ई. १५ ए क्रोध सो. १६ डी सोतां ज. १७ बी सी डी ई ता संप्र. १८ सी डी प्रश. १९ डी मुरादि. २० बी हिंषु स. Page #806 -------------------------------------------------------------------------- ________________ [है. ४.४.४१] दशमः सर्गः । अधिप्सुमाशियियुं युयूषु शिश्रीपसे किं नै दिदम्भिपो माम् । विभ्रक्ष्यमाणां यियविष्वनङ्गानलेन विभ्रंजिषसि त्वमाः किम् ॥४०॥ धार्य बुं विभरिष्वलज्जापितीङ्गित काचिदनर्णन्षुः । भावैर्बलात्मोणुनविष्यमाणा तालं बिभर्षुः सहसा तमूचे ॥४१॥ ४०. ४१. काचिद्देवी सहसा रत्यादिपरवशत्वेनापर्यालोचितमेव तं कर्णमूचे । कीटक्सती । कर्णदर्शनाद्भावै रत्यादिभिर्बलात्प्रोणुनविष्यमाणा व्याप्नुमिष्यमाणात एवार्लज्जा निर्लज्जतां बिभरिपुं पोषयितुमिच्छु धारयितुमिच्छु वा धाय प्रागल्भ्यं बु पुरत एव चेङ्गितं स्मरचेष्टितमैनूणुनूपुः प्रकटयितुमिच्छरत एंवे च तालं चञ्चपुटादि बिभर्पुर्धारयितुमिच्छुस्तालं वादयन्तीत्यर्थः । कथमूच इत्याह । हे दिदम्भिषो 'दैम्भितुमिच्छो मां किमिति न शिश्रीषसे न सेवितुमिच्छसि । किंभूतामधिप्तुं दम्भितुमनिच्छं तथाशिश्रयिषू सिसेविपुं तथा युयूषुमोलिङ्गितुमिच्छं तों आः खेदे यियविष्वनङ्गानलेन संब १ई शिश्रियि. २ ए यिपु यु. ३ ए न विद. ४ सी ई भ्रजिष". ५ ए त्वमा कि. ६ ए °य विभू. ७ डी वुर्भूर्यु. ८ई भूपुर्वि. ९ए "पुंबिभ'. १० डी मितानि. ११ ए नूर्णनू. १ ए कर्ममू. २ ई भिवला. ३ बी नंवि. ४ ए माणो भ्यानुमि. ५ सी 'मिच्छुरतxxएव च ता. ६ डी लज्जा नि'. ७ सी ई रिपुं पो. ८ ईपुं प्रोष. ९ ए तुनिच्छु. १० एमिच्छ वा. ११ ए पाष्टय प्रा. १२ ए भूपुर. १३ ए मचूर्णनपुः. १४ ई नूर्णनू. १५ बी सी डी व ता. ई वथ ता. १६ ए पोर्दम्भि. १७ ई दन्दम्भि. १८ ए निच्छुत. १९ ए ई शिश्रीपुं. २०६ 'पुं त°. २१५ पुना लि. २२ सी डी मालङ्गि. २३ई हितमि . १४ एथा आ खे. २५ बी यथिवि . २६ ए नायले. Page #807 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ कर्णराजः ] भवितुमिच्छुना कामाग्निना विभ्रक्ष्यमाणां देग्धुमिध्यमाणां मां किमिति विभ्रजिपस्यनङ्गीकारेण दग्धुमिच्छसीति । अलज्जामित्यत्रेतिशब्दो भिन्नक्रमेत्र योज्यः ॥ मानाद्यया जिज्ञापयिष्यसे न बुर्व्वय से नापिपतिष्यसे न । प्रपित्सुर्विवरीपुरास्तां ध्यातासि चित्ते सिसनिष्वलजः ७७८ 11 82 11 ततः सिषास्वा तितनिष्यमाणमुदा मया शुष्कधुनीं तितीर्ष्या । तितंस्यतेनुत्तितरीषु चक्षुर्मुधा स्त्रियीत्येष कया चिदूचे ॥ ४३ ॥ 1 ४२. ४३. कयाचिद्देत्र्या एष कर्ण ऊचे । कथमित्याह । यस्मात्त्वं यया सुभगया मानात्सौभाग्याहंकारान्न जिज्ञपयिष्यसे न तोषयितुमिष्यसे न वुवूयसे याचितुं सेवितुं वा नेष्यसे न चापिपतिष्यस आगन्तुमपि नेष्यसे । आः खेदे कोपे वा । तां नायिकां सिसनिषुः सेवितुमिच्छुरलज्जा यस्य स निर्लज्जोसि त्वं चित्ते ध्याता स्मरंसि । कीदृक्सन् । तां ज्ञीप्सु स्तोषयितुमिच्छुः प्रपित्सुर्गन्तुमिच्छुर्विवरीषुः सेवितुमिच्छुश्च । तैतैस्तस्माद्धेतो स्तितनिष्यमाणा त्वद्रूपातिशयदर्शनाद्विस्तारयितुमिष्यमाणा मुद्यया तया । अत एवं रागोल्लासेन सिषास्वा त्वां ११ १२ १७ SE १८ वर्ष से. २ डी 'पुरीस्तां. ३ ए नष्ट. शुष्कधु'. €°átui faˆ. सीडी'चे ॥ एष कर्णः क. 1 क्षुधान्य. ५ ई ४माण: मु. ८ डी त्वयात्ये ९ बी ४ई दनुमि ५ बी सी ८ एष्यते न. ९ ए ई तां जीप्स.. ०. १ एना विवक्ष्य. २ ई दमि. ३ ई णां किं . डी ई देव्योचे. ६ई मया. ७ एष्यते न. "स्य नि. १० एरप्ति । कीदृक्संज्ञांस्तां ज्ञी. 'मित्सु प्र' सी 'मिच्छुर्वि १३ ई "विच्छुर्ग'. १५ बी तत्तस्मा. १६ ए 'द्विस्तर. १७ सी डी व च रा. ११ १४ सी डी ११ ए च्छ्रुस्तत. Page #808 -------------------------------------------------------------------------- ________________ [है. ४.४.४१.] दशमः सर्गः। सेवितुमिच्छन्त्या मयानुत्तितरीष्वगाधलावण्यामृतनिमग्नत्वेनोत्तरीतुमनिच्छु चक्षुस्त्वयि विषये मुधा निरर्थकं तितंस्यते दर्शनाय विस्तारयि. तुमिष्यते । यतः कीदृश्या । शुष्कंधुनी निर्जलनदी तितीर्वानुरागरसरहितत्वाच्छुकनदीतुल्यं त्वां दुःखकारि निरर्थकं चाभिलपन्त्येत्यर्थ इति ॥ दिमाग्दरिद्रामुतनुस्तपोभिलक्ष्मी भनेतादिदरिद्रिपुर्ना । विसिस्मयिष्वा पिपविष्यमाणोरिरिथ्यसेनेंशिशिपुश्रिया त्वम्॥४४।। तेजस्तमिस्रं चिकरीपदाजिगरीपदास्त्वाजिजिपत्यधीशम् । त्वया तपः किं दिधरिष्यते तद्यद्भिक्षुकैरादिदरिष्यते हि ॥४५॥ पिपृच्छिषु मां निहनिष्यसि त्वं करिष्यसे नोत्तरमुच्चित्सुः । चिचर्तिपुश्छद्म च चेतितृत्स्वा तर्दिप्यसेनेन मयामुना तत् ॥४६॥ चिकर्तिपूनप्यचिकृत्सुमुञ्चिच्छ्रुत्सावचिच्छिर्दिषुपित्यमुं द्राक् । उक्त्वा निवृत्सुः प्रनिनर्तिषुभ्रूः काचिद्विलक्षाजदलान्यकर्तीत ॥४७॥ १एग्ददिदा. २ए क्ष्मी भुजे'. ३ एई जेयादि. ४ ए विस्म. बीई विसरम': डी वि जिस्म'. ५ सी डी रिरण्य. ६ ई रिषिस'. ७ए सी मिश्रां चि. बी मिश्रं चि. ई मिश्रा चि'. ८ ई विधिरि . ९ ए बीई °च्चिभृत्सुः. १० डी तहिण्य. ११ ए चिच्छेदि. १२ ए उक्ता नि. १३ ई निनित्सुः. १४ ई चिदल. १५ ए बीई तीन् ॥ का. १ ए त्वेन त्वत्त'. सी वेनत्त. ई वेन तूत'. २ ए कधनी. ३ सी डीतीर्वानु. ४५ °ससहि. ५ ए दुःरकका'. बी दुरकका . ६ वी 'भिलाष. ७ए पन्तेय.ई पन्तीत्य. Page #809 -------------------------------------------------------------------------- ________________ ७८० ब्याश्रयमहाकाव्ये [कर्णराजः] ४४-४७. काचिद्देवी कर्णक्षोभलक्षणकार्या सिद्धेविलझा सत्यज. दलानि क्रीडाकमलपत्राण्यकर्तीच्चिच्छेद । विलक्षो हि पत्रकर्तनभू. विलेखनादि कुरुते । किं कृत्वा । विलक्षामुं कर्णमुक्त्वा । कीदृक्सती । कर्णमनःक्षोभनार्य निनृत्सुनर्तितुमिच्छुस्तथा निनतिषू नर्तितुमिच्छू भ्रुवौ यस्या: सा च । कीदृशममुम् । चिकर्तिपूनपिच्छेत्तुमिच्छूनपि रोद्भुमिच्छूनपि वा शत्रूनपीत्यर्थः । अचिकृत्सुं जितद्वेषत्वात्प्र. तिकर्तुमनिच्छं तथोच्चिच्छ्रुत्सावपि । अपिरत्रापि योज्यैः । क्रीडितुमिच्छावपि मित्रेपीत्यर्थः । अचिच्छर्दिषु जितरागत्वात्क्रीडितुमनिच्छुम् । कथमुक्त्वेत्याह । हे राजन्नदिदरिद्रपुर्दरिद्रः सन्नदरिद्रीभवितुमिच्छर्ना नरो लक्ष्मी देवतां दारिद्योच्छेदाय भजेत सेवितुमर्हति । कीहक्सन् । तपोभिः कृत्वा दिप्राग्दरिद्रांसुर्दिदरिद्रासुः कृशीभवितुमिच्छुस्तै नुरङ्गं यस्य स त्वं तु विसिस्मयिष्वाश्चर्यभूतैयाशिशिषुश्रिया सर्वाङ्गं व्याप्नुमिच्छन्त्या लक्ष्म्या राज्यश्रिया पिपविष्यमाणः पवित्रीकर्तुमिष्यमाणः सन्नङ्गेरिरिष्यसे गन्तुमिष्यसे सेवितुमिष्यस इत्यर्थः । अत एव । आ विस्मये । तमिस्रं तिमिरं चिकरीषत्क्षेनुमिच्छाजिगरीषेद्रसितुमिच्छ प्रचण्डमित्यर्थः । तेजोङ्गदीप्तिस्त्वा त्वामधीशं राजानमधिजिषति प्रकटयितुमिच्छति तस्माद्धि स्फुटं यत्तपो भिक्षुकैभिक्षाचरैरादिदरिष्यतेङ्गीचिकीर्ण्यते तत्तपस्त्वया कि केन हेतुना दिधरिष्यते । १ए दे विल'. २ ए तीचिच्छे. ३ ए सी डी लेषना'. ४ क्षासं क. ५ सी क्षोभाय. ६ एबीई य ननृ. ७ ए. प्रतिनि. ८ ए चितु. .ई सा । की'. १. ई पि श. ११ ए सुं चित'. १२ई तुमिच्छं. १३६ 'ज्यः । कीडि'. १४ ए जिगत . १५ बी पुदरि'. १६ई लक्ष्मीदे'. १७ डी दामः १.१८ ए °द्रासुकृसीभ. १९ए स्तमुरगं य.२०एई विसरम. २१९ तयाः शि. २२५ बीमाण स.२३॥ "रिरंभ्य'. २४वी से रन्तु'.सी से पन्तु.२५५ °से इ'. २६६ थे। तिमि. २७ ए मिस्रांति'. सी मिश्रांति'. २८५ रीपत्क्षेषुमिच्छाजि .सी रीषुत्क्षे०.२९ ए पसि.३० सी डी तेत'. ३१ वीना दभिरि' Page #810 -------------------------------------------------------------------------- ________________ [है० ४.४.४६. ] दशमः सर्गः। ७८१ ५ अन्तर्भूनणिगर्थः सकर्मकः । धेर्तुमिष्यते चरितुमिष्यत इत्यर्थः । तथा चेत्त्वमुञ्चित्सुः कोपेन हन्तुमिच्छुः सन् पिपृच्छिषुमुक्तरीत्या प्रष्टुमिच्छं मां निहनिप्यसि चपेटादिना ताडयिष्यसि । तथा चत्वं छद्म ध्यान्यहं मौन्यहमित्येवं मायां चिचर्तिपुर्णन्धितुमिच्छश्चिकीर्षुः सन्नुत्तरं पूर्वपृष्टप्रतिवचनं न करिष्यसे च तत्तदा तितृत्स्वा जिघांस्वा मयामुना प्रत्यक्षेणाब्जेन कृत्वा त्वं तर्दिप्यसे हनिष्यस इति ॥ जरित्वा । ब्रश्चित्वा । इत्यत्र “जर्वश्चः क्त्वः [ ४१ ] इतीद ॥ देवित्वा वृत्वा । इत्यत्र "उदितो वा" [ ४२ ] इति वेद ॥ क्षुधितम् । क्षुधित्वा । उषितः । प्रोपितवान् । उपित्वा । इत्यत्र "क्षुध्" [ ५३ ] इत्यादिना-इट ॥ यङ्लुपि वावसितम् । यलुपि नेच्छन्त्यन्ये । वावस्तवत् ॥ लुभित । लुभित्वा । अजित । अजितवत् । अजित्वा । इत्यत्र "लुभि" [४५] इत्यादिना-इद ॥ अभिपूतम् परिपूतवत् पूत्वा पवितः पवित्वा । अक्लिष्टम् । क्लिष्टवती क्लिष्ट्वा अक्लिशितौ क्लिशित्वा । इत्यत्र “पूर" [१५] इत्यादिना वेद ॥ __ सोढा सहिता। अलोधरि विलोभित्री। अनेष्टा एपित्रीः। रोष्टा भविरोपिता। १ बी धृडा अ°. २ ए धर्नुमि .. ३ ए °च्चिभृत्सु को. बीई चिभृत्सुः. ४ ए बी मित्सुः स. ५ ए मिच्छु मां. ई मिच्छं मा. ६ ए मौनाह'. ७ ए 'त्येव मा. ८ सीई यां विवर्ति . ९ए पुग्रन्धि'. १० डी प्रथितु. ११. मित्सुश्चि. १२ ए समुत्त. १३ ई नं क. १४ सी डी प्यसि च. १५ ए च वत्त. १६ ए त्वा स्व तदिष्य'. १७ ए सी से ०.१८ बी सीवश्च क्त्व:. १९ ए क्षुषित्वा. २०ई "षित । प्रो. २१ ए सी त । ५. २२ ए अलिष्ट'. २३ एटा पषि. २४ एत्रीः । रोष्टा । रोषित्रीश्च वि. डीपी: । राष्ट्रा. Page #811 -------------------------------------------------------------------------- ________________ ७८२ व्याश्रयमहाकाव्ये [कर्णराजः] रेष्टा रेपित्री । इत्यत्र "सहलुभ" [४६] इत्यादिना वेद ॥ कश्चित्तु पठति । अशिभृगस्तुशुचिवस्तिभ्यस्तकारादौ वेद । अष्टा अशितो। भर्ता भरिता । असंम्नोत्री म्नवित्री । शौकीम् शोचिता । वस्त्री वसिनी ॥ तयाँ रु-नु-सु. दुभ्योपरोक्षायां वेट् । रोत्री रविता । प्रगोत्री नवितारम् । सोता सविता । अदोत्रीम् दविता ॥ इंवन्त । दुयुषुः अदिदेविषुः । ईर्सत् अदिधिषु । विभ्रेक्ष्यमाणाम् बिभ्रजिषसि । अधिप्सुम् दिदम्भिषो। शिश्रीपसे आशियिपुम्। युयूपुम् यियविषु । अनूर्णनूषुः प्रोणुनविष्यणा । बुभू[ः बिभरिषु । जीप्सुः जिज्ञपयिष्यसे । सिषास्वा सिसनिपु । तितस्यते तितनिष्यमाण । प्रपित्सुः आपिपतिप्यसे । बुवूय॑से विवरीषुः । ऋदन्त । तितीर्वा अनुत्तितरीघु। दिदरिद्रौसु। अदिदरिदिषुः । अत्र "इवृध." [४७ ] इत्यादिना वेट् ॥ भरेति शवा निर्देशो यङ्लुपो विभतेश्च निवृत्यर्थः । बुभूर्षुः । बिभर्तेरपीच्छन्त्येके । इडभावपक्षे गुणमपि । बिभर्षः बिभरिपु । तन्मतसंग्रहार्थ कृतगुणस्य भृगो निर्देशस्तेनेडभावप. क्षेपि गुणः स्यात् ॥ मरिरिष्यसे । विसिमयिप्वा । पिपविष्यमाणः । अजिजिपति । ३१ १बी विती ।. १ एचिभ्यस्ति'. ३ ए ता । सा. ४ बी श्रीम् । शो'. ५ सी डी की शो'. ६ ए शोतिता. ७ ए °था ऋतुपुसु. डी °था कनु'. ८ सी रुतुई. ९ ए इदं च । दु. १० एभ्रक्षमाणा बि'. ११ बी युयूंषुम् । वियिवि. १२ ए यू' यि'. १३ ए नूपुः प्राणु . १४ ए °माणो । बु. १५ डी 'निषुः । ति°. १६ डी माणा प्र. १७ ए ण । प्रेषित्सु आ . १८ सी 'पित्सु मा. १९ वुभूय . २० ए सी रीपु । ऋ. २१ ए पु । दद. २२ डी द्रासुः म. २३ ए अदद. २४ सी "रिद्रषु । अ. २५ ए दिपु । अब . २६ ए भरति. २७ ए बी सी डी तिशिवा. २८ डी °रिषुः । त'. २९ डी गोनिंद'. ३० सी निदेश'. ३१ ए यिषा । पि. Page #812 -------------------------------------------------------------------------- ________________ ७८३ [ है ० ४.४.'...] दशमः सर्गः। अशिशिषु । चिकरीपत्। आजिगरीपत् । दृङ् । आदिदरिप्यते। धङ्। दिधरिष्यते। पिपृच्छिम् । अत्र "ऋस्मि०" [ ४८ ] इत्यादिना-इट् ॥ निहनिप्यसि । करिष्यसे । अत्र "हनृतः स्यस्य" [ ४९] इतीद ॥ कृतत् तैप वा। चिकृत्सुम् चिकर्तिपून् । उच्चित्सुः । चिचर्तिपुः । निनृत्सुः प्रनिनतिषु । उच्चिच्छृत्सौ अचिच्छर्दियुम् । तितृत्स्वा तर्दिष्यसे । अत्र “कृतचूत." [५० ] इत्यादिना वेट् ॥ असिच इति किम् । अकर्तीत् ॥ स्वस्त्वं गमिप्यस्युत गंस्यतेधिजिगांसुनान्तः किमपीह मोक्षः । यत्तेधिपूर्व जिगमिष्वभिख्या स्त्रैणं प्रति प्रस्नवितासि नान्तः ॥४८ उक्ष्णा या स्नोष्यत आशु शैलैरुत्क्रस्यतेब्धेः क्रमिाथ वीर्वः । भूर्वा ऋमित्री ऋमितासि मा त्वं तदा प्रकल्सासि रतौ विवृत्साम् ॥४९॥ पाता न मां त्वं शकिताप्यशत्क्रीमखेदिता यद्यधुनातिखेत्रीम् । क वेदिता मां ननु मृत्युवेत्रीं यत्कृत्ययोद्धापि न बोधिता किम् ॥५०॥ श्वेत्ता त्वमश्वेदितवन्मयासि वृतः श्रितः कीर्णहियेत्युदित्वा । स ऊर्गुतो ध्यानयुतो जिघृक्ष्वा करेण निल्न भिया कया चित् ॥५१॥ १ ए गांमुना. २ ए भिख्या स्त्र. ३ ए प्रलंवि०. ४ सी दा स्तोष्य'. ५ ए 'रुत्कंस्य. ६ ए तानचौर्वः. ७ ए कस्स्फासि. ८ ए त्वं शंकि . . ए नभया. १ए 'शिपुः । विक. २ बीते । धुं. ३ ए सी षु । '. ४ ए 'नृत स्य. ५ बी तैपु वा. ६ बी चिकिति'. ७ ए चिभूत्सु. ८ ए सिंषु । नि° ९ए रसुः नि: १० ए डी विषुः। सचिनृत्सौ अविच्छ. ११ ए डी पु । ति. १२ ए तमृत्यत्या . सी तमृतेत्या. Page #813 -------------------------------------------------------------------------- ________________ ७८४ व्याश्रयमहाकाव्ये [कर्णराजा ४८-५१. कया चिद्देव्या नि नभिया निर्भययात एव करेण कृत्वा जिघृश्वा तं प्रहीतुमिच्छन्त्या सत्या ध्यानयुतो योगी स कर्ण उ त आच्छादितः स्वाङ्गेन व्याप्त आश्लिष्ट इत्यर्थः । किं कृत्वा । पदित्वा । किमित्याह । हे राजंस्त्वद्गतचित्तत्वात्तेभिख्यां कर्ण इति नामान्तश्चित्तेधिपूर्व जिगमिवधिजिगमिषु पठितुमिच्छ स्मर्तुमिच्छु वा बैणं देवाङ्गनौघं प्रति लक्ष्यीकृत्य यदसि त्वं न प्रेनविता नाई। हृदयीभवसि न प्रसीदसीत्यर्थः । तत्त्वं किं स्वर्गमिष्यस्युताथ वेह लक्ष्मीगृहेन्तश्चित्ते किमध्यज्ञेयं रहस्यमधिजिगांसुना पिपठिपुणा जपतेत्यर्थः । त्वया मोक्षो गंस्यते । ईदशैस्तपोजपैः स्वर्गापर्वौँ स्वप्नेपि ते दुर्लभावित्यर्थः । अथ वा यदोक्ष्णा बलीवन स्तोष्यते पयः क्षारष्यतेथ वा यदा शैलैराशूक्रस्यत उध्वं यास्यतेथ वा यदौर्वो वडवाग्निरब्धेः सकाशाकमिता गन्ता निःसरिष्यतीत्यर्थः । वा यद्वी भूः पृथ्वी ऋमित्री स्वपदाभ्यां संचरिष्यतीत्यर्थः। तदा त्वं मां क्रमितासि गमिष्यसि सेविध्यस इत्यर्थः । तथा तदा रतौ निधुवनविषये विवृत्सां प्रवर्तनेच्छां प्रकल्मासि विधास्यसि क्लए अन्तर्भूतणिगर्थः सकर्मकः । यदोक्षादीनां प्रेम(न)वादि भविष्यति तदानया देव्या सहाहं रस्म इति त्वया १ बी तं गृही. २ सी 'वादित्वादिशकि. ३ ए "दित्या । कि. ४ ए त्वाभि". ५ बी सी डी न्तश्चेतस्यधि'. ६५ मिषु प०. ७५ मित्सु म. ८ ए लक्ष्मी. क. ९५ प्रभवि . १० ए दयांभ. ११ बी गामि . १२ ए हेतश्चि. १३ ए प्यजेयं. १४ ए गांसना. १५ एक्षो गम्यते. १६ ए 'वों स्व. १७ए यथायबोषणा. १८ ए सी डीन स्तोष्य. १९ ए तेय वा. २० ए रास्त. २१ ए शाक्रमि . २२ बी सी दा यदाभूः. २३ ए 'थ्वी कृमि २४ ए त्वं नां क. सी त्वं मा क. २५ ए सेषिष्य . २६ ए विमृत्सा. २७ ए नेच्छाप्र. २८ सी सि कृप्. ५ "सिक र म. २९ ए 'न्तभूत'. ३०ए यदाक्षादीना प्र. ३१सी प्रस्तवनांदि. डी प्रस्तवनादि. ३२ ए 'प्यसि तयान'. Page #814 -------------------------------------------------------------------------- ________________ [ है.. ४.४.५१.] दशमः सर्गः । ७८५ तीवोभिग्रहः कृतोथ वेत्यहं जानामीत्यर्थः । परमधुना संप्रति मां यदि त्वं न पाता म्वाङ्गमङ्गामृताम्बादनंन न रक्षसि । कीदृशीम् । अशक्री कामशरैर्जरीकृतत्वात्किंचिदपि कर्तुमसमर्थामत एवातिग्वे त्रीमत्यन्तं दीनीभवन्ती परितत्रीभवन्ती वा । यत: वित्परिताप इति केचित्पठन्ति । कीदृशः संस्त्वं शकितापि समर्थोपि । अत एवाग्वेदिताप्यदीनोपि । तदा नन्विति प्रश्ने । पृच्छामि त्वां मां क वेदिता लभमे यतो मृत्युवेत्री त्वदुपेक्षायां कामाग्निदाहातिर केण मरण वर्तमानां भृत्योर्लन्धी वाद्य श्वो वा मे मृत्युभवीति मृत्योर्विचारिकां वा । तस्मादयत्कृत्यवोद्धापि यच तत्कृत्यं च यत्कृत्यं स्वयमग्विन्नानेन विनाशक्तपालनलक्षणं महाधर्मकृत्यं तस्य बोद्धापि सर्वशास्त्रपु लोके च प्रसिद्धत्वाज् ज्ञातापि मन्किमिति न वोधिता न जानासि तम्याकरणात् । तस्मान्मां रक्षेति तात्पयार्थः । यद्वा किं बहूक्तेनं स्वत्तापि । अपिरध्याहार्यः । जापवशेनाव्यक्तं वदन्नप्यनङ्गीकागन्मां त्यजन्नपि वावदितृवढ्यक्ताक्षर मामालपन्निवात्य जन्निव वा त्वं मया वृतो भर्तृत्वेन वरितः श्रितश्वासि यत: कीर्णहिया त्यक्तलजयेति ।। कोपं जुघुक्षनिजुगूहिषुः स्वं नृपः पुपूर्पन्नतितिक्षतैतत् । उड्डीनवद्विघ्नभयः स लग्नो ब्रह्मण्यनुड्डीनसमाधिशूनः ॥ ५२ ॥ ५२. नृपः कर्ण एतदप्सरःकृतमनुकूलोपसर्गवृन्दमतितिक्षताक्षा. म्यत् । कीदृक्सन् । कोपं जुघुक्षन्निरुन्धंस्तथा स्वमात्मानं निजुगूहिपु१ए पनिति. २ सी उदीन . डी उडीन. ३ ए भवः स. ४ ५ °ण्यमुट्ठी'. १ सी ग्रहं कृ. २ए हः कुतो'. ३ ए 'मींम'. ४बी सी वन्ती वा. ५ एभते य. ६ए त्योनी वा. ७५ °पि त्वत०. ८ बी सी त्यं य.९ए "किगिति. १० ए डी क्तेनावे. ११ एपन्यसेना. १२ ए प्यनंदगीकारान्यात्य. १३ बी ङ्गीकरा. १४ ए डीई पिवे. १५ए "दिशव . १६ ए डी नामाल'. १७५ निर्वा त्वं. १८ ए रिता त्रि. १९ बी सी डी निजगू. Page #815 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ कर्णराजः ] वंशीचिकीर्षुरित्यर्थः । अत एव स्वमेव पुपूपम्पबित्रीचिकीर्षुः । यतः स कर्णो ब्रह्मणि परमध्येये लग्न आसतोभून् । कीदृक्सन् । अनुङ्गीनोक्षीणो यः समाधिश्चित्तैकाग्र्यं तेन शुनो वृद्धोतिस्फीतसमाधिरित्यर्थः । अत एवोहीनवन्न विन्नभयं यस्य सः ॥ ७८६ गम्लृ । गमिष्यसि । इक् इङ्गा । अधिजिगमिषु । अत्र "गमोनात्मने" [ ५१ ] इतीद ॥ इङो नेच्छन्त्येके । अधिजिगसुना || अनारमन इति किम् । गंस्यते ॥ प्रस्वविता । इत्यत्र “स्रोः " [ ५२ ] इतीद ॥ कमितासि । इत्यत्र “क्रम:" [ ५३ ] इतीद || अनात्मन इति किम् । उत्क्रंस्यते ॥ ११ क्रमिता | कमित्री । इत्यत्र “तुः " [ ५४ ] इतीद ॥ 1 विवृत्साम् | प्रकल्सासि । इत्यत्र "न वृद्भ्यः " [ ५५ ] इति नेट् ॥ १३ पांक् । पाता ॥ शैक्लृत् शकद्वा । अशक्रीम् ॥ विदिच् विदंती विदित्वा । १४ 24 १६ वेन्रीम् ॥ त्रिदिंच् खिदंत् खिदिंप्वा । अतिखेनीम् । अत्र "एकस्वरा" [ ५६ ] इत्यादिना नेट् ॥ शक्यतिविन्द तिखिन्दतीनामिटमिच्छन्त्येके । शकिता । वेदिता। अस्खेदिता ॥ अनुस्वारेत इति किं । त्रिद्दिवर्दी त्रिक्ष्विदर निविदा । ३ ए तंम शू. ७ बी 'म. १ए बुं । यतः, २ बी 'ध्येयल'. ५ एम. ६ ए सी 'गांमुना. ९ गम्यते १० उक्तंस्य. ११ ए डी 'मिती । इ° १२ बी सी डी शक्रं शकींच्या । अ०. १३ ए विदिष्वा १४ बी वेत्रीम्. १५ ए 'दिव. १६ ए विदित्वा । अ° डी दिवा । भ° १७ बी सी डी 'स्वरादित्या'. · १८ बी सी 'खिदती. १९ एम् | निक्ष्वि २२ ४ सी विघ्नं भ. ८ डीम् । गम्यते. • २० सी दाच्वा । वे. २१ डी ञिदाङ् निक्ष्विदाच्चा । दाद्वा । क्ष्वे. २३ बी 'दाध्वा । क्ष्वे. Page #816 -------------------------------------------------------------------------- ________________ [ है० ४.४.६२. ] दशमः सर्गः । वेदितृ ॥ अस्मादपीटं नेच्छन्त्येके । वेत्ता ॥ ष्टग् बुध वा । बोधिता । आभ्याम पीटं नेच्छन्त्येके । बोद्धा ॥ वृतः । कीर्णः (र्ण) । श्रितः । ऊर्जुनः । अत्र "ऋवर्ण" [ ५७ ] इत्यादिना नेट् ॥ युतः । लून । इत्यत्र “उवर्णात् " [ ५८ ] इति नेट् ॥ जिघृक्ष्वा । जुघुर्क्षन् । पुषूपन् । इत्यत्रं " ग्रह" [ ५९ ] इत्यादिना नेट् ॥ गुहेरिटमिच्छत्ययः । निजुगृहिपुः ॥ अतितिक्षत । इयंत्र " स्वार्थे” [ ६० ] इति नेद || अनुड्डीन | उड्डीनवत् । शूनः ॥ एदित् । लग्नः । अत्र "डीय" [६१] इत्यादिना नेट् ॥ मुव्यक्तमित्यंस्तरुचिः स्मरांस्त्रासितैः समर्णो वधूजनोथ । नभोदितैरुत्पतितो विमानर्न्यर्णस्त्रपां व्यर्णरुगर्णबुद्धिः ॥ ५३ ॥ ܘܪ ७८७ ५३. अथ कर्णस्य ध्यानाचलनानन्तरं द्युवधूजनो नभोदितै यमप्राप्तैर्विमानैः कृत्वोत्पतितः । कीदृक्सन । स्मरोनासितैः कर्णरूपदर्शनोत्थकामशरक्षैपैः समर्ण: पीडितस्तथेत्युक्तरीत्या सुव्यक्तमस्तरुचिर्भनमनोरथोत एव त्रपां लज्जां न्यर्णः प्राप्तस्तथा व्यर्णरुग्विच्छायस्तथार्णबुद्धिर्गतधीः || १ एयरु ए 'रास्वासि ३ ए 'नोव । न . ॰पां त्यर्णरगरुर्णव ं. ४ बी नैन्यर्ण. ५ ए १ ए बी सी बुधृग् २ बी डी बुधू वा. ३ ए पीटा ने ४ डी 'क्षत् । पु. ५ सी त्र गुह. ६ डी 'हगुह ६° ७ ए निजगू. ८ एत्यव स्वा. ९ ए शून् । ए°. १३ एमपी. १० एरं स्व. ११ एनम्योर्दि.. १४ सी डी 'यरुचिस्त. १२ए 'रास्वासि Page #817 -------------------------------------------------------------------------- ________________ ७८८ व्याश्रयमहाकाव्ये [ कर्णराजः ] भञ्ज । सुव्यक्तम् | अंसू । अम्त । इत्यत्र "वेटोपत:" [ ६२ ] इति नेट् ॥ केचिदस्यतेर्भावे के नित्यमिटमिच्छन्ति । असितः ॥ अपत इति किम् । उत्पतितः ॥ समर्णः । भ्यर्णः । व्यर्ण । इत्यत्र "संनि" [ ६३ ] इत्यादिना नेट् ॥ संनिबेरिति किम् | अदितैः ॥ कश्चित्केवलादपीच्छति । णं ॥ अभ्यर्णमागादथ वृत्तमन्त्रे नृपे विशस्तॉजसि कोपि धृष्टः । कष्टः पुमान्घुष्टगुणाबंबद्धातिकष्टकेशो घुपितानि कुर्वन् ॥ ५४ ॥ ५४. अथ देत्र्युत्पातानन्तरं कोप्यज्ञातः पुमान् पुंरूपधारी सुगेभ्यर्णं कर्णसमीपमागान् । क सति । विशस्तौजसि प्रौढप्रतापे नृपे कर्णे वृत्तमन्त्रे जपितलक्ष्मीमने । कीदृग् । धृष्टः प्रगल्भस्तथा कष्टः कपिष्यति कष्टं कृच्छ्रं तस्य हेतुस्तथा घुष्टेन संबद्धावयवेन निबिडेनेत्यर्थः । गुणेन रंजवाबबद्धाः संयमिता अतिकष्टा अतिगहनाः केशो यस्य सः । तथा घुषितानि नानाशब्दितानि कुर्वन् ॥ मभ्यर्णम् । अत्र “अविदूरेभे:" [ ६४ ] इति नेट् ॥ ,, वृत्तमभ्रे । भत्रे "वृशेः (ते ? ) [ ६५ ] इत्यादिना वृतेति निपात्येंम् ॥ टष्टः । विशस्त । इत्यन “टष" [ ६६ ] इत्यादिना नेट् ॥ " कपः [ ६७ ] इत्यादिना नेट् ॥ कष्टः । 'अतिकष्ट । इत्यन घुष्टगुण । इत्यत्र “घुषे: " [ ६८ ] इत्यादिना नेट् ॥ अविशब्द इति किम् । घुषितानि ॥ ܙܘ १ माथावथ. २ एपिसृष्टः । १ ए अम् । अ. "*. २ ए॰र्णः । व्य॰. ४ सी डी स. ५ ए सि नृ. ८ केनाय ९ बी सी डी 'शा येन सः 'ale. १२ए अधिष्टष्टेत्य कष्टेत्य.. ३ सी अर्णम् ॥ म. डी अर्णः ॥ ६ बी निवढे. ७ए रज्य अव १० ए बी ई 'त्र बसें: इ. ११ ए Page #818 -------------------------------------------------------------------------- ________________ [है• ४.४.६९.] दशमः सर्गः। .८९ ध्वान्ताकृति ढंढाचलेन्द्रक्षुब्धाम्बुधिम्लिष्टविरिब्धकण्ठः । स पारिढ्यं नु दधन्नृपं स्म दुःखान्त इत्याह समाधिलग्नम् ।।५५।। ५५. स पुमान्समाधिलग्नं ध्यानलीनं नृपमिति वक्ष्यमाणनीत्याह स्मात्रवीत् । कीटक्सन् । ध्वान्ताकृतिः । तथा बाढं भृशं दृढो बली स्थूलो वा योचलेन्द्रो मन्दराद्रिस्तेन क्षुब्धो मथितो योम्बुधिस्तस्येव म्लिष्टमस्पष्टं विरिब्धं स्वरो यस्य स तथा कण्ठो गलो यस्य सः । तथा दुःस्वान्तो दुष्टचेतास्तथा पारिवृत्यं नु प्रभुत्वमिव दधत्स्वामीव निःशङ्क इत्यर्थः ॥ फाण्टं नु मिनो विदितोसि मिनं मम क्रुधा मेदितमीग्रंया च । प्रमेदितव्याज तव प्रमिन्नं वपुः किमत्तुं शकितं मयाँ न ॥५६ ॥ ५६. प्रमेदितं स्निग्धीकर्तुमारब्धमाश्रितमित्यर्थः । व्याज तपोजपरूपं छद्मं येन हे प्रमदितव्याज फाण्टं न्वनायाससाध्यमश्रपितमपिटमुदकसंपर्कमात्राद्विभक्तरसमौषधं कपायादि फाण्टं तदिव मित्रः स्निग्धोत्युपचित इत्यर्य: । असि त्वं मया विदितो दृष्ट इत्यर्थः । अतश्च मिथो विरुद्धाङ्गोपचयतपोध्यानावलोकेन तव मायित्वावगत्या मम क्रुधा का मिन्नमुपचितमीग्रयो चाक्षमया च मेदितमतश्च प्रमिन्नमुपचेतुमारब्धं तव वपुरत्तुं किं मया न शकितं न शक्ष्यते । अत्र “वा हेतुसिद्धौ तः" [५.३.२] इति भविष्यति कः। चेन्मम कोपेन मिन्नं तदा त्वद्वपुरत्तुं शक्ष्यत एवेत्यर्थः ।। १५ ढवृढा. २ए विरप्तक. बी विरब्ध'. ३ 'पं स्व दु:. ४ डी दुःखान्त. ५ ए नु सिन्नो. ६ ए या त . १°न् । कन्ता. २ ए था ढं. ३ ए तोोधि'. ४ ए बी विरम्ध. ५ सी डी लोस्य. ६ सी डी दुःखान्तो. ए रत्वं मा. ८ ए तज. ९ ए मजेन, १०ए समोष. ११५ मीर्षया. बी 'मीर्घाया. १२डी या वाक्ष.१३ ए 'तुं किं. १४ प शष्यते. डी शक्यते. १५ ए "ते। तत्र. १६ प रत्वं शुष्यता Page #819 -------------------------------------------------------------------------- ________________ ७९० ब्याश्रयमहाकाव्ये [कर्णराजः] न शक्तमास्थातुमशान्तदान्तैः श्रीवेश्म मे स्पष्टमदासिताः । ततस्त्वमच्छन्नमदस्तपूर्णबलिर्मयां स्पाशित एवमन्ये ॥ ५७ ॥ ५७. श्रीवैश्मास्थातुमाश्रयितुं न शक्तं न शक्यते स्म । कैः कैरित्याह । अशान्तदान्तैरजितेन्द्रियतपःक्लेशासहैस्तथा मे मह्यं स्पष्टमदासिता.रदत्तपूजैश्च । तत्तस्माद्धेतोरच्छन्नं प्रकटमदस्तपूर्णबलिर्मह्यमदत्तपर्याप्तपूजोपचारस्त्वं मया स्पाशित एव भक्षणाय गृहीत एवेति मन्ये । यद्यपि राज्ञः स्पशनं भावि तथाप्यनेनातिस्वाधीनत्वेन कृतमिव संभावितमित्यतीते क्तः ॥ रक्षोभिराच्छादितपूरितं प्राक् संज्ञप्तविश्वैर्दमितामरहि । विश्वस्तया पातुमिदं श्रियोक आज्ञापितोहं शमितान्यशक्तिः॥५८॥ ___५८. इदं प्रत्यक्षमोको लक्ष्मीगृहं पातुं रक्षितुं विश्वस्तया मयि कृतविश्वासया श्रियाहमाज्ञापितो नियुक्तः । यतः कीदृशम् । प्राक्पूर्व संज्ञप्तविश्वैर्मारितलोकैर्दमितामरैः परिभूतदैव रक्षोभिर्हि स्फुटमाच्छा. दितपूरितमाकान्तं संभृतं च । यतः कीदृशोहम् । बलिष्ठत्वेन शमितान्येषां राक्षसादिशत्रूणां शक्तिर्येन सः॥ कथमाज्ञापित इत्याह ॥ जप्तॉपि मत्रै पितापि पुष्पस्तूर्णं भवाम्युच्छ्रसिता न तस्य । न ते बलिं यस्त्वरितो दिशेत्माग्वलिः स भावी रुषितस्य ते च ॥ ५९॥ १९ "कमस्था'. २एवेशने स्प. सी 'वेस्म मे. ३१ लि. ४ बी 'या स्फाशि. ५ ई साभिम . ६ ए जप्तापि. ७बी पुष्फैस्तू. ८ ए मुच्छसि. ११ वी ऋषि. १सी वेस्मासा. २ सी शक्य'. ३ बी न्तदीर'. ४ बी ततस्तस्मा. ५ ए राह प. ६५ सी डी स. Page #820 -------------------------------------------------------------------------- ________________ [ है ० ४.४.६९. ] दशमः सर्गः 1:1 अभ्यान्तरक्षेोवमितीस्रष्टा वान्ताश्रुराखान्तवतीति वृत्तिम् । संघुष्टमितस्य देवी प्रतिज्ञया संघुषितस्वनस्य ॥ ६० ॥ i ५९,६०. देवी लक्ष्मीर्भे वृत्तिं जीविकामाखान्तवत्युवाच । कीदृक्सती । अभ्यमन्ति स्माभ्यान्तान्यभिमुखमागतानि यानि रक्षांसि तैर्व मितमरुच्यो यदत्रं पूर्वपीतं मनुष्यादिरक्तं तेन रुष्ट्रात एव वान्ताश्रुः कोपात्रेशेन नेत्रेभ्यो णि क्षरन्ती । कीदृशः सतोमेभ्यमितस्य देव्यभिमुखं गतस्य तथा प्रतिज्ञया त्वद्वेश्म मया सर्वदुष्टेभ्यो रक्ष्यमेवेत्यभ्युपगमेन संघुषितस्वनस्य नानोचारितशब्दस्य । कां वृत्तिमित्याह । यो नरस्त्वरित उत्सुकेः संस्ते तुभ्यं प्राग्बलिं न दिशेन दद्यात्तस्य प्राक्तुभ्यं बलेरदातुनच्छसिता न प्रसन्ना भवमि । कीदृशी । मस्तूर्णं जैतापि स्मृतापि पुष्पैर्मन्त्रपूतकुसुमैर्जपितापि मत्रोचारपूर्व करवीरादिपुष्पक्षेपेण स्मृतापीत्यर्थः । तथा स प्रोक्तुभ्यं बलेरदातों रुषितस्यापूजया क्रुद्धस्य ते बलिर्भावी च स त्वया प्रसनीय इत्यर्थ इति । न च वायैमवहेलया प्रतिज्ञातं सकृचैतां ' 1 वृत्तिं देवी तेवोच ७९१ दिति । यतः संघुष्टवागेवंविधा ते वृत्तिरेवेति प्रतिज्ञातवचनैवंविधा ते वृत्तिरित्यसकृदुच्चारितवचना वा ।। १ एक्षोवामिताश्रु . ४ ए वाग्मभ्य २ ई तारु३प सी वान्तां सी बाताश्रु .. १ ए "न्तिमासमाभ्या'. २ ए रक्ता तेन रष्ट। . ३ ए वाताः शुः . देभ्योभि. ई देव्या अभि ५ ए रक्षमे. ६ए त्यभ्यप ८त्सुकसं. ९ ई कः सँस्ते. १० सी १२ ई प्राक् बर. १३ एता ऋषि'. 'यसव. १७ ए बी डी 'कृच्चता. सी विधा ते वृत्तिरि. डी 'वामीति । की. १४ ई कुधस्य. १५ कृत्वेती वृत्ति दे. ४ ए ७ सी डी गमनेन. ११ ए ई मा स्मृ वी नवा. १६ ए १८ वी सी 'त्तिरेवं Page #821 -------------------------------------------------------------------------- ________________ ७९२ व्याश्रयमहाकाव्ये [ कर्णराजः] तद्भोक्तुमित्यास्वनितं श्रिया त्वामहृष्टदन्ताहपिनाग्रदंष्ट्रः । सजोस्मि धााद्धृपिताग्रकेशलोमन्प्रहृष्टोन्नतकेशलोपा ॥ ६१ ॥ ६१. तत्तस्माद्धेतो, धान्न तु सत्त्वातिरेकाइपिताकेशलोमैनुद्धपितवालगेमाग्रेत्युक्तरीत्या श्रियास्वनितमादिष्टं दत्तमित्यर्थः । त्वां भोक्तुं प्रसितुमहं सनोस्मि । कीडक्सन् । प्रहृष्टोन्नतकेशलोमा त्वत्सदृशापूर्वभक्ष्यप्रापणोत्थहर्षातिरेकादुच्छ्रसितोच्चकेशलोमा तथादृष्टा अप्रतिहता दन्ता यस्य स योहृपिताप्रदंष्ट्रोप्रतिहतदंष्ट्रातः स तथा ।। किं चामि हृष्टो हपितो न को वा ससर्जिथाद्यापचितं न यन्मे । सस्रष्ठ देव्या अपचायितं त्वं न मां तु दद्रष्ठ ददर्शिथाः किम् ॥६२॥ ६२. किं चेति विशेषे । अद्य यत्त्वं मे मैंमापचितं पूजा न ससजिंथ न चकर्थ तेनाम्यहं हृष्टो विस्मितो वाथ वा को न हृषित: किं त्वभिनवः कोप्ययं ध्याता य: प्राक्पूज्यममुं व्यन्तरमपूजयित्वा मध्यानफलं साधयिष्यतीति सर्वोपि साश्चर्योभूदित्यर्थः । ननु मयान्योपि कोपि नार्चितस्ततस्ते कोपमानो येनैवं वक्षीत्याह। त्वं देव्या लक्ष्या अपचायितं पूजां सस्रष्ठ चकर्थ मां तु मां पुनर्न दद्रष्ठ पूजायै न स्मृतवानतस्त्वम् । आ: कोपे । किं ददर्शिथ मूलस्मरणीयास्मरगौन किमप्यस्मर इत्यर्थः ॥ १ई बहान. २९ 'यित्वं तं न. १ सी तोहिं पा. ई तोहे धाष्टयात्र. २ ए प्रशनोम'. ३ वी दृषि' ४ बी सी डी 'तवाल. ५ ए 'स्वमित. ६ए शान स. ७९ मप. ८५ कथं वे. ९ विस्मृतो. १० ए किं तु मि. ११ सी डी स्ततः सको. १२ एयितां पू. १३ ए कपमा तु. १४.९ °ननं द. १५५ यै स्मृ. १६ ई कोपि । किं. १७ ए°गात्रा कि, Page #822 -------------------------------------------------------------------------- ________________ [है. ४.४.६९.] दशमः सर्गः । ७९३ मन्त्रेण संचस्करिथाथ संचम्कयोग्यतः म्व शैकियावः । शशक्य दोमिथ चेत्तनोपि क्षयं ययाथाययियात्र यच्चम् ।। ६३ ।। ६३. 3 हे गजेश्चेद्यद्यपि त्वं मन्त्रेणाङ्गरक्षामन्त्रेण स्वमात्मानं मंचस्करिथ । अथ तथाय्यतन्त्रैः संप्रभोवैरङ्गरक्षाहेतुमुद्रा विशेषादिनत्रैश्च स्वं यद्यपि संचस्कर्थाथ तथा यद्यपि त्वमर्वारुणादिभिः शेकिथ समर्थोभूस्तथा यदापि दोभ्यां शशक्य ततोपि तथापि यत्त्वमत्र श्री. गृह आययिथागास्ततस्तस्मात्मयं ययाथ प्राप्त एव ।। जहर्थ यच्छिश्रयिथास्थिाथ संस्वर्थ विप्रारम्बग्थिादिथापि । त्वं यच्च संविव्ययिथापसस्वग्थिह तद्गर्हय तेस्मि मृत्युः ॥६४॥ ६४. हे गजनिह जन्मनि यदहाय देवव्यादि जहर्थापतवान यंञ्चासेव्यमसत्सङ्गादि शिधयिथार्थ तथा यदगम्यं परमयाद्याग्थि गतो यचाबाच्यं सस्वर्थोक्तवान्यदपीड्यं मायादि पीडितवान्वा यचायाच्यमधिककरादि विप्राग्वरिय विवरिथ याचिनवान्यचाभक्ष्यमादिथापि भक्षितवांश्च यच्चानाच्छाद्यं प्रच्छन्नपीपं संवित्र्ययिथाच्छादितवान्यच्चापसस्वरिथ विरुद्धमवोचस्तत्त्वं गर्हय निन्दयं यतम्नेहं मृत्युर्मरणहेतु. --- - - १ ए याम्यत . २ ई 'नु शोकि. ३ ए शकथा . ४ ई मिश्रिय'. ५ ए सत्वर्थ. ६ डी रितह. १ वी सभा. २ ई भावनर'. ३ डी वांगा. ४ ए ई ‘भिः शोकि. ५एशनुत.६ ई तवापि. ७ ए "यिप्रामास्त. ८ ए हाय द. ९ ए यथाम. १० पधसत्वाथ त. ११ ई तोथावा. १२ एन्यपी'. १३ ए वायदपी. १४ ए तन्वा. १५ ई वान् य. १६ ए सी डीथ या. १७ ए तथाच्ययाम. १८ ए यच्च ना. १९ ए पापसं. २० ए ई संव्य. २१ ए दिया. २२ एई य त'. २३ वी त्युमर'. Page #823 -------------------------------------------------------------------------- ________________ ७९४ व्याश्रयमहाकाव्ये [कर्णराजः वते । मृत्युकाले हि पापगहाँ क्रियते । यद्यष्यत्र विशेषानुक्तर्यच्छब्देन निन्धर्मनिन्धं चोच्यते तथापि तहह यत्युक्तेनिन्द्यवोच्यते ।। छ । इति "बलि'' [६९ ] इत्यादिना निपान्यम् ॥ क्षुब्ध । विरिन्ध । स्वान्तः । ध्वान्त । लग्नम् । ग्लिटे । फाण्टम् । बाँ? पारिवृश्यम् । एते "क्षुध[ ७० ] इत्यादिना निपात्याः ॥ मिः । पत्र "भादितः" [१] इति नेद ।। मिमं कुधा मंदितमीर्यया । प्रमिलम् प्रमेदिन । इत्यत्र “न वा" [७२ ] इत्यादिना नेहा ॥ शक्तम् शकितम् । अत्र "शकः कर्मणि" [ ७३ ] इति वा नेट् ॥ दान्तः दमिते । अशान्त शमित । 'पूर्ण पूरितम् । अदस्त अदामित । स्टम् पाशितः । अश्छन्नम् आच्छादित। संज्ञेप्त आज्ञापितः । एते “णो दान्त" [४] इस्यादिना वा निपात्याः ॥ विश्वस्तया सिता । जप्ता जपिता । वान्त बमित । हेप्टा रुषितस्य । तूर्णम् त्वरितः । संघुष्टवाक् संघुषितस्वनस्य । आस्वान्तवती आस्खनितम् । अभ्यान्त अभ्यमितस्य । इत्यत्र "वसजप" [ ७५] इत्यादिना वा नेट् ॥ २. १५ ते । का. २ ए हां क्रय'. ३ ए तेच्छ०. ४ ए मनन्धं व्योच्य". ५ सी डी पि गई. ६ ए बीई विरब्ध. ७ डीई स्वान्त । सी स्वान्त । धात । ल. ८ ए °न्तः । ध्वन्त. ९ ए सी 'म । जि . १० सी टम् । फा. ११ ए डी :ट । बा. १२ सी दम् । पारिपट्य । ए°. १३ ए मिन्न । अ. १४ सी मिन्न क्रु'. १५ ए डी ई मितः । म. १६ सी शान्तः श. १७ ए पूर्णा पू.१८ सी त । स्फष्टं स्फाशि'. १९ डी °शित । अ. २० ए डी ई दिता । सं. २१ डी 'जप्तः आ. २२ सी पिन । ए'. २३ बी गौ दोन्त'. २४ ई उच्छृमि . २५ ए बीई सित । ज. २६ ई 'पित । वा. २७ सी डी वान्ता व. २८ई रुट रु. २९ सी 'रित । सं. ३० एम् । आभ्या. Page #824 -------------------------------------------------------------------------- ________________ [है ० ४.४.८१.] दशमः सर्गः। ७९५ प्रहपोन्ननकेशलोमा हृपिनाग्रकेशलोमन् । हृष्टोस्मि हपिनो न कः । अहृष्टदेन्न अहपिनाग्रदंष्ट्रः । अत्र “हृपः' [ ७६ ] इत्यादिना या नेट ॥ अपचिनम् । इति "अपचिनः" [७] इति निपात्यं वा । पक्षे । अपचायितम् ॥ सस्रष्ट ससजिथ । द्रष्ट ददशिंथ । संचस्कथं संचस्करिथ । स्वर । ययार्थ आययिथ । अस्वन् । शशथ शेकिथ । अत्र 'मृजिशि" [७८ ] इत्यादिना वेग ॥ नृजिति किम् । किति नित्यानिटो मा भूत् । शियिथ ॥ अनिट इनि किम् ॥ शियिथ ॥ जहथं । इत्यत्र "ऋतः" [७९] इति नेट् ॥ तृज्नित्यानिट इत्येव । अपंसस्वरिथ ॥ अत्रापि निषेधमिच्छन्त्येके । सम्वर्थ ॥ आरिथ । विवरिथ । संविव्ययिथ । आदिथ । इत्यत्रं " " [ ८० ] इत्यादिनेट् ॥ यत्तुष्टमाथादधिमाहितास्थिशाणेषु संचस्करिमायुधं प्राक् । शुश्रोथ यत्वं वभृमाधुना तद्धन्तुं भवन्तं वत्मान्तकत्वम् ॥६५॥ ६५. प्राग्यदायुधं वयंम हितास्थिशाणेषु । अहितास्थीन्येव तेजोहेतुत्वाच्छाणा निकषोपलास्तेपु । आदधिम संस्थापितवन्तोथ तथा १ ए सी द्वन्तं भ. १ ए सी डी मा ऋपि. २ सी ई अदृष्ट'. ३ ए बी डी दन्ता ह. ४ ए ई हृषत्या . ५ डी इत्यत्र अ. ६ सी म् ॥ अम्र. डीम् ॥ स्र. ७ ए ददृष्ट. ८ ए°थ यययि. डी ई °थ य. ९ ई त् । अशशक्य. १० वी क्थ शकि. ११ सी किथः । भ. १२ ए तृजित्या. १३ ए परव'. १४ डी 'बापोट् नि'. १५ एत्र वञ् ।. १६ ए यसाहि. सी डीयमाहि'. १७ सी दीषु । आहि. १८५ °स्थात. Page #825 -------------------------------------------------------------------------- ________________ ७९६ व्याश्रयमहाकाव्ये [ कर्णराजः ] संस्करिम तव्यापारनोत्तेजितवन्तश्च । येनारो हता इर्त्यर्थः अत एव तुम श्रावितवन्तीत एर्वे च सर्वत्र प्रसिद्धत्वाद्यत्वं शुश्रोथ जनवार्तयाशृणोस्तदायुधमधुना भवन्तं हन्तुं वयं वभ्रम तयन्तो यतो भवन्तं हन्तुमन्तकत्वं वयं ववृमाङ्गीचक्रम || सुनोथ दुद्रोथ ससर्य न त्वं यजग्लित्राव नं चोचित्रान्वा । तज्जपो जन्निवदस्त्रमुञ्जग्मिवन्ममोत्पश्य मदं जगन्वान् ॥ ६६ ॥ 17 । १९ ६६. यद्यस्मात्त्वं नैं सुस्रोथ मृत्युभयेन नामूत्रयो न दुद्रो ने स्विन्नो ने च ससर्थ न कापि नष्ट इत्यर्थः । नैव च जग्लिवान्न क्षीणहपौभूर्न चोचिवान्वा न च दीनवचनायुक्तवान् । त्वं शूर इत्यर्थः । तत्तस्माजनुपस्त्वां प्रस्तवतो मम जन्निबद्धांतकमखमुज्जग्मिवैवन्मारयोद्यतं सत्त्वं पश्य । कीदृक्सं । मदं हर्ष जगवान्प्राप्तः । मम प्रहरः शूरोवेव त्वं च शूरस्तस्माद्धृष्टः सन्मत्प्रहारं पतन्तं पश्येत्यर्थः ॥ प्रोच्येति पादेन भुवं जघन्वान्सं वैविशुष्यं क चनापि भेजे । तदाशुष्यं प्रति वैविदुष्यमञ्जीबुलुक्यश्च समाधिर्लनः ॥ ६७ ॥ ६७. इति पूर्वोक्तं प्रोच्योक्त्वा भयोत्पादाय कोपाटोपात्पादेन भुवं १ ए सी डी ई न वोचि सी डी न बाँचि २ सी डी 'षो जिन्नि'. सर्ववि ४ ए ई शुष्कं क ५ ई 'दातृशु' ६ बी 'माच्चु. ७ सी ३ डी मिन: ८ए 'लग्न ॥ • १ सी डी 'त्यथ अ° ५ सी डी तं हेतुं व ९ ए हन्तुम. डी न श्विन्नो. 'र्थः । स्तत्त'. १० ई न शुश्रोध. ११ ए १४ डी न न स . १५ बी १७ बी ई 'द्धातुक'. २० सी 'न् । मंदह'. • २ ई यत्रुष्ट ३ सी डी 'तो अत. ६ ए वयववृम. ४ एव स. ७ई धृत्र. ८ सीतं हेतुम. यो दु. १२ ए थ सखि १३ सी पोंभून चो'. ई 'पन चो. १६ ए १८ ई वन्मा. १९ डी "तं संत्त्वं. २१ ई वात्प्राप्तः. २२ ए 'हार शू'. Page #826 -------------------------------------------------------------------------- ________________ [ है० ४.४.८',.] दशमः सर्गः। ७९७ जयन्वान्ह तवान्स मुर: के चनापि कापि स्थाने वविशुप्यं प्रवेश भंजे कर्णस्य स्वध्यानाचलनेन विलक्षः सन्काप्यन्तहित इत्यर्थः । समाधिलग्नो ध्यानस्थश्रुलुक्यंश्च कर्णापि तहाशुप्यं देवदर्शनं कर्माञ्जीयचितवान् । कथम् । वैविदुष्यं लाभं प्रति लक्ष्यीकृत्य अन्तर्भूनणिगोंनि: सकर्मकोत्र । यथा व्यनकि पदार्थान् रविः । देवदर्शनं विफलं न स्यादिति देवदर्शनादात्मनः फलसिद्धिं ज्ञातवानित्यर्थः ।। संचस्करिम ॥ साद्यन्येभ्यः । आदधिम । इत्यत्र “" [ ८१] इत्या. दिना-इदै ॥ सादिवर्जनं किम् । ससर्थ । वम । बभृम। तुष्टुम । दुद्रोथ । शुश्रोथ । सुस्रोथ ॥ जापः ॥ एकस्वर । अचिवान् । जग्लिवान् । इत्यत्र "घसेक" [ ८२] इत्यादिना-इट ॥ उन्नग्मिवत् । जगन्वान् । जन्निवन् । जघन्वान् । वैविदुष्यम् । वैविशुष्यम् । दाहशुष्यम् । अत्र "गमहन" [ ८३ ] इत्यादिना वेट् ॥ इव्यनिटि च ध्यग्ये. करूपत्वाद्विकल्पपक्षेपि विदृविशदृशां वविदुप्यमित्यांवोदाहरणम् ॥ आजीत् । इत्यत्र "सिचोजेः" [ ८४ ] इतीद ॥ लक्ष्मीळधावीत्स्वशिरो नृपं चास्तावीदसावीच मुदश्रुपूरैः । विनायरंसीहुरितं न्ययंसीन्मुदोदनंसीत्सविधेभ्ययासीत् ॥ ६८॥ ६८. लक्ष्मीः स्वशिरो व्यधावीदाश्चर्यकारितद्धैर्यदर्शनादकम्पय१ सी डी वाम. ए न्वागतवान्सु मु. २ बी पि स्था'. ३ डी ने वि'. ४ ई °स्थ श्चलु. ५ सी क्यक. ६ई दातृशु. ७ ए सी ई लक्षीकृ. डी लक्षाी कृ. ८सी लसुद्ध. डी लशुद्धि. ९ए दि जात. १०ई म॥ श्राद्य. ११एई धनेभ्यः. १२ सी डी ददिम. १३ ए स्क्रमित्या. सी स्क्रसित्या. ई रक्रश्रित्या. १४ ए ट् । xxx वि. १५ ईध । ज. १६ ई जनवान्. १७ सी स्वानं. १८ एई दातृशु. १९ए ध्यण्यैक'. सी डी ध्यणक. २० ए सादेवो'. Page #827 -------------------------------------------------------------------------- ________________ ७९८ ब्याश्रयमहाकाव्ये [कर्णराजः] त्तथा नृपं कर्णमस्तावीच । तथा मुदश्रुपूरैदा कर्णधेयांतिशयदर्शनोस्थानन्देन येश्रुपूगस्तैरसाबीच स्नाता च । तथा विनादनुकूलप्रतिकूलान्तरायायसीनिवृत्ता । तथा दुरितं कष्टं न्ययंसीच्ययत्रयन् । तथा मुदा कृत्वोद सीदुदश्वसीत् । तथा सविधे कर्णसमीपभ्य यासीदभिमुखं गा ॥ न्यधावीत् । असावीत् । अस्तावीत् । इत्यत्र "धूम्सु' [ ८५] इत्यादिनेद ॥ न्ययंसीत् । व्यरंसीत् । उदनंसीत् । अभ्ययासीत् । अत्र "यमि" [ ८६] इत्यादिना सिच आदिरिद । एपी च सोन्तः ॥ ईशिध्वमीशिध्व उ चेदथोचेदीडिध्व ईडियमु मातरोमुम् । ईशिष्व चेदीशिप ईडिपे चेदीडिव चण्डैि स्वपिपीह किं त्वम् ॥६९ ॥ किं रोदिपि प्राणिहि जक्षिहि मे धर्म श्वसिह्यद्य हि मा स्म रोदीः। त्वं मार्थ रोदः स च किं तु जक्ष्या गीर्मा स रोदीच वृथा ह्यरोदत् ॥७० ॥ विघ्नेट् स्म मादः स्वयशोस्स विघ्नैर्मा सादर्दन्योपि यदद्य लक्ष्मीः। वरैः सुसंस्कारममुं परिष्करोतीत्यथाभाष्यत वेत्रवत्या ॥ ७१ ॥ ७१. अथ वेत्रवत्या लक्ष्मीप्रतीहार्या काभाष्यतोक्तम् । किमि१ ए ध्वनु मा. २ ए शिषू चे'. ३ ए डिथ च. ४ ए ण्डि ध्वपि. ५ ए कि त्वाम् ॥ सी किं वि ॥ किं. ६ एम श्चसिद्यद्य हि. ७ सी डी रोदीत्. ८ ए 'त्प्रमादस्वेय'. ९ बी ‘दन्यौपि. १० बी सी डी रिस्करों. १५ वीस्व । त'. २६ रैमुदा. ३ ए यादारं. ४ ए "दनसी.' ५ ए पेभ्याया. ६ ए सी डी ता | न्या . ७ ए सी डी 'त् । अरं. ८५ यसि . ९बी सिन् । आ. १० ए एसो. ११ सी ७१ ल. Page #828 -------------------------------------------------------------------------- ________________ [ है ०. ४.४.८७.] दशमः सर्गः । याह । उ हे मातरो त्रीयायाः सप्त मातृदेवताश्चेदमुं कर्ण यूयमीशिध्ये पालयथेत्यर्थः । तदेशिध्वं पालयेत । अत्रार्थे ममानुज्ञेत्यर्थः । अथ तथा हे मातरश्चेदमुमीडिध्ये निर्व्यूढधैर्यादिगुणावर्जितत्वात्गुष्ठीडिवे तद्वेडिवं स्तुत । तथा हे चण्डि गौरि त्वं चेदर्मुमीशिषे पासिं देशss arts देवि किं किमिति त्वमिह कर्णस्य पालने स्तवने च विषये स्वपिपि निरुद्यमीभवसि । तथा हे क्ष्मे भूदेवते किं रोदिपि मम भर्ता कर्णानेन दुष्टमुरेण भक्ष्यते लग्न इति शोकेन किमित्यश्रूणि मुवसि किं तु प्राणिहि मद्भर्ता विजयमानास्तीत्युज्जीव तथा अनिहि स्वभर्तुरभ्युदयदर्शनेन हम । तथा हे धर्म हि स्फुटमच मा स्म रोदी: किं 'तुं श्वसिहि तथा हे अर्थ त्वं मा स्म गेदः किं तु जैक्ष्या हस तथा गीः सरस्वत्यद्य मा स्म रोदीच हि निश्चितं वृथा निरर्थकं गीः पूर्वमरौदीन् । तथा हे विघ्ने विघ्नविनायकास्य कर्णम्य विन्नैः : कृत्वा स्वयशो मा स्मादो मैं विनाशयः । अत्रोपसर्गा अकिंचित्करत्वात्तत्रायश एव करिष्यन्तीति भावः । तथान्योपि यक्षराक्षसादिरप्यस्य विघ्नैः स्वस्यायशो मा स्मादद्यद्यस्माद्धेतोः सुसंस्कारं स्थिरवासनमभुं कर्ण लक्ष्मीरद्य वरैः प्रसाददानैः परिष्करोत्यलंकरोतीति ॥ 73 १० २०. २५ ६.३ ईशिषे । ईशिध्वे । ईशिष्व । ईशिध्वम् । ईडिषे । ईडिध्वे । ईडिव । २८. ईडिध्वम्ं । अत्र “ईशीङ : " [ ८७ ] इत्यादिनेद् ॥ ७९९ . १ एरो ब्रह्माद्याः. २ सी ब्राह्माद्या:. ३ ए 'यतीत्रा' सी डी 'यतेत्यत्रा'. ४ बी वास्तु ५ एतदिध्वं ६ ए मुनीशि. ७ए 'सि च चंशीव. ८ सी डी 'दशीव. ९ सी डी ' लनस्त. १० बी तु स्वसि ११ ए थ इं मा. १२ एरोह किं. १३ ए जक्षा हसा त'. १४ बी 'रोदत्त । त. १५ वी मेट'. १६ वी मा स्म. १७ डी शय । भ. १८ एग किं. १९ ए 'ध्यतीति २० ए विस्तैः स्व॰. २१ ए बी स्वयं. २२ ए स्मानद्य. बी स्पादार्थ. सी डी 'स्मादस्मा'. २३ ए 'लक्ष्मीर'. २४ ए वनैः प्र. २५ बी सी डी 'रिस्करो'. २६ ए ईसिप्व. २७ डीम् । इंडिषे ईटिध्वे । इंडिष्व । इंडिध्वम् । अ. २८ ए शीड् ६. Page #829 -------------------------------------------------------------------------- ________________ ८०० घ्याश्रयमहाकाव्ये [ कर्णराजः] रोदिपि । स्वपिपि । प्राणिहि' । श्वसिहि । जक्षिहि । इत्यत्र “हे पञ्चे"[८] इत्यादिना-इट् ॥ अय इनि किम् । जंक्ष्याः ॥ मा स्म रोदीन् । मा स्म रोदीः । इत्यत्र "दिस्योरीट्" [ ८९ ] इतीट् ॥ दि. स्योरिति किम् । प्राणिहि ॥ दिमाहचर्यामिम्निन्या एव । तेन रोदिपि ॥ मा स्मादत् । मा स्मादः। अरोदन । मा स्म रोदः । अत्र "अदचाट्' [९०] इत्यत् ॥ संस्कारम् । परिस्क(क ?)रोति । इत्यत्र "म" [ ९१ ] इत्यादिना स्सद ॥ देवी सितज्योतिरुपस्कृतेनोपम्कुर्वती द्यामनुपस्कृतं तम् । नृपं प्रसन्ना रभसादुपस्कुर्वाणांनुपस्कारमिदं वाँपे ॥ ७२ ॥ ७२. देवी लक्ष्मीग्नुपस्कारं वाक्याध्याहाररहितं यथा स्यादेवमिदं वक्ष्यमाणं वभापे । कीटक्सती । प्रसन्नात एवानुपस्कृतं रागद्वेपादिविकाररहितं तं नृपं कर्णं रभसादौत्सुक्येनोपस्कुर्वाणा पुत्रलाभवरेण विशेषयन्ती । अत एवं स्मितज्योतिरूपस्कृतेन स्मितस्य प्रसादोद्भवहसितस्य ज्योतिषां कान्तीनामुपस्कृतेन समुदायेन कृत्वा द्यां व्योमोपस्कुर्वत्सलंकुर्वती ॥ चामुपस्कुर्वती । ज्योतिरुपस्कृतने । तमुपस्कुर्वाणा । अनुपस्कृतम् । अनुपस्कारम् । अत्र "उपाद्" [ ९२ ] इत्यादिना स्सैट् ॥ १ए डीपकु. २ए भस्माई'. ३ प णामुप'. ४ ए भाषेः ।. १ एहि । स्वसि. २ए मव्यच. ३ सी डी 'चक इ. ४ बी जक्ष्या ।।. ५ए रोदीत् । ई. ६ ए 'त्सिास्तस्या ए°. ७ ए सी "षि ॥ सा स्मा. ८ वी स्कार । १०. ५ ए देवी ल. १० ए र ब्याक्या . ११ एत्सुकोनो. १२ बी सी डी च स्मि. १३ डी तस्य. १४ ए तस्म प्र. १५ सी 'पस्का. १६ सीना स्मट, १७ ए स्स इ॥ तु. . Page #830 -------------------------------------------------------------------------- ________________ [ है० ४.४.९५. ] दशमः सर्गः । तुष्टास्म्युपस्कीर्य लुनामि तेषं मा भूत्यतिस्कीर्णमतः परं ते । यदप्युपस्कीर्णमिहोपसर्गस्तस्ते तपः प्रत्युत दीपितं हि ॥ ७३ ॥ E ७३. हे राजन्नस्म्यहं तुष्टा सती ते तवाघं कष्टमुपस्कीर्य विक्षिप्य लुनामि । अतश्चातोस्माद्दिनात्परं पश्चात्ते प्रतिस्कीर्णं हिंसानुबन्धी विनेट्कृतो त्रिश्लेपो मा भूत् । यदप्युपसगवनेटृतोपद्रवकर्तृकेमुपस्कीर्णं हिंसानुबन्धी विक्षेप इह स्थानेभूत्तेन परीक्षानिर्वाहशाणभूते नोपस्कीर्णेन तैरुपसंगैः कर्तृभिर्हि स्फुटं प्रत्युत विशेषेण ते तपो दीपितमुज्वालितम् ॥ उपस्कीर्य लुनामि । इत्यत्र “ किरो लवने" [ ९३ ] इति स्सद ॥ प्रतिस्कीर्णम् । उपस्कीर्णम् । अत्र “प्रतेश्च वधे" [ ९४ ] इति" स्सद ॥ अपस्किरन्ते श्वविष्करोक्षाणः क्षेत्रपालाच्युतशंकराणाम् । प्रस्तुम्पति स्वगिंगवीं च वत्सो यत्रास्तु तत्राप्यहता तवाज्ञा ||७४ || > ८०१ ७४. तत्रापि स्वर्गेपि तवाज्ञाहता मत्प्रसादादस्खलितास्तु । यत्र स्वर्गे क्षेत्रपालाच्युतशंकराणाम् । अज्ञातः श्वाश्वः कुक्कुरः । त्रिष्किरः पक्षी | अर्थाद्रुडोत्र । उक्षा वृषभैः । द्वन्द्वे ते वाहनान्यर्पेस्कि - रन्ते विक्षिपन्तीति सामान्यार्थः । विशेषस्त्वयम् । श्वा आश्रयार्थी सन् विलिख्य भस्म विक्षिपति । विष्किरी भक्ष्यार्थी सन् विलिख्या - १ डी 'पस्कार्य २ सी तेपमा ३ ए 'विष्करो. सी डी बिस्करो . म् । प्रस्तु ४ डी १ एवायं क २ एस्माद्विना ३ ए यदिष्यु ४ सी 'विकृतो'. डी 'विकृतो. ५ ए कर्णिक ६ ए सी 'स्कीर्णि हिं. ७ ए सर्गेक. ८ ए प्रत्यत. सीडी 'नाति । ६. १०सी 'तिष्कीर्ण । उ. ११सी 'ति स्म ॥ अ. १२ए कुक्कुरः. सी कुकुर:. डी कुर्कुरः. १३ एभः । थीदेते. १४ ए परिकर. १५ ए मान्यर्थः . १६ ए लिष्यति स्म. सी 'लिप्य भ. १७ बी विष्करो. १८ ए सी डी मक्षार्थी. १०१ Page #831 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ कर्णराजः ] स्करं विक्षिपति । उक्षा हृष्टः सन् विलिख्य तटं विक्षिपति तथा यत्र च वत्सः स्वर्गिगवीं कामधेनुं प्रस्तुम्पत्युत्तुण्डयति । पयःपानायोध आघातपूर्वं लेढीत्यर्थः ॥ प्रस्तुम्पतिगौरपि मास्तु देशः प्रस्तुम्पको नन्दतु तेद्य वत्स | मा सिञ्च मुञ्चाद्य समाधिमुद्रामुम्भामि यत्तेन्यदभीप्सितं वा ॥ ७५ ॥ ८०२ ७५. हे वत्स पुत्र ते गौरपि धेनुरपि वृषोपि वा प्रकृष्टस्तुम्पति - हिंसा यस्य स प्रस्तुम्पतिर्मास्तु । तथा तव देशश्च प्रगतस्तुम्पोस्मात् कचि प्रस्तुम्पकः परचक्रोपद्रवादिरहितः सन्नन्दतु । अत एवाद्य समाधिमुद्रां योगनिरोधं मा सिश्व मा वर्धयेत्यर्थः । किं तु मुध्व । वा यद्वा यत्तेन्यत्स्वर्गेप्यस्खलिताज्ञाभवनादेरपीतरदभीप्सितं समाधिमुद्राया अमोक्षलिङ्गेनाभिलषितमस्ति तदप्युम्भामि पूरयामि ।। 1 शुम्भन्नदृम्फन्सुधयेव ट्रॅम्फन्गुम्फन्नु हारान्वचनैरजम्भः । आरम्भरन्धोन्मुदितोथ लक्ष्मीं स रेघुषीमारभतेति नोतुम् ॥७६॥ ७६. अथैवंभणनानन्तरं स कर्णो रेधुषीं संसिद्धां फलदानोन्मुखीमित्यर्थः । लक्ष्मीमिति वक्ष्यमाणरीत्या नोतुं स्तोतुमारभत । कीदृक्सन् । अजम्भो मैथुनरहितो ब्रह्मचारीत्यर्थः । अत एवारम्भरन्धोन्मु I · • तिगर. २ए स्तुम्यको ३ ए ते व डी तेल व ४ डी तृफन्गु०. ६ ए धोमुदितोष ल ७ एनोत्तुम्. १ ५ डी नैरंज. १ बी विक्षप.. २ ए °ति विष्किरो भक्षार्थी सन्विलिख्यावस्करं विक्षिपति उ. ३ बी विक्षप ४ ए सी 'गवी का'. ५ डी 'कृष्टा स्तु. ६ ए 'स्तुन्तिर्मा ७ बी "गतः स्तु॰. ८ ए 'रहि: स. ९ एरोध मा. १० ए 'लपत. ११ ए चैवम १२ एन्तरसंस. १३ ए बक्ष्ममा १४ए नोत्तुं स्तो. १५ डी भव । की. Page #832 -------------------------------------------------------------------------- ________________ [ है ० ४.४.९५. ] दशमः सर्गः । ८०३ दितः कार्यस्य संसिद्धया दृष्टोत एव चाहम्फंस्तपोध्या नादिनाक्लिश्यमानोत एव च शुम्भञ् शोभमानोत एव च सुधया तृम्फन्निवात एवं चे वचनैः कृत्वा हारानिव राज्ञोतिहृत्वेन वचसां स्मितसितत्वात्सुसंबद्धत्वाच्च मुक्ताकलापानित्र गुम्फन् प्रनन् ॥ आरंभ आलंम्भ्यपशून नालम्भयन्पुरो यः करुणां लभन्तीम् । त्वामचितुं तेन यशांसि लम्भं लम्भं विभोलम्भ्युपलम्भ्यसिद्धिः 3 ।। ७७ ।। ७७. हे विभो स्वामिनि यस्त्वामचितुमारेभे । कीदृक्सन् । पुरस्तात्तवाप्रत आलम्भ्यं पशून्वध्यांश्छागादिपशूननालम्भयन्नहिंसन् । यतः किंभूतां त्वाम् । करुणां लभन्तीं प्राप्नुवतीम् । तेन पुंसा कर्त्रा यशांसि लम्भं लम्भमुपलम्भ्यसिद्धिः प्रशस्य कार्यनिष्पत्तिरलम्भि प्राप्ता ॥ E अमूपलम्भां मतिमत्र लाभं लाभं तैवालाभि पदार्चनं यैः । प्रालम्भि नात्मा हि कलिं प्रलम्भं प्रलम्भमेभिः सशिवोपलम्भैः ।। ७८ ।। यैर्नरैरसूपलम्भां दुःप्रा (दुष्प्रा)पां मर्ति शानं लाभं लाभमत्र जगति तव पदांचनमैलाभि । सज्ञानैर्यैस्त्वत्पादपूजा प्राप्तेत्यर्थः । ए १ए आम्भप. २ बी 'लम्भ१° ३ ए 'त्रितं ते. ४ डी 'भं नवा. ५ ए तबाला. ६ एं प्रलिम्भं. ७ बी लभं प्र. ८ ए प्रलिम्भ. १ डी 'दितोक्लि ं. २ ए तृफन्नि. ३ बी वा तृप्यंन्निवात. ४ सी डी व व ५ ए चनैः. ६ डी 'संबंद्ध ७ए मुक्काक. ८ ए बी सी ई ग्रथन्. ९ए तथा. १० बी 'लम्भप. ११ एव १२ बी मती प्रा. १४ बी वन्तीम्. १५ ए बी सी डी 'लम्यसि १७ डी 'रैरंसू. १८ सी लाभम . १९ सी डी °ति नव. २१ ए "लाप । स २२ ई °त्यर्थ । ए°. शून्यंध्यां १३ ई १६ बी निप्पत्ति २० ए दार्थन. Page #833 -------------------------------------------------------------------------- ________________ ८०४ व्याश्रयमहाकाव्ये [ कर्णराजः ] भिर्नरैः कलिं पापयुगं प्रलम्भं प्रलम्भमभीक्ष्णं ववयित्वा हि स्फुटमात्मा न प्रालम्भि परमपुरुषार्थमोक्षप्रापणेन न वञ्चितः । किंभूतैः । सशिवोपलम्भैः परमात्मदर्शनयुक्तैः । ते परमज्ञानिनः सन्तः सिद्धा इत्यर्थः ॥ अपस्किरन्ते श्वकविष्किरोक्षाणः । अत्र “अपात्" [ ९५] इत्यादिना स्पट् ॥ बिकिर । इत्यत्र "वो विच्किरो वा" [ ९६ ] इति वा स्ट् निपात्यः ॥ प्रस्तुम्पति वत्सः स्वगिंगवीम् । अत्र "प्रात् ०" [ ९७] इत्यादिना स्पट् ॥ अन्ये तु प्रात्परस्य तुम्पतिशब्दस्य गव्यभिधेये स्सडादिः स्यात् । प्रस्तुंम्पत्तिगौः । तुम्पतिधातोस्तु स्सद् न स्यादिति मन्यन्ते ॥ एके तु प्रात्तुम्पतेः कपीत्यभिन्ते । कपि हिंसायां के पर्याये वा कपि समासान्त इति च व्याचक्षते । प्रस्तुम्पति र्वेत्सः स्वर्गिगवीम् | दुग्धक्षारणायोधसि हिनम्नीत्यर्थः । प्रस्तुम्पकः ॥ १५ नन्दतु । इत्यत्र “उदितः " [ ९८ ] इत्यादिना नोन्तः ॥ मुञ्च । सिञ्च । तृम्फन् । अदृम्फन् । गुम्फन् । शुम्भन् । उम्भामि । इत्यत्र 1 " मुचादि ” [ ९९ ] इत्यादिना नोन्तः ॥ अजम्भः । भन्न “जभः स्वरे " [ १०० ] इति नोन्तः ॥ रन्ध । इत्यत्र “रध” [१०१] इत्यादिना नोन्तः ॥ इटि तु परोक्षायां २२ २३ रेषुषीम् । अत्र नस्य लुक् ॥ भारम्भ । इत्यन्त्र ‘“रम” [१०२] इत्यादिना नैः ॥ अपरोक्षाशवीति किम् । आरेमे | आरभत ॥ ० O ५ ए १ डी र पुषा. २ ई तैः । १° ३ ई ६ ए सी डी ष्किरो. ७ए सद्भि इना. ८ ए स्वगिंग, डी स्वर्गग. १२ सी डी 'स्तु न. १३ बी 1 1 ई कभ्यर्या. १५ सी डी 'ति ९ स्तुति १० ई 'तिगौः । तु. ११ए 'तोस्स रम्भे । १४ए कन्यर्या. सी कत्यर्या. म्या. १६ ए वत्स्ता स्व. १७ डी न्तः ॥ मुंञ्च. १८ ए तृफत् । भ° १९ ए उमात्य. सी डी उम्भन् । इ. २० ए अतजभस्व. २२ एरेधुंषी २३ ए सी डी बी । म २४ ए नः क्षाया रे. २१ डी ॥ स्वप विष्करो. ४ बी अपीत्या . Page #834 -------------------------------------------------------------------------- ________________ ०५ [है० ४.४.१०८] दशमः सर्गः। अनालम्भयन् । इत्यत्र "लभः" [ १०३] इति नः ॥ लभेः परस्मैपदस्याप्य. भिधानालभन्तीमिति केचित् ॥ आलेमध्य । इत्यत्रं “आडो यि" [ १०४ ] इति नः ॥ उपलम्भ्य । इत्यत्र "उपात्स्तुती' [ १०५] इति नः ॥ अलाभि अलम्भि। लाभं लाभम् लम्भं लम्भम्। इत्यत्र "निरुणमोवा"[१०६] इति वा नः ॥ खल् । असूपलम्भाम् । घञ् । उपलम्भैः॥नि। प्रालम्भि। प्रलम्भं प्रलम्भम् । अत्र "उपसर्गात्" [१०७ ] इत्यादिना नः ॥ अभक्तिभानां त्वमिहातिदुर्लम्भतोनिदुर्लम्भ ऋनं ब्रवीमि । भक्तात्मनां चातिमुलम्भतोनिमुलम्भ व्यास्पदमस्यजस्रम् ॥७९॥ ७९. हे प्रभो अहमृतं सत्यं ब्रवीमि । किं तदित्याह । इह भुव्यभक्तिभाजामभक्तानां त्वमतिदुर्लम्भतोप्यतिशयदुःप्रा(दुष्प्रा)प्यादपि वस्तुनोतिदुर्लम्भा तथा ऋद्ध्यास्पदमणिमादिमहर्डीनां स्थानमसि त्वं भक्तात्मनां चातिसुलम्भतोप्यतिसुलैम्भा ॥ खल । अतिसुलम्भतः। अतिदुर्लम्भतः ॥ घञ् । अतिसुलम्मा। अतिदुर्लम्मा । इत्यत्र “सुदुर्यः" [ १०८] इति नः ॥ १ ए जा तमि. २ ए कभं ब्रवीमि । भ'. ३ बी सुम्भंतो'. ४५°लम . १ डी स्याभि'. २ बी धान्नाल'. ३ ए भन्तः । मि. ४ बी डी. लम्म । .. ५ सी त्र उपा. ६ बी लम्भ । ई. ७ ए पासुतौ. ८ ईनः ॥ला. ९ ए लाभ लाभ ल. १० बी लभं लभम् ।. ११ एत्रित्य लिख्ण'. १२ए 'म्भाः ॥. सी डी 'म्भा ॥. १३ सी डी उपाल'. १४ डी लम्मेः ।।. १५ ए लम्भिः । प्र. १६ बी भि । ख्णम् । प्र. १७ सी डी त्याना. १८ ई मि । कित'. १९ ए त इत्याह । दुह भु. २० ए तिराजामाम. २१६ थास्प. २२ ए सी डी लभा ।।. २३ ए दुर्लभ्य . Page #835 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ कर्णराजः ] , नंष्ट्रीं च मेङ्कीं च यदाम्बुधौ त्वां स्रष्टापि ने द्रष्टुमलं तेंदा हि । दृष्टं निसृष्टं जगतोपि दौस्थ्यं स्पष्टुं विमष्टी तत्र कः कलां तत् ॥ ८० ॥ 3 ८०. स्रष्टाप्यास्तामन्यो जनो ब्रह्मपि यदा नाले न समर्थोभून् । किं कर्तुम्। त्वां द्रष्टुम् । किंभूतां सतीम् । नंष्ट्रीं च ऋपिशापेन जगतो । नश्यन्तीं च । तथाम्बुधौ मङ्गीं च मज्जन्तीं च । तदा हि स्फुटं जगतोपि सकलविश्वस्यापि निसृष्टं स्वाभाविकं दौस्थ्यं दारिद्र्यं दृष्टम् । अब्धिमथनात्पूर्वं किल दुर्वासोमुनिनात्यादरेण दत्तायां सन्तानकर्पु - ष्पमालायामिन्द्रेणैरावणकुम्भस्थले क्षेपेणावज्ञातायां क्रुद्धेन शीप दत्तो यथा लक्ष्मीगर्वेणैवमवज्ञेति निःश्रीकं जगद्भूयादिति । ततो लक्ष्मीsaौ तथा निलीनों यथा स्रष्टापि न द्रष्टुं शकिता जर्गेचातिदुःस्थमासीदिति पुराणम् । तत्तस्मात्तव कैली माहात्म्यं स्पष्टुं ज्ञातुं को विमष्ट विमृशति । अहं लक्ष्मीमाहात्म्यं ज्ञास्यामीति चिन्तामपि न कोपि करोतीत्यर्थः ॥ १९ स्पष्टास्त्रमाम्रष्ट ऋतं च शास्त्रं स्रप्ता गिरीन्वारिनिधींश सर्ता । अस्त्वग्निचिद्वा यजमान औदासीन्यं भवत्या यदि तन्मुधैतत् ॥ ८१ ॥ २३ २४ ८१. अनं धनोपार्जनीथं चापादि शस्त्रं स्पष्टी स्वविद्यानैपुणेन ८०६ १ सी ई नंष्ट्री च. २ बी मङ्की च. ३ बी न दृष्टुं. ४ ए तथा हि. ५ सीडी स्पष्टस. ६ ई. ०श्व स्रप्ता । ७ ए द्वा जयम । . १ई झादि य. डीई की म५ ८ सन्तान. ९ १२ ए लक्ष्मी ग. १६ बी 'लां महा. १० बी 'नार्थे चा. २३ सी पुष्पेन. २ सी डी 'लं स°. ३ ए सी डी ट्रीं क्र° ४ एसी बी 'चं द्रष्ट'. बी पुष्कमा . ६ ए दृष्टा अश्विम. ई 'सामु १० ११ ए शापाद. १५ ई 'स्माचे क. १८ ए बी स्पष्टुं ज्ञा. १९८ मी चि. २२ बी टावि डी ई 'टास्त्रवि. न गृही . सी डी 'स्वलक्षे. १४ ए 'गत्वाति'. १३ ए ना. १७ ई 'त्म्यं स्प्रष्टुं ज्ञ. २१ सी स्पष्टाः स्त्ववि° डी पुण्येन. २४ ई • Page #836 -------------------------------------------------------------------------- ________________ [ है० ४.४.११५. ] दशमः सर्गः । ग्रहीता नरोस्तु । ऋतं सत्यं शास्त्रं शब्देशास्त्राद्याम्रष्टा च यथावस्थितार्थावगमेन विचारयिता वा नरोस्तु | उद्यमित्वागिरीन् रोहणादिशैलान् स्रप्ता वा गन्ता वा नरोस्तु | वारिनिधीन्सप्त च गन्ता वास्तु | यजमानोग्निचिद्वा धनवृद्धिहेतुयागस्य कारयिता वास्तु । परं यदि भवत्या औदासीन्यमुपेक्षानाराधितत्वेनाले स्पष्टा (ष्ट्रा ) दिपु चेन्नानुकूलासीत्यर्थः । तत्तथैतदस्त्रस्पर्शनादि सुधा विफलम् ॥ १० नंष्ट्रीम् । अत्र " नशो त्रुटि" [ १०९ ] इति नः ॥ १२ 13 मङ्गीम् । अत्र “ : स:" [ ११०] इति सस्य नं: ॥ ८०७ स्रष्टा । द्रष्टुम् । अत्र “अ: सृजि” [ १११] इत्यादिना-अः । अंकितीति किर्म् । निसृष्टम् । दृष्टम् ॥ स्प्रष्टा स्पष्र्हुम् । आम्रष्टा विमर्श । खप्ता सप्त । इत्येत्र " स्पृश" [ ११२ ] इत्यादिनां वा-भः ॥ अग्निचित् । इत्यत्र " ह्रस्वस्य " [ ११३ ] इत्यादिनों तोन्तः ॥ यजमानः । अत्र “अतो म आने” [ ११४ ] इति मः ॥ औदासीन्यम् । अत्र " आसीनः " [ ११५] इत्यांसीनशब्दो निपात्यः ॥ वचः सुधाम्मुद्गिरति न्वकीर्णं मुखं चं पूर्तेन्दुरुचि जिहीर्षु | पोपूर्यते कौस्तुभतां नखश्रीः शिष्टः करौं स्वर्दुमपल्लवत्वम् ||८२|| १ एकीर्ण मु. २ ए च मूर्ते. ३ ए रुचि जि. ३ बी 'थास्थि ४ ए सी 'धीन्सुप्त'. ७ वी 'तत'. ई तदेतत्तद ८ प १ सी शाया २ एब्दशब्दशा ५ ए नास्वप्र'. ६ सी 'अस्पृष्टा'. तदवस्प. ९ दि सुधा. १० ई °टि नः ११ बी मस्जे श इति शस्य १२ ए जे: श. १३ ए °ति शस्य मः ॥ १४ ए सी डी नः ॥ स्प्रष्टा. १५ ए अती१६ सी डी म् । सृ. १७ ई म् । द्रष्ट. १८ सी डी दृश.१९ बी 'ना अः. २० सी ना नोतः ॥ य. डी ना नोन्तः २१ बी 'त्याशीन. Page #837 -------------------------------------------------------------------------- ________________ ८०८ व्याश्रयमहाकाव्ये [कर्णराजः] इयं विशिष्टाशिपदन्जवासे तवार्यशीः कामगवीत्वमाशीः । अक्रूतमक्ष्मापिनपादमेतद्गजेन्द्रयानं दिदिवत्पयातम् ।। ८३ ।। किं क्रूय्यते वा विनिपेव्यसे त्वं सहोदरैः कीर्तिनसेवनैर्नु । मूर्धा प्रणिस्ते घनघात्यविघ्नो दानीय एपोपि जनस्तवाही ॥४॥ ८२-८४. हे अन्जवासे लक्ष्मि अकीर्णं संवद्धं ते वचस्तुष्टास्मीत्यादिगीराह्लादकत्वात्सुधी न्वमृतमिवोद्विरति क्षरति तथा ते मुखं पूर्तेन्दुमचिं परिपूर्णचन्द्रलक्ष्मी जिहीर्षु पूर्णेन्दुतुल्यं मुखमित्यर्थः । तथा नखश्रीरत्यारक्तत्वादिगुणैः कौस्तुभतां कौस्तुभमणित्वमात्मन: पोपूर्यतेत्यर्थ पोषयति । तथा करौ मार्दवादिगुणैः स्वर्दुमपल्लवत्वं पारिजातकिशलयतां स्वस्य शिष्टो वदतः । तथार्यान्पुण्यवतः शास्ति वत्तयार्यशीः । पुण्यपात्रेषु भवन्तीत्यर्थः । इयं प्रत्यक्षा विशिष्टा साधितविशेषकार्याशीरस्तु तत्राप्यहता तवाज्ञेत्यादिनोक्तपूर्व मङ्गलशंसनं कामगवीत्वं सर्वकार्यसाधकत्वात्स्वस्य कामधेनुतामशिषदवोचत् । तथैतत्प्रत्यक्षमतं निःशब्दमक्ष्मापितपादमकम्पितांहि प्रयातं मत्समीपेभिगमनं कर्तृ गजेन्द्रयानमैरावणगतिं दिदिवजितवत् । वा यद्वा किं क्रूय्यते वचः सुधामुद्रितीत्यादि किमित्युच्यते। उपमानोपमेयतोक्त्या यद्वचनादेः सकाशाद्भेदो मयोक्त: सोयुक्त एवेत्यर्थः । यतो नु शङ्के कीर्तितसेवनैर्वचनादिव्याजेन ज्ञापितसेवैः सहोदरैः सुधादिभिरेव साक्षात्त्वं सेव्यसे सर्वसहोदरेपूत्कृष्टत्वादाश्रीयसे । न तु ते सुधादि. तुल्यं वचनादि किंचिदस्तीत्यर्थः । सुधेन्दुकौस्तुभखर्दुमपल्लवकामधेनु१ सी डी तथार्य. २ ए विनषे'. ३ बी गिस्तै घ. ४६ ही ॥ अ. १ ए कीर्ण सं. २ ए मीदि. ३ ए धां तृमृईधां त्वमृ. ४ ई वोद्गर'. ५ए ते सुखं. ६ ए सी लक्ष्मी जि. ७ ई मात्मानः. ८ डी पाहते त'. ९ बी पूर्वम. १०ई लंशं. ११ डी वन्जित. १२ ए सी डी दो नयो'. १३ ए दिर'. Page #838 -------------------------------------------------------------------------- ________________ [है० ४.४.१२२.] दशमः सर्गः 1 ८०९ 1 गजेन्द्रा अन्धेरुत्पन्नत्वालक्ष्म्याः सहोदरा इति । अतश्चैषोपि मल्लक्षणो जनस्तत्रांही मूर्ध्ना प्रणिस्त चुम्बति नमतीत्यर्थः । येतः कीदृकू | घनैलोहघनैर्घात्या हन्तुं शक्या विघ्ना निष्पुत्रत्वाद्यन्तराया यस्य सः कृच्छ्रोतार्यविघ्न इत्यर्थः । तथा दीयते यस्मै स दानीयः प्रसाददानयोग्यः ॥ १२ अकीर्णम् ॥ ङिति । गिरति । अत्रे "ऋतां किती” [११६] इतीर ॥ 1 ૧૪ बहुवचनं लाक्षणिकस्यापि परिग्रहार्थम् । जिहीर्षु ॥ 3E पूर्त | पोपूर्यते । अत्र “भोयादुर्” [ ११७ ] इत्युर ॥ ટ अङि । अशिषेत् ॥ किति व्यञ्जने । शिष्टः । विशिष्टा । इत्यत्र "ईसास:" [११८ ] इत्यादिना-ई ॥ आर्यशीः । भन्न “क्कौ” [ ११९] इतीख ॥ आशीः। भन्र “भाङः” [ १२० ] इतीस् ॥ अक्ष्मापित | अक्र्तम् । दिदिवत् । इत्यत्रै “थ्वो: " [१२१] इत्यादिना यवयोर्लुक् ॥ यवर्जनं किर्मे । क्नूय्यते । विनिषेव्यसे ॥ व्यञ्जन इति किम् । सेवनैः ॥ कीर्तित । इत्यत्रै "कृतः कीर्तिः " [ १२२ ] इति कीर्त ॥ 1 २७ २८२९ षोडशः पादः समाप्तः · १३ ई बलुव १ ई अब्धरु. २ ए लक्ष्म्या स° सी लक्ष्मा स ३ई भी पर्ण". ४ एस्ते युक्ति. बी 'स्ते स्पृशति न°. ५ ए यता की. ६ ए सी 'नीय प्र° ७ ए वर्ण ॥ डि. ८ ए गिरिति, ९ पुत्र ऋतन्तिती'. १० सी तीर । ब°. ११ डी 'र । व. १२ ए तीरा । व १४ ई जिजिही. १५ ई 'र्तम् । पो. डी र्यते । अ° १० एव । विति १० वी मे । विशिष्टा । शिष्टः । इ°. १९ सी डी इशासः ई : सा. २० ए दिन् इ ं. २१ ई हम् ॥ आर्यसी । अ ं. २२ सी व । दि. २३ प त्र घोः ६. २४ ए म् । न्कय्य ं. २५ एत्र कृतः २६ ए बी सी ई कीर्त्त ॥ डी की No २७ सी षोडः पा. २८ सी पादस. २९ ई दः ॥ . १६ १०२ Page #839 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ कर्णराजः ] वेदवत्य । इत्यत्र “आतुम:" [१] इत्यादिना प्रत्ययः कृत् ॥ अयदि ५ रिति किम् । प्रणिस्ते ॥ दानीयः । अत्र “बहुलम् " [ २ ] इत्युक्तादर्थादन्यत्रापि कृत् ॥ त्वन्नन्दनस्यास्य पुरापि मातर्न न्यूनमहेदुरेस्ति किंचित् । यत्कृष्टपच्यान्नमयी धरित्री भिदेलिमं भङ्गुरधैर्यमारम् ||८५॥ ८५. हे अर्हश्छिदुरे पापच्छेदिके मातस्त्वन्नन्दनस्य मल्लक्षणस्य पुरापि साक्षात्त्वदाशीर्दानात्पूर्वमपि न किंचिन्यूनमस्ति । यद्यस्मास्वत्यै सादप्रतापमात्रादपि पृथ्वी कृष्टपच्यानि कृष्ठे स्वयं पेकान्यन्नानि प्राचुयेण प्राधान्येन वा यस्यां "अस्मिन् ” [७.३.२] इति मयटि कृष्टपच्याश्नमय्यस्ति । तथारमरिसमूहो भङ्गुरधैर्य स्वयंविशीर्यमाणधैर्यमत एव भिदेलिमं स्वयमेव विदीर्यमाणमास्ते ॥ ८१० १२१३ नन्दनस्य । इत्यत्र “कर्तरि" [३] इति कर्तरि कृत् ॥ १४. भकुर । छिदुरे । भिदेलिमम् । कृष्टपच्य । इत्यन्न “व्याप्ये"" [ ४ ] इत्या RE दिना घुरकेकिमौ प्रत्ययौ कृष्टपच्यशब्देव कर्मकर्तरि स्युः ॥ १ हस्ति सी हस्विदु'. २ ए पश्चात्र ं. ३ "किसुर". मिदिलि. ४ ए १ डीपुस्तके समासे - 'घनघात्य इत्यत्र कारकं कृतेति समासः'. २ए बात । ६. ३ ए 'दिनाः प्र. ४ बी त्यादेरि° ५ डी पुस्तके समासे- 'प्रणिस्त इत्यत्र कृत्संहार्या निसनिक्षेति णत्वविकल्पः स्यात्स तु न'. ६ बी हच्छिदु सी 'हस्थिदु. ७ बी प्रतापप्रसा'. सी 'त्प्रस्मात्वत्प्रसा'. ८ एयं न्य ९ सी डी पन्यान्य'. १० ए स्वर्ये वि०. ११ सी डी 'णमस्ति ॥ १२ सी तेरी क. १३ ए रिरिति. बीर कृत् इ. १४ ए सी डी 'दुर । भि. १५ ए ब्दस्य क. १६ सी रिस्कु ॥ डी 'रिस्कुः ॥. Page #840 -------------------------------------------------------------------------- ________________ [है.५.१.५.] दशमः सर्गः। ८११ धत्सेजर्य रुच्यमव्यध्यभव्ये वास्तव्या चेन्मेसि चित्ते तदानीम् । जन्य रम्यं मनुना जन्यरम्यापात्याप्लाव्यस्फोतिनापात्यमके ॥८६॥ ८६. अव्यध्येषु मुनिषु भव्या रक्षकत्वेन प्रधाना यद्वाव्यथ्या निर्भया च सा भव्या च हे अव्यध्यभव्ये लक्ष्मि चेत्त्वं रुच्यं मनोज्ञमजर्यमार्यसंगतं धत्से तथा चेन्मे चित्ते वास्तव्या वसन्त्यसि भवसि तदानीं सूनुना जन्यमुत्पत्तव्यं तथाङ्के ममोत्सङ्गे पात्यं पतनीयं रम्यं च कूर्चाकर्षणादिना क्रीडनीयं च । किंभूतेन सता । जन्या जायमाना रम्या मनोहरापात्यागच्छन्त्याप्लाव्योच्छलन्ती स्फातिवृद्धिर्यस्यै तेन त्वत्प्रसादात्पुत्रस्योत्पतिवृद्धिश्च स्तादित्यर्थः । शालिनी छन्दः ॥ गान्धारगर्यजनगेययशोभिराप्ला न्याशेन वत्स भवतस्तनयेन भव्यम् । लक्ष्मीरिति प्रवचनीय तोक्त्युपस्था नीया जगत्मवचनीयगुणा तिरोभूत् ॥ ८७ ॥ ८७. लक्ष्मीस्तिरोभून् । कीदृशी । तोक्तयः सत्यवचनान्युपस्थानीयाआराधिका यस्याः सा। यद्वा तोक्तिभिरुपस्थानीयाराध्या। तथा जगतां प्रवचनीयाः कीर्तनीया गुणा यस्याः सा । तथा प्रवचनीया बदन्ती सती । किमित्याह । हे वत्स भवतस्तनयेन भव्यमुत्पत्तव्यम्। १बी सेर्जयं रु. २५ व्यसरफा. ३ सी स्फाटिना. ४ एययन. ५९ भिसप्लान्याशैन. ६ ए येयेन. ७ सी योक्यु. ११ कक्षो प्र. २ बी गते ध'. ३ ए तथीके समो'. ४ सी 'मान्या र. ५९ स. ६५ बी तिवृद्धि. ७ एश्व तादि. ८ एलिनी छ', Page #841 -------------------------------------------------------------------------- ________________ ख्याश्रयमहाकाव्ये [कर्णराजः] कीदृशा । गान्धारस्य तृतीयग्रामस्य गेयो गाता यो जनो देवलोकस्तेनैव गान्धारस्य गेयत्वात्तेन गेयानि यानि यशांसि तैः कृत्वाप्लान्याशेन पूरणीयदिकेनेति ॥ अजयम् । इति "संगतेजर्यम्" [५] इति निपात्यम् ॥ रुध्यम् । अग्यथ्य । वास्तव्या। एते "रुच्य" [६] इत्यादिना कर्तरि निपायोः ॥ भव्ये । गेय । जन्य । रम्य । आपास्य। [आ?]प्लाव्य । इत्येते "भग्य" [ 0] बल्बादिना कर्तरि का निपात्याः । पक्षे । तनयेन भन्यम् । जनगेय । सूनुना जन्यम् । रम्यम् । आपात्यम् । मालाग्याशेन ॥ प्रवचनीयोपस्थानीयाशब्दौ "प्रवचनीयादयः" [ 0] इति कर्तरि वा निपात्यौ ॥ पक्षे । प्रवचनीयगुणा ॥ तत्पुरुषे । अतोन्युपस्थानीया । वसन्ततिलका छन्दः । आश्लिष्टैर्दयितां नभोधिशयितैः खं यानमध्यासितैलक्ष्मी शश्वदनूषितर्मुदमुपारुढस्त्वरामास्थितैः । पुष्पलेपमिषात्तदामरजनैरारूढहाँ नृपः किंश्लिष्टः किमुर्पासितोधिशयितः किं वाथ वाक्षितः॥४८॥ ८८. तदा लक्ष्म्या वरप्रदानकाल आरूढ आश्रितो हर्षो येन स आरूढहर्षो नृपः कर्णः पुंष्पक्षेपमिषात्कुसुमवर्षव्याजादैमरैः किं लिष्टो १ वी शस्वद. २ ए पास्तदा'. ३ ए पोन्नृपः. ४ ए पाशितो. १ बी सीडी "नि य०. २ बी डी दिक्केने'. ३ ए डीई स्तन्य । ए. ४९ त्याः ॥ सन्ये. ५ ए रम्या । पा. ६बीर नि. ७ सी डी न. ८ सीसीखापनी. ९ए पोनृपः. १० वी पुप्फो. ११ ए नरेः. Page #842 -------------------------------------------------------------------------- ________________ [ है० ५.१.९.] दशमः सर्गः । ८१३ मित्रैरिव स्नेहातिरेकादालिङ्गितः । किं वोपासितो बान्धवैरिव सदा समीपावस्थानेन सेवित: । किं वाधिशयितः परिचितलोकैरिव सुखवार्तालापेनाश्रितः । अथ वानूषितः प्रेष्यैरिवोनुगमनादिनानुसृतः । किंभूतैर्दयितमाश्रिष्ठैः सभार्यैरित्यर्थः । तथा नभोधिशयितैराश्रितैस्तथा स्वं यानं विमानमध्यासितैस्तथा लक्ष्मीं श्रीदेवीं शश्वदनूषितैरर्नुसृतैस्तथामुदमुपारूढैराश्रितैस्तथा त्वरामौत्सुक्यमास्थितैराश्रितैः । शार्दूलविक्रीडितं छन्दः ॥ अविभक्तचित्तैः सुजनैरुपस्थितो जननीविजातैर्व्वनुजीर्ण कल्मषः । स विजात उर्व्यां प्रविभक्त उन्नतिं न तपोनुजीर्णः प्रकृतो ने च स्मयम् ॥ ८९ ॥ ८९. स कर्णः सुजनैः पुरप्रधानलोकैरुपस्थितो वर्धापनकसूचकवस्त्राद्युपढौकनेनाश्रितः । किंभूतैः । सद्भिः । जननीविजातैर्नु । एकमोत्रा प्रसूतैरिव सहोदरैरिवाविभक्तचित्तैर्मिथोभिन्नमनोभिः । यतः कीदृक् सः । उर्व्यामुन्नतिमभ्युदयं विभक्तो विभागेन स्थापितवान् । ईक्कुत इत्याह । यत उन्नतिं पुत्रलाभैवररूपमभ्युदयं विजातः प्रसूतः । ईदृशोपि कुत इत्याह । यतो नु जीर्ण लक्ष्मीप्रसादेन क्षयं नीतं कल्मषं १५ 96 १ ए न विस्म १ ए वाभूषि २ ए 'बामुग 'गाडि° ५ श्रियितैतथा • 'र्णः स्वज' ८ ए 'नीनुजा १० बी 'श्रितः. सी डी नुभृतः ४ ए ६ छ 'नुमृते'. बी 'नुश्रितै'. एसी डी ९ए मात्रोन. १० छ 'भ्यपुत्र. ११ सी ए ईकुत. १२ वी दृकुत. १३ एमपुत्रलाभव १४ ए सी न् । दृक्रुत जात प्र. १५ एवं कश्मुषं निपु° १६ सी षं निपु Page #843 -------------------------------------------------------------------------- ________________ ८१४ व्याश्रयमहाकाव्ये [कर्णराजः] निःपु(निप्पु)त्रत्वरूपं पापं येन सः । ईदृशोपि कुत इत्याह । यतस्तपो नानुजीर्णः सात्विकत्वात्तपः प्राप्य न क्षीणस्तथा महापुरुपत्वात्स्मयं लक्ष्मीसाक्षात्करणाद्गर्व न प्रकृतो न कर्तुमारब्धवान् । योपि तपो नानुजीर्णः स्मयं च न प्रकृतोत एवानुजीर्णकल्मषो निपापो मुनिः स्यात्सोपि सुजनेस्तपःप्रभावानिवर्तितवैरत्वाजनीविजातैरिवाविभक्तचित्तैः सद्भिः सेव्यत उन्नतिं प्रर्भावनां विजात: सन्नुनैतिमुर्त्या विभजतीत्युक्ति: । सुदन्तं छन्दः । स्यौ स्जौ गे: सुदन्तम् ।। प्रकृतोत्सवैः सोनुगतो मुदं गतैरमृतं नु पीतैर्विनिपीत ईक्षणैः । रुचिरासितः कुञ्जरपृष्ठ आसितः सदनं प्रयातोभ्यनुयातवासवः ॥९ ॥ ९०. स कर्णः सदनं राजभवनं प्रयातः। कीहक्सन् । मुदं गतैईष्टैरतः प्रकृतः कर्तुमारब्ध उत्सवो नगरशोभादिमहो यैस्तैः पौरैरनुगतस्तथामृतं नु पीतैः स्वस्वामिदर्शनानन्देन सुधां पीतैरिवेक्षणैर्विनि. पीतः सहर्ष दृष्टस्तथा कुञ्जरपृष्ठ आसितः स्थितस्तथा रुचिरमासितमासनबन्धो यस्य सोत 'एाभ्यनुयातवासवोनुकृतेन्द्रः ॥ भाटैिर्दयिताम् नृपः सिष्टः । नमोधिशयितः नृपोधिशयितः । त्वरामास्थितैः उपस्थितः सः। यानमध्यासितैः नृप उपासितः । लक्ष्मीमपितैः १९°वैः सानु'. १एण: स्यत्वि. २५ णापूर्व. ३ ए योति त. ४ ए जीर्णःक. ५ ए 'नमैवि. ६ए °भाविना जा. ७ए तमु. ८ एतिः । मुद. ९ए ग: मुद.१० एकर्ण स. ११ बीरत एव प्रकृतः प्रक. १२ बी दिमहो. १३ ए "होदय'. १४ बी तैः सुखा. १५५ 'नातिदेन मुधा. १६ एष दु. १७५ एडानु. १८ सी डी वानु. १९५ शयैः नृ. २० वी यित: नृ'. २१ एयितः । नृपोषिशयिता । ल. २१ ए मभूषि. Page #844 -------------------------------------------------------------------------- ________________ [है. ५.१.११.] दशमः सर्गः। ८१५ नृपोनूपितः । उन्नति विजातः जननीविजातैः । मुदमुपारूढः आरूढहर्षः। तपो नानुजीर्णः अनुजीर्णकल्मपः । उन्नति प्रविभक्तः अविभक्तचित्तैः । अत्र "सिप' [९] इत्यादिना कर्तरि वा क्तः ॥ मयं न प्रकृतः प्रकृतोत्सवैः । अत्र "आरम्भे"[१०] इति कर्तरि वा क्तः॥ गत्वर्थ । मुदं गतः सोनुगतः । सदनं प्रयातः अभ्यनुयातवासवः ॥ अकर्मक । आसितः रुचिरासितः ॥ पिब । अमृनं पीतैः स विनिपीतः । अत्र “गत्यर्थ" [१] इत्यादिना तो वा कर्तरि । ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्ध हेमचन्द्राभिधानशब्दानुशासनद्याश्रयवृत्तौ दशमः सर्गः ॥ १ सी डी शिष्य इ. २ ए सी रिक्तः. ३ बी 'त्यर्थः । मु. ४९ गते सो'. ५ए अत्यनु. ६ बी सित । रु. ७बी पीत । म. ए 'तरिः ।। Page #845 --------------------------------------------------------------------------  Page #846 -------------------------------------------------------------------------- _