Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
Catalog link: https://jainqq.org/explore/020750/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3009 For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir smRtitattvasya dvitIyabhAgaH / [ ekAdazItattvam + uddAhatattvam + vratatattvam + dAyatattvam + vyavahAratattvam + zudditattvam + vAstuyAgatattvam + kRtyatattvam yajurvedizrAzvatattvam + devapratiSThAtattvam + balAyotsargatattvam + vRSotsargatattvam + zrIpuruSottamatattvam + divyatattvam + maThapratiSThAtattvam + zUdrakkatyavicAraNatattvam + yajurvedivRSotsargatattvam + dIkSAtattvam + durgArcanapaddhati: ] mahAmahopAdhyAya zrIraghunandana bhaTTAcAyyaiviracitaH / fa, e, upAdhidhAriNA paNDita kulapatinA zrIjIvAnandavidyAsAgara bhaTTAcAryeNa saMskRta: prakAzitatha | dvitIya saMskaraNama / kalikAtAnagarthyAm / siddhezvara yantre mudrita: / A. zrI kelAtasAgara sari jJAna maMdira zrI mahAvIra jaina augadhanA kendra, kobA RIT 5. For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kalAma mahAvIra Lin * ArAdhanA www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paNDitakulapatiH zrIjIvAnandavidyAsAgara vi, e, PANDIT JIBNNDA VIDYASAGARA B, A. Superintendent Free Sanskrit College, Calcutta. For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir smRtitattvadvitIyabhAgasya sUcaupavam / viSaya pRSThAyAM viSaya pRSThAyAM ekaadshiitttvm| uhaahttvm| pathai kAdazIvrataM pathohAha nirNayaH patha kalaJAdhikaraNaM eSa saMkSepaH pathai kAdazIvrataM atha kanyAdAnAdhikAraH patha haDithAi viSayaH vrttttvm| pathopavAsasamanvayaH patha vratAnuSThAna athaikAdazIbhojananindA adha vrata pratiSThAvidhiH bathaikAdazyupavAsAdhikAriya: patha vratapratiSThAprayogaH 156 atha pUrNatithila maNaM patha vrata prayoga: atha pUrNakAdazyupavAsa: dAyatattvam / patha vismRzaikAdazI atha dAyabhAga: patha dazamIviDhe kAdazI patha piTakRta vibhAga: tatrasaMkSepaH pathoparate pitari bhAtaNAM vibhAgaH 166 patha dazamI niyamAH atha vibhAgAnadhikAriNa: 172 pathai kAdazI niyamA: atha vibhAjyAvibhAjye 173 patha viSNupUjana vidhi: patha vRttavibhAgasandeza niryAyaH 178 patha hAdazI niyamAH patha ciraproSitAyatasya vaMzasya atha jalAzayotsarga: vibhAga: 180 atha rajaHkhalA sUsakinIvrataM atha vibhAgakAle nihutasya pazcAdavaathopavAsAnu kalpa: gatasya vibhAga: 181 pathoha vyavasthA patha strIdhanaM 184 bhayaikamataM atha strIdhanAdhikAriNa: 185 patha naktavata pathAputra dhanAdhikAriNa: patha haviSyAna vyavahAratattvam / patha pavAdi pratinidhiH atha vyavahAra darzana 117 patha pAraNa niyamaH atha vyavahAra pAda nirSayaH / / atha bhaimI atha bhASA pAdaH 203 atha zayanAdikAla: ayottara pAdaH 188 For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra viSaya atha kriyA pAda: atha likhita atha bhuktiH atha bhuktikhatvApavAdaH atha yukti: atha zapatha: atha nirNayaH zuddhitattvam / atha sahAnugamanaM tadayaM prayogaH athAzauca muGgaraH atha garbhasrAvAbhaucaM atha styazaucaM atha vAlAdyazauca atha saguNAdyazaucaM atha videzasthA zaucaM atha sapiNDAdya bhaucaM atha mRtyuvizeSAzaucaM atha sadyaH zaucaM atha zavAnugamanAdyazaucaM atha dravyazuddhiH atha mumUrdhamRtakRtyAni athAsthyalAbha parNanaradAhaH thodakAdidAnaM atha zokApanodanAdi atha piNDodakAdidAnaM adhAzaucAnta dvitIryAdanakRtyaM atha dAnaM atha tRSotsarga vicAraH atha pretakriyAdhikAriNaH atha sapiNDAdi vicAra: www.kobatirth.org [ 2 ] pRSThAyAM 210 220 222 227 227 227 226 234 242 244 260 262 265 272 274 276 283 286 283 215 268 308 311 318 321 337 345 372 382 385 Acharya Shri Kailassagarsuri Gyanmandir viSaya azauca saMkSepaH atha videzAsthAzaucaM patha garbhasrAvAzaucaM atha styazauca atha bAlAdyazaucaM atha sapiNDAdya zaucaM athAsapiNDAdyazauca atha mRtyuvizeSAzaucaM patha zavAnugamanAzaucaM thAkyaSTipaddhatiH vAstuyAgatattvam / kRtyatattvam / yavazrAddhaM ekAdazIvratam jyeSTha kRtya AraNyaSaSThI dazaharA mahAnyaiSTho graha zrASAr3ha kRtyaM navodakazrArddha cAturmAsyavrata viSNoH zayanaM myAva pAhalya pRSThAya 401 402 vAstuzodhana prakAra: vAstuparIcAnantara vAstudoSopazamana prakAraH 403 403 For Private and Personal Use Only 403 404 405 405 406 407 4 12 422 438 428 430 430 431 431 432 434 434 4 3 4 436 437 438 442 bhAdrakRtya' hareH pArzva parivartana siMhA caturthIcandradarzana prAya ci 442 Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [3] 444 0 450 ar 483 viSaya panantavrata pagastAya dAna pAbhimakatyama durgotsavaH kojAgarahasyam kAttikakatyaM bhUta caturdazI dIpAvitAmAvasyA dyUtapratipat mAhitIyA viNa tyAnaM mArgazoSamAtyama pauSakAtya mAghakRtya raTantau caturdazI zrIpaJcamI mAdhamaptamI vidhAnasaptamIvrata pArogyamaptamI bhISmASTamI phAlgunakRtyaM zivarAvivrata caivakRtya vAruNyAdi azokASTamI zrIrAmanavamI madanatrayodazI madanacaturdazI maGgalacaNDikApUjA rogazAntiH janmatithikkatya mUtikASaSThIpUjA pRSTAyo / viSaya pRSThAyAM 443 prayoga: vidyArambhaH 475 rahArambhaH 444 pravezavidhiH 445 kRSikarma 479 vaujavapana 480 dhAnyacchedana dhAnyasthApana 481 452 padabhUtazAntiH 453 yjurvedishaavtttvm| baaghaa laakh ekoddiSTa 465 455 sapiNDIkaraNaM sAMvatsarikazAI 457 pAbhyudayikabAI devprtisstthaatttvm| 454 daivapratiSThA pratiSThitamUrtI kadAcita pUjA bhAve pratIkAraH paspRzyasparzana pratIkAra: 512 jalAzayotsargatattvam / jalAzaya dAne phalaM 514 tar3AgapratiSThAkAla niyamaH 516 chndogvRssotsrgtttvm| vRSotsarga 526 preta vaSonsageM vRddhAbhAvaH vRSalavaNaM 532 bhAjyasthAlIvidhAna 538 gharusthAlIparimANaM 540 Rk paribhASAkathanaM 471 / sAmaparibhASA 461 462 532 551 For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [4] pRSThAyAM 633 574 viSaya pRSThAyAM tat pratiSThApramANe 18 devasampradAnakadAnAni 627 viSaNu sampradAnakadAnAni 628 zUdra atyvicaarnntttvm| zUdrAtyavicAraNaM caturva kityakathana yjurvedissotsrgtttvm| yajurvediSotmanaH hotsarvavidhAnaM diikssaatttvm| daucAkAkhakadhanaM tava prayogaH 652 durgaarcnpitiH| viSaya annt 553 shriipurussottmttvm| puruSottamadanavidhAnAdi 564 .. ekAmakAnanakathanaM. 573 divyatattvam / divyAni divyadezAH divyakAlA: 506 bibhinmkhikaar'i| 177 TravyasaMkhyayA TivyavizeSaH / ghaTotpattividhiH dhaTAroSaNavidhiH tat prayogaH 581 pagriparIkSA tata prayoga: udakaparIkSA tatra prayogaH viSavidhi: koSavidhiH taDalavidhi: saptamASakavidhi: phAlavidhiH dharmarAjaviviH tava prayogaH zapathavidhi: mtthprtisstthaaditttvm| maprati hA 58 524 zraMTa 602 603 navamyAdikalpaH bodhanama pratipadAdikalpaH SaSThamATikalpa: saptamyAdikalya: saptamaukatyama mahASTamIpUjA pAvaraNapUjA sandhi pUnA navamI kRtyam dazamIkatyama 665 672 2 - - For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / praNamya saccidAnandaM paramAtmAnamaukharam / munIndrANA smRtestattva vakti zrIraghunandanaH / ajJAnatimiradhvaMsiharipAda nakhatviSam / natvA vacmi tatra tattvamekAdazIvratAdiSu / ekAdazIvrataM tatra kljnyaaynirnnyH| puNya kAle tu sNkraantevidhivtprtissedhnm| vratasya lakSaNaM tatra grahasammAjanaM tthaa| vaidike karmamAtre ca naaraaynnntismRtii| viSNunAmAdisAGgAthe tthaacchidraavdhaarnnm| oM tatmaditinirdezaH karmaNAM prAgbhavet vrtm| kaGkalpaviSayo nityaM kaamynycaikaadshiivrtm| vRddhizrAisya viSaya upvaassmnvyH| dayAdilakSaNAnyatra vrate gndhaadivrjnm| Rtau vrate strogAmitvaM zrAddhAhe na ca tdbhvet| caturthAhaparityAga: prazastasutakANiH / ekAdazI. bhojane tu nindaanitytvsaadhkm| nitya sadAdivikhajidayAvajjIvanayau tthaa| azaktau manasA karmanityAt pApakSayAdikam / ekAdazIvrataphalaM rAtrisatranayastathA / nyAyaH saMyogapArthakya vRddhivAdasya nitytaa| ekasya nityakAmyatve yossitshraaddhvivecnm| apiNDa kamaghAzAhAt pakSazrAddhAntaraM na ca / pArvaNAsanadAnAdau ye cAtratveti nirnnyH| paryyadAsastathA maaymussaadyghttikaastthaa| upavAsAdhikArI ca kRSNAyA. mdhikaaritaa| vaiSNavAnAM saputtrANAM tatra vaiSaNavalakSaNam / nityopavAse ravyAdidoSAbhAva upossnnm| saptavAreSvathA yaH piTazeSa upossnne| pUrNatithikharUpacca pUrNakAdazikA tthaa| For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / trispRzaikAdazI caiva dazamyA saMyutA sadA / nopoSyA tAsu saMkSepodazamI niyamAstathA / ekAdazyAJca saGkalpaH zrIzapUjAvivecanam / SaTtriMzadupacArAdijapaparvanirUpaNam / dvAdazIniyamastaddadupavAsasamarpaNam / pAraNAyAstathA kAlaH saGkaTe jalapAraNam / tulasImahimA tatra tathA rudrAkSadhAraNam / svadattadevanaivedyAdyupayogaH striyA stathA / zrAddhapiNDAdanantatra kUpAdityAgayAgatA / tyaktustatropayogazca rajaH sutaki norvratam / upavAsAnukalpazca tathaivohavyavasthitiH / ekabhaktaM tathA nakta' hRviSyadravyanirNayaH / vinadhAnyasya bhacatvaM prAtinidhyavive canam / cAndrAyaNAdau grAsAnAM parisaMkhyAvyavasthitiH / pArasa yAniyamaH pAnetvapAmanazanAzanam / vyavasthA zayanAdInAM saMkathyante jagatpateH / atha ekAdazIvratam / tatra varAhapurANam / 'ekAdazyAM nirAhAro yo bhuGkte dAdazIdine / zukle vA yadi vA kRSNe tadudvrataM vaiSNavaM mahat' / mahattvamAha / 'yadIcchehiSNunA vAsaM puttrsspdmaatmnH| ekAdazyAM na bhuJjIta pacayorubhayorapi' | etaddin sughorANi hanti pApAni paarthiv| yogTahItvA vrataM mohAdekAdazaudine naraH / na samApayate tasya gati: pApIyasau bhavet / atra 'ekAdazyAM prakurvanti upavAsaM manISiNaH / iti bhaviSyapurANe upavAsapradAnnirAhArapadaM naikAdazaukAla mAtrAbhojanaparam / kintu tadyuktA horAtrAbhojanaparam / tatraivopavAsapadavyavahArAt / na ca vaiparItyam / upavAsapadasyAhArAbhAvamAtraparatva e lacaNAprasaGgAt / nirAhArapadasyopavAsaparatva e tu na lakSaNA sAmAnyazAstrasya vizeSatAtpayyaikatvAt / tathAca kAtyAyanaH / 'nityopavAsI yo martyaH sAyaM prAtarbhujikriyAm / santyajenmatimAn vipraH saMprApte hari For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / vAsare' / sAyaM prAtariti raatridivoplcnnm| 'sunibhirDirazanamukta' viprANAM maya vAsinAM nityam / ahani ca tathA tamakhinyAM sArvapraharayAmAntaH' iti chandogapariziSTaikavAkyatvAt / ataeva khaNDa tithe ramya ho rAtratva kIrttanam ahorAtrasAdhyakarmAGgatvArtham / tathAca viSNudharmottare / 'sAtithistadahorAtraM yasyAmabhyuditoraviH / tayA karmANi kurvIta hAsavRhI na kAraNam / sA tithistadahorAtraM yasyAmastamitoraviH / tayA karmANi kurvIta hrAsavaDI na kAraNam / zuklapace tithigrIvA yasyAmabhyuditoraviH / kRSNapace tithirbrAhyA yasyAmastamitoraviH / taca tiSyAntarasahAyabhAvaM vinA prAyo na sambhavati zrataeva gRhyapariziSTa yugmAgnItyabhidhAya tithyoyugma' mahAphalamityuktam asya prayojanantu titheH khaNDavizeSaniyamanam / svatiSyA karmAnirvAhe sahAyabhAvenAnyatiSyanupravezenAhorAtrasAdhyopavAsAdyAcaraNaJca / evaJca prAtaHkAle tattiSyalAbhe tithyantare'pyupavAsasaGkalpaH ahorAtrAbhojanarUpasya tasya prAtarArambhAtvAt / saMvatsara pradIpe'pi 'prAtaH sandhyAM tataH kRtvA saGkalpaM vudha Acaret' ityuktam / atra ca karmaNa stAvada - pUrvajanakatva na prAdhAnyam / tithyAderguNatvena kvacidupalacaNatvamAha gargaH / 'tithinacavavArAdisAdhanaM puNyapApayoH / pradhAnaguNabhAvena svAtantreNa na te kSamAH' iti pradhAnasya karmaNoguNabhAvenAGgatvena / evacca nirAhArapadasyopavAsaparatvena kalaSvAdhikaraNanyAyAnaikAdazaukSaNamativAhya bhojanam / kintvekAdazyAmiti vihitaikAdazIyuktA horAtraparam / atha kalaSnAdhikaraNam / tatra zrutiH / 'na kalanaM bhakSayet' iti kalaScabhakSaNAbhAvaviSayakaM kAyryamityarthaH / tatra kAlavizeSAnupAdAnAviSidhyamAna kriyAyAM pravRtti For Private and Personal Use Only * Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazauMtattvam / mato niSedhavidhAvadhikArAyAvatkAlameva tasyAM tasya nivRttiH| na hi kalacabhakSaNATyata: kutazcit kAraNAvi. vRttasya niSedhAnupAlanaM sakahattamiti kalacabhakSaNaniSedho na punastaM nivartayati kintu bhakSaNaprahattimattAmAtramadhikAri. vizeSaNaM yadA yadA bhavati tadA tadA eva niSedhavidhirapitaM nivrtyti| na hi kalaJjasya bhakSaNamupakramya yAvat kAlaM tdbhkssyti| atastaditarakAla nivRttiH siddheveti bhavati viphalovidhiH / nanu nAsau nivRttirapravRttasya nivRttyanupapatteH / satyaM pravRttya pAdhinA vinAzaM prApsAn prAgabhAva eva prakRttinirAkaraNAt saadhymaanonihttiructe| na tu prattirapi sAdhyatayopadizyate kintu rAgaprAptapravRttimataeva niSedhavidhA. vadhikAraH / yattu 'manasA tu pravRttasya bhUtaceSTAvato'pi vaa| yadanAgatabhAvasya varjanaM tannivartana' iti| atrApizabdana apravRttamAtrasamuccayAnna virodhaH bhUtaceSTAvata iti| 'bhUtaM mAdau pizAcAdau jantI lo trisscite| prApte vRtte same satve devayonyantare tunA iti medinyukteH / bhUte prApta niSedhye ceSTAva ca ityrthH| tatazca prAgabhAva eva kAlAntarasambandhitayA sAdhyatvenopadizyate / prAgabhAvazcAnAdisaMsargAbhAvamAtraghara: sa ca apravRttasya bhakSaNa kAraNamananutiSThataH siddhtyev| tasmAt sakakriyAparyavasAyitva viphlovidhiH| kAdAcikAkara. Nasya niSedhamantareNApi prAptaH / na ca svargakAmAdivat sAdhya tayA pravRttimakatrtakatvamapyaGga viSayamAvAnanuSThAnAdhInasiddha tvAniSedhaniyogAnAmiti karttavyatA kAjhAvirahAt ataeva zacitvamapi tatra naanggm| tasmAniSedhavidhiSu kAkavantodevadattasya rahA ityAdivattaTasthatva nAdhikArivizeSaNIbhUtAyAH prahatteryAvalkAlamanuvRttistAvatkAlameva nivRttau sAphalyaM puna. For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / nimittAntaravanna sakdanuSThAnenaiva shaastraarthsiddhiH| naimittikazrAddhAdAvamAvAsvAvacchinnajIvanasyAdhikArivizeSaNasyaikatvAt sakakaraNenaiva zAstrasya saphalakatva naikAmAvAsyAyAmeva punaH punaH kriyayA tathAtva vidhigaurvaaptteH| na hi tatra sakkatkaraNameva zAstra vinA sidhyti| ataeva smRtiH| 'yathAbdenAbdikaM karma mAsenaiva ca maasikm| nyUnAdhikaM na kartavyaM nacaikatra kriyaaiym'| ekasyAH kriyAyA ekadA vArahayavidhAnaM na yuktamiti hlaayudhH| 'amAvAsyAbhede punastadavacchinna jauvanabhedAdadhikArAvRttyA zAstrArtho'pyAvarttate ityetat nyAyamUlameva vyAkhyA vacana dayaM jImUtavAhanena likhitaM ythaa| 'nimitta kAlamAdAya vRttividhiniSedhayoH / tatra pUjye vidhettiniSedhaH kaalmaanke| tithInAM pUjyatA nAma karmAnuSThAnato mtaa| niSedhastu nivRttyAtmA kAlamAja mpeksste'| pUjye yugmAdineti zeSaH / kAlamAdhavIye vRddhgrgH| 'nimittaM kAlamAdAya vRttirvidhinissedhyoH| vidhi: ghUjya tithau tatra niSedhaH kaalmaanke| tithInAM pUjyatA jAma karmAnuSThAnato prtaa| niSedhastu nivRttyAtmA kaalmaanmpeksste'| ravisaMkrAntau tu tadupalalitapuNyakAla eva graahyovidhivnissedhe'pi| kAlAntarakalpane gauravAhacanAbhAvAca / maMkrAntya pavAsasya vratatvena bhAvarUpatvAtaTitavAdA ubhaya. thApi tatra pUjya vidhettirityanena puNya kAlayuktAhorAtrakartavyatA evameva gurucaraNAH / pratyuta ekAsmin kAle vidhayapratiSedhyayoH puNyapApayoH pratipAdaka kAmadhenunayatakAlikAkA lpatarukkatya-cintAmaNihemAdrivAcaspatimizratidevIpurANam / 'atItAnAgato bhogo nAzaH paJcadaza smRtAH / sAnnidhyantu bhavetatra grahANAM saMkrame rveH| vyavahAro bhavelloke candrasUryopa For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| lkssitH| kAle vikalpate sarvaM brahmANDaM sacarAcaram / pukhapApavibhAgena phalaM devI prycchti| ekadhApi kRtaM tasmin koTi koTiguNaM bhvet| dharmAdvivaIte yAyUrAjya putrasukhAdi c| adhrmaayaadhishokaadivissuvaaynsnidhii| vidhu: veSu ca yahattaM japtaM bhavati caakssym| evaM viSNupade caiva Sar3azautimukheSu c'| bhogovyAptiH sUkSmasaMkramaNakAlasanni. dhAne puNyatamatvamiti yAvaditi klptruuH| vastutastu bhujyata iti bhogobhogyaH rvisNkrmnne| atItAnAgata: kAlobhogyastanimittapuNya pApajananayogya iti yaavt| ata. eva 'puNyapApavibhAgena phalamilya pshRtm| yattu 'aIrAtra vyatIte tu saMkrAntiryadaharbhavet / pUrva vratAdikaM kuryAt pareyuH snAnadAnayoH' iti tat 'upothaiva ca saMkrAntyAM vAtvA yo'bhyarcayedravim / snAtaH paJcopacAreNa sakAmaphalamAna yAt / iti bhImaparAkramauyaikavAkyatayA paradivasIyakhAnadAnanimittakaM praagdinopvaassNymruupvrtaadiprm| anyathA praagutaavirodhaaptteH| sa kAlaH kiyaanityaah| nADyaH paJcadazati ubhayataH paJcadazadaNDa puNyatva divA viSNupadauviSayamiti tithitatve vkssyte| sAnnidhyamityAdinA tasyaiva kAlasya stutiH| vikalpate svabhAvAt prcvte| devI saMkrAntikAlasvarUpa saMkrAntya pakrame devIpurANa ev| 'samAyanamRtu. saH pakSohazca krameNa tu / sthUlasUkSmavibhAjana devI sarvagatAvibho' itybhidhaanaat| 'kalAkASThAdirUpeNa pariNAmaMpradAyinI' iti maarknnddeypuraannaac| tasmAdamAvAsyAyAM haritamapi na chinyAdityAdeniSedhavidhitvena kalaJjabhakSaNanyAyAta yAvat kAlabhAvitvaM nirAhArasya tu vaidhopavAsarUpatvAt vratarUpatvAca na tadavasaraH tayorbhAvaghaTitatvAt / For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / atha vrtlkssnnm| dIrghakAlAnupAlanIyaH saGkalpovrata. miti nArAyaNopAdhyAyAnAM svrsH| svakarttavya viSayo. niyataH saGkalpovratamiti zrIdattaharinAthavaImAnaprabhRtayaH / saGkalpazca bhAve mayaitat karttavyameva niSedhe na karttavyamiti jJAnavizeSaH ataeva saGkalpaH karmamAnasamityAbhidhAnikAH / vastutastu pUrvoktavarAhapurANavacanenaikAdazyupavAsasya vrttvaabhidhaanaat| 'ekabhaktona naktena tathaivAyAcitena c| upavAsena caikena pAdakaccha udaahRtH'| ityAdi yAjJAvalkavAdyukteSu ekamatanaktAyAcitabhojanopavAsAdiSu pAdakacchAditvAbhidhAnAca na saGkalpovrataM kintu saGkalpaviSayatattatkarmaiva vrtmiti| ataeva vratAnAM saGkalpasambhavatvamAha manuH / 'saGkalpamUla: kAmo vai yajJAH saGkalpasambhavAH / vratAniyamadharmAza sarve saGkalpajAH smRtaaH'| anena karmaNA idamiSTaM phalaM sAdhyate ityevaM viSayA buddhiH saGkalpastadanantaramiSTasAdhanatayA avagate tasmin icchA jAyate tatastadartha prayatna kurvIta ityevaM yajJAH saGkalpasambhavAH / vratA niyamarUpA dharmAzcaturthAdhyAye vakSyamANAH / sarve ityanena anye'pi zAstrArthAH saGkalpAdeva jAyanta iti kullU kabhaTTaH / saGkalpamAha varAhapurANam / 'prAta:saGkalpayedihAnupavAsavratAdikam / nAparAhe na madhyAle pitrA. kAlau hi tau smRtI' saGkalyo vratasyArambha ityuktaM rAghavabhaTTa tovissnnuH| 'vratayajJavivAheSu zrAddhe home'rcane jpe| Arabdha sUtakaM na syAdanArabdha tu suutkm| ArambhovaraNaM yajJe sngklpovrtjaapyoH| nAndIzrAddhaM vivAhAdau zrAddhe paakprisskriyaa| nimantraNantu vA zrAddhe prArambhaH syAditi shrutiH'| pAkapariSkriyeti sAgnedarzazrAddhaviSayaM tatraiva tasyAgnya varaNavidhAnena tdgnipaaksyaasaadhaarnntvaat| saGkalpa For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| vidhAnantu sNvtsrprdiipe| 'prAtaHsandhyAM tataH kRtvA saGkalpa budha prAdharet' / zAntiparvaNi 'gRhaulauDUmbaraM pAtraM vAripUrNasudama khaH / upavAsantu grahIyAdayahA saGkalpayehudhaH / devatAstasya tuSanti kAmikaM tasya siddhaati| anyathA tu vRthA mAH klizyanti svlpbuddhyH'| yaheti pkssaantrm| sena tAmrapAnAbhAve saGkalpamAtra kalpatarau tu yaha ti natAdivrata. param / tadayuktaM ttpdaadhyaahaaraaptteH| yatsakalpayettadgrahI yAdityanenaivopapattau vAkAropavAsapadavaiyarthyApattezca / tathAca kAlamAdhavIye varAhapurANaM graholauDambaraM pAtraM vAripUrNamudana khH| upavAsantu gTahnoyAt yahA vAryeva dhArayet / yadyapi vrataM zAstravihitoniyama iti yathA azrAimojI arthitvAt pravRttau niyama iti satiM bhojane prazrAdameva bhukta iti vaiyAkaraNA: 'tathA niyamo vratamastrI taccopavAsAdi. puNya kam' ityaabhidhaanikaaH| zAstravihitoniyamovratamiti taca upvaasaadilkssnnmityrthH| tathApi tanmAnaM vratamiti na vAcyam RtukAlAbhigAmI syaadityaadaavtivyaaptH| gTahIta. batAkaraNe doSamAha chAgaleyaH / 'pUrva vrataM gRhItvA yo nAcaret kaammohitH| jIvan bhavati cANDAlo mRtaH khA caiva jaayte| hAdazIvratamAdAya vratama karoti yH| hAda. zAbda vrataM cauNaM niSphalaM tasya jAyate' iti nAradIyavacanAt hAdazyAM vishesso'pi| prAyazcittamAha padmapurANaM 'lobhAmohAt pramAdAdA vratabhaGgo yadA bhvet| upavAsanayaM kuyAt kuryAhA keshmunnddnm| prAyazcittamidaM kRtvA punareva vratI bhvet| vA zabdaH samuJcaye tena muNDanaJca katavyamiti praayshcittvivekH| pramAdasya savatkRtatve pratiprasUte devlH| 'sarvabhUtabhayaM nyAdhiH pramAdIguruzAsanam / For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dU ekAdazItattvam / anaMtanAni kathyante sakadetAni zAstrataH / iti karttavyatAyAM sa eva / 'prabhuktvA prAtarAhAraM snAtvAcamya samAhitaH / sUyyAdidevatAbhyazca nivedya vratamAcaret / brahmacaryyaM tathA satya' zauca mAmiSavarjanam / vrateSva tAni catvAri variSThAnIti nikhayaH / prAta: vratamAcaredityanvayaH / pradhAnapadArthAnvayasthAbhyarhitatvAt / prAtaH saGkalpayediti vacanaikavAkyatvAcca / abhuktA AhAramityarthAt pUrvadine ekabhaktatvamAyAti / nanvAhArasya rAgaprAptatvAt anupAdeyatayA uddezyasya ekatva saMkhyAyAH sammArjananyAyenAvivacitatvaM yuktamiti / sa ca nyAyastRtIyAdhyAye nirUpitaH / yathA jyotiSTome / kuzapavitreNa grahaM saMmA'ti zrUyate tatra saMzayaH kimekagrahasya sammArjanamuta grahairjuho tIti vAkyena prAptAnAM / dazagrahANAM tadarthaM kimuddezyagatA saMkhyA vivakSitA naveti / yathA pazunA yajetetyatra ekavacanazrutivalAdupAdeyapazugatA saMkhyA vivacitA tathaiva grahamityeka'vacanazrutivalAduddezyagatApi saMkhyA vivakSitA bhavitumarha toti / tasmadekasyaiva grahasya sammArjane prApta siddhAntayati 'pazorvAkyAntareNAprAptatvAdanenaiva vAkyena yAgasambandhAvagamAdayAgaM prati pazorguNIbhAvAt yAvadguNaM pradhAnasya pravRttyabhAvAt kiyatA pazunetyavacchedakAkAGkSAyAM tadavaccha dakatvenaikatvasaMkhyA saMvadhyata ityupAdeyagatAyAH saMkhyAyA vivacitatvaM yuktaM grahANAntu vAkyAntareNa yAgasambandhAvagamAt sammArjanavAkye dviyAtyA sammArjanaM pratigrahasya prAdhAnyAvagamAt yAvat pradhAnaM guNasya sammArjanasyAvarttanIyatvAt kiyantIgrahAH sammAjanIyA ityAkAGkSAyAmanupAdeyagrahagatA saMkhyA na vivakSiteti mAdhavAcAryaH / uttaramImAMsAyAM kalpatarustu kiJciddidhAtu siddhavanirdezyatvam uddezyatvam anuSTheyatvena nirdezyatvamupA For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| deyatvam uddezyagatasaMkhyAyA avivakSAyAM grahaM sammA tyatra uddezyagrahasyAvivakSA syAt sAmyAt / tathAca camasAderapi sammAnaprasaGgaH sacAyuktaH camasAdhikaraNe hi prakRtayAgasambandhisomapAtratvAvizeSaNa grahapadasya copalakSaNArthatvena camasAnAmapi sammArjanamAdha siddhAntitaM 'anuvAdyamanukA tu na vidheymudiiryet| nadyaladhAspadaM kiJcit kutracit pratiSThati' iti nyAyena kevala sammArgavidhyayogyatvAduddezyema bhaavym| tacca grahazabda na samarpitaM na ca camasala kssnnaarthiigrhshbdH| grahayAgAvAntarApUrvasAdhanasyAntaraGgasya tena lkssymaanntvaat| anyathA tadasAdhanasyApi grahasya sammArgaH prasa. jyeta brohiyavayostvavAntarApUrvabhedAbhAvAt prauhin prokSatotyatra brIhizabdo yavopalakSaNArtha iti ukta tatazca praheSu eva sammArga iti| nanu yadi graha uddezyatvena vidhiparigTahIta. starhi tadekatvamapi pakhekatvavahivakSitaM syaat| maivaM grahagatantve kavaM grahAn pratyavaccha dakatvena rUpeNa na vivakSitaM yuktAhi pazunA yajeta ityatra upAdeyavizeSaNatvAdekatvavivakSA ekprsvtyaikshvishissttyaagvidhismbhvaat| patra tu grahatvaikalbayoH sambhArgavidhAvuha zyamAnayorguNAnAJca padArthabAdasambandhaH samatvAt syAditi nyAyena parasambandhAdekagrahasyaiva uddezyatvena paryavasAnAt pratyuddezya vAkyasamAptiH syaat| grahamekaM sammAS:ti tatazca vAkyabhedaH syAt atoahavana sarvAn prakRtAnandya sammArgamAtraM vidheyam evaM yacobhayaM haviranvicchat sa aindraM paJcazarAvaM cara' nirvapat ityatva ubhayatvamavivakSitaM taduktaM pratyartho'pi khalkhetaduhe. zasya vishessnnm| saMkhyayA tulyanItitvAdavivakSAM prpdyte| evaM vargakAma ityatra puNstvmvivkssitm| ataevoktaM 'prApta For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| karmaNi nAnekobidhAtuM zakyate gunnH| aprApyatu vidhIyante bahavo'pya kytntH'| iti kiJca sarveSAmekasaMskArAkAntitvena ekatvAvivakSA yuktA tasmAt sarve prahAH sammAnIyA iti evamabhuttA prAtarAhAramityatrApyekatvAvivakSA astu satyam avizeSitAhAra-nivRttiparatvAsambhavAhizeSApekSAyAmaka-vacanaM niyaamkmnythaandhyaavsaayaaptteH| Ahiyate ityAhAra. mavAdi tatazca pUrvAhe ekAhAraM bhuttA parAhe prAtaHkAle ktnaanaacmnH| 'sUryaH somo yamaH kAla: sandhe bhUtA. nyahaH ksspaa| pavanodikpatibhU mirAkAzaM khacarAmarAH / brAhma zAsanamAsthAya kalpadhvamiha sannidhim' ityanena mUyA. dona nivedya vrataM sngklpyet| maithilAstu adya bhagavan sUrya bhagavatyodevatA etavratamAcariSyAmautyanena bhUyAya devatAbhyazca nivedya saGkalpaM kuryAt anekAhasAdhye tu adyArabhyeti. vizeSa ityaah| hArItaH patitapASaNDanAstikasambhASaNAnRtAlIlAdikamupavAsadine vivrjyet| kurmapurANe 'vahimiAntyajAn sUtIM patitaJca rjkhlaam| na spRzetrAbhibhASeta nekSeta vrtvaasre'| vaudhAyana udyogaparva c| 'aSTau tAnyavrataghnAni prApomUlaM phalaM pyH| havirtAmaNakAmyA ca gurorvacanamauSadham / ataeva phalAhArAdAvapi muuljlaadhviruhm| brAhmaNakAmyAdiSu na nyuuntvniymH| dharmArthArabdhavratasyAsamAptau maraNe'pi tatphalaprAdhimAhAGgirAH / 'yo yadarthaM caredharmamasamApya mRto ydi| sa tatpuNyaphalaM pretya prApta yaaanurbrviit| pretya prloke| prAyazcittavive. ko'pyevaM vaidike karmamAne nArAyaNassaraNanamaskArI pAha yogi yAgyavaskAH 'dhyAyenArAyaNaM nitya nAnAdiSu ca karmasu / prAyazcittyapi sarvasmAt duskRtAnmucyate pumAn / pramA For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / dAt kurvatAM karma pracyavetAhareSu yt| smaraNAdeva tahiSNIH saMpUrNa syAditi shrutiH| tahiSNoriti mantreNa majjedama, punaH punH| gAyatrI vaiSNuvI hyeSA viSNoH saMsmaraNAya ve', mantrazca tahiSNoH paramaM padaM sadA pazyanti suuryH| divIva ckssuraattm'| vaamnpuraanne| 'sarvamaGgalamaGgalyaM vareNyaM srvtomukhm| nArAyaNaM namaskRtya sarvakarmANi kArayet' / shaataatppraashrau| 'acchidramiti yahAkyaM vadanti kssitidevtaaH| praNamya zirasA grAhyamagniSTomaphalaiH samam' / kSitidevatA vipraaH| agniSTomaphalairiti stutiH| viSNuH 'brAhmaNAnAM prasAdena divi tiSThanti devtaaH| brAhmaNAbhihitaM vAkya na mithyA jAyate kvacit / yat brAhmaNAstuSTatamA vadanti tadde vatAH krmbhiraacrnti| tuSTeSu tuSTAH satataM bhavanti pratyakSadeveSu parokSadevAH' / tadapi brAhmaNAya dakSiNArUpaM kiJcihattvA grAhyam / tathAca govindamAnasollAse naardiiym| 'sarvaSAmapyalAbheSu yathoktakaraNaM vinaa| vipravAkya tathA subhra vrtsyodyaaplkssnnm| vRthA vipravaco yastu gRhNAti manujaH shubhe| adattvA dakSiNAM vApi sa yAti narakaM dhruvm'| udyApaH prtisstthaa| brAhmaNalakSaNamAha paiThau. nasi: 'kSamA dayA damo dAnaM dharmaH satyaM zrutaM vRnnaa| vidyAvijJAnamAsti kyametad braahmnnlkssnnm| zrutamarthAvavodhaH / ataeva manuH 'catubhirapi caivaitairnitymaamibhihijaiH| dazalakSaNakodharmaH sevitavyaH prytntH| dhRtiH kSamA dayA steyaM shaucmindriynigrhH| dhIvidyA satyamakrodho dazakaM dhrmlkssnnm| tiriSTaviyogAniSTaprAptau cittasya yathA puurvmvsthaanm| indriyanigrahaH apratiSiddhe'pi vissye'ntiprsnggH| dhauhitAhitavivecakazAstrArthajJAnaM vidyA Atma For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / 13 tttvjnyaanm| satye vizeSamAha gotmH| 'nAnRtavacane doSo jIvanaJttadadhInaM na tu pApoyasAM jIvanamiti' / kAzIkhaNDaJca 'sarpilavaNa tailAdikSaye cApi ptivrtaa| pati nAstauti na brUyAdAyAdyarthe na yojyet| kSaye'pi taM vastimityAdiprayojyam / zapathe'pi manu: 'kAminISu vivAheSu gavAM bhakSye tadhe dhne| brAhmaNAbhyupapattau ca zapathe nAsti paatkm| indhane homArthamapahate brAhmaNAbhyupapattI brAhmaNarakSArthamaGgokatadhanAdau mithyAzapathe pApaM nAstauti kullkbhttttH| yama: 'na narmayuktaM vacanaM hinasti na khairavAcyaM na ca maithanArthe / prANAtyaye sarvadhanApahAra pnycaanRtaanyaahurpaatkaani'| narma krIr3AparihAsa iti yaavt| ataeva mitAkSarAyAM smRtiH| 'guruNApi samaM hAsyaM kartavyaM kuTilaM vinA' khairavAcya vAnarthaparauhArArtha kapaTenAnyAbhilAyaH / ataeva zaGkhaH / 'yasya yasya tu varNasya batticchedaM samAcaret / tasya tasya badhaH prokta prAyazcittaM samAcaret' / vAyupurANe / 'yadetaviNaM nAma prANAnte tu vhivraaH| sa tasya harate prANAn yo yasya harate dhnm| AdityapurANe'pi / 'paSTiM varSasahasrANi svarge vasati bhuumidH| ucchettA cAnumantA ca tAnyeva narake vaset / mahAbhArate 'matya bhUtahitaM prokta manasodamanaM damaH / tapaH svadharmavartitva zaucaM saGkaravarjanam / santoSo viSayatyAgo horakAryAnivattanam / kSamAhandasahiSNusamAjavaM smcitttaa| jJAnaM tattvArtha sambodha: shmshcittprshaanttaa| dayA bhUtahitaiSitvaM dhyAnaM nirviSayaM manaH' / handa shiitossnnaadi| vaidike karmaNi prathamata: oM tatsaditi nirdesho'pi| tathAca bhgvhotaa| 'oM tatsaditinirdezo brahmaNastrividhaH smRtH| brAhmaNAstena vaidAma yajJAca For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 ekaadshiitttvm| vihitAH puraa'| oM tasaditi vividho brahmaNo jagadauzvarasya nirdezo'bhidhAnaM brhmvidbhishcintitm| tatra tApadomiti brahmetyAdi zrutiprasiddheH omiti brahmaNo naam| pAtajalirapyAha asyaiva vAcakaH praNava iti| asya brahmaNaH / oMkAro bhagavAn viSNurityAdi tu vAcyavAcakayorabhedena / tathAca jagatkAraNatvena prasiddhatvAdavidUSAM proksstvaac| tacchabdo'pi brahmaNo naam| evaM paramArtha sattvasAdhutvaprazastavAdibhiH scchbdo'pi| atastena trividhanirdezana yahA yasyAyaM trividhI nirdeza stena paramAtmanA brAhmaNAdayo nirmitaaH| tathAca 'tasmAt omityudAhRtya yjnydaantpHkriyaa:| pravarttante vidhAnoktAH satataM brahmavAdinAM yasmAdevaM brahmaNo nirdezasta smAt omityudAhRtya uccArya katA vedavAdinAM yajJAdyAH zAstroktA: kriyAH matatamagAvaikalye'pi prakarSaNa varttante saguNA bhavantIti bhgvcchngkraacaarycrnnaaH| vyakta mAha yogiyaajnyvlkaaH| 'yanyanaJcAtiriktaJca yacchidra ydyjnyiym| yadamedhyamazuddhaJca yAtayAmaJca yadbhavet / tado. kAraprayuktona sarvaJcAvikalaM bhavet / bhagavahautAyAm / 'tadityanabhisandhAya ynndaantpHkriyaaH| dAnakriyAzca vividhAH kriyante moksskaadibhiH'| taditi brahmaNAbhidhAnamudAhRto. tyanuSaGgaH anabhisandhAya karmaNaH phalamiti shessH| tasmAt phalAbhisandhAnaM vinA mumukSuNA karma karttavyamityapi bodhyam / 'sadbhAve sAdhubhAve ca sadityetat pryujyte| prazasta karmaNi tathA sacchabdaH pArtha yujyte| yato vidyamAnajanmani utkRSTacarite ca sadityetat prayujyate / ato yannAdau karmaNi prathamataH sacchabdaH prayujyata iti| tenaitAdRzetikartavyatAkaH saGkalpa viSayo vratamiti talakSaNam / saGkalpaviSayasya vratatva vAca: For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| spatimizro'pyAha yathAkartavyatayA saGkalpitaM vratamiti / amarasiMho'pi upavAsAdau vratazabda saGketamAha 'niyamI vrata. mastrItacopavAsAdipuNyakaM tacca vratamupavAsAdilakSaNaM puNya ke punnyjnkmityrthH| atra ca niyamazabdaH karmaNi vyutpannaH / yattu vratapadaM niyatasaGkalpavizeSavAcakamiti prAyazcittaviveka kadbhiratA tadapi niyataH saGkalpavizeSo yatra hAdazavArSikavratAdau tasya vaackmityettprm| anyathA vratapadaM maramo'pi manunA prayukta yaivratairapohetetya tvA maraNasyApi tenoktatvAditi vratapadaM dvAdazavArSikAdiparamevetyAbhyAM svavAkyAbhyAM viruddhaM syaat| na ca nAgRhautavizeSaNA buddirvizeSya upajAyata iti nyAyAt maGkalpavAcitvamiti vAyaM zrIdattAdInAM mate'pi svakartavyaviSayo niyataH maGgalpo vratamiti lakSaNe khakarttavyaviSayasya tathAlvAt vinigamakantu praaguktvraahpuraannyaajnyvlkyaadivcnm| evaJca maGkalpaviSayasya anantaM pUjayeddharimityAdI bhAvatvaM nekSetodyantamAdityamityAdI cAbhAvarUpatvam / nanu tarhi vratasya kvacidapyabhAvarUpatvAviSedhaH kAlamAtrake ityasyaiva viSayatvaM syAditi cena tasya kevalaniSedhaviSayakatvAt asya tu saGkalpAdItikartavyatAyogitvena bhAvaghaTitatvAt tatra pUjye vidhettiritvasyaiva viSayatvamiti / jaumUtavAhanenApi ekAdazyAM bhojana doSaM darzayanupavAsa niymyti| na cAyaM niSedha itikartavyatAvidhAnAt niSedhe cetikata vyatAvirahAvratapadAprayogAccaityu ktam / yatta niSedhaprakaraNa sthdevlvcn| 'na zaGkhana pibettoyaM na khAdeta kuurmshuukrii| ekAdazyAM na bhuJjIta pakSayorubhayorapi' ityatra naboniSedhe mukhyatvAdbhojanAbhAvaH pratIyate na tvabhojanasaGkalparUpaM vrataM lkssnnaaprsnggaat| ekenaiva matsyapurANakatA 'dazamyAM For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| niyatAhAro maaNsmaithunvrjitH| ekAdazyAM na bhuJjIta pkssyorubhyorpi'| iti dazamIniyamapUrvakaM vratamabhidhAya 'raTantIha purANAni bhUyobhUyo vraanne| na bhoktavyaM na bhoktavya samprApte harivAsare' ityAdividherananyagatikatayA niSedhakatvamavazya vaaym| tathAca niSiddhe bhojane doSazravaNaM niSedhAtikramajanyatayaivopapadyamAnaM na phalazrutyA kAmyatayA nirUDhasya vratasya nityatve pramANamiti taJcintyana khalu na zaGkhana pivettoyamityATibhiH pratipannaniSedhabhAvaiH sAhacaryeNa naikAdazIbhojananiSedhakamAtramuttagaI kintu 'ekAdazyAM na bhuJjIta pkssyorubhyorpi| vanasthayatidharmo'yaM zuklAmeva sadA raho' iti gobhilavacane dharmazabdamamabhivyAhAreNaikAdazyAmupavamedityanenaikavAkyatayA coSavAmavidhAyakamapi na hi niSiDAnAM brahmahatyAdInAM tyAgena kazciddharmo jAyate kintu bhAvarUpAGgAnugrahIto niSiddho dharmoM bhavediti vaidhopavAse ca 'upAhattasya pApebhyo yazca vAmo guNaiH sh| upavAsaH sa vijJeyaH srvbhogvivrjitH'| iti bhaviSyapurANavacanena bhogamAvasyaiva varjane prApta vacanAntarATahogatrA bhojanasyaiva pApanihattiguNavAmayuktasya prAdhAnya. mnybhogvrjnsyaanggtvm| tathAca 'sUtake mRtake caiva praNamya manasA hrim| ekAdazyAM na bhunIta vratametaddhi vaiSNavam / atra ekAdazyAmupavAsamAtrasya vratatvamuktama ekAdazyAM na bhujItetyasya vrataparatvena nAbhojanaparatA tasyAya pUrva dUSita. tvaat| tatazca yathA ekAdazyAM na bhuJjIta ityatra vacanAntarAdupavAsarUpavrataparatvaM tathA na bhoktvymitytraapi| vastutastu varAhapurANe ekAdazIvratasandezamadhye na zaGkhana pibettoya. miti na bhoktavyaM na bhoktavyamiti vacanahayamabhidhAya bratA For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / karaNe pratyavAya uktaH / na ca ponarutyabhiyA tasya niSedhakabamiti vaacym| tathAlve etada vana eva na bhoktavyamiti punarupAdAnaM vyathaM syAt kintu vopsayA tasyaiva vratasya nitytvkhyaapnmiti| anyathA niSedha: kAlamAtraka ityanenaiva ekAdazaukSaNa eva bhojananiSedhaH syAt / na khAdet kUrmazUkarAvityasya vizeSo bodhyaH / 'cakrAGkitastu yaH kUrmI rohitaH knkprbhH| varAhaH khetavarNastu vayametanna bhakSayet' iti smudrkrkRtkuurmpuraannvcnaat| vAlyAvasthAyAM cakrAkitatvena tadAnoM kuurmsyaabhkssytvm| azanantItyanuhRttI haarotH| mahAraNya vAsinazca vraahaaNsttheti| evaJca vivadante agrAmyazUkarAMzceti vaziSThoktaM zvetAzvetayA vyavasthitam / klptrstu| zrAddhe niyuktaaniyukttyeti| viSNU pAsakasya sarvathA nissedhH| yathA vArAhe bhagavadvAkyam / 'bhutlA barAca - mAMsantu yastu maamupsrpti| varAho dazavarSANi bhUtvA vai carate vne| yadapi harivAsarapadAdahorAnAbhojanapratItaniSedhaH kAlamAtraka ityanenaikAdazIkSaNamativAhya bhojanamiti tadapi na kiJcit / yato harivArapadAiritithe rekAdazyeva prtiiyte| tathAca skandapurANaM 'pratipatprabhRtayaH proktA udyaadodyaadrveH| saMpUrNA iti vikhyAtA hrivaasrvrjitaaH'| bhaviSyottaraM 'hitAya marvalokAnAM tithimekAdazI svym| nirmame khagarorAttu seyaM vai vaiSNavI tithiH' / athavA harivAsaro dvAdazyA: prathamaH pAdastatra pAraNaM na kuryaat| tathAca vissnnudhrmottre| 'hAdazyAH prathamaH pAdo hrivaasrsNjitH| tamatikramya kurvIta pAraNaM viSNu ttprH'| athaikaadshiivrtm| nitya kAmyaJca govindmaansollaasktymhaarnnvyobhvissyottre| 'ekAdazIvrataM nAma nitya vA For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / kAmyameva vA / kathaM vA kriyate tattu niyamo vAtra kIdRzaH / ityAdi yudhiSThirapraznamabhidhAya 'ahaM te kathayiSyAmi zRNu paannddukulodbhv| nityametadvrataM nAma karttavya' sArvavarNikam / vAJchadbhiH sarvadA sadbhiH puruSArthacatuSTayam / na bhoktavyaM na bhoktavya' samprApte harivAsare' iti zrIkRSNavacanamabhihitam / atra nityamiti zravaNAt nityatvaM puruSArthacatuSTayamiti zrava NAt kAmyatvaJca / kAlamAdhavIye brahmavaivarttaH / ' iti vijJAya ''kurvItAvazyamekAdazI vratam / vizeSaniyamAzakto'horAtraM bhuktivarjitaH / nigTahotendriyaH zuddho'sahAyo viSNutatparaH / upo kAdazI pApAnmucyate nAtra saMzayaH / idaM tu nityam ataeva 'jahyAdbhaktaiyaM nitye kAmye bhaktacatuSTayam' ityuktam / etacca nitye bhaktadayavajanazaktAvazyakatvArthaM nityaM kiJcidaGgahAnAvapi siddhiriti nyAyAt kAmye tu sarvazaktyadhikaraNanyAyAt sarvAjhopetasyaiva sampUrNa phalatvena bhaktacatuSTayavarjanamabhihitam / zaktau tu kAtyAyanaH / ' zaktimAMstu naraH kuryyAnniyamaM savizeSaNam' / kRtyakalpalatAyAM bhaviSyapurANam / yudhiSThira uvAca / 'ekAdazIvrataM deva nitya vA kAmyabheva vA / tanme kathaya govinda zrotu kautuhalaM bhama' / zrIbhagavAnuvAca / 'nityametadavrataM nAma katrttavya sArvavarNikam / sarvAzramANAM sAmAnyaM sarvadharmeSvanuttamam / ekAdazyAM na bhuJjIta pakSayorubhayorapi' evaJcaikAdazIvratasya nityatve'pi zaklena tadaGgatayA saMyamapAraNaniyamo'vazya manuSTheyaH / zAtAtapavacanA atha vRddhizrAdaviSayaH / nanu vratasya vaidikatvena 'nAniSThA tu pitRn zrAddheH karmavaidikamArabhet' iti / dArambhe kathaM na vRddhizrAddham / uccate / nedaM zrAddha vidhAyaka gauravAt kintu yatra karmaNi vacanAntaraprApta zrAddhaM tatra paurvA For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| paryamAnavidhAya kmiti| athaivaM 'nASTakAsu bhavet zrAI na zrAddhe shraaddhmissyte| na sopthanto jAtakarma proSitAgama. karmasu' ityAdinA chandogapariziSToktaniSedhasyAnupapattiH tattatkarmaNi shraaddhvidhaaykaabhaavaat| soSyantI soyantI homH| sa ca zUlAyantImAsanaprasavAM jJAtvA homaH / suprasave ityasmAddhAtoriti bhaTTabhASyadarzanAhantyAdirayaM zabdaH / maivaM teSvapi gobhilena khoktagTahyakarmatvena zrAddhavidhAnAt yathA srvaannyevaanvaahaayyvntiiti| asyArthaH sarvANyeva vakSyamANAni anvAhAryavanti anvAhAyyaM nAndomukhazrAddhaM dakSiNA ca tadubhayayuktAni / tathAca gRhyAntaram / 'yat zrAI karmaNAmAdau yA cAnte dakSiNA bhvet| AmAvasyaM dvitIyaM yadanvA. hAyyaM tducyte'| ataeva chandogapariziSTakatA yAni paryu: dastAni tAni sarvANi gobhiloktaani| atra jAtakarmaNi zrAiniSedhAttatra tadvidhAyakaM vacanaM shaakhyntriiym| na caivaM sadhyAvandanAdergobhiloktatvAt tatra kathaM na vRddhithAimiti vaacym| yasmAdayAto grAhyakarmANyupadekSyAma ityAdi punayajJavivAhayozcetyantasUtrarUparahyAdbhiva eva athAta: sandhyopAsanavidhiM vakSyAma ityAdyamAvAsyAyAM sarvamityanta granthaH sndhyaatrpnnvidhaaykH| ubhayatraiva zeSasUtre dvivacanaM granthasamAtyarthamiti tdbhaassyvyaakhyaanm| evaJca gobhilAnukteSvannaprAzanAdiSu yahuddhi zrAddhaM tanmalamAsatattve matsyapurANAdivacanAhacyate / tarhi na zrAddhe zrAddha miSyata iti paryyadAsAnupapattiriti cet satyaM gobhilgyo'pynvssttkaadishraaividhaanaat| tasmAdekAdazyAdivate gobhilagrAhyAnuktatvAhizeSavacanAbhAvAcca na vRddhishraaimiti| evamanyatrApi sudhIbhirbhAvyamiti / athopvaassmnvyH| bhvissthe| 'upAvRttasya pApebhyo For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| yastu vAso guNaiH sh| upavAsaH sa vijeyaH sarvabhogaviva. rjitH| upAttasya nivRttasya pApebhyaH paapkrmbhyH| maithilaastu| doSebhya iti paThitvA doSebhyo rAgadveSamAtsaryAdiniSidAtmadharmabhya ityarthamAhuH / guNAnAha gotmH| 'dayA sarvabhUteSu kSAntiranasUyA zaucamanAyAso maGgalamakArpaNyamaspRhA ceti'| dayAdilakSaNAnyAha bRhsptiH| 'pare vA bandhuvarga vA mitre iSTari vA sdaa| AtmavahartitavyaM hi dayaivaiSA prkiirtitaa'| pare udaasone| Apatsu rakSitavyanviti kalpatarau pAThaH Atmavaditi vyaktamAha dkssH| 'yathaivAtmA parastadraSTavyaH sukhmicchtaa| sukhaduHkhAni tulyAni yathAmani tthaapre'| bRhsptiH| vAhye cAdhyAtmike caiva duHkhe cotyAdite kvacit / na kupyati na vA hanti mA kSamA prikiirttitaa| na guNAn guNino hanti stauti mandaguNAnapi / nAncadoSeSu ramate mAnasUyA prkiirtitaa| abhakSya parihArastu sNsrgshcaapyninditaiH| svadharma ca vyavasthAnaM zaucametat prkiirtitm| zarIraM pauDyate yena subhenApi krmnnaa| atyanta tanna kurvIta anAyAsa: sa ucyte| prazastAcaraNaM nitymprshstvivrjnm| etaddhi maGgalaM proktamRSibhistatvadarzibhiH / stokAdapi ca dAtavyamadInenaiva caatmnaa| ahanyahani yat kiJcidakArpaNya hi tat smRtm| yathotpannana santoSa: krtvyo'pylpvstunaa| parasyA cintayitvArtha sAsyuhA prikiirtitaa'| deviipuraannm| 'tayAnaM tajjapaH nAnaM tat kthaashrvnnaadikm| upavAsakato hyete guNA protA manISibhiH' sarvabhogavivarjitaH zAstrAnanumatanRtyagItAdisukharahitaH / atra maithilA: vRddhazAtAtapo bhogavizeSAna pratiprasUte / 'gandhA. lakAravastUni puSpamAlyAnulepanam / upavAsena duSyaMta dantaH For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| dhAvanamaJjanam / gaur3Iya smRtiH| 'upavAse tathA zrAddhe na khaadehntdhaavnm| dantAnAM kASThasaMyogo dahatyA saptamaM kulm'| tatra yogIzvaraH / 'tasmAt sarvaprayatna na bhakSayeddantadhAvanam' ityabhidhAya dantakASThasaMyogo niSiddhaH tarpaNAdinA dantadhAvanamiti virodhaM parijahArati vadanto najathaM vyAcakruH taba hazAtAtapena 'mukhe paryuSite nitya bhavatyaprayato naraH / tasmAt sarvaprayatna na bhakSayeddantadhAvanam' ityabhidhAya tahacanA. bhidhAnena dantadhAvane doSa evoktaH / anyathA paunarutyApatta: / 'aJjanaM rocanaccApi gandhAna sumnsstthaa| puNyake copavAse ca nityameva vivarjayet' iti hrivNshaat| mitAkSarAyAM 'gAtrAbhyaGgazirobhyaGga tAmbUlaM caanulepnm| vratastho varjayet sarva yaccAnyadalarAgakat' ityanenAnulepanarAgakaviSe. dhaacc| ataeva prAyazcittavivekakadbhiH sutamupavAse na hetu. neti| jImUtavAhanenApi napavAse ceti paThitvA cakArAdanuktAdiSvapIti vyaakhyaatm| tasmAindhetyAdi sarvabhogasyaiva pradarzakaM tena vilAsAtha gandhAdivarjanaM kaarym| devala: 'upavAsa: praNazyeta divAsvApAkSa maithunaiH| atyaye cAmbapAne canopavAsa: prnnshyti'| upavAmo'pi nazyateti kalpatarupAThe api nAnyavrataM samuccIyata iti vishessH| adyataiH / pratyaye nA smbhaavymaane| maithane vizeSamAha devalaH / 'upa. vAse tathA yaunaM hanti saptakulAni vai| strINAM saMprekSaNAt spattiAbhiH sNkthnaadpi| brahmacarya vipadyeta na dAreSva tu saGgamAt' saMprekSaNAt saMkathanAdityatra sa rAgatvaM saMzabdasyArthaH mAhacaryAt sparzo'pi tatheti praayshcittvivekH| kaatyaayno'pi| 'reta:sekAtmakaM bhogamRte'pyatra kSaya: smtH'| tathAca dlH| 'smaraNaM kIrtanaM keli: prekSaNaM gujAbhASaNam / sngkyo| For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 ekaadshautttvm| 'dhyavasAyazca kriyA nippattireva ca / etanmaithunamaSTAGga prava. danti mniissinnH| anurAgAt kRtazcaiva brahmacaryavirodhakam / yaajnyvlkaaH| 'Sor3aza nizAstrINAM tAsu yugmAsu saMvizet / brahmacAryeva parvANyAdyAzcatasrazca vrjyet'| strINAM garbhadhAraNayogyAvasthopalakSitaH kAlaH RtuH| sa ca rajodarzanamArabhya Sor3azAhorAtrAtmakaH tasmin Rtau yugmAsu samAsu raatrigrhnnaadivsprtissedhH| saMvizet gacchet putvArthamevaM gacchan brahmacArI bhavati ato yat brahmacarya zrAddhAdiSu coditaM tatra gacchato'pi brahmacarya skhalanadoSo naasti| kintu parvANyAdyAzcatasrazca varjayediti mitaakssraa| atra zrAddhavAsare yadabhigamanamuktaM tadayuktaM klptrutvcnvirodhaat| yathA zrAddhAnantaraM shngkhlikhitau| 'RtusnAtAM tadahorAtraM pariharet / nAtave divAmaithanaM vrajet klIvAlpavIryAca divA prasUyante alpAyuSastasmAdetat vivarjayet prajAkAmaH / pitRNAM nohavai tantu vicchindyAt prayatetAcchadAya yenApratiSThastasmAt pratiSThAkAma: prajayA prtisstthetaiti'| mo nissedhe| tantu santAnama acchadAya avicchedAya sntaansy| yena yasmAdapratiSThaH prajAnutpattyA apratiSThaH sa na patati tasmAtya tyartha ytitvym| viSNu puraannm| 'zAhe niyukto bhutvA vA bhojayitvA niyojya c| vyavAyau retaso garta majjayatyAtmanaH pitRn' / shuulpaannistu| brahmacAryeva bhavati brahmacaryaphalaM praapnoti| parvaNi amAvAsyAdau vrjyet| tena Rtau sakadagamanAt vratAdiSu na doSaH syAt etacca putrotpttipryntm| tathAca AcAramAdhavIye kuurmpuraannm| 'RtukAlAbhigAmI syAdayAvat puttro'bhijaayte| RNApakaraNArthaM hi putvsyotpaadnshrutiH| caturthA harvajanaM prazasta putvArtha caturthIprabhRtyuttara For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / traaprjaaniHshreysaarthmityaapstmbvcnaat| tadanathinastu mhaabhaarte| 'mAtA caturthadivase rAtrI gcchhickssnnH'| shngkhH| 'zuddhA bhattuMcaturthe 'hi' iti| ___ athaikaadshiibhojnnindaa| vissnnudhrmottre| 'ekAdazyAM na bhuJjIta pkssyorubhyorpi| ekAdazyAM hi bhuJjAno viSNu. lokAcuAto bhvet| tathA 'pratigrAsaM sa bhuGkte tu kilviSaM khaanvittsmm| ekAdazyAM hijazreSTha yo bhukta'na hijo mnaak'| bhaviSya / 'yAni kAni ca pApAni brahmahatyAdikAni c| annamAzritya tiSThanti maMprApte hrivaasre| acaM sa kevalaM bhuGkte yobhukta hrivaasre| tahine sarvapApAni bhavantyatrAzritAni c'| sntkumaarH| 'madyapAnAmunizreSTha pAtaiva narakaM vrajet / ekAdazyantrakAmastu piTabhiH saha mjjti'| atra dossshrutenitytvm| ataeva yadakaraNe pratyavAyasta nityamityuktam / tathAca 'nityaM sadA yAvadAyuna kadA. cidtikrmet| upetyAtikrame doSaH zruteratyAga codnaat| phalAzrutervIpsayA ca tannityamiti kaurtitam' ityaSTadhAnityaH tvasAdhakam / ataeva mAdhavAcArya NAtraivopavAse srvmudaahRtm| granthagauravabhayAnna likhitm| yattu phlaashrutenitytvmbhihitm| tat phalAzrutau vikhajinyAyAt svargaH kalpAta ityanena viruddhmiti| sa ca nyAyo ythaa| vizvajitA yajeta ityaadishruuyte| anAthutAdhikAraM linggprkrnnaalbdhaadhikaarsodaahrnnm| niSedhe hi sAmarthyAt pravRttakriyo'dhikArI lbhyte| aGgavidhiSu prkrnnaaditi| na cintAdhikAraH / evaM satauha sandehaH kiM niyojyAdhyA kriyate nveti| atra ca loke hAramityAdau kriyayA vinA kArakAkAAyAmaviratAbhadhAnA paryavasAnAt yukto'dhyaahaarH| iha tu viSaye kArya; For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 ekAdazItattvam / syAnvitAbhidhAnaparyavasAnAdanadhyAhAraprApte / ucyte| atrA. pyabhidheyAparyavasAnaM hArAbhidhAnAparyavasAnamiva kArya hi sAdhyatvena katinirUpya nrvyaapaarruupaattiH| sA yathA khasAdhyadhAtvarthanirUpyA tathA svAzrayanaranirUpyA c| tadevaM kRte: kartApi kAryasya katihArA svasambandhitvena nirUpaka iti tamantarbhAvyeva niyogadhIH evaJca rathogacchatotyAdAvAkhyAte vyaapaarlkssnnaa| taduktaM bhaTTapAdaiH 'strItvAbhAve'pi zraddhAdau TAvAdipratyayo ythaa| prayujyate tathAkhyAto ytnaabhaave'pycetne| voDhavAdigato yatno rthaadaabupcy'yaa| upapAdyaprayogo'tra mukhyArthAnupapattitaH' na haboddhAtmanaH kAryeNa sambandhaH svatastena smbdhyte| svasambandhikAryavohA ca niyojya iti so'dhyAhArya iti sthite cintA kiM sarveSAmadhikAra uta ekasyeti anAvizeSAt sarveSAmiti prApte ucyate / ekenAkAzAzAnte rekasyetyevaM sthite vicAra: kiM yasya kasyaciniyojyAsyAdhyAhAra uta vargakAmasyeti tatrAvizeSAdaniyame prApte / ucyte| sa svarga: syAt sarvAn pratyaviziSTa. tvAditi jaiminisuutraat| svargakAma evAdhyAhAryaH vizeSo hi na gamyate puruSANAM sukhaabhilaassitvaat| duHkhanivRttepi tatraivAntarbhAvAt duHkhanivRttistu na sukha' vinA bhUtA suSuptau satyAmapi tasyAM sukhajanmAdarzanAt anavacchinnasukhasya khagatvAt tasya sarvasukhavizeSAn pratyaviziSTatvAt vizeSe mAnAbhAvAt varga eva niyojya vizeSaNaM syAdityuttaramImAMsAyAM klptruH| yaduktaM 'yantra duHkhena saMbhinna na ca grastamanantaram / abhilASopanautaM yattat sukha svaHpadAspadam 'iti| nanu palAzrutimAtrAt kathaM nityatvamiti cedushyte| phalAzrutau nityaprakaraNe nityatvaM kAmyaprakaraNe kAmyatvamiti / evaJcaikA For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| dadhauvratasya nityatvAt kiJcidaGgavaikalye'pi pradhAnopavAsAde. rAcaraNaM yaavjjiivaadhikrsnyaayaat| sa ca nyAyo ythaa| yAvajjIvamagnihotraM juhuyAditi zrayate tatra kiM sarvAGgopasaMhAreNaivAdhikAraH uta yAvajIvapadena yAvanti zanotItyapasaMhA yadA tadA tAvadbhiraGga rupetaM pradhAnaM kurvatradhikaroti iti saMzayaH / tatrAdo sarvAGgopetasya pradhAnasya phalasAdhanatvAdaGgavaikalye phalAnudayAt sarvAGgopasaMhAra iti pUrvapakSaH tatra siddhAntaH sAyaMprAtarjuhotauti zruteH sAyaMprAtaHkAlAvacchinna jIvanamagnihotrasya nimittatayA zrUyate natvaGgAnAM sati nimitte naimittikamavazyambhAvi anyathA nimitttvaasmbhvaat| ato'zakyAGgaparityAgena pradhAnaM kartavyam / tAvataiva zAstravazAda phalasiddhiriti ataeva nityanaimittikAdhikAri. kAdhikAra zrIdharasvAmitA zrutiH yathA zaknuyAttathA kuryaaditi| baudhAyano'pi sprti| 'yathAkathaJcitrityAni shkyvstuniruupitH| yena kenApi kAryANi naiva nityAni lopayet' zakyaM vastu nirUpitaM yena sa tathA ana prathamA na lopavedityapecayA pradhAnazavyabhidhAne guNazaniranabhihitavat prakAzate iti nyAyAt ataevAtyantAzatI gotamaH / 'manasA caivaM samyagAcAramanupAlayedApat kalpe' iti tasmAt sAyaMprAta:kAlAvazivajIvanamAtre'gnihotrahomo vidhiiyte| yogiyaanvlkyo'pi| 'sarvAvastho'pi yo vipraH samyopAsanatatparaH / brAhANyAttu na hoyeta antyajanmagato'pi vaa| sarvAvastho'pi ninditsevaadikrH| samyakzaucAdyasamartha iti kalpataruH / anya janmagatastrAheNa zUdro bhavati brAhmaNa: kSIravikrayo iti manbAdyuktaH / evaJca samyagAcamanAdyasamarthAnAmadhAdInAmapi nitye karmaNi sdhyaadaavdhikaarH| ataeva kenApi muninA For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 ekAdazItattvam / zrute: sAmAnyapravRttAyA na teSAmanadhikAra uktaH kintu kacit kAmye sarvazaktyaSikaraNanyAyAtteSAmanadhikAraH / ataeva tithiviveke svargakAmaapi samarthanaragocaropasaMhAre anvAdipate darzapaurNamAsAderbAdha ityuktamityanena kAmya eva darzAdau vizeSo'bhihitaH / evaJca nitye vAkyAntarazrutasya khargAderna bhAvyatvam / sarvadA tasyeSTatvAsambhavAt / tathA hi zravivekinAmeva tadicchA vivekinAM punaH svarge'pi pAtabhIrutvAt cayiSNornAsti niSkRtiriti nyAyAdeya buddhistataH sarvAvasthA sAdhAraNecchAgocaratayA upAttaduritakSaya eva mAvyaH / yadyapi 'vihitasyAnanuSTAnAminditasya ca sevanAt / anigrahAJcendriyANAM naraH patanamRcchati' / iti yAjJavalkAvacanAdakaraNabhAvyaniSThaparihArArthatvaM sambhavati tathApi tattafafevAkoSu bhAvanA eva vidheyatvAttasyAH kiGkena kathamityapecitAMzattrayavattvAdbhAvyaM vinA vidhirUpatvAsiddhestatkAlInAkaraNapratyavAyaparihArasya tatpratiyoginaH kadAcidanutpattyA tadatyantAbhAvarUpasya nityatayA bhAvyatvAyogAdvidhipratyayena ceSTasyaiva bhAvyatvaprApterdhAtvarthAderbhAvyatvAyogAdazrutaphaleSu vizvajidAdiSu duritacayasya duritAniSTatvopAdhikecchA viSayatvAt tattyAgena nirupadhIcchAviSayasvargasyaiva bhAvyatvAvadhAraNe'pi nAva tatheti karttRNAM kadAcidbhagavadanugrahAhairAgyotpattau svarga'paucchAnivRtteryAvajjIvAnuSTheyakarmasu svargasya bhAvyatvAnupapattyA sarvasya sarvadecchAgocara upAttaduritakSaya eva bhAvyaH kalpate / dhAtvartharUpANi bhAvanAyAM kenetyapecitakaraNatvenAnvIyante / 'vidhAne cAnuvAde ca yAgaH karaNamiSyate ' iti nyAyAt karaNasya karttavyApAralacaNasyeti karttavyatAkhyopakArakavyApAraM vinAsambhavAt / kathamityapecitazrutyAdi For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazI tattvam / samarpitAGgajAtAnyeva bhAvyaM bhAvayantIti / tatra pUrvajanmArjitAnAmihApi janmani / 'UnaSor3azavarSeNa bAlye yat kilviSaM kRtam / pacAdharmapravRttena tatsarvamupazAmyati' iti vacanAdiprAptAnAM duritAnAM cayaH / tathAca taittirIyazrutiH / 'dharmo vizvasya jagataH pratiSThA loke dharmiSTha prajA upasarpanti dharmeNa pApamapanudati dharmeNa sarvaM pratiSThitaM tasmAdameM paramaM vadanti' iti / jAbAlabhaviSyapurANe 'kSayaM kecidupAttasya duritasya pracacate / anutpattiM tathA cAnye pratyavAyasya manvate / nityakriyAM tathA cAnye dhanusaGgaphalAM zrutim / nityakriyAM nivyA kriyA basyAH tAM prApyeti zeSaH / phalamiti pAThe kAndasatvam / tataca phalasya karmaniSpattesteSAM lokavat parimANataH phalavizeSaH syAditi nyAyena nityakarmANi kaSyAdiSu dRSTasAdhanavat sAdhanakarmAnurUpeNa kiJcit kiJcit kRtvA duritAni nAzayanti prakaraNabhAdipratyayAnutpAdanAya bhavanti ca / tathAca ApastambaH / prayojayitA cAnumantA karttA ceti sarve svarganarakaphalabhoktAro yobhUya Arabhate tasmin phale vizeSa iti / ' evaM phalaM vinApyanuSThAnaM nityAnAmiSyate sphuTam' iti bhaviSyapurANauyam / pApacayAnuSaGgikaphalAtiriktaphalaparam / tathAca yamaH / ' sandhyAmupAsate ye tu satataM zaMsitavratAH / vidhUtapApAste yAnti brahmalokamanAmayam / zaMsitavratAH dRDhavratAH / etena saGginAmAnuSaGgikaM phalaM mumukSUNAM moca eva / anyathA teSAmanarthApatteH / anyeSAstvanyathApi / zArIrakabhASye ApastambaH Amra phalArthe nirmite chAyAgandhaH ' ityanutpadyate / evaM dharmaM caryamANaM arthA anutpadyanta iti / zakyasampAdaneSu api yadaGgaM vismRtaM tasyAmyazakyAntarbhAvAt tadabhAve'pi phalaM bhavatyeva kinvatra sAGgArthamacyutasmaraNAdikaM 1 For Private and Personal Use Only 27 Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshauttvm| vidheym| 'yasya smRtyA ca nAmoktyA tpoyjnykriyaadissu| nyUnaM sampUrNatAM yAti sadyo vande tamucyatam' iti skndpuraayaat| tattvagAgaraH / 'prasaGgAhAtha dambhAhA lobhAhA vidshaadhip| ekAdazyAM mana:kalA srvduHkhaadimucyte'| naardiiym| 'vyAjenApi kRtA rAjan no darzayati sAntakam / sA ekaadshii| antakaM ymm| kaatyaaynH| saMsArasAgarottAramicchan vissnnupraaynnH| aikhayaM santatiM svarga muktiM vA yad ydicchti| ekAdazyAM na bhuJjIta pkssyorubhyorpi'| yattu yaajnyvlkaattaukaayaam| 'ekAdazau hAdazau ca tatropoStha kratoH phlm| ahorAtreNa caikena brahmahatyAM vyapohati' iti bhaviSyapurANAdiphalamarthavAdamAtraM varNitaM tnn| adhikArivizeSaNApekSayA prArthavAdikaphalakhaukArasya rAvisabAdhikaraNanyAyena kamucitatvAt brahmahatyAdivyapohanasyApi phalatvAt brahmahA hAdazIyukta kAdazyAmupavasediti vihitam / hInatamabrahmabadhaviSaye rahaH prAyazcittaM sambhavatIti amImAMsakavacanaM heyamiti jiimuutvaahnH| sa ca nyAya. saturthAdhyAye cintitaH ythaa| pratitiSThanti havAya etA rAtrIrupayajantIti shruuyte| tatra rAtrizabdena atheSa Ayu. rathaiSa jyotirityAdivAkyavihitAstattannAmakA somayAgavizeSA ucynte| atra saMzaya: kimatra varga evAdhikAri. vizeSaNamuta pratiSTheti atraivaM kAma itya zravaNAt vidhizaktilabhyaH svarga eva vizeSaNaM sande he hi vAkyazeSakhokAro na nizcaye nizcitaceha sarvAbhilaSita: svargo vidhisAmarthyAtriyojya vishessnnm| yA tu pratiSThAviSayA zrutiH sA cApi lakSaNayA vrgprairklpaate| ihaiva jaiminisuutrm| 'krato phlaarthvaadmnggvtkaajiniriti'| yathA prajAyAdyaGgeSu For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| phalazrutirarthavAdarUpA tathA kratI rAtrisanAdau pratiSThAdi. shrutim| phalArthavAdamAha kArNAjinirityevaM prApte siddhAntasUtra phalamAtreyo nirdezAdazrutI hyanumAnaM syAditi / pratiSThAphalasya nirdeshaattdevaadhikaarivishessnnm| yattu vidhizaktyA varma iti tantra mukhyArthastutivAdotaphalAt vidhizatau paryavasitAyAmAnumAnikavargaphala klpnaanvkaashaat| sarvathA phalAzrutereva vrgaanumaanm| tasmAdAkya zeSasthameva phalamiti yAtreyo muniraah| tatazca pratiSThAkAmo vAyunA yajeta pratiSThAkAmo jyotiSA yajeta ityAdividhayaH kalpAnte mahAbhArate 'sAyamAdyantayoraDoH sAyaMprAtazca mdhyme| upavAsaphalaM presorvajyaM bhakta catuSTayam' ityatra sAyamityavivakSitam / havirubhaya tvavat bhaktacatuSTayavarjanasyaiva vivakSitatvAt / ataeva vArAhe sAyamiti noktaM ythaa| 'ahorAdyantayomatamakaika madhyato iym| catubhaktanipedho'yamupavAsavidhiH smRtaH' pAzcAtyanirNayAmRte smRtiH / 'nAdyAdbhatAiyaM nitye kAmye bhakta ca tussttym'| bhakta hayavarjanamazaktasya / zaktasya tu nitye'pi bhakta ctussttyvrjnm| 'zaktimAMstu prakurvIta niyamaM savizeghaNam' ityutau nityakAmyatvena vishessaabhaavaat| puurnnkaadshiivyvsthaayaam| 'pUrNAmupavaset kAmI niSkAmastUttarAM sadA' ityAdipurANavacanena vidhAnabhedAt kaalbhedaacc| nityatvakAmyatvapratipAdaka tattacanerekAdazyupavAsasya nityatva kAmyatvaJca tatra kAlAbhedasyale kAmyakaraNe nitysiddhirityukm| nanu kAmyatvamanityatvam asati kAme parityaktuM zakyakhAt tathA satye kasya karmaNo nityatvakAmyatvAbhyAM hairUpyAgo. kAra nityAnitya saMyogavirodha: bhaivaM saMyogapRthaktvanyAyAt sa ca nyAyaH khAdire pazu badhnAti khAdiraM vIrya kAmasya For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / yUyaM kurvIteti shruuyte| atra saMzayaH kiM kAmyasyaiva khAdiratA nitye'pi syaat| uta neti| tatra phalArtha tvenAnityatayA nityaprayogAGgatA na yuktaa| yattu ni tye'pi khAdiratvazravaNaM tat kAmyasyeva pazabandhanAzrayajJAnArtham ato na nitve khAdirateti prApterAdhAntAya caturthAdhyAyasUtram ekasya tu ubhayatve sNyogpRthktvmiti| atra saMyoga: sambandhamAtram ekasya khAdirasya kratvarthatvapuruSArthatvarUpobhayAtmakatvavAkyaiyena kratuzeSatvaphalazeSatvalakSaNasaMyogabhedAvagamAtra nityaanitysNyogvirodhH| na ca AzrayajJAnArthaM nityavAkyaM sannidhAnAdevAzrayalAbhAt ata ubhayArthA khaadirteti| evaM danA juhoti daghnendriyakAmasya ityAdAvubhayArthataiva dadhitvasya hedhA shrvnnaat| nanu viSamo dRSTAntaH nityaH svAdiraH kratvarthaH upavAsastu nityo'pi purussaarthH| na hi sa kratvarthaH kratvaGgatve pramANAbhAvAt stym| pramANa hayasya vairUpyaprayojakAsya kevalapuruSArthopavAse'pi sttvaadvaissmym| yadi ca buddhagrA. rohasadRzo dRSTAnto'pekSitastadA agnihotrAdiSTAntaH / na hi sa kratvarthaH kintu svayameva kratuH purussaartho'pi| tathAca yAvajjIvamagnihotraM juhoti iti nityatvabodhakam agnihotraM juhuyAt svargakAma iti kAmyatvabodhakaM yasya parNamayo juharityatra nobhayArthatvaM hedhaashrvnnaabhaavaat| ataeva nArAyaNo. pAdhyAyena dadhikhAdiranyAyena shikhaabndhopviitdhaarnnyorubhyaarthtvmuktm| kalpatarUkatApi brahmacArikANDe paJcamAdiSu yeSu varSeSu nityopabandhaH kAmyopabandhanazca zrUyate te saMyoga. pRthaktvanyAyena nityAH kaamyaashc| yathA petthonmiH| garbha paJca me'bda brAhmaNasupanayet' / upanIya itya nuvRttau zrApa stmbo'pi| 'atha kAmyAni maptame brahmavarcasakAmam aSTame For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / AyuSkAmaM dazame arthAvya kAmam ekAdaze indriyakAmaM dvAdaze pazukAmam' iti manuH / ' brahmavarcasakAmasya kAryyaM viprasya paJcame' iti brahmavarcasaM vedAdhyayana tadarthajJAnaprakarSakRtaM tejaH / yeSAM tu rAjJo dharmArthinaH SaSThe ityAdInAM kAmanopanibandhenaiva smaraNaM teSAM kAmyatvaM kintu svarUpasiddhestasmAdevopanayanarUpaH saMskAro nityaH siddhaH / godohena praNayanasiddheryathA na kratUpakArArthaM camasena puna: praNayanaM nApi trivarSasyopanayanamAzaGkanauyaM paJcamAdau tu vizeSolle khenAnuSThAnAkSepasya sattvAt zarA vAdinA yathA na praNayanamityuktam zrathaivamAbhyudayikaM zrA nityaM kAmyaJca / yathA devIpurANam / 'aSTakA mAdhyabhyudayAstIrthayAtropapattayaH / pitRNAmatireko'yaM mAsikAtrAdhruvaH smRtaH / mAsikAnnAdamAvAsyAzrAddhAt zrayamatireko'STakAdi kAlo dhruva AvazyakaH / viSNuH / 'Aditya saMkramaNaM viSuvaddayaM vizeSenAyanaM iyaM vyatIpAtI janmarddhamabhyudayazca / ' etAMstu zrAddhakAlAn vai nityAnAha prajApatiH / zrAddhameteSu yaddattaM tadAnantyAya kalpata' / abhyudayo vivAhAdiH / tatra vivAhAnta saMskArAGganAndI mukhazrAde pituradhikAramAha chandogapariziSTam / 'khapitRbhyaH pitA dadyAt sutasaMskArakarmasu / piNDAnoddahanAtteSAM tadabhAve'pi tatkramAt' / sutasaMskArakarmasu sutasaMskArajana kakarmasu saMskAragrahaNAt putrasya vivAhAntare pitrA nAbhyudayikaM kAyryam / Adyena saMskArasiddhau dvitIyAdestadajanakalAt / tathAca AkhalAyanagRhyapariziSTaM somantonnayanaM prathame garbhe / sImantonayana saMskAra iti zrutiH / garbhapAtrayozyaM gArbhapAtra: garbhasya udarasthasya pAtrasya tadAdhArasya striyA: iti kalpataruH / hArIto'pi / 'sakkattu kRtasaMskArAH somaH For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 ekAdazItattvam / ntena ddijastriyaH / yaM yaM garbhaM prasUyante sa garbhaH saMskRto bhavet / atra sakRt saMskRtapAtrajAtAnAM sarveSAM saMskArAbhidhAnena pratyeka kRtajAtakarmAdisaMskArANAM sutarAM sakkattvaM sakRt kRte kRtaH zAstrArtha iti nyAyAcca / piNDAniti paraM kanyAputra vivAheSu iti zrAdavidhAyaka viSNupurANaikavAkyatvAt / tadekavAkyatayA ca sutapadaM kanyAputtraparam / uddahanAdityatra abhividhAvAGa / tadabhAve'pi saMskAyryakramavAdhakasya piturabhAve'pi punaranyaH saMskAvyaH sapiNDAdirvA tatkramAt / 'citrakarma yathAne kairaGgairunmaulyate zanaiH / brAhmaNyamapi taddat syAt saMskArairvidhipUrvakaiH' / ityAGgirasoktaphalabhAgitayA pradhAnasya saMskAyryasya kramAtteSAM pitRRNAM dadyAt / tatazca saMskAy pitrAditraya mAtAmahAdivayebhyaH zrAddhaM kuryyAt / na tu saMskAyyapitaramAdAya teSAM pituH sampradAnabhUtAnAM pitranupravezAt vRddhaprapitAmahetarapaJcAnAmiti nArAyaNopAdhyAyamataM yuktamiti vAcyam / pitranupravezena saMskAyryasya pitRpitAmahaprapitAmahAnAM zrADe tanmAtAmahapakSasyaiva 'pitaro yatra pUjyante tatra mAtAmahA dhruvam' ityanena yuktatvAt / na vA teSAM saMskarttRpitRNAM saMskAya pituH pitRgaNamAtAmahagaNAnAM vA grahaNaM tatkramAdityanupapatteH / zrAdye saMskarturanupAttatvAt tacchabdenAnupasthiteH dvitIye teSAmityanenaiva teSAM prAptistat kramAdityanuvAdakatApatteH / evaJca zrabhyudayamAttrasya nityatvAt ditoyavivAhe'pi itarAGgavat voDharAbhyudayikazrAvamAvazyakam / sarvANyevAnvAhAyvantautyatra matmarthIyenAvizeSAdaGgatva prApteH / na ca 'asakRt yAni karmANi kriyeran karmakAriNA / pratiprayogaM naiva syurmAtaraH zrAddhameva ca' iti chandogapariziSTAnna tatra vRddhizrAddhamiti P For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / 33 vAcyam / tasyAsakrattvena yeSAM niyatakaraNamuktAm ttprtvaabtvniytpunHkrnnkrmprm| ataeva yAni karmANi punaH punaH pratidinaM pratimAsaM prativatsaraM kriyante vaizvadevalikarmadarzapaurNamAsazrAvaNyAgrahAyaNyAdauni teSu prathamaprayoga eva zrAddhaM mArapUjA ceti pariziSTaprakAzaprabhRtibhirniyata puna: punaH karmaskheva viSayo drshitH| viSNupurANe'pi / 'nAmakarmaNi bAlAnAM cUDAkarmAdike tthaa| ityatra bAlAnAmiti bahutvena nirdissttm| ataeva brhmpuraannm| vivAhasya zuddhatve zrAI heturityaah| yathA 'nAndImukhebhyaH zrAddhantu piTabhyaH kaarymRdye| tato vivAhaH karttavyaH zuddhaH shubhphlprdH'| ataeva mukhadarzanAvRttau zrAhAvRttiprasaGgaH syAt vivAhavaditi shraaivivekH| etena pucavivAhAdau vRddhi zrAddhaM naimittikamitya ktamiti nirstm| 'sapituH piTa katyeSu adhikAro na vidyate' iti chandogapariziSTena jIvatpiTakasyAvazyakazrAddhaniSedhe'pi aGgatvAdeva ca niSekAdau jIvatyiTakeNApi jIvantamatidadyAdityanena pitAmahA. daunAM vRddhivAdamAvazyaka kriyte| jIvatyiTakAdinA kriyamANe zrAddhe pinAdisthAne pitAmahAyuhamAha vissnnudhrmottrm| 'yeSAM zrAddhaM pitA dadyAt teSAmeva sa kArayet / mantroheNa na karttavyaM tena thAI nraadhip'| sa jauvatpiTakaH pratinidhinA tu amukasya piturityabhilApe yojyaM mantre tu na tatheti vkssyte| evaJca vRddhizrAddhaM yadartha kRtaM tat karma cet tahine vighnAna kriyate tadA dinAntare tat karmaNi punadhi zrAI karaNIyaM 'pradhAnasyAkriyA yatra sAGga tat kriyate punH| tadaGgasyAkriyAyAntu nAttirna ca tat kriyA' iti chandogapariziSTena saanggkrnnaabhidhaanaat| nAndomukhe For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 ekaadshiitttvm| chandogairyoSitAM bAI na krtvym| 'na yoSibhAH pRthaka dadyAt avsaandinaadRte| khamapiNDamAtrAbhyastRptirAsA yataH smRtA' iti chndogprishissttnissedhaat| na ca praka yoSiyo'pRthadyAditi vaacym| sathAtve avasAnadinATate iti vyarthaM syaat| tathAhi pariprApta yoSitAM pA'pRthakatvaM vidhIyate kiMvA'pRthaktvaviziSTa bAI vidhiiyte| nAnyaH amAvAsyAdau yoSihAnAprAptau kathaM tadanUdyApRthaktvamAva. vidhaanm| nAnyaH tathApi avasAnadinAhate ityasya vaiyrthyaaptteH| avasAnadine tu 'strINAmapyevamevaitadekoddiSTamudA. hRtm| mRtAhani yathAnyAyaM nRNAM yadayadihoditam' iti mArkaNDeyapurANoyena pRthakvAimAtyA viziSTavidhitvAnupapatteH tasmAdavasAnadinAhate iti vAkyasya sArthakatvAya pRthkpdmenaanuvaadH| na ca vaiparItyaM sathAtve vAkyAnuvAdaH syaat| avyayapadAnuvAde tu vibhakte nuvaadkteti| eva. meveshaanaacaaryaaH| 'yasmAnmAdazAhantu pUrva syAt pitRNAM tdnntrm| tato mAtAmahAdInAM vRddhau zrAivayaM smRtam' iti shaataatpvcnaat| 'anvaSTakAsvaSTakAvadagnI hutvA daivapUrva mAtre pitAmahya pUrvavat brAhmaNAn bhojayitvA' iti viSNusUtrAt 'mRtAhani tu kartavyA strINAmapyuttarA kriyaa'| iti vissnnupuraannaat| vRdhanvaSTakAvasAnadinanimittakazrAddheSu chando. go'vasAnadinavyatirekeNa yoSiditarebhyo dadyAt tatasa yoSiditarebhya iti vizeSaNasArthakatvAya tAsAM dAnAbhAve tatra tayoSitaM kathaM TaptirityapekSayAmAha khbhrviti| nanu amAvAsyAdisAmAnyanimittakAhe kathaM tAsAM dRptiriti cet 'mapiNDIkaraNAdUrkha yat piTabhyaH prdiiyte| sarveSvaMzaharA mAtA iti dharmeSu niyayaH' iti zAtAtapavacanAb / For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiittvm| 35 iti chandogetaro yoSitAH pRthakvAI dadyAditi vAya vidheyaprAgarthApoSakatvena khabhata piNDamAtrAbhyo yatastRptirityasyAnvayAnupapatte: kintu na yoSidmA ityasya yoSiditarebhya ityarthe vRdyAdau yoSisaMpradAnakavidhInAM chandogetaraparatva pratIyate yajamAnAvecitaM havirjahotItyanurodhena svrgkaampdsyaantrprtvvt| athavA na yoSidA ityasya chandogesaro vRdyAdau yoSiyaH pRthakvAI ddyaadityevaarthH| tatava vRdyAdau chandogayoSitAM kathaM TaptirityAkAsAmutthApya uttarAnviya iti anvaSTakAyAntu sAmnInAmevAdhikAraH / viSNuvacane homatvAdevAgniprApteragnigrahaNaM tabiyamArtham / na cAnamnaunAmamnaukaraNahome viprapANyAdevidhAnAdavApi tatheti vAcya' prakRtIbhUta thAhavidhyuktAdhArasya vilatIbhUtavAhavihitAdhAraNa baadhaat| zaramayavahiSA kushmyvhidhivt| na vA laukikAmnau homaH / 'na paitrayajiyo homo laukikAmnau vidhiiyte'| iti manunA niSedhAt vAcaspati. mizro'pyevam / athaikaadshypvaasaadhikaarinn:| 'yAvanopavasejantuH pamanAmadinaM zubham' ityatra jantupadazravaNAt 'aSTAbdAdadhiko maryo apUrNAzautivatsaraH / bhukto yo mAnavo mohAdekAdazyAM sa pApakat' iti kAlamAdhavIyatanAradavacane martya mAnavapadayoH zravaNAt manuSyamAtrasyAdhikArI na jaatyaashrmvicaarH| evaJca 'nityopavAsI yomartyaH sAyaM prAtarbhujikriyAm / saMtyajenmatimAn vipraH saMprApte harivAsare' iti kAtyAyanavacane martya ityabhidhAnAnantaraM yahiprapadaM tattasthAdhikadoSArtham / anyathA mrtypdvaiyrthyaaptteH| na ca 'anaDAna brahmacArI ca hitAmnistathaiva ca / ananta eva siddhAnti For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| naiSAM siddhirngntaam'| iti smaraNAt sAgnibrahmacAriNoratrAnadhikAra iti vAcya hemAdristAgnipurANavacanena tayoramyadhikArAvagamAt yathA 'ehastho brahmacArI ca prAhitAgnistathaiva c| ekAdazyAM na bhuJjIta pakSayorubhayorapi / sabha kAyAstu vratopavAsAdiH pRthaniSido manunA yathA 'nAsti strINAM pRthakya jo na vrataM naapyupossnnm| pati zuzrUyate yattu tena kharge mhiiyte| viSNu nApi bhartaH samAnabatacAritvamukta samAnabatacAritva bhartavratAcaraNe tadAnu. kuulykaaritvm| yatra tu sAvitrIvratAdau vizeSavidhistatra bhartanujJayA pRthgpi| yathA zaGkhaH / 'kAmaM bhatranujrayA vrtopvaasniymejyaadaunaambhyaam:'| straudharma iti / yattu 'patyo jIvati yA nArI upotha vrtmaacret| zrAyuH saMharate patyuH sA nArI narakaM vrajet' iti viSNaktaM tdnnujnyaatvissym| kAtyAyana: 'vidhavA yA bhavennArI bhuJjItaikAdazI. dine| tasyAstu suktaM nazyet bhrUNahatyA dine dine| jiimuutvaahnH| 'ekAdazyAM na bhuJjIta pakSayorubhayorapi / vajasthayatidharmo'yaM zaklAmeva sadA gRhI' iti gobhilavacanAt gRhiNa: shuklkaadshyaamevaadhikaarH| na ca gRhItaraparatve kRSNakAdazyAH kathaM 'dazamyAM niyatAhAro mAMsamaithanavarjitaH / ekAdazyAM na bhuJjIta pakSayorubhayorapi' iti viSNudharmottaravacane ubhayapakSIyadazamyAM mAMsamaithunavarjanamiti vAcya vAna. prasthasthApi Rto maithunasambhavAt ata eva purANe RSikumArA: zrUyante 'puttreSu bhAyAM nikSipya vanaM gacchet sahaiva vaa'| iti mnuvcnaac| tasya mAMsabhojanamapyAha kaatyaayn:| 'atha vAnaprasthahaividhya pacamAnakA apacamAnakAca ityupakramya kiyahare khato vasitasyAmamAMsaM vyAghrahakazyena itamityeva: For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| mAdibhiranyairvA hatamAnIya apayitvA sAyaMprAtaragnihotraM katvA ayatyatithivratibhyatha dattvA athetaravacchaSabhakSya iti / madhumAsavarjanantu vnsthaanaammaaNshttiinaamityaadi| tasmAt kathaM dazamyAM niyatAhAra ityAdivacanAdapucasya grahiNo'pyu bhyaikaadshypvaasvrtaamti| tathA 'indukSaye'kasaMkrAnyAmekA dazyAM sitetre| upavAsaM na kurvIta putrabandhudhanakSayAt' iti vAyupurANavacane bndhupdshrvnnaacc| na hi bandhuzUnyaH kazcidaggRhau piTamAtrAdiSu bndhupddrshnaat| bandhupadasthAne dArati kvacit paatthH| tatrApi tthaiveti| yattu na duryyAt putvavAna gRhItyatra putvavAniti padaM tatpucavatAmapi vAnaprasthAdInAmapi nissedhaarthmityaah| hemAdirapi 'zalAmeva sadA raho' iti vacanapAlocana yA sakalakRSNekAdazISu upavAsAbhAvaprAptau zayanIbodhanImadhye yA kRSNakAdazI bhavet sevApAthA ehasthena nAnyA kRSNA kadAcana' iti brahmavaivartavacane zayanayodhanamadhyavarttikSNaikAdazISu upavAsavidhAnAt nAsu eva gRhiNo'dhikAra: nAnyatra prAptyabhAvAt sAmAnyavizeSayorvikalpAsambhavAt paryadAma eva tena zayanabodhanamadhyavartikaSaNakAdazISvapi gRhsthsyaadhikaarmityaah| atriiyte| 'ehastho brahmacArI ca prAhitAmnistathaiva c| ekAdazyAM na bhuJjIta pakSayorubhayorapi' iti halAyudha hemAdri. dhRtAgnipurANavacane gRhasthamAvasya kRSNakAdazyupakAsaprAptI zaklAmeva sadA rahoti putravahiviSayam / tasyaiva kRSNAyAM niSedha shruteH| tathAca upavAsamadhikRtya brahmapurA nnm| 'ekAdazISu kRSNAsu ravisaMkramaNe ythaa| candrasUryoparAge ca na kuryAt pucavAn gRhI' iti| na ca andhu. mattvavat pucavattvamapi praayojkm| bandhupadaM doSakathanAnu. For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / vAdamAtraM na tu kartavizeSaNArtha na kuryAt putravAn gRhauti vidhivAkye pucavAniti tu kartavizeSaNamiti vizaSaH / ataeva miimaaNsaayaam| aAmnAya sya kriyArthatvAdAnartha kya. matadAnAmiti sUtreNa AmnAya sya vedasya kriyArthatvAt kAryArthatvAt atadarthAnAM kAr2yAMpratipAdakAnAmAnarthakyamaprAmANyamiti pUrvapayitvA siddhAntasUtrAbhyAM vidhinA tu ekavAkyatvAt stutyarthatvena vidhaunAM sthariti tadbhatArthAnAca kriyArthatvena samAmnAyAditye tAbhyAM kvacihidhiniAraMvAvasIdantI stutyAdibhiruttabhyate iti nyaayaat| kacidbhatArthAnAM siddhArthAnAM kriyArthatvana sa hai kAvAkya tyAcca prAmANyamapyuktam / na kuryAt putravAn ehauti niSedhavidhI punvtvnaivaadhikaaritvm| atraiva putrabandhudhanakSayAnuvAda: ataH putravata eva ehastha sya kRssnnaayaagndhikaarH| atraiva zayanabodhanamadhye prtiprtvH| jomUtavAhanazca / 'yadIcchehiSNunA vAsaM putrsmpdmaatmnH| ekAdazyAM na bhujauta pakSayorubhayorapi / iti hiNo na niSiI kaamytvaat| atra putrArthina: skkvidhaanm| viSNu mahavAmAdhinastu yAvajjIvAcaraNam / kAmye ravyAdidoSo nAsti nitya sa ityAha / hemAdrirapi / kecitt| vaiSNavasya gTahiNa: putriNo rukmAGgadAdeH kaSNekA. dazyapavAsa zravaNAt sarvapAmubhayekAdazyAM nityavratopavAse 'dhikaarH| kRSNAniSedhasta rahiviSayaH kAmya evetyAhuH / tanna 'punavAMzcaiva bhAryAvAn dharmadhuktastathaiva c| ubhayoH pakSayoH kAmyaM kuryAca vaiSNavaM vratam' iti vacanena kAmya evAdhikAro na nitye ityAha / bastutastu vaiSNavAnAM saputrANAM grahasthAnAmapi sarvAH kRSNA nityA halAyudhahemAdrikRtatattvasAgaravacanAt / tdythaa| 'yathA zuklA tathA kRSNA yathA For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / kRSNA tathetarA / tulye te manyate yastu sa vaiSNava ucyate' kAlamAdhavauye nAradaH / 'nitya' bhaktisamAyukterna re viSNuparAyaNaiH / pace pace ca karttavyamekAdazyAmupoSaNam' / atra viSNuparAyaNAnAM pakSe pakSe ceti vosayA yAvat pacaikAdazyupavAsasya nityatApratIteH / zrapativyavahAranirNaye / 'zukla' vA yadi vA kRSNe viSNupUjanatatparaH / ekAdazyAM na bhuJjIta pakSayo rubhayorapi' iti vacanAcca / nitya' bhaktisamAyuktairityantaram / 'maputrakha sabhAryyazca sajane bhaktisaMyutaiH / ekAdazyAmupavaset pakSayorubhayorapi / brahmahA ca surApazca kRtaghno gurutalpagaH / vivecayati yo mohAdekAdazyau sitetaraM / gRhastho brahmacArI ca AhitAgniryatistathA / ekAdazyAM na bhuJjIta pacayorubhayorapi' / itye te halAyudhena tathA vyavasthApitatvAt / vaiSNavAnAM tathA vyavahArAcca / mumukSutvena sutarAmeva / tathA bhaviSye 'zuklAggRhasthaiH karttavyA bhogamantAnavarddhinI / mumu kSubhistathA kRSNA tena tenopadarzitA' / vArAhe'pi / yathA zuklA tathA kRSNA upoSyA ca prayatnataH / zuklA bhaktipradA nityaM kRSNA mukti prayacchati' / dvijanmano vizeSato'pi govindamAnasollAsakkatya mahArNavayorbhaviSyapurANam / 'ubhayoH yakSayo rAjannekAdazyAM dvijnmvaan| yobhuGakte norujaH mo'pi pretya cANDAlatAM vrajet' / etadvacanaM bhaviSyapurANauyamiti kRtyakalpalatA / sA'pItyava so'theti vizeSaH / atra kavit / 'Aditye'hani saMkrAntyAmasitaikAdazIdine / vyatIpAte kRte zrA putrI nopavasedagTahau' iti brahmapurANavacanAdekAdazyAM ravivArAdAvupavAsaniSedhamAha / 'upavAsaniSedha tu kiJcidbhayaM prakalpayet / upavAso na duSyeta upavAsaphala labhet' iti varAhapurANAdanodanAdikamapyAha / tanna viSNu 1 For Private and Personal Use Only 38 Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 40 ekAdazItattvam / dharmottare / 'ekAdazyAM yadA rAma Adityasya dinaM bhavet / upoSyA sA mahApuNyA putrapautravivarddhinI / bhRgubhAnudinopetA sUrya saMkrAntisaMyutA / ekAdazI sadopoSyA yautavivarddhinI' / ityAdivacaneSu ekAdazyAM ravivArAdau pratyuta cAnuSaGgikaphalazruteH / na ca nitye niSedhaH kAmye phalamiti jImUtavAhanokta yuktam iti vAcyaM sadA padazruteH / kAmitvAkAmitvarUpavizeSAbhAvAt kintu saMkrAntyAdiSu upavAsa niSedhastu tattanimittopavAsaparaH 'tanimittopavAsasya niSedho'yamudAhRtaH / nAnusaGgakato grAhyo yato nityamupoSaNam' iti jaiminismRteH / saMkrAntyAdinimittakopavAsa: saMvarttaktaH / 'zramAvAsyA dAdazI ca saMkrAntiya vizeSataH / etAH prazastAstithayo bhAnuvArastathaiva ca / atra snAnaM japo homo devatAnAca puujnm| upavAsastathAdAnamekaikaM pAvanaM smRtam' / tathA 'upavAsaJca ye kuryyurAdityasya dine tathA / japanti ca mahAzvetAM te labhante yathepsitam / mahAzvetAmantrasvAgame / 'kAmityukkA tato hauntu sakAraNa visargavAn / mahAzvetAkhya mantro'yaM bhAnostAkSara IritaH / saMvatsarapradope / 'saptavArAnupoSyaiva saptadhA saMyatendriyaH / saptajanmakRtaM pApaM tatkSaNAdeva nazyati' / kRtaM zrAddha iti kAmye / nitye tu varAhapurANa viSNudharmottarakAtyAyanAH / 'upavAso yadA nitya: zrAddha naimittikaM bhavet / upavAsa tadA kuryyAdAnAya piTasevitam' / yattu 'ravivAre'rkasaMkrAntyA mekA. dazyAM sitetare / pAraNaJcopavAsaJca na kuyAt putravAn gRhI' iti pAraNaniSedho ravivArasaMkrAntiprAptopavAsaniSedhavat ravivArasaMkrAntimAtra prAptapAraNaparaH / tayoreva pAraNantu prAguktaza nivAropavAsAnantaraM ravivAre / 'nitya' dvayorayanayo ' For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir t 'ekAdazItattvam / rnitya' visuvatordvayoH / candrArkayorgrahaNayorvyatIpAteSu parvasu / ahorAtroSitaH snAnaM dAnaM homaM tathA japam / yaH karoti prasannAtmA tasmAdapyacayaJca tat' / iti brahmapurANokta pUrvadinopavAsAnantaraM saMkrAntyAM prAptamiti / atha pUrNatithilacaNam / skandapurANe / 'pratipatprabhRtayaH sarvA udayAdodayAdraveH / saMpUrNA iti vikhyAtA harivAsaravarjitAH / harivAsara ekAdazI / zrataeva sauradharme / 'zrAdityodayavelAyAH prAGmuharttadayAnvitA / saikAdazoti saMpUrNA vidvAsyA parikIrttitA' / ava titherudayAnantarAvasthitAvapi yadudayAt prAk saMpUrNatvakaurttanaM tadudayAnantaraM tattitheH sattve'pi azutvena karmAnarhatvAdasattvakhyApanAya / tathAca kAlamAdhavIye nAradIyam 'Adityodaya velAyA Arabhya SaSTinAr3ikA / tithistu sA hi zuddhA syAt mArvatiSyA hAyaM vidhiH / sUyyasiddhAnte'pi / 'sarvA hyetasya tithaya udayAdodayasthitA / zuddhA iti vinizveyAH SaSTinaDyo hi vai tithi:' / etasya raveH / kAlaviveke / SaSTidaNDAtmikAvAya titherniSkramaNe pare / akarmaNyaM tithimalaM vidyAdekAdazIM vinA' / atha pUrNekAdazyupavAsaH / pracetAH / 'pUrNAnyekAdazI tyAjyA vardhate dvitayaM yadi / dvAdazyAM pAraNAlAbhe pUrNeva parigRhyate' / dvitayamekAdazauddAdazyau / bhRguH / 'saMpUrNekAdazI yatra prabhAte punareva sA / atropoSyA dvitIyA tu parato dvAdazau yadi / viSNudharmottare vRhaddaziSThasaMhitAyAcca / 'saMpUrNekAdazau yatra prabhAte punareva sA / lupyate dvAdazau tasmin upavAsaH kathaM bhavet / upoSye he tithau tatra viSNumaunatatparaH' / evameSa garur3e / madhyAImevam / 'vayodaza For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| uSaHkAle upothA tatra kA bhavet' iti| atra daitanirNayaH / ekAdazau hAdazyorabhayatra sarveSAmupavAsavidhAnaM tatsu ka shrddhaajdd'vissym| ekenaivopavAsena phlsijhaavpryaaditi| taba ekenaivopavAsenetyAdikholA torekaikapuruSasya ubhayatrAkAhAvirahAyuto vikalpaH tathAca bhvithe| 'smRtizAstre vikalpastu bhAkAhApUraNe sti| etena sAkAitva eva smRtInAM parasparAnvayaH sUcitaH tatra necchAvikalpo'STadoSagrAsAt tathAca pramANatvApramANatvaparityAgaprakalpanAt / tadujauvanahAnAM pratyebhyAmaSTadoSatA brauhibhiryajeta yavairyajeta iti shruuyte| tatra brohiprayoge pratItayavapramANyaparityAgaH apratItayavAprAmAsyakalpanam idaM tu pUrvasmAt pRthaka anyathAsamuccaye'pi yAgasiddhiH syaat| ataeva vikalpenobhayaH zAstrArthaH ityuktm| tathA prayogAntare yave upAdauyamAne parityaktAyavAprAmANyojjIvanaM khaulatayavAgrAmANya hAniriti catvAro dossaaH| evaM bauhAvapi ctvaarH| ityaSTo doSA icchaaviklpe| tthaacoktm| 'evamiSTo'STadoSo'pi yada brohiyvvaakyyoH| vikalpa Athitastatra gatiranyA na vidyte'| iti| nanu puroDAzAya brohiyavau vihitau tAgneyAdivat samuccayarUpA gatirasviti cenn| pratatakratu. sAdhanobhUtapuroDAzadravyaprakatitayA hi parasparAnapekSI brohi. yavau vihitI zaktazcaitI pratyeka puror3AzaM sampAdayitum / tatra yadi mithAbhyAM puroDAza: sampadyeta tadA parasparAnapekSe brohiyavavidhATanI ubhe zAstra baadhyetaamiti| nanu mAbhU. DAkyadayasAmarthyAt smuccyH| aGga mahitapradhAnAnuSThApekSaprayogavidhibauhiyo samuccetamahatIti cenn| sa hi yathAbhihitAnyaGgAni samIkSya pravartamAno na etAni anyathayati For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshautttvm| mitraNe cAnyathAvaM tessaamiti| nanu mAmivetA brohiyavau ubhayavidhyanurodhAdekasminneva prayoge brIhibhirekaM vAraM yavai. rapyaparavAramijyatAmiti cenn| aGgAnurodhanAzrutapradhAnAbhyAsasyAyuktatvAt evaJca na kevalaM brohiyavasamuJcaye pramANAbhAva: kintu pramANavirodho'pi tathAhi puroDAzavidhAnA eva oSadhidravye yasmin kasmiMzcit prApte brohayo'pi pakSe prAptAH tatrAprAptAMze prApaNArthAnirapekSabIhizruti/hibhireveti niyamanaM gmyet| evaJca tathAca tatra yavasamuccaye nirapekSauhizrutibAdha: syaat| evaM yavazruterapi niyamArthatvAdrauhisamuccaye tahAdha: syaaditi| ataevoktaM gatiranyA na vidyate / ekArthatayA vividha kalpAta iti viklpH| tasmAdaSTadoSabhiyA upoSthe he tithau ityatra na icchaaviklpH| kintu vyavasthitavikalpaH / ataeva haitaniNaye skndpuraanne| 'samparNakA. dazau yatra prabhAte punareva saa| uttarAntu yatiH kuyAt puurvaamupvsedgrho'| kUrma puraanne'pi| 'ekAdazIpravRddhA cecchukla kaSNa vishesstH| tatrottarAM yati: kuryAt puurvaamupvsedgrho'| ekAdaNyeva prakarSeNa vRddhA paradine nirgatA na dazamau nApi hAdazI cetyarthaH / 'puna: prabhAtasamaye ghaTikaikA. yadA bhvet| tatropavAso vihito vanasthasya ytestthaa| vidhavAyAzca tatraiva parato hAdazau na cet'| etena pAraNadine dvAdazaulAme sarva eva pUrNAM tyaktvA khaNDAmupavaset iti| tadalAbhe rAhI pUrvAmaparasta ttarAM vidhavApoti lbhyte| ____ atha nispRshaikaadshau| yadA pUrvadine dazamI paradine caikAdazau khalpA tato hAdazorAvizeSe vayodazI tadA saiva srvairupothaa| 'ekAdazI hAdazI ca rAtrizeSe tryodshii| atra kratuzataM puNyaM trayodazyAntu paarnnm'| iti ilAyudhaH For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / dhRtvcnaat| hemAdristu parizeSakhaNDe skAndam 'ekAdazI kalA yatra dvAdazI ca kssynggtaa| naktaM tatra prakurvIta nopavAso raahaayme'| atra copavAsavidhAya kasAmAnyazAstrasya nata vidhAyakavizeSazAstreNa bAdhaH / ekAdazI kalApyekA hAdazI yatra lupyte| tatropavAsaM kurvIta niSkAmo viSNutatparaH' ityaah| paravacanapa-locanayA naka vidhAnaM kAminaH kAmya vrtvissym| niSkAmasya nityopavAsArthino viSNuparAyaNasya ehasthasyApyupavAma iti tttvm| ataeva nityaM bhaktisamAyuktarityanena pakSe pakSe nityamupoSaNamityutam / ataevAtra hAdagohAniyuktA bihAdhiketi vidyAyA: saptame prakAre pUrvolArUpe saptamyAM tu vyasthitirityanena va vAkyena vizvarUpeNApya Saiva vyvsthaataa| na cAtra niSkAmantu rahau kuryAt uttaraikAdazI tayA! sakAmastu tadA pUrvI kuryyAbaudhAyano muniH' / iti viSNu rahasya vAkyAt sa kAmena dazamoviddhA kAryA niSkAsana dvAdazIyutIkAdazauti vAcaspatimiyoktA vyavasthA yuktaa| pUrvApadAMgatA naktaM bodhakavakSyamANadazamauvidvA nindaavcntirodhaat| viSNurahasyAnArSa tvasya dAnasAgare anirudabha naabhihittvaac| yathA lokaprasihametadviSNurahasyaM zivarahasyaJca / iyamiha na parigrahotaM saMgraharUpaJca ytnto'vdhaayNti| yattu zivarahasyamiti latyA tithiviveke'bhihitaM tanmunivacanasvavyAkhyAnasaMvAdAya / atrApi viSArahasyaM vakSyamANa zuklapakSIyAruNodayavedhe vaissnnvaavaissnnvrhividhisNvaadaavti| samayapradIpo'pi yatra pUrvadine dazamauvidyA paradine hAdazaumizrA dinAntare ca hAdazau na vaIte tadA hAdazAmithaivopothA pradhAnakAlAnugedhAt / pAraNAdau tu hAdazobAdha eva tanmUlakameva gaur3Iya For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiittvm| vacanaM hAdazyakAdazaumitrA parato'pi na viite| gahibhiyatibhizcaiva saivopothA sadA tithiH'| etadahismRzi vismRzi ca smbhvtyvishessaat| atha dshmiivivekaadshii| sA ca hedhaa| pUrvAhe dazamyA uttarAhe hAdazvA ca yutA dazamyanirmalA ceti tatobhayIM pUrvata dazamIyutAmanupoSNa hAdazoyutAmekAdarzI uttarata zahAM hAdayImupavaset / 'ekAdazausupavasevAdazaumathavA punH| vimitrAM vApi kurvIta na dazamyAyutAM kacit' iti vcnaaikssymaannvcnjaataa| uttarapakSe vizeSo'pi vakSyate / yattu yAni dazamI vidyA nindAbodhakavacanajAtAni tAni ubhayato vedhe dRssttvyaani| dazamaumAnavedhe tu saivopothaa| 'ekAdazI na labhyeta sakalA hAdazI bhvet| upothA dazamovidyA RSirahAlako'bravIt' iti RssyshRnggmteH| kSaye pUrvAntu kArayediti vizvarUpanibandhAca / na hAdazyupavAsaH prmaannaabhaavaat| 'ekAdazImupavasevAdazomathavA punH'| itvastra bhojarAjAdhalikhitatvenAmUlakatvAditi vaImAnopAdhyAyaH vAcaspatimitramataM tv| tadupajIvyaharinAthopAdhyAyena mahA. janaparigrahItatvena thcnsyaabhidhaanaat| na hi bhojarAjAdyalikhitamevApramANaM raamaaynnaadestthaatvaaptteH| na hi dazamauviheti vacanaM bhojarAjalikhitam / tasmAbAnAdezIya. saMgrahakAralikhitavacanasaMvAdAdeva praamaannyprigrhH| iti upothA dazamauvivetyasya viSaya udayapUrvavedho vakSyate na vA nAnAsaMgrahadhatanAnAvacanAnyanAdRtya saMgrahakartarvikharUpasya vaakyaahyvsthaayuktaa| tathAca samayapradaupe zrIdattopAdhyAyA: yadi tu 'ekAdazImupavasevAdazImathavA punH| vimitrAM vA prakurvIta na dazamyA yutAM kacit' iti gaur3IyavacanaM pramANaM For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir d ekAdazItattvam / dvAdazIvidheryukta eva tadA aneneva ddeve ekAdazIkA hAdabhyupavAsaH / na cedaM vratAntarameva ekAdazI saMdaMzapAThAt / athavetyanena pUrvApecitavidhezca / 'pakSahAnau sthite some laGghayeha moyutAM' iti vAcyam / udayapUrvakAlIna dazamIyogaviSayam / vacanAntarabalAditi prapaJcitaM jitAmitrAdibhirityAhuH / tathAca kAlavivekakkRtya mahArNavayorbhaviSyapurANam / 'ekAdazIM dazAyuktAM varddhamAne vivarddhayeta / paJcahAnI sthita some laGghayeddazamIyutAm' iti / varddhamAne some zuklapace | pakSahAnau sthite some kRSNapace / laGghayet upavaset / 'pakSamArgasthite some kurvIta dazamIyutAM' iti kAlamAdhavIyapAThe vyakta evArthaH / kecittu / 'vidyApyekA dazau grAhyA parato dvAdazau na cet' iti 'muhUrtaM dvAdazI na syAt trayodazyAM yadA munaM / upoSyA dazamIviSA sarvere kA dazau tadA' iti / ' trayodazyAM yadA na syAt dvAdazIghaTikAiyam / dazamyaikAdazI viDA saivopoSyA sadA tithiH' iti matsyakUrmanAradIyavacanaiH evambhUtA dazamIviDevopoSyA vayodazyAM dvAdazaunirgame tu mumukSubhirddhAdabhyupoSyA sakAmaistu avApi dazamauvidvaiva / 'zudeva dvAdazau rAjannupoSyA mocakAGkSibhiH' / tathA 'niSkAmastu gRhI kuryyAduttarekAdazIM sadA / sakAmastu sadA pUrvAmiti baudhAyano'bravIt ' iti viSNu rahasyavacanAditi vadanti / atra vidyApya kA dazautyAdivacanAnAM nAnAdezIya saMgrahakAraSTatanAnAvacanatattadyAkhyAnAt anupadaM viSayaH sphuTaubhaviSyati / anArSaviSNurahasyavAkyamapi uttarekAdazamityabhidhAnAnnoktaviSayaM kintu vakSyamANAruNodayabedhaviSayam / yadapi 'kuryyAdalAbhe saMyuktAM nAlAbhe'pi pravezinIm / upoSyA dvAdazau tatra trayodazyAntu For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazI tttvm| 47 paarnnm| udayAt prAgdazamyAntu zeSaH saMyoga issyte| upariSTAt pravezastu tasmAttAM parivarjayet' iti| anayoH samUlatve'pi alAbha trayodazyAM haadshylaabhe| saMyuktA sUryo. dayAt prAk vatrAvalokanasamaye dazamyAyutAM ghaSTidaNDAmikAmekAdazI kuryAdityarthaH / 'hAdazyAM pAraNAlAme pUrNeva parigRhyate' iti praceto vacanaikavAkyatvAt lAbhe tu saMyuktA na grAhyA alAbhe iti vacana svrsaat| pUrNApya kAdazI tyAjyA ityanenaika shrutimuulklaacc| nAlAme'pi pravezinaumiti hAdazyAstrayodazyAmanirgame'pautyarthaH / yatra dazamI sUryodayAtparataH paradine caikAdazI hAdazI rAnizeSa trayodazI ceti nimmRgA tatra dazamovi kaadshiinissedhkmidm| aymaashyH| 'ekAdazyAM prakurvanti upavAsaM manISiNaH / upoSaNAya dvAdazyAM viNAyahadiyaM tathA' iti bhaviSyapurANa. vacanAt paradine hAdazyAM vissnnssaamnaathtvmekaadshyupvaassyaavgtm| taccoktaviSaye dazamauvi? kAdazyupavAsamantareNa na sambhavati so'pyastvityA zapratyaktamupothA hAdazI toti| 'ekAdazI hAdazI ca gAMvazeSa tryodshii| tatra kratuzataM puNyaM trayodazyAntu pAraNaM' iti vacanAt trayodazyAmiti na tu hAdazyAM viSNupUjAM kRtvaa| na ca ekAdazyA: paradine hAdazIsambandhe hAdagyagrISyA itynnggtm| ekAdazauyuktA hAdazyA adhi sAdagovAna rityaahuH| tadapyazraddheyam / yato jaumUtavAhanailAsudhAtibhistadvacanamabhihitaM yathAzruta vyAkhyAtaJca / hemaadrimaadhvaacaaryprbhRtikRtvcnaantrsNvaadishissttaacaarprigrhiitnyc| tatazca tahacanasyArthAntarakalpanaM kalpanA mev| tathAhi ekAdazImupavaset dvAdazImathavA punaH / vimiyAM vApi kurvIta na dazamyA yutAM kacit' ityabhidhAya For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 ekAdazItazvam / 1 kuryAdalAbha ityAdivacanaddayaM kaurma evAbhihitam / tatra prakRtatvAtra dazamyA yutAmityasyaivApavAdakaM vidhAyakaJca kuyA. dalAbha ityAdi / evaJca saMyuktaikAdazaukaraNa vidhAnAdalAbha ityatrApyekAdazyA eva paradine'lAbha iti pratAyate na tu vayodazyAM dvAdazyAmalAbhe anupasthitaH / yaduktaM pUrNevetyekavAkyatvaM tadapi na bhavaduktaviSaye pUrNatvAyogAt / tathAca sauradharme 'AdityodayavelAyA prAna, irttaddayAnvitA / sekAdazoti saMpUrNa vidvAnyA parikIrttitA' ityanenaikAdazau pUrNatvasya sUryodayaprAkkAlIna muharttaddayAmbitatvena viziSyAbhidhAnAt / skAnde'pi 'pratipatprabhRtayaH sarvA udayAdodayAdraveH / saMpUrNa iti vikhyAtA harivAsaravarjitAH / atastaduktapUrNAviSaye pUrvAyA viddatvAt parekAdazyupAyA / kuyyAdalAbhe saMyuktAmityanena dvAdazyAmekAdazyalAme saMyuktAM prAtararkAnavalokanasamayavidyAM kuyyAt arthAvAdabhyAmekAdazaulAbhe tAdRzavidAM na kuyyAdityavagatestatra paropoSyati gamyate / etadviSaye 'SaSTidaNDAtmikAyAya titherniSkramaNe pare / akarmaNyaM tithimalaM vidyAdekAdazoM vinA' iti saGgacchate / tathA kAlamAdhavIye gArur3am / 'zrAdityodayavelAyA Arabhya SaSTinAdikAH / saMpUrNekAdazI nAmra tyAjyA dharmaphalepsa bhiH / atrApi trayodazyAM dvAdazyalAbhe eva paropoSya tyavadheyaM na cettatra pUrvAmupoSya paradine ekAdazIM dvAdazyAdyapAdamuttArtha pAraNaM kuyyAditi 'vidyA kAdazI brAhmA parato dvAdazI na cet' ityAdi prAguktavacanebhyaH / athaivaM vidvApUrNayorvyavasthAyAsavizeSa iti cet 'dvAdazyAM pArathAlAbhe pUrNeva parigTahyate' ityavizeSA haiSNave - nApi pUrNopoSA / aruNodayavidA tu dvAdazI pAraNasyA 1 For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / 18 lAbhe'pi vaiSNavenapothA / kintu khaNDekAdazyu poSyeti vizeSaH / 'dazamIzeSasaMyukto yadi syAdaruNodayaH / naivopoSya vaiSNavena taddinaikAdazIvratam' iti gArur3e vaiSNavetyabhidhAnIta / tatrApi kRSNapakSe'ruNodayavicaivopoSyA / zuklapakSe tu na tatheti vizeSa: / 'ekAdazIM dazAyuktAM varddhamAne vivrjyet| pakSahAnau sthite some laGghayeddazamoyutAm ityekavAkyatvAt etacchuklapakSaikAdazIsaMvAdAya 'niSkAmastu gRha kuryyAduttarakAdazIM sadA / sakAmastu tadA pUrvAmiti ataraarsaatt' iti viSNurahasyavAkyamiti / athAruNodayavidottarekAdazau pUrNettarekAdazau ca dvAdazyAstrayodazyA nirgame sarvereva kathaM nopoSyate / 'ekAdazI dvAdazI ca parato dvAdazau na ca / tatra kratuzataM puNyaM trayodazyAntu pAraNam' iti vacanAditi cetra / asyodayopari videkAdazI paradine viSayasambhavAt nAruNodayaviDA pUrNAviSayakavizeSavacanabAdhakatvamiti / zramanmate tu nAlAbhe'pi pravezinImityanena alAbhe'pi paradine ekAdazyalAbhe'pi sUryodayAnantaravedhamAtraniSedhaH / bhavatAM mate tu paradine ekAdazIlAbha eveti saGkocaH syAt / upoSyA dvAdazItyatra dvAdazIpadasya ekAdazIyuktaddAdazIparatve pramANaM nAsti lakSaNA ca syAt / kintu dvAdazaumathavA punarityasya pravezinyantaritakevaladvAdazIparatvapradarzanArtham / nAlAbhe'pi pravezinImiti / tathA ca kAlavibeke jImUtavAhanaH / ' ekAdazau dazAvidyA parato'pi na varddhate / gRhibhiryatibhizcaiva saivopoSyA sadA tithi:' iti bhaviSyapurANIyAt / dazA dazamI / taMtra dvAdazIdine ekAdazI kalAImAvasyApyanirgame dazamyA videkAdazau upoSyeti pracarati zAstrArthaH sa tu sauradharmottara kUrma: 5 - ka For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshautsvm| purANAdiviruddhaH / tathAca saurdhrmottre| 'ekAdazImupavaset hAdazaumathavA punH| vimiyAM vA prakurvIta na dazamyA. yutAM kvcit'| kaume| 'ekAdakhAmupavaset hAdazImathavA punH| vimiyAM vA prakurvIta na dazamyA yutAM kacit / kuryyAdalAbhe saMyuktAM nAlAme'pi prbeshiniim| upoSyA hAdazI tatra trayodazyAntu paarnnm| udayAt prAgadazamyAstu zeSaH saMyoga issyte| upariSTAt pravezastu tasmAttA privrjyet| asyaarthH| hAdazyAM kalAImAtramaya kAdazyAmanirgame yadi dazamI udayaM na spRzati tadA saMyuktA ucyate saivopossyaa| athodayaM spRzati tadA saiva pravezinaupadavAcyA tAM vihAya hAdazomavopavaset / tadidamuktaM nAlAme'pi prveshinaumiti| sauradharmottare sUta uvAca / 'kodRzastu bhajededho yogo viprendra kaushH| yogabedhau samAcacca yAbhyAM ttussttmupossnnm'| vyAsa uvaac| 'yA tithi: smRzate rAjan praatrvtraavlokinii| sa vedha iti vijJeyo yoga: sUryodayau mtH'| sUryodayAt prAk anyonyamukhAvalokanayogyaM prAta:kAlaM yadi dazamo smRzati na tu udayaM sa vedha iti pribhaassitm| yasya kUrmapurANa vacane zeSa: saMyukta ityuktam / yasya tu upariSThAt pravezasvitya tm| so'nena yoga: sUryodayImata ityuktam / paribhASitatvAdeva asya parasparavirodho na vaacH| tena sUryodayakAle dazamIspRSTaikAdazI na kadAcit upoSA kintu ekAdazI ni:saratu na ni:saratu vA haadshyevopocaa| yadA tu vaktrAvalokanamAtraM spRzati dazamI nodayam / paradine caikAdazI na niHsarati tadA ekAdazI vedhvtomupvset| ekAdazau dazAyuktA ityAdi dazamIyuktAmiti dazamyAhobAdikamapyasmin viSaye bodhavyamityAha sama smRti For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / dh mahArNave bhojadevo'pyevamevaM sa vacanamAha evameva kAlakaumudI tasmAt pUrvoktamAtsyakaurmanAradIyavacanAnAM digbhorudre samAyukte caye'hani tathApare / upavAsastu pUrvedyurnopavAsaH pare'hani ' iti viSNudharmottarIyasyApi aruNodaya vidyAyAmeSA vyavasthA na tu vyavasthAntaram / jImUtavAhanAdi likhita kUrmapurANasauradharmottaravirodhAt evamanyAnyapi vacanAni vyAkhyeyAni saMvatsara pradIpe halAyudho'pyetanmatAnumArI sannidamukta - vAn / yathA 'aruNodayavelAyAM dazamI saGgatA yadi / upoSyA dvAdazI zuddhA trayodazyAntu pAraNam / dazamozeSasaMyukto yadi svAdaruNodayaH / vaiSNavena na karttavya sahinekA dazovratam' ityAdivacaneSu aruNazabda AdityavAcako boddhavyaH / aruNo bhAskare'pi syAdityabhidhAnAt / tasmA dekAdazI tyAjyA dazamopalamizritA / upoSyA dvAdazI zuGkhA trayodazyAntu pAraNam' iti / yattu 'dvAdazavAdazorhanti trayodazyAntu pAraNam' iti tatpara dine dvAdazIlAbhe tAM tyaktvA pAraNe bodhyam / hemAdrirapi dazamauvidyAyAmupavAsAnuvAsavidhAyakAni vacanAni yathAkramaM sakAmamumukSuviSayakANi / yathA kaume / 'dvispRzaikAdazau yatra tatra satrihito hariH / tAmevopavasenmatyaH sakAmI viSNutatparaH / dazamIM dvAdazIca yA spRzati saMkAdazau hispRk sumantusatyavratau / 'dinakSaye tu zuddA ca dAdazau mokSakAGkSibhiH / upoSyA dazamI vivA nopoSyaikAdazI sadA' / putravaduggRhimAtreNa dazamIvidyA nopoyA zuddhA dAdazyupoSyA / yathA pitAmahaH / 'ekAtasya putrA vinazyanti : dazodinacaye upavAsaM karoti yaH / maghAyAM piNDado yathA / dinacakhe tu saMprApte nopoSyA dazamIsutA / yadaucchet putrapautrANAmRddhiM sampadamAtmanaH / ekA: For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 ekAdazItattvam / dazyAM yadA vatma dinakSayatithirbhavet tatropothA hAdazI syAttrayodazyAntu paarnnm'| vyaasH| 'dazamaumizritA pUrvA hAdazI yadi lupyte| ekAdazyAM mahAprAjJa upavAsa: kartha bhvet| zuddhaikAhAdazI rAjavapoSthA mokSakAtibhiH / pAra* Nantu trayodazyAM pUjayitvA jnaardnm| bhvissthe| 'dazamI. zeSasaMyukto yadi syAdaruNodayaH / vaiSNavena na karttavyaM tahinekA. dshiivrtm'| brhmvaivrtH| 'catasro ghaTikA prAtararuNodaya ucyte| yatInAM snAnakAlo'yaM gaGgAmbhaHsadRza: smRtaH / viyAmAM rajanoM praahustyvaadyntctussttym| nADaunAM tadurbha sandhye divaadyntsNjit'| tathA 'nandA zarIraM Tevasya bhadrA yAtmAkSayo mataH / tasmAt sarogaM tytvaanggmaatmaanmupvaamyet'| nandA ekAdazI bhadrA hAdazI tathA 'varamekAdazI tyAjyA na kAyA dazamI yutA' ityrunnodyvedhnissedhvaakym| yadA hAdazyAM kiyanmAtrApya kAdazI dRzyate tadA pUrvI tyAjyA kaamyaikaadshiivrtvissym| 'aruNodayakAle tu dazamI yadi dRshyte| na tatraikAdazI tyAjyA dharmakAmArthadAyinI' iti shrvnnaadityaah| pAzcAtya nirNayAmRte bhvissyottriiym| 'aruNodayakAle tu dazamI yadi dRzyate / sA vibaikAdazI tatra paapmuulmupossnnm| bhaviSyaparANoya. metaditi mAdhavAcArya: tatazcAruNodayavedhe tu bhAgavatairnopavAsaH kaaryH| sakAla: skAnde uktH| yathA 'udayAt prAk catamrastu nAr3ikA arunnodyH| tatra sAnaM prazasta syAttaci puNyatamaM smRtam' iti kavikAntasarasvatI vivAdarza vaidhastUdaye niSiddhaH 'dazamyAH prAntamAdAya yadodeti divAkaraH / tena duSTaM haridinaM tadRttamasurAya hi' iti smRteH| atra dattaM jambhAsurAya tu iti mAdhavAcAryaH ptthti| kAlamAdhavIye For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / chUi 1 mAdhavArtho'pi brahmavaivarttaH / ' kodRzastu bhavedavedho yogo viprendra kaumaH / yogabedhau samAcakSva yAbhyAM duSTamupoSaNam / catasro ghaTikA prAtararuNodayaniyayaH / catuSTayavibhAgo'va bedhAdInAM kiloditaH / aruNodayavedhaH syAt sAIntu ghaTikAdayam / atiSedho vighaTikA prabhAsandarzanAdraveH / mahAvedho'pi tatraiva dRzyate'rko na dRzyate / turIyastava vihito yoga: sUryodaye budhaiH / tathA 'yAtudhAnavrataM yoge mahAvedhe tu raacsm| jambhAsurasyAtibedhe mohite vai pravezinI' iti anena tattadekAdazIphalaM tattadasuraH prApnotIti vizeSaH / ghaTikA daNDa: / ' udayAt prAk catasrastu nAr3ikA aruNodayaH' iti skAnde nAradavacanaikavAkyatvAt kaNvaH / udayopariviDA tu dazamyekAdazI yadi / dAnavebhyaH prINanArthaM dattavAn pAkazAsanaH / gArur3e / " dazamozeSasaMyukto yadi syAdaruNodayaH / naivopoSa' vaiSNavena taddinaikAdazIvratam / udayAt prAgyadA vipra muharttadayasaMyutA / saMpUrNekAdazI zreyA tatraivopavased gRhI' / ityAdivacanajAtAt sUryyodayAnantaravidA sarvereva nopoSyA / aruNodayaviddhA tu viSNavairnopoSyA ityAha / tena jImUtavAhanapramRtInAM mate sUryodayAnantaradazamauviddhaikAdazIM parityajya zahAM dvAdazImupoSya trayodazyAM pAraNamiti varttulArthaH / tathAca kAlanirNaye smarati / prativedhA mahAvedhA ye vedhAstithiSu smRtAH / sarve'pyavedhA vijJeyA vedhaH sUryodaye sabri' / evaJca suryodayakAlaunavedhaH sarvathA tyAjyaH / aruNodayavedhe tu pratiprasavasatvAt kacidagrAhyatvamiti / atra gaur3IyAnAM vizeSato dezAcArAt / udayoparividyA tu sarvathA nopoSyA tathAca marIciH / yeSu sthAneSu yacchaucaM dharmAcAraya grAhaNaH / For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| tatra tanAvamanyeta dharmastatraiva tAdRzaH / yeSu dezeSu ye devA yeSu sthAneSu ye vijaaH| yeSu sthAneSu yattIyaM yA tu yavaiva ettikaa| saiva tatra prapUjyAsyAtteSu kRtyaM vidhiiyte'| pata. eva nyAyAgamayona nirnnaayktaa| tatrAyogino'sarvajJasya dharmatattvasAkSAtkArAsambhavAt / ziSTAcAraprAmANya sAha hemA. Triprabandhe vyaasH| 'tarko'pratiSTaH zrutayo vibhinA nAso muniryasya mataM na bhitrm| dharmasya tattvaM nihitaM guhAyAM mahAjano yena gata: sa pnthaaH'| skaande| 'yeSAM vikhekhare viSNau ziva bhaktina vidyte| na teSAM vacanaM grAhya dhrmnirnndhsiddhye| kAlamAdhavauye 'yasmin deze yasmin kAle yeSu ziSTeSu naurAgaheSasya svasya prAmANyAtizayabuddhi stadA tAdRzasyAcArasya mukhytvmiti| etadabhipretya guroH ziSyAnuzAsane taittirIyA: samAmananti atha te yadi dharmavicikitsAtticikitsA vA syAt / te tatra brAhmaNa: samyagadarzino yuktA pAyuktA arUkSA dharmakAmAH syuH yathA te tatra varteran tathA tatra vartathA iti| samyagdarzinaH zAstratatyarAH yuktAyuktikuzalAH prAyuktAstadarthAnuSThAnaniratA: akSA: krodhAdivarjitAH dharmakAmA: jIvanmuktavat karmasyaudAsinyamakurvANA ityarthaH prato dazamIvidvAnindAbodhakavacanAni pravi. shessaadRshmynirmuktaayaampi| yathA skandapurANam / dazamyai kAdazI vidyA gAndhArI taamupossitaa| tasyAH putrazataM naSTa tasmAttAM privrjyet| tathA 'murAyA vindunA spaSTa yathA gAGga jalaM tyjet| tathA caikAdazI ramyAM dazamyA dUSitAM bjet| ye kArayanti kurvanti dazamyaikAdazI yutAm pAlokya tanmukhaM brahman suurydrshnsaacret| yaiH katA dazamI vidhA jar3avAkyAtu maanvaiH| te gatA narakaM ghoraM yugAnAmakA For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItavam / viMzatim' / brahmavaivartaH / 'dazamI zeSasaMyuktAM yaH karoti vimUDhadhIH / ekAdazIphalaM tasya nazyahAdazavArSikam / . tatra saMkSepaH pAraNadine hAdazaulAbhe sarva eva pUsAM tyakSA khaNDAmupavaset / yahI pUrvI tadanyaH parAM vidhvaapi| yadA tu pUrvadine dazamyA uttaradine hAdazyAyutaikAdazau tadottaga. mupoSNa dvAdazyAM pAraNaM kuryAt paradine bAdazyanirgame trayo. dazyAmapauti yadA tu sUryodayAnantaraM dazamIyutaikAdazI athaca paradine na ni:sarati tadA tAM vihAya haadshiimupbset| yadA tu sUryodayAt prAkkAlInadazamIviDaikAdazI paradine na niHsarati tadA tAmupavaset / yadA tu tathAvidhA sati paradine'pi niHsarati tatparadine ca hAdazI tadA tAM vihAya khaNDAmupoSya dvAdazyAM paaryet| yadA tu ubhayadine tavidhaikAdazI paradine ca na hAdazI tadA SaSTi daNDAtmikAM viDAmupoStha paradine hAdazyA: prathamapATamuttArya pArayet / vaiSNavastu tatrApi zuklapakSe parAmupoSNa trayodazyAM pArayediti / sarvasyAM kRSNa kAdazyAM vaiSNavAnAM saputrANAM gRhasthAnAmapyupavAso nityaH / brAhmaNasya tu vizeSato nityaH / vaiSNavetareSAntu tAdRzAnAM harizayanamadhyavartinauSu kRSNa kAdazISu upavAso nityH| aputravatAM hiNAntu sarvAkheva nityAdhikAraH / kAmyopavAse tu avizeSeNaiva srvessaamdhikaarH| nityopavAse tu ravizakrAdidoSo nAsti aSTAbdAdadhiko mo hyapUrNA zativatsaro nityAdhikArI vidhavAyAstu sarvAkheva nityaadhikaarH| atra malamAsAdidoSo naasti| yathA jyotiHparA. shrH| anAdidevatArcAsu kAladoSo na vidyte| nityAsvabhyAsabogana tthaivaikaadshiivrte'| patha, dshmiiniymaaH| suurisntoss| 'kAMsyaM mAMsa For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadmautsvm| masUrasa camakaM korduusskm| zAkaM madhuparAvaca tyajedupasan striym| propavamabiti tahine bhojanAsambhavAt sAmI. pyAt pUrvAparadinayograhaNaM smRtiH| 'zAkaM mASaM masUrazca punrbhojnmaithune| gutamatyambupAnaJca dazamyAM vaissnnvsvnet| kAMsyaM mAMsaM murAM kSaudraM lobha vitathabhASaNam / vyAyAmaJca vyavAyaca divAsvapna tthaadhnm| tilapiSTa masUraca dazamyAM varjayet pumaan| dazamyAmekabhakta kurvIta niytendriyH| prAcamya daNDa kASThaJca khAdeta tadanantaram / pUrva haridinAlokA: sevadhvaM caikabhojanam / avanI pRSThazayanAstriyAH snggvivrjitaaH| sevadhvaM devadevezaM purANaM puruSo. tmm| sahabhojanasaMyuktA hAdazyAJca bhaviSyatha' avaikbhojnpdm| 'munibhihirazanamuktaM viprANAM martyavAsinAM nitym| ahani ca tamasvinyAM sAIpraharayAmAntaH' iti chandogapariziSToktabhojanadayasyaikamAnAcaraNArthaM na tu sakadeva dravyasya galAdhaHkaraNaM vivRtametat prAyazcittatattve / atra vaiSNava. ahaNaM tasyAtizayadoSArtham / arthkaadshauniymaaH| prAtarutthAyaikAdazyAM vAdyAbhyantarazaucaM kuryyaat| ttpkaarstu| 'upaviSTA japan mrAta: ctprskhlitaadissu| pUjAyAM nAma kRSNasya saptavArAn prkottyet| pASaNDino vikarmasthAnAlapeJcaiva nAstikAn / sambhASya tAn zacipadaM cintayedacutaM budhaH / idacodAharet samyak katlA tabavaNaM mnH| zarIramantaHkaraNopajAtaM vAdyakSa viSNurbhaga. vaanshessH| zamaM nayatvaJca mameha zarmayogAdanante hadi sbivisstte| pantaHza ivahiH zaci ho dhrmmyo'cyutH| ma karotu mamaitasmin zucirevAsmi srvdaa| vAyopajAtanirayA naudrAMva bhagavAnamaH / zamaM mayatvanantAmA viSNuvetasi For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazautattvam / sNsthitH| etat sambhAtha japtavyaM pASaNDAdaunupoSitaiH' / upossitairniymsthitaiH| ete ca mantrAH zarmaphalakAmanA. rahitenApi mumukSuNI jptvyaaH| avizeSaNavidhAnAt yathA yo'smAn heSTi ya vayaM dvipa iti mantrI dveSAbhAve'pi syAditi nirnniitm| tathAhi mantrasya zarmasAdhanatA prakAza sAmarthyalakSagAliGgenaitatsAdhanakarmaNastatsAdhanatA siddhirvatavyA / liGgantu na tatra sAkSAt pramANaM kinvataMt kAma idaM kuyAMditi zrutyanumApakatayaiva tatra tu iSTasAdhanatApareNa vidhipratyayeneSTamevazarma etadbhAvyamitipAdanAt aMniSTasya kuto bhaavytaa| yathA svargAdisAdhanasyApya gnihotrAdemamukSu prati na tajjanakabeti / tatazca prAtaH saGkalpaM kuryAt / taddidhAnaM varAha. puraanne| 'ehautvauDambaraM pAtraM vAripUrNamadama khH| upavAsantu grahIyAt yahA vAdyeva dhaaryet| ekAdazyAM nirAhAro bhUtvA caivaapre'hni| bhokSye'haM puNDarIkAkSa zaraNaM me bhavAcyuta / ityuccArya tato vidvAn puSpAJjalimathApayet' ityuttarAImadhikaM viSNunoktam / tatastatpAtrasthajalaM kiJcit pibedAcamanajalapAnavannAtra duussnnm| yathA skAnde / 'rAtri nayettataH pazcAt prAta:nAyo smaahitH| upavAsantu saGkalpA mantrapUtaM jalaM pibet' / mantrastu kAtyAya nenokta: kaalmaadhviiye| 'aSTAkSareNa mantreNa vijpenaabhimnvitm| upavAsaphala premuH pibet pAtragataM jalam / aSTAkSareNa nArAyaNamantreNa / ttHpraarthyet| 'idaM vrataM mayA deva mahotaM puratastava / nirvighnAM sidhimApnotu tvatprasAdAjanArdana' / tato vissnnupuujnm| tathAca brhmpuraannm| 'ekAdazyAmubhe pakSe nirAhAra: samAhitaH / mrAlA samyagvidhAnena dhautavAsA jitendriyH| saMpUjya vidhivahiSNu adayA susmaahitH| puSya gandhaistathAdhUpairdIpai. For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshautm| naivedyakaiH praiH| upcaarbhuvidhephomprdkssinnaiH| stote. nrnaanaavidhaivyairgiitvaakhmnohraiH| daNDavaMbaMNipAtaikha jaya. shbdaistthottmaiH| saMpUjya vidhivadrotrau kRtvA caiva prjaagrm| kathAdyA gItikA viSNorgAyan vissnnupraaynnH| yAti viSNoH para sthAne naro nAstyatra sNghyH| upacArabahuvidhaiH pabiMza. dupNcaaraadibhiH| atha viSNupUjana vidhiH| jamadagniH / 'cinmayastrAprameyasya niSkala syaashriirinnH| upAsakAnAM kAryyArthaM brahmaNo rUpa. klpnaa'| rUpasthAnAM devatAMnAM pustraashaadikklpnaa| tathAtrAdhikArimAha viSNupurANam / 'varNAzramAcAravatA purugheNa para: pumAn / viSNurArAdhyate panthA nAnyat tttosskaarnnm'| matsya puraannm| 'bArogyaM bhAskarAdicche inamiccha. hutaashnaat| jJAnaJca zaGkarAdicchet muktimicchejjanA. dnaat| api syAt sakule'smAkaM sarvAbhAvena yo harim / prayayau zaraNaM viSNu prajezaM mdhusuudnm| aanggikcintaamnnau| 'AsanAbhyaJjane thduhttnniruukssnne| sammAjanaM sarpirAdisapanAvAhane tthaa| pAdAAcamanIyaJca nAnIyaM mdhuprkko| punarAcamanIyaJca vstryjnyopviitke| alakAro gandhapuSpadhUpadIpo tathaiva c| tAmbalAdikanaivedyaM puSpamAlA tathaiva c| anulepazca zayyA ca cAmaraM vyajanaM tthaa| prAdarza darzanaJcaiva namaskAro'tha nrtnm| gautavAdye ca dAnAni stutihomapradakSiNam / dantakASThapradAnaJca tato. devavisarjanam / upacArA ime jeyAH ptriNshtrpuujn'| vAya vizeSayati yoginautntre| 'pUjAkAle sadA viSNo. DiNDimaM na prvaadyet'| devasya sattvAnutpAdanAt dAnapadaM gauNaM puujaadkssinnaaditdrmpraaptyrthm| SoDazopacArAdInAha For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| 58 prpnycsaare| 'prAsanaM svAgataM pAdyamadhyamAcamanIyakam / madhu. parkAcamanamAnavasanA bharaNAni c| sugndhisumnodhuupdiiynaivedyvndnm| prayojayedarcanAyAmupacArAMzca ssodd'sh| aryapAdyAcamanakamadhuparkAcamanAnyapi / . gandhAdayo nivedyAntA upacArA daza kramAt / gandhAdayo nivedyAntA:' pUjA: paJcopa. caarikaaH| upacArairyathAzakti devatAmanvahaM yajet' / brahmaparANe / 'aoGkArAdisamAyuktaM namaskArAntakIrtitam / svanAma sarvasatvAnAM mantra itybhidhiiyte| anenaiva vidhAnena gandhapuSye nivedayet' / gandhapaSyamA pnycopcaaraasmbhve| mantra nirnnye| 'mantrapAzena devezi devatA nauyate dhruvm| sAdhakasya vinA kAryasiddhi kRtvA na gcchti'| brhmpuraannm| 'devAnAM pratimA yatra tailAbhyakSamA bhvet| palAni tasyai deyAni thaDayA pnycviNshtiH| aSTottarazatapalaM mAne deyaJca sarvadA / atra 'paJcakRSNalakomAsaste suvarNastu ssodd'sh| palaM suvarNAzcavAraH' iti manUtamaSTattikAdhikalaukikamASakahayAdhikatolakatrayeNa palaM bhvti| tatyaJcaviMzatyA aSTattikAdhikalaukikamASaddayAdhikanAzautitolakAni bhvnti| * evaM tathAvidhASTottarapalazartana laukikaSadhyadhikazatatraye tolakAni bhvnti| uhartananirukSaNe Aha narasiMhapurANam / 'yavagodhamajaizcUrNaruhoNena vaarinnaa| prakSAlya devadevezaM vAruNaM lokamAna yAt / pAdapauThantu yo dadyAt vilvprnidhrssyet| uSNAmbunA ca prakSAlya sarvapApaiH prmucyte'| zAradAyAm / 'gndhpussyaaksstyvkushaagrphlsrsspaiH| sarvaiH sarvadevAnAmadhya mtdudiiritm'| aAharantItyupakramya kAtyAyanaH / 'madhuparka dadhimadhutamapi hitaM kAMsye kaaNsyeneti'| apihitamAcchAditam / homasaMkhyAmAha deviipuraanne| pomo grahAdika For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshauttvm| pUjAyAM zatamaSTottaraM bhavet / aSTAviMzatiraSTau vA yathAzakti vidhiiyte'| dravyamAha kaatyaaynH| 'prAjya dravyamanAdeza juhotiSu vidhiiyte'| nrsiNhpuraannm| 'dantakASThasya vakSyAmi samAsena prazastatAm / sarve kaNTakinaH puNyA: kSauriNaca yshkhinH| aSTAGgalena mAnena ttprmaannmihocyte'| kaalikaapuraannm| 'yahIyate ca devebhyo gandhapuSpA. dikaM tthaa| adhyapAnasthitaistoyairabhiSicya tadutsRjet' / shaardaayaam| 'tatra tatra jalaM dadyAt upcaaraantraantre'| nrsiNhpuraannm| 'sAne vastre ca naivedya dadyAdAcamanIya. km'| bhvissydeviipuraannyoH| 'zuciH suvastradhak prAjJomaunI dhyAnaparAyaNaH / gatakAmabhaya indorAgamAtsaryavarjitaH / AtmAnaM pUjayitvA ca sugndhsitvaassaa| mumuharte yaje. hevAn svkiiyaasnsNsthitaan'| sumuhaH puurvaahvaadikaale| smRtiH| 'mRtkumbhAttAmbakumbhaipa sAnaM dazaguNaM smRtm| rUpyaiH zataguNaM proktaM hemaiH koTiguNaM smRtm| eva. madhyeSu naivedya balipUjAdiSu krmaat| pAtrAntaravizeSeNa phlnycaivottrottrm| vibhave sati yo mohAna kuryAta vidhivistrm| naitat phalamavApnoti devadrohaH sa ucyte| bhaviSthe / 'vaskhaGgalavihInantu na pAvaM kArayet kvacit' / smRtiH| 'devAnAM darzanaM puNyaM darzanAt sparzanaM vrm| sparzanA. dacainaM zreSTha vRtmaanmtHprm| aSTakatvo mantrajapaiH suprasUnaiH sugndhibhiH| prAhurgaGgAjalaiH snAnaM tamAnasamaM budhAH' / hayazaurSe / 'citrastha puNDarIkAkSaM savilAsaM savibhramam / dRSTvA pramucyate paapairjnmkottisusnycitaiH'| tthaa| 'arcakasya tpoyogaadcnsyaatishaaynaat| prAbhirUpyAJca vimbAnAM devaH sAvidhyamacchati' / khappre'pi darzanaM puNyavatAmeva / tathAca For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir haamiim| achapurANe indradyumna prati bhagavahAkyam / 'maharzanamapuNyAnAM khapre'pi na hi vidyte| tvaM punardaDhabhaktitvAt pratyakSaM dRssttvaansi'| sNvtsrprdiipe| 'kezavArcA rahe yasya na tiSThati mhiipte| tasyAnaM neva bhoktavyamabhakSyeNa samaM smRtm'| parcA shaalgraamshilaadikaa| nrsiNhpuraannm| 'tasmAdekamanA bhUtvA yaavjjiivprtijyaa| pUjanAvarasiMhasya saMprAnotya bhivAJchitam / brhmpuraannm| 'ye pUjayanti taM devaM zaGkhacakragadAdharam / vAmanaHkarmabhiH samyak te yAnti paramaM padam / vidyaakrkRtm| 'tarjanI rUpyasaMyukkhA hemayuktA tvnaamikaa| saiva yuktA tu darbhaNa kAryA vipreNa sarvadA / viSNuH / 'sAtvA suprakSAlitapANipAdavadana: zucirbadazikhaH / darbhapANirAcAntaH prAmukha udamu kho vA upaviSTo dhyAnau devatAH pUjayet' / matsyasUta / 'zastAH samUlA darbhAca guccha na cAdhikaM phlm'| haariitH| 'mArjanArcanavalikarmabhojanAni devena' iti| atra tIrthe neti shessH| vaayupuraannm| 'dAnaM pratigraho homo bhojanaM valireva c| sAGgaThena sadA kAryamasurebhyo'nyathA bhvet| etAnyeva ca karmANi dAnAni ca vishesstH| antarjAnuvizeSaNa tahadAcamanaM nRp| sAGgaTheneti aSThasahitena krennetyrthH| antarjAnu jAnunomadhye yathA bAhubhavati tathA kaarymityrthH| ataeva pAcamane gobhilaH / 'dakSiNaM bAhu~ jaanvntrktveti'| ymH| dRSTa niveditaM yada yahatta japtaM zrutaM tpH| yAtudhAnAH pralumpanti shaucbhrsstthijnmnH'| smRtiH| 'SArtAH pazavo kahAH kanyakA ca rjkhlaa| devatA ca sanirmAlyA hanti purya puraaktm'| gotama: 'rAvAvudana khaH kuryAdevakArya sadaiva hi| zivArcanaM sadApyevaM zaciH kuryyaadudkhH'| dAna For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiittvm| dharma viSNu prati naardvaakym| 'prabhunA deva kAryANi kurvate ye'viktynaaH| santuSTAzca kSamAyuktAstAbamasyAmpaha vibho'| avikasthanA anaatmshlaaghaakaarinnH| skandapurANa / 'sarvavAdyamayI ghaNTA kezavasya sadA priyaa| vAdanAlabhate puNya yjnykottismudbhvm'| sNvtsrprdiipe| 'yasya ghaNTA ehe nAsti zalo vA purato hraiH| kathaM bhAgavato nAma goyate tasya dehinH'| tthaa| sarve doSAH pralIyante ghaNTAnAde kate hrau'| tathA 'nadItar3AgasambhUtaM vApIkUpado. avm| gaGgodakaM bhavet sarvaM zaGkhanaiva smudtm| vraahpuraanne| 'pradhya kRtvA tu zaGkana yaH karoti pradakSiNam / pradakSiNoktA tena saptadIpA vsundhraa'| kalpatarau tu dakSiNAvarta vishessmaah| 'dakSiNAvarttazana pAve paur3ambare sthitm| udakaM yaH pratIcchatta zirasA iSTamAnasaH / saptajanmakRtaM pApaM tatkSaNAdeva nshyti'| auDumbare taammye| skAnde 'dakSiNAvarttazastha toyena yo'rcyeddhrim| saptajanA kRtaM pApaM tatkSaNAdeva nshyti'| pUjAdhAramAha gotmoytntrm| 'zAlagrAme mano yantra maNDale pratimAsu ca / nityaM pUjA hareH kAryA na tu kevlbhuutle'| harerityupalakSaNam / tathAca padmapurANaM 'zAlagrAmazilArUpI yatra tiSThati kezavaH / tatra devAsurA yakSA bhuvanAni caturdaza' / tatra brahmAdayo devA iti kacit pAThaH prataevAsya dAne bhUcakradAnamaNyAha tavaiva / 'zAlagrAmazilAcakra yo ddyaahaanmuttmm| bhUcakra tena datta syAt sshailvnkaannm'| puujaaprdauphe| 'anuktakalpa mantra tallikhet padma dlaassttkm| SaTkoNakarNikaM tatra vedhaaropshobhitm'| raaghvbhkRtm| 'zAlagrAma sthAvare vA naavaahnvisjne| mAlagrAmazilAdI yacitya savihito For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| hriH| gRhe liGgahayaM nArthaM gamezayamaiva c| zaktitrayaM tathA zaGkha mtyaadidshkaangkitm| do ghaDI nArcayezcaiva shaalgraamshilaahym| he cakre hArakAyAntu tathA sUryahayaM budhH| eteSAmacanAnityamuddemaM praapnuyaadgrhii'| ekaadshskndhe'pi| 'uhAsAvAhane nastaH sthirAyAmur3avArcane / akhirAyAM vikalpaH svAt sthaNDile tu bhaveddayam / viSNoracanamupakramba baudhaaynH| 'pratimAsthAneSvAkhagnau aavaahnvisrjnvrjm'| pati rkhaakre| 'nigdhA tu zrIkarI nitya rakSA daaridrdaayikaa| kRSNA bhogavatI nitya sthUlA ekaantdaaydaa| kapilA dahate pApaM brahmacaryeNa puujitaa'| dAyadA dhndaa| tathA 'vyAttAnanA tathA bhagnA viSamA vakra. cakrikA / baikacakrana bhagnAraM dadguNaM mukhakAlimam / nRsiMhamUrtinavaka nArcayeca sadA rho| zAyitA na pracalate yasmin deze ca sNsthitaa| tasyAstadAsanaM viddhi tato mUtti prklpyet'| tathA 'saMvArantu yaH kuryAt pUjAM sprshndrshne| vinA sAdhana yogena mucate nAtra sNshyH| bhaktyA vA yadi vA bhaktyA cakra pUjayate nrH| api cet sudurAcAro mucyate nAtra saMzayaH' / linggpuraannm| 'kAmAsakto'pi naiveva bhktibhaavvivrjitH| zAlagrAmazilAM putra yo'rcayet so'cuto bhvet| zAlagrAmazilA yatra tattIrtha yojndym| laca dAnaca homaca sarvaM koTiguNaM bhvet| bhaktirupAsyatvena nirnnyH| bhAvaH bahA bhAstrArthe dRddh'prtyyruupaa| anyA bhtisvshyko| tathAca bhaagvte| 'nAlaM hijatvaM devatvasuSitva' vA suraatmjaaH| prauNanAya mukundasya na vRttaM na bhuctaa| na dAnaM na tapo nejyA na zaucaM na vratAni ca / yIyave'malayA bhaktyA hariranyadiDambanam / vRttaM yathA 'guru For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 64 ekAdazItattvam / pUjA ghRNA zaucaM satya mindriyanigrahaH / pravarttanaM hitAnAca tatsarvaM vRttamucyate' / bhaktiva navadhA 'zravaNaM kIrttanaM viSNoH smaraNaM pAdasevanam / arcanaM vandanaM dAsyaM sakhyamAtmanivedanam / iti puMsArpitA viSNo bhakticevavalakSaNA' / tathA 'kathaM vinA lomaharSaM dravatA cetasA vinA vinAnandAkalayA zaktyA vinA zamaH / vAgmadgadA dravate yasya yasya citta rodityabhIcyA hasati kvacizca vilajja uhAyati nRtyate ca maktiyukto bhuvanaM punAti / varAhapurANe / 'saMsmRtaH korttito vApi dRSTaH spRSTo'thavA priye / punAti bhagavatacANDAlo'pi yadRcchayA / etat jJAtvA tu vidvadbhiH pUjanauyo janArdanaH / vedoktavidhinA bhadre Agamokrena kA sudhIH / sudhIriti pRthivo sambodhanam / tathA 'yAvat sarveSu bhUteSu mahAvo nopajAyate / tAvadevamupAsIta vAcana: kAyakarmabhiH / harivaMze valiM prati bhagavadvAkyaM 'puNyaM mantreSi yacca madbhaktadveSiNastathA / tatsarvaM tava daityendra matprasAdAnavivyati' / atrAGgirasau / sarvapApaprasakto'pi dhyAyatrimiSamacchutam / punastapasvI bhavati paMktipAvanapAvanaH' / mArur3e 'yadadurlabhaM yadaprApya manaso yatra gocaram / tadapyaprArthitaM dhyAto dadAti madhusUdanaH / viSNupurANam / 'dhyAyan kRte yajan yajJaistretAyAM dvApare'rcayan / yadApnoti tadApnoti kalau saMko kezavam' / yogiyAjJavalkAH / 'dhyAtvA praNavadhUrvantu daivatantu samAhitaH / namaskAreNa puSpAdi vinyasettu pRthak pRthak' / zrAgneye / 'talliGga: pUjayenmantraiH sarva devAn samAhitaH / dhAvA praNavapUrvantu tatrAnnA susamAhitaH / namaskAreNa puSpAdi vinyasettu pRthak pRthak / mantratantraprakAze mantramadhikRtya / namo'nte na namo dadyAt svAhAnte hi For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / maiva ca / pUjAyAmAhutI caiva sarvatrAyaM vidhiH smRtH'| viThaH svaahaa| smRtiH| patratrayAnvitA dUrvA prazastA caaykrmnni'| kaalikaapuraannm| 'yahIyate ca devebhyo gandhapuSyAdikaM tthaa| adhyaMpAvasthatoyena cAbhiSicya tadutsRjet' / vissnnudhrmottre| 'candanAgurukarpUraM mRgasArantathaiva ca / jAtIphalaM tathA ddyaadnulepnkaarnnaat| ato'nyatra dAtavyaM kiJcidevAnulepanam' / vissnnudhrmottraagnipuraannyoH| sugabaizca murAmAMsI kpuuNggurucndnaiH| tathAnyaizca shubhedrvyairrcyenjmtiisstim'| kaalikaapuraanne| yadyapi devyA ityupakamya naivedyAdau diniyama uktastathApi bhAkAjhAyA avApyanveti / yathA 'naivedyaM dakSiNe vAme purato'pi na pRsstthtH| dIpaM dakSiNato dadyAt purato'pi na vAmataH / cAmatastu tathA dhUpamagre vA na tu dkssinne| nivedayet purobhAge mandha puSyaJca bhuussnnm| dopacca tathA sthApayeca yathA chAyAM na caashryet| vibhautakArkakAraJjanahIcchAyAM na caaryet| stambhadoSamanuSyANAmanyeSAM prANinAM tathA' iti pryogsaaraat| sNvtsrprdiipe| 'yo hi bhAgavato bhUtvA kalau tulsicndnm| na cApayati vai viSNau na sa bhAgavato nrH'| praagneye| 'candanAgurukapUrakumumozaurapadmakaiH / anulipto haribhaktyA varAn bhogAn prycchti| kAleyaka taruSkaJca raktacandanameva c| nRNAM bhavanti dattAni puNyAni purussottm'| vissnnudhrmottre| 'anuliptaM jaganAthaM tAla-' vRntena vojyet| vAyulokamavApnoti puruSastena karmaNA / cAmarairvIjayed yastu devadevaM jnaardnm| tilaprasthapradAnastha phalaM praapotysNshyH'| rAghavabhaTTataM 'zaGkhapAnasthitaM gandha modadyAt knisstthyaa| kaniSThAGgalisaMyuktA gandhamudrA prako: For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiittvm| titA' naarsiNhe| 'aparyuSitanizchidraiH prIkSitaijantuvarjitaiH / aAtmArAmodbhavairvApi puSpa: saMpUjayeddharim' devIpurANam / 'svayaM patitapuSpANi tyajedupahatAni c'| zAtAtapa: 'zive vivarjayet kundamunmattaJca harau tthaa| devInAmarkamandArI sUryasya tgrntthaa'| viSNudharmottare 'dharmArjitadhanakotaiH ba: kuryAt kezavArcanam / uhariSyatyasandigdhaM dazapUrvAn dazAparAn' / nArasiMhe 'malikAmAlatI jAtI ketkaashokcmykaiH| punAganAgavakulaiH pdmrutpljaatibhiH| tulasIkaravIraizca plaashaavntikkaiH| etairanyaiva kusumaiH prazastai. racyutaM nrH| arcan dazasuvarNasya pratyekaM phalamApayAt / punnAgaH punAna mithilAyAM prsidyH| nAgo nAgakezaraH / 'nAradosaptasAhasrairmAlatIvakulAzokazephAlI nvmaalikaa| amlAnatagarAGkoca mallikA madhupiNDi kaa| adhikAH SaTpadaM kundaM kadamba mdhupingglm| pATalA campaka kRSNa lvnggmtimuktkm| ketakaM kuruvakaM vilvaM kAraM karakaM hij| paJcaviMzatipuSpANi lakSmItulyapriyANi me'| kuruvakaM rktjhinnttikm| yattu 'suramINi tathAnyAni varjayitvA ca ketakIm iti vAmanapurANavAkyaM tavarasiMhetarAvatAraviSayam / 'kenako patrapuSpaJca bhRGgarAjasya patrakam / tulasI kRSNatulasI sadyaH stuSTikaraM hareH' iti nrsiNhpuraannaat| vAmanapurANe 'pAribhAdra pATalA ca vakulaM girishaalinii| tilakaM jambuvanajaM potakaM tgrtvpi| etAni hi prazastAni kusmaanycytaarcne'| girizAlino apraajitaa| jambuvanajaM khetajavApuSpam / vissnnudhrmottre| raktAzokasya kusumamatasaukusumaM tthaa'| atasI zanaH tathAca 'campakasya ca deyAni tathA bhUcampakasya c'| aagneye| 'padmAnyambusamutthAni rAnIle For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / -30 tathotpale / sitotpalaJca kRSNasya dayitAni sadA nRpa' | tathA 'pATalA karavIraJca javA jayantireva ca / kunakastagaracampaH karNikAraH kuruNTakaH' / camyazvampakakusumam / atra vizeSo matsyatantre / 'gopAle varjayeti STIM vakacampakavAsakaM campakaM kanakacampakam / tathAca skandapurANe / 'javA kurueTakaM vanya vakaM kanakacampakam / vivarNe kamisandaSTa na deyaM bhajatAcyutam' / javA raktajavA kuruNTakaM potjhinnttikm| bhaviSye / 'padmAni sitaraktAni kumudAnyutpalAni ca / eSAM paryyuSitA zaGkA kAthyA paJcadinottare / tulasya gastya - vilvAnAM nAsti paryuSitAtmatA' / agastya vakam / yoginautanve / 'vilvapatracca mAdhyaJca tamAlAmalakodalam / kacAraM tulasau caiva padmaJca munipuSpakam / etat paryuSitaM na syAdayazcAnyat kalikAtmakam' / rAghavabhaTTaSTatam / 'kalikAbhistathA nityaM vinA campakapaGkajaiH / zuSkairna pUjayehiSNu pattraiH puSpaiH phalairapi' / viSNudharmottare / 'ugragandhInyagandhIni kusumAni na dApayet / anyAyatanajAtAni kaNTakoni tathaiva ca / raktAni yAni dharmajJa caityavRkSodbhavAni ca / yAni zmazAna jAtAni yAni cAkAlajAni ca' / tathA 'kuTajaM zAlmalIpuSpaM zirISaJca janArdane / niveditaM bhayaM rogaM niHkhatvaJca prayacchati / bandhujIvakapuSpANi raktAnyapi ca daapyet| anuktaraktakusumadAnAddaurbhAgyamApnuyAt' / Agastye / 'parAropitavRcebhyaH puSyamAnIya yo'cyet| anujJApya ca tasyaiva niSphalaM tasya pUjanam / etat dijetaraparaM 'hijastRNaiH puSpANi sarvataH svayamAharet' iti yAjJavalkayAt / devatArthantu kusumamasteyaM manurabravIt' iti vacanAt / 'go'gnyarthaNa medhAMsi vIrudhanasyatInAM puSpANi khavadAcaret For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| iti yaajnyvlkyaat| 'devatAryantu kusumamaste ye manurabravIta' iti vacanAni 'svavadAdadIta phalAni cAparihitAnAm' iti gotamavacanAJca / atra vizeSo jyH| TaNaM vA yadi vA kASThaM puSpa vA yadi vA phlm| aprayacchanigrahAno hastachedanamarhati' iti smteH| 'devoparitaM mastakoparidhRtam adhovastradhRtamantarjalaprakSAlitaJca puSpa duSTam' iti haribhatinAmake anthe| abhivAdyAbhivAdakakarakhapuSpAdiprokSaNAt karmaNya miti kecit| ataeva tayorabhivAdana. niSedhamAha baudhaaynH| 'samihAyudakumbhapuSpAtrahasto nAbhidhAdayet yaccApyevaM yuktmiti'| evaM yuktaM samidAdiyuktam / lghuhaarautH| 'japayajJajalasthAMzca samitpuSpakuzAnalAn / dantakASThaJca bhaikSaJca vahantaM nAbhivAdayet' / abhivAdayedityanuvRttau shngkhlikhitau| 'na puSyAkSatapANi zacinAjapatradeva pitA kAyaM kurvviti| akSatAstu yavAH proktA bhRSTAdhAnA bhavanti te' iti bhhnaaraaynndhutaat| ataeva amarasiMhaH / dhAnA bhRSTayave striyaH / brAhmaNAgamane tu vshisstthH| 'japa. kAle na bhASeta vratahomAdikeSu c| eteSu caivAsavastu yadyAgacchaTvijottamaH / abhivAdya tato vipraM yogakSemaJca kautyet'| atra hijottamapadaM niSAdasthapativat karmadhAraya. samAsasyaiva yuktatvAt apatitanaivarNikaparamiti vidyAkaraH / vastutastu viprapadazravaNAttanmAtraparam / 'yAcitaM niSphalaM puSpa krayakrautaJca niSphalam' iti vdnti| tathA 'na puSpacchedana kuryAt devArtha vaamhsttH| na dadyAttAni devebhyaH saMsthAmya vaamhsttH'| haariitshaataatpau| 'samitpuSpakuzAdauni brAhmaNaH svymaahret| zUdrAnItaiH krayakrItaiH karma kurvan pttydhH'| kraye pratiprasUte brahmapurANaM 'puSpardhU paizca naivedyairvIra For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItatvam / RyakriyA hataiH / vorakhat yAnAzUnyena vikreturupanyastamUlyena krayaH / viSNudharmottare 'bhRGgarAjasya vilvasya vakapuSpasya hinA: / ambAmbavojapUrANAM patrANi vinivedayet' / tathA 'puSpANi yadi te na syuH prazastairapi pallavaiH / dUrvAddurerapi brahmastadbhAvenArcayAcyutam' / vAmanapurANe / 'vilvapatra' zamIpata' bhRGgarAjasya patrakam / tamAlAmalakIpatra zasta kezavapUjane' / jJAnamAlAyAm / 'puSpaM vA yadi vA phava phalaM neSTamadhomukham / puSpAJjalividhiM hitvA yathotpaca' tathArpaNam' / laghuhArItaH / 'srAnaM kRtvA ca ye kecit puSpa' gRhanti vai dvijAH / devatAstanna gRhNanti bhasmIbhavati kASThavat' / etattu dvitIyakhAnAbhiprAyakamiti ratnAkaraH / vyakta makhya sUkte / 'khAtvA madhyAhnasamaye na vindyAt kusumaM naraH / tatpuSpasyArcane devi ! raurave paripacyate / skAnde / 'na dhAtrI saphalA yatra na viSNostulasovanam / tan mlecchasahayaM sthAnaM yatra nAyAnti vaiSNavAH / yatra mAtRparo matya yatra vAdazikavara: / tulasI mAlatI dhAtrI taba viSNuH zriyA saha / dUrvA dahanti duHkhAni dhAtrI harati pAtakam / harItako haredrogaM tulasI harate trayam / tulasIM prApya yo nityaM na karoti mamArcanam / tasyAhaM pratigRhNAmi na pUjAM dazavArSikaum' / ataeva 'gRhNAti tulasIM zuSkAmapi paryuSitAM hariH / tathA 'vajyeM paryuSitaM toyaM vajrjya paryuSitaM jalam / na va jAhnavItoyaM na varjya tulasIdalam / tulasIpatramAdAya yaH karoti mmaarcnm| na punaryonimApnoti muktibhAgo bhavehi saH / tathA 'samajjaridalairyuktaM tulasIsambhavaiH citau / kurvanti pUjanaM viSNoste kRtArthAH kalau yuge / khAne dAne tathA dhyAne prAzane kezavArcane / tulasI For Private and Personal Use Only 68 Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| dahate pApaM kIrtane ropaNe klau| tulasyamatanAmAsi sadA tvaM kezavapriye ! / kezavAya cinomi tvAM varadA bhava zobhane / tadanasamAvaiH pauH pUjayAmi yathA harim / tathA kuru pavi. dhAGgi kalau mlvinaashini| maraNAnena yaH kuryAt rahItvA tulsiidlm| pUjanaM vAsudevasya lakSakoTiphalaM lbhet| raaghvbhtm| 'sadhaH paryuSitaM vApi nirmAlya naiva dussyti| tathAnyaina harestuSTistalasyA tathate ythaa'| garuDapurANe / 'gavAmayutadAnena yat phalaM labhate khg| tulasI. pavakaikena tat phala kArtike smRtm'| tamA 'tulasauM vinA thA kriyate na pUjA sAnaM na tada yattulasI vimA katam / bhuvaM na tad yattulasIvivarjitaM potaM na tada yattulasauvivarjitam / panyatrApi tulasaudalasaMmitra yattIyaM zirasA vhet| sarva. tIrthAbhiSekasya tena prApta phalaM dhruvm'| vaiSNavAmRte vyAsaH / 'jalalivA bhaveda yaavttulsaumuulmttikaa| tAvanINAti bhagavAn vikhAmA pibhiH sh| manaHprasAdajamanI sukha. saubhaagyvhinii| prAdhivyAdhihare nitya tulasi tvaM namo'stu te'| iti namaskAramantraH / "zriyaH priye zriyAvAse nitya shriidhrstkte| bhaktyA dattaM mayA devi rahANAya namo'stu te| zriyaM dehi yazo dehi kIrtimAyustathA sukhm| bala puSTi tathA dharma tulasi tvaM prayaccha me'| ityanena puujaa| vissnnudhrmottre| 'puSpAbhAve'pi deyAni patrANi ca janArdane / pavAbhAve jala deyaM tena punnymvaapyte| na raba suvarNeca na ca vittena bhuurinnaa| tathA prasAdamAyAti yathA puSya janA. dnH'| jaanmaalaayaam| 'nAkSatairarcayehiSNu na tulasyA vinaaykm| na dUrvayA yajeddagI nAmAtakairdivAkaram / vissnnudhrmottre| 'dhapadaH sarvamAnoti dIpadaH srvmshnute'| For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiittvm| vAmanapurANe / 'ruhikAkhyaM kaNaM dAru siddhakaM sAgura sitm| maja jAtIphalaM zrauze dhUpAni sya: priyANi vai| ruhikA mAMsokaNaM mahiSyAkhyagugguluH / sitaM kapUram / sitetipAThe sitA shrkraa| zaGkho nakhI zrI vissnnau| kAlikA. puraanne| 'gandhaM puSpaM dhUpadIpau upacArAMstathA parAn / ghrAtAbivedya devebhyo naro nrkmaapnuyaat| na bhUmau vitarabUpaM mAsane na ghaTe tthaa| yathAtathA dhAragataM kRtvA taM vinivedyet| tathA 'sarva sahA vasumatI sahate na vidaM hym| prakAryapAdadhAtaJca dopatApaM tathaiva c| tathA 'naiva nirvApayehIpaM devaarthmupklpitm| dopahartA bhavedandhaH kANI nirvApako bhvet| vissnnudhrmottre| 'yAvadakSinimeSANi dIpo devAlaye jvlet| tAvaharSasahasrANi svargaloke mhiiyse'| tathA 'yaH kuryAttena karmANi syAdasau pusspitekssnnH'| tena devdttdiipain| vissnnusNhitaayaam| 'taM tilatailaM vinA na kizciddopArthe' iti / ddyaadityubiiyte| narasiMha puraanne| 'mocakaM panasaM jambU tathAnya lvliiphlm| prAcI. nAmalakaM zreSTha madhukoDumbaraM tthaa| yatnapakamapi grAdha kdliiphlmuttmm| prAcInAmalakaM karamardakam / vraahpuraannm| 'aparyuSitapakkAni dAtavyAni prayatnataH / khaNDA. jyAdivataM pakka naiva paryuSitaM bhavet' brhmaannddpuraanne'| 'tAmbalamujjvalaM dadyAt yo viprebhya: smaahitH| zivAya kezavAyAtha nAkaloke sa pUjyate' / zrIbhAgavate / 'yadayadiSTatamaM loke yacApi priymaatmnH| tattatrivedayenmahya tadAnanyAya klpaate'| mahyaM vaasudevaay| vissnnusNhitaayaam| 'nAbhakSya naivedyArthe bhakSyeSvajAmahiSaucaure vrjyet| paJcanakha matyavarAhamAMsAni ceti'| nAbhakSyamiti yadarNasya yadabhavaM For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiittvm| kharUpato lazanAdi tattena na deym| na tu rAtrau ddhyaadypi| paJcanakhasa shthaatiriktH| 'mAgaM mAMsa tathA chAgaM zArza smnuyujyte| etAni hi priyANi syuH prayojyAni vsudhrai'| iti varAhapurANe bhagavaDAkyAt / tathA 'mAhiSacA. vikaM chaagmyaajikmudaahRtm| mAhiSaM varjayenmAMsaM kSIraM dadhi kRtaM tthaa'| devlH| 'cANDAlena zanA vApi dRSTa havirayAnnikam / viDAlAdibhirucchiSTa dudhamana bivrjyet| anyatra hiraNyodakapAt' iti| kaalikaapuraanne| 'yastra yahIyate vastramalaGkArAdi kinycn| teSAM daivatamuccArya kRtvA prokssnnpuujne| utsRjya mUlamantreNa pratinAmA nivedayet' / prokssnnaadilkssnnntu| 'uttAnena tu hastena prokSaNaM samudA.. hRtm| nyazcatAbhyukSaNaM proktaM tirazAvokSaNaM smRta' vissnnudhrmottre| dravyANAM tatta vtmbhidhaay| 'yahantu sarva. daivalya yadanuktaM dvijottmaaH| tajjJeyaM viSNudaivatya sarva vA vissnnudaivtm'| gotamaH / 'antarjAnu karaM kRtvA sakuzantu tilodkm| phalAMzamabhisandhAya pradadyAt zraddhayAnvitaH' / yogiyAjJavalkAH / 'adRSTavigraho devo bhAvanAyo manomayaH / tasyoGkAraH smRto nAma tenAitaH prsiidti'| vissnnupuraanne| 'zroGkAro bhagavAn viSNustridhAmA vcsaamptiH| taducAraNataste tu vinAzaM yAnti raaksssaaH| vidhAmA boNyakAro. kAramakArarUpANi sAmAnyutpattisthAnAni yasya sa tthaa| tathA 'gatvA gatvA nivartante candrasUryAdayo grhaaH| adyApi na nivartante baadshaakssrcintkaaH'| naarsiNhe| 'sarvavedAntasArArthasaMsArArNavatArakaH / gatiraSTAkSaro nRnnaampunrbhvkaatinnaam| yasya yAvAMstu vizvAsastasya siddhistu tAvatI / etAvAniti naitasya prabhAva: primiiyte'| tathA 'hRtpuNDa For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItastvam / rokamamadhyastha shngkhckrgdaadhrm| ekAgramAnaso dhyAtvA viSNa kuryyAjjapaM hijH'| tathA 'aSTAkSarasya mantrasya RSirnArAyaNaH svym| chandazca devI gAyatrI paramAtmA ca devtaa| namo nArAyaNAyeti mantraH sarvArthasAdhakaH / bhaktAnAM bhajatAM tAta khrgmokssprdaaykH'| japamAnase ceti gaNapAThAt vyaktavacane mAnase ca japazabdArthasiddhiH / devatAM dhyAyan japaM kuryAt ityAdinA dhyaanmtraanggmuktm| yattu / 'mantrArtha cintanAbhyAsa: sa ukto mAnaso jpH'| ityanena shbdaarthyoshcintnmuktm| tatrApi japazabdabalAt zabdacintanaM pradhAnam arthcintnntvnggm| tathAca yogiyAjJavalkAH / 'vAcyaH sa IzvaraH prokto vAcaka: praNavaH smRtaH / vAcake'pi ca vijJAte vAcya eSa prsaudti'| ataeva 'manasA dhArayan mantraM jihvoSThau naiva caalyet| prabhAve tvakSamAlAyAH kuzagranthayA ca prvnnaa'| haariitH| 'mantrArthajJo japan juhvattathaivAdhyApayan hijH| svargalokamavApnoti narakantu vipryye'| narakasthiti nindA mantrArthanAnaprazaMsAparA mnvNkvaakytvaat| na tu sarvathA nissedhpraa| anyathA 'vedArthopanibandhRtvAt prAdhAnya hi manoH smRtm| manvarthaviparItA yA sA smatirna prazasyate' iti vRhaspatyuktaviruddhA syaat| manustu krmaacchsstthymaah| 'ajJebhyo granthinaH zreSThAgranthibhyo dhAriNo vraaH| dhAribhyo jJAninaH zreSThA jJAnibhyo vyvsaayinH'| granthino granthamApekSya paatthinH| dhAriNastadanapekSapAThinaH / jnyaanino'dhiitshaastraarthjnyaaH| evaM 'vedasyAdhyayanaM sarva dharmazAstrasya cApi yt| ajJAnato'tha tatsarve tuSANAM kaNDanaM yathA' iti vyAsavacanaM tathaiva vyAkhyeyam / vyavasAyinaH shaastraarthaanusstthaayinH| japavidhimAha puracaraNa 7-ka For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| cndrikaayaam| 'kaniSThAnAmikA madhyA caturthI tarjanI mtaa| timro'GgalyastriparvA go madhyamA caikprvikaa| parvayaM madhya. mAyA japakAle vivrjyet| evaM meru' vijAnIyAt dUSitaM brahmaNA svym| ArabhyAnAmikAmadhyAt pradakSiNakrameNa tu / sarjanaumUlaparyantaM japeddazasu prvsu| aGgalina viyunauta kiJcit sngkocyettlm| aGga lInAM viyoge tu chidreSu savate jpH| aGga lyagreSu yajjata tajjapta merulngghne| parvasandhiSu yajjapta tatsarve niSkalaM bhvet| manvatantra prakAze 'tatrAlijapaM kurvan saanggtthaangglibhirjpet| aGgaSThena kRtaM karma vinA tadaphalaM bhvet'| mansa kosse| 'hRdaye hastamAdAya tiryaka katvA kraangguloH| AcchAdya vAsasA hastau dakSiNena sadA jpet'| kalpAntaramAha 'anulomvilomsthairvinduyunaattkaakssraiH| AmarukaiH sASTavarga: katayA vrnnmaalyaa| pratyekaM varNayumanyAnAH syuH kssimiddhidaa'| tAmAhuH 'akArAdilakArAnta paJcAzamaNi sUtra km| kSakAraM merusaMsthAne lkaaraadivilomtH| vargASTakavibhedena zatamaSTottaraM bhvet| vairimannA api nRNAmance mantrAca kiM punaH' / prakArAdilakArAntatA anulomatA lakArAgharAkAntatA vilomatA kSakArastu merutayA na sNkhyaaghttkH| mASTavarga: akctttpyshvgNyutaiH| "eka kAntaritaM mantra japedavaM phala. prdm| anyatra c| 'brahmanADIgatAnAdikSAntavarNAn vibhAvya c| aNaM vinduyutaM tvA zreSThaM mantra japet punaH / prakArAdiSu saMyojya tathAkAdiSu ca krmaat| tadA lipibhavedarNamAlAI zatasaMkhyayA ! anayA sarvamantrANAM japaH srvaarthmaadhkH| grathitA zaktisUtreNa' iti tantrAntaradarzanAt / kuNDalinI sUtratvena bhaavnauyaa| japasamarpaNamAha 'guyAti For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazautattvam / gudhagoptA tvaM yahAgAsmat kRtaM japam / siddhirbhavatu me deva tvatprasAdAt tvayi sthite / mantrI zlokaM paThitvA tu dakSahastena vissnnve| mUlAnunAya toyena dakSahasta nivedyet'| anumntH| vidyaakrtm| 'sahasra vA zataM vApi daza vAnudina jpet| kuyAdaSTAdhikaM teSAgiti japye vidhiH smRtaH' / tnvaantre| 'vikSepAdathavAla syaajjyhomaanycnaantraa| utti. kRti tadA nyAsa SaDaGga vinyaset punH'| paJcaratne 'apavitrakaro lagnaH zirami prAvRto'pi vaa| pralapana vA japed yaavtaavnissphlmcyte'| viSNu praanne| 'marvaveTeSu yat puNyaM sarvatIrtheSu yat phlm| tat kalaM nara prApnoti stutvA devaM jnaardnm'| skAnde / 'ahavya ini yo marko gotAdhyAyantu sNptthet| hAtriMzadaparAdhaizva ahanyahani mucyate / te ca apa. rAdhA varAhapurANe drshitaaH| zrIbhAgavate 'nAnAtantra vidhAnena kalAvapi tathA shRnnu| dheyaM sadA parimavaghnamabhISTadohaM tIrthAspadaM zivaviriJcinutaM zaraNyam / bhRtyAtihaM praNatapAlabhavAbdhipotaM vande mahAparuSa te crnnaarvindm| tyatvA muTu. stya jasu repsitarAjyalakSmI dharmiSTha AryavacasA yadagAdaraNyam / mAyAmRgaM dayitayepsitamanvadhAvada vanda mahApuruSa te crnnaarvindm| evaM yugAnurUpAbhyAM bhagavAn yugavartibhiH / manujairijyate rAjana zreyasAmauzvaro hriH| stutvA prasauda bhagava. niti banda ta daNDa vt| ziro matyAdayoH kRtvA bAhubhyAca ghrmprm| prapanna pAhi mAmoza bhItaM mRtyubhavArNavAt' iti bhgvhaakym| smRtiH| 'navaM pRSThataH kRtvA praNAma kvcidaacret| varamutthAya kartavya na vRthA bhramaNaJcaret / etadvivRNoti / 'pazcAt katvA tu yo devaM namitvA prnnmvrH| tasyaihikaM phalaM nAsti na paratna duraatmnH| tathA For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| dhAntA catuHpAkheM zrIkRSNaM yo nmevrH| sASTAGgapraNipAtena tasya muktiH kare sthitaa'| smtiH| 'adhyaM kRtvA tu aGghana ya: karoti prdkssinnm| pradakSiNI kRtA tena saptahopA vsundhraa'| vaamnpuraanne| 'pradakSiNaM yastri: kuyAt sASTAGgakapraNAmakam / dazAkhamedhasya phalaM prApyAbAva sNshyH| naarsiNhe| 'urasA zirasA dRzyA vacasA manasA tthaa| paddhayAM karAbhyAM jAnubhyAM praNAmo'STAGga IritaH' / vissnnudhrmottre| 'jAnubhyAJcaiva pANibhyAM ziramA ca vica. kssnnH| kRtvA praNAmaM deveze sarvAn kAmAnavAprayAt' / 'ke dhRtAJjalibhirnemuH' iti bhaagvtiiyaat| ziro'JjalisaMyogo'pi namaskAra: smtiH| 'TevatApratimAM dRSTvA yatiJcaiva vidaNDinam / namaskAra na kuzedapathAsena zuddhati' / brahma purANe / 'yat kiJcit kriyate karma sadA sakataduSka tam / tat sarvaM tvayi saMnyasta tatprayuktaH karomyaham' ityanena samarpayet / bhAgavate / 'mantrahIna kriyAhInaM bhaktihInaM janArdana / / yat pUjitaM mayA deva ! paripUrNa tadastu me'| pUjAnantaraM zaGkhapUjAmAha manvatantra prkaashe| pUjayagandhapuSpAdyaiH zaGkhavai devavad budhH'| nArasiMhe 'ata:prabhRti nirmAlyaM mA laGghaya mahAmate ! / narasiMhastha devasya tathAnyeSAM divauksaam| bhaviSya / 'yazca pUjayate devAn brAhmaNo drvylomtH| bhUtvA bharata. zArdUla ma yAti narakaM dhvm'| bhRtyA vetnen| TevalaH / 'iSTaM dattamadhautaJca taptaM vaadhyaatmnaatpH| prayacchatya parabhyaca dhanArtha dhrmvikryo'| sNvtsrprdiipe| 'viSNAlayasamIpasthAn viSNusevA samAgatAn / cANDAlAn patitAn vApi na spRSTvA nAnamAcaret / utma ve vAsudevasya sAyAda yo'zuci adhyaa| tAdRzaM kazmalaM dRSTvA savAsA jalamAvizet / For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / * atha dvAdazI niyamAH / hAdazyAmapi viSNupUjanam / ekAuzyAM prakurvanti upavAsaM mniissinnH| upAsanAya dvAdazyAM viSNoya iNdiyntthaa| iti bhvissypuraannaat| yaddat yathA hAdazyAM viSNapAsanAya ekAdazyAmupavAsaM prakurvanti tathA iyamapi SaSThoyuktA saptamI upoSthA saptasyAM sUryopAsanAyA ityarthaH / tatra brahmANDa puraannm| 'kAMsyaM mAMsaM surAM kSaudra lobhaM vitthmaassnnm| vyAyAmaJca vyavAyaca divAsvapna tthaajnm| zilA piSTa masUrAMca hAdazaitAni vaiSNavaH / hAdazyAM varjayennitya sarvapApaiH prmucyte| punarbhojanamadhvAnaM yAnamAyAsamaithune / upavAsaphalaM hatyudivA nidrA ca pnycmii'| vahazAtAtapaH / 'upavAsaM hijaH kRtvA tato brAhmaNabhojanam / kuryAttathAsya saguNa upavAso hi jaayte'| saguNa: sAGgaH / nArAyaNamantrajapazca pAzcAtyanirNayAmRte kAtyAyana: / 'mithyAvAde divAsvapna bahuzo jlsevne| aSTAkSaraM vratI jamA zatamaSTottaraM shuciH'| tathA 'mantra nivedya haraye nivedyopoSaNaM vrtii| hAdazyAM pAraNaM kuryyAharjayitvApyupodakIm / upodakI pUtikAzAkam / kuurmpuraanne| 'kAMsyaM mAMsaM surAM kSaudraM hiMsAM tailama stytaam| dyUtakrIr3AM divAnidrA vyAyAma krodhmaithunm| hAdazyAM hAdazaitAni vaiSNavaH parivarjayet' / sNvtsrprdiip| 'abhyaGgaca parAmaJca tailaM nirmAlyalaGghanam / tulasI cayanaM dyUtaM punarbhojanameva c| vastrapaur3A tathAkSAraM hAdazyAM vrjyedbudhH| abhyaGgo yena kenApi tailaM tilatailaM mAvapi nissiddhm| smRtiH| 'taJca sArSapaM tailaM yattailaM pusspvaasitm| aduSTam aktelaJca nAnAbhyaGgeSu nityazaH' / abhyaza dvAdazItaraparaM nityaza iti prvvaaraadaavpi| vAra dravyadAnenApi pratiprasavamAha smtiH| 'ravI puSpa gurI duvA For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| bhUmiM bhuumijvaasre| bhArgave gomayaM ddyaattaildossopshaantye| dadyAttaile iti shessH| suurisntosse| 'kAMsya mAMsaM masUraJca caNakaM korduusskm| zAkaM madhu parAvaJca vajeTupavaman striyam / nirmAlya laGghanamanyatrApi niSiddhamatrAdhikadoSa karaM vratahAnikara vaa| kSAraM vastrasya / 'mandamaGgalaSaSThISu hAdasyA shraaddhvaasre| vastrANAM kSArasaMyogo dahatyA saptamaM kulam / iti ymvcnaat| 'gurvanaM mAtulAnaJca zvazurAnna tathaiva ca / pituH putrasya caivAba na parAvamiti smRtam / kezavArcA rahe yasya nAtiSThati mahIpate ! / tasyAna naiva bhoktavyamabhakSya Na samaM matam' / arcA zAlagrAmAdi prtimaa| yadyapi yamana 'parapAkena bhaktena puSTasya gRhmedhinH| dRSTaM dattaM tapo'dhotaM yasyAnna tasya tdbhvet| yasyAnena tu bhuttona bhAyAM smdhigcchti| yasyAba tasya te putrA annAdreta: pravartate' / hArotajamadagnibhyAm / 'brAhmaNAnnena dAridraya kSatriyAnaM naha pressytaam| vaizyAne na tu zUdratvaM zUdrAn narakaM vrajet' iti parAnna sAmAnyato nissiddhm| tathApi adhikadoSakaraM vratahAnikara vaa| varAhapurANam / 'aSTamyAJca caturdazyAM SaSThayAtru haadshiintthaa| amAvAsyAM caturthyAJca maithunaM yo'dhigacchati / tiryaga yonI samAgaccha mama lokaM na gcchti'| mama vissnnoH| hAdazImadhikRtya kaatyaaynH| prAtaHsAvA hari pUjya upavAsaM smrpyet| ajJAnatimirAndhasya vratenAnendra kezava ! / prasauda sumukho nAtha ! jJAnadRSTiprado bhv| kRSNakaNakapAlusvamagatInAM gtirbhv| saMsArANavamagnAnAM prasIda madhusUdana' ! / vissnnudhrmottre| 'hAdazyAH prathamaH pAdo harivAsarasannakaH / tamatikramya kurvIta pAraNaM vissnnuttyrH'| pAraNa. kAlaH / khalyApi dvaadshii| nanu trayodazyAM yadA na syAhA For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazI tattvam / dazau ghaTikAdayam / upoSyA dazamIviSA sarvairekAdazI tadA' iti nAradIyavAkyAt ghaTikAiyameva pAraNakAlaH / ghttikaadnnddH| yathA brahmasiddhAnte / 'ghaTo SaSTyA divAnizam' / iti atra kecit ghaTikAyamiti pAraNakAlopalakSaNam anyathA tadadhike'pi dvAdazau nirgame prAtarvakvAvalokana vizvApya kA dazyupoSyA syAt na ca ghaTikAvayAdiSu api dditvamastauti tatrApi tadvAkyAdara iti vAcya pUrvasaMkhyAnAzenaivottarasaMkhyotpAdanAt / anyathA pazunA yajeta ityatra ekatva saMkhyAvivacAyAmapi upAttapazkhavayavavinAze pazvantarAvayavena sahAnuSThAnaM pratipadyeta / tasmAda yathA kAkebhyo dadhi rakSatAmityanena upaghAtakamAtraM lacyate tena khAdibhyo'nna rakSata eva / tathAca bhaTTapAdAH | 'kAkebhyo racatAmantramiti bAlopadezataH / upaghAtapradhAnatvAt zvAdibhyo na hi rakSate' / tathAca ghaTikAiyamityanenApi pAraNayogya kAlo'pi lakSyata ityAhuH tanna ! pratyakSa evaM pUrvasaMkhyApratyayanAzAduttarasaMkhyA pratyayotpAdaniyamaH zAbdabodhe tu na tathA niyama iti siddhAntaH / pazunA yajetetyatra vidheyavizeSaNatvena ekatvasya vivakSitatvAdditvavyavacchedaH / atra tu kAladayaM vayaM vApItyanAsthayokteH khalpeti zravaNAt jalena pAraNAzravaNAcca / ghaTikAiyaM na niyama: kintUpalakSaNam / tathAca nAradIye | 'ekAdazyA: kalA hokA dvAdazyAtha kalAghavam / dvAdaza dAdazorhanti trayodazyAntu pAraNam / kalAdayaM trayaM vApi dAdazI ca yadA bhavet pAraNe maraNe vApi tithistAtkAlikI smRtA / tAtkAlikau na tu upavAsAdivattiSyantarasahAyatApi / tathA 'svalpAyAmapi rAjendra ! dvAdazyAmaruNodaye / nAnArcanakriyA: kAryA dAnahomAdisaMyutAH / gArur3e / 'yadA khalpA For Private and Personal Use Only 94 Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8. ekaadshiitttvm| hAdazo syAdapakarSastato bhvet'| apakarSaH karmaNa iti zeSaH / bhaagvtttiikaayaam| 'kalAhoM dvAdazIM dRSTvA nizIthA. dUvameva hi| AmadhyAhnayA: kriyAH sarvAH kartavyAH shmbhshaasnaat'| nizIthAt mhaanishaayaaH| 'vizeSato nizIthe ca zubhaM karma na zarmaNe / ato vivarjayet prAjJo dAnATiSu mahAnizAm' ityanena nizIthamahAnizayoreka tvazruteH pUrvavacane'ruNodaya iti shruteshc| sa kAlazca skAndanAradIyayoH / 'udayAt prAk catasrastu nADikA arunnodyH'| tathA halAyudhatA smtiH| 'pradoSe ghaTikAyugma prabhAte ghttikaahym| dinavat sarvakarmANi kArayetra vicaaryet'| avApi sAmartha kaatyaaynH| 'sandhyAdikaM bhavennityaM pAraNantu nimittataH / adbhistu pArayitvA tu naittikAnse bhujikriyaa'| devalaH / 'saGkaTerikSaye prApta hAdazyAM pArayet kthm| anistu pAraNaM kRtvA punarnaktaM na dossbhaak'| nakta natavratam ! etadapyupalakSaNaM saGkalpaviSaye ityupkrmaat| adbhiH paarnnvidhaanaattniymH| hAdazyanigame tu nAradIyaM trayodazyAntu zuddhAyAM pAraNaM pRthivIjalam / zatayajJAdhikaM vApi naraH praapnotysNshym'| pAraNaM tulasaumithitanaivedyena kuryAt / tathAca skandapurANam / 'kRtvA caivopavAsantu bhoktavyaM dvAdazI. dine| naivedya tulasaumizaM htyaakottivinaashnm'| asya vratasya na vatinAM vrate iti viSNuvacanAdazIce'pi karttavyatA atra vatinAmArabdha vratinAmityarthatayA azauce prArambho na kAryaH / vissnnudhrmottre| 'asambhASthAn hi sambhASya tulasyAH kalikAda lm| AmalakyA: phalaM vApi pAraNe prAzya shudhyti'| sNvtsrprdiipe| 'yasya nAbhau sthitaM patraM mukhe zirasi krnnyoH| tulasIsambhavaM nityaM tIrthe stasya makhaica For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 81 ekAdazItattvam / kim| yukto yadi sahApApeH sukRtaM nArjitaM ydi| tathApi gauyate mokSastulasI bhAMkSatA ydi'| vidyAkaratAni / 'yaH kazcideNavo loke mithyaacaage'pynaathmii| punAti sakalAn lokAn zirasA tulasIM vahan / viSNo:ziraHparibhraSTA bhaktyA yastulasIM vahet / siddhAnti tasya kAryANi manasA cintitAnyapi / na dhArayanti ye mAlAM tulsaukaasstthsmbhvaam| narakAna nivartante dagdhAH kopAgninA hreH| arudrAkSadharI bhUtvA yat yat karma ca vaidikam / karoti japahomAdi tat saveM niSphalaM bhvet| skaande| 'dhyAnadhAraNahauno'pi rudrAkSa dhArayettu yH| sarvapApavinirmaktaH sa yAti paramAM gatim / tathA 'kRtvA caivopavAsantu bhoktavyaM hAdazIdine / naivedya tulasaumizraM hatyAkoTivinAzanam' / atha khdttnaivedybhkssnnm| nanu dattasyAviniyojyatvAt svadattanaivedyaM kathaM bhuJjIteti cet / vacanAttathA yathA svadatte. 'pi tasmAt krayaNAt svopayogaH / tathAca Azvamedhike parvaNi yudhiSThiraM prati vyaasvcnm| 'dattaiSA bhavatA mahyaM tAM te prati ddaamyhm| hiraNya doyatAmebhyo brAhmaNebhyo dharAstu te'| yathA vA madhyamapiNDabhojanaM ptnpaaH| tathAca yamaH / 'mAtA vai madhyamaM piNDaM patnI prAznAti vaagytaa'| shllikhitau| 'patrI vA madhyamaM piNDamaznIyAdAtavasnAtA' / vaayupuraanne| 'patnai prajArthaM dadyAdi madhyamaM mantra pUrvakam' / sAmagAnAM mantrasta / 'Adhatta pitaro garma kumAraM puSkara sjm'| yaha puruSaH syAt iti| matsyapurANe / 'panIntu madhyamaM pinnddmaashyehinyaanvitaam| zrAdhatta pitarogarbha mattaH santAnavardhanam / eSa mantraH paurANikatvAt sAdhAraNaH / prakate tu vissnnudhrmottrm| 'patraM puSya phalaM toyamanapAnAdya For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 82 Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / mauSadham / anivedya na bhuJjIta yadAhArAya kalpitam anivedya harerbhuJjan saptajanmAni nArako' / smRti: 'bhakta caNaHkSaNo viSNoH smRtiH sevA svavezmani / svabhojyasyArpaNa dAnaM phalamindrAdidurlabham ' / svabhojyasya manUktavaizvadevAdyaziSTarUpasya | yathA 'a sa kevalaM bhuGkte yaH pacatyAtmakAraNAt / yajJe ziSTAzanaM hyetat satAmatra vidhIyate / bhuktavatsu ca vipreSu sveSu bhRtyeSu caiva hi / bhuJjIyAtAM tataH pazcAdavaziSTantu dampatI' / ataeva smRtiH / 'yasya cAmnau na hayeta yasya cAgraM na dIyate / na tadbhojyaM dvijAtInAM bhukkA tUpavasedaha:' / zaGkhalikhitau / ' na tadazrIyAdayadava daivapitRmanuSyArthaM na kuryyAditi / atra pitrArthamityanena pitRvalinityazrAddhAvaziSTa pratIyate / vyakta mArkaNDeyapurANe / 'devatAtithibhRtyeSu bhUteSvabhyAgateSu ca / abhuktavatsu ye'zvanti taddatpittragnipaciSu / duSTAnnapUyaniryAsabhujaH zUcImukhAstu te 1 jAyante girivarmANaH pazyete yAdRzA narAH / narA ityatra karmakarttatobhayaprAptau karttRtvameva / 'zrapAdAnasampradAnakaraNAdhArakarmaNAm / karttuzcAnyonyasandehe paramekaM pravarttate' iti saMkSiptasArAt / tatazca tadana' viSNave nivedya bhoktavyam / yattu 'piTazeSantu yo dadyAt haraye paramAtmane / retodhAH pitarastasya bhavanti kezabhAginaH' iti bhAgavatokta tat pitRdattapratigTahItaviSayamiti / matsya sUktam / 'anivedya na bhoktavya' matsyamAMsAdikaJca yat / pana' viSThA payomUtraM yaddiSNoraniveditam' / anena svabhojya N matsyAdideyamuktam / prAgukta viSNu purANavacanenAnevaMvidhaM niSiddhamityavirodhaH / ataeva ayodhyAkANDe zrIrAmavAkyam / 'yadavaH puruSo rAjaMstadannAstasya devatA:' iti / bhAgavate 'tvayopabhuktAsraggandha 1 For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 83 ekAdazItattvam / vaaso'lngkaarcrcitaaH| ucchiSTabhojinodAsAstava mAyAM jaye mhi'| tathA hRdirUpaM mukhe nAma naivedyamudare hareH / pAdodakaJca nirmAlyaM mastake yasya mo'cyutH'| tasyaiva sssstthskndhiiypyovrte| 'uhAsya devaM khe dhAmni taniveditamagrataH / adyAdAtmavizaddhArtha srvkaamsmRddhye'| uhAsya visRjya atra cittazuddhayAdiphalakathanAdanyatrApi bhojanAgrata: svdttnaivedybhkssnnmvgmyte| anyathA vratAGgatve phalAnupapattiH / aSTamaskandhe'pi 'gndhpusspaadibhishcaatehaadshaakssrvidyyaa| zRtaM payasi naivedyaM zAlyannaM vibhave sti| sasapiH sagur3a dattvA juhuyaanmuulvidyyaa| niveditaM tadbhatAya dadyAajIta vA khym'| yattu 'devaddijadravyApahartA'psa, nimagno'ghamarSaNamAvartayet' itisumantUktam / 'api dIpAvalokaM me nopayuJjamAniveditam' iti zrIbhAgavatIyaJca tahe vopbhujymaandrvyprm| ataeva yoginotce| 'maNimuktAsuvarNAnAM devadattAni yAni c| na nirmAlya hAdazAbdaM tAmba pAtra tathaiva c| paTau zATau ca SaNmAsaM naivedyaM dttmaatntH| modaka kaSaraJcaiva yAmArddhana mahezvari / paTTavastra vimAmaJca yajJasUtraM tvhHsmRtm| yAvaddaSTaM bhavedana paramAnaM tathaiva c'| visarjanauye deve tu visrjnaattdiiydrvyprtipttivyvhaarH| saMvatmarapradIpe brhmpuraannm| 'ambarISa navaM vastraM phalamannaM rmaadikm| latvA kRSNopabhogyaJca sadA sevyaM hi vaiSaNavaiH / ambarISa harerlagna nauraM puSpa vilepanam / bhattyA na dhatte zirasA cANDAlAdadhiko hi sH'| tathA 'agniSTomasahameza vaajpeyshtaistthaa| tulyaM phalaM bhavedde vi! vissnnornaivedybhkssnnaat'| matsya suukto| 'ekAntabhakto devasya bhojanAdau mnorme| zrutvA pareritaM nAma mucyate dinakilviSAt / For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 84 ekAdazau tattvam / strIzUdroktaM na zRNuyAdabhAve trijapet svym'| tatra mantraH / 'ucchiSTabhojinastasya vayamucchiSTa kaaligaaH| yena lolA. varAheNa hiraNyAkhyo nipAtitaH' / tathA 'pAdodakaJca nirmAlyaM naivedyacca vishesstH| mahAprasAda ityatvA grAhya viSNoH prybt:'| pAdodakagrahaNe mantraH / 'kRSNa kRSNa mahAvAho ! bhktaanaamaatinaashn| sarvapApaprazamanaM pAdodakaM prayaccha me'| tdvaarnnmntrH| 'akAla mRtyu haraNaM sarvavyAdhivinA. shnm| viSNoH pAdodakaM puNya zirasA dhArayAmyaham / satrAnuSThAna karaNatvena vidhAnAt pUrvasiddhamantrANAmasyaiva karaNakhAnmantrAnte kaarmbhH| tautha kAgar3a kalpatarau nrsiNhpuraannm| 'gaGgAprayAgagayanaimiSapuSkarANi puNyAni yAni kurujaangglyaamunaani| kAlena tIrthasalilAni punanti pApAt pAdodakaM bhagavatastu punAti sadyaH' / padmapurANe / 'ye pibanti narA, nityaM zAlagrAmaziloda km| prakSAlayantyasandigdha brhmityaadipaatkm| vshisstthsNhitaayaam| 'zAla grAmazilA. toyamapautvA yastu mstke| prakSepaNaM prakurvIta brahmahA sa nigdyte'| smtiH| 'naivedya prAzanAt pUrva devapAdodakA. hutiH| hotavyA jaThare vahnau khena pANitalena tu| tena pAdodakenApozAnaM kRtvA prANAhutirnevedyena kaaryaa| vava,ca. gRhapariziSTe / 'pavitvaM viSNunaivedyaM surasiddharSibhiH smRtam / anyadevasya naivedyaM bhuktvA cAndrAyaNaM caret / agrAhya zivanirmAlya patra puSpa phalaM jalam / zAlagrAmazilAsparzAt sarva yAti pvitrtaam'| kAlikApurANam / 'yo yadde vArcanarata: sa nnnevedybhksskH| kevala maurazaive tu vaiSNavo naiva bhkssyet| samAnaM vanyanaivedyaM bhkssyednydaivtH'| bhaviSthe / 'nirmAlya nopayoktavyaM rudrasya tapanasya ca / upayujya ca For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / 85 sanmohAt narake pacyate dhruvm'| ataeva purakharaNacandri kaayaam| 'musumnA varmanA puSyamAghrAyohAsayet sudhIH / nirmAlya ziramA dhAyaM sarvAGgeSvanulepanam / naivedyaJcopa. yuJjauta dattvA tdbhktishaaline'| nndikeshvrpuraanne| 'dattvA naivedyavastrANi nAdadauta kdaacn| tyaktavyaM zivamuddizya tadA dAnena tatphalam' iti zivadatte vishessH| smRtiH / 'brahmacArigrahasthaizca vanasthayatibhiH sh| bhoktavyaM viSNunaivedya nAtra kAryA vicaarnnaa'| 'yattu yadantakAraM naivedya bhuktA kacchra yatizcaret' iti vacanaM thissnnunaivedyetrprm| atha jlaashyotsrgH| 'pradadyAt sarvabhUtebhyo jalapUrNa jalAzayam' iti matsyapurANAjjalAzayomargasya sarvabhUtasamma dAnakatvenApakaSTacetanoha zyakatvAduI zyagatasvAmitvAjananAt yaagtvm| tathAca shraaivivekH| devatoha zya kadravyatyAgo yaagH| devatAtvaJca vedame yatyAgoha shytvm| uddezyatvaJca tsyedmityaaropvissytvmiti| ataeva jalAzayotsargasupakramya matsyapurANe 'prApnoti taTyAgabalena bhUyaH' iti yaagtvenaabhihitm| tatazca tajjalaM khakhatvadUrIkaraNena nadyAdivat maadhaarnniikRtm| 'sAmAnya sarvabhUtebhyo mayA dttmidnlm| ramantu sarvabhUtAni snAnapAnAvagAhanaH' iti mantraliGgAdupAdAnaM vinA kasyApi na svtvmiti| tatazcAnya. yAgavaduttarapratipatterazrutatvena sAdhAraNajalasya parigrahamAtreNa gotamotena nAtra svAmitvazruteryajamAnasyApi tathAtvena khAmitvAt tatra snAnAdAvadoSa iti| tathAca gotamaH / 'svAmI RkathakrayasaMvibhAgaparigrahAdhigameSu / brAhmaNasyAdhikaM labdha kSatriyasya vijitaM nirviSTa vaizyazUdrayoH' iti parigraho'nanyapUrvasya jalapakASThAdeH khokAra iti mitA 8-ka For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| kssraa| vRttyadhikAre vyaktamAha aapstmbH| 'dAyAcaM zilo'jau cAnyaccAparigTahItam' iti| aparigrahautamanyAkhokatamasvAmi kamiti yaavt| nirviSTa vetanalabdha nivezo bhRtibhogayorityamaranikANDa zeSayoH / atha rjHsvlaasuukinovtm| pulastyaH / 'ekAdazyAM na bhuJjIta nArI dRSTa rjsypi'| nArI vidhvaa| sadhavAyA nissedhaat| tathAca vissnnuH| 'patyau jIvati yA nArI upoStha vrtmaacret| AyuSya harate patyu narakaJcaiva gacchati' / 'tathAca bahukAlikasaGkalyo gRhItaca purA ydi| mRtake sUtake caiva vrataM tatraiva dussyti'| etena kAmyavratArambho'zauce na kaaryH| 'mRtake sUtake caiva na tyAjya haadshiivrtm'| tathA 'sUtake mRtake caiva praNamya manasA harim / ekAdazyAM na bhuJjIta vratametatra lupyte'| mRtake ca naraH snAtveti prathamacaraNe pATho varAhapurANe bhvissyottrpdmpuraannyoH| 'ekAdazyAM na bhuJjauta pkssyorubhyorpi| sUtake mRtake vApi anya. sminapyazaucake / sarvathA na parityAjyA icchatA zreya AtmanaH' tatra yadi daivAt parityaktaM devArcanAdikaM tadA sUtakAnte kuryAt / tathA mtsypuraanne| 'vratasyAnte naraH snAtvA pUjayitvA jnaardnm| dAnaM dattvA vidhAnena vratasya phalamazrute' / ekAdazImupakramya vraahpuraannm| 'tamamAtpramAde duHkhe vA sUtake mRtake'pi vaa| sAtvA kAmyavrataM kuryAt daanaarcnvivrjnm'| mtsypuraannm| 'garbhiNI sUtikA naktaM kumArI ca rjsvlaa| yadA zuddhA tadAnyena kArayet kriyate sadA'! upavAmAcaraNe grbhaadipaudd'aasmbhaavnaayaam| naktaM bhojanaM kuryaat| 'upavAseSvazatrasya tadeva phlmicchtH| anabhyAkhena yogAnAM kimidaM vratamucyatAm' iti nAradapraznAnantaram For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| 'upavAseSvazaktAnAM naktaM bhojanamithate' iti matsyapurANa eva iikhrvcnaat| svayamazahA zuddhahArA pUjAdi kArayet / kAyikamupavAsAdi sadA zuhAdikAle svayaM kriyate / smtipribhaassaayaampyevm| atha upvaasaanuklpH| manuH / 'vizvaizca devaiH sAdhyaizca brAhmaNaizca mhrssibhiH| Apasa maraNAnautairvidhiH pratinidhiH ktH| prabhuH prathamakalpasya yo'nukalpena vrttte| na sAmparAyikaM tasya durmatervidyate phlm'| patra prApapratinidhyanukalpAnAM paryAyatA kaalvivekkRtvraahpuraannnycaashtii| 'upavAsAsamarthastu kiJcidbhakSya pryojyet| tathA ekAdazImadhikatya smatiH / 'ekabhalena natona bhakSan vRddhAturaH kSipet / nAradIye 'anukalpo nRNAM prokta: kSINAnAM vrvrnnini| mUlaM phalaM payastoyamupabhogya bhvecchbhm| na tvevaM bhojanaM kaizcidekAdazyAM prkiirtitm'| evamanukalpAtiriktam / brahmavaivartaH / 'upavAsAsamarthazcedekaM viprantu bhojyet| tAvadanAni vA dadyAt yatAhiguNaM bhvet| sahasrasammitAM devIM japehA praannsNymaan| kuryAdvAdazasaMkhyAkAn yathAzakti vrate nrH'| devIM gaaytriim| vAyupurANe 'upavAsaniSedhe tu kiJcidbhakSya prklpyet| na duSyatyupavAsena upavAsaphalaM bhvet| nakta haviSthAnamanodana vA phalaM tilAkSauramathAmbu cAjyam / yat paJcagavyaM yadi vAtha vAyuH prshstmtrottrmuttrnyc'| upavAsaniSedhastu prsaamrthyaadpauti| tatrApi haviSyAdiranukalpaH / atra sarvatra tulasI bhkssyet| 'tulasI vinA yA kriyate na pUjA sAnaM na tad yttulsauvivrjitm| bhukta na taTu yattulasauvivarjitaM potaM na tad yattulasauvivarjitam' iti maavdd'aat| anukalye'pi dvAdazyAM viSNUpAsanaM pAraNaM karta For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 89 ekaadshiitttvm| vyam / ekabhanna nakna tathaivAyAcitena ca / upavAsena dAnena naivAhAdaziko bhavet' iti vacanAt / pthohvyvskhaa| akabhaktATInAmupavAsakAyeM vidhaanaat| somadharmANAM phalacamamaprAptiriva eSu api mantrAdiprAsyAmantrasya ahena prayoga: kaaryH| ataeva ekamatAdAvapi pUrvAparadinayorekabhaktAdiko dharmaH kAryaH / yahA hAdazIvrata khalvetadbhagavato vAsuTevasthAJcanaM japahomATika pradhAnaM karma upavAmAdikantu kartasaMskArakaM linggaat| aGgabhUtopavAsaprakAzakamantro natAdipace nivartataM vrIhimantra iva yave'to'syAyoga eveti jImUtavAhana Aha sA taba ahaM prakRtya na prakatAvapUrvatvAditi kAtyAyanasUtrAt prakatAvUhAyogAt vikatAvevoha iti| apUrvotprekSaNamUha iti tallakSa. nnaat| ata ekamatAdInAM prakatAvutAtvAnoha iti| yada. pyuktamatvAnmantrabAdha iti tadapi na yuktm| ekoddiSTe pArvaNavikatAvevAvAhanAdyaGga evoha drshnaat| ataeva 'ekabhaktena yo martya upvaamvtcret| upoSya nakena vibho" ityAdi skandapurANAdivacanATekabhaktATiSu upavAmapadaprayogeNa tavarmAtidezAnmantra pATha iti parizeSakhaNDe hemAdigA apya tm| tathAca jaiminiH| 'ukta kriyAbhidhAnamanyatra tat zrutau vidheH pradezaH svaaditi'| brIhimantrasya tu yave bAdhI. 'nnggtvaat| kintu pratAveva bauhibhiryajeta yavairyajeteti vikalpena zravaNAt prakRtivikRtibhAvAbhAvAbohaH / ato'samavetArthatvAhAdha iti| na ca huM phar3Adivat mantrasyAdRSTArthakatAstu katham asamavetArthatvAbAdha iti vaacym| yasya sarvathA dRSTArthatvAsambhavastasyaiva tathA kalpanAt tathAca jaiminiH / 'arthAbhidhAnasAmAnmanleSu zeSabhAvaH syAt tasmAt utpatti For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / T santrasya saMyogo'rthena nityasaMyogAt' / asyArthaH / yato'rthAbhidhAnasAmathryAnmantra zeSabhAvo'GgAbhAvazca tasmAdutyattisaMyogaH / zrautpattike na mukhyArthena saMyogaH sambandhaH syAt kutaH nityasaMyogAt tenaiva zravyabhicAritayA saMyogAt / gauNapratyAyane'pi yato mukhyapratyAyane tu gauNapatyayamapekSate atI mukhyena asya avyabhicAritayA saMyogaH / tathA gauNe sadadhi sAmarthaM na pramAzAntaraM vinA / 'Avirbhavati mukhye tu zabdAdevAvirasti tat / tAvyayryaJca svato sakhyaM gauNArthaparatA punaH / pramANAntaravijJeyA tadabhAvAna sidhyati' / tathAca 'yasyAdRSTa na labhyeta tasyAdRSTaprakalpanam / labhyate'rthatirdRSTA na tatI ddAratasviha / ardhasmRtiH prayogArthA prayogAca phalodayaH " iti dRSTArthamampattau nAdRSTamiha kalpata iti / ato yasya kvaciddravyadevatAdipakA zakarUpadRSTArthatAsambhava stasya tadasambhave vaikalpike'rthe bAdha eva / ataeva vidyAkaraH : zAstAvadhAraNa velAyAM yatra hi prayojanAbhAvanizcayastatraiva tadupAdAnalopaH zAstrArthaH / yathA kaSTale avaghAtAdilopaH / yatra tu anuSThAnavelAyAmeva puruSadoSeNa prayojanAbhAvo jAyate tadA prAk tannizcayAt / zAstraprApitaH padArtho niyamA pUrvamAtrArthamanuSTheya eva ataeva prakRtAvapi AlasyAdinA brahmAdikhAne taNDulAdiSu gRhIteSu avavAta' mamAcaranti yAjJikAH paThanti ca / 'ghAte nyUne tathA chinne mAnnAya mAntrike tathA / yajJamantrAH prayoktavyA mantrA yajJArthasAdhakAH iti / mantri ke mantrasAdhyaM avaghAtAdau tatkAle mantrapAThAbhAve'pi yajJakAle mantrAH prayoktavyAH asmni pate mantrArthajJAnasya nAsya payoga iti itthaM samprati prayogAnuSThAnamAha / evaJca upavAsavidhau prakkatAvevAzaktaviSayatvena atulyabalAnAM For Private and Personal Use Only 86 Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| vikalyAyogAt ekamatAdaunAM prtinidhitvmev| tadA tu pratinidhau yathA shrutmntrpaatthH| samavetArthatA tu gauNyA lakSaNayA veti| tathAca prathamAdhyAye kAtyAyanasUtram / 'zabde aviprtipttiriti'| pratinihitadravye zrutazabdaH pryojyH| zrutadravyabudyA pratinidhyapAdAnAt zabdAntara. prayoge drvyaantrbuddhiprsnggaat| yathA 'agnyabhAve tu viprasya pANAveva jale'pi vA' matsyapurANadarzanAt jalAsta homapakSe agnau kariSye ityanUha eva prayoga iti| ataeva yajJapArzva: / 'tailaM pratinidhiM kuryAd yajJArthe yAjJiko ydi| prakatvaiva tadA hotA brUyAd tavataumiti' atra drvypdmuplkssnnm| evaM sarvapratinidhAveva na uho na baadhH| kintu avikata eva mantraH paThanoya iti etena yaugikoktam / 'ekabhaktana yo vipra upavAsabataJcaret' iti / upoSya naktena vibho ityAdiSu upavAsa padaprayogAnmAsamagnihotraM juhotautivavAmro'tidezAt / prAptasya Uhena prayoga iti tathA samavetArthAya ekAhArAdipadaM prayojyamiti hemAdriNA uttamapi nirastam / evaM naraM paJcatvamAgatamiti na liGgohaH stropaMdAhasya samavidhAne prkRtivikRtibhaavaabhaavaat| na ca vaibhakti kArthastvaviziSTabodhAt striyAM bAdha iti vAcyaM prAthamikatvAiloyasa: prAtipadikArthasya samavetatvena strIpakSe'pi viniyogAt kintu vebhaktikaliGgasya striyAM prayogasAdhutAmAtraM pumi tu artha saadhutaapi| zrataeva ekapAzike dene pazo AmnAtasya aditi: pAzaM pramumokta iti| ni:mandigdhArthavAzaprAtipadikaliGgana viniyogo na tu pazcAdbhAvinA bahuvacana bahupAzikAyAM vikkatAbutkarSaH / nApi prakatAveva pAzapade avayavalakSaNA kintu prayogasAdhatayaiva bahuvacanasya ityutAm evaJca 'etadaH pitaro For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / vAsa iti jalpan pRthak pRthak' iti brahmapurANe pinAdiSu pratyekaM etaho bahuvacanAntamantra prayogAt tatrAnarthakyAt tahikatAvekoddiSTe'pi bahuvacanAntaprayogo na tu ekavacanAnta UhyaH / taddacanAdUrja vahantIti mantre pitRnityAdimantrAn prakatau samavetArthAn ekoddiSTe ekavacanavadUheta pitaramityAdi vikatAn kuryAt ekasmin pitari bahuvacanasya asamavetArthatvAt ataeva dai pazI aditi: pAzaM pramumoviti aditiH pAzAn pramumAkviti pAzamantrI ekavacanAntabahuvacanAntazrutI aditiH khaNDanarahiteti devamAteti bhAthavyAkhyAnAt aditiritya vpaatthH| vaikavacanAntasya prakRtI samavetArthatvAt bahupAzikAyAM vikRtI dvivacanohaH kArya: prakatI ammvetaarthtvaat| vikRtAvapi tathaiva yuktatvAbohaH bahuvacanAntasyaiva prayoga ityuktH| yatta haitanirNaye etadda iti vAkyaM pRthagiti padaM vIpAzravaNana pArvaNamAtra viSayakam etena tanmanvasthabahuvacanAntasya pArvaNa eva prayogasAdhutAmAtraM na tu ekoddiSTe'pi tatra vImAsahitAvAkyapravatteriti tantra tahAkya prAptau kathaM tanmAtralAbhaH prakRtivahikatiriti nyAyAlAbha: iti cettadA dipAzikAyAM bahuvacanAnaha iva avApyanaha eva piTapadasya tu prakRtI samavetArthatvAt pretaikoddiSTe tava pretapadoha iti prohAtRRNAM bhakSyaH phala camasa ityAdI mantretarasmin progAne viniyogavibhaktyarthAnvayavyutpatteH mantre tu vyut pattimAtreNArthaparatayA kintu prAtipadikaliGga naiva viniyogaH sambhayakAritA tu pAzAt iti mocanakarmatAparatvenApi ataevokta na vibhatarvacanamekaikaM prayojanamiti ataeva bahupAzikAyAM vikRtAvapi na utkrssH| tathAca bhaTTavArttikam / prakatyartha sya pAzasya vibhaktyarthasya krmnnH| ubhayoH prakRtI bhAvA. For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 ekaadshiitttvm| botkarSasya vikalpAte' iti asmAt tvamapi jAto'si iti sAgnemantrasya striyAM bAdhaH pAzavaidhAt tathAhi asmAditi idamaH sarvanAmatvena sannihitArthaparatvAt etahA kyarUpAntaramannidhAnAt svapadopAttaliGga saMkhyA viziSTaiva vyktiridmpdaarthH| pumAneka iti yaavt| tatazca prAtipadikaliGgAdeva puli mantra viniyoga iti| naraM paJcatvamAgamityAdistu asarvagAmatvAnna sanidherapekSA kintu liGgasaMkhyAnapekSasyaiva praatipdikaarthtaa| na caivaM tavaM saMzayApannamiti yAnavalkIya mantrasya strauparIkSAyAM bAdha: syaat| enamityasya sarvanAmatvena asmAttvamitivat sannihitavibhaktya panItapuratvaviziSTa sya vyakti paratvena pAzavaidhAditi vAcyam enasityasya mAnuSaH zuddhimicchatIti stravAkya eva mAnuSatvena striyA api mannidhestat paratvAt na tu pazcAdbhAvipustvaviziSTo'rthaH ato mAnuSatvena striyA api manidhamtat paraprAtipadika sya na vibhaktyA soca: pAzanvAyataulyAt / / athekabhaktam / skAnda 'dinAI samaye'tIte bhujyate niyamena yt| ekabhaktamiti protAM rAtrI tanna kadAcana' ityanena abhihitam / niyamena 'brahmacarya tathAzaucaM satyamAmiSavarjanam' ityAdi sAmAnyavratadharmeNa caturthacaraNe tu nyUna grAsavaye ga tu iti devalaH / dvAtriMzattu gRhasthasyeti padmapurANoklAbhojanasya grAsasya grAsanayanya ntti| atra ca paradinA - totakAle tattithyalAbhe'pi paradina eva tatsamaye ekabhaktaM kuryaat| 'tithau yatropavAsa: syAdekamakte'pi sA tathA' iti sumantuvacanena upavAsAhatithikhaNDa vizeSasambandhidina eva prtinidhityaikbhktvidhaanaat| svatanvaikabhakta eva dinAIsamayAtaulakAle tattithiniyama evaM nalAdiSvapi / For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / 83 atha nktvrtm| tathAca skndpuraanne| 'pradoSavyApinI grAghA sadA natavrate tithiH / udayAtta tadA pUjyA harenaktavrate tithiH'| niyamaca mAmAnyavratadharmatvenoktaM 'brahmacarya tathAzaucaM satyamAmiSavarjanam' ityAdi graahyH| natalakSaNaca bhvissydeviipuraannyoH| 'haviSyabhojanaM snAnaM stymaahaarlaadhvm| agnikAryamadhaHzayyAM naktaM bhojau sadAcaret / evaM naktavratasya gurutvena prAguktavAyupurANa vacane naktamiti haviSyAbAdibhojanasya kAlaparaM na tu naktavrataparaM tathAtve uttarottaraguruvratopadezaprastAve tadanantaraM kevalaM haviSyAnopadezAnupapatteH / atha haviSyAnnam / smRtiH| 'haimantikaM mitAvinaM dhAnya' mahA yvaastilaaH| kalAya kaGganauvArA vAstakaM hilmocikaa| yaSTikA kAnazAkaJca mUlakaM kemuketarat / lavaNe saindhavamAmudre gavye ca ddhimrpisso| payo'nutamAraJca pnsaamhriitko| tintir3o jora kaJcaiva nAgaragaJca pipplo| kadalI lavalau dhAtrI phalAnya gur3amaikSavam / atailapakka munayo haviSyAnaM prcksste'| atrAsvinnadhAnyamityabhidhAnAdanyatra khinnadhAnye na doSaH / ataeva haariitH| 'atha sUnAM vyAkhyAsyAmI jaGgamasthAvarAdaun prANina: sUnayattauti sUnAH / tAzca paJca vidhA bhavantauti upakramya caturthIparyantamabhidhAya AdI. panatApanakhedanabharjanapacanAdibhiH paJcamau tadevaM paJcatA nirayayonauraharahaH prajA: kurvanti pnycbhiH| paJcabhirya hasthavAnaprastha paavyntiiti| eSAmarthaH kalpatarukatA kRtaH / sUdayanti praanneviyojynti| zrAdIpanaM kASThAdaunAM tApanaM toyAdeH skhedanaM dhAnyAdenaM yavAde: pacanaM tnnddulaadeH| paJcasUnAH paJcayaH sUnAdoSAtyAvayantItyarthaH / etena dhAnya. For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 94 ekaadshiitttvm| khedanaM gRhasthavAnaprasthAbhyAM kartavyamiti pratIyate kintu tatra dhAnyasyAGkarajananayogyatAnAzAdeva pApaM bhavati tacchAntirapi paJcayajJeyA atev| manunApi paJcasUnAvivaraNe cullo. tytaam| dhAnyAdau svedanavidhAnAt katA kata eva pAkazuddhi. vivecnm| hisvintrtaadidossshcnaakte| tahivRtaM kaatyaaynen| katamodanazabAditaNDa lAdikatA kRtaM brauhyAdicA. kRtaM proktamiti havyaM vidhAnatazca / ato lAjamodakAdi yathAyathA pakkamapi zrAddhAdau diiyte| agastyasaMhitAyAm / 'dadhikSIraM ghRtaM gavya maikSavaM guddvrjitm| nArikelaphalaJcaiva kadalI lavalI tthaa| AmamAmalakaJcaiva panasaJca hrautkaum| vratAntaraprazastaca haviSyaM manvate budhAH' haimantikaM mitAkhinamityAdivacanAnumArAdeva bhojanAdau vyavahAraH / 'haviStheSu yavAmukhyAsta danuvohayaH smRtaaH| mASako dravagaurA. don sarvAbhAve'pi varjayet' iti kAtyAyanavacanantu homa. karaNAttatraiva nArAyaNopAdhyAyena apyetahacanam atha haviSyAna. sthAgnau juhuyAditi gobhiloktaM havyaM spaSTayatIti vyAkhyAtam / ekena 'kArtikaM makalaM mAsaM prAtaHsnAyau jitendriyH| haviSya bhuga japan snAta: sarvapApaiH pramucyate' iti viSNu vacanaM haviStheSu yavAmukhyA ityAdivacanavirodhitamiti kalpatarUktaM nirastam / evaJca 'brIhayo muSTimAtrAH syuSimuhA yavA api' iti zAradAtila koktaM yattahiziSya japahome mASAvihitAsta tyari. mANaparamiti bodhym| evaJca mAnasya vaidika karmakarmAGgatvena sAmAnyavratadharmatve siddhe naktavrate punarupAdAnamAdarAtizayArtham / smRtiH| 'naktaM nizAyAM kurvIta grahastho vidhisaMyutaH / yatizca vidhavA caiva kuryAttat sdivaakrm| sadivAkarantu taprotamantime ghttikaahye| nizAnatantu vijJeyaM yAmAI For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / prathame sadA' sauranaktakAlastu tithitatve'nusandheyaH / mArkabaNDeyaH / 'ekabhaktena naktena tathaivAyAcitena ca / upavAsena dAnena naivAdvAdaziko bhavet' / atra viSNupUjAdhAraNayoraGgAntarApekSayA prAdhAnyamavagamyate / zranukalpike'pyAvazyakatvAt / 85 atha pucAdipratinidhiH / skanda purANama / 'pucaJca vinayopetaM bhaginIM bhrAtarantathA / eSAmabhAve evAnyaM brAhmaNaM viniyojayet' / garur3apurANaM 'bhAryyAbhartRvrataM kuryyAdbhAryyAyAca patistathA / zramAmarthye dayostAbhyAM vratabhaGgo na jAyate / varAhapurANe 'pitRmAtRpatibhrAtRsvasRgurvAdibhUbhujAm / grahaSTArthamupoSitvA svayaJca phalabhAgbhavet' / atraiva viSaye kAtyAyanaH / dakSiNA nAtra karttavyA zuzrUSA vihitA ca sA' / nanu pratinidhau mameha zarma ityAdi mantra sthaphalaM kutrAnve tu iti cetpradhAna eva / tathAca zArIrakabhASya zrutiH / 'yAM vai kAJcanayajJa AziSamAzAsate yajamAnAyaiva tAmAzAsate iti hovAca' iti / brAhmaNa sarvasve yajamAnAyetyatra yajamAnasyetipATha: / saralAyAM sUtraM yAM vai kAJcana-RtvigAziSamAzAste sA yajamAnasyaiveti / atra RtvimayajamAnapade pratinidhipradhAnaparaM cAkAGkSitatvAt / ataeva pratinidhipucAdinA AyAntu naH pitara ityAdiranUha eva pavyate vAkyasya kAlpanikatvAna tatheti / kAlamAdhavoye / 'kAmye pratinidhirnAsti nityanaimittike hi saH / kAmyeSUpakramAdUI manye pratinidhiM viduH / yathAnityaM naimittikaJca pratinidhinApyupakramya kArayet kAmye tu svasAmarthyaM parokSya svayamevopakramya kuryyAt / zrasAmadhye upakramAdUI pratinidhinApi kArayet / etacca zrautakAsyaparaM smArttakAmyantu anya dvArA myupakramya kAryyam / tathAca parAzarabhAya zAtAtapaH 'zrautaM karma svayaM For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 86 ekAdazautattvam / kuryAdanyo'pi smaartmaacret| azaktI zrautamapyanyaH kuryAdAcAra mnttH'| antata upakramAt parata: etacca kAmye'pi pratinidhividhAyakaM naimittikamAtraparatve zrautasmAtabhodopAdAnaM vyarthaM syAt tayoravizeSAdeva prtinidhilaabhaat| ataeva bhAratapAThAdau tthaasmaacaarH| smRtyarthasAre 'nAbhAvasya prtinidhirbhaavaantrmissyte'| sajAtIyatve'pyabhAvAntaramabhAvasya prtinidhirnessyte| bhAvastu kadAcid yathopavAsAdau brAhmaNabhojanAdauti 'nApi pratinidhAtabdha niSiddha vastu kutrcit| zrotriyANAmabhojya yavya hi tadazeSataH / grAhya pratinidhitvena homakArya na kutrcit| Travya vaika. lpikaM kiJcid yatra saGkalpitaM bhvet| tadabhAve sadRggrAhya na tu vaikalpikAntaram / upAtte tu pratinidhau mukhyArtho labhyate ydi| tatra mukhyamanAdRtya goNe naiva smaapyet| saMskArA. NAmayogyo'pi mukhya eva hi lbhyte| na tu saMskArayogyo'nyo gRhyate prtiruupkH| mukhya kAryAsamarthe tu lo'pya tasya naadrH| pratirUpakamAdAya shktmevopyujyte| kArye rUpaistathA patnaiH kSoraiH puSpa stathA phlaiH| gandhai rasai: magagrAhya pUrvAlAbhe paraM prm| grAmyANAntu bhavedagrAmyamAraNyAnAmaraNya jam / yavAlAbhe tu godhUmAstathA reNu yavAdayaH / haviSya goI grAhyaM tadabhAve'pi maahissm| Aja vA tadabhAve tu sAkSAtailaM pryujyte| tailAbhAve grahItavya tailajaM tilsmbhvm| tailajaM tailabhRSTa tilasambhavaM tilpissttaadi| 'tada. bhAve tu sA khehaM kausumbhaM sarSapodbhavam / vRkSasnehastathA grAhyaH pUrvAbhAve paraH prH| tadabhAve gavAdInAM kramAt cauraM vidhI. yte| tadabhAve dadhi grAhyamalAbhe tila issyte| yatra mukhya dadhi nauraM tatrApi tdlaamtH| ajAdeH cIradadhyAdi For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / sadabhAve'pi gotm| mukhyAsabo'thavA grAhya kAryakAraNasantatI' ataeva tAbhAve pUrva dadhi tataH pyH| tathA 'sarvatra gauNakAleSu karma coditamAcaret / prAyazcittaM vyAhRtibhirhatvA karma samAcaret / matsya suut| 'taM na labhyate yatra zuSkakSauraNa homayet / kSIrasya ca dadhi jJeyaM madhunazca gur3o bhavet / aayurvede'pi| 'madhu yatra na labhyeta tatra jIrNo gur3o bhvet| paiThaunami: / 'kANDamUlaparNapuSpaphalapraroharasagandhAdInAM sAha. zyena pratinidhiM kuryaat| sarvAbhAve yavapratinidhirbhavatIti' kANDaM nAlaM prroho'ngkrH| sarvAlAbhe yava iti kalpataruH avayava iti naaraaynnopaadhyaayaaH| zAntidIpikAyAM naardauypnycraatrm| 'abhAve caiva dhAtUnAM haritAlaM vidhIyate / vojAnAmapyabhAve tu yava eka: prshsyte| oSadhInAmabhAve tu sahadevA prazasyate / ratnAnAmapyabhAve tu muktAphalamanuttamam / lauhAnAmapyabhAve tu hemapAtraM prakalpayet / lauhAnAM taijasapAtrANAm / nyAya prApta pratinidhimadhikRtya jaimini: / 'na devtaagnishkriyaannaamiti| asyArthaH devatAyA agnezca pAhavanauyAdeH zabdasya mantrasya kriyAyA prayAjAdyadRSTArtha karmaNazca adRSTamAnArthakatvenArAt upakArakatvAnna pratinidhiH bauhyAdaunAntu sanipatyopakArakANAM puroDAzasAdhanaM dRSTameva prayojanamiti tatra pratinidhirucita ityuktam / pariziSTa 'mukhya kAle tu mukhyaJcet sAdhanaM naiva lbhyte| tatkAladravyayoH kasya gauNatA mukhyatApi vaa'| tatra bharahAjaH / 'mukhyakAlamupAzritya gauNamapyastu maadhnm| na mukhyadravyalAbhena gauNakAlapratIkSaNam / gauNeSu teSu kAleSu karma coditamArabhet / prAya. zcittaprakaraNaprotAM niSkRtimAcaret' / uttaramataM siddhAntamiti kecit| tadabhiprAyakaM miimaaNsaasssstthaadhyaaysuutrm| 'paurvA 8-ka For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / vayrye'pi pUrvadaurbalyaM prakRtivaditi' / jyotiSTome'nyonyaM sambadhya yajJazAlAto vahirnirgacchatAmRtvijAM vicchedanimitta' prAyacittaM zrUyate yadyuhAtA vicchindyAddakSiNena yajeta yadi pratihotA sarvasvadakSiNeneti / tatra uhApratihovoH krameNa vicchede viruddhaprAyazcittayoH samuccayAsambhavAt / kiM pUrvaM kAryyam uta vA paramiti saMzaye hi anupajAtavirodhAt pUrvamiti pUrvapace gajAntaH / paurvAparyyaM sati nimittayoH pUrvasyaiva nimittasya daurbalyam / uttarasya pUrvanirapekSasya tadvAdhakatayA uditatvAt pUrvodayakAle uttarasyAprAptatvena pUrveNa bAdhyatvAyogAt / uktaM hi pUrva paramajAtatvAdapAdhitveva jAyate / parasyAnanyathotpAdAduktabAdhena sambhava:' iti prakRtivaditi tathA hi prakRtau klaptopacArAH kuzAH prathamamatidezena vikRtAvupakArAkAhiNyAM prAptAH kalparopakAratayA caramabhAvibhirapi zarairnirapekSairbAdhyante tadvaditi ataeva zArIrakabhASyaTIkAyAM vAcaspatimizrAH / jyeSThatvaJca anApekSitasya bAdhyatve heturna bAdhakatve rajatajJAnasya jyAyasaH zuktijJAnena kanIyasA bAdhadarzanAt tadanapabAdhane tadapabadhAtmanastasyotpatteranutpatteH tathAca 'pUrvAtghara balIyastvaM tatra nAma pratauyatAm / anyonyanirapekSANAM yatna janmadhiyAM bhavet' iti / yadi ca pUrvavacanasya pUrvapakSatve vaiyarthaM syAt ata ubhayavacanArthI vivakSaNIyau tadA viSayabhe dena vyavasthApanoyau / tathAhi yatrASTakA zrAdAdau kAlAntagabhAvastatra tatkAlAnurodhAdvihitadravyAlAbhe'pi pratinihitadravyamAdAya mukhyakAla eva tatkaraNaM na tu vacanAnupAttakhecchAkalpA gauNakAlapratIkSaNam / tathAca chandogapariziSTam / 'sthAlIpAkaM pazusthAne kuyyAda yadyAnukalpikam / zrapayettaM sravatsAyAstaruNyAgoH payasya nu' ityAdi / yattrAbdika For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ' ekaadshiitttvm| zAhAdau kRSNakAdazyAdigauNakAlo'sti tatra mRtAhAdAvabAdyabhAve tadanurodhena upavAsAdirUpaM prAyazcitta kalA gauNakAle tat karttavyam / tathAca laghahArotaH / 'ekoddiSTantu kartavyaM pAkenaiva sadA svayam / abhAve pAkapAtrANAM tadahaH bhmupossnnm'| tathAca chndogprishissttm| 'saMskArA atipatyeran svakAlAJcet kthnycn| hutvaitadeva kurvIta ye tUpanayanAdadhaH' / yatra tu vinigama kavacanAbhAvastatra yadyapi kriyAyAH prAdhAnyAt kAlo dravyaM iyamapi guNabhUtameva tathApyubhayopasaMhA. rAmAmarthya dravyAdaraH kAlasya sUryAdikriyAghaTitasya karbadhInatvAbhAvAddarjanauyatvamiddhiH asannidhikatvAnimittatvamAtreNa vahiraGgatvAt / kAlasya nimittatvaM vyakta bhaviSthe 'ata: kAlaM pravakSyAmi nimitta karmaNAmiha' / dravyasya tu yAgasvarUpanirvAhakatvena abhyahitatvAt karmaNa: kArakatvenAntaraGgatvAcca / putvAdipratinidhyabhAve tu brhmvaivrtH| 'upavAsAsamarthazce dekaM viprantu bhojayet / tAvaddhanAni vA dadyAd yadbhaktAdiguNaM bhavet / sahasrasammitAM devoM japedA praannsNymaan| kuyAhAdazasaMkhyAkAn yathAzakti vrate nrH'| devoM gaaytriim| atra cAndrAyaNAdau prisNkhyaa| kAzyapapaJcarAtre 'macchayane maTu. sthAne mtpaarshvprivrtne| phalamUlajalAhArI hRdi zalyaM mamArpayet / atra yo daukSitaH kazci vaiSNavo bhaktitatparaH / ninimittamadIkSAyAM na ca sudhaadhipaudditH| anna vA yadi bhulauta mUlaM phalamathApi vA / aparAdhamahaM tasya na kSamAmi tu kaashyp| kSipAmi narake ghore hRccha lya mama jAyate' / nimitta prArabdhacAndrAyaNAdivratavirodha ityAdi dIkSAyA caruzeSa prAzanasya vihitatvAdadIkSAyAmityuktam / tudAdhinA pIr3itaH sarvametat pradarzanamAtraM zatau nirvirodha ityarthaH / For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaadshiitttvm| abAdikamapyupalakSaNamiti jiimuutvaahnH| atra nimittaM prArabdhacAndrAyaNAdauti yaduktaM taba cAndrAyaNAdI bhojanasya AvazyakatvAbhAvAt kintu nimitta ravivArAdyupavAsapAraNaM jalapAnarUpaM dIkSAyAmapi caruprAzanaM ghrANarUpam anyathA 'puroDAzo'pi somo vA saMprApte hrivaasre| abhakSyema samaH protaH kiM punazcAzanakriyA' iti nAradIyaM virudhyeta taghrANasya bhojanarUpatAmAha kAlAdarza zruti: 'pinAmAghrayaM tavaM prAzitaM bhavati' iti pivmuplkssnnm| AkAzAyA aviziSTatvAt tena ekAdazyAM tadubhayorjalapAraNaM caruzeSaghrANaca upavAsa: kAryaH / atha paarnnniymH| yadyapi atra cAndrAyaNAdivat parisaMkhyAsambhavastathApi pArataurakarmasamAptAvityasmAhAtArutpannaH pAraNazabdaH / yadyapi samAptimAvamabhidhAtu samarthastathApi upavAsasamApakabhojana eva lokazAstrayoH prayogAt paGkajA. dipadavat prayogAdhaunayaugikastasmAdupavAsavratasya caramAGgam / bhojanamabhidhatte pAraNazabdaH / tathAca devl:| 'upavAseSu marveSa pUrvAhna pAraNaM bhvet| anyathA tu phalasyADaM dhrmmevaapsrpti'| dharmo yamaH / kiJca yadi pAraNamana na syAttadA pratinidhividhAnaM nopapadyata tadAha sa eva / 'saGkaTe viSame prApta hAdazyAM pArayet katham / adbhistu pAraNaM kuryAt punanakta' na doSakat' / pAraNantu bhavet kathamiti varSakatya paatthH| nakta trayodazaunata bhojanavratamiti / abhakSaNasya prazitAnazitatvena zrutAvabhidhAnAt tadubhayavasiddhiH yathA Apo vai sarvamambhasAmazanena azito'nazitazca bhvtiiti| evaJca 'janasthApi narazreSTha bhojnaassjaate| nityakriyA nivartata saha naimittikaiH sadA' iti kAlikApurANoyarAgaprAptaparam / pata For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / eva AdipurANe / 'pAraNAnta vrataM jJeyaM vratAnte hijabhojanam / asamApta vrate pUrva naiva kuAda vrtaantrm'| itthaJca upavAsavrate pAramaniyamAt jalena pAraNaM vidhAya tahine upavAsAdiH kAryayaH / ___atha bhaimii| vissnnudhrmottre| 'mRgazaurSe zazadhare mAghe mAsi prajAyate / ekAdazyAM site pakSe sopavAsI jitendriyaH / hAdazyAM tilAcAraM kRtvA pApAt prmucyte| tilanAyI tilohau tila homI tilodako / tilasya dAtA bhoktA ca SaTtilau nAvasIdati' / matsyapurANe / 'yadyaSTamyAM caturdazyAM hAdazyAmatha bhArata / anyeSvapi dinarveSu na zaktastvamupoSitum / tataH puNyAmimAM bhImatithiM pApapraNAzinIm / upoSya vidhinAnena gacchehiSNoH paraM padam' / bhImatithIM bhaimautvena khyAtA. mekAdazaum / atha pArvatomahottaraikAdazyupavAsaH / AzvinazuklapakSamadhikRtya / kalpatarau brahmapurANam / 'upavAsazca karttavya ekAdazyAM prjaagrH| hAdazyAM vAsudevasya pUjitavyaza srvdaa| atha zayanAdikAlaH / bhvissynaardiiyyoH| 'mainAdyapAda svapitoha viSNorvaiSNavyamadhye parivarttate ca / pauSNAvasAne ca murArihantA prabudhyate maasctussttyen'| maitramanurAdhA vaiSNavyaM zravaNA pauSNaM revtii| bhvissthe| 'nizi svApo divosthAna sandhyAyAM parivatta nm| anyatra pAdayoge tu hAdazyAmaya kArayet' / ityaJca nakSatra yoga prAptau phalAtizayaH / etabidhAna vAmanapurANa / 'ekAdazyAM jagatsvAmizayanaM parikalpayet / zeSAhibhogaparyajhaM katvA saMpUjya keshvm| anujJAM brAhmabhyazca hAdazyAM prayataH shuciH| labdhvA pItAmbaradharaM devaM nidrA smaanyet'| anujJAM labdhvA itynvyH| ekAdazI samaye For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazItattvam / divAzayanIyaparikalpanam / rAtrI hAdazIkSaNe nidreti vissaannudhrmottre| 'svAstIrNazayanaM kRtvA prauNa yeogazAyinam / ASAr3hazuklahAdazyAM viSNuloke mhiiyte| svAstIrNazayanaM zobhanAstaraNayukta khaadi| varAhapurANe thIbhagavAnuvAca / 'anyattu saMpravakSyAmi karma sNsaarmocnm| kadambakuTajazva dhvko'rjunkstthaa| ebhirabhyarcanaM kuAhidhidRSTena krmnnaa| tataH saMsthApanaM katvA mama mantravidhiH smt:| namo nArAyaH NAyotvA imaM mntrmudiiryet| maghAnyapi meghazyAma yupAgataM sicyamAnaM mahImimAM nidrAM bhagavAna gRhNAtu lokanAtha varSAkhimaM pazyatu meghvndm| jJAtvaiva pazyaiva ca lokanAtha mAsAzvatvAri vaikuNThasya tu pazya nAtha ASADhazalahAdazyAM marvazA. ntikaraM shivm| yatra tena vidhAnena bhUmi me karma kaaryet| sapumAna praNazyettu saMsAreSu yuge yuge'| zayane kuTajavidhAnAt vissnnudhrmottroynissedho'nytr| dhavaka: kapittha: saMsthApanama smaapnm| bhUmi iti pRthivyAH sambodhanam / evamuktena mantreNa kRSNa suSvApayettata: / supte tvayi jagannAtha : jagat supta bhvedidm| vibudde tvayi bur3e ta jagat tavaM carAcaram' iti mantreNa puujyet| 'prApte bhAdrapade mAsi ekAdazyAM mile'hni| kaTadAnaM bhavehiSNomahApUjA prvrtte'| kaTadAnaM pAkhaMpari. vttH| kaamruupoynibndhe| 'evaM saMghUjya vidhivadbhAdrasya dvaadshiidine| mantreNAnana deze pAlana parivartayet / vAsudeva ! jagannAtha ! prApta yaM hAdazau tv| pArvana parivartasva sukhaM svapihi mAdhava ! / tvayi supta jaganArtha jagat supta bhvedidm| vibaddha tvayi bAta jagaTeta. craacrm'| brahma puraanne| 'ekAdazyAntu zuklAyAM kArtike mAsi keshvm| prasuma bodhayedrAtrau zraddhAbhaktisamanvitaH' / For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 103 ekAdazItattvam / rAtrau prasuptamityanvayaH bodhanantu divaiv| vaaraahe| 'kaumudasya tu mAsasya yA sitA dvAdazI bhvet| arcayeda yastu mAM tatra tasya puNyaphalaM shRnnu| yAvallokA hi vartante yAvat tvaJcaiva mAdhavi ! / manato jAyate tAvadanyabhakto na jaayte'| kaumudasya kAttikasya / mAdhavauti pRthivyAH sambodhanam / 'katvA vai mama karmANi hAdazyAM mtpronrH| mamaiva bodhanArthAya imaM mantramudIrayet / mahendraruTrairabhinayamAno bhavAnRSirvanditavandanIyaH / prAptA taveyaM kila kaumudAkhyA jAgraSva jAgRSva ca lokanAtha ! / meghAgatA nirmala pUrNacandraH zArApuSpANi ca lokanAtha ! / ahaM dadAnauti ca puNya hetorjAgraSva jAgRSva ca lokanAtha ! / evaM karmANi kurvIran hAdazyAM ye yshsvini| mama bhakA narathaSThAsta yAnti paramAM gatim / atra mantrahayapAThAntaram 'uttiSThottiSTha govinda ! tyaja nidrA jagatpate ! / tvayA cosyIyamAnana usthitaM bhuvanatrayam' iti sampradAyAgatastutIyazloke iti vaacsptimishraaH| zayanosthAnamantrAstu klptruprbhRtigrnthsNvaadaallikhitaaH| tadevaM hAdazyAma ekAdazyAM vA revatyantapAdayogavazAdivosthAna nakSatrayogAbhAve tu hAdazyAmeva kArayediti gurucaraNA: / jImUtavAhanastu bhvissy| 'AbhAkAsitapakSeSu maitra shrvnnrevtii| AdimadhyAvasAneSu praskhApAvata bodhnm| AbhAkAsitapakSeSu ASAr3habhAdra kArtika zuklapakSeSu eSAJca dvAdazyA prAptau mukhyaH kalpaH / bhaviSya puraannm| 'nizi svApo divosthAnaM sandhyAyAM privrtnm| anyatra pAdayoge tu hAdazyAmeva kArayet' / vissnnudhrmottre| 'viSNurdivA na svapiti na ca rAtrI prbdhyte| hAdazyAmRkSasaMyoga pAdayogo na kaarnnm| aprAma hAdazImakSe utthAnazayane hreH| pAdayoga na kartavye nAho For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 ekaadshiitttvm| rAtra vicintyet'| vcnaantrm| 'revatyanto yadA rAtrI hAdazyA ca samanvitaH / tadA vibudhyate viSNurdinAnta prAmya revtiim'| dinAnte vidhA vibhaktadinaTatIyabhAge divosthaanmitynurodhaat| ataeva 'rAtrau vibodho vinihanti paurAn / svApo divA rASTrakulaM nRbhrtH| sandhyAiye svalpaphalA dharitrI bhavennarANAmapi rogaduHkham' iti shruteH| vraahpuraanne| 'hAdazyAM sandhisamaye nksstraannaamsmbhve| prAbhAkAsitapakSeSu zayanAvarttanAdikam / tadevaM zayanAdo kAlacatuSTayaM hAdazyAM nizAdau nakSatrayogaH / tadabhAve'pi nizAdyanAdareNa tithyantare paadyogH| tasyApyabhAve'pi sandhyAyAM nakSatramAnayogaH tasyApyabhAve hAdazyAmeva sandhyAyAmiti / viSNudharmottare / 'kiM tanmaitrAdyapAdena dazamyaMzena yo divaa| pauSaNazeSeNa kintena pratipadyathayo nizi' iti dazamIpratipadoniSedhAdekAdazyAdipaurNamAsyantAnAM tithaunAmabhyanujJAnam / padmapurANe sarvadeva. zayanAvartanAdikamukta ythaa| 'pratipar3anadasyotA pavitrA. rohaNe tithiH / zriyA devyA hitoyA tu tithInAmuttamA smtaa| tIyA tu bhavAnyAzca caturthI tat sutasya ca / paJcamI somarAjasya SaSThI protA guhasya ca / saptamau bhAskarasyotA durgAyAzcASTamI smtaa| mAtRNAM navamI protA dazamo vAsu. kestathA / ekAdazI RSINAntu hAdazau cakrapANinaH' / cakra. pANina iti paNa vyavahAra ityasmAt / 'trayodazI tvanaGgasya zivasyoktA cturdshii| mama caiva munizreSTha ! paurNamAsI tithi: smRtA / yasya yasya tu devasya yannakSatraM tithizca yaa| tasya devasya yasmiMzca zayanAvartanAdikam / atra harizayanAdyASAr3hAdividhAnAttatsAhacaryAdanyeSAmapi tathA / jyotiSe'pi / 'vrajati yadA mithanaM vihAya karka tyatvA rAjavivarjitAM tithiM sUryaH / bhavati For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazI tattvam / 105 tadA niyataM dvirASAr3haH surazayanavidhirdvitauye mAsi' / rAjJA candreNa vivarjitAm amAvAsyAm / pUrvaM kRSNapace mithune saMkrAnta iti zeSaH / harinAthopAdhyAyAstu yamaH / 'caurAbdhau zeSaparyyate ASADhyAM saMvizeddariH / nidrAM tyajati kArttikyAM tayostaM pUjayet sadA / brahmahatyAsamaM pApaM ciprameva vyapohati 1 hiMsrAtmakaizca kiM tasya yataiH kAryyaM mahAtmanaH / prakhApe ca prabodhe ca pUjito yena kezavaH / zrASADhazalaikAdazaumArabhya paurNamAsau payyanta viSNornidrAgrahaNarUpazayanasamayaH / ataeva ekAdazyAM zayanamabhidhAya tadAdidinapaJcake karma kathanaM brahmapurANe / varAhapurANoye tu / ekAdazIkAlInamanbe nidraa| grahaNAbhidhAnam / yamasmRtau paurNamAsyAM zayanAbhidhAnam ASAr3haupadasyAnupAdhestatraiva pravRtteH / evaJca brahmapurANe / yadyapi ekAdazyAM prabodhanamuktaM tathApi tadAdidinapaJcakameva prabodhasamayaH / tena varAhapurANe dAdazyAM prabodhAbhidhAnam / yamasmRtau kArttikyA prabodhAbhidhAnaM sarvasamaJjasamiti / evameva zrIdattopAdhyAyAH / kalpatarustu ekAdazyAmeva zayanaM prabo dhazca / yamasma tAvASAr3hIkArttiko padamekAdazoparam ASAr3hasyeyaM kArttikasyeyamiti vyutpacyA na tatpratyayAnupapattiH / apavAdaviSaya ke kvacidutsargapravRttaM rityAhu: zrIbhagavaddAkyam / 'macchayane madutthAne matpArzvaparivarttane / phalamUlajalAhArI hRdi zalyaM mamArpayet' / phalAhArapadamazanagarbhaM tena sarvathA anazanaparatvam / atra malamAsAdikRtavizeSo malimlucatattve'nusandheyaH / viruddha guruvAkyasya yadava bhASitaM mayA / tat kSantavyaM budhaireva smRtitattvabubhutsayA / iti vandyaghaToya hariharabhaTTAcAyyAtmajazrIraghunandanabhaTTAcAyyeviracite titattvaM sma ekAdazItattva samAptam / For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uhAhatattvam / pragAmya kamalAkAntaM vAgIzaM jagatAM prabhum / uhAhakarmaNastattvaM vakti shriirghunndnH| atha uhAhanirNayaH / manuzAtA. tpau| 'amapiNDA ca yA mAturama gotrA ca yA pituH / sA prazastA hijAtInAM dArakaNi medhne'| dArakarmaNi bhAyA svasampAdake karmaNi / tacca kama grhnnruupm| 'sadRzAnAharehArAn' iti ymvcnaat| 'ataHparaM samAvRttaH kuyAhAra. parigraham' iti saMvata vacanAt bhAyAM vinde tetyAdi viSNA. divcnaacc| tena bhAyAtvamampAdakaM grahaNaM vivAhaH / tasya khokArarUpajJAnavizeSasya samavAyaviSayatayobhaMdAt varakanyayovibAhakatva karmatve ataeva kanyApucavivAheSu iti viSNu. purANokta saMgacchate / bhAyA tvasya svarUpasahizeSaNatvena netaratarAzrayadoSa iti vivAhamampAdakadAnAdibhedAt brAhmAdi. bheda: ataeva 'brAhmo vivAha Aiya dauyate zaktyalaGgatA' iti yAjJavalkAvacane sabrAhmAbhidhAno vivAho yasmin uktalakSaNavarAya pAiya yathAzaktyalaGgatakanyA dIyate iti mitAkSarA yasminniti grahaNa ityarthaH / evaJca 'AcchAdya cAyitvA ca zrutazIlavate svayam / Aiya dAnaM kanyAyA brAhmo dharmaH prako. rtitaH' / iti manvAdivacane yahAnapadaM taddIyate yamai grahaNAya iti vyutpattyA kRtyajuTau vahulamiti juTAsiddhamiti / grahaNaparaM na tu bhAvasAdhanaparaM tathAtve dAtureva vivAhakartatvA. ptteH| atra pratyayArthagrahaNanimittIbhUtaprakRtyartha tyAgenaikakartakatvamAhvAnasya sthitaadautydhyaahaaraahaa| yatta 'pANigrahaNikA For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uddAhRtatvam / mantrA niyataM dAralakSaNam / teSAM niSThA tu vijJeyA vidyadbhiH saptame pade' iti manuvacanaM taddivAhagata vizeSa saMskArArthama ataeva niSThetyukta' tathAca ratnAkaraH / ' pANigrahaNikA mantrA vivAhakarmAGgabhUtA' iti vyaktamAha ratnAkaraSTato laghuhArItaH ! 'tatrApi pANigrahaNena jAyA tvaM kRtsra' hi jAyApatitvaM saptame pade' iti vivAhastu pANigrahaNAt pUrvaM vRtta eveti / suvyakta harivaMzauyAtrazaGkapAkhyAne 'pANigrahaNamantrANAM vighna cakre sa durmatiH / yena bhAryA hRtA pUrva kRtodAhA parasya vai' / kRtodvAhA pANigrahaNAt pUrvaM hRtA ityarthaH / 'pANigrahaNasaMskAra: svrnnaasuupdishyte| zrasavarNA svayaM jJeyo vidhiruddAhakarmaNi / zaraH kSatriyayA grAhyaH matodo vaizyakanyayA / vasanastra dazA grAhyA zUdrayotkRSTa vedane' / iti manuvacanAntare'pi uhApANigrahaNayoH pRthakatvaM pratIyate / maithune mithunazabdavAcya strIpuMsasAdhye AdhAnaputrotpattyAdau sA prazastA bhaTTabhASye smatiH / 'na gRhaM gRhamityAhugRhiNI gRhamucyate / tayA hi sahitaH sarvAn puruSArthAn samazna ute' / yAjJavalkAH / lokAnantya' divaH prAptiH pucapaucaprapocakaH / yasmAttasmAt striyaH sevyA bharttavyAtha surakSitAH / sapiNDAmAha matsyapurANam / 'lepabhAjazcaturthAdyAH pitrAdyAH piNDabhAginaH / piNDadaH saptamasteSAM sapiNDA sAptapauruSam' / etat prapacitaM zuddhitattvaM / amapiNDA ca yA mAturiti cakArAt mAturasagotrA ca 'sagotrAM mAturapyeke necchantyuddAhakarmaNi' iti byAsokteH asagotrA ceti cakArAt piturasapiNDA ca viSNupurANe / pitRpakSe saptamauniSedhAt yathA 'saptamIM pitRpakSAca mAtRpakSAcca paJcamIm / uddata hijo bhAyyAM nyAyena vidhinA nRpa / saptamIM paJcamIM parihRtyeti zeSaH / ataeva ekapiTa ataeka 8 For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udAhatattvam / kasyApi pitra pekSayA saptamavarjanAya manuvacane pituriti sArthakaM na varApekSayeti zUlapANimahAmahopAdhyAyaistu kSetra mAtragotnasya vipilakasya kSetrajAdevIjisagotrAvarjanAya pitu. rityuktam udaheta hijo bhAyAmityAdau bhAvini bhuutvdupcaarH| vivAhAnantarameva bhAyAtvaniSpatteH na sagotrAM na samAnapravarAM bhAyAM vindeta mAtastvApaJcamAt piTatastvAsaptamAditi viSaNusUtre saptamIniSedhAca atra mArapadena mAtAmaho lakSaNIyaH / athAtmIyAM strIn piTatasvon mATataH tatpatnIzceti piTatarpaNamiti gobhila sUtre nauniti puMliGganirdezena tatpanauti pRtha gupAdAnena ca mArata iti mAtAmahaparatvavat / anyathA 'aprattAnAM tathA strINAM sApiNDaMga saaptpaurussm| prattAnAM bhartasApiNDA prAha deva: pitAmahaH' / iti ratnAkara takUrmapurANavacanAnmAturvivAhena tapiTakule sApiNDAnivRtta: bhattasApiNDeyana sApiNDaprasiddheH vivAhena ca tasyAH piTagotratvanivRtta: piTasapiNDApiTasagotrAvarjanAdeva tatsiDerasapiNDA ca yA mAturityatra mAturupAdAnaM vyathaM syAt evameva vivekavata: mAtAmahapakSe tu 'sApiNDaMga pAzcapauruSam / paJcamAt saptamAdUI mAta: piTataH kramAt / sapiNDatA nivarteta sarvavarNeSvayaM vidhiH' iti hrinaathopaadhyaaytnaardvcnaat| 'piNDa nivRttiH saptame paJcama vA' iti hAralatAtagotamasUtre paJcama ityaM tasyApi mAtAmahapakSaviSayatvAJca piNDa nivRttirityatra sApiNDayanihattirityAcAramAdha. vauye pAThaH tadA vyakta evArthaH evaJca adattakanyAnAM piTapakSe sApiNDA sAptapauruSaM mAtAmahapakSe pAJcapauruSa sApiNDyaJcaH vavAhamAtre pUrvottaviSNupurANaviSNusUtrAbhyAM 'asamAnArSeyIM krinyAM varayet paJca mATataH pariharet sapta piTataH bauna mArata For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udaahtkhm| 108 paJca piTatI vA' iti paiThInasivacanaikavAkyatvAt trIn paJcetyAmurAdivivAha eva viSayaM kSatriyAdivivAhaviSayaM vA iti vivekakata: asamAnajAtIyA vivAhe naunityAdi vyavasthitavikalpita iti ravAkarAdayaH / asamAnajAtIyA ca muuhaabhibhissiktaadeH| vastutastu naunityAdi adhikadoSArtham anyathA 'mATakhasRpiTavamRduhitaro mAtulasutAzca dharmatastA bhaginyo bhavanti tA varjayet' iti paiThaunasivacanAntarasya kA gatiH / evaJca trIn mATata iti pramAtAmaha vRddhapramAtAmaha mATabandhapekSayA santAne bodavyam / evaM mAtAmahApekSayA mATakhasa. duhitamAtuladuhinostritavAntargatatve'pi pRthak niSedhaH pramA. tAmahApramAtAmahamATabandhusantAnatritayebhyo'pi adhikadoSAya evaM piTapace'pi / yattu mATapiTasambandhA pAsaptamAdavivAhA: kanyA bhavanti / prApaJcamAdanyeSAM matamiti sumantuvacane mATakule'pyAsaptamatvamuktaM tahacanAntaraikavAkyatayA varaM tanmAtaraJca AdAyaiva gaNa nayA bodhyaM santAnavarjane tu na saptama. tvm| kintu vacanAntaraikavAkyatayA mAtAmahAdipaJcAnAmeva paJcamI grAhyA anyathA nAnAthutikalpanA syaat| evamApaJcamAditi paiThInasyukta bIn mATata paJca piTataH ityasya samAnam atrApi mApane varaM tanmAtaraJcAdAya gaNanAyA na virodhaH / etena pAsaptamAditi piTapakSaparam / ApaJcamAditi mAnapakSaparaM 'saptamoM piTapakSAJca mATapakSAcca paJcamIm ityAbanekavacanakavAkyatvAditi nirstm| bhavantItyanena ubhayapakSe khamatamabhidhAya ApaJcamAdanyeSAmityasya ubhayapakSe paramatAbhidhAnenaiva yukttvaat| evaJca sumantuvacane mADhakule saptamavarjanena anyavacanotapaJcamAdivarjane mATapade mAtAmahalakSaNA sphuttv| etena jananyapekSayA vA aprattAnAM tripauruSa 10-ka For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uhaahttvm| miti vaziSThoktAnaDhAkAlaunatripuruSasapiNDApekSayA varApekSayA vA paiThInasyuktamATapakSapaJcamatvavivecanaM nirstm| ataeva yAjJavalkATIkAyAM zUlapANimahAmahopAdhyAyairmAtAmahasyoparyadhaHsapiNDa santatiH paJcamI pariharaNIyetyu taam| evaJca manuvacane cakArATuktavyAkhyAnena mATapiTasagotrAvarjanenaiva tat sapiNDayorniSedhasiddheryadasapiNDeti pRthaguktaM tat sapiNDakanyAparamparAjAtAyA api paJcamausaptamIparyantAyA niSe. dhArdham ataeva vakSyamANatrigotrAt parato yadauti pratiprasavaH sArthakaH sapiNDArUpakanyAmAvavarjane tu vyarthaH syAditi / atra kaivalapiTamATazabdAbhyAM piTamArasambandhitvena piTasapiNDamAtAmahasapiNDa piTabadhumATabandhuparigrahAt tatsantatInAM niSedhaH / bandhu niSedhe nAradaH / 'AsaptamAta paJcamAJca bandhubhyaH piTamATataH / avivAhyA sagotrA ca samAnapravarA tathA / saptame paJcame vApi yeSAM vevAdiko kriyaa| te ca santAninaH marve patitAH zUdratAM gtaaH'| mAdata: piTato bandhubhya iti paJcamIvibhaktirvinigamakAbhAvAt pUrvAparAvadhikArthA bAndhavAzca 'pituH pituH svasuH putvAH piturmAtuH svasuH sutAH / pitu. tulaputcAca vijJeyAH pittbaandhvaaH| mAturmAtuH svasuH putvA mAtuH pituH khasaH sutaaH| mAturmAtulaputcAca vijJeyA mATabAndhavAH' / tena pitAmahabhaginIpucaH pitAmahaubhaginaupucaH pitAmahImrATaputtazceti trayaH piTabAndhavAH / tathA mAtAmahImaginIputlo mAtAmahabhaginIpuco mAtAmahImA putva ti trayo mATabAndhavA bhavanti / ava ca 'jamadagnibharadvAjo vishvaamitraatrigotmaaH| vaziSThakAzyapAgatyAmuna. yo gotra kAriNaH eteSAM yAnyapatyAni tAni gotrANi manbate' iti smateH / gotrANi tattanAmakagovabhAgoni vaMzaparamparA For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uhAhatattvam / prasihamAdipuruSabrAhmaNarUpaM gotraM tena kAzyapIgotraM yasya sa kAzyapagotraH pravarastu gotrapravartakasya munAvartako munigaNa iti mAdhavAcAryaH / evaJca yadyapi rAjanyavizAM pratikhikagotrAbhAvAt pravarAbhAvastathApi purohitagotrapravarau veditavyau tathA yajamAnasyAyAn gotrapravarAn praNItetyuktA paurohityAn rAjanyavizAM praNauteti AzvalAyana iti mitAkSarA ataevAsamAnArSagotrajAmiti brAhmaNAdivarNatrayaviSayamiti sambandhavivekaH tarhi zUTrasya zrAhAdAvadhikArazruteH kathaM gotrocAraNamiti cet 'gonaM kharAntaM sarvatra gotrasyAkSayyakarmaNi / govastu tarpaNe prokta: kartA evaM na muhyati' iti gobhilIyadarzanAdAkAsitatvena 'zUdrANAM mAsikaM kAyaM vapanaM nyaaybrtinaam| vaizyavacchaucakalpaca hijocchiSTasya bhojanam' iti manuvacane cakAramamuccitagotre'pi vaizyadharmAtidezAt pUrvapurohitagotrabhAmitva' prtiiyte| tarhi na samAnagotrAM samAnapravarA bhAyAM vindetetyanena zUdrasyApi sagotrA kathaM na niSiddhAte iti cedanopadiSTAtidiSTagotrasyaiva niSedho na tu atidiSTAtidiSTazUdragotrAdeH anyathAtideze kSatriyavaizyamAno. pAdAnaM vyarthaM syAditi nyAyamUlaM prAguktamanuzAtAtapavacane dvijAtigrahaNaM sagotnAvarjane zUdravyAvRttyarthaM sapiNDasamAnodakatA tu zUdre'pyaviziSTA anyathA 'paJcamAt saptamAdUca mATataH pivataH krmaat| sapiNDatA nivarteta sarvavaNeSvayaM vidhiH' iti| harinAthopAdhyAyatanAradavacane cAturvaNyasAdhAraNaM vaivAhikasApiNDavivecanaM vyarthaM syaat| vaudhAyana: 'sagotrAvedamatyA upayacche nmAvadenAM vibhRyAditi' sumantuH 'piTa. khasamutAM mAkhassutAM mAtulamutAM mAlasagotrAM samAnArSe yoM vivAha cAndrAyaNaM caret parityajya cainAM vibhyAt' iti For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 uhaahttvm| AcAramAdhavIyamadanapArijAtayorApastambaH 'samAnagotrapravarAM samuhAyopagamya c| tasyAmutpAdya cANDAlaM brAhmaNyA. deva hIyate' samAnapravaratva' saMjJAsaMkhyayoranyUnAnatiriktatvena bhinnagotre'pi samAnapravaratvaM yathA vAtsyasAvarNigotrayogaivaM. yavanabhArgavajAmadagnyApnavat pravarA: / ekagotre'pi pravarAnyatvaM yathA takauzikagovasya kuzikakauzikatakozikA: pravarAH / kauzikakuzikabandhulAce ti prvraaH| ato gotrapravarayoH pRthaGniSedha iti sagovA samAnapravarA grahaNamavivAhya strImAvopalakSaNamiti praayvittvivekH| ato'savarNAvivAhe'pi cAndrAyaNaM 'cAndrAyaNena caikena sarvapApakSayo bhavet' iti aapstmbvcnaat| kalau tvasavarNAyA avivAhyatvamAha vRhabAradIyaM 'samudrayAtrAkhaukAraH kamaNDa luvidhAraNam / dvijAnAmasavarNAsu knyaasuupymstthaa| devareNa sutotpattimadhuparke pshorbdhH| mAMsAdanaM tathA zrAhe vAnaprasthAzrama. stthaa| dattAyAzcaiva kanyAyAH punardAnaM parasya c| daurSakAlaM brahmacarya nrmedhaakhmedhko| mahAprasthAnagamanaM gomedhaJca tathA makham / imAn dharmAn kaliyuge vAnAhurmanau. ssinnH'| mAMsAdanaM gomhissaadeH| hemaadripraashrbhaassyyoraaditypuraannm| 'daurghakAlaM brahmacarya dhAraNaJca kamaNDaloH / TevareNa sutotpattidattakanyA prdiiyte| kanyAnAmasavarNAnAM vivAhapa hijaatibhiH| prAtatAyi hijAgrANAM dharmayuDe nihiNsnm| vAnaprasthAzramasthApi pravezo vidhideshitH| vRttakhAdhyAyasApekSamaghasaGkocanaM tthaa| prAyazcittavidhAnacca viprANAM mrnnaantikm| saMsargadoSaH pApeSu madhuparke pazo. bNdhH| dattaurasetareSAntu putratvena prigrhH| zUdeSu dAma gopaalkulmitraaiisaurinnaam| bhojyAvatA grahasthasya tautha For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uhAhatatvam / 113 sevaatiduurtH| brAhmaNAdiSu zUdrasya pakkatAdikriyApi ca / bhRgvagnimaraNaJcaiva brahAdimaraNaM tthaa'| ityAdIni abhidhAya 'etAni lokaguptyarthaM kalerAdau mhaatmbhiH| nivarttitAni karmANi vyavasthApUrvakaM budhaiH| samayacApi sAdhanAM pramANa vedavadbhavet' iti samayaH saMvit sA ca pratijJA 'samayA: sapathAcArakAlasiddhAntasaMvidaH' ityamaroktaH 'saMvidAgUH pratijJAnaM niyamAzravasaMzravAH' iti tenaivokteH saMsargadoSaH pApeSu ityatra vizeSayati praashrH| 'tyajedde zaM kRtayuge tretAyAM praammutsRjet| dvApare kulamekantu kartArantu kalau yuge| kRte sambhASaNAdeva tretAyAM sparzanena c| hApare tvarthamAdAya kalau patati karmaNA' dezaM pApiyutaM evamanyatrApi karmaNA badhAdikarmaNati maadhvaacaaryH| vastutastu kartAraM tu ityanena kartusaMsarganiSedhAt karmaNeti smbhaassnnsprshndhngrhnnetrgurusNsrgprm| ataeva skAnde paradArAbhigAminamupakramya "etaiH saha samAyogaM yaH karoti dine dine| tulyatAM yAti viprendra ! kalau saMvatsare gte'| yAjJavalkATaukAyAM vRhaspatiH kalAvityadhiktatya 'anekadhAkatAH putrA RSibhiryaiH purAtanaH / na zakyante'dhunA kattuM shktihiinairidntnaiH'| dattakaputramAha yAjJavalkAH 'dadyAnmAtA pitA vA yaM sa putro dattako bhvet| tatprakAramAha vaziSTha: 'zukrazoNitasambhavaH putro mAtApiTanimitta kH| yasya pradAnavikrayatyAgeSu mAtApitarau prabhavata: natu ekaM putraM dadyAt pratiTIyAhA sahi santAnAya pUrveSAM strIputraM na dadyAt pratiTIyAt vA anya bAnujJAnAitaH putra pratigrahISya na bandhUnAiya rAjani nivedya nivezanasya madhye vyAhRtibhihatvA pratigTahnauyAditi atastriyA api patyanumatyA dAnapratigrahayoH zruteH pratigraha For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 uddAhatattvam / hutveti zravaNaM vratAdipratiSThAvat brAhmaNahArA home nAvi rum / evaM zUdrasyApIti etayorhomAdhikAraH pazcAdupapAdayiSyate / prapaJcastu malimlucatattve'nusandheyaH / 'gotra Rkthe janayiturna hareddatrimaH sutaH / gotra RkthAnugaH piNDo vyapaiti dadataH svadhA' iti manUkteH atra svadhAzabdaH pitRbhacyArthakaH tathAca guNaviSNuSTatA smRtiH svadhA vai pitRRNAmantramiti janakagotra RkthagrAhitvena tat piNDazrAddhakarttatvena ca pratigrahItureva gotrAdibhAgitva dattakasya pratIyate / kAlikApurANe 'aurasaH cetrajacaiva dattaH kRtrima eva ca' ityAdInupakramya 'piturgotreNa yaH putraH saMskRtA pRthivIpate' | AcUr3Anta' na putraH saputratAM yAti caanytH| cUr3AdyA yadi saMskArA nijagotreNa vai kRtAH / dattAdyAstanayAste syuranyathA dAsa ucyate / Urddhantu paJcamAdarSAtra dattAdyAH sutA nRpa / gRhItvA paJcavarSIyaM putreSTi prathamaM caret' / aurasamAha baudhAyanaH / 'savarNAyAM saMskRtAyAM svayamutpAditamaurasaM vidyAditi' / alaM prakRtamanusarAmaH vyAsaH / ' sagotrAM mAturapyeke necchantyudvAhakarmaNi / janmanAmno ravijJAne'pyudda hedavizaGkitaH / tena mAtAmahasamAnodakAmyavivAhyetyarthaH / etadekavAkyatayA manuvacane cakArAnuSakta' 'mAturasagotretipadaM mAhAmahAsamAnodakAparam / yatta 'mAtuH sapiNDA yatnena varjanIyA dvijAtibhiH ' iti vyAsavacanAntaraM tadyatna neti grahaNAdatizayadoSArthaM mAtRsapiNDasantatikanyA paramparAyAH paJcamIpayryantAyA varjanArthaJca / kazcittu etadvacanasya asurAdivivAhaparatvena tAdRzavivAhe samAnodakApi vivAhyetyAha tatra pramANAbhAvAt / matsyatamahAtantre ' mAturyatrAma guhya' syAt suprasiddhamathApi vA / tannAmnI yA bhavet kanyA mAtRnAmnIM pracacate / pramA For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udAha ttvm| dAdayadi rahIyAt prAyazcitta smaacret| tatazcAndrAyaNaM katvA tAM kanyAM privrjyet'| yattu 'mATanAno yadA kanyA vivAhe kulajA hi saa| viprernAmAntaraM kAyaM tasyAH pitro. rnujnyyaa'| iti rAjamArtaNDIyavacanaM tahAgadAnottarajJAne bodhyam anyathA puurvoktnissedhvaiyaaptteH| gRhsthrtnaakre| 'trivivAhaM kRtaM yena na karoti caturthakam / kulAni pAtayet sapta bhrUNa hatyAvrataM cret'| etahacanaM vartamAnastrautrikaparamiti vdnti| atra pilabandhumaptamaupaJcamIparihAra piTabandhumATabandhuvirahe'pi tayoryogyatAmavalambA saptamIpaJcamI. paryantAyAH kanyAyAH parIhAraH anyathA piTamAtAmahamATamAtAmahaprabhRtipUrvatanapaJcatripuruSAnyatamamAdAya adhastanasaptapaJcAntargatAyA: kanyAyAH piTabandhumATabandhusattve vivAhAbhAvaH tadasattve vivAha iti mahAjanavirodha: syAt eSa evArtho yAjJavalkATokAyAM zUlapANimahAmahopAdhyAyaH etena pituH rmAtuzca mAtAmahoparitanapuruSeSu api piTabandhumAlabandhu nipAto'pi na vivAha ityanena nirdiSTa iti evaJca pitu. rmAtuzca mAtAmahakanyAntarasattve tasyAH parataH tatsahitasaptamau. paryantAyAH parIhAraH evaM bndhntre'pyhm| atra saptamagaNanapratiyogi-piTapitRbandhu-paJcamagaNanapratiyogimAtAmaha-mAta. bandhugotnamAdAyaiva pratiprasave vigotrgnnnm| na tu varagonApekSayA tasya gnnnaayaamprtiyogitvaat| na vA taccatuSTayagotraM parityajya trigotragaNanaM tathAttve zUlapANimahAmahopAdhyAgokta paJcamIkanyAyA vivAhAbhyanujJAnaM noppot| na ca tadevAyuktamiti vAcya maryAdAbhividhisandehe kAryAnvitatvenAbhividheraiva yuktAtvAt tadyathA 'sannikarSe'pi kartavya vigotrAt parato yadi' iti matsyapurANavacanaM sannikarSe'pi For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 116 uhaahttvm| pratiyomicatuSTayApekSayA saptapaJcamAbhyantare vRhanmanurapi / 'asambandhA bhaveda yA tu piNDe naivodakena vaa| sA vivAhyA hijAtInAM vigotrAntaritA ca yaa'| evaM pratiyogicatudhyApekSayA saptamapaJcamagaNane pUrvatra yato yataH santAnabhedaH taM tamAdAya paratrataccatuSTayamAdAya gaNayet yAvat saptama yAvat paJcamaJca yathA vizvarUpasamuccaye 'evamuktaprakAreNa pitRbandhuSu sptmaat| arddha meva vivAhyatvaM paJcamAt mAtRbandhutaH / santAno bhidyate yasmAt pUrvajAdumayata ca / tamAdAya gaNehomAn varaM yAvacca knykaam| varaM yAvaditi tu mAtAmaha. pakSe sumantUta saptamAdigaNanasya varApekSitatvena tatparam / atra pUrvajAdityupAdAnAt pitRbandhupekSayA pUrveSAM SaNAM caturNA pratyekApekSayA saptamapaJcamoddatvaM bandhUnAM paratastu na pratyekA. pekSayA kintu bandhupekSayaiva saptamapaJcamor3a tvaM gaNanAyAM bodhyam evaM yasya sApiNDa vivicyate tasya tagaNanAyAM pUrveSAM SaNAM pratyekApekSayA tatparajAtasaptAndhatamAntarbhAva: pareSAM SasmAntu pratyekApekSayA na gaNanA kintu svamAtrApekSayaiva anyathA khApekSayAdhastanASTamasya svaputvApekSayA saptAntargatatvAt sApiNDaMga syAt ataeva svApekSayA prAktanASTamasya svapitrAdyapekSayA saptAntargatatve'pi na sApiNDya piNDa talle padATabhokta tvarUpasambandhAbhAvAt ataeva hetanirNaye'pi sApiNDavagaNane vojinamArabhyetyuktam evaM mAtAmahApekSayA paJjamagaNanetyapi bodhyam atra ca pitRbandhumAtRbandhu pUrveSAM varjane pitRbandhutvasambandha gaijIbhUtAnAM pituH pitAmahAdimAtAmahAdInAM mAtRbandhu khasambandhavaujIbhUtAnAM mAtuH pitAmahAdimAtAmahAdaunAcca puruSaparamparANAmeva grahaNaM na tu pitRmAtulaputtamAtRmAtulapucatarapitabandhumAtRbandhupitRprabhRtaunAM grahaNaM sambandhavauji. For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uhAhatattvam / vAyogAditi bandhapekSayA gaNane'pi pUrveSAM tattatsantAnabhedakAnAM saptapaJcAntargatAnAM puMsAmeva grahaNaM na tUpadiSTamAtRbandhupitRbandhumAtRvyatirittAnAM mAtAmahyAdipitAmahyAdi strIparamparANAM grahaNam 'pAsaptamAt paJcamAJca bandhubhyaH pitRmAtRtaH' / iti nAradavacane pustvasya vidheyavizeSaNa tvena vivakSitatvAt evameva vivAhatattvArNavaH atra yadyapi pitAmahakhamaputrarUpabandhoyeM mAtAmahAdyAste pitRsapiNDatvena niSiddhAstathApi tabandhupAdAnaM tadapekSayAdhastanasaptamaniSedhAya evaM yadyapi mAtAmahasvasaputvarUpabandhoyeM mAtAmahAdyAste mAtAmahasapigaha tvena niSiddhAstathApi taddan pAdAnaM tadapekSayAdhastanapaJcamaniSedhAya yadyapi piturmAta svarUpatvarUpabandhoyeM mAtAmahA. dyAste piturmAtulaputrasya pitAmahAdyA eveti pUrvavacanai pRthagupAdAnaM vyarthaM tathApi pUrvavadadhastatattatsaptamavarjanAya evaM tadrUpamAtRbandhuhayopAdAnaM tadapekSayAdhastanatattatpaJcamavarjanAya tathA saptamapaJcamamadhye puruSANAM puruSAntareNa vivAhya tvAprasaktaH tatparamparAjAtAyAzca saptamapaJcamAntarvatinyAH kanyAyA avi. vAdyatvaM jeyam ataeva mArkaNDeya puraannm| 'uhahet piTamA. bostu saptamI paJcamI tathA' ityatra strItvena nirdezaH / saptamI paJcamI prityjyetyrthH| ___ eSa saMkSepaH / pitRpitAmahAdInAM saptAnAM santati: sapta. moparyantA nohaayaa| evaM pitabandhuprabhRtisambandhaghaTakAnAM saptAnAM santatiH saptamIparyantA nohAhyA evaM mAtAmahapramAtAmahAdaunAM paJcAnAM santatiH paJcamIparyantA nohAdyA evaM mAtRbandhuprabhRtisambandhaghaTakAnAM paJcAnAM santati: paJcamopaya'ntA nohA hyA bandhutammAnorasattve'pi pitRmAtAmahamAta. mAtAmahaprabhRtyuparitanAnAM paJcAnAM trayANAM saptamIpaJcamI For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 uddAhatattvam / pathyantA nohAhmeti evaJca piturmAtuzca mAtAmahakanyAntarasattve tAmAdAya saptamIpaJcamIparyantAyA: parohAraH evaM banvantarepyU' bandhapekSayA trigotragaNanaM parataH sarvatra / pUrvatastu pitumatuva mAtulaputrarUpabandhorapi svApekSayA zranyeSAM bandhUnAM mAtAmahagotrApekSayA trigotragaNanaM sarvasAmaJjasyaM syAt anyathA pituH pitAmaha dauhitrIkanyAyAH pitAmahabhaginIputrabandhupekSayA trigotvAt parAyA vivAhaH prasajyeta sa cAyuktaH pitRgotrApecayA tasyAstrigotra madhyavarttitvAt / evaM pituH pramAtAmaha dauhitrIkanyAyAH pitAmahIbhaginI putrabandhapekSayA vigotrAt parAyA vivAhaH prasajyeta sa cApyayuktaH pitAmahaubhrAtRputramanvapecayA tasyAstrigotra madhyavarttitvAt / evaM mAtuH prapitAmahadauhitrau kanyAyAH mAtAmahabhaginI putrabandhapekSayA trigotrAt parAyAvivAha prasajyeta sa cAyuktaH / varasya mAtAmahApekSayA tasyAstrigotra madhyapAtitvAt evaM mAtuH pramAtAmahadauhitrau kanyAyA mAtAmahaubhaginoputrabandhapekSayA trigonAt parAyAvivAhaH prasajyeta sa cAyuktaH / mAtAmahaubhrAtRputrabandhapecayA tasyAstrigotra madhyavarttitvAditi / mAtRsapanIvATasantaterapi na vivAhyetetyAha sumantuH 'mATapiTasambandhA saptamAdavivAhyAH kanyAbhavanti zrapazcamAdanyeSAM sarvAH pitRpano mAtarastadambhrAtarastu mAtulAstaduduhitarI bhagindhastadapatyAni bhAgineyAni tAcaM avivAhyAH anyathA saGkarakAri yastathAdhyApayituretadeveti' / yadyapi teSAM mAtulatvenArthAsadduhitRtadapatyayorbhaginotlabhAgineyatve tathApi tadupAdAnaM tayoreva varjanArtham anyArthe punarvacanamiti darzanAt anyAyeM taditarArthamadhikArthamiti yAvat zrAdiSTatvena ca mukhyamAtulato jaghanyatAyukteti anyathaitAH kanyakAH pariNItAH saGkarAtma For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uddAtavam / kAsdharmakAriNyo bhavanti iti tathA'dhyApayitustaddivAhama ntrAdhyApayituretadeva saGgarakAritvamevetyarthaH iti ratnAkaraH zranyathetyava tAH pariNItAH iti paThitaM vyAkhyAtaJca harinA thopAdhyAyaiH tAH kanyakA vivAhitA iti pratisAre / vastutastu zradhyApayiturgu rostathA kanyakA uddAhitAH etadeva saGkarAtmakAdharmakAritvaM bhajanta evetyarthaH / ataeva AdiparvaNi 'prasthitaM tridazAvAsaM devayAnyabravIdidam / gRhANa vidhivat pANiM mama mantrapuraskRtam' / kaca uvAca / 'tvaM bhadre ! dharmataH pUjyA guruputrI sadA mama / yathA me sagururnityaM mAnyaH zukraH pitA tava / devayAni tathaiva tvaM naiva mAM vaktumarhasi / guruputrIti kRtyAhaM pratyAcakSe na doSataH / doSato dRSTadoSataH / vyakta matsyasUke / 'samAnapravarA vApi ziSyasantatireva ca / brahmadAtugurozcaiva santatiH pratiSidhyate' / kAzyapaH / 'saptapaunabhavA: kanyA varjanIyAH kulAdhamAH / vAcA dattA manodattA kRtakautukamaGgalA / udakasparzitA yA ca yA ca pANigTahItikA / agniM parigatA yA ca punarbhU prabhavA ca yA / ityetAH kAzyapenoktA dahanti kulamagnivat / kRtakautukamaGgalA braddakaGkaNA / udakasparzitA udakapUrvaM datteti ratnAkaraH / hArItaH / 'jyeSThe'nirviSTe kanIyAn nirvizan parivettA bhavati parivinno jyeSThaH parivedanIyA kanyA paridAyI dAtA parikarttA yAjakaH te sarve patitA iti' / jyeSThamAha devalaH / 'vahirvarNeSu cAritrAd yamayoH pUrvajanmataH / yasya jAtasya yamayoH pazyanti prathamaM mukham / santAnaH pitaracaiva tasmin yaiSThaM pratiSThitam' / janmaprAthamyAt jyaiSThaM yamajayoH na tu niSekaprAthamyAjjanma prAthamya sandehe mukhadarzanaprAthamyAt jyeSThaM pratiSThitaM vasmin santAnaH pratiSThitaH pitaraca pratiSThitAH / ani For Private and Personal Use Only 118 . Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 uhaaitttvm| viSTe akRtavivAhe akRtAgnihone ca niSThAnirdezAdekadApi jyeSThakaniSThAbhyAM vivAho na karttavyaH agnihotraJca na krtvym| kAlAdarza vArhaspatyam 'ekodaraprasUtAnAmakasmibapi vaasre| vivAho naiva karttavyo gargasya vacanaM ythaa'| matsya sUktamahAtanve'pi / 'ekasmin divase caiva sodarANAM tathaiva c| yugmamuhAhikaM vaya kanyAdAnadayaM tthaa'| pUrvavacane vAsara ityatra vatsara iti proDadezIyAH paThanti vyavaharanti ca / chandogapariziSTa 'deshaantrsthlovaikssnnaanshodraan| veshyaabhissktptitshuudtulyaatiroginnH| jar3amUkAdhabadhirakumakuNTha kvaamnaan| ativRddhAnabhAyAMza kRSisaklAn nRpasya c| dhanavRddhiprasaktAMzca kAmataH kaarinnstthaa| kulaToatta. caurAMzca parivindana duthti| dhanabA SikaM rAjasevaka karSaka tthaa| proSitaJca pratIkSeta varSavayamapi tvrn| proSitaM ydyshRnnvaanmbdaadtismaacret| bhAgate ca punastasmin pAdaM tacchuiye caret' / dezAntaraparibhASAyAM vahanmanuH / 'vAco yatra vibhidyante girirvA vyvdhaaykH| mahAnadyantaraM yatra taha zAntaramucyate / dezanAmanadIbhedAbikaTo'pi bhaveda ydi| tattu dezAntaraM proktaM svayameva svymbhuvaa| dazarAveNa yA vArtA yatra na shruuyte'thvaa'| vRhaspatiH / 'dezAntaraM vadantyeke ssssttiyojnmaaytm| catvAriMzahadantye ke vizadeke tathaiva c| munihayavacanotavAgAdiyojanAdibhedAnAM sAmanasvArthamevaM vyAkhyAyate vitayavaizidhye vizadayojanAbhyantare dvitayavaiziSTye tadupari catvAriMzayojanAnyantare ekavaiziSTya catvAriMzadayojanopari SaSTiyojanAbhyantare vANIgiri mahAnadyantarita. tvabhedAbhAve'pi vaidezyamiti shhicintaamnniH| lauvamAha kAtyAyanaH / 'na bhUtraM phenilaM yasya viSThA cAma, nimnnti| For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uhAhatatvam / 121 medazcobhAdazukrAbhyAM honaM klovaH sa ucyte'| ekahaSaNa ekANDaH paNDa vizeSa iti rmaakrH| zUdratulyAnAha manuH / 'gorakSakAn vANijikAn tathA kaarkushaulvaan| praithAn vAISikAMzcaiva viprAn shuudrvdaacret'| jar3o vikalAntaHkaraNa: hitAhitAvadhAraNAkSama iti yAvaditi mitaakssraa| 'kuNThaH sarvakriyAlama: kuNTho mandaH kriyAsu yaH' iti amarotaH abhAryAn zAstraniSihabhAyAsambandhAn naisstthikbrhmcaarivaanprsthbhikssukhruupaan| nRpasya ceti cakAreNa sakA. nitynuvssyte| kAmataH kAriNaH zrautasmArttanirapekSya khacchandavyavahAriNaH / kulaTa: kulAnyaTatauti parakulATanazaula iti nArAyaNamahAmahopAdhyAyAH teSAmayamAzayaH kulaM parakulam aTati gacchati prApnoti yo dattakaH sa kulaTaH caurAnityatra paurAniti pAThe purajanapraiSthAn dhanavArddhaSikAdivayaM dezAntarasthitaJca jyeSThaM tvarabapi varSavayaM pratIkSeta tatazca pUrvavacane etAn parivindava duSyati ityuktam atra parelakSa. NArthatvAt dvitIyA tatra dezAntarasthakaSisatanRpasatadhanavRddhi prasaktAn prati varSatrayAdUI miti boddhavyam atrApi proSite yatra bAbdapratIkSaNaM taddidyAdharmadhanetarArthaproSitaparaM vakSyamANavaziSTha gotamavacanAt azRNvAnaM pratyaya vyatyayena azrUyamANamiti pariziSTa prakAzakAraH azRNvAna iti pAThastu ratnAkare proSitasya kalyANavArtAmazRNvan varSa pratIkSya parinayanaM karoti tatra samAgate jyeSThe kaniSThaH parivedana zuddhaye parivedanaprAyazcittasya kacchapAdaM caret evamanyatrApi praayshcittsngklnaa'nvessyaa| vaziSThaH 'aSTau dazahAdazavarSANi jyeSTha bhAtaramaniviSTamapratIkSamANaH prAyazcittIbhavatIti' tatra loko 'bAdazaiva tu varSANi jyAyAn dhrmaarthyorgtH| nyAyyaH 11-ka For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 uhaahtsvm| pratIkSitu mAtA zrayamANa: punaH punH| unmattaH kilviSI kuSThau patitaH klIva eva vaa| rAjayakSmAmayAvIca na nyAyyaH svAt pratIkSitam / gotamazca 'hAdazavarSANi pratIkSaNaM brAhmaNastha vidyAsambandha mAtari caivaM jyAyasi javIyAn kanyAmya payameSu Sar3itye ke' iti vidyArtha proSitasya brAjhANasva dArA apatyotpAdanArtha sadabhigamame hAdazavarSANi pratIkSerabrityukA bhAtari jaivamityanena sarvamatidiSTam etenaitadavasIyate vidyAdhanadharmArthaM gatAnAM brAhmaNakSatriyavaizyazUdANAM pramazo hAdazadazASTaSaDvarSANi japaNamiti prAyazcittavivekaH / ratnAkarakazistu zrUyamANe'bhimukhagamanaM prabajite gamanasya nivRttiprasaGgAdityadhikaM gautamauyaM vilikhya proSite bhrAtari jyeSThe vivAhAmnyAdhAne saM kArayitumabhimukhagamanaM javIyasA karttavyaM kRtasanyAse ca tato nitiriti vyaakhyaatm| zAtAtapaH 'lauve dezAntaragate patite bhikSu ke'pi vaa| yogazAstrAbhiyukta ca na doSa: privedne'| yogshaastraabhiyukto| viSayAtyantavirakta iti rtnaakrH| ataeva dakSaH 'vRttihInaM manaH kRtvA kSetra prmaatmni| ekIkRtya vimucyeta yogo'yaM mukhya ucyte'| tena viSayAnAsaktamanasA jauvaparamAtmanoramadacinsanavizeSo yoga iti| chandogapariziSTaM 'nAgnayaH parivindanti na yajJA na tapAMsi c| na ca thAI kaniSThasya yA ca kanyA virUpikA' vikalA yA ca kanyaketi pAThaH shaataatpauye| nAgnayaH parivindantauti jyeSThAnanumatyA ,yathA uzanA 'jyeSThamAtA yadA tiSThedAdhAnaM naiva kaaryet| anujJAtastu kurvIta zaGkhasya vacanaM tthaa'| vshisstthH| 'agrajo'sya yadA nagniradhikAryo'nujaH katham / agrajAnumataH kuryAdamnihotra ythaavidhi'| etena vivAha For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uhAhatattvam / 123 sva numatyApi doSAyeti praayshcittvivekH| vikRtarUpA kanyA'nUDhA jyeSThAkaniSThAyAH sahodarAyA uDhAyA: parivedanAya na bhavati aprasaktapratiSedhAnupapattvA najaH paryudAsahattitvAdetadatiriktAyAM parivedanadoSa iti pariziSTa prakAzakAra: devalastvatra viSaye'gredidhiSu didhiSutvamAha 'jyeSThAyAM vidyamAmAyAM knyaayaamuyte'nujaa| sA cAgre didhiSurjeyA pUrvA ca didhiSuH smRtaa'| vidyamAnAyAmityatra yadyanaDhAyAmiti lokaakssiH| prAyazcittamAha vshisstthH| 'prathAgre didhiSupatiH kaccha hAdaza rAtraM carityA nirvizat tAccaivopAyacchet didhiSupatiH kacchAtikacchau caritvA tasmai datvA punarnirvizeta' iti hAdazarAtra parAkarUpaM nirvizeta anyAmuhaheta tAM kaniSThAM jyeSThAyA barAva upayacchet upapAdayet evaM jyeSThAmapi kaniSThAyA varAya etaccAnumatyarthe zAstreNoktaM na tu tyorpybhimmH| parivedanAdhikAre 'na bhUyazcanAmupagacchet' iti sumantuvacanAt bhavaTevabhaTTataM 'parityaktA ca sA poSthA bhojanAcchAdanena c| aGgiga: 'pAhate tIrthagamane pratijAte ca krmnni| kAlAtyaye ca kanyAyAH kAladoSo na vidyte| aSTavarSA bhavedaurau navavarSA tu rohinnii| dazame kanyakAproktA ata aDDe rjsvlaa| tasmAt saMvamare prApta dazame kanyakA budhaiH| pradAtavyA prayatnena na doSaH kaalttosstH'| kAladoSasya viSayo rAjamArtaNDIye vyktiibhvivyti| yamaH / 'kanyA hAdazavarSANi yA'pradattA grahe vaset / brahmahatyA pitustasyA: mA kanyA varayet svym'| mhaabhaarte| 'viMzaharSaH Sor3azavarSI bhAyAM vindeta nagnikAm / ato'pravRtte rajasi kanyAM dadyAt pitA sktt| mahAdoSaH smRdenamanyathaiSa vidhiH staam'| nanikA'nAgatArtavA anyathA For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 124 Acharya Shri Kailassagarsuri Gyanmandir uddAhatatvam / pravRtte rajasi avikAzyapau 'piturgehe ca yA kanyA rajaH pazyatyasaMskRtA / bhrUNahatyA pitustasyAH sA kanyA vRSalI smRtA / yastu tAM varayet kanyAM brAhmaNo jJAnadurbalaH / zrazrADeyamapaktiyaM taM vidyAddRSalIpatim / yattu manuvacanam / 'kAmamAraNAttiSThedagTahe kanyarttumatyapi / na caivainAM prayacchettu guNahInAya karhicit' / iti manaktaguNahaunasadbhAvamAtraviSayam / cataeva guNavate'STavarSanyUnApi deyetyAha manuH / 'utkRSTAyAbhirUpAya varAya sadRzAya ca / aprAptAmapi tAM kanyAM tasmai dadyAda yathAvidhi / aprAptAmaprAptavivAhaprazastakAlAm / smRti: / ' saptasaMvatsarAdUI vivAhaH sArvavarNikaH 1 kanyAyAH zasyate rAjanranyathA dharmagarhitaH / rAjamArttaNDIye / 'ayumma dubhaMgA nArI yugma ca vidhavA bhavet / tasmAdgarbhAnvite yugma vivAhe sA pativratA / mAsatrayAdUrddha mayummavarSe yugmaM ca mAsatrayameva yAvat / vivAha zuddhiM pravadanti sarve vyAsAdayo jyotiSi janmamAsAt / ASAr3ha dhanadhAnyabhogarahitA naSTaprajA zrAvaNe vezyA bhAdrapade iSe ca maraNaM rogAnvitA kArttike / pauSe pretavatau viyogabahulA caitre madonmAdinau andheSveva vivAhitA sutavatI nArI samRddhA bhavet / graste tathA yuddhe pitRRNAM prANasaMzaye / atipror3hA ca yA kanyA nAnukUlyaM prataukSate / ativRddhA ca yA kanyA kuladharmavirodhinau / avizaddApi sA deyA candralagnabalena tu' / bhujabalabhIme / 'grahazaDimabdazuddhi zuddhi mAsAyana divasAnAm / arvAk dazavarSebhyo munayaH kathayanti kanyakAnAm / dazavarSAbhyantare zuddhau grahAbdAdInAM vizeSopAdAnAt tadUva tAvamAvAniyamaH / atraiva viSaye 'maGgavyeSu vivAheSu kanyAsaMvaraNeSu ca / dazamAsAH prazasyante caitra pauSavivarjitAH' iti 1 rAja I For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uddAhatattvam / rAjamArtaNDoktam etadekavAkyatayA pUrvavacane'vizuddhetyetAvamAtraviSayaM na tu malamAsazukrAstAdisamayAzuddipratiprasavaparaM tasyAH strISu sAdhAraNatvena pratiprasavAsparzAta katyacintAmaNyAdiSu gocarAdyapratiprasavasamayAzuddhipratiprasavayoH 125. prakaraNabhedenopAdAnAcca 'kAlAtyaye'pi kanyAyAH kAladoSo na vidyate / ityaGgirasautamapi tathaiva 'udagayane ApUryamANe pace kalyANe nakSatre caur3akarmopanayanagodAna vivAhAvivAhaH sArvakAlikaH ityapare ityAzvalAyanavacane'pi sArvakAlika ityanena prAguktavacanaikavAkyatayA dazAbdottare khoktodagayanAderaniyama uktaH ataeva garbhakRtyAdipratiprasavavanmalamAsAdAvatipraur3hA vivAhe pratiprasavaH kenApi viziSya noktaH aGgirovacane zravRtte tIrthagamane iti tu 'malamAse'pyanAvRttaM taurthamAnamapi tyajet' iti darzanAnmalamAsAdipratiprasavaparaM smRtyarthasandehe smRtyantarasaMvAdAdevArthanirNaya iti nibandhAraH 'bhAvino'rthA bhavantyeva haThenAnicchato'pi hi iti matsyapurANoktAvazyambhAvizubhAzubheSu grahAdidoSazAntyarthaM homahiraNyAdidAnaM vivAhAt prAkkarttavyaM bhagavatyA rukmiNyA bhaviSyaddivAI tathA darzanAt yathA bhAgavate 'cakruH sAmargaya jurmantrairbadhvA rakSAM dvijottamAH / purohito'tharvavide juhAva grahazAntaye / hiraNyarUpyavAsAMsi tilAMca gudd'mishritaan| prAdAnatha viprebhyo rAjA vidhividAMvaraH / ataeva dIpikAyAM 'ye grahAriSTisUcakA:' ityamena grahANAM pUrvasiddhapApabodhakatvamiti na tu pApajanakatvam / tathAca matsya purANam / "purA katAni pApAni phalantyasmiMstapodhanAH / rogadaurgatyarUpeNa tathaiveSTabadhena ca / tavighAtAya vakSyAmi sadA kalyANakArakam ' / ataeva yAjJavalkAH / 'deve puruSakAre ca karmasiddhirvyava For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 udaahttvm| sthitaa| tatra devamabhivyaktaM pauruSa paurvdehikm'| karmasiddhiH zubhAzubhakarmasiddhiH pUrvakAlInadehena puruSaniSyatra sukataM duSkataJca phalonmukhaubhUtaM sudaivaM durdaivaJcatyukta masyapurANaJca 'pratikUlaM tadA daivaM pauruSeNa vihnyte| maGgalAcArayuktAnAM nitymutthaanshaalinaam'| pauruSeNaihikadaihikayAgAdinA utthAnazAlinAM karmArambhavatAM tatasa amukasva pramukAyA vA vivAhe grahAdisUcanIyadoSopazamanakAma iti hiraNyadAnAdau prayojya grahahome tu prAkRSNenetyAdi mantrAH sarvavedasAdhAra yAH purANokatvAt tathAca matsyapurANam / 'AkRSNeneti sUryAya homaH kAryo dvijnmnaa| prApyAyakheti somAya mantreNa juhuyAt punH| agnima divomantramiti bhaumAya kautyet| agne vivasvaduSaSasa iti somamutAya c| vRhaspate paridIyA ratheneti gurormtH| zukrante'nyaditi caiva zukrasyApi nigdyte| zanaizcarAyeti puna: zabodevauti homyet| kayAnacitra aabhuvduutiiraahorudaahRtm| ketu kaNvaviti kuryAt ketuunaamupshaantye| ataH eva bhavadevabhaTTe nApi tathA likhitm| matsya sUkte 'bhUkampAdena doSo'tra vRddhizrAddhe kRte'pi vaa| atha knyaadaanaadhikaarH| viSNuH 'pitA pitAmaho bhAtA sakulyo mAtAmaho mAtA ceti kanyApradaH pUrvAbhAve prakRtisthaH paraH paraH' iti prakRtisthaH paatityonmaadaadirhitH| aprakRtisthena pitrAdinA kRtamapya katameva tadAha nAradaH / 'svatantro'pi hi yat kAyaM kuryAdaprakRtiM gtH| tadapyakatameva sthAdasvAtantrasya hetutH'| piDhatvAdinA svatantro'pi san aprakatisthatvena hetunA paratantro bhavati tadA tatvataM vAgdAnAdikamakatameva yadi tu vivAho nivRttaH sadA pradhA; For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uddAhatattvam / 127 1 nasya niSpannatvenAdhikAravaikalyAsa tasya punarAvRttiriti / mAtuH pUrvaM mAtulo bodhyaH yathA nAradaH / ' pitA dadyAt svayaM kanyAM bhrAtA vAnumataH pituH / mAtAmaho mAtulazca sakulyo bAndhavastathA / mAtA tvabhAve sarveSAM prakRtau yadi varttate tasyAmaprakRtisthAyAM kanyAM dadyuH khajAtayaH / ityarddhamadhikaM parAzarabhASye mAdhavAcAyryeNa likhitaM mAtuH kanyAdATatve vRzrAvAbhAvo bodhyaH bAndhavaH pitAmahaH viSNuvacanaikavAkAtvAt evameva ratnAkaraH evaJca sakulyapitAmahayornAradoktakramo na grAhyaH kintu viSNuktavacyamANayAjJavalkayoktakramo grAhyaH pAThakramAcchAbdakramasya balavattvAt tasyAmityanena mAturupasthitatvAt svajAtaya ityanena mAtAmahamAtuletaramAtRpakSasakulyA uccante / saMskRtAnAmadhikAramAha yAjJavalkAH / 'asaMskRtAstu saMskAryyA bhrAtRbhiH pUrvasaMskRtaiH / bhaginyava nijAdaMzAddattvAMzantu turIyakam' / asaMskRtA bhrAtaraH bhaginyaca pUrvasaMskatairupanIteH / anyathA mantrapAThAnadhikArApatteH turIyakaM vivAhocitadravyamiti dAyatattvaM vivecitam / tatra vivAhocitadravyadAne saMskRtAsaMskRtabhedAnupayogAt pUrvasaMskRtairiti kanyA saMskAra evaM upayukta tathA pitA pitAmaho bhrAtA sakulyo jananI tathA / kanyApradaH pUrva nAze prakvatisthaH paraH paraH / aprayacchan samApnoti bhrUNahatyA - mRtAvRtau / gamyanvabhAve dAtRRNAM kanyA kuyyAt svayaM varam / sakRt pradIyate kanyA haraMstAM cauradaNDabhAk / dattAmapi haret kanyAM zreyAMzvevara zravrajet' / tathetyanena nAradoktamAtAmahAdyAH samuccitAH / gamyaM savarNatvAdinA khaprApaNArhaM varaM svapradAnena patiM kuyyAdityarthaH / 'dattAtmA tu svayaM dattaH' iti yAjJavalkayokta svayaM dattaputrasya vAdanavat dattAM For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 uddAhatattvam / vAgdattAm iyaM kanyA amukAya dAtavyeti pratizrutAmiti yAvat zrazca vizeSamAha nAradaH / 'brAhmAdiSu vivAheSu paJcasveSavidhiH smRtaH / guNApecaM bhaveddAnamarAsurAdiSu ca triSu' / eSa vidhiH sakRddAnavidhiH / gotamaH / pratizrutyApyadharmasaMyuktAya na dadyAditi' adharmo'va dAnAnarhatAprayojaka iti vivAdaratnAkaraH / vaziSThaH / ' kulazIlavihInasya paNDAdipatitasya ca / apasmAra vidharmasya rogiNAM vezadhAriNAm / dattAmapi haret kanyAM sagotroDhAM tathaiva ca' / nAradaH / 'pratigTahya ca yaH kanyAmaduSTAmutsRjennaraH / vineyaH so'rthadaNDena kanyAM tAmeva coha'het' / vineyo daNDanIyaH / brAhmAdInAha yAjJavalkAH / 'brAhma vivAha zrAhvaya dIyate zaktyalaMkRtA / tajjaH punAtyubhayataH puruSAnekaviMzatim / yannasthAyartvije deva zrAdAyAstu goyugm| caturdazaprathamajaH punAtyuttarajazca SaT / ityukvAcatAM dharmaM saha yA dIyate'rthine / sakAyaH pAvayettajjaH SaDvaMzyAMzca mahAtmanA / Asuro draviNAdAnAda gandharvaH samayAnmithaH / rAkSaso yuddhaharaNAt paizAcaH kanyakAcchalAt' / ekaviMzatimiti daza pUrvAn dazAparAn / zrAtmAnazcaikaviMzatimiti manuvacanasamAnArthakaM punAti pitrAdIn pApAnnarakAca samuddharati puttrAdIn niSpApAn janayati zrAtmAnamapi niSpApaM karoti AdAyeti goiyaM varAdugTahItvA tenaiva saha kanyAdAnamASaH saha gomithunena ceti devalavacanAt sahadharmaccaratAmiti niyamaM kRtvA kanyAdAnaM kAyaH kaH prajApatirdevatA'syeti prAjApatya ityarthaH / zAstrIya saMkhyA niyamam / vinA dhanagrahaNAdAsuraH ato nArSasya tathAtvaM kanyAvarayoH paraspararAmAda yaH samayaH tvaM me bhAyyA tvaM me patiriti nizcayaH sa gAndharvaH 1 yuddheti balAtkAropalakSaNam / 'prasahya kanyAharaNaM rAcamro For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uhaahttvm| (29 vidhiriSyate' iti manuvacanAt chalamAha mnuH| 'suptAM mattAM pramattAM vA raho ytropgcchti| sa pApiSTho vivAhAnA paizAca: kathito'STamaH' / evambhUtatyAgAnansaragrahaNe brAhmAdyaSTanAmako vivAha iti vrslaarthH| gAndharvAdau vidhimAha devalaH / 'gAndharvAdivivAheSa vidhirvaivAhiko mtH| kartavyaca vibhivarNaiH smyenaagnisaakssikH'| kSatayonyA api saMskAramAha yAjJavalkAH / 'akSatA ca kSatA caiva punarbhU: saMskRtA puna:' iti vRtAbhyatAtvAdinA niyogadharmamapakramya manuH / 'yasyA. niyeta kanyAyA vAcA satya kute ptiH| tAmanena vidhAnena nijo vindeta devrH| yathAvidhyabhigamyainAM zulavastrAM zuci. vratAm / mithomajetApramavAt mat mhtaahtau'| prAgarbhagrahaNAt sakkalamanopadezAcca yasmai vAgdattA tasmaivApatyaM bhava. tauti kulkbhttttH| etaca kanyAmumatimattve tadanumatyA tu netyAha vshisstthH| 'kanyAyAM dattazulkAyAM miyate yadi shulkdH| devarAya pradAtavyA yadi knyaanumnyte| adbhirvAcA pradattAyAM biyetoDa varo ydi| na ca mantropanItA syAt kumArI pitureva saa'| prAgvacanaM manorapi mantropanautA pANigrahaNamancajanyasaMskAravatI kumArI pitureva seti anyasmai yAdRzena sambandhena pitrA vivAhyate tAka piTasambandhavatI etatparameva 'nodakena na vAcA vA kanyAyAH patirithate / pANigrahaNasaMskArAt patitvaM maptame paTe' iti ymvcnm| kanyAyAH sakahAnantu pANigrahaNasaMskArayunAkanyAdAnaviSayaM kAtyA. ynH| 'anekebhyo'pi dattAyAmanur3hAyAntu yatra vai| varAgamazca sarveSAM labhetAdyavarastu taam| pazAhareNa yahattaM tasyAH pratilabheta saH / tathA gacchat samUr3hAyAM dattaM pUrvavaro haret' varI vivAhopasthitaH tathA 'pradAya zulkaM gaccheda yaH kanyAyAH For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uhAhatatvam / strIdhanaM tthaa| dhAryA sA varSamekantu heyAmyamI vidhAnataH / atha pravRttirAgacchat pratIkSeta smaatrym| prata UI pradAtavyA kanyAndhI ythecchtH| prhttiraagmnvaartaa| manuH / 'maGgalArtha vastyayanaM yajastAsAM prjaapteH| prayujyate vivAheSu pradAnaM khAmba kAraNam / pANigrahaNikA mantrAniyataM dAralakSaNam / teSAM niSThA tu vijJeyA vihadbhiH saptame pde'| khastyayanaM kuzalena kAlAtivAhanahetukaM karaNasAdhanAt kana. kadhAraNAdi prom khastiM bhavanto brUvanviti ca yazca prajApatidaivato vaivAhiko homastatsarve maGgalArtham abhimatArthasiddhimaGgalaM tadarthamavaidhavyArthamiti yAvat / vAmyakAraNantu pradAnaM na tu vAgdAnaM ratnAkarakatApi pradAne naiva kanyAyAM dharasya svAmyaM Ayate kanyAdAtuH svAmyaM nivarttate iti vyAkhyAte niSThA bhAyAtvasya samAptirUpA saptame pade gatAyAM kanyAyA. miti bodhym| tadAnIM gonApahAramAha laghuhArItaH / 'khagovAda nazyate nArI bivAhAt saptame pde| patigotreNa kartavyA tasyAH pinnddodkkriyaa'| pANigrahaNAdapi piTagovApahAramAha shraaddhviveke| vRhaspatiH / 'pANigrahaNikA mantrAH piTagotrApahArakAH / bhargoitnekha nArINAM deyaM piNDodakaM ttH'| yattu sapiNDa nasya gotrApahAritvapratipAdakava. canaM 'saMhitAyAntu bhAryAyAM spinnddiikrnnaantikm| paitrika bhajate gotramUDantu ptipaitrikm'| iti kAtyAyanIyaM tatzAkhyantarIyaM shissttvyvhaaraabhaavaat| ataeva anumantritA guru gotreNAbhivAdayeta iti gobhiloktaM saptapadIgamanAnantaraM patyurabhivAdanaM tatpatigove karttavyamiti bhahanArAyaNa ruktam etena pilagoveNeti saralAbhavadevabhaTTAbhyAmukta heym| etatpatya. bhivAdAnta eva sAmamAnAM vivAhaH tAvubhau tata: prati For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udAhatatvam / virAtramamAralavaNAnAzinI brahmacAriNI bhUmau saha sayoyAtAmiti tatsUtre tata: prabhRti vivAhakarmaNa jahamiti bhaTTanArAyaNa vyaakhyaanaat| ataeva tatpatyabhivAdanAnantaraM bhava. devenApi prAyazcittahomavAmadevyagAnadakSiNA likhitAH / yajurvedinAntu prekSakAbhimantraNAnar3acarmopavezanAnto vivAhaH AcAryyAya varaM dadAtauti pAraskarasUtreNa tadanantaraM varazabda. vaathgvaadidkssinnaadaansyottvaat| ataeva 'vivAhAdiH karmagaNo ya ukto garbhAdhAnaM zuzruma yasya caante| vivAhAdA. vekamevAtra kuryAt zrAddhaM nAdI karmaNa: karmaNaH sthAditi' chandogapariziSTavacane vivAhAdiriti samazanIyacarahoma. gRhapravezayAnArohaNa catuSyathAmantraNAkSabhaGgasamAdhAnArtha-homa. caturthIhomAdizabdena grhnnm| eSu vivAhAdigarbhAdhAnAntakarmasu ekameva zrAJca kAryamiti shraaddhvivekH| ataH samazanIyacaruhomAdayaH sAGgavivAhAdbhivA iti / tatazca nAzaucaM rAjJAM rAjakarmaNautyadhikatya na devapratiSThAvivAhayoH pUrvasaMbhUtayoriti viSNusUtreNArabdhavivAha eva azaucAbhAvo na tu samazanIyacaruhomAdau vivAhArambhazca vRddhizAI 'vratayajJavivAheSa zrADe home'rcane jpe| prArabdha sUtakaM na syAdanAradhe tu suutkm| Arambho varaNaM yajJe saGkalyo vratajApayoH / nAndI. zrAddhaM vivAhAdau zrADe pAkapariSkiyA' iti rAghavabhatavacanAt pAkaparikriyeti sAgnerdarzazrAddhaviSayaM tatra tasya taduddharaNasya asaadhaarnnaantvaat| na caivaM vivAhapUrvakatena nAndI. mukhazrAina sarveSAM zrAddhavattvAt sarveSAmevArambho bhUtaH iti vAyaM vivAhArthaM kRtavRddhizAhasamazanauyAdInAmArambhakatvA. bhAvAt uddezyatvagarbhakatvAdArambhapadArthasya anyathA anyArthavaraNAdAvanyArambhaH syaat| akSabhaGgAbhAvAt tadartha homAkaraNe / For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 uhaahtttvm| vivAhA) katAhena tasyApyArambhAdAradhAkaraNe pratyavAyaca syaat| ataeva anyAdhAnArthe vivAhArthe vA kate zrAddhe'zauce tu na vaikhadevasya garbhAdhAnasya vA karaNam / evaJca vivAhakAle. 'zauce samazanIyacarahomAdayo'zaucagate mahAvyAvRtihomaprAyazcittaM kRtvA karttavyAH / 'gauNeSu teSu kAleSu karma coditamArabhet / prAyazcittaprakaraNa protAM niSkRtimAcaret' iti bhara. haajvcnaat| gauNakAlamAha hrihrpddhtau| 'yahAgAmikriyAmukhyakAlasyApyAntarAlavat / gauNakAlatvamicchanti kecit prAvanakarmaNi' / antarAlavat madhyakAlasyaiva zrAddhacintAmaNisatyatattvArNavayoH 'evamAgAmiyAgIya mukhyakAlAdadhastanaH / khakAlAduttaro gauNaH kAlaH pUrvasya krmnnH'| evaJca sarvANyevAnvAhAryavantIti gobhilayoNa 'yacchAI karmaNAmAdau yA cAnta dakSiNA bhvet| amAvAsyAM hitoyaM yadanvAhArya vidurbudhaaH'| iti rahyAntare nAndaumukha zrAddhadakSiNayoranvAhAryatvapratipAdanAt rahyotakarmaNAmAdyantAGgatvena nAndImukhazAidakSiNAniyamAbhidhAnAt vivAhamAtrasya grAhya karmatvena tadAdau vRddhivAdamavazyaM kartavyaM tatrAdyavivAhe pitrA tat kartavyaM 'svapilabhyaH pitA dadyAt sutsNskaarkrmnni| piNDA. nohahanAtteSAM tasyAbhAve'pi tat kramAt / iti chandogapariziSTAt sutasaMskAragrahaNAt putrasya vivAhAntare pitrA nAbhyudayika kAryam Adyena saMskArasiddhau dvitIyAdestadajanakatvAt tathAcAkhalAyanaradyapariziSTaM 'saumantonayanaM prathame garbha sImantonayanasaMskAro garbhapAvasaMskAraH' iti zrutiriti garbha pAvayorayaM mArbhapAtraH garbhasya udarasthasya pAtrasya tadAdhArasya striyA iti klptruH| haariito'pi| 'sakattu kRtasaMskArA: saumantena dijstriyH| yaM yaM garbha prasUyante sa garbha: saMskRtI For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uhAhatattvam / 133 bhavet / atra satat saMskRtapAvajAtAnAM sarveSAM saMskArAbhidhAnena pratyeka kRtajAtakarmAdisaMskArANAM sutarAM saMskRtatvaM satat kRte kRta: zAstrArtha iti nyaayaat| piNDAniti zrAddha paraM kanyApucavivAheSu iti zrAividhAyaka viSNu purANaikavAkya. tvAt tadekavAkyatayA ekazeSAt sutasaMskArakarmaNotyala suta. padaM kanyApucaparam / aA uhhnaaditybhividhaavaang| tasyAbhAve'pi saMskAryakramavAdhakasya piturabhAve'pi punaranyaH saMskArya: mapiNDAdirvA tatkramAditi 'citraM karma yathAna kai. raGgarUnmaulyate zanaiH / brAhmaNyamapi tahat syAt saMskArai. vidhipuurvkaiH'| ityaGgiramokta phalabhAgitayA tasya pradhAnasya kramAtteSAM pitRNAM ddyaat| tatazca saMskArya pittAditrayamAtAmahAditrayebhyaH zrAddhaM kuryaat| na ca saMskArya pitaramAdAya teSAM pituH saMpradAnabhUtAnAM tatkramAdityanena pituH pravezAt pituH prapitAmahetara paJcAnAmiti nArAyaNopAdhyAyamataM yuktamiti vAcyaM pitranuvezena saMskArya piTapitAmahaprapitAmahAnAM zrAddhe tanmAtAmahapakSasyaiva 'pitaro yatra pUjyante tatra mAtAmahAdhruvam' ityanena yuktatvAt na vA teSAM saMskartapitRRNAM saMskArya pituH piTagaNamAtAmahagaNAnAM vA grahaNaM tatkramAdityanupapatteH tathAhi Adhe saMskartaranupAttatvena tcchbdaadnupsthitiH| hitIye teSAmityanenaiva prakAntatvena tathAvidhAnaM prAsyA tatkramAdityasyAnuvAdakatApattirUpAnupapattiH evaM tasyAbhAve viti maithilapAThe prakrAntavyavacchedakatukAreNa hitoyapakSasya sutarAM bAdhita. tvmiti| tatazca teSAmiti nirvishessitpittmaanpraamrshkmiti| evaJca dhAvApi saMskArya devadattAdipituriti pryojym| nAndomukhe tu chandogaryoSitAM zrAI na karta For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 134 uddAhatazvam / / vyam / 'na yoSiAH pRthagdadyAdavasAna dinAdRte / khabhartRpiNDamAtrAbhyastRptirAsAM yataH smRtA' iti chandogapariziSTe paryudastatvAt na ca avasAnadinetaratra yoSiyo'pRthagdadyAn yataH svabhartuH piNDAMzebhya ubhayoI zyakadattebhya eva yoSitAM tRptiH puruSANAM yoSijjIvanAdau pRthakpiNDAdapi tRptimattvAt yoSitpadamapi sArthakamiti vAcyaM tathAtve'vamAnadinAhate iti vyarthaM syAt tathAhi pariprApta yoSitAM zrApRthaktva'. vidhIyate kiMvA apRthak zrAddha' viziSTaM vidhIyataM nAdyaH amAvasyAdau yoSiddAnAprAptau kathaM tadandyA'pRthaktvamAtra vidhAnaM na ca amAvAsyAyAM pitRbhyo dadyAdityatra prete piTatvamApanne sapiNDIkaraNAdanviti viSNupurANIyena yoSitAmapi piTatvAt zrAdaprAptiriti vAcca pitRbhyo dadyAdityatra pitRpadaM na prAptapitRlokamAtraparam / kintu pitRpitAmahaprapitAmahamAtraparam asAvetatta iti yajamAnasya pitre asA vetatte iti yajamAnasya pitAmahAya asAvetatte iti yajamAnasya prapitAmahAyeti zrutyAdyekavAkyatvAt 'trayANAmudakaM kAryaM triSu piNDaH pravarttate / caturthaH sampradAtaiSAM paJcamo nopapadyate iti manuvacane trayANAmityanena pitRpitAmahaprapitAmahAnAM patonirapekSANAM tarpaNavaha vatAtvAvagamAcca mAtAmahAdilAbhastu 'pitaro yatra pUjyanta e tatra mAtAmahAdhruvam / zravizeSeNa karttavyaM vizeSAnarakaM vrajet' iti vRddhayAjJavalkAvacanAt mAtAmahA iti tadAditrikaparam ityAdi bahuvacanAntA gaNasya saMsUcakA ityuktaH zrAddhetikarttavyatAyAM mAtAmahAdivikopAdAnAcca / nAntyaH tadA hyavasAnadinAita iti vyarthaM syAt avasAnadine tu 'dhruvANi tu prakurvIta pramautAhani sarvadA' iti chandogapariziSTavacanena strISu'sayoH For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uddAtam / 135 vAdhAraNatvena zrAddhaprAtyA 'strINAmapyevamevaitadekoddiSTaM prakau - rttitam / mRtAhani yathAnyAyaM nRNAM yaddadihoditam' iti mArkaNDeya purANoyena ca vizeSataH zrADaprAyA ca viziSTavidhitvAnupapatta eH tasmAdavasAnadinAdRta iti vAkyasya sArthakatvAya pRthak padamevAnuvAdaH na ca vaiparItya tathAtve vAkyAnuvAdaH syAt avyayapadAnuvAde tu vibhakternAnuvAdakateti evamevezAnanyAyAcAyyAH tasmAt 'mAtRzrAddhantu pUrvaM syAt pitRRNAM tadanantaram / tato mAtAmahAnAcca vRddhau zrAI trayaM smRtam, iti zAtAtapavacanAt 'zranvaSTakASvaSTakAvadagnau hutvA devapUrvakameva mAtra pitAmaha prapitAmahyaM pUrvavadabrAhmaNAn bhojayitvA' iti viSNustrAt 'mRtAhani tu karttavyA svauNAmapyuttarakriyA' iti viSNupurANAt 'zrAddha' sapiNDakaM kuryyAt svasUtroktavidhAnataH / zranvaSTakAsu vRddhau ca gayAyAJca tayAhani / mAtuH zrADa pRthak kuyAdanyatra patinA saha' iti / DizrA ca mAtrAdigayAyAM pitRpUrvakamiti torthacintAmaNiSTatavAyupurANavacanAt vRddhAnvaSTakA'vasAnaTinagayAnimittakazrAddhaharaNeSu na yogiddhA ityAdinA chandogetaro'vasAna dinetaratra vRyAdau yoSikAH pRthak zrAdAyAnaM dadyAt chandogo vRyAdau yoSiyo na dadyAt avasAnadine tu chandogAcchandogobhayameva yoSiddhAH pRthaka dadyAdityarthAt siddham / tatazca prAdau chandogayoSitAM kathaM tRptirityA kAGkSAmutthApya uttarAdhAnvaya iti / etadarthameva svasUtroktavidhAnata ityukta sUtreti gRhyazAstraparam anyatrAmAvAsyAdau patinA saha bhogyaM zrAddhaM karttavyamityevArtha: asAvetatta iti yajamAnasya pitre iti prAguktazrutyA zrADe patnInirapekSapitrAdibodhikayA 'sapiNDaukaraNAdUI yat piDhabhyaH pradIyate / For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 136 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uddAhatam / sarveSvaMzaharA mAtA iti dharmeSu nizcayaH' iti smRtyA bhartRdattazahArakatvabodhikayA ca ekavAkyatvAt anvaSTakAyAntu sAgnerevAdhikAraH viSNuvacane hi hutvetyanenAgniprAteragnAviti grahaNaM tanniyamArthaM na ca anagnau nAmagnIkaraNa home viprapANyAdividhAnAdatrApi tatheti vAcya' prakRtibhUtazrAddha vidhyuktaHsya AdhArAntarasya vikRtibhUtazrAddhavizeSasya vihitAdhAreNa bAdhAt zaramayavarhiSA kuzamayavarhirbAdhavat navAlokikAgnIhoma: na paitrayajJiyo homo laukikAgnau vidhIyate iti manunA niSedhAt / vAcaspatimizro'pyavam / prAguktaparyudAmAt vRddhizrAddhe chandogapariziSTena 'SaDbhyaH pitRbhyastadanu zrAddhadAnAmupakramet' ityupakramya SamAmevAnuSThAnamuktaM na tu mAtRNAmiti etena SaDbhyaH iti jIvanmAtRka viSayamiti nirastam / jIvanmATakeNa chandogetareNa pitAmachyAdonAM khADe kriyate jIvantamatidadyAddA pretAyAnodake dvija:' iti chandogapariziSTAt jauvantamityatra nimitta vizeSatvena puMstvamavivakSitam / ataeva laghuhArItenApyuktaM 'khena bhartA sahaivAsyAH sapiNDIkaraNaM striyAH / ekatvaM sA gatA yasmAccarumantrAhutivrataiH / tasmin sati sutAH kuryuH pitAmahyA sahaiva tu / tasyAJcaiva tu jIvantyAM tasyAH zvazruti nizcayaH / piturdezAntarasthAyitve ca tatpratinidhitvena pucAdinA vRddhizrAddhaM karttavya tathAca hArItaH / 'jIvati pitari NAmarthAdAnavisargAkSepeSu na svAtI kAmaM daune proSite cAtiM gate jyeSTho'thazcintayet' iti arthAn dRSTAdRSTaprayojanAni / dakSo'pi / 'Rtvika putrI gurubhratA bhAgineyo'tha viTapatiH / ebhireva hutaM yat syAttaDutaM svayameva hi' / svayaM pravRttasthApi RtviktvamAha vivAdacintAmaNau nAradaH / Rtvik ca For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uhaahtttvm| vividho dRSTaH pUrvajaSTaH svayaMvataH / yadRcchayA ca yaH kuryAdAtvijyaM prautipUrvakam / yadRcchayA khecchayA maraNAdinA pituranadhikAra hitoyAdivivAhe vA vivAhAdhikAriNA svayamavazyaM skhapiTabhyaH thAI krtvym| 'nAndomukhebhyaH zrAddhantu pilabhyaH kaarymRdye| tato vivAhaH karttavyaH zuddhaH zubhasutapradaH' iti brahmapurANe zrAddhena vivAhasya zuddhatvAbhidhAnena tadabhAvAdazuddhatva pratIte: aGgatvAdeva jIvatpiTa keNApi jIvanta vihAyAparamAdAyAvazyaM vRddhilAI kArya 'jIve pitari vai pucaH zrAikAlaM vivarjayet / yeSAM vApi pitA dadyAtteSAmeke prcksst'| iti hArItavacanottarArddhana pradhAnasAGgatAdyathaM zrAddhavidhAnAttatra pitAmahAdyahamAha viSNudharmotaraM 'veSAM zrAddhaM pitA kuryAtteSAmeva sa kArayet / mantroheNa tu kattavyaM teSAM zrAI nagadhiSa!' / sa jIvatpitTakaH pratinidhinAtu amukapirityAdyAmalApe pryojym| prAyAntu na: pitaraH ityAdau tu na tathA yA vai kAcanayantre Rtvija AziSamAzAmate yajamAnasyava tAmAzAsata iti hovAca' iti zruteH evaJca aGgatvAt pitAmahAdijiyamA gA kanyAdAne vRddhizrAddhAnyupa. pdyte| mAnA jIvapitrAdivi kavava dizAjJa vinA kanyA dIyate tadanadhikArAt tathAhi pArvaNAdhikAre viSNuH 'pitari pitAmahe prapitAmahe ca jIvati naiva kuyAt' iti thittitvaaiddishraaddhe'pyndhikaarH| evaM mRtAhani tu karttavyA skhauNAmapya ttrkriyaa| pratisaMvatsare rAjannekoddiSTavidhAnataH' iti viSNupurANoye spinnddnottrkriyaayaamkohissttvidhaanenaanytraadhikaarH| atra strINAmiti prakaraNAt kartari SaSThI nanu evaM vratapratiSThAdiSu strIkathaM brAhmaNAn hAvayatIti cetra tatra tadidhAnAt tathAhi juhuyAddhAvayeti gobhila For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 udvAhatattvam / sUtreNa vikalpadarzanAt 'sUtake ca pravAse ca azaktau zrADa. ' bhojne| evamAdinimitteSu hAvayediti yojayet' iti chandogapariziSTIye AdizabdAt homamAtre hAvayediti zrutastathAkalpAte evaM zUdrasyApi brAhmaNahArA vivAhAdau homaadhikaarH| viSNudharmottare 'vivAhAdikriyAkAle tat kriyaasiddhikaarkm| yaH prayacchati dharmajJa: so'khamedhaphalaM lbhet'| prAdizabdAt yajJopanayanapratiSThAdigrahaNamiti dAnavAkyAvalI manuH 'abhireva hijAgrANAM kanyAdAnaM praza. shyte| itareSAstu vrnnaanaamitretrkaamyyaa'| udakakaraNakameva brAhmaNAnAM kanyAdAnaM prazasya te kSatriyAdInAM punardArapratigrahotrordAnagrahalecchAkaraNena jalaM vinApi dAnaM prazasyate na tu jalakaraNakatvaM teSAM niSiyate vyavahAro'pi yathA ratnAkaravadbhistu kanyAvarayoH parasparAnurAgaNa iti / baudhAyana: 'zrutazoline vijJAya brahmacAriNe'rthine deyA' iti sabrahma iti brahmacAriNe ajAtastrIsamparkAyeti kalpataruyAjJavalkA diipklike| jAtapariNItastrIsaGgamasya hitoyavivAhe vivAhATakavahirbhAvApattestadupAdAnaM prAzastyathamiti tattvaM brAhmayAnuvRttau saMvata: 'tAM dattvA tu pitA kanyAM bhUSaNAcchA. dnaasnaiH| pUjayan vargamApnoti nitya mutsavattiSu' / svaga nityaM cirakAlonama utsavAnAM vAdyAdaunAM vartamAneSu satsa dattveti smbndhH| tataphalamAna: matsya purANam / 'maGgalyAni ca vAdyAni brahma ghoSaJca gotkm| RddhArtha kAraye ddomaanmngglyvinaashnm'| ymH| 'kUpArAmaprapAkArau tathA vRkssaadigepkH| kanyA pradaH setukAro svarga maaprotysNshym'| ataeva matsya purANam 'zAstra yuktamasandigdha bhuddaarmhaaphlm| dazaputvasamA kanyA yApi For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uhaahtttvm| 138 sthAcchIlavarjitA' atev| anapatyasya gatyabhAvastatraivokSA ythaa| 'anapatyasya lokeSu gatiH kA ca na vidyte'| bhavipyottare 'kanyAJcaivAnapatyAnAM dadatAM gtimuttmaam'| anapatyAnAmanapatyebhyaH prakRSTAM gatiM jAnauyAditi zeSaH / viSNuprItyarthamapi kanyA dIyate 'deyAni vipramukhyebhyo mdhusuudntussttye| iti vAmanapurANena sAmAnyato'bhidhAnAt viSNupurANaca 'viziSTaphaladA kanyA niSkAmAnAJca muktidaa'| manuH / 'yena yena hi bhAvena yahAnaM sNprycchti| tena tena hi bhAvena prApnoti prtipuujitH'| yena yena hi bhAvena sAtvikarAjasatAmasAnyatamena tena tena hi bhAvena devmaanusspshbhaaven| yamaH 'paraJcAnupahatye ha dAnaM dadyAhicakSaNaH / sukhor3avaM zubhodakaM pretyaiva labhate phlm'| ityetayordAnamAve yahATaniSThaM phalaM yacca kanyAdAne prAgutaM dATaniSThaM phalaM tadotsargikaM kintu tatpinAdiniSThamapi klpaate| 'tatazcAdda zya pitaraM brAhmaNebhyo dadau dhanam' iti ayodhyAkANDe / 'ratnavastramahIyAnasarvabhogAdikaM vsu| vibhave sati viprebhyo yo'smA. nuddizya dAsyati' / iti viSNupurANIyapiTagItAyAJca piTaniSThaphalajanakatvAbhidhAnAt tadIyantu kanyAdi tadartha deyamAha ApastambaH 'antevAsyarthIstadartheSu dharmakatyeSveva yojayet duhitA veti| tadartheSu mAsikAdinA tadbhogAthaM dharmakatye veve. vyadRSTArthamiti' ataeva vyaas:| 'AyAmazatalabdhasya prANebhyo'pi garIyasaH / ekaiva gatirarthasya dAnamanyA vipattayaH' evaJca pinAdinAradhadevarAhapuSkariNyAdi tahanasvAminA tadartha deyaM tadAha vivAdaratnAkare kAtyAyana: 'susthenAtana vA dattaM zrAvitaM dharmakAraNAt / adattvA tu mRte dApyastatsato nAtra saMzayaH' / evaJca mumurSa dattasya yahAnopasargatvAbhidhAna For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 140 uhAhatattvam / taddharmArthetaradAnaparam / evaJca zAstradezitaM phalaM prayotarauti. nyAyena pitrAdayo na vyAvatanta / teSAmapi zAstradezitaphalabhAgitvAt kintu vetanena pravartamAnA homadevararahatar3AgAdiSu Rtvi svapatikhaniTaprabhRtayo na phalabhAginaH / ataeva RvikviSayikA zrutiH dIkSitamadIkSitA dakSiNAdibhiH krautA RtvijoyAjayeraniti itareSAmapi lokavyava. hArAdeva dhanArthitvamAtram / kAzyapaH / 'zulkena ye prayacchanti vasutAM lobhamohitAH / AtmavikrayiNaH pApA mahAkilviSakAriNaH / patanti narake ghore nanti cAsaptamaM kulam / gamanA. gamane caiva sarva: zulko'bhidhIyate' / gamanAgamane pAritoSika. dravyamAdAya kanyApradAnArtha kanyApiTavezmayAtAyAte atra lobhamohitA ityanena svArtha na grAhya kanyAhaNArthantu grahaNe na doSaH 'yAsAM nAdadate zulka jJAtayo na sa vikryH| ahaNaM yat kumArINAmAnRzaMsyaM hi kevlm'| AnRzaMsthamanukampA prataeva manuH / 'AdadIta na zUdro'pi zulka duhitaraM dadat' evaJca ratnAkarakRtayamavacane yat zUdrasampradAnakadAnamuktaM tat kanyAdAnaviSayakamapi tadyathA 'zUTe samaguNaM dAnaM vaizye viguNamucyate / kSatriye SaDguNaM proktaM vipre dazaguNaM smRtam' / ataeva madanapArijAte bharadvAjaH 'sAdhAraNaM syAtcividhaM vidustaJca krmaagtm| prItidAnaM tathaivAna prAptaJca saha bhAryayA / avizeSeNa varNAnAM sarveSAM trividhaM dhnm'| yatta 'caturo brAhmaNasyAdyAn prazastAn kavayo viduH| rAkSasaM kSatriyasyaikamAsuraM vaishyshuudryoH'| iti manunA prazastatvenAbhihita tadapi praaguktknyaahnnaarthvissym| yaajnyvlkaaH| 'dattA kanyAM haran daNDo vyayaM dadyAcca sodayam / mRtAyAM dattamAdadyAt parizodhyo bhyvyym'| vAcA dattAM kanyAM kAraNa For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udAhatattvam / mantareNa haran daNDyo bhavati yacca vareNa dattaM hiraNyAdikaM tat savRddhikaM kanyApitA dadyAt vAgdattAyAM mRtAyAM varo dattamAdadyAt ubhayavyayaM parizodhya yadavaziSTamiti / dakSaH / 'mAtApitRvihInantu saMskAroDahanAdibhiH / yaH sthApayati tasyeha puNyasaMkhyA na vidyate / matya sUkte 'balikarmaNi yAtrAyAM praveze navavezmanaH / mahotsave ca maGgalye tatra strINAM dhvaniH zubhaH / dhvani: huluhaludhvaniH / huluhaludhvaniH / dAkSiNAtyAstu 'Asane zayane dAne bhojane vastrasaMgrahe / vivAde ca vivA ca tutaM saptasu zobhanam' / anyatra tu viSNorityadhikRtya viSNudharmottaraM 'nAmasaMkIrttanaM nitya' kSutprazrammalitAdiSu / viyoga zIghramApnoti sarvAnartho na saMzayaH' ataeva viSNupurANam / ' smRte sakala kalyANabhAjanaM yattra jAyate / puruSaM tamajaM nityaM vrajAmi zaraNaM harim' / viSNudharmottare 'nAsaMvRtamukhaH kuryyA'vAsyaM jRmbhAM tathA kSutam' / zrIpatiratnamAlAyAm / ' AjJayA narapaterdvijanmanAM dArakarmamRtasUtakeSu ca / bandhamokSamakhadIcaNeSvapi cauramiSTamakhileSu ca coDaSu' / caura kSurikarma tena striyA api nakha kRntanam / mahAbhArate 'rAtrau dAnaM na zaMsanti vinA cAbhayadakSiNAm / vidyAM kanyAM dvijazre SThAdaupamana' pratizrayam' / abhayadakSiNAm abhayadAnaM tathAca rAmAyaNaM 'payryyAptadakSiNasyApi nAzvamedhasya tatphalam / yatphalaM yAti santrAse rakSite zaraNAgata' / akaraNe nindAmAha mahAbhArate 'prANinaM badhyamAnaM hi yaH saktAH samupekSate / sa yAti narakaM ghoramiti prAhurmanISiNaH / pratizrayaM pravAsinAmAzrayam / vivAhe rAtrau dAnAntaramapyAha devalaH 'rAhudarzana saMkrAnti vivAhAtyayavRddhiSu / khAnadAnAdikaM kuryyurnizi kAmyatrateSu ca' / jyotiHsArasaMgrahe 'vivAhe tu For Private and Personal Use Only 141 Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 uhaahNtttvm| divAbhAge kanyA syAt putrvrjitaa| vivAhAnaladagdhA sA niyataM svaamighaatinii'| vyaas:| 'saMpUjya gandhapuSpAdyaibrAhmaNAn svastivAca yet| dharma karmaNi maGgalye saMgrAmA. tadarzane' / gandhAdau tu vizeSamAha viSNudharmottare 'mAlyAnulepanAdana na pradadyAttu ksycit| anyatra devatAvipra. gurUNAM bhRgunndn'| dharme karmaNIti saptamI nirdezAdamuka karmaNi khastibhavanto brUvanviti bruuyaat| yamaH 'puNyAhavAcanaM daive brAhmaNasya vidhIyate / etadeva niroGkAraM kuryAt ksstriyvaishyyoH| soGkAraM brAhmaNe brUyAviroGkAraM mahI. ptii| upAMzu ca tathA vaizya zUdre svasti pryojyet| saubhAgyatilakamAha mtsypuraannm| 'gorocanaM sagomUtraM zulka gozakataM tthaa| dadhicandanasaMmizra lalATe tilaka nyaset / saubhAgyArogyazAda yasmAt sadA ca lalitApriyam / lalitA prmekhrau| tatra kanyAvarayormAlyAdyutmavena sahita sAMmukhyAcaraNamAha harivaMzaH 'pAzaurbhirvaIyitvA tu devarSiH kRssnnmbrvauNt| aniruhasya vIryAkhyo vivAhaH kriyatA vibho ! / jambUlamAlikAM draSTu vAJchA hi mama jAyate' / tAmAha hArAvalau 'jambalamAlikAkanyAvarayormukha cndrikaa'| mukhadarzana miti rabhasaH vAkye tu 'adyasomArkagrahaNasaMkrAntyAdau sutaurthke| ityagnipurANoyadAnanimittollekhe somagrahaNa'pi pradyeti zravaNAdanyatra rAnAvapi adyetyullekhym| prahaH pdsvaahoraanprtvaadviruddhm| vivAhAdisaMskArakarmaNi saureNaiva vAkyam 'Abdike pilakatye ca mAsacAndramasaH smRtaH / vivAhAdau mataH sauro yannAdau sAvano mataH' iti pitAmaha vacanAt 'tithi katye ca kRSNAdiM vrate zullAdimeva ca / vivAhAdI ca saurAdiM mAsaM tye vinirdishet'| iti ratnAkara For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uddAhatazvam / dhRtabrahmapurANavacanAcca saura: sUrya saMkramaH / vinirdizet ullikhet| saure ravirAzyulle kho'pi 'saMkrAntivihite katye saMkrAntiH parikIrttitA / mAsollekhayetarasmin ravirAzisthitistathA' iti gAruDAt / saMkrAntinimittake saMkrAntiH kIrttitA / ullekhanIyatvena kathitA atraiva cAndramAsollekha mAsapadasya tatraiva zakteH / itarasmin saMkrAntivihitetarakarmaNi / saMkrAnteH sauratvena saurakarmaNauti yAvat / tatra ravirAzisthitirullekhanIyA / tatheti mAsolla kho'pi ityarthaH / kalpataruratnAkarayoTa hyapariziSTa 'kanyAM varayamAnAnAmeSa dharmoM vidhIyate / pratyanukhA varayanti pratigTahNanti prAGmukhAH / varayanti gotrapravarAbhidhAnapUrvakaM dadati prati gRhNanti iti zravaNAt / ataeva dAnadharmottare 'sarvatra prAGmukhI dAtA grahItA ca udaGma ukhaH / eSa dAnavidhirhaSTo vivAhe tu viparyayaH / viparyaya iti pratyaGma ukhaH saMpradAtA pratigrahItA prAGma, khaH / tathAca zaGkhaH 'prAGma ukhAbhirUpAya varAya zucisannidhau / dadyAt pratyaGma ukhaH kanyAM kSaNe lakSaNasaMyute' / iti bhavadevabhaTTIya sambandhaviveke / pravarAbhidhAnamAha matsyapurANaM 'tulA puruSadAne ca tathAca hATakAcale / kanyAdAne tathotsarge kaurttayet pravarAdikam' iti harizarmadhRtAzvalAyanavacanaM zivadattaprapautrI viSNudattapautrI haridattaputrau yajJadattA kanyA zivamitraprapauvAya viSNumivapautrAya rAmamitraputrAya rudramitrAya tubhyaM saMpradatteti dRSTArthatvAt 'vacasAM ktapratyayarthA vivakSA tena saMpradade ityeva prayogaH na saMpradatteti / tathAca vyAsaH 'nAmagotre samuccArya pradadyAt zrayAnvitaH / parituSTena bhAvena tubhyaM saMpradade iti' nAmapradezamAha viSNupurANaM ' tatazca nAma kurvIta pitaiva dazame - For Private and Personal Use Only 143 Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 uhAhatatvam / 'hni| devapUrva narAkhya hi shrmvrmaadisNyutm| nara. mAcaSTe iti narAkhya naranAma strayAkhyavanmalavibhujAdibhyazceti ka iti jinendrabuddhiH anyato'pi ceti iti vrruciH| devapUrva devAt pUrva tacca 'viziSTa zarmayukta zarmA devazca viprasya varmatrAtA ca bhuubhujH| bhUtirdattazca vaizyasya dAsaH zUdrasya kArayet' iti yamavacane'pi samuccayalabdhaH 'zarmAntaM brAhmaNasya syAt' iti zAtAtapauyena zarmAntatA c| evaM SaSThe'nnaprAzanaM mAsi yaddeSTa maGgalaM kule' iti manuvacanAt cUr3A kAryA yathA kulamiti yAjJavalkAvacanAt 'dezAnuziSTaM kuladharmamagraM svagotradharma na hi saMtyajecca' iti vAmanapurANavacanAcca / saMskAramAtreNa kuladharmAnurodhena kAlAntare'pi mnggldishessaacrnnm| zUdrANAM nAmakaraNe vasughoSAdipaddhatiyuktAnAmatvaJca bodhym| devyantAstu striyaH smRtA iti hijAtistrI. paraM "zUdraudAsAntakAH smRtA' iti vacanAt tatpatnapAzca puMyogAjAtezceti Ipratyayena dAsyantatA zUTe ziSTavyavahAro. 'pi tathA yattu sarvavaNaM stroparaM deyantA iti tanna prakaraNAt hijAtipuyogabAdhAJca zarmaNI varmaNauprayogastu na vyavahArya: devapUrva narAkhya sthAdityasya tatparatvAnaucityAt evameva kullUkamaH tena vAkye'pi tathA klpnaa| ahaM padaprayogastu 'ahamI dadAnIti evamAbhASya dIyate' iti chandogapariziSTe tathAdarzanAt dadAnauti paragAmini phale dade iti zrAtmagAmiphale vaacym| 'devaM guru gurusthAnaM kSetra kssetraadhidevtaaH| siddhaM siddhAdhikArAMzca zrI pUrva smudiiryet'| iti rAghavabhataprayogasAradarzanena svargakAmyatvAdinA siddho'dhikAro yeSAM tAnityanena jIvatAM zrIzabdAditvaM nAmni mRtAnAntu na tatheti shissttaaH| zrAddhAdau phalabhAginAM gotrA. For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uhaahttvm| lekhadarzanAt taditaratrApi tathollekhAcAraH evaM zrAddha 'amukAmukagotre tattubhyamabakhadhA namaH' iti brahmapurANAdidarzanAI yavizeSaNatvena etacchabdaprayoga iti ava kanyAvarayo riti pAThakramAt RSyazRGgoktazAbdakramasya balavattvAt vara. kulAbhidhAnAnantaraM knyaakulaabhidhaansmaacaarH| yathA hemAdidhatam RSyazRGgavacanaM 'varagona samuccArya prapitAmaha. puurvkm| nAma saMkIrtayeda vihAn kanyAyAzcaivameva hi'| dhanaJjayaktasambandhaviveke 'nAndaumukhe vivAhe ca prapitAmahapUrvakam / vAkyamuccArayehihAnanyava piTapUrvakam / etadeva triruccArya kanyAM dadyAda yathAvidhi / vivAhe yo vidhiH prokto varaNe sa vidhiH smtH| vAkya vaipuruSikaM kAya virAtti. vivrjite'| iti vacanAntarAt virAttivivarjite prapitAmahapUrvakaM varaNe / nAndIsamRddhiriti kathyate iti brahma purANAt nAndomukhe putrAdisamRhaunAmAdikAraNarUpe vivAhe vivAhasya vizeSaNantu vivAhAdeva putrAdInAM lAbhajJApanAya cakArastvarthaH anyatra prAptapitrAdi kramavyavacchedAya nAndomukhapadasya zrAiparatve'nekavacanaprAptapiTapUrvakAbhilApabAdhApatteH vaakybhedaaptteshv| etaditi prapitAmahapUrvakaM vAkya tacca RSyazRGgavacanAt kanyAnAmAntamiti na tu saMpradade dadAni vetyanta 'sakadaMzo nipatati salatkanyA prdiiyte| sakkadAha dadAnIti bauNyetAni satat satat' iti manuvacanAt 'vedArthopanibandhRtvAt prAdhAnyaM hi manoH smRtm| manvarthaviparItA yA sA smRtina prshsyte'| iti vahaspatyuktezca atra ca pAraskareNa vahi:zAlAyAmupalipte deze uddhRtAvekSite agnimupasamAdhAyeti sUtrAt pradhAnaTahAGgane'gnisthApanAnantaraM kumAryAH pANiM grahIyAt triSu triSu uttarAdiSu iti sUtrA For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 146 uddAhatattvam / / ntareNa pANigrahaNavidhAnAt / yajurvedinAM sAmagadeyakanyAgrahaNe'pi dAnAt pUrvamagnisthApanam / triSu triSu uttarAdiSu navasu nakSatreSu / tatazca jyotiSAnukteSu api citrAzravaNAdhaniSThAzvinonakSatreSu nirapekSakarmatve yajurvedinAM vivAha iti / tatra ayaM kramaH prAGma ukhAya varAya pratyaGma ukhaH saMpradAtA ekAdazItattvoktapramANaM sarvakarmasAdhAraNaM zram namo nArAyaNAyetyuccAyrya natvA' om tadviSNoH paramaM padaM sadA pazyanti sUrayaH / dibauva caturAtatam' ityanena viSNu N saMsmRtya zram tAdityuccArya ca tilakuzatrayasahitaM jalaM gRhItvA zradya amuke mAsi amukarAzisthe bhAskare'mukapakSe'mukatithau amukagotro'mukadeva zarmA svargakAmo viSNuprItikAmo vA ityantaM sakkaduccArya amukagotrasya amukapravarasya amukadevazarmaNaH prapautrAya amukagotrasya amukapravarasya amukadevazarmaNaH pautrAya amukagotrasya amukapravarasya amukadevazarmaNaH putrAya amukagotrAya amukapravarAya amukadevazarmaNe varAya amukagotrasya amukapravarasya amukadevazarmaNaH prapautrom amukagotrasya amukapravarasya amukadevazarmaNaH pautrIm amukagotrasya amukapravarasya amukadevazarmaNaH putrIm amukagotrAm amukapravarAm amukaudevaumityantaM vivacAyrya sAlaGkArAM vastrAcchAditAM prajApatidevatAkA menAM kanyAM tubhyamahaM sampradade / iti dadyAt parArthaM cehadAnIti vizeSa: amukagova ityAdI SaSThaprantatAnihaM zazva baurekharavAmadattAdayo'pyevaM vivAhe dAnAntaraMmapyAha hemAdriSTataM vyAsavacanaM 'grahaNoDAhasaMkrAnti yAtrArttiprasaveSu c| dAnaM naimittakaM jJeyaM sattAvapi na duSyati' / vivAhapravarttane rajoyoge'pi homAdikaM kAryaM tathA ca gTahastharatnAkare vRddhayAjJavalkAH 'vivAhe For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaahttvm| 147 vitate tantra homakAle upasthite / kanyAyA RturAgacchet kathaM kurvanti yaajikaaH| nApayitvA tu tAM kanyAmarcayitvA ythaavidhi| hutyAjyaJcaiva lAjAMca tatastantra prvrttyet| hutvAcAjyAhutIstoti yajapAkhaM: mantrAnAdeze gAyatrI haviSo nAdeza prAjyamiti kAtyAyanasUtrAt gAyanamAhoma iti praaptiH| khavA bhuSAyai vastrAdideyamAha harivaMza: 'uSAM pradyumnagrahiNI suSAM dRSTvA sumdhymaam| vAsobhiranapAnaizca pUjayAmAma sundraum'| manuH 'arthasya saMgrahe cainAM vyaye caiva niyojyet| zauce dharme'ntrapatI ca pAriNAyyasya rkssnne'| pAriNAyyasya ehopakaraNasya shyyaasnaadeH| 'pAnaM durjanasaMsarga: patyA ca virho'ttnm| svapno'nyagrahavAsazca nArINAM dUSaNAni sstt| vRhaspatiH / RtukAlAbhigamanaM pumA kArya prytntH| sadaiva vA parvavarja strINAmabhimataM hi tt'| kUrmapurANe 'RtukAlAbhigAmI sthAt yAvat putro na jaayte'| viSNudharmottare 'maNDanaM varjayebArI tathA prossitbhrtkaa| devatArAdhanaparA tiSTheitahite rtaa| dhArayenmaGgalArthAya kiJcidAbharaNaM tathA / na jAtu vidhavAvezaM kadAcidapi dhaaryet| tathA 'yenecche. vipulAM prItiM tena saaiimrindm| na kuryyAdarthasambandha dArasandarzanaM tthaa'| hemAditAgnipurANam 'aprajAyAntu kanyAyAM na bhuJjIta kdaacn| dauhitrasya mukhaM dRSTvA kimrthmnushocsi| mahAsatvasamAkIrNAnAsti te narakAdbhayam / torNastva sarvaduHkhebhyaH paraM svrgmvaapsaasi'| ataeva AdiparvANa mAndhArauvAkyam 'ekAzatAdhikA kanyA bhaviSyati kniiysau| sato dauhitrajAllokAdavAho'sau ptirmm'| kAmadhenau pAdityapurANaM 'viSNu jAmAtaraM manye tasya manyu na kArayet / For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 udaahtkhm| aprajAyAntu kanyAyAM nAnIyAttasya vai rahe / brAhmadeyA vize. gheNa naiva bhojyaM sadaiva tu'| matsyasUkto 'bhukkA piTarahe kanyA bhuto svAmirahe ydi| daurbhAgyaM jAyate tasyAH zapanti kulnaayikaaH'| dkssH| 'anAzramI na tiSThettu dinamekamapi hijaH / pAtrameNa vinA tiSThan prAyazcittauyate tvsau| jape home tathA dAne svAdhyAye vA rataH sdaa| nAsau phalaM samApnoti kurvaanno'pyaashrmcyutH'| viSNupurANaJca 'vrateSu lopako yaca AzramAdicyutazca yH| saMdaMzayAtanA madhye ptnstaavubhaavpi'| atra AzramAdicyutazca ya iti sAmAnyena doSAbhidhAnAt zUdrasthApi tathAtvamiti pUrvavacane hija ityupalakSaNam / zUdrasyApyAzramamAha parAzarabhASye vAmana purANam / 'catvAra AzramAzcaiva brAhmaNasya prkiirtitaaH| gAhasya brahma caryaca vAnaprasthaJca bhikssukm| kSatriyasyApi kathitA AzramAstraya eva hi| brahmacaryacca gArhasthyamAzramahitayaM vishH| gArhasthyamucitanveka zUdrasya kssnnmaacret'| kSaNa. mutsvruupm| patra vizeSayati bhaviSyapurANaM 'catvAriMzadavatsarANAM sASTAnAJca pare ydi| striyA viyujyate kazcita sa tu raNDAzramo mtH| aSTacatvAriMzadabdaM kyo yAvatra pUryate / putrabhA-viyuktasya nAsti yajJAdhikAritA' / evaJca praur3ha kanyAyA doSadRSTyA vivAhArthaM yathA mahAguroH spinnddnaapkrssaadhikaarstthaa'naaminno'pauti| evaJca pratyavAyazruteH kanyAlAbhasattve'pi khecchayA vivAhAkaluje Thasya kAmataH kAriNastatheti prAmuktachandogapariziSTena parivedane paryyadastatvAt tathAvidhajyeSThe kaniSThasya vivAhe parivedanaToSo naastiiti| paiThaunamiH / 'alAme caiva kanyAyA: snAtakavratamAcaret / etacca sanyAsAnadhikAriNaH tadadhikArI For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udAtattvam / 148 tu gItAsubodhinyAM vaziSThoktaH 'prANe gate yathA deha: sukhaduHkhe na vindati / tathA cet prANayukto'pi sa kaivalyAzrame vaset' / anyatra vaziSTho'pi 'gRhastho vinItavezo'krodhaharSo guruNAnujJAtaH snAtvA asamAnArSe yaumaspRSTamaithunAmavaravayaskAM sadRzIM bhAyyAM vindeta' iti gRhastha iti bhAvini bhUtavadupacArastaddharmaprAtyartha: tenAkRtadAro'pi gArhasthya saGkalpavAnAzramAntaranivRtto gRhasthadharmeSu adhikriyate iti yajJapArzva iti kalpataru: 'na samAnagotrAM na samAnapravarAM vindeta' iti viSNuvAdau naJaH paryudAsaparatA vaidhaviSayakatvAt prasajya pratiSedhaparatA ca nindAprAyazvittAbhyAM rAgaprAptaviSayakatvAt parvaNi Rtvabhigamanavat ataeva bhAryyAzabdo yUpAhavanIyAdivadalaukikAGgasaGgena alaukika saMskArayuktA strIvacanaH tatazca / sapiNDa santatisamAnArSAdiSu parityAgaprAyazcitta teradRSTArthaniSiddhAsu bhAryyAtvameva nopapadyate tena tathAvidhAsu parivedanAdidoSA niSpatti: dharmakarmAnuprayoga 'noihetkapilAM kanyAM nAdhikAGgIM na rogiNIm / nAlomikAM nAtilomAM na vAcAlAM na piGgalAm / narkSavRcanadInAmmrIM nAntyaparvatanAmikAm' ityAdinA niSiddhAsu 'manuSyadevajAtInAM zubhAzubhanivedakam / lakSaNaM hastapAdAdau vihitaM bedhasA kinna' iti mabyapurANAdyuktA zubhasUcakatvena dRSTadoSAsa bhAryAtvamupapadyate / kintu dRSTadoSa eveti mImAMsakabhASyakAreNApi smRtyadhikaraNe ukta ye dRSTArthAsta tatraiva pramANa yetu adRSTArthAsteSu vaidikazabda eva pramANamiti / manuH 'na niSkraya visargAbhyAM bharturbhAyyA vimucyate / niSkrayo vikrayaH visargasyAgaH / kAtyAyanaH / 'dAso nor3hAtvadAsI yA sApi daastvmaapnuyaat| yasmAdbharttA prabhustasyAH svAmyadhInaH prabhu For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 uhaahttvm| maMtaH' / padinyAyAt sapratiyogikadAsapadAt yo yasya dAsa: tena tadAsI pariNItA tasya dAsI bhvtiityrthH| tahAsI ca dvividhA kasyApi na dAmo anyasya dAsI vaa| tatra pUrvA sarvathaiva dAsauparatve tat prabhoranumatyA dAsI tadanumatyA na dAsI na vA ttptiH| kanyekharasya var3avAkRtodAsastayostattatprabhutantratvAt / var3avAdAsamAha naardH| 'bhaktadAsasya vijeyastathaiva vdd'vaakt:'| bhaktanAbrena dAsa: var3avAdAsI nayA kata: tattallobhAdaGgokatadAsya ityartha iti ratnAkaraH / 'vyaktamAha vRhaspatiH' yo bhukte paradAsIntu sa neyo vdd'vaaktH| karma tat svAminaH kuryAd yathAnnena bhRto naraH' / tatkhAmino dAsauzvarasya tataya tayorapatya yoreva svAmino. vibhAjyaM rtnaakraadyo'pyevm| yattu 'moghavAtAhRtaM vauja yasya kSetre prarohati / kSetrikasyaiva tahauja na vaptA phalamarhati / eSa dharmo gavAkhasya dAsyaSTrAjAvikasya c| vihaGgamahiSANAJca vijJeyaH prasavaM prati' iti manuvacanaM tatra dAsopadaM proddh'aaprm| tasyAmanya na jAto dAsobhartana vaujibhataH / hArota: 'garbhiNImadhovarNagAM ziSyasutagAminI pApavya manA. matAM dhanadhAnyakSayakarauM vrjyet'| yama: 'svacchandagA hi yA nArau tasyAtyAgo vidhiiyte| na caiva strobadhaH kAryo na caivaanggviyojnm'| vRhaspati: 'haunavarNopabhuktA yA tyAjyA badhyApi vA bhavet' vizeSayati mitAkSarAyAM smRti: 'brAhmaNakSatriyavizAM bhAryAH zUdreNa saGgatAH / aprajAstA vizuddhayanti prAyazcitte na netarAH' etat balAtkAraviSayamiti / iti vandyaghaTIyazrIraghunandanabhaTTAcAryaviracite smRtitattve vivAhatattva smaaptm| For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vratatattvam / praNamya saccidAnandaM rAmaM kAmadamIzvaram / vratatattva mude viSNorvakti shriirghunndnH| atra vrtvidhiH| tadArambhapratiSThAkAlamAha jyotiss| 'guro gorastavAlye vAIke siMhake gurau'| iti vRddhe bAle dinatrayamityantaM mtthprtisstthaatttve'nusndheym| budhASTamauvrate vizeSo rAjamArtaNDoto yathA 'hijendrasutasaMyuktA pUrNA yA ca sitaassttmii| tasyAM niyamakarttAro na syuH khaNDitasampadaH / pataGge makare yAte deve jAgrati maadhve| budhASTamI prakurvIta varjayitvA tu caitrakom / prasupte ca jaganAthe sandhyAkAle madhau tthaa| budhASTamI na kurvIta ktA hanti purA kRtam' / __ atha vrtaanusstthaanm| tatra devlH| 'abhuktA prAtarAhAra mAtvA caiva smaahitH| sUryAdidevatAbhyazca nivedya vrtmaacret| vratayaM tathA zauca matsyAdyAmiSavarjanam / vratevetAni catvAri variSThAnoti nishcyH'| atra prAtarityasya bhuvotyatra naanvyH| kintu vratamitya nenAnvayAvyavahita. tvaat| 'prAtaH sngklpyedihaanupvaasvrtaadissu| nAparAhe na madhyAhU piTakAlo hi tI smRtau'| iti vraahpuraannvaakytvaacc| tatazcAbhuttA prAtarAhAramiti 'munibhirhirazanaM prokta viprANAM matyavAsinAM nitym| ahani ca tamakhinyAM sAIpraharayAmAntaH' iti chandogapariziSTAdekAhAraM pUrvadine kRtvA paradine snAtvA Acamya sUryAdidevebhyo nivedy| om sUryaH somo yama ityAdi mantreNa sAnnidhyaM prArthya vratamAcaret / tataH saGkalpayet yahA sUryAdidevebhyo nivedya pUja For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 152 vrtttvm| nauyaTravyAdi dattvA vratamAcaret / vrataM kuryAt tabidhAna zAntiparvaNi 'ehaukhauDambaraM pAvaM vAripUrNamudanu khaH / upavAsantu grahIyAt yahA vAyeM va dhArayet' / karmAdau sUryapUjAmAha brhmpuraannm| yAvatra dIyate cAya / mityAdi navagrahapUjAmAha msypuraannm| navagrahamakha kRtvA ityAdi AdityAdipUjAmAha pdmpuraannm| 'AdityaM gaNanAthaJca devIM rudra ythaakrmm| nArAyaNaM vizuddhAkhyam ante ca kuladevatAm / yattu 'devatAdau yadA homAt gaNezaca na puujyet| tadA pUjAphalaM hanti vighnarAjo gnnaadhipH'| ityanena gaNezapUjanasya nityatvamutAm / tat sUyeM - srprm| kuladevatetyatra kulaadyuplkssnnm| 'vratayanjavivAheSu zrADe homa'rcane jpe| prArabdha sUtakaM na syAdanArabdha tu suutkm| tatra vizeSayati mtsypuraannm| 'garbhiNI sUtikA nakta kumArI ca rjkhlaa| yadAzuddhA tadAnyena kArayet kriyate sdaa| upavAsAzato tu bhojanaM kurvIta 'upavAseSvazaktAnAM naktaM bhojnmissyte'| iti vcnaantraat| azuddhA pUjAM kaaryet| kAyikaJcopavAsAdikaM sadA zuddhayAzuyA ca svayaM kriyte| gruddpuraannm| 'bhAyA bhartavrataM kuryAt jAyAyAstu ptistthaa| asAmarthyAt iyostAbhyAM vratabhaGgo na jaayte| pUrvI vA vinayopetAM bhaginI bhrAtaraM tthaa| eSAmabhAva evAnya brAhmaNaM viniyojayet' / prArabdha. vratasya asamAptau maraNe'pi tatphalaprAptimAha anggiraaH| 'yo madarthaM carehama na samApya mRto bhvet| sa tat puNyaphalaM pretya praapyaammnurbrviit| pretya paraloke padmapurANaM 'lobhAmohAt pramAdAhA vratabhaGgo yadA bhvet| upavAsatrayaM kuryAt kuryAt vA keshmunnddnm| vapanaM naiva nArINAM nAnuvrajyA japAdi. For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vratatattvam / 153 km| na goSThe zayanaM tAsAM na ca ddhyaahnvaajinm| sarvAn kezAn samutya chedyednggliym| evameva tu nArINAM muNDa munnddnmaadishet'| iti gobadhaprakaraNe vivecitam / 'prAyazcittamidaM kRtvA punareva vratI bhvet| pUrvaM graholA saGkalpaM pramAdAnAcareda ydi| jIvan bhavati caNDAlo mRtaH khA cAbhijAyate' / iti praaryaashcttvivekkRtvcnm| 'pratha sarpabhayaM vyAdhiHpramAdo gurushaasnm| avratanAni kathyante daivatAni ca shaastrtH| atha kathAzravaNamAha devIpurANam / 'tayAnaM tajjapaH mAnaM ttkthaashrvnnaadikm| upavAsakato yete guNA: proktA manISibhiH' / __ atha vrtprtisstthaavidhiH| shriibhgvaanuvaac| 'gopathArAmasetUnAM mtthsNkrmveshmnaam| niyamavratakacchrANAM pratiSThA zRNu sttm| brAhmaNa vidhinA vahni samAdhAya vicakSaNaH / zilAM pUrNaghaTaM kAMsyaM sambhAraM sthaapyebudhH| brahman sarva samAsAdya apayed yavamayaM carum / kSaureNa kapilAyAstu sahiSNoriti saadhkH| praNavenAbhighAAtha dA saMghaTyetataH / sAdhayitvAvaghAryAtha tahiSNoriti homayet / vyAhatyA caiva gAyatrayA tahimAmeti homyet| vizvatacakSurityuktvAvadAya homayettathA' auM bhUramnaye svAhA zrI prajApataye svAhA oM antarIkSAya svAhA bhaoM dyauH svAhA oM brahmaNe svAhA zrI pRthivyai svAhA auM mahArAjAya svAhA oM somaM rAjAnamiti juhuyaat| oM lokapAlebhyaH vastramantrairjuhuyAdagrahebhyazca / 'evaM hutvA carorbhAgaM dadyAddaza dizAM blim| tataH palAzasamidhA hunedaSTottaraM shtm| Ajyantu juhuyAt pazcAt ebhimnvaihijottmH| tataH puruSasUktasya mantrairAjyantu homyet| irAvatIti juhuyAt tilAn taparinutAn / For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 tatattvam / hutvA brahmaviSNuzidevAnAmanuyAyinam / grahANAmAhuti huvA lokezAnAmatho puna: / parvatAnAM nadInAJca samudrANAM tathaiva c| hutvA vyAhRtibhirdadyAt sucA pUrNAhutitrayam / vau Sar3antena mantreNa vaiSNavena surottama / paJcagavyacca saMprAzya dadyAdAcAyrya dakSiNAm / tilapAtraM hemayukta savastraM gAmalaGkRtAm / prIyatAM bhagavAn viSNurityutsRjed vrataM budhaH / ArAmaM kArayeda yastu nandaneSu ciraM vaset / maThapradAnAt kharlokaM prApnoti puruSaH sadA / setupradAnAt indrasya lokamApnoti mAnavaH / prapAdAnAttu vAruNaM lokamApnotyasaMzayam / saMkramANAntu yaH karttA durgatiM tara te naraH / svargaloke ca nivaset iSTakA rAmakRttathA / gomArgasya tathA karttA goloke kor3ate ciram / niyamavratakkadadyAti viSNulokaM narottama / kacchakRt svargamApnoti sarvapApavivarjitaH / anena vidhinA martyaH sampUrNa phalamApnuyAt / iyaM pratiSThA sAmAnyA sarvasAdhAraNAnagham / karttavyA dezikendrastu pratiSThA yatra vidyate / iti saMkSepataH proktaH samudAyavidhistava / sarveSAmeva varNAnAM sarvakAmaphalapradaH / sarveSakteSu karttavyA pratiSThA vidhinA budhaiH / phalArthibhistvapratiSTha yasmAniSphalamucyate' / iti zIrSe samudAyapratiSThApaTalaH / brAhmaNa vaidikena khagTahoneti yAvat / zileti udUkhalopalakSaNam / kAMsyam zragnipraNayanArthama / kAMsye agnipraNayanamAha gRhyasaMgrahe / 'zubhaM pAcantu kAMsyaM syAttenAgniM praNayed budhaH / tasyAbhAve zarAveNa navenAbhimukhaJca tam / sarvataH pANipAdAntaH sarvato'kSi ziromukhaH / vizvarUpo mahAnagniH praNItaH sarvakarmasu ' eva vAgnipraNayanAnantaraM sarvata ityasya pATho yuktaH / praNIta iti mantraliGgAt / anyathA sthApanAnantaram etaddidhAnaM vyarthaM For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vratatatvam / syaat| atra ca pAkAGgatvAt sAhasanAmAna magnimAha gdysNgrhH| 'prAyazcitte vidhuzcaiva pAkayajJa tu sAhasaH / pUrNAhutyAM mRDonAma zAntike vrdstthaa| Aiya caiva hotavyaM yatra yo vihito'nlH'| prAyazcitte homakarmavaiguNya. samAdhAnArthaM praayshcittaatmkmhaavyaahRtihomaadau| tathA chndogprishissttm| 'yatra vyAhRtibhirhomaprAyazcittAtmako. bhvet| catasrastatra vijeyA straupANigrahaNe tthaa| api vA jJAtamityeSAM prAjApatyApi vA hutiH| hotavyA trirvikalyo'yaM prAyazcittavidhiH smRtH'| atra nirvikalpa ityabhidhAnAt sAmagAnAM bhavadevabhaTToktazATyAyanahomo niSprAmANikaH / atrAmukAgne ihAgacchAgaccha ityuccArya yavAbhAve brauhyAdi. rpi| 'haviSyeSu yavA mukhyAstadanubrIhayaH smRtaaH| mASako. dravagaurAdIn sarvAbhAve vivrjyet| yathoktavastvasampattI grAhyaM tadanukAri yt| yavAnAmiva godhamAbrohINAmiva shaalyH'| iti chndogprishissttaat| tatra gobhilena atha havinirvapati brohIn yavAn vA kAMsye carusthAlyo vA amubha tvAjuSTaM nirvapAmauti devatAnAmohezaH / sakkada yajuSAM huyAt histaSNaumityanena nirvaapkrmaabhidhaanaat| sAmagena tanmAtraM krttvym| atra ca viSNave tvAjuSTaM nirvapAmautyanena yajuSA carum ityabhidhAnAt havanauyanirvApanAdicarunispattiH krtvyaa| tatra chndogprishissttm| 'devatAsaMkhyayA grAhyanirvApAMzca pRthaka pRthk| tUSNoM hireva grahIyADomacApi pRthak pRthak' / yavAdinirvApaH anunirvApastantreNaiva home'pi pRthaka pRthgiti| AlasyAdipuruSadoSaNa grahItataNDulenApi mantreNApi nirvApAdikaM samAcaranti yaajnyikaaH| 'dhAte nyUne tathAcchinne sAmrAjye mAtrike tthaa| yanne mantrA For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vratatattvam / prayoktAvyA mantrA yjnyaarthsaadhkaaH'| ityukta mAntrike mantrasAdhye avaghAtAdau tatkAle nyane mantra pAThAbhAve mantrAH pryoktvyaaH| kapilAyA abhAva anyadhenorapi tena sapraNavatahiSNorityanena kRtenAbhidhArya dA dakSiNAvartana sNmishryet| darvI ca prAdezapramANA baGgalavistArA paayaa| idhmajAtIyamimAIpramANaM mekSaNaM bhvet| 'vRttaM vAca pRthgrmvdaankriyaakssmm| eSaiva darvI yastatra vizeSastamahaM bruve| darvI baGgulapRthvagrAturIyonaJca mekssnnm'| iti chndogprishissttaat| imAIpramANaM prAdezayamidhyasya pramANaM prikiirtitm'| iti chndogprishissttoktH| athetyanena svagRhyoktazeSakarmasamApanAnantaraM prkRthomH| atra bahudevatAkcaruhomAdupaghAta homH| 'cagai tu bahudaivatyo homaH syaadupghaatvt'| iti chndogprishissttkRtvcnaat| upa. ghAtalakSaNamAha gRhysNgrhH| 'pANinA mekSaNenAtha suveNaiva tu yaddhaviH / iyate cAnupastIrya upaghAtaH sa ucyte| yadyupaghAtaM juhuyAJcarAvAjyaM smaavpet| mekSaNena tu hotavyaM nAjyabhAgo na khiSTikat' / anupastauyetyanena sruci yaccaturA. varttaH paJcAvattaM kRtopastaraNAdikaM tadatra nAsti tena mekSaNA. dinA sakad grAhauvA hotavyaM prakRtahomAt prAk vahipUjanamAha maarknnddeypuraannm| 'pUjayecca tato vahni dadyAccApyA. hutauH krmaat'| tata iti varnAmakaraNadhyAnAnantaram / homAnuSThAne smRtiH| 'mantreNoGkArapUtena svAhAntena vicakSaNa: / khAhAvasAne juhuyAyAyan vai mantradevatAm' / tatastahiSNorityanena caruNA homyet| evaM vyAhatyA pratyeka bhUrityAdinA gAyatravAdinA sAvitrA tahiprAseti tahiprAso vipaNyavojAgyavAMsa ityAdinA vikhata iti| vizvatazcakSurata For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vrttttvm| 157 vizvatomukha ityAdinA vedAyaiH agnimaule ityAdinA iSetvoya'tvA ityAdinA agna AyAhItyAdinA zannodevItyAdinA bhUragnaye ityAdyaSTabhiH tataH somaM rAjAnamityAdinA tato lokapAlebhya ityAdinA svsvmnvaistttddedoktdshdikpaalmntraiH| tatra sAmagAnAm indrasya vAtAramityAdinA agnezca agni dUtaM vRNImahe ityAdinA yamasya nAke suparNamityAdinA ni teviNyAhinitInAmityAdinA IzAnasya abhitvAzUraNonuma ityAdinA brahmaNo brahmayajJAnAM prthmmityaadinaa| anantasya crssnniitmityaadinaa| tathAca gobhiliiykrmprdiipe| 'vAtAramindramavitAramindramindrasya prikiirtitH| agni dUtaM vRNImahe vahemantro yamasya vai / nAke suparNamityAdiviNyAhi ni testthaa| vRtavatIti varuNasya vAtu AvAtu bheSajaM vAyomantraH samuddiSTaH somaM rAjAnamityUcA somasya mantraH kathitastvabhitvetIza ucyate / Ize IzAnasya 'brahmayajJAnAM prathamaM brahmaNaH parikIrtitaH' / crssnnotmiti| ca marpasya samudAhRtamiti grahebhya naba. grahebhyaH / svamanvaiH srvvedsaadhaarnnaiH| sUryasyAkRSNenetyA. dinaa| somsyaapyaayetyaadinaa| maGgalasyAgnimA ityaadinaa| budhasyAgne vivskhetyaadinaa| vRhaspateH vRhaspate paridauyetyAdinA / zukrasya zakrante'nya ityAdinA / zanaizcarasya shbodeviirityaadinaa| rAhoH kyaanshcitretyaadinaa| keto: ketu knvnnityaadinaa| tathAca matsyapurANam / 'AvaSNeneti sUryAya homa: kAryo vijaantaa| ApyAyasveti somAya manceti juhuyAt punaH / agniAdivo mantramiti bhaumAya kiirtyet| agne vivasvaduSsa iti somasutAya ca / vRhaspate paridIyAratheneti gurormtH| zukrante'nyaditi zukrasyApi 14-ka For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 158 vrtttvm| nigadyate zanaizcarAyeti puna: zabodevauti homyet| kayAmacitra prAbhuvadUtaurAhorudAhRtaH / ketu kanvaniti kuryAt ketU. naamupshaantye| evaM caruhoma samApya caruzeSaNa prAdhAdi. digbharaH pAyasabaliM ddyaat| tadyathA / eSa pAyasabali: bhom prAyai dize nama ityAdinA dakSiNAyai dize svAhA iti atidarzanAt iti hariharakatyapradIpAbhyAM dazadigbhayo baliM ddyaat| vastutastu baliprakaraNa eva prAthUrvAvAcIbhyo'harahanityaM prayoga iti gobhilasUtre strIliGganirdezAt dizAM devatAtvaM balau prtiiyte| ava tu avAcautipAThAt zrutyukta homIyadakSiNAyai ityanAdRtya prom prAcyai dize nama iti balau prayujyate / ebhi. mandastahiSNoH paramaM padam ityAdi yAvammanvaiH pAkhitizabdena samiddhomasteSAM vyAvarttanAta mantrAkAGkSAyAM prAthamikatvena tahiSNorityasya prigrhH| tatastahiSNoriti maNa svAhAntena tAlapalAzasamidbhiraSTottarazataM juhuyAt / pUrvota. mantraiH pUrvottadevatAbhyaH suveNAhutIrjahuyAt puruSasUtataktahedoktasya taba saamgaanaam| bhom idaM viSNoriti prekSakasya viSNoriti prakAvyamuSaleva iti sahasrazaurSeti tripAduI pati puruSa evedamiti etAvAnasya iti tato virADiti kayAna ityAdi purusssuuktm| tathAca sAmadhenI zrutiH / 'idaM viSNuH prekSakasya viSNuprakAvyamuSaleva bruvAnaH' iti 'vArAhamantya puruSavrate caiSA vaiSNavI nAma saGgitenAM prayuJcan viSNaH proNAti' iti prakAvyamuSaleva avAna iti vArAhamanyamityanena eko mantraH prakAzitaH puruSa ityanena purusspdyuktpnycmntraaH| vrate ityanena kayAnacitra pratyeko mantraH sAmago juhuyaat| yajurvedau tu tatra prasihAbhiH sahasrazotyAdi gbhiH Sor3azAitaurjuhuyAt irAvatauti chatAvAn sakkanuhu For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatattvam / 158 thaat| evaM brahmAnuyAyibhyaH svAhA viSNunuyAyibhyaH svAhA IzAnAnuyAyibhyaH svAhA evaM puurvotnvgrhmnvaidikpaalmntrairjuhuyaat| evaM parvatebhyaH svAhA nadIbhyaH svAhA nadebhyaH samudrebhyaH svAhA bhUHsvAhA bhuvaH svAhA iti juhuyaat| tataH paribhASAsihaM khshaakhospuurnnhomH| tataH pacagavyaM cazeSaM pAzya prAtvA vA hamayuktaM savastraM tilapAvam alaGgatAM gAza dakSiNAmAcAryAya dadyAt prAcAryaca 'udAharati vedArthAn yajJavidyAH smRtaurpi| zrutismatisamApanamAcAveM taM vidu. bNdhaaH'| iti chandogapariziSTAt karmopadeSTurAcAryatvena pAcAryapadaM svayaM hoTapaTe brahmaparam anya hoTapakSe brhmhottiyprm| svayaM brahmahoTakarmakaraNapakSe pustakadhAraNaparam / 'brahmaNe dakSiNe deyA yatra yA prikiirtitaa| karmAnte'nuyamAnAyAM pUrNapAnAdikA bhvet| vidadhyAhotramanyavekSipAIharo bhvet| svayaJcedubhayaM kuryAdanyamai pratipAdayet' / iti chandogapariziSTa kvaakytvaat| evaM brahma vidhinA agnikhApanAdiprauyatAM bhagavAn viSNurityanta karmasaMskRtagopathAdidAnaniyamavratakkacchAdikaraNAnyatararUpA samudAya pratiSThA kartavyA samudAyasya prakRtagopathAdeH pratiSThAsamudAyaH / tathAca kApilapazcarAtra 'pratiSThAzabdasaMsihiH pratipUrvA ca tisstthte| vahvarthatA nipAtAnAM saMskArAdau prati sthitiH' / tathAca mopacAdekalakarmasaMskRtasya phalajanakatvam / pratiSThantu nissphlmityutH| etad vratakarmaNA prauyatAM bhagavAna viSNuriti smaapnuyaat| patha vrtprtisstthaapryogH| tatra katanityakriyaH kathAnta vrata samApya tattaddevatAprautikAmo yathAzakti dAnAdi katlA bhom tatsadityuccArya om protyAdi pramukagotro'mukadeva For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 160 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vratatattvam / zarmA tattadavrataphalakAmaH kataitat amukavratapratiSThAmahaM kariSye / strIcedavratakAriNau tadA amukagovAmukau devautyAhyam iti saGkalpaM kuryyAt tato ghaTaM saMsthApya paJca devAn saMpUjya gauyyAdiSor3azmATakAH saMpUjya puruSakhedA nAndIzrahaM kuyyAt / tata uttarAbhimukhaM brAhmaNamupavezya tasamIpe zrAddhaM AsanamAnIya prAGmukho yajamAnaH / om sAdhu bhavAnAstAm iti kRtAJjalirvadet zrIm sAdhvahamAse iti vacanam zrom zrarcayiSyAmo bhavantam iti punarukte om arcayeti prativacanam / tato vastrAlaGkAragandhapuSpAdibhirabhyarcya dakSiNaM jAnnu dhRtvA om adyetyAdi amukagottama mukadevazarmANamarcitaM kRtaitadamuka vratapratiSThA karmaNi homAdikarmakaraNAya bhavantamahaM vRNe om kRto'smIti prativacanam zrIm yathAvihitaM karma kuru zrIm yathAjJAnaM karavANIti prativacanam / tato vedIM paJcagavyenAbhyucya pUrve paJcaghaTAn ghaTamekaM vA saMsthApya prathama likhitakrameNa bhUtazuddhaprAdigaNezAdipUjAM vidhAya tattaddevatAM krameNa pUjayet / tato hotA khagTahyoktavidhinA agniM saMsthApya brahmasthApanAnantaraM caruzrapaNaM kuyyAt / pratiSThApaDatau jJeyam / anyat sarva atha vrataprayogaH / svastivAcanaM kRtvA sUryaH soma iti paThitvA saGkalpaM kuryyAt / adyetyAdi amukakAmo'mukavratamahaM kariSye / vratAvRttau zravRttisaMkhyA mullikhet zradyAramyeti ca / udamakho bhUtvA etat kuryyAt / om yUM saH cityai namaH sthaNDilaM maarjyet| om saH ityabhyakSayet / vAmahastena sthaNDilaM gRhItvA kuzena praNavapUrvakaM caturthyanta vratadevatAnAma likhet hastapramANaM sthaNDilaM caturasraM sitataNDulenApU madhye vitastyUGkha karNikaM haridrAcarNena tadahi For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAyatattvam / vitastipramANAndyanyonyAsaktAni aSTadalAni sitataNDulacUrNena patramUle kezarANi kusumbhacUrNena patrasandhorvilvAdipavacUrNena pauThagAcANi dagdhapulAkajena kRtvA ghaTaM saMsthApya sAmAnyAcya kRtvA tadudakenAtmAnaM pUjopakaraNaJcAbhyucya gaNezAdIn navagrahAMcaiva pUjayet / tato vratadevatAM pUjayet / iti zrIhariharabhaTTAcAryyAtmaja zrIraghunandana bhaTTAcAryakRta vratatattvaM samAptam / dAyatattvam / 161. praNamya saccidAnandaM vAsudevaM jagatpatim / dAyabhAgasmRtestattvaM vakti zrIraghunandanaH / nirUpyante'tra saMcepAhAya bhAgavinirNayaH / pitRkRtavibhAgaca bhrAtRbhAgakriyAstathA / anadhikAriNo bhAgeSvavibhAjyavibhAjyatA / vibhaktasaMzayacchedo vibhAgo nidbhutasya ca / straudhanaM tahibhAgArho'pucadhanAdhikAriNaH / atha dAyabhAgaH / taca nAradaH / 'vibhAgo'rthasya pivAsya pucairyatra prakalpAte / dAyabhAga iti proktaM tadvivAdapadaM budhaiH / artho dhanam / pitrA : piTasambandhAnnabdhaH / yatra vivAdapade / dauyate iti vyutpattyA dAyazabdaH / tatra dadAtiprayogo gauNaH / sRtapatrajitAditva nivRttipUrvaka parakhatvotpattiphalasAmyAt / na tu sRtAdInAM svatvadhvaMsaphalako na mamedamiti saMkalpAtmakastyAgastatrAsti / evaM tahane dAyapadaprayogAt pUrvasvAmina: svatvApagamo'vasIyate / tatrAnyeSAJca pUrvasvAmisambandhAdhInaM For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 dAyatattvam / svatvaM jAyate / 'satsvaGgajeSu tahAmI hArtho bhavati' / iti baudhAyanavacanAt / pitRkhatvopara me putraM Su vidyamAneSu putragataM tatsvatvAspadaM dhanaM bhavatItyarthaH / yatta mitAcarAyAm 'utpattyaivArthaM svAmitvAllabheta ityAcAyryAH' iti gautamavacanaM tadapi pitRvatvoparame'Ggajatva hetutvenotpattimAtra sambandhenAnyasambandhAdhikena janakadhane putrANAM svAmitvAdanaM putro labheta nAnyasambandhItyAcAyryA manyante / naca pitRkhatve vidyamAne'pi janmanA tahane mutakhatvamiti vAcyam / devalavacanavirodhAt / taduyathA / 'pitaryuparate putrAH vibhajeyuInaM pituH / avAmyaM hi bhavedeSAM nirdoSe pitari sthita' / nirdoSe'patite / ataeva vibhAgaM prakramya nAradaH / 'vinaSTe vApya zaraNe pitaryuparataspRhe' / vinaSTe patite / azaraNe gRhasthAzramarahite / tena maraNapAtitya gArhasthyetarAzramagamanaH svatva - dhvaMse uparataspRhe satyapi svatve svagatadhanecchArahite ca putrANAM vibhAgAdhikAraH / atra patitAnAmapi svadhana mAdhyaprAyavittazruteH pAtityena khatvanAzaH prAyazcittavaimukhye bodhyaH svatvamamAna-kAlInecchAprAgabhAvAsamAnakAlInaM cchAdhvaM matvamuparataspRcatvam / atropekSayA svatve nAzite punaricchayA na svatvamiti bodhyam / tasmAt devalavacane pitari vidyamAne tane putrANAmasvAmyazruteH 'utpattyaivArthaM svAmitvAllabhata ityAcAryyAH' iti gautamavacanam / pitRvatvo paramAnantarameva janmanA putrasvatvasampAdanAt svAmitvena taDane putro labhetetyatatparam / na tu pitRsvatvakAle janmAnantaram / nAradaprathamavacane pitRputreti sambandhimAtropalacaNam / dAyabhAgamupakramya 'patnI duhitarazcaiva pitarau bhrAtarastathA / tatsuto gotrajo bandhuH ziSyaH sabrahmacAriNaH / eSAmabhAve pUrvasya For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daaytttvm| dhnbhaaguttrottrH| svaryAtasya ghaputrasya sarvavarNeSvayaM vidhiH' / iti yaajnyvlkyoktH| uttarottara iti vIpsAzruteH pUrvasyetyavApi tathA sena yatra dravye yat svAminaH putratvAdisambandhAdhInaM tatkhatvoparame tatsambandhinaH svatvaM tatra taM prati nirUr3ho dAyazabdaH / puSatvAdisambandhAdhInaM na tu krayAdyadhInaM svatvo parame na tu ptisvtvsmkaalaunpnausvtvyuktH| tatra vibhA. gastu sambandhyantarasadbhAvena bhUhiraNyAdAvutpannasya ekadezagatakhatvasya vinigamanAbhAvAt vizeSavyavahArAnahasya guTikApAtAdinA amukasyedamiti vizeSeNa bhajanaM svatvajJApanamiti vadanti tanna smocaunm| yatra asya svatvaM tatraiva guTikApAta iti kathaM vcnaabhaavaaniyetvyH| yatra vA piturnidhanAnantaraM tadIyAkhayorekataramAdAya bhAtrA yadarjitaM tatrArjakasya hAvaMzAvaparasyai kaH sarvasammata: tatra yadi prAcInadhanavibhAge guTikApAtAdarjakena sa evAkhaH pazcAnabdhaH tadA prAdezikasvatvavAdimate prAgarjakasyaiva so'zva iti tenArjitadhane kathaM bhAvantarasya bhaagH| yadi cAjaketareNa so'kho labdhaH tadA tenArjitadhanasya samabhAgo yuktH| ekasya svAyAsena aparasya ashkhaayaasenaarjittvaat| vastutastu pUrvakhAmiskhatvoparame sambandhAvizeSAt sambandhinAM sarvadhanaprasUtasvatvasya guTikApAtAdinA prAdezikasvatva vyavasthApana vibhaagH| evaM katnadhanagatasvatvotpAdavinAzAvapi kalperate saMsRSTatAyAM praadeshiksvtvnaashktmrdhngtsvtvotpaadaaviv| etacca 'vibhakto yaH punaH pitrA dhAvA caikatra sNsthitH| piTavyeNAthavA prItyA sa tu saMsRSTa ucyte'| iti vRhaspativacane yeSAmeva hi piTabhrApiTavyAdInAM pipitAmahopArjitadravyeNa avibhaktatvamutpattitaH sambhavati ta eva vibhaktAH santaH parasparaprItyA pUrva For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 dAyatattvam / kRtavibhAgadhvaMsena yattava dhanaM tammama dhanaM tattavApi itye kasmin kAye ekahirUpatayA sthitAH saMsRSTAH / na tu anaivaMrUpANAM dhanasaMsargamAtreNa sambhayakAriNAM vaNijAmapi saMsargitvaM nApi vibhaktAnAM dhamamaMsargamAtreNa prautipUrvakAbhisandhAnaM vinA ityabhidadhatA dAyabhAgakatApi vhstitm| sAdhAraNakhatvAdeva hi| 'bandhUnAmavibhaktAnAM bhogaM naiva pradApayet' / iti kAtyAyanavacanaM yathAzrutaM saGgacchate dravyamAve svatvasyApi sambhavAt ataeva atra cauyaM na bhavatIti vkssyte| evadha 'mAkSivaM prAtibhAvyazca dAnagrahaNameva c| vibhaktA bhAtaraH kurya vibhatA: parasparam / iti nAradavacanena avibhaktaparastharadAnAdiniSedho'pi nyAyAdeva sNgcchte| dAnAt pUrvamapi sapane pratigrahITasvatvasambhavAt dAnagrahaNayorasambhavaH / evaM saakssitvpraatibhaavyyojeym| svatvAvizeSAdevAvibhatA. TravyeNa yat kRtaM tatra dRSTAdRSTa karmaNi sarveSAM phalabhAgisvam / tathAca naardH| 'bhrAtRNAmavibhaktAnAmeko dharmaH pravartate / vibhAge sati dharmo'pi bhavetteSAM pRthak pRthak / vyAsaH / 'sthAvarasya samastasya gotrasAdhAraNasya ca / naikaH kuryAt krayaM dAnaM parasparamataM vinaa'| patra samastasyetivizeSeNa katna. dhanaviSayakameva pratyekakhatvaM prtiiyte| tasmAttulyasambandhyantarasvatve sambandhisakAzAt saMkrAntadhanaM tasyApi mamApauti sambandhinA prtiiyte| tahimatau svArtha dAnAdikaM pratiSiddham / ato na vekadezagatavatvamiti sihm| bhAgaM vizeSayati bRhaspatiH / 'piTarikthaharAH putrAH sarva eva smaaNshtH| vidyA. dharmayutasveSAmadhikaM labdha mrhti| vidyAvijJAnazauyyArtha jAnadAnakrayeSu c| yasyeha prathitA kautiH pitarastena putrinnH'| kAlabhedenApi vibhAgamAha vRhaspatiH / 'ekA strI For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daaytsvm| kArayet karma yathAMzena grahe rhe| ava ekasyApi ekasyAM vyaktI sAmayikanAnAkhatvavinAzakalpanaM sphuttmiti| sarveSAM sAmayikanAnAkhatvasaGkoco vaa| dezAdibhedenApi vibhAgamAha kalpataratnAkarayoH kaatyaaynH| 'dezasya jAte: saMghasya dharmo grAmasya yo bhRguH / udita: syAt sa tenaiva dAyabhAga prakalpayet' / bhRgurAheti zeSaH / atha pittkvibhaagH| haariitH| 'jauvanneva vA pravi. bhajya vanamAzrayet vRddhAzrama vA gacchet khalpena vA saMvibhajya bhUyiSThamAdAya vaset yadyupadizyet punastebhyo gahrauyAt' iti| vRddhAzrama: prvrjyaa| anena khalpasya vibhAgo bhUyiSTha. dravyagrahaNaJca piturabhihitam / vissnnuH| 'pitA cet putvAn vibhajet tasya khecchA svayamupAtte'rthe paitAmahe tu pitAputtrayo stulyaM svAmitvam' iti| svArjite'pi svecchayA nyUnAdhikavibhAgo bhaktatvabahupothatvAkSamatvAdisatvAsatvakAraNAt yathA kaatyaaynH| 'jIvahibhAge tu pitA naikaM puttra vizeSayet / nirbhAjayena caivaikamakasmAt kAraNaM vinaa'| ukta kAraNazUnye tu naardH| 'vyAdhita: kupitazcaiva viSayAsaktacetanaH / ayathA zAstrakArI ca na vibhAge pitA prbhuH'| viSayAsatAtvaM subhagAputcatvAdinA yatra tu bhAtara eva vibhAgamarthayante tatra viSamabhAgAbhAvamAha manuH / 'bhrAtRNAmavibhaktAnAM yadyutthAnaM bhavet sh| na tatra bhArga viSamaM pitA dadyAt kathaJcana' / paitAmahamanyai hUM taM pittohataM tada kAmato na vibhjniiym| yathA mnuvissnnuu| 'paiTakantu pitA dravyavanavApta yadApnuyAt / na tat purbhajet sAImakAmaH svymrjitm| tat svayamarjitamiti kRtvA na vibhjeditynvyH| anyohAre tu vakSyamANazaGkavacanAdyavasthA saamaanyvishessnyaayaat| etattu For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 dAyatattvam / sthAvaraviSayam / maNyAdAvanuddhRte tu pitureva svAcchandyam / yathA yAjJavalkAH / 'maNimuktAprabAlAnAM sarvasyaiva pitA prabhuH / sthAvarasya tu sarvasya na pitA na pitAmaha:' / pitaamhstnvissymidm| evaca 'pUrvanaSTAJca yo bhUmi maikazceduharecchramAt / yathAbhAgaM bhajantyanye dattvAMzantu turIyakam' iti zaGkhavacanaM bhrAvAdyuddhRtaviSayam / ava svayaM turIyAMzaM gRhItvA svAvAdibhiH sahoharttA gRhIyAt anyathA viSamasRSTa' syAt / piturbhAgakaraNe tu putrapakSetra pucatulyAMzadAnamAha vyAsaH / 'ugara pituH patnayaH samAnAMzAH prakIrttitAH / pitAmahyaJca sarvAstA mATatulyAH prakIrttitAH etaca pradatte strIdhane / yathA yAjJavalkAH / 'yadi kuryayAt samAnaMzAn patnatraH kAyyAH samAzikAH / na datta khodhanaM yAsAM bharvA vA zvazureNa vA / etadvacanaikavAkyatayA vyAsavacane pitu paar iti nAnvayaH / na ca vaiparItya spaSTasya tu vidhernAnyairupasaMhAra iSyate iti nyAyAt / tena putrakRtavibhAge vimAtunIzitA strIdhane datte tu aIM putrAMzasya patyA deyam / 'adhivinnastriyai deyamAdhivedanikaM samam / na dattaM straudhanaM yasyai datte tvarthaM prakIrttitam' iti vivAha yAjJavalkAdarzanena 'bahanAmekadharmANAmekasyApi yaducyate / sarveSAmeva tat kuyyAdekarUpA hi te smRtAH / iti baudhAyanoktena tathA pratIteH pitAmahadhanasya pautrairvibhAge pitAmadhe mAtRvadbhAgoM deya iti 'paitAmahe tu pitAputrayostulyaM svAmitvam' iti viSNuktam / bhUryA pitAmahopAttA nibandho dravyameva vA / tatra syAt sadRzaM svAmyaM pituH putrasya cobhayoH' / iti yajJavalkarines | nibaDa bhAkarAdI rAjAdidattaM niyatalabhya miti kalpatarUktaM drssttvym| drayaM dvipadarUpaM bhUsAhacaryyAt / For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAyatattvam / tathAca 'sthAvaraM hipadaJcaiva yadyapi svymrjitm| asambhaya sutAn sarvAba dAnaM na ca vikryH'| ityeteSu nibandhabhUmihipadeSu pitAmahopAtteSu pituryathA pArvaNapiNDadAsatvena sapiDhadhane svatvaM tathA tanmaraNAdinA tatkhatvoparame tat puvANAM piDhayogyAMze satyapi pittvyeshitaa| ataeva vyakta mAha rtnaakrdhRtkaatyaaynH| 'pavibhane mRte puve tatsutaM rikthbhaaginm| kurvIta jIvanaM yena labdha naiva pitaamhaat| labhatAMzaM sapivAzca piDhayAttasya vA sutaat'| sati tu pitari pArvaNAnadhikArAt putrANAM naaNshitaa| evaM dhaninaH pauvaskhaloparame tadaMzamAne prpautraannaamNshitaa| sati pauve tu mAMzitA iti yahA putrebhya: khadhanavibhAgadAne svAcchandyAt yathA nyUnAdhikadAnaM tathAva nAstItyetatparaM na tu pitAputtrayo. stukhyaaNshitvm| 'hAvaMzau pratipota vibhajavAtmanaH pitaa| samAMzahAriNI mAtA putrANAM syAnmRte ptii'| iti nArada vacane pitushitvaat| na caitat svArjitapidavyaparam / 'tasya svecchA svayamupAte'rthe' iti viSNUtAnecchAyA udhArarUpAyA iMdhazanirNayAnaItvAt bhUyiSThamAdAya vasedityanena virodhAta kintu nAradavacanaM hAvaMzAviti pitaamhaadidhnprm| 'pituH prasAdAajyante vastrANyAbharaNAni c| sthAvarantu na bhujyeta prasAde sati paittke'| iti mitAkSarA. dhRtavacanamapi pitaamhdhnprm| pitA ca khopArjitaM sthAvaraM dattaM bhujyeta eveti bhanyathA mUlabhUtazrutyantarakalpanA. patte: nivRttarajaskAyAmeva mAtari pitAmahadhanavibhAgamAha vRhsptiH| 'pitrorabhAve bhrAtRNAM vibhAgaH sampradarzitaH / mAtunihatte rajasi jIvatorapi shsyte'| paba mApadaM vimATaparamapi putraantrotpttismbhaavnaatokhyaat| mAtu For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 daaytttvm| nivRtte rajasauti zruteretavacanaM pitAmahadhanaparaM na tu piDhadhana. paraM tatra vibhaktajasva bhaagdrshnaat| yathAha vRhaspatiH / 'pitrA saha vibhaktA ye sApanA vA shodraaH| jaghanyajAca ye teSAM piLabhAgaharAstu te| anIzaH pUrvaja: pine bhrATa. bhAge vibhktjH'| vibhakta jo vibhAgAnantaraM garbhAdhAnena jAtaH / 'yathA dhane tathaNe'pi dAnAdhAnakrayeSu c| parasparamanauzAste muktaashaucodkkriyaaH'| yAjJavalkAH / 'vibhAgazcet pitA kuryyAdicchayA vibhajet sutaan| jyeSThaM bA zreSThabhAgena sarve vA syuH smaaNshin:'| avecchayeti khopAttaviSayaM zreSThabhAgena viMzoddhArayuktabhAgena zreSThasamabhAgI paitAmahadhanaviSayo praaguktvcnsaamnyjsyaat| evaM 'corDa pituH putrA rikthaM vibhaje yunivRtte rajasi mAturjIvati vecchati' iti gautamavacanasya mAvarajaso nityata: paitA. mahadhanagocaratvaM tatazcoGa pituriti piturmaraNapratIterjIvati cecchatItyatrApi piturevecchA prtiiyte| tena pitAmahadhane pituriyA vibhAgo na putrasyeti siddham / evaJca 'akhAmyaM hi bhavedeSAM nirdoSa pitari sthite'| iti devalavacanaM pituranumatyA vibhAgaviSayakamiti baudhAyanavacanacca piTadhanavat paitAmahadhanaparamapyavizeSAt / yadi tu nivRttarajaskAyAM mAtayapi daivAt pitAmahadhanaM vibhktm| tatra viSNuH / 'piTavibhaktAvibhAgAnantarotyanasya vibhAgaM dadyuH' iti / nedaM pildhnprm| prAgutavahaspativacanavirodhAt hAdavidhAt putrAnuddizya devl:| 'sarve chanaurasasyaite puvAdAyaharA: smRtAH / aurase punarutpane seSu jyeSThaM na vidyte| teSAM savarNA ye puvAste htiiyaaNshbhaaginH| honaastmupjauveyuaasaacchaadnsNvtaaH'| dAyaharAH puurnnaaNshhraaH| teSAmaurasavyatiriktAnAM madhye ye For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAyatattvam / 168 Rs pituH savarNAstaM satyaura se tRtIyAMzaharAH / zravApi vizeSamAha manu: 'aurasakSetrajau putrau pitarikthasya bhAginau / dazApare ca kramazI govarikathAMzabhAginaH / santatikArakatvena dhanideyapiNDadADhatvena ca prathamaM putrikAputrasya tadanantaraM dattakasya gotrarikyayorbhAgitvam / kramaza: pUrvapUrvAbhAve paraH paraH ittha N krameNa gotradhanayorbhAginaH / zUdrasya dAsauputravibhAgamAha yAjJavalkAH / 'jAto'pi dAsyAM zUdreNa kAmato'zaharo bhavet / mRtaM pitari kuryyasta bhrAtarasvaIbhAgi nam / abhrATako haret sarvaM duhitRNAM sutATTate / kAmataH pituricchAtaH / aMzaharaH putrAntaratulyAMzaharaH / sati tu dauhitre tasyaiva svIyasantAnatvAt / dAsIputrasya apariNItAjAtatvAt / tayostulyAMzitvaM yuktamiti / zraniyogotpannakSetrajasya aurasena saha vibhAgamAha manuH / 'yadyeka Rkthinau syAtAmaurasakSetrajau sutau / yadyasya paitRkaM rikthaM sa tadgRhNauta netaraH' / eka Rthinau ekasyAM jAto Rthinau / yasya vIjAda yo jAtaH sa tasya RkthaM gTahoyAta / itaro'nyavojajo na gRhNIyAdityarthaH / strIdhanaM yat pitRdattaM yaddanaM strIyai taddaujajastaddanaM gRhNIyAt nAnya ityAha nAradaH / ' hau sutau vivadeyAtAM dvAbhyAM jAtau striyA dhane / tayoryad yasya pitrA syAt sa tadagTahauta netaraH / ayoparate pitari bhrAtRNAM vibhAgaH / tava devalaH / 'pitayuparate putrA vibhajeyurdhanaM pituH / pituH sakAzAdAgatadhanamityarthaH 1 nArada: / 'yadiSTaM pitRdAyebhyo dattvarNa paiTarka tataH / bhrAtRbhistadvibhaktavyamRNo na syAd yathA pittA' | pitRdAyebhyaH pitrA dattapratizrutabhyaH / RSI na syAdityanenAzaktau zodhanIyamityuttamarNasthAne svIkarttavyam / 15 ka For Private and Personal Use Only zatra Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAyatattvam / mAtari jIvantyAM sodarANAM vibhAgo na dharmyaH / yathA shngkhlikhitau| 'RkthamUlaM hi kuTumbamasvAtantrA: piTamanto mAturapyevamavasthitAyAH' iti| ataeva vyAsaH / 'mAtRNAM jauvatoH pitroH sahavAso vidhiiyte| tadabhAve vibhaktAnAM dharmasteSAM vivii'| vibhaktAnAM svamAnadhane vaidikakarmakaraNAttanmAtnatvena tvRddhirityrthH| yadi tu vibhajyate tadA mAturbhAgamAha kaatyaaynH| 'mAtApi pitari prete putra. tutyaaNshhaarinno'| samAMzatA tu mAturaprApta strIdhanAyAH / prAptastrIdhanAyAstu bhAgAI prAguktavacanAt / soddhArAnudvArAbhyAM hiprakAravibhAgamAha vRhaspatiH / diprakAro vibhAgastu dAyA. dAnAM prkiirtitH| vayojyeSTha krameNaika: mmaapraaNshklpnaa'| vayojyeSTha krameNetyu ddhaaraabhipraayenn| zUde tu uddArAbhAvo vkssyte| samabhAgasya zAstrIyatve'pi uddArapakSo bhatyati. shyaadviruddhH| vibhaagaavibhaagviklpvt| yathA manuH / 'jyeSTha eva tu grahIyAt pitrA dhnmshesstH| zeSAstamupajauveyuryathaiva pitaraM tthaa'| naardH| 'vibhRyAhecchataH sarvAn jyeSTho bhrAtA yathA pitaa| bhAtAzaktaH kaniSTho vA zatyapekSA kule sthitiH'| madhyamo'tra daNDApUpanyAyAta siddhH| sa ca nyAyo yathA mUSikasya daNDabhakSaNaM duSkaraM taniSpattI tat. sahacaritApUpabhakSaNamiti sukaratvAt yathA sambhAvyate tathAnApi sahacaritaikasiddhAvaparasiddheraucityAt tamambhAvyate / ataeva avishessaannaardH| 'kuTumbArtheSu codyuktastat kArya kurute tu yH| sa cATabhihaNIyo grAsAcchAdanavAhanaiH' / evambhUtaM prazaMsati vyaasH| 'jIvite yasya jIvanti viprA. mitrANi baandhvaaH| saphalaM jIvitaM tasya AtmArtha ko na jiivti'| harivaMze vaiparItyAhoSamAha indraM prati nAradaH / For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAyatatvam / 171 'anyonyamedo bhrAtRNAM suhRdA vA valAntaka / bhavatyAnandakaddeva dviSatAM nAtra sNshyH'| ava sarvecchayA bhAradena saha. vAsa uktH| vibhAgastu na tthaa| yathA vibhAgaM prakramya kaatyaaynH| 'aprAptavyavahArANAM dhanaM vyayavivarjitam / nyase yubandhumitreSu proSitAnAM tathaiva c| aprAptavyavahArANAM bAlAnAM yastu svayogyatayA pitrAdidhane niSpRhaH sa taNDulaprasthAdi dattvA tatpatrAderdarantatAnirAsAya vibhajanIyaH / yathA manuH / 'bhrAtRNAM yastu neheta dhanaM zata: khakarmaNA / sa nirbhAjyaH svakAdaMzAt kinycihttvopjiivnm'| kaatyaaynH| 'dRzyamAnaM vibhajyeta gRhakSetra ctusspdm| gUr3haTravyAdizaGkAyAM pratyayastava kiirtitH'| pratyayo divyam / etadeva spaSTayati / 'ehopaskaravAhyAstu dohyAbharaNakarmiNaH / dRzyamAnA vibhajyante koSaM gUr3he'bravId bhRguH'| gRhopaskaraH udUkhalAdi karmiNo dAsAdayaH koSo divya vizeSaH / sa tu divytttve'nusndheyH| prsiddhmnyt| nAradaH / yeSAntu na katAH pitrA saMskAravidhayaH kramAt / kartavyA bhrATabhisteSAM pailakAdeva taddhanAt / avidyamAne pitrathai svAMzAdukRtya vA punH| avazya kAryAH saMskArAH dhADhabhiH pUrvasaMskRtaiH' / kanyAbhyastu vivAhocitadravyadAnamAha devlH| 'kanyAbhyasa piTadravyAhe yaM vaivAhika vasu / aputra kasya kanyA svA dharmajA punvhret| viSNuH / 'anar3hAnAntu kanyAnAM sahattAnusAreNa saMskAraM kuryaat| evaM turIyAMzadAna pratipAdakamapi vivAhocitadravyadAnaparam / piTavyAtiriktAnAmapi saMskartRtvamAha daitanirNayAmRtastasmRti: 'aSTau saMskArakarmANi garbhAdhAnamiva svym| pitA kuryAttadanyo vA tasyAbhAve tu ttkrmaat| For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 172 dAyatattvam / tathA atha vibhAgAnadhikAriNaH / zrApastambaH / 'sarve hi dharmayuktA bhAgino dravyamarhanti / yastvadharmeNa dravyANi pratipAdayati jyeSTho'pi tamabhAgaM kurvIta' iti jyeSTho'pi putra iti zeSaH / tathAca bRhaspatiH / ' savarNAjo'pyaguNavAn nAhaH syAta peTake dhane / tatpiNDadA: zrotriyA ye teSAM tadabhidhIyate / tatpiNDadAH dhanipiNDadAH ataeva zrotriyA ityuktam aguNavAn guNaviruddha doSavAn aguNavadugrAsAcchAdanadAtAra iti ratnAkaraH etanmate'pi sutarAM dhanipiNDadAtRtva' pratIyate / 'yathA alaM kumplavena taranmajjati mAnavaH / pitA kuputreNa tamasyandhe nimajjati' / kAtyAyanaH / ' yajJArtha dravyamutpanna tasmAt dravyaM niyojayet / sthAneSu dravyayogeSu na strImUrkhavidharmiSu' / strauti patnatrAdivizeSavihirItarasapiNDastrIparaM tathA 'zAstrazauryyAdirahitastapodAnavivarjitaH / AcArahaumaH putrastu mUtroccAra samastu saH / zaGkhaH / 'akRtvA pretakAryANi pretasya dhanahArakaH / varNAnAM yaddadhe protAM taduvrataM niyatazcaret' / devalaH / 'mRte pitari na klIvakuSThAnmattajar3AndhakAH / patita: patitApatya liGgo dAyAMzabhAminaH / teSAM patitavajebhyo bhaktavastraM pradauyate / tatsutA: pitRdAyAMzaM labheran doSavarjitA:' / jar3odharmakkRtye nirut sAhaH andho janmAndhaH jAtyandhavadhirau tatheti manuvacanAt liGgau kapaTavratadhArau / nAradaH / 'piTi patitaH caNDI yaca syAdaupapAtikaH / aurasA api naite'zaM labheran cetrajAH kutaH / pitRddi pitari jIvati tattAr3anAdikkat mRte tu tatzrAhAdivimukhaH / caupapAtikaH upapAtakaiH saMsRSTaH kalpataruktA tu aupapAtika ityatrApapAtrita iti paThitvA rAjabadhAdi doSeNabAndhavairyasya ghaTApavarjanaM kRtamiti For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAvatattvam / vikRtm| prakAzakAraNa upapAtakoti paThitvA upapAtakai. yukta iti vikRtm| atha vibhaajyaavibhaajye| tatra vyAsaH / 'anAzritva pidravya svazatyApnoti yddhnm| dAyAdebhyo na taddadyAt vidyAlabdhaJca ydbhvet| vidyAdhanamAha kAtyAyanaH / 'upanyasta tu yallabdha vidyayA pnnpuurvkm| vidyAdhanantu tadhidyAt vibhAge ma niyojyet| ziSyAdAvijyataH prabhAta sndigdhprshnnirnnyaat| svajJAnasaMzanAhAdAllabdha prAdhyayanAttu yt| vidyAdhanantu tat prAhuvibhAge na pryojyet| zilpedhvapi hi dharmo'yaM mUlyAda yaccAdhikaM bhvet| paraM nirastha yallama vidyayA dyUtapUrvakam / vidyAdhanantu taddidyAt na vibhAjya vRhsptiH'| yadi bhavAn bhadramupanya sthati tadA mavata eva mayaitadde yamiti paNitaM yatropanyAsaM nistIrya labhate taba vibhAjya ziSyAdadhyApitAt Avijyata: yajamAnAkSiNayA lavadhanaM na pratigrahalabdha vetanarUpatvAttasya tathA yat kiJcividyAprave nistoNe'SaNitaM yadi kazcit paritoSAhadAti sathA yo hyasmin zAstrArthe asmAkaM saMzayamapanayati tasmai dhanamidaM dadAnItyupasthitasya saMzayamApanIya yallabdha vAdinorvA sandehe nyAyakaraNArthamAgatayoH samyiinarUpaNena yallabdha SaSThAM.. zAdikaM tathA zAstrAdiprakaSTajJAnaM sambhAvya yatpratigrahAdinA labdha tathA zAstrajJAnavivAde anyatrApi yatra kutracidanyonyajJAnavivAde nirjitya yallabdham / tathaikasmin deye bahanA. mupaplave yena prahRSTAt yalabdham / tathA zilpAdividyayA citrkrsuvrnnkaaraadibhirylbdhm| tathA yatenApi paraM nirjitya yallabdha tat sarvamavibhAjyamitaH tasmAda yayA kayAcividyayA labdhamarjakasyaiva tannetareSAmiti / pradarzanArthantu For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 174 Acharya Shri Kailassagarsuri Gyanmandir dAyatattvam / kAtyAyanena vistAritamiti dAyabhAgaH / nAradaH / 'kuTumba' vibhRyAda bhrAturyo vidyAmadhigacchataH / bhAgaM vidyAdhanAttasmAt sa labhetAzruto'pi san / vibhRyAdityekavacananirdezAna bahavaH yadi vidyAmabhyasyato bhrAtuH kuTumbamaparo bhrAtA svadhanavyaya zarIrAyAsAbhyAM saMvarddhayati tadA tahiyArjitadhane tasyAdhikAraH / azruto mUrkhaH / kalpatarU mitAkSarA dIpakalikAsu / kAtyAyanaH / ' parabhaktopayogena vidyA prAptAnyatastu yA / tathA labdhaM dhanaM yattu vidyAlabdhaM taducyate / anyataH pitRmAtRkulavyatiriktAt atra vizeSayati sa eva 'nAvidyAnAntu vaidyena deyaM vidyAdhanAt kacit / samavidyAdhikAnAntu deyaM vaidyena taddhanam' / tavoccaritavidyApadamubhAbhyAM sambadhyate tena samavidyAdhikavidyAnAM bhAgo na tu nyUnavidyAvidyayoH vaidyena viduSA punarvizeSayati / 'kule vinautavidyAnAM bhrAtRNAM pitRto'pi vA / zauryaprAptantu yaddittaM vibhAjyaM taddRhaspatiH ' kule makule pitAmahapiDhavyAdibhyaH pitRta eva vA zikSitavidyAnAM bhrAtRRNAm / yadyiAzaprApta dhanaM taddibhajanIyamiti kalpataru ratnAkarau punaH kAtyAyanaH / 'iMprazancaro'ceharo vA putravittArjanAt pitA' / putravittArjanAt / kadabhihita! bhAvo dravyavat prakAzata iti nyAyAt putrArjitavittAt pituzitvaM pitRdhanAnupaghAtaviSayaM bhrAtRdhanopaghAtaviSayazca / arjakasya tu iMzitvaM trAtRdhanopaghAte tu teSAmapyekAMzitva' vakSyamANavyAsavacanAt pituraIharatvantu pitRdravyopaghAtAdaguNavattvAdeti dAyabhAgaH / zranupaghAte pitA iMprazahara: arjakatvAt / svayamapi prazahara: itareSAmanaMzitva' bhrATadravyopaghAte tu tasyApyekAMza iti iMgzAziyorbhedakathanam / punaH kAtyAyanaH / 'gopracArakha rathyA ca vastraM yaccAyojitam / For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAyatattvam / 175 prAyojya na vibhajyeta zilpArtha ntu vRhsptiH'| prAyojyaM yad yasya prayojanAhaM pustakAdi na tammarkhAdibhiH saha paNDitAdibhirvibhajanIyam evameva daaybhaagmdnpaarijaataadyH| yaajnyvlkaaH| 'pitRbhyAJcaiva yahattaM tattasyaiva dhanaM bhvet| putraduhitoyaMdalaGkArAdi dattaM tattasyaiveti shuulpaannypaadhyaayaaH| nAradaH 'zauryabhAryAdhane cobhe yaca vidyA. dhanaM bhvet| nauNyetAnyavibhAjyAni prasAdo yazca paiTakaH' / prAptaJca saha bhAryayeti bharadvAjavacanAt bhAryAprAptikAle labdha dhanaM bhAryAdhanamohAhikam ityrthH| cobhe ityatra hitveti pATha etacikaM hitvAnyahibhajedityanuvartate ata etaanyvibhaajyaanauti| prasAdadattasya paurvAparyapUrvasaMpradAna. syaiva tvym| 'sarveSveva vivAdeSu balavatyuttarA kriyaa| bhAdhau pratigrahe kraute pUrvA tu balavattarA' iti yAjJavalkAvacanAt / atra yA balavatI saiva siddhatItyarthaH / tatrApyAdhikriyAvAmino yatheSTaviniyogavirodhikA na tu svatvadhvaMsajaniti sA pUrvA parA vA pratigraharUpakriyAbhyAM pUrva. khAmisvatvadhvasottarajAtAbhyAM balavatIbhyAM sAdhyate ataeva rtnaakraaditsmRtiH| 'nyAsaM kRtvA paravAdhiM kRtvA vAdhi karoti yH| vikrayaM vA kriyA tava pazcimA balavattarA' : nyAsaM kRtvAdhiM karoti prAdhiM kRtvA vA vikrayaM karoti vikrayapadaM svatvadhvaMsakatvAt dAnaM lakSayati tatra parA kriyA siddhetyarthaH / evaJca vikreTadAtromaraNAdinA AdhyanuhAre vikrayadAnAbhyAM tatkartRtulyavatva jananAttatra tatkeTapratigrahoTabhyAmAdhyadhAraH kArya iti tavaivAgamavivAde tAbhyAM tayorbhoga eva vyavasthApanoyo naagmaaderiti| shvlikhitau| 'na vAstuvibhAgo nodakapAtrAlaGkAropayukta strIvAsasAmapAM pracAraH For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daaytttvm| rathyAnAM vibhAgaca' iti prajApatiriti yasmin vAstuni yena mahodyAnAdikaM kRtamapareNApi sthAnAntare tathAkatavettadA yena yat kRtaM tat tasyaiva anyatrApi evaM sAdhAraNadhanArjite'pi vizeSamAha vyaamH| 'sAdhAraNaM samAzritya ykinycidaahmaayudhm| zauryAdinAmoti dhanaM mAtarastatra bhAginaH / tasya bhAgahayaM deyaM zeSAstu smbhaaginH'| atra bhAtara ityupalakSaNaM piTavyAdayo'pi bodavyAH tasyArjakasya sAdhA. raNopadhAte yasya yAvato'zasyAlpasya mahatA vopaghAtastasya tadanusAreNa bhAgakalpanA kAryeti daaybhaagH| na ca sthAvarakha samastasya gotrasAdhAraNasya c| naikaH kuryAt krayaM dAnaM parasparamataM vinaa| vibhaktA avibhaktA vA sapiNDA: sthAvare smaaH| eko chanoza: sarvatra daanaadhmnvikrye'| iti vyAsavacanAbhyAmakasya dAnabandha kavikrayAdhikAra iti vAcaM yatheSTaviniyogAItvarUpasya svatvasya TravyAntara iva pratrApyavizeghAt vacanaca svAmitvena duIttapuruSagocaravikrayAdinA kuTumbavirodhAdadharmajJApanArthaniSedharUpaM na tu vikrayAdyaniSyattvarthamiti dAyabhAga: vibhaktAnAmapi yatrAMzavicchedo na jAtastanmadhyagata evAvatiSThate tena tatra sAdhAragA tvameva savaiko'nIzaH pRthagabhUteSu khatantrakatasya sidireveti vivAdacintAmaNiH / vastutastu vibhakteSu anujJAgrahaNaM vibhaktAvibhaktIsomAdisaMzayavyudAsAya grAmasAmantAdyanumatigrahaNavattaduktaM mitaakssraayaam| 'svagrAmannAtisAmantadAyAdAnumatena c| hiraNyodakadAnena SaDbhirgacchati medinI' iti dAyAdA dauhitraadyH| prAtaH pRthagupAdAnAt hiraNyodakadAneneti / 'sthAvare vikrayo nAsti kuryAdAdhimanujayA' iti sthAvarasya kevala vikrayapratiSedhAt evaM bhUmi yaH pratigrAti yazca bhUmi For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAyatattvam / prycchti| tAvubhau puNyakarmANI niyata svrggaaminii'| iti dAnaprazaMsAdarzanAcca vikraye'pi kartavye sahiraNya mudaka dattvA dAnarUpeNa sthAvaravikraya iti vijnyaanekhrH| vastu. tastu sthAvaravikrayaniSedho'vibhaktasthAvaraviSayaH / tatrApi yadi vikrayaM vinA'vasthitinaM bhavati tadA vikraye kartavye dAyAdAnAM duranta tAnivRttyarthaM kreturicchayA dAnamapyuktam ataeva hArautena yaccopakAriNe dadAti iti yat dAnopasargatvamukta sAmanopakAriparaM taditaropakAriNe TAne phalamAha dkssH| 'mAtApitrorgarau mitre vinaute copkaarinne| dInAnAthaviziSTebhyo dattantu saphalaM bhvet| ataeva nAradaH / 'sva. bhAgAn yadi te dadyavikroNo yugthApi vaa| kuryyaryatheSTa tat sarvamIzAste svadhanasya vai' / ataeva yAjJavalkAH / 'kramAdabhyAgataM dravyaM kRtamabhyuddharettu yH| dAyAdebhyo na taddadyAt vidyayA labdhameva c'| pipitAmahAgataM balAdanyai hataM yo'zyantarANAmanujayA uddarati tadaMzyantarebhyo na dadyAt / bhUmau tu vishessyti| zaGkhaH / 'pUrvanaSTAJca yo bhUmimaka evo. irecchmaat| yathAbhAgaM bhajantya nye dattvAMzantu turIyakam' / etaicanaM smatimahANavakAmadhenupArijAtaprabhRtiSu alikhanAda. yuktameveti rtnaakrH| tanna dAyabhAgamitAkSarAprabhRtikRtatvAt pUrvapuruSAjitanaSToddhAre vizaSayati mitaakssraayaam| 'sthAvaraM vipadaJcaiva yadyapi svymrjitm| asambhaya sutAn sarvAn na dAnaM na ca vikryH| ye jAtA ye'pyajAtA vA ye ca garbha vyavasthitAH / vRttinte'pi hi kAnti vRttilopo vihitH'| asyApi apavAdamAha 'eko'pi sthAvara kuryaaddaanaadhmnvikrym| pApakAle kuTambArthe dharmArthe ca vishesstH'| prAdhamanaM bandhakatvena khyaatm| kuTumbArthe dAsaktasyApi siddhimAha For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 173 dAyatattvam / manuH / 'kuTumbArthe'bhyadhauno'pi vyavahAraM yamAcaret / svadeze 'vA videze vA taM jyAyAnna vicAlayet' / taha zasye dezAntarasthe vA svAmini kuTumbavyavahAranimittakaM dAso'pi yahaNAdikaM kuryyAt tatsvAmyanumanyeteti kullUkabhaTTaH / vyaktamAha vRha spatiH / 'pitRvyabhbhrAtRputrastrodAsaziSyAnujIvibhiH / yadagRhItaM kuTumbArthe tadgRhI dAtumarhati' / manuH / 'grahItA yadi naSTaH syAt kuTumbArthe kRtavyayaH / dAtavyaM bAndhavaistat syAt pravibhaktairapi svata:' / svataH svadhanAt / kAtyAyanaH 'kuTumbArthamazakte tu gRhItaM vyAdhite'thavA / upaplavanimitantu vidyAdApattantu tat / kanyA vaivAhikaJcaiva pretakAryyaM ca yat kRtam / etat sarvaM pradAtavyaM kuTumbena kRtaM prabhoH / kuTumba mavazyaM bharaNauyam / prabhoriti karttari SaSThau tena. prabhuNA dAtavyamiti ratnAkaraH / dAyabhAge hArIta: 'jIvati pitari putrANAmarthAdAnavisargAcepeSu na svAtantraM kAmaM done proSite ArtiM gate vA jyeSTho'rtha cintayet' / suvyaktamAhatuH shngkhlikhitau| 'pitayyazakte kuTumbavyavahArAn jyeSThaH pratikuryyAdanantaro vA kAryyajJastadanumato natvakAme pitari Rktha vibhAgo se viparItacetasi daurgharogiNi vA jyeSTha eva piTavadarthAn pAlayet itareSAmmRkthamUlaM hi kuTumbamakhatantrAH pitRmanto mAturaSyevamavasthitAyAH' / etaddacanadvayaM kAryyAkSame daurgharomaNi ca pitari vibhAgaM niSidvaidhava jyeSTho gRhaM cintayet tadanujo vA kAryajJa ityAha anumatistvapratiSedhAdapi bhavati / 'svaM dravyaM dIyamAnaJca yaH svAmau na nivArayet / RtvigbhirvAparairvApi dattaM tenaiva tadbhRguH iti prAyavittavivekaSTatakAtyAyanavacanAt ataeva paramatamapratisiddhamanumataM bhavatIti nyAyavidaH evaM dattAnivAraNatvAt siddhiriti / For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daayttvm| 178 pratha vRttavibhAgasande hanirNayaH / zaGkhaH / 'gotrabhAgavimAgArthe sande he smupsthite| gotrajaizcAparijJAte kulaM saakssitvmhti'| gotrabhAgavibhAgArthe sandeha iti govalabdhAvibhajanauya vibhajanaviSayake vRttavibhAgavaiparautyasandehe vibhAgakaraNasande hai ca kulaM bandhuH eSAmabhAva eva anya sAkSau tallekhyamAha vRhsptiH| bhrAtaraH saMvibhatA ye svarucyA tu parasparam / vibhAgapatraM kurvanti bhAgalekhya taducyate' / vyavahAramATakAyAM vRhaspatiH / 'yadyakazAsane grAmakSetrArAmAzca lekhitaaH| ekadezopabhoge'pi sarve bhuktA bhavanti te'| zAsanaM patrAdi tadekadezasyAnupabhoge tu sarvasya krItAderhAniryathA sa eva / 'saMvibhAgakrayaprAptaM pitrA lacaca rAjataH / sthAvaraM siddhimApnoti bhuktyA haanimupekssyaa'| prAptamAtraM yena bhulaM svIkRtyA pripnyitm| 'tasya tasiddhimApnoti hAnicopekSayA tathA' / saMvibhAgakrayAdilabdhasyaiva sati bhoge siddhiH tadbhogopekSayA haaniriti| naardH| 'dAnagrahaNapazvanarAhakSetraparigrahAH / vibhaktAnAM pRthak jeyA: pAkadharmAgamavyayAH / sAkSitvaM prAtibhAvyaJca dAnaM grahaNameva c| vibhannA bhAbaraH kuryya vibhaktAH parasparam / yeSAmetAH kriyA loke pravartante sa RkthataH / vibhaktAnavagaccheyule khyamapyantareNa taan'| ataeva yaajvlkaaH| 'bhAtRNAmatha dampatyoH pituH putrasya caiva hi| prAtibhAvyamaNaM sAkSyamavibhatena tat smtm'| parasparamiti zeSaH yadyapi jAyApatyovibhAgo na vidyate tathA 'puNyApuNyaphaleSu ca ityApastamboto vibhaagaabhaavH'| patnAdhikaraNe'pi jauvat patidhanamAtre svatvaM yutAcca / dampatyormadhyagaM dhanamityu tAm iti shraaivivekH| madhyagamubhayavAmikamityarthaH / tathApi 'yadi kuryAt samAnAMzAn patnaraH kAryAH samAMzikAH' iti For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 180. www.kobatirth.org dAyatatvam / Acharya Shri Kailassagarsuri Gyanmandir yAjJavalkona putravibhAgakaraNe pravRttasyA'putrapatrayA api vibhAgAvagatestadabhiprAyeNa dampatyorityuktam / yattu 'bhArthyA putraJca dAsazca traya evAdhanAH smRtAH / ityatra adhanatvazrutarApastambIya vibhAgAbhidhAnaM vaidikakarmamAtre sahakAritvenAdhikArArthamiti / tanna tadacanottarAdhe' 'yatte samadhigacchanti yasyaite tasya taddhanam' ityanena svArjitasyaiva patnaprAdInAM patyAdyanumatimantareNa asvAtantraprApratipAdanAt / Apastambavacane tathA 'puNyApuNyaphaleSu ca' iti pRthagupAdAnAcca tasmAddibhAgo na vidyata iti niSedhasya pravRttipUrvakatvAdekasmin dhane ubhayoH khatva' jJApyate / anyathobhayoH svatvAbhAvena vibhAgaprasaktyanupapatterniSedhavidhirna syAt / ' ekatva' sA gatA yasmAccaruH mantrAhutivrataiH' iti laghuhArI toktaikatvasyaitadapi phalam / atha ciraproSitAgatasya vaMzasya vibhAgaH / tatra vRhaspatiH / gotrasAdhAraNaM tyaktvA yo'nyadezaM samAzritaH / tadvaMzasyAgatasyAMzaH pradAtavyo na saMzayaH / tRtIyaH paJcamazcaiva saptamo vApi yo bhavet / janmanAmaparijJAnaM labhetAMzaM kramAgatam / yaM paramparayA maulAH sAmantAH svAminaM viduH / tadanvayasthAgatasya dAtavyA gotrajairmahau / bhuktistrapuruSau siddhedapareSA na saMzayaH / anivRtte sapiNDatve sakulyAnAM na sidhyati / akhAminA tu yadbhuktaM gRhakSetrApaNAdikam / suhRddandhusakulyasya na tadbhoga na hoyataM / vivAdya zrotriyaibhuktaM rAjJAmAtyaistathaiva c| sudaurgheNApi kAlena teSAM siddhaprati tattu na' / gotrasAdhAraNaM dravyamiti zeSaH ApaNaH paNyavIthikA / apareSAM govajAdapareSAM vivAhyA jAmAtA iti vyavahAracintAmaNiH / nAradaH / 'anyAyenApi yadbhutaM pitrA pUrvatanaistribhiH / na tacchakyamapAkarttuM kramAtripuruSAgatam' / pitrA pUrvatanairityatra For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAyatattvam / 181 pitA saha pitaramAdAya tribhivaturthaH samavApyAditi vaca. naarthH| bhogaM vizinaSTi vyaasH| "pitA pitAmaho yasya jIvecca prpitaamhH| bayANAM jIvatAM bhogo vijeyastve. kpurussH'| yugapadbhoge SaSTi varSe'pi na puruSikaH prapitA. mahasya tatra svAtantrAt tasyaiva bhogaH tadA konAma asAvityAha vijeyastva kapuruSa iti| tripuruSaM vizeSayati vyaasH| 'prapitAmahena yata tat putreNa vinA ca tam / tau vimA yasya pitrA ca tasya bhogstripaurussH'| kiyantaM kAlamekaikasya bhoga ityapekSAyAM vyAsaH / 'varSANi viMzati bhukA svAminA vyAhatA stii| bhuktiH sA pauruSo bhUmehiguNA ca hipaurusso| tripauruSI ca triguNA na tavA'nvetha aagmH'| atrAvyAhateti prativAdisamakSaM lakSyate ssssttivrssbhogsyaapynenaikvaakytvm| ata: punarupekSayA svatvanAzAhahaspatirapi 'pAhartA zodhayet bhuktimAgamaJcApi sNsdi| tamuto bhuktimevaikAM pautvAdiSu na kinycn'| yaajnyvlkaaH| 'Agamastu kato yena so'bhiyukra stmuhret| na tatsutasta suto vA bhukti statra garIyasI' / bhuktizodhanamAha kAtyAyana: 'prAgamo dIrghakAlasa nishchidro'nyrvojjhitH| pratyarthisavidhAna paJcAGgo bhoga issyte| __ atha vibhAgakAle niGgatasya pazcAdavagatasya vibhAgaH / tatra kAtyAyana: / 'pracchAditantu yada yena punarAgatya ttsmm| bhajeran bhrAbhiH sAImabhAve tu pitaH mutaaH| anyonyApa. hRtaM dravyaM durvibhaktAJca ydbhvet| pazcAt prApta vibhajyeta samabhAgena tguH'| pathAtprAptamityapAdAnAt vibhakto sati laukikapramANena yasya kasyacibihutasya pradarzanaM vinApi na punarvibhAgo na vA tatra divya vinA kacidapyanivitadraSyatvena For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 dAyatattvam / samyagvibhAgo na syaat| durvibhatAmiti samyagvibhAgakha punavibhAgaM darzayati / 'sakkadaMzo nipatati satat kanyA pradIyate / sakkadAha dadAnauti baukhyetAni satAM sakSat' / iti manunArada kAtyAyanahahaspativacane'pi svecchApadopAdAnaM smygvibhaagvissym| 'yenAMzo yAdRzo bhuktastasya tatra vicAlayet / khecchAkRtavibhAgo yaH punareva visaMvadet / sa rAjJAMza khake sthApyaH zAsanIyo'nubandhakat' iti ratnAkaratavRhaspativacane'pi khecchAkRtapadopAdAnAt khArasikanyUnAdhikaparaM na tu bhrAntvAdikatadurvibhAgaparam / pazcAt prApta mityanena tanmAtrasyaiva vibhAgo na pUrva vibhaktaM vibhajanauyamityavA gamyate / samabhAgeneti apahArapahartatayA bhAgo na deyo'lyo vA deya iti nirAsAtha bhRgurAheti zeSaH vAkyArthakarmatA ca avibhalatvAdeva vibhAge prApte vacanArambhazauryadoSAbhAvaM jJApayatauti vizvarUpahalAyudhaprabhRtayaH steydhaatvnisspttiritybhipraayH| tathAhi yat paradravyaharaNaM steyaM tat parikIrtitam iti kAtyAyanavacane parazabdAdAtmIyatvavyavacchedenaiva parakIya. vsthaavgmaat| yathA mudrApacAre pratinidhitvena mASaprAptA iva ayajiyA vai mASA iti mASA nissiddhaaH| tatra mApamAtrArambhakamizritAnAM niSedho na tu mASamuhobhayArambhakamizritAnAM tathAnApi paramAbadravyasyApahAra eva steyaM na tu saparasAdhAraNasyAvibhakta dAyasya bhogAdineti sAdhAraNAsAdhAraNayozca asAdhAraNasyaiva zIghrapratItiriti / ataeva parakIya. tvena vizeSato jAnatastadapahAre stanya' na tu vadravyabhramaNa paradravyavyavahaturapauti jinendradAyabhAgaprAyazcittavivekazama. tm| tatra skhauyabuddhayA parakIyApahAre yadasteyatvamuktaM taba samIcInaM bhAgavatIyagopAkhyAnavirodhAt tathAhi 'kastha For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAyatattvam / . 183 cihijamukhyasya bhraSTA gaurmama godhne| saMpRktA'viduSA sA ca mayA dattA dvijaatye| tAM nIyamAnAM tatasvAmau dRSTvovAca mameti c| mameyaM pratigRhyAha nRmo me dattavAniti / viprau vivadamAno mAmUcatuH saarthsaadhko| bhagavAn dAtApahartA ca tacchu tvA me'bhavanamaH / tatyApAt kakalAzatvaM prAptizca me ythaabhvt| tAvadadrAkSamAtmAnaM kakalAzatanu prabho' iti / yatta anekeSAmakurIyakasamudaye sadRzatayA AtmIyAGgarIyaka. bhrameNa parakIyAGgarIyakavikraye na ste yatvaM tadavizeSacihnitaTrayANAM kapardakAdInAM nAnAsvAmikAnAmekatra sthApanadazAyAmeva parasparadravyavinimayAdeva parasparaviniyoge doSAbhAva ityavagatya ekatra sthApanAt anyathA doSazakyA na tathA kuryAditi ethissye| matlApurANam / 'ajJAnAda yaH pumAn kuryAt paradravyasya vikrym| sa nirdoSo'jJAnapUrva caura. cahaNDamahati' iti etadajJAnakkatadaNDAbhAva prmiti| tena paramAtrakhatvAvacchinnadravye paramANumatimantareNa mamedaM yatheSTa. viniyojyamiti kRtvA vyavahAraH steyam / sa ca kvacinmAnasaH saGkalparUpaH kvacit kAyiko dAnavikrayAdilakSaNa: tasya ca avibhalavAvAdidhaneSu sambhavaH / idaM parakIyamaiva idaM mamaiveti vishessaanishcyaat| ataeva kAtyAyanaH / 'bandhunApahataM dravyaM balAvaiva prdaapyet| badhUnAmavibhaktAnAM bhogaM naiva prdaapyet'| pratApahRtapadaM bhAktaM sAmAdinA pradApayitavyo na tu balAt avibhaktena yadyadhikaM bhukta tadasau na dAmyaH / evaJca nirlAbha'pi na doSo nssttkhaamiktvaat| tathAca mnuH| 'sajA labdhA nidhi dadyAhijebhyo'I hijaH punaH / vihAnazeSamAdadyAt sa sarvasya prbhurytH| itareNa nidhI lave rAjA SaSThAMzamAharet / bhaniveditavijJAtA dApyasta daNDa For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 daaytkhm| meva c| sambhaya vANijikAnAntu netAdRzaM vacanAmAvAt pratyuta 'jinna tyajeyurnilAbham' iti yAjJavalkIyena vazvakasya lAbhazUnya kavA tyAga ukta: dAyavya iva vANijikAnAmekadhane'nekeSAM svatvAbhAvAca kintu milanAttadanizcayamAtra. miti / atha srodhnm| tatra kaatyaaynH| 'prApta zilyaistu yahittaM protyA caiva ydnytH| bhattaH svAmya bhavettatra zeSantu strIdhanaM smRtm'| anyata: piTamATabhartRkulavyatirittAda yallaba zilpena vA yadarjitaM tatra bhataH svaatntr| tena striyA api dhanaM na strIdhanaM asvAtantrAt etahayAtiriktadhane svatvaM striyA eva daanaadydhikaaraat| mnuvissnn| 'patyau jIvati yaH kazcidalaGkArI to bhvet| na taM bhajeran dAyAdA bhajamAnAH patanti te'| patyu radatte'pi tadanujJayA parihito alaGkArastAvataiva bhAryAyAH skhauyo bhavatIti medhAtithiH / kaatyaaynH| 'Ur3hayA kanyayA vAghi patyaH pittrhe'thvaa| bhartuH sakAzAt pitrorvA labdha sauTAyikaM smRtm| saudAyika dhanaM prApya strINAM svaatnvaamissyte| yasmAttadAnRzaMsyArtha tairdattaM ttprjauvnm| saudAyika sadA strINAM svAtantra prikiirtitm| vikraye caiva dAne ca yatheSTaM sthAvareSvapi / sudAyebhyaH piTamATabhattuM kula sambandhibhyo laba saudAyikam paanRshNsymnaisstthrym| naardH| 'bhA prautena yahattaM striya tasminmRte'pi tt| sA yathAkAmamazrIyAdyAhA sthAvarA. dRte'| bhartR dattavizeSaNAt bhartadattasthAvarAta'nya sthAvaraM deyameva anyathA yatheSTa sthAvareSvapoti kAtyAyano vinhaate| kalpataranAkarayoH kAtyAyanaH / 'apakArakriyAyulA nirlajjA caarthnaashinii| vyabhicAraratA yA ca strIdhanaM na ca saaiiti'| For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAyatattvam / 185 yAjJavalkAH / 'durbhikSe dharmakArya vA vyAdhau saMpratirodhake / ehotaM strIdhanaM bhartI nAkAmI daatumrhti'| saMpratirodhake bhojnaadyvrodhkaarinnyttmrnnaadike| anyatra tu| kAtyAyanaH / 'na bhartA naiva ca suto na pitA bhrAtaro na c| AdAne vA visarga vA strIdhane prabhaviSNavaH' / atha strIdhanAdhikAriNaH / devlH| 'sAmAnya puca. kanyAnAM mRtAyAM strIdhanaM viduH| aprajAyAM hare" mAtA bhrAtA pitApi vaa| atra indanirdezAt putcakanyayostulyAdhikAraH anyatarAbhAve'nyatarasya taddanam etayorabhAve Ur3hAyA duhituH putvavatyAH sambhAvitaputlAyAzca tulyAdhikAraH svaputrahAreNa pArvaNe 'sapiNDIkaraNAdUI yat pitRbhyaH prdiiyte| sarveSvaMzaharA mAtA iti dharmeSu nishcyH'| iti shaataatpokttdogyptipinndddaansmbhvaat| tathAca naardH| 'puttrA. bhAve tu duhitA tulya sntaandrshnaat'| ataeva etAdRzaH TuhinabhAve pautrAdhikAraH tadabhAve dauhitrAdhikAra: 'dauhivo'pi hyamutyainaM santArayati pautravat' iti manuvacane / dauhice pautradharmAtidezAt puttreNa pariNItaduhiturbAdhAhAdhakaputtre gA bAdhyaduhiTaputcabAdhasya nAyyatvAt evaM tadabhAve prapautraH tadbhogya piNDadADhatvAt tadabhAve bandhyAvidhavayormAdhanAdhikAraH tayorapi tatprajAtvAt tadabhAve tu bhrtaa| evaJca na piTamATadattadhanaviSayaM tatra caaturdhikaaraat| tathAca vRdakAtyAyana: 'piDhabhyAJcaiva yahattaM duhituH sthAvaraM dhnm| apra. jAyAmatItAyAM vATagAmi tu srvdaa| mAtuH pariNayanakAlalabdhantu putcakhatve'pi krameNa anaDhor3haduhitorevAdhikAraH mAtuH pAriNAyaM striyo vibhajerabiti vshisstthoktH| strIdhanaM duhitRNAmaprattAnAmapratiSThitAnAJceti gotamavacanena prathama For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 186 daaytttvm| maprattAnAmavAgdattAnAM tadabhAve tvapratiSThitAnAM vAgdattAnAm ISadarthe na tadabhAve cakAra samucitAnAma Ur3hAnAM strIdhanaM duhi tRNAmiti sAmAnyata: prAgutatvAt aprttaanaamityaadstu| kramArthatve nopsNhaaraarthtvaat| vyatamAha manu: 'mAtuzca yautukaM yat syAt kumArI bhAga eva saH' iti yautukapadaM yumizraNe ityasmAta miI mithatA ca strIpusayorvivAhAd bhvti| yadetat hRdayantava tadastu hRdayaM mama yadidaM haTayaM mama tadastu hRdayaM taveti mantraliGgAt yautukaM taditi vAcaspatimizrarAyamukuTadhRtAt yautukaM yautukamapi saadhu| pariNayanakAla: pariNayanapUrvAparobhUtakAla: sa ca vRddhizrADA. rambhapatyabhivAdanAnto vivAhatattve vikRtH| yattu manuvacana 'striyAMstu yadbhaveda vitta pitrA dattaM kthnycn| brAhmaNI tavaret kanyA tadapatyasya vA bhavet' iti tatpitA datta miti vizeSaNAhivAhasamayAdanyadapi piTadataM kanyAyA evetyetadartha brAhmaNaupadantu kanyAmAtraparam / yahA kSatriyAdistrINAmanapatyAnAM piTadattaM dhanaM sapanauduhitA brAhmaNIkanyA haret na punaraprajastrIdhanaM bhartariti vacanAvakAza iti vacanArthaH / tadabhAve putrAdhikAra: 'duhitRgaNAmabhAve tu rikthaM putreSu tadbhavet' iti manuvacanAt evaM putrAdhikAgat prAgaduhivadhikAravidhAyakavacanAntagaNyapya tahiSayakANi putrAdyabhAve tu brAhmaNAvidhaJcakavivAhakAlonaM strodhanaM bharta: aAsurAditrayavivAhakAlonantu mAtumta dabhAve pituH / yathA manuH / brAhmAdevArSagAprAjApatyeSu yaddhanam / atItAyAmaprajAyAM bhartureva tdissyte| yattasyAH syAGanaM datta vivA he. vaasuraadissu| pratItAyAmaprajAyAM mAtApitrostadiSyate / kanyAdhanAdhikAre kramamAha baudhaaynH| 'rikthaM mRtAyA: For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAyatattvam / 187 kanyAyA rahI yuH modarA: svym| tadabhAve bhavenmAtustada. bhAve bhavet pituH'| atra kamadarzanAt pUrvavacane mAtApitrorityatra pAThakrameNAdhikAro na tu indanirdezAt samucitena / vRhsptiH| 'mAtuH svamA mAtulAnau piTavya strI piTavasA / zvazrUH pUrvajapatnau ca mAtulyA prkiirtitaaH| yadAsAmauraso na syAt suto dauhitra eva vaa| tatsutau vA dhanaM tAsAM khasrIyAdyA: smaapnuyuH'| aurasapadaM kanyAputrobhayaparaM suta iti sapanauputraparam / 'marvAsAmakapanaunAmakA cet putriNI bhavet / sarvAstAstena puveNa prAha putravatIrmanuH' iti mnusmRteH| ekapatnaunAmiti ekaH patiryAsAM tA: na tu suta. padamaurasa vizeSaNaM vaiyarthyAt sapatnauputrasaddhAve sasrIyAdyadhikArApattezca tatsuta iti pautrasapatnIpautraparaM na tu dauhitraputtrayaraM tasya svabhogyabhanu piNDadAnAnadhikArAt atra prAgu. tAnusArAt dauhitrapaya'ntAnantarameva sapatnauputratatputtrayoradhikAraH na tu prAguktabhAdipiTaparyantAbhAve'poti vAcyaM bhAdInAM dhanibhogya pArvaNa piNDadAnAnadhikArAt tasmAde. teSAM sapatnIpautrAntAnAM tatsato veti vA shbdsmuccitaanaam| 'sAmAnyaM puvakanyAnAM mRtAyAM strIdhanaM viduH / aprajAyAM hare" mAtA bhrAtA pitApi vA' iti devaloktAnAM bhAdipinaparyantAnAca abhAva eva satsvapi khazura. bhrATazvazurAdiSu svasauyAdyA ityanena bhaginIsutabhata bhAgi neya-bhattuM jyeSTha kaniSThobhayarUpamrATasutasvadhATaputra-jAmATadeva. rANAM mAra svasrAdidhane'dhikAraH annygtervcnaat| atra 'trayANAmudakaM kAyyaM trina piNDaH prvrttte| caturthaH saMpradA. saiSAM paJcamo nopapadyate' iti dAyabhAgaprakaraNIyamanusmRteH 'piNDado'zaharaH' iti yAnnavalkIyAt 'mAnatulyAH prakI: For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 188 daaytttvm| rtitAH' ityanena svasrIyAdaunAM putratvajJApanena piNDadattasUca. nasya dAyabhAgaprakaraNe upakAratAratamyena dhanAdhikArakramajApanenaika pryojnktvaat| 'mAtulo bhAgineyasya khasroyo mAtulasya c| khazurasya gurozcaiva sakhyurmAtAmahasya ca / eteSAJcaiva bhAryAbhyaH svasurmAtuH pitustthaa| piNDadAnantu kartavyamiti vedavidAM sthitiH' iti zAtAtapavacanAt piNDa. dAnavizeSeNeva paNAmeSAmadhikArakramaH pratipattavyaH pATha. kramAdarthakramasya balavattvAt anyathA sarvazeSe devarAdhikAre mahAjanavirodhaH syAt / tatra prathamaM devarastatpiNDa tattaM piNDatadbharttadeyapuruSatvayapiNDa dattvAt sapiNDatvAJca bhrAstrIdhane'dhikArI tadabhAve nAkhazuradevarayoH sutau tatpiNDatahataM. piNDa tadbhavaM deyapuruSahayapiNDadatvAt sapiNDatvAJca tayorabhAve tu asapiNDo'pi bhaginauputrastatpiNDatatpattadeyatatputvAdi. piNDavayadatvAttadabhAve bhartabhAgineyaH putvAiNudurbalatvena tatsthAnapAtinorapi bhaginauputrabhatabhAgineyayostathaiva balA. balasya nyAyyatvena tadvata deyapuruSavayapiNDa datvAt tatpiNDa. datvAt taGgata piNDa datvAca mAtulAnI dhane'dhikArI tadabhAve dhAvaputraH tatpiNDa tatputradeyatatpitrAdipiNDa hayadatvAt piTavasurdhane'dhikArI tadabhAve va zurayoH piNDadAnAjjAmAtA kha zudhane'dhikAroti kramaH svasrIyAdyA iti tu adhikArimAnaparaM na pAThi kakramaparam eSAM SasAM prAtikhikoktAnAma. bhAve sapiNDAnantaryeNa zvazurAdivadadhikArI na ca sapiNDAbhAve mATakhaseti vacanaM vAcyam asminadhikArigaNe devaratatsatamrATakhazarasutAnAmadhikArajJApanAdAsabataravazaramATa. khazarAdeH prityaagaaditi| atha aputrdhnaadhikaarinnH| yAJavalkaraH / 'patnI duhi For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAyatattvam / 186 / tarazcaiva pitarau bhrAtarastathA / tatsuto gotrajo bandhuH ziSyaH sabrahmacAriNaH / eSAmabhAve pUrvasya dhanabhAguttarottaraH / svaryAtasya putrasya sarvavarNeSvayaM vidhiH / tathA viSNuH / 'aputrasya dhanaM panAbhigAmi tadabhAve dutigAmi tadabhAve dauhitragAmi tadabhAve pitRgAmi tadabhAve mAtRgAmi tada bhAve bhrAtRgAmi tadabhAve bhrAtRputragAmi tadabhAve sakulyagAmi tadabhAve bandhugAmi tadabhAve ziSyagAmi tadabhAve sahAdhyAyuigAmi tadabhAve brAhmaNadhanavarjaM rAjagAmi' iti / atra aputrapadaM putrapautraprapautrAbhAvaparaM teSAM pArvaNapiNDadAMTatvAvizeSAt ataeva baudhAyanavacane putrapautraprapautrAnupakramya 'satsvaGgajeSu tahAmau hyartho bhavati' ityuktaM taduyathA prapitAmahaH pitAmahaH pitA svayaM sodayyA bhrAtaraH savarNAyAH putraH pautraH prapauva etAnavibhaktadAyAdAn sapiNDAnAcacate vibhaktadAyAdAn sakulyAnAcakSate satsvaGgajeSu tagAmI hArtho bhavatIti / asyArthaH pitrAdipiNDatrayeSu sapiNDanena bhoktRtvAt putrAdibhistribhistatpiNDasyaiva dAnAt yaca jIvan yat piNDadAtA sa mRtaH san sapiNDanena tat piNDabhoktA evaM madhya sthitaH puruSaH pUrveSAM jIvan piNDadAtA mRtazca tat piNDabhoktA pareSAM jIvatAM piNDasampradAnabhUta AsIt mRtaizca taiH saha dauhitrAdideyapiNDabhoktA ato yeSAmayaM piNDadAtA ye vA tatpiNDadAtAraste avibhaktaM piNDarUpaM dAyamavantauti avibhaktadAyAdAH sapiNDAH paJcamasya pUrvasya madhyamaH paJcamo na piNDadAtA na ca tatpiNDabhoktA evamadhastano'pi paJcamo na madhyamasya piNDadAtA nApi tatpiNDabhoktA tena vRhaprapitAmahAt prabhRtitrayaH pUrvapuruSAH pratinaptRtaH prabhRtyadhastanAstrayaH puruSA ekapiNDabhoktRtvAbhAvAddibhakta For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 19. dAyatatvam / dAyAdAH sakulyA ityaacksste| idaM sapiNDatvaM sakulyatva dAyagrahaNArthamityatam azaucavivAhAdyarthaca piNDa lepabhujA. mapauti vivRtaM zuddhitattve / putrAdivibhAgakramaM vyaktamAha rtnaakrdhutkaatyaaynH| 'avibhakta mRte putre tatsutaM rikthbhaaginm| kurvIta jIvanaM yena labdha naiva pitaamhaat| labhatAMzaM sa pitrantu piTavyAttasya vA sutaat| sa evAMzastu sarveSAM mAtRNAM nyAyato bhvet| labheta tatsato vApi nivRttiH parato bhvet'| jIvanaM jIvanocitadravya yadA bhAtRNAM kaSideko na vidyate tadA tatsatasya pitraMzo dAtavyaH yadA vipatrasyApyanekaputrAstadA ekaH pitraMzastaSAM vibhajya dAtayaH evaM tatma to'pyaM zaM labheta tasa tasya bhAgo nivarttata ityarthaH / etaca shvaasvissym| yathA devlH| pravi. bhanAvibhaklAnAM kulyAnAM vasatAM sh| bhUyo dAyavibhAgaH svAdAcaturthAditi sthitiH'| avibhatAnAM sahavasatAM saMsa. TAnAM vA punarvibhAgo mAtatsatatatsutaparyantameva tat: sutAcaturthAvivarttate iti prAgukta saptamapuruSaparyanta vibhAgadAnantu bhinnaTezAdAgatAnAmiti na virodhaH tena prapautraparyantAnAmabhAve patnI dhnaadhikaarinnau| yathA kAtyAyanaH / 'bhartadAyaM mRte patyo vinyaset strI ythesstttH| vidyamAne tu saMrakSet kSapayettat kule'nythaa| aputrA zayanaM bhattaH pAlayantI vrate khitaa| bhuJjautAmaraNAt kSAntA dAyAdA UrlDa mAnuyuH' / yatheSTa iti dhrmaarthm| tathAca vyAsa: / 'lokAntarasthaM bhartAramAtmAnaJca vraanne| tArayatyubhayaM nArI nityaM dharmaparAyaNA' madanapArijAtatA smRtiH| 'yada yadiSTatamaM loke yada yat patyuH smauhitm| tattadaguNavate deyaM pati pronnnkaamyyaa'| bhartuH zayanaM pAlayantI naanygaaminii| ataeva For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAyatattvam / harivaMzIyapuNyakavratopAkhyAne 'dAnopavAsapuNyAni sukatA. nypyrundhti| niSphalAnyasataunAM hi puNya kAni tathAzabhe / tathA vRhanmanuH / aputrA zayanaM bhartaH pAlayantau vrate sthitA / panava dadyAt tatpiNDa katnamaMzaM labheta c'| tatpiNDamityatra tadityanuSajyate tacchabdena bhartaH parAmarzAtaH jatna. maMzaM yAvadaMzaM haret na tu vartanajIvanocitamAnaM panI savarNA jyesstthaapniitybhidhaanaat| jyeSThatvamAha manuH / 'yadi vAca parAcaiva vinderan yoSito hijaaH| tAsAM varNakrameNaiva jyeSThaM pUjA ca vezma c| tadanyasyA bhAAyAH poSaNamAtramAha naardH| 'mAtRNAmapraja: preyAt kazciJcet pravrajeca vaa| vibhajeran dhanaM tasya zeSAste strIdhanaM vinaa| bharaNaJcAstha kuUran strINAmAjIvanakSayAt / rakSanti zayyAM bhattuMcedAchincuritarAma c'| preyAt mriyeta evaM patnIbhA-bhedAt / 'tato dAyamaputrasya vibhajeran shodraaH| tulyA duhitaro vApi priyamANa: pitApi vaa| savarNA bhrAtaro mAtA bhAryA caiva ythaakrmm| teSAmabhAve gRhauyuH kulyAnAM sahavAsinaH' ityAdivacanAni vyavastheyAni dhriyamANo jIvan / vastutastu etadutAkramaH sarvatra na grAhyaH upkaartaartmymuulkvkssymaannvcnvirodhaat| ataeva atra kramAnAsthAsUcakamapi vApI. tyuktaM patnaprabhAve duhitaraH atra bahuvacanAt kanyor3hAdauhitrANAM parigrahaH tatra kanyor3hayostu 'aputrasya mRtasya kumArI RkthaM gRtIyAt tadabhAve cor3hA' iti parAzaravacanAt krama: tadabhAve dauhitra: 'pautradauhitrayorlo ke vizeSo nAsti dharmataH / tayohi mAtApitarau sambhUtau tasya dehataH' iti manuvacane paunatulyatvAbhidhAnena yathA putrAbhAve pautraH tathA duhitabhAve dauhivaH pataeva govindarAjato vissnnuH| 'aputrapauve For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 192 daaytttvm| saMsAra dauhitrA dhnmaanuyuH| pUrveSAM hi badhAkAre pautradauhitrakAH smaaH'| dauhitrAbhAve pitarau tatra prathamaM pitA tato mAtA puurvoktvissnnusmRteH| tadabhAve bhrAtaraH atrApi bahuvacanaM sodarAsodarasaMsRSTatvabhedenAdhikAribhedArtham ataeva ekapiTanAtayorapi modaravimATajayomatadeyaSaTpuruSapiNha. dATatvena sodarasyaiva dhanAdhikArI na tu pitrAditrayamAtra. piNDadAturvimATajasya kvacittu saMsRSTatvena vimATajasyApyasaMsRSTasodareNa saha tulyAdhikAritA sodarasya saMsRSTatvena sa eva gRhIyAna saMsRSTyapi vimATaja iti| tathAca yAJavalkAH / 'saMsRSTinastu saMsRSTI sodarasya tu sodrH| dadyAcApaharedaMza jAtasya ca mRtasya c| anyodayastu saMsRSTI nAnyodaryodhanaM hret| prasaMsRthyapi cAdadyAt saMsRSTo nAnyamAnajaH' / saMsRSTinamAha vRhaspatiH / 'vibhakto ya: puna: pivA dhAvA caikana sNsthitH| piTayeNAthavA protyA sa tu maMsRSTa ucyate' / tena vibhAgAnantaraM maitrAt piTamATapiTavyabhArapuvANAM yathAyathamekanAvasthAnaM saMsarga: tadayuktaH samarmI evambhUtasya saMsargiNo mRtasya dhanaM tajjAtasthApatyasya tadapalyAbhAve saMsargI svayaM rahI. yAt evaM sodarasya tu sodaraH / atra vizeSayati yamaH / 'avibhaktaM sthAvaraM yat sarveSAmeva tdbhvet| vibhaktaM sthAvaraM prApta nAnyodaryaiH kdaacn'| sarveSAM sodarAsodarANAM sthAvarAtiritantu vibhaktAvibhakta sodarANAmevetyarthataH siddha teSAM tatpiNDadATatvena tanmATabhogyapArvaNapiNDa dATatvena cAdhi. kaaraat| vyaktamAha manuH / yeSAM jyeSThaH kaniSTho vA hoye. taaNshprdaantH| miyetAnyataro vApi tasya bhAgo na lupyate' / aMza pradAnato vibhAgAt pUrva hauyeta pravrajyAdineti zeSaH / keSAmaMzavibhAga ityatrAha sa ev| 'sodA vibhajeraMsta For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAyatattvam / 183 sametya sahitA: samam / bhrAtaro ye ca saMsRSTA bhaginyazca sanAbhayaH' / vRhsptiH| 'vibhaktA bhrAtaro ye ca saMprautyaikatra saMsthitAH / punarvibhAgakaraNe teSAM jyeSThaM na vidyte| yadi kathit pramauyeta pravrajehA kthnycn| na supyate tasya bhAga: sodarasya vidhiiyte| yA tasya bhaginI sA tu tato'zaM labdha marhati / anapatyasya dharmo'yamabhAr2yA piTakasya c| saMsRSTAnAntu yaH kazcividyAzauryAdinA dhnm| prApnoti tasya dAtavyo haMza: zeSAH smaaNshinH'| atra saMmRSTAnAM jyeSThAMzAbhAvo varNabayANAM bodhyaH zudrasya tu sarvadA jyesstthaaNshaabhaavaat| tathAca mnuH| 'samavarNAsu ye jAtAH sarve putrA dijnmnaam| uddhAra jyAyase dattvA bhajerabitare smm| zUdrasya tu savarNeva nAnyA bhAryopadizyate / tasyAM jAtA: samAMzAH syuryadi putrazataM bhvet| samAMzAH samabhAgA eva bhaveyu!hAraH kasyacidda ya iti kullU kabhaTTaH yuktaJcatat tathAhi 'jyeSThasya viMza uddAraH sarvadravyAJca yhrm| tato'I madhyamasya syAtturIyantu yavIyamaH' iti manunA sAmAnyato jyeSThAdaunAmuddhArAbhidhAnAt hijanmanAm ityasya varNamAnopalakSakatvazAnirAsAyottaravacanottarAI na ca puvAmanarakabATatvAvizeSAcca dravyasyApyadhikAra iti vAcaM tadanistArakamadhyamakanIyasoraIpAdohAradarzanena tasyAprayojakatvAt na coddhArAMzayorbhedAt samAMzitA. bhidhAnena pUrvoktA savarNAjAtaviSamAMzabhAga eva zUdrasya niSi. chAte nohAra iti vAcya zUdrasya tu savarNaiveti pUrvADainaiva tasiddhamiti hijanmanAmapi uddAranirAsAya samAMzatA manunA vihitA samAnaM samavarNAkhiti vacanamabhidhAya 'hiprakAro vibhAgastu dAyAdAnAM prdrshitH| vayojyeSTha krameNaikaH parA smaaNshklpnaa'| iti prakortita ityatra pradarzita iti 17-ka For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 daaytttvm| vRhsptiH| atra bhaginyadhikAro vivAhocitadravyalAbhAya munibhiH saMgrahakaddhistathoktatvAt abhA-piTakasyetyatra piTapadamekazeSAt piTamAraparaM mAturabhAve bhAvadhikArasya viSNAdibhirutatvAt tatazca saMsRSTinastu saMsRSTItyetaddacanaM tulyarUpasambandhisamavAye saMsargakRtavizeSapratipattyarthaM tena sodarANAM sApatnAnAM nATaputrANAM piTavyANAM tukhyAnAM sadbhAve saMsargI rahIyAt vAkyAdavizeSazruteH pUrvavacane sarveSAmeva prakatatvAt sarveSu cAkSepAsambhavAt ato na ghATamAtraviSayamidaM vacanamiti jiimuutvaahnH| sodara tvasaMsRSTini saMsaSTinyasodare ca sati katarastAvada grahIyAt evaM sodarAsodarayoH saMsRSTayoH sadbhAve katara ityatra prathamata: Aha anyodayastviti anyodaya: puna: saMsRSTau san grahIyAt nAnyodaryamAtra: kintu asaMmRdhyapi pUrva vacanasthasodarapadAnuSaGgAt prAptaH modaraca grahIyAt tenaikatra viSaye pUrvavacanoktasaMsRSTatvasodaratvayorakazaH sambandhena tulyatvAdubhayovibhajya grahaNaM tadubhayasattve cAsodayasyAsaMsRSTino'tulyarUpatvAnneti hitoye Aha saMsRSTo. nAnyamAnaja iti sodare saMsRSTini sati anyamATaja:saMsRSTyapi na rahIyAt arthAttatra saMsRSTI sodara eva grahIyAt saMsU. zatvAvizeSe'pi sodaratvena tasyaiva blvttvaat| dAyabhAgakArastu anyodaryastu saMsRSTI san satyapi sodare'saMsRSTini dhanaM haret nAnyodaryaH saMmRdhyapi grahIyAditi pUrvAIsyArthaH / tatra kiM sodarastadAnIM na gTahrIyAdevetyapekSAyAmuttarAInoktam asaMsRdhyapi ca AdadyAt sodara ityanuSajyate na saMsRSTo'nya. mATajaH kevalaH kintu ubhAbhyAmeva vibhajya gRhItavya. mityAhuH / mitaakssraadyo'pyevm| yAjJavalkAdIpakalikAyAM zUlapANimahAmahopAdhyAyAstu 'anyodaya'stu saMsRSTI For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAyatattvam / 185 mAnyodaryodhanaM hret'| asaMmRdhyapi sodara eva grahIyAt na tu saMsRSTaH sApano bhAtA saMsRSTa iti garbhasaMsRSTaH sodara iti kecit naanyodyodhnN haraditi pAThe anyodaya: san dhanaM na gRhIyAt iti vyAkhyA asaMsRSTisodarasyAdhikArArthamidaM vacanamato na punaruktirityAhuH / ratnAkaraprabhRtayastu yastu kalkatarau nAnyodayaMdhanaM haraditi pAThodRzyate samUlabhUtayAjJavalkAmitAkSarApArijAtahalAyudhagrantheSu nAnyodaryodhanaM harediti pAThadarzanAt tadanusAravyAkhyAdarzanAcca lipikarapramAda ityAhuH / mAtRNAmabhAve tatsuta: tatra prathamaM sodrputrH| 'khena bharvA saha AI mAtA bhukto khadhAmayam / pitAmahI ca khenaiva, khenaiva prapitAmaho' iti hahaspati vacanAt / sodarabhAvaputradattapitAmahapiNDe dhanimAturbhogazrutestagatadhanatvena tathopakAradarzanAt tadabhAve vaimAtreyaputraH tadabhAve gotrajaH taba 'bayANAmudakaM kAyaM triSu piNDa: prvtte| caturthaH saMpradAtaiSAM paJcamo noppdyte| anantaraH sapiNDAd yastasya tasya dhanaM haret' iti manatAt tasya mRtasya dhaninaH sapiNDAt sapiNDamadhyAt anantaraH sannihitatarastasya dhanaM haret evameva kullakabhaTTaH / 'bahavo jJAtayo yatra sakulyA baandhvaastthaa| yodhAsannatarasteSAM so'napatyadhanaM haret / iti vRhsptyuktvaanyc| piNDadAnasambandhatAratamyena AsanajananatAratamyena ca dhaneSvadhikArI tatra yathA dauhitrAntakhasantAnAbhAve'nyo'dhikArI evaM bhAnaputrAbhAve tahauhibAntaH pituH santAno'dhikArI tadabhAve pitAmahaH tadabhAva pitaamho| 'anapatyasya putrasya mAtA dAyamavApnuyAt / mAtayapi ca vRttAyAM piturmAtA dhanaM haret, iti manuvacanAt yathA pitabhAve mAtA tathA pitAmahAbhAve pitAmahI tada. For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 186 daaytttvm| bhAve pitAmahadauhitrAntasansAna: pitari tathA darzanAt evaM prapitAmahaH prapitAmahI tatsatAnA api mRtabhogya piNDa dAnabhAve bandhuriti mAtAmahamAtulAdiH tatrApi pitrAdivat sati mAtAmahe sa eva tadabhAve yathAkramaM mAtulAdiH mRta. deyamAtAmahAdipiNDadatvAt tadabhAve sakulyo vibhatrapiNDaH pratinatRtaH prabhRtipuruSatrayamadhastanaM vRkSaprapitAmahAdisantatikha ataeva dAyakatA nanu sahodaracAhaputravat pisavyasthASi dhanideyapUrvapuruSahayapiNDa datvAt dhanipiTavyavATaputrayo stulyo'dhikAraH syAduyate piTavyo hi dhanipitAmahaphtiA . mahayo piNDadaH mATapuvastu dhanipitaraM pradhAnamAdAya puruSa hayapiNDada iti sa eva balavAn iti pivyAt pUrvamadhikriyate ityuktaM evaM yatra mRtasya piTavyamRtapiTavyaputtrayoH sattve dhanideyapitAmahaprapitAmahapiNDadAravAvizeSe'pi 'anekapiDhakANAntu piTato bhAgakalpanA' ityatra jananasAnidhyatAratamyena bhAgadarzanAt pravApi jananasantrikarSAdhikyena piLavyasyaivAdhikAraH prataeva mitAkSarAyAM pitAmahapiTavyatatputrAH krameNAdhikAriNa ityutm| vivAdacintAmaNAvapi aputra dhanAdhikAre bhAturabhAve tatputraH tadabhAve * AsanasapiNDa ityuktaM vRhaspatyuktAbAndhavA ityanena yathAkramam pAsabapiTamArabAndhavA dhanAdhikAriNa: te ca 'AtmapituH vasuH putrA prAtmamAtuH svasuH sutaaH| prAtmamAtulaputrAzca vijJeyA aatmbaandhvaaH| pituH pituH svasaH putrAH piturmAtuH svasuH sutAH / piturmAtulaputrAzca vijJeyAH pittbaandhvaaH| mAturmAtuH svasuH putrA mAtuH pituH svasuH sutaaH| mAturmAtula yuvAtha vijJeyA maabaandhvaaH'| aapstmbH| 'antevAsI vArthIstadartheSu dharmakatyeSu yojayeddahitA vaa'| iti| tadartheSu mAsikA. For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAratattvam / 180 dinA tadbomA dharmakRtyeSviti zradRSTArthamiti evaJca yasya mRtasya dhanaM dezAntarasthatadhanAdhikArimattve taddanavinAzasambhAvanAyAM tadauGgha dehikakarmArthaM tatpuNyArthaJca yena kenApi dAtu N yuktam / 'yadRcchayApi yaH kuryyAdArtvinyaM prItipUrvakam' / iti nAradavacane tasyApi pratinidhitvAt etat apacitaM zuddhitattve / dAyabhAgakkatApi sarvatroktarItyA mRtadhanasya mRtArthatvamanusandheyamiti vadatApyetat svahastita miti / mahAmahopAdhyAya zrIhariharabhaTTAcAryyAtmana zrIraghunandanabhaTTAcAyryaviracitaM smRtitattvaM dAyatattvaM samAptam / vyavahAratattvam // -- praNamya saccidAnandaM vAgIzaM viduSAM sude / vyavahArahastattva' vakti zrIraghunandanaH / atha vyavahAradarzanam / tatra yAjJavalkAH / mRtyAcAravyapetena mArgeNAdharSitaH paraiH / bhAvedayati cedrAni vyavahArapadaM hi tat' / smRtisadAcAravahirbhUtena vartmanA parairarthataH zarato va pIr3itadrAjani nivedayet tadAvahAradarzanasthAnaM cedivya yaditi maithilAH / bhAvedayati cedityanena svayaM vivAdotyApanaM rAjJA na karttavyamiti zUlapANimahAmahopAdhyAyAH / rAjIti vyavahArapradarzakaparam / tathAca tathAca vRha spatiH / ' rAjA kAryyANi saMpazyet prADvivAko'thavA dvijaH' ! prADvivAkalacaNamAha sa eva 'vivAde pRcchati prazna pratipanna For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 198 vyavahAratattvam / tathaiva c| priyapUrva prAgvadati prADvivAkastataH smRtaH / kaatyaaynH| 'vyavahArAzritaM prazna pRcchati prADitisthitiH / vivecayati yattasmin prADvivAkastataH smRtH'| arthina prati bhASA te kozI pratyarthinaM prati ca tavApi kIdRza. muttaram iti pRcchatauti prAT zrutvA ca yuktAyuktatvena jayaM parAjayaM vA vivinakti iti vivAkaH prAT ca sa vivAkaveti praaddvivaakH| kaatyaaynH| 'sa prADvivAka: sAmAtyaH sbraahmnnpurohitH| svayaM sa rAjA cinuyAtteSAM jayaparA. jyau| yadA kAryavazAdAjA na pazyet kaarynirnnym| tadA niyuJjayAvihAMsaM brAhmaNaM vedpaargm| yadi vipro na vidvAn syAt kSatriyaM tatra yojyet| vaizya vA dharmazAstrajJa zUdraM yatnena varjayet' / sa viniitveshH| manuH / jAtimAtropajIvI vA kAmaM syAd braahmnnbruvH| dharmapravaktA nRpatena tu zUdraH kdaacn| nAdhyApayati nAdhIte sabrAhmaNabruvaH smRtaH' / vyAsa: / 'hijAn vihAya yaH pazyet kAryANi vRSalaiH saha / tasya prakSubhyate rAjyaM balaM koSazca nshyti| yaH zUdro vaidika dharma smAttaM vA bhASate ydi| tasya daNDaM he sahasra sRkkaNI caiva bhedyet| duHzIlo'pi hijaH pUjyo na zUdro vijitendriyH| dRSTAM gAM kaH parityajyArcayet zIlavatI khriim| vyavahAramAha kAtyAyanaH / 'vinAnArthe'va mandehe haraNaM hAra ucyte| nAnAsandehaharaNAdyavahAra iti sthitiH'| nAnAvivAdaviSaya: saMzayo niyate'nena iti vyvhaarH| bhASotarakriyAnirNAyakatva vyvhaartvm| tathAca vRhaspatiH / 'ajJAnatimiropetAn sandehapaTalArditAn / nirAmayAn yaH kurute shaastraanyjnshlaakyaa| iha kottiM gajapUjAM labhate sahatiJca sH| tasmAt saMzayamUr3hAnAM karttavyazca vinirNayaH' / For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "vyavahAratattvam / 188 ataeva nArada: / 'aniyukto niyukto vA zAstrajJo vaktumarhati / devIM vAcaM sa vadati yaH zAstramupajIvati' / devIM devAnumatAm / dharmazAstrayostu virodhe lokavyavahAra evAdaraNIya ityAha sa eva / ' dharmazAstravirodhe tu yuktiyukto vidhi: smRtaH / vyavahAro hi balavAn dharmastenAvahIyate' I avahoyate avagamyate higatAvityAsmADAtoH / ataeva vRha spatiH / ' kevalaM zAstramAzritya na karttavyo vinirNayaH / yuktihaunavicAre tu dharmahAniH prajAyate' / yuktirnyAyaH sa ca lokavyavahAra iti vyavahAramAtRkA / ataeva kAtyAyanaH / 'kulazIlavayovRtta vittavadbhiradhiSThitam / vaNigbhiH syAt katipayaiH kulaharadhiSThitam / sada iti zeSaH / kAtyAyanaH / 'sabhyenAvazyavaktavyaM dharmArthasahitaM vacaH / zRNoti yadi no rAjA syAttu sabhyastadAnRNa:' / sabhyaH sabhAyAM sAdhuH / tathAvidhAnAha yAjJavalkAH / 'zrutAdhyayanasampannAH kulInAH satyavAdinaH / rAjJA sabhAsadaH kAryyAH zatrau mitre ca ye samAH / zrutAdhyayanasampannAH dharmazAstrajJAH kulInAH saGkarAdidoSazUnyamAtApitRparamparAkAH / evambhUtAH sabhAsadaH sabhAyAM yathA sodanti upavizanti tathA dAnamAnasatkArairAjJA karttavyAH / tathAvidhAvasthAnena bhUmeH sabhAtvamAha manuH / 'yasmin deze niSIdanti viprA vedavidastrayaH / rAjJaH pratikRto vidvAn brahmaNastAM sabhAM viduH / viddasaMhatAvapi sabhAparyyAyapariSacchandamAha sa eva / 'traividyo haitukastarkI nirukto dharmapAThakaH / cayazcAzramiNaH pUrve pariSat syAddazAvarAH / traividyaH vivedapAraga: haitukaH sadayuktivyavahArI / amarasiMhaH / 'sabhAsadasi sabhye ca' atra bhA dIptiH prakAzo jJAnamiti yAvat tayA saha sAkSAt paramparayA vA varttate iti ataeva For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 200 Acharya Shri Kailassagarsuri Gyanmandir vyavahAratattvam / smRtaH / sabhA / kAtyAyanaH / 'divasasyASTamaM bhAgaM mukkA bhAgattrayaM tu yat / sakAlo vyavahArANAM zAstradRSTaH paraH aSTama yamAdyAIpraharaM bhAgatrayaM praharaddayaparyantam / manuH / 'dharmAsanamadhiSThAya sambItAGgaH samAhitaH / praNamya lokapAlebhyaH kAryadarzanamArabhet' / manunAradabaudhAyanahArItAH / 'pAdo'dharmasya karttAraM pAdaH sAciNamRcchati / pAdaH sabhAsadaH sarvAn pAdo rAjAnamRcchati / rAjA bhavatyanenAstu mucyante ca sabhAsadaH / eno gacchati karttAraM nindArho yattra nindAte' / karttAraM vAdinaM rAjapadaM vivecakaparam anenA: niSpApaH / arthitvamAhaturvyAsamAradau / 'yasya cAbhyadhikA paur3A kAryyaM vApyadhikaM bhavet / tasyArthibhAvo dAtavyo na yaH pUrvaM nivedayet' / atraiva 'pUrvapakSo bhavettasya' iti kAtyAyanIye tRtIyapAdaH / na yaH pUrvaM nivedayediti tasyottaraH pakSa iti zeSaH sa yaH pUrvamiti pAThe yaH prathamaM nivedayati sa pUrvavAdItyarthaH / bRhaspatiH / ' ahaM pUrvikayA yAtAvarthipratyarthinI yadA / vAdo varNAnupUrveNa grAhyaH paur3Amavecya vA' / yatra dvAveva vadataH prabho maddAkA zRNu iti tatra brAhmaNAdikrameNAdhikapIr3Adarzanena vA vAdo grAhyaH / svayaM vivAdAzaktau pratinidhimAha nAradaH / 'arthinA satriyukto vA pratyarthiprahito'tha vA / yo yasyArthe vivadate tayorjayaparAjayau' / tayorvAdiprativAdinoH / bRhaspatirapi / 'RtvigvAde niyutava samau samparikIrttitau / yajJaM svAmyApnuyAt puNyaM hAniM vAde'thavA jayam' / kAtyAyanaH / 'manuSyamAraNe steye paradArAbhimarSaNe / abhakSyabhakSaNe caiva kanyAharaNadUSaNe / pAruSye kUTakaraNe'nupadrohe tathaiva ca / prativAdI na dAtavyaH karttA tu vivadet svayam' / kulastrI prabhRtInAM pratinidhi For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAratattvam / mAha vyAsaH / 'kulastrIbAlakonmattajar3A nAJca bAndhavAH / pUrvapakSottare brUyurniyukto bhuutkstthaa'| mAtrAdautarasya pakSa. sthitasya daNDa nauyatvamAha naardH| 'yo na mAtA pitA vApi na puco na niyojitH| parArthavAdI daNDAH syAhAvahAreSu vibruvan viruddha bruvn| nAradaH 'niveSTa kAmo rogArho yiyakSurvyasane sthitH| abhiyuktAstathAnyena rAjakarmIdyata. stthaa| gavAM pracAra gopAlA: zasyabandhe kRSaubalAH / zilpinazcApi tatkAle prAyudhauyAca vigrhe| aprAptavyava. hAraca dUto dAnonmukho vrtau| viSamasthAca nAsadhyA na caitaanaahvyenRpH'| nirveSTu kAmo vivAhapravRttaH anyena vAdA. ntareNa aprAptavyavahAraH ssodd'shvrssaavrvyskH| tatkAle vivAhAdi smaaptipryntkaale| ete viSamasthAca upaplakadezasthAzca uttamarNAdinA naasedhyaanaavdhaavniiyaaH| etAn prAguktAn vAdinA niveditAniti shessH| yAnnavalkAH / 'abhiyogamanistaurya nainaM prtybhiyojyet'| abhiyuktaH san uttaramadattvA bhASAvAdinamataM svAbhiyogAnupamardakena vivAdA. ntareNa na yojayet yugpdnekvyvhaaraasmmvaat| nArado. 'pi| 'pUrvavAdaM parityajya yo'nyamAlambate punH| vAdasaMkramaNAjJayo honavAdI sa vai nrH'| haunavAdItyanena daNDayatotA na tu prakRtArthAcInatA anyathA chlaaptteH| pAruSye pratiprasavamAha sa eva / 'kuryAt pratyabhiyogaca kalahe sAhaseSu c'| vAkpArutha zastrAdiprahAreSu ca yathApUrva. mahamapyanye nAkruSTaH zastreNa hata ityaparAdhAbhAvAya pratyabhiyogaM kuryaat| tathAca vRhsptiH| 'AkruSTastu yadAkrozaM stAr3ita: pratitAr3ayan / hatvAtatAyinaJcaiva nAparAdhau bhave. brH'| etena vAkpAruthadaNDa pAruthayoH prakvatAbhiyoga For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaartttvm| khaNDakAbhiyoge'pi na doSaH yattu 'pUrvamAkSArayeda yastu niyata svAt sa doSabhAk / pavAda yaH so'pyasatkArI pUrve tu vinayo guruH' iti nAradavacanaM tatpUrvApekSayA parasyAdhikavAk: pAruSyotpAdakasyApi svalpadaNDavidhAyakam / yugapatsaMpravartane 'dhikadaNDAbhAvamAha sa ev| 'pArutha sAhase caiva yugptsNprvRttyoH| vizeSazceva labhyeta vinayaH syAt samastayoH' / vinayo daNDaH / evaJca daNDo'yamanaparAdhe mayi kRtaH 'paur3ita. tvAditi bhASAyAM pratyabhiyogaH kArya ev| pratyavaskandanottaratvena yugpdnekvyvhaaraapttidosssyaabhaavaat| sabhApate: karttavyamAha kaatyaaynH| atha cet pratibhUrnAsti vAdayogyastu vaattinoH| sa rakSito dinasyAnte dadyAnatyAya vetnm'| pratibhavati tatkAyeM tahagavatIti pratibhUlagnakaH / vAdayogyaH vivAdaphalasya sAdhitadhanATidAnasya daNDadAnasya ca kssmH| vAdinorbhASAvAdinaH uttrvaadinshc| tathAca yaajnyvlkaaH| 'ubhayo: pratibhUhyiH samarthaH kAryanirNaye / pratibhuvastvabhAve ca rAjJA saMjapanaM tyoH'| rAjJA saMjapanaM daNDa tulyAdhikaraNaM nirNayasya kArye dhanAdidAme rAjadantAditvAt kAryazabdasya pUrvanipAta: bhRtyaH tadakSako rAjaniyuktaH / pratyarthI yadi kazcitkAlaM prArthayate sa labhate arthI tu kAlaM prArthayan arthitvameva vyAhanyAditi tena kAlo na prArthanIyaH / taDhAha 'pratyarthI labhate kAlaM nAhaM saptAhameva c| arthI tu prArthayan kAlaM tatkSaNAdeva hiiyte'| kvacit pratyarthIkAlaM na labhate / yaajnyvlkaaH| 'sAhasasteyapAruSyago'bhizApAtyaye striyaam| vivAdayet sadya eva kAlo'nyatrecchayA smRtH'| sAhasaM manuSyamAraNaM gauratra dodhA abhizApo mahApAtakAdinA pratyaye vyanAze striyAM kulastriyAM cArita For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAratakham / vivAdaviSaya prAptAyAM dAsyAM khatvavivAde vA eSu sadya eva uttaraM dApayediti zUlapANiH / vizeSayati kAtyAyanaH / 'yasmAt kAryasamArambhazcirAttena vinicitH| tasmAnna labhate kAlamabhiyuktastu kaalbhaa'| apavAdamAha vRhaspatiH / 'abhiyoktA'pragalbhavAhata notsahate ydi| tadA kAlaH pradAtavyaH kaaryshktynuruuptH| pranApi vizeSayati vyAsaH / 'rAjadaivakato doSastasmin kAle yadA bhvet| abadhyayogamAveNa na bhavet sa praajitH'| vaktasamayabadhyo'bhiyuktaH / 'rAjadaivakataM doSaM sAkSibhiH prtipaadyet| jaihmana varta. mAnastu daNDyo dAmyastu tdnm| avadhyatikramahe to rAja. daivikadoSasya pramitau na tadatikrAmako'parAdhyati jaihmAJca tadatikrameNa daNDayo bhaGgI ca bhavatItyarthaH / chadmakAThinyAdiyukto jihmH| tathAca haariitH| 'chadmamAyAvyAjayuktA nivtiH| kauTilyakAThinyazAvyavairasya sadbhAvayuktaM jaihmaamiti'| yuktaM yogH| atha vyvhaarpaadnirnnyH| tatra vRhsptiH| 'pUrvapakSaH smRtaH pAdo dipAdazcottaraH smRtH| kriyApAdastathA cAnyacaturtho nirNayaH smRtH| mithyottau ca catuSyAt syAt pratyava. skandane tthaa| prAnyAye ca sa vijJeyo dipAt saMpratipattiSu' / yadyapi saMpratipattAvapi nirNayo'sti tathApi uttaravAdinaiva bhASArthasyAGgokatatvena kriyAsAdhye na bhavati iti hipaadtotaa| atha bhaassaapaadH| tatra bhASAkharUpamAhatuH kaatyaaynvRhsptii| 'pratijJA doSanirmaktaM sAdhya satkAraNAnvitam / nizcitaM bokasiddhaca pakSaM pakSa vido viduH| khalyAkSaraH prabhUtArtho niHsandigdho niraakulH| virodhikAraNairmuko For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 vyvhaarttvm| virodhiprtirodhkH| yadA tvevaMvidha: pakSa: kalpitaH puurvvaadinaa| dadyAttatyakSasambandha prativAdI tadottaram' / pratijJA sAdhyAbhidhAyikA vAk / tasyAdoSaiH parasparaviruddhArthapadAdibhistyataM sAdhya sAdhanArdAbhimataM pakSaM viduH| anyathA pratijJAdoSaNa sAdhyadoSaH syaat| atevoktm| 'vacanasya pratijJA tva tadarthasya ca pksstaa| prasaGkareNa vaktavye vyavahAreSu vaadibhiH'| vaktavye pakSapratije pUrvoto nAradenApi 'sArastu vyavahArANAM pratijJA smudaahRtaa| tahAnI hIyate vAdI taraMstAmuttaro bhavet' / uttaro vijyo| yadyapi anyatra sAdhyaM tahiziSTadharmAdharmIpakSa iti bhedaH tathApi atra vAkapratyAyya ryAdidharmavizeSaviziSTatayA dharmiNo'dhamarNapadaireva sAdhyatvAt sAdhyapakSayoramedAbhidhAnam upasaMhAre ca evaMvidhaH pakSa iti / mitAkSarAyAntu bhASApratijJApakSa iti nArthAntaramityuktam / bhASArthamuvA bhASAkharUpaprapaJcamAha valpAkSara iti| nirA. kula: paurvAparyaviparyAsAdizUnyaH / tatra 'Ate ca vyavahAre ca pravrate yjnykrmnni| yAni pazyantyadAsInA: karttA tAni na pazyati' iti rahyasaMgrahavacanAdudAsInebhyo jJAtvA zodhayet / tacchodhanamAha vRhsptiH| 'nyUnAdhikaM pUrvapatraM tAvahAdI vishodhyet| na dadyAduttaraM yAvat pratyarthI sbhysvidhau| sallikhanaprakAramAha vyaasH| 'pANDalekhena phalake bhUmau vA prathamaM likhet| nyUnAdhikantu saMzodhya pazcAt patre nive. shyet'| phalakaM kaasstthaadipttttkm| kAtyAyanaH / 'pUrvapakSa svabhAvoktaM prADvivAko'tha lekhyet| pANDulekhena phalake tata: ptre'bhilekhyet| zodhayet pUrvapakSantu yAvannottara drshnm| uttareNAvarudasya nivRttaM zodhanaM bhavet / anyaduktaM likheda yo'nyadarthipratyarthinA vcH| cauravacchAsayettantu dhArmika For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAratattvam / pRthivIpatiH / svabhAvoktamakkatrimam / etacca svaravizeSAdinA sujJeyam / ataeva yAjJavalkAH / 'chalaM nirasya bhUtena vyavahArAnvayenRpaH / bhUtamapyanupanyasta' hoyate vyavahArataH / bhUtaM tattvArtha sambandham / nAradaH / 'bhUtaM tattvArthasambandhaM pramAdAbhihitaM chalam' / kintu rAjJA vizeSeNa svadharmamabhirakSatA / manuSya cittavaicittrAt parokSAsAdhvasAdhu vA / 'sarve'varthavivAdeSu vAkchale nAvasIdati / pazustrIbhUmyRNAdAne zAsyo'pyarthAna hoyate' / sarveSu zrarthavivAdeSu pramAdAbhidhAne'pi nAvasaudati / avodAharaNaM pazastrautyAdi arthavivAdagrahaNAnmanyuktavivAdeSu pramAdAbhidhAne prakRtArthAdamyarthA - ndhIyata iti gamyate / yathAhamanena zirasi pAdena tAr3ita: ityabhidhAya kevalaM hastena tAr3ita iti vadanra kevalaM daNDAH parAjIyate ca / tataca tvaM mAmRNaM dhArayasi mattaRRNatvena gRhItatAbandhanakatvAditi bhASAzarIram etacca saMskRta dezabhASAnyatareNa yathAbodhaM vaktavyaM lekhyaM vA / mUrkhANAmapi vAdiprativAditA darzanAt zrataevAdhyApane'pi tathoktaM viSNudharmottare / 'saMskRtaiH prAkkatairvAkyairyaH ziSyamanurUpataH / dezabhASAdyupAyaiva bodhayet sa guruH smRtaH / 18- ka 205 athottarapAdaH / tatra kAlamAha kAtyAyanaH / 'sadya: kRteSu kAryeSu madya eva vivAdayet / kAlAtIteSu vA kAla dadyAt pratyarthine prabhuH / vA dinoktasya sAdhyasya pratopamartha - yate iti pratyarthI / nAradaH / 'gahanatvAddivAdAnAmasAmarthyAt smRterapi / RNAdiSu haret kAlaM kAmaM tattvavubhukSayA' / bRhaspatiH / ' yadA tvevaMvidhaH pacaH kalpitaH pUrvavAdinA / dadyAt tatpakSasambandhaM prativAdI tadottaram' / sambandha supayuktam / anyathA anyavAditvena bhaGgaprasaGgAt / 'anyavAdI For Private and Personal Use Only - Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 vyavahAratattvam / kriyAheSI nopasthAyI niruttrH| AitaH prapalAyo ca honaH paJcavidhaH smRtH| prapalAyo tripakSeNa mauna vatsaptabhi. dinaiH| kriyAheSI tu mAsena sAkSibhinnastu tatkSaNAt' iti nAradotaH kriyA lekhyAdikA sAkSibhinnaH sAkSibhiH parAjitaH / vAdinoktasya sAdhyastha pratItaM vadatIti prativAdI uttIryate nistIryate pratAbhiyogo'neneti uttaram / yAjavalkAH / 'zrutArthasyottaraM lekhyaM puurvaavedksnnidhau'| lekhyamiti vAkyasyAmyapalakSakam / uttarakharUpaM tadbhedAMzvAha naardH| 'pakSastha vyApakaM mAramasandigdhamanAkulam / avyAkhyAgamyamityevamuttaraM tahido viduH| mithyAsaMpratipattitvaM prtyvskndnntthaa| prAnyAyAzcottarA: protAcatvAraH zAstra. vedibhiH / abhiyukto'bhiyogasya yadi kuAdapaGgavam / mithyA tattu vijAnauyAduttaraM vyvhaartH'| pakSasya bhASArthasya vyApakaH AcchAdakam abhiyogapratikUlamiti yaavt| ataeva pUrvapakSArthasambandha pratipakSaM nivedyedityuktm| na ca vipratipattyA ncAyo'rthamAgatasya dhArayamItyabhiyuktasya dhArayA. mauti saMpratipatteH kathamuttaratvam abhiyogA pratikUlatvAditi vaacym| bhASAvAdino mUkhalenApaTa karaNatayA vA kadAcidbhASAbhivAdAdevAyaM hIyate iti bhASAvimarSaparyantaM vipratipatrasyApya ttaravAdino bhASArtha samyagavagamya taniSedhArthaM samya. guttarAsambhavAt vihatsabhAyAM ca asatyavacanamatyantAdharmakArakam / paroliparAjaye ca daNDAtvaM vAdinA ca vairamityAdi pratisandadhataH sampratipattettaratvaM sambhavatyeva / evam etebhya evAnistArAt sAdhyatvenopadiSTasya pakSasya siddhatvenopanyAsena sAdhyatve nivAraNAt siddhasAdhanenApi vAdinaH pratyavasthAnAbottaratvaM sampratipatteH siddhamiti sAraM prakRtopayogi anAkulaM For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaarttvm| pUrvAparavirodhazUnyam avyAkhyAgamyamadhyAhArAdikaM vinaiva pratItam abhiyogasya abhiyujyate ityabhiyoga: sahetukaM sAdhya tsthaapnggvmityrthH| uttarAbhASAmAha kAtyAyanaH / 'prakatena tvasambandham atyalpamatibhUri c| pakSakadezaM vyApya vaM taJca maivottaraM bhvet| astavyastapadavyApi nigUDhArtha tathAkulam / vyAkhyAgamyamamAraca nottaraM zasyate budhaiH'| astavyastapadavyApi ananvitArthapadavyAptamiti vyavahAratilake bhvdevbhttttH| mithyottarabhedamAha punrvaasnaardau| 'mizyaitatrAbhijAnAmi mama tatra na mvidhiH| ajAtazcAsmi tatkAle iti mithyA caturvidham mithyetaditizabdato naabhijaanaamautyaadikmrthto'pnggvH| tathAca kaatyaayn:| 'zukhA bhASArthamanyastu yadi taM prtisseti| arthataH zabdato vApi mithyA tjjnyeymuttrm| tvaM mahya dhArayasauti pratijJAyAM na rahautamiti shbdtH| kAlavizeSagarbhAyAM tasyAM satyAM tadA nAhaM jAta iti arthtH| dezakAlavizeSagarbhAyAM tadA tatra nAhamAsam itypyrthtH| dezAdimatyAM tacchanyAyAM vA na jAnAmautyarthata eva yogyAsmaraNe nArthatastadagrahaNapratipA. danAt atra caramavaya grahaNAvaskandanamukhena grahaNAbhAvapratipAdaka sApadezamithyottaramAtram pAdyaM mithyottaramAtram / bahaspatiH / 'zrutvAbhiyoga pratyartho yadi taM prtipaadyte| sA tu saMpratipatti: syaacchaastrvidbhirudaahRtaa| arthinAbhihito. yo'rthaH pratyarthI yadi taM tthaa| prapadya kAraNaM brUyAt pratyavaskandanaM hi tt| pAcAraNAvasabo'pi punalekhayate ydi| so'bhidheyo jita: pUrva prAGanyAyastu sa ucyte| abhiyujyate ityabhiyoga: pratipadyate'GgIkaroti taM sAdhyArthaM tathA prapadya satyatvenAGgokatya kAraNaM tatpratikUlarUpaM kAraNaM brUyAttadA For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 vyvhaartttvm| taduttaraM pratyavaskandanaM vAdyuktasya pratikUlatvena pratyavaskandana. mityarthaH / pratipakSAvaskandanAt pratyavaskandanamiti jomuutvaahnH| taca kAraNottaraM trividhaM balavattulyabalaM durbalaJca tatra balavaduttaraM yathA tvattaH zataM gTahItamiti satyaM kintu parizodhitamiti patrottaravAdina eva kriyaanirdeshH| tathAca naardH| 'pAdhayaM pUrvapakSasya ysmivrthvshaadbhvet| vivAde mAkSiNastatra praSTavyAH prtivaadinH'| AdhayaM durbalatvaM puurvpksssy| tatazca sthApakasAdhyasya dhArya mANatvasya dhvaMsakAraNaM niyAtanAdi tadrUpamuttaraM kaarnnottrm| ataeva mithyottarAdasya bhedaH tahi dhAryamANatvasyAtyantAbhAvaprayojakamagrahaNarUpaM na tu dhvaMsarUpaM tulyabalakAraNottaraM yathA madI. yeyaM bhUmiH / kramAgatatvAditi vAdyukta madIyeyaM bhUmiH kramAgatatvAditi prativAdinA tathottaramiti tatra pUrvavAdinaH sAkSyupanyAsaH / tadasAmarthya prtivaadinH| tathAca yAjavalkAH / 'sAkSiSUbhayata: satsa sAkSiNa: pUrvavAdinaH / pUrva pakSe'dharIbhUte bhvntyuttrvaadinH'| durbalakAraNottaraM yathA mameyaM bhUH kramAgatatvAditi vAdyukte mameyaM bhUrdazavarSabhujyamAna. tvAditi pratyuttaraM tattu dhanamAtra prayuktam / pazyato'brUvato hAnirdhanasya dazavArSiko' iti| yAnnavalkoyaM vIjaM kintu naitdyuktm| 'pareNa bhujyamAnAyA bhUmavizativArSikI' iti bhUmimAtraviSayakaM tatparADeMnApAditatvAditi bhavadevabhaTTaH / 'pazyato'brUvatohAni meviNshtivaarssikii| pareNa bhUjyamA. nAyA dhanasya dazavArSiko' iti zUlapANitapATho'pi tavAthai pramANaM tatazcAtra kramAgatatve pUrvavAdina: pramANopanyAsaH / tthaacoktm| 'gurAvabhihite hetau prativAdikriyA bhavet / durbale vAdinaH proktA kriyA tulye'pi vAdinaH' AcAreNa For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAratattvam / 208 vyavahAreNa avasano bhanI lekhayate bhASAmiti shessH| sa vAdI asmivarthe mayA pUrva parAjitaH vAcyaH prAGnyAyo hi dhaarymaanntvsaamaanyaabhaavjnyaapkH| eteSAM saGkare vishessmaahturthaashaarautii| 'mithyottaraM kAraNaca syAtAmekatra cedubhe| satyaJcApi sahAnena tatra grAhya kimuttaram / mithyA. kAraNa yorvApi grAhya kaarnnmuttrm| yat prabhUtArthaviSayaM nyatra vA syAt kriyaaphlm| uttaraM tattu vijnyeymsNkiirnnmto'nythaa'| zatAbhiyoge zatagrahaNaM mithyApaJcAzadeva rahautAstAca parizuddhA iti mithyAkAraNAMzayostulyarUpale kAraNottaraM grAhyam Adau vicAraNIyaM parizodhanasyArvAcaunatvena smaraNAhatvAt pazcAnmithyottaraM tatra RNasya cirAtI. tasya kaSTa pratipAdyatvAt evaJca navatyabhiyoge mithyaitat SaSTi. purANA eva mayA gRhItAstatrApi triMzat parizuddhA striMzadvArayAmi iti mithyAkAraNasatyaiH saGkIrNottare'pi pUrvavatkAraNottarameva grAhya mithyAkAraNayorvApoti vApizabdAbhyAM tathA darzitatvAt satyottarasya svayaM svaukatatvena nirNayAnaItvAditi bhAvaH / prAGnyAyena saha sarvathaiva saGkarAnupapattiriti tantroktaM yadi zataM mithyA paJcaviMzatipurANA gRhItAste ca parizuddhAstathA mithyAMzasya pracurArthaviSayasya vicAra upkmnniiyH| bhUyo'nurodhasyAbhyahitatvAt pazcAt svalyArthasya vicAra iti| tulyArthaviSayatve tu yatra kriyAyAH sAkSyAdeH phalaM nirNayaH zIghra bhavati tadaMzasyaiva pramANaM grAhya tathA yadi zatagrahaNe pavamasti zatApanave ca paJcAzatparizodhane sAkSiNastadA mithyottara evAdI tatkhaNDa nAya grahaNapatna grAhyaM likhitasya sAkSibhyo balavattvena samyanirNayakAritvAt pathAt parizodhanasAkSiNa: prssttvyaaH| saGkarottaramapyasajIrNa For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 210 vyvhaartttvm| maduSTam ato bhintramanyathA saGkIrNa duSTamityarthaH / atra ca prava. cchedabhedena mithyottarasaGkare sduttrtvmekaavccheden| sakara tu asaduttaratvamAha kAtyAyanaH / 'pavaikadeze yat satyamekadeze ca kaarnnm| mithyA caivaikadeze syAt sakarAttadanuttaram' / ekadeze ityatra ekasminneva deze na bhivadeze yathA zataM dhArayAmyeva parizodhitaM na hotaM vA iti / atha kriyaapaadH| uttarAbhidhAnAnantaraM yAjJavalkaraH / 'tato'rthI lekhayet sadyaH prtijnyaataarthsaadhkm'| arthI vAdI prativAdI ca svpkssaarthitvaat| tayoradhikArI niyamamAha vyAsaH / 'mAinyAye kAraNotI ca pratyarthI sAdhayet kriyAm / mithyottare pUrvavAdI pratipattau na sA bhvet| mithyottare na ehotaM mayetyAdirUpe pUrvavAdI bhASAvAdI sAkSyAdikaM nirdizenottaravAdI taba tasya mAnuSyA: kriyAyA asambhavAditi nyAyo mUlam atrApi sAkSyAdyabhAve uttaravAdina eka divym| 'na kazcidabhiyoktAraM divyeSu viniyojyet| abhiyuktAya dAtavyaM divyaM divyvishaarde.'| iti kAtyAyanotaH / atra pUrvArddha nArthino divyaniSedhe'rthAt pratyarthinastatprAptau parAhIbhidhAnaM sihe satyArambho niyamAya iti nyAyAbriyamArtha na ca vyAsavacane kriyApadaM kAraNottaramAnuSIdevIparamitye. tAvadarthakaM mithyottare'pyanuyujyate iti tatrApi arthina evaM divyamiti vAcyaM zrUyamANapadasya hi punaranvayArthamevAnuSataH / nanu arthavaiSamya sahitasya gauravAt pUrvoktanyAyamUlakaviSayalabdhau kAtyAyanotadirAviSayaniyamabhaGgAnahatvAJca yatra vivAdaviSaye pratyarthI sandihAnastatra tasyottarAnahatayA arthina eva dRSTakriyA tadasambhave tasyaiva divyaM na tu pratyarthina: adhi. kAranizcayAbhAvAt arthinastat satvAt na ca na kazcidabhiH For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAratattvam / yotAramityAdinA virodhastasyottarAhapratiyogiviSayatvAt etahiSaya eva dhanasvAmino divyamiti lokapravAdaH / likhi. tAdyabhAvenApi divyamAha yaajnyvlkrH| 'pramANaM likhita bhukti: sAkSiNati kortitm| eSAmanya tamAbhAve divyA. nytmmucyte'| atha divym| divyAnyAha sa eva / 'tulA. gnyApo viSa koSo divyAnoha vishuddhye| mahAbhiyogeSve. tAni shaurssksthe'bhiyoktri| rucyA vAnyataraH kuryAditaro vartayecchiraH / vinApi zaurSakaM kuryAt nRpadrohe'tha pAtake' / mahAbhiyogeSu mahApAtakAdigurutarAbhiyogeSu / zIrSaka sthaH zIrSakaM pradhAnaM vyavahArasya caturthapApo jayaparAjayalakSaNaH tena daNDo lkssyte| tatra tiSThati varttate tadaGgIkarotItyarthaH / pratnAbhiyoknuH zarovartitvoktorabhiyojyasya divyakartatvaM pratI. yte| pratyarthIcchayA arthino divyamAha ruthati itaro'bhiyuktaH etat sarvaM divyatattve vikRtam / pratijJAtArthasAdhakamiti sAdhaka sAkSyAdikam / tadAha vRhsptiH| 'hiprakArA kriyA proktA mAnuSI daivikI tthaa| sAkSilekhyAnumAnaJca mAnuSI trividhA smRtA / dhaTAdyAdharmajAntA ca daiviko navadhA smRtA' / tatrAnumAnantu bhuktyaadi| tatra sAkSyamAha manuH / 'samakSadarzanAt sAkSyaM zravaNAccaiva sidhyati / etat pramANamAtropalakSaNam / 'anubhAvo ca yaH kazcit kuryAt sAkSya vivAdinAm' iti tahacanAntarAt / ataeva prakRtamapi sAkSiNamAha manuH / 'yatnAniruddo vaukSyeta zRNuyAdApi kiJcana / pRSTasta vApi tabrUyAt yathAdRSTaM ythaashrutm| aniruddhastvamatra sAkSi. khenaaniyuktH| paramparayApi zravaNamAha vissnnuH| 'uddiSTasAkSiNi mRte dezAntaragate'pi vaa| tadabhihitazrotAraH pramANaM nAtra saMzayaH / asyottarasaMnnAmAha nAradaH / sAkSiNA: For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 vyavahAratattvam / mapi yat sAcya svapakSaM paribhASatAm / zravaNAt zrAvaNAdvApi sa sAcyuttarasaMjJakaH / khapakSasambandhi sAkSya' paribhASatAM sAkSiNAM yaH svayaM zRNoti zrarthinA zrAvyate vA sa zravaNAt zrAvaNAduttarasAkSautyarthaH / evaM yo'rthinA gUDhatayA pratyarthivacanaM zrAvitaH sa gUr3hasAkSItyAha sa eva / 'arthinA sArtha - siddhArthaM pratyarthivacanaM sphuTam / yaH zrAvyate tadA gUr3ho gUr3ha sAcau sa ucyate / tenAnyataravAdyabhihitArthaviSayaka dRSTakAraNajaM vijJApanaM sAcyamiti sthitam / tatra nAradaH / 'teSAmapi na bAlaH sthAnneko na stro na duSTakRt / na bAndhavo na cArAtibrUyuste kAryamanyathA / kAryyaM sadapi anyathA tadviruddhatvena / evaJca yadi paramadhArmikatvena bAndhavAdInAmapi satyavAditva nizcIyate tadA te'pi sAkSiNo bhavitumahantauti / teSAM sAkSyavidhAyakaM vakSyamANamanuvacanamapi etAdRgviSayam / yAjJavalkA: ' vAvarAH sAkSiNo jJeyAH zrautasmArttakriyA ratAH / yathAjAti yathAvarNaM sarve sarveSu vA smRtAH' / trayo'varA nikRSTA yeSAM te vapravarAH vibhyo'nyUnA bhavantItyarthaH / yatheti yo yajjAtIyastasya tajjAtIyaH sAcI strINAM striyo'ntyajAnAmantyajA: yathAvarNaM brAhmaNAnAM brAhmaNAH catriyAdInAM kSatriyAdayaH abhAve tu tattadvedaM vinA sarva eva / navarA ityasyApavAdamAha sa eva / 'ubhayAnumataH sAkSI bhavedeko'pi dharmavit' / ubhayAnumatatva' dharmavittvaJca niyataM tantram / tadAha viSNuH / 'abhimataguNasamyannastUbhayAnumatastva ko'pi' iti / ataeva zrotriyamapyekaM niSedhayati vRhaspatiH / 'nava sapta paJca vA syuzcatvArasvaya eva vA / ubhau tu zrotriyo grAhyau naikaM pRcchet kadA'cana' / eko militaguNasampannaH pradhAnakalpaH tadabhAve ubha For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAratattvam / 213 yAnumatamAtro'pi grAhyastadAha naardH| 'ubhayAnumato yaH sthaahyorvivdmaanyoH| bhavatveko'pi mAkSitve praSTavyaH syAt sa sNsdi'| ubhayAnumata eko'lubdhatvAdinA sarva janaprasiddha zvettadA mAkSitve saMsadi bahujanasavidhau praSTavyaH tathAtve nehavairAdimattve'pya kautibhayAt styaabhidhaansmbhvaadityaashyH| vicArasya tattvanirNayArtha tvAttadAha manuH / 'eko'pyalubdhaH sAkSI syAt bayaH zucyo'pi na striyaH / saubujhera sthiratvAttu doSaizvAnye'pi ye vRtaaH'| eko'lubdhastu sAkSI syAditi kulluukbhtttttpaatthH| eko ludha. svasAkSI syAditi jImUtavAhanakRtapAThastu na yukta: lubdha. behahavo'pyasAkSiNo bhavitumarhantauti ekapadavyarthatApatteH / bhavatu vA tatpAThaH tathApi eka ityanurodhAt taniSedhamukhenAlubdhasyai kasyAnumati sattve dharmavittvamantareNa sAkSitvaM bodhyaM ityarthato na virodha: ataeva vizvarUpa prabhRtInAm ubhayAnumata eka eva mAkSauti vyAkhyAne dharmaviditi noka dossaisteyaadibhiH| tathAca naardH| 'stenA: sAhasikA dhUrtA: kitavA yodhakAca ye| asAkSiNastu te dRSTAstaSu satyaM na vidyte'| kitavA dyUta kraa:| apavAdamAha ushnaa:| 'dAso'ndho vadhiraH kuSTho strIbAla sthavirAdayaH / ete'pyanabhisambandhAH sAhase sAkSiNo mtaaH'| sthaviro glaanndriygraamH| prAdizabdAt kitavAdaya: ubhayAnumatAbhAve zaci. kriyatvAdiguNayuktazcaiko graahyH| tathAca vyaasH| zucikriyAza dharmajJo yo'nyatrApyanubhUtavAk / pramANameko'pi bhavet sAhaseSu vishesstH'| anubhUtavAk sthAnAntare satyatve. neti| bhvdevbhtttto'pyevm| sAhasamAha nAradaH / 'manuSyamAraNaM sta yaM prdaaraabhimrssnnm| pAraSthamanRtaJcaiva sAhasa For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 dhyavahAratattvam / paJcadhA smRtm'| kaatyaaynH| 'abhyantarastu niHkSepe sAkSyameko'pi daapyet| arthinA prahita: sAkSI bhavedeko'pi yaacite| saMskRtaM yena yat paNya tattenaiva vibhAvayet / eka eva pramANaM sa vivATe prikiirtitH| saMskRtaM gaThitaM paNya kunnddlaadi| vissnnuH| 'ste yamAhasavAgdaNDapAruSyasaMgrahaNeSu sAkSiNo na parokSA' iti staM yaparadAragamanATikAryANAM nivenaiva kriyamANatvAt daivAdeva param / mAkSiNo bhavantauti na parIkSA ityaktaM teSAM vAkyantu mitrAribhAvAdinirUpaNenaivopapattyanupapattibhyAmAlocanauyaM na tu vAkyamAnAditi vyvhaarmaattkaa| ataeva kAtyAyana: / 'RNAdiSu parIkSeta mAkSiNa:sthira karmasu / sAhamAtyayi kenaiva parIkSA kutracit smRtA' iti| zrotriyAdaunAmasAkSyamAha nAradaH / 'goviyAstApamA vRddhA ye pravrajitA nraaH| SacanAtteSvasAkSitva nAtra heturudaahRtH'| dAnaratnAkara zrotriyamAha devalaH / ekAM zAkhAM sakalpAM vA SaDbhiraGgaradhautya vaa| ghaTakarmanirato vipraH zrotriyo naamdhrmvit'| sakalpAM kalpamAnAGgasahitAM SaDbhiriti mahArthe hatIyA vacanAditi zrotriyatvAdirUpAbhidhAnAt na ca tavAnyo heturityarthaH / tathAca svIyavaidikakarmakaraNavyagratayA parakIya kArya vismaraNasambhavAt sAkSitvarUpaladhukArya niyoge tacchApabhayena vyavahAraSTAro'pi tAna pRcchantauti tatmAkSya karaNAnarthakyAcca na te sAkSiNaH karttavyAH kintu avatAsvayaM sAkSiNo bhavantyeva / ubhau tu thotriyau syAtAmiti smRteH| ahasya prasAkSitvaM dRSTvavAdeva glAnendriyatvAdilyarthaH / mnuH| 'strINAM sAkSya striyaH kuthuIijAnAM sadRzA hijaaH| zUdrAzca santaH shuudraannaamsthaanaamntyyonyH| 'antarvezmanbaraNye vA zarIrasyAtyaye'pi For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAratattvam / 215 c| striyApyasambhave kAya bAlena sthavireNa vaa| ziSyeNa bandhunA vApi dAsena bhRtakena vaa| devabrAhmaNasAnidhye sAkSyaM pRcchedRtaM dvijaan| udaGmukhAn prAGmukhAn vA pUrvAhne vai zuci: shucaun| behauti brAhmaNaM pRcchat satyaM brUhIti paarthivm| govIjakAJcanairvaizyaM zUdra sarvestu pAtakaiH / govIjakAJcanApahAre yat pApaM tattavAnRtAbhidhAne syAditi vaishym| etat sAkSyAnRtAbhidhAne bhavAn sarvaiH pAtakaiH sambadhyata ityuktvA zUdraJca pRcchat 'brahmanA ye smRtA loke ye ca striibaaldhaatinH| mitradruhaH kRtaghnAzca te te syavadato mRSA' / iti manUkta dUSaNaM stphlnyc| 'azvamedhamahasantu satyaJca tulayA tm| akhamedhasahasrAdhi matyamevAtiricyate' / iti manunAradoktaM shraavyet| yaajnyvlkaaH| na dadAti hi yaH sAkSya jAnanapi nraadhmH| sa kUTasAkSiNAM pApastulyo daNDena caiva hi'| kaatyaaynH| 'pravaucinarake varSa vaseyuH kuuttsaakssinn:'| yaajnyvlkaaH| 'satyAM pratijJAM yasyocuH mAkSiNa: sa jayo bhvet| anyathA vAdino yasya dhruvastasya parAjayaH / varNAnAM hi badho yatra tatra sAkSyanRtaM vadet / tatyAvanAya nirvApyazcaraH sArasvato hijaiH'| gautamaH / 'nAnRtavacane doSo jIvanaJcettadadhaunaM na tu pApauyaso jIvana' iti| 'dhe bahUnAM vacanaM sameSu guNinAM tthaa| guNivaidhe tu vacanaM grAhyaM ye gunnvttraaH'| teSAmiti shessH| yattu 'sAkSiNAM likhitAnAJca nirdiSTAnAcca vaadinaam| teSAmeko'nyathAvAdI bhedAt sarve'pyasAkSiNa' / iti kAtyAyanavacanaM tattrayANAM tulyarUpANAM sAkSiNAM madhye ekasyApyanyathAvAde aparasya tattulyasya saMpratipakSatayA tIyasya kiJcit bAditve tatra bhedAt parasparaviruddhArthAbhidhAne bhedAt sAdibhyo For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaartttvm| na nirNaya iti prm| vRhaspati: sAkSidhe karmaniSThAnAM grahaNamAha guNi vaidhe kriyaavtaamitynen| tathA 'sAkSiNo. rthisamuddiSTAn satsu doSeSu doSayet / adRSTa dUSayan vAdI tatsama daNDamarhati' iti| tatsamaM vivaadsmm| sabhAsadAdividitasAkSidUSaNameva grAhya na tu bAvarAdisAkSibhiH prtipaadym| anavasthApAtAdityAha nAradaH / 'sabhAsadAM prasiddha yallokasiddhamathApi vaa| sAkSiNAM dUSaNaM grAhyamasAdhya dossvrjnaat| anyaizca sAkSibhiH sAdhye dUSaNe puurvsaakssinnaam| anavasthA bhveddossstessaampynysmbhvaat| asAdhya sAdhanAmahaM siddhtvaaddossvrjnaat'| anavasthAvirahAttasmAt prasiddhadUSaNameva grAhyam / dUSaNamAha kaatyaaynH| 'bAlo: nAnAdasatyAt strI pApAbhyAsAcca kuuttkkt| vibrUyAt bAndhavasnehAt vairniryaatnaadriH| ya: sAkSI naiva nirdiSTo nAbhUto naiva drshitH| brUyAnmithya ti tathya vA daNDA so'pi nraadhmH'| yaduttare yena kriyA pradRzyate tatrAha / 'mithyA. kriyA pUrvavAde kAraNe prativAdinaH / prAnyAye vidhisiddhI tu jayapatra vinirdishet'| mithyottare sati pUrvavAde pUrva. vAdini kriyA praSTavyA iti shessH| tadAnIM sandhimAha bRhsptiH| pUrvottare'bhilikhite prakrAnte kAryanirNaye / hayogattaptayoH sandhiH syAdayaHpiNDayoriva' / uttApakAraNamAha sa ev| sAkSisabhyavikalpastu bhaveda yatrobhayorapi / dolAyamAnau yo sandhiM kuryAtAM to vickssnnau'| kaatyaaynH| 'kriyA na daiviko protA vidyamAneSu saakssissu| lekhye ca sati vAdeSu na divyaM na ca mAkSiNaH / samatvaM mAkSiNAM yatra divyaistatra vishodhyet'| etat saMzayAnuccha de bodhyam / yaajnyvlkaaH| 'nizate likhitAne kamekadeze vibhAvitaH / For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAratatvam / dApyaH sarvAbRpeNArthAna graahystvniveditH'| yo likhitAneka suvarNAdikam apalapati sa ekadravye sAkSyAdibhivibhA. vita: san sarvAn dadyAt / yadye kadezavibhAvanena vAdino'vasAdamavagamya idamaparaM mayA lekhayitu vismRtamiti brUte sa tI bhASAkAle anupanyasta na dadyAdetaca na kevalaM vAca. nikaM kintu ekadezavibhAvanAdijAnata evAsya tadapalApe duHzIlatvAvadhAraNAdaparAMze'pi tathAtvameva sambhAvyate satyavibhAvakasyApi prakrAntaviSaye yathA vastuvAdAvadhAraNAdavibhAvitAMze'pi satyavAditvasambhAvanamityevaMrUpataka paramparAsambhAvanApratyayAnugrahItAsmAdeva yogokharavacanAt sarva dApanauyamiti nirnnyH| evaJca takavAkyAnusAreNa nirNaye kriyamANe vastuno'nyathAtve'pi vyavahAradarzinAM na dossH| tathAca gautamenApi nyAyAdhigame tarko'bhyu pAyaH tenApi saMgrahya yathAsthAnaM gamayedityu tvA tasmAdrAjAcAryAvanindyAvityupasaMhRtam / evaJcAsya nyAyasya vAdihayasAdhAraNatvAdubhayaviSayatva vcnaanaam| ataeva kaatyaaynH| 'yo kadezaprAptApi kriyA vidyeta maanussii| sA grAhyA na tu pUrNApi daiviko vadatAM nRnnaam'| vadatAM vivadatAmityavizeSeNa darzayati pUrNApi daiviko samagraviSayikApi na grAhyA tenaikadezapratipAdikayA mAnuSyA kriyayA smstsaadhysiddhiriti| na ca yadyeSAM madhye ekamapi mayA gTahItaM vibhAvayasi tadA sarvameva dAtavyam iti pratijJAviSayakatvamekadezavibhAvitatvaM vacanasyeti jomlokamatAnusArimaithilamataM yuktamiti vAyaM pratijJA. viSayatve anekArthAbhiyuktena sarvArthavyapalApinA vibhAvitakadezena deyaM yadabhiyujyate ityamaryakaM praur3hivAdenAbhiyujyamAnA. dadhikasyApi pratijJAtasya dAnAvazyakalAt na grAhyastva For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 vyvhaartttvm| nivedita ityapi vyartham aniveditasyApi prAgajJAtatvena apratijJAtasya sarvathaiva deyatvAt na ca vibhAvitaikadezavacanaM vyApyabhUtaikadezaviSayaM tasmiMstu pratipAdite vyApakaikadezapratItiranumAnAt sambhavatIti vAcyaM vibhAvitaikadezAnumitavyApakasyApi nyAyatAgrAhyatve mihe na grAhastvanivedita ityabhidhAnAnupapatteH / evaJca 'sAdhyArthI nigadite sAkSibhiH sakalaM bhavet / strIsaGge sAhase cauyye yatsAdhyaM parikalpitam' iti kAtyAyanavacanaM tahiSayapradarzakam RNanikSepAdyapahave. 'pi yojymiti| yatta 'anekArthAbhiyoge tu yAvat sNshodhyeddnii| sAkSibhistAvadevAsau labhate sAdhitaM dhanam' / taNAdyanabhijaputrAdiviSayakaM tathAhi nAnAvidhapivarNAdhabhiyuktena ajAnatA nAhaM jAnAmauti uttaravAdinA sAkSyAdibhiryAvadanaM pratipAdayati tAkdevata putreNa dAtavyam evameva vishvruupjiimuutvaahnprbhRtyH| kaatyaaynH| 'anuH mAnAharaH sAkSI sAkSibhyo likhitaM guru| aniruvA tripuruSI bhuktistebhyo grauysii'| anumAnaM pratyAsaGkalitaM sadAha manuH 'vAhyavibhAvayelliGgarbhAvamantargataM nRnnaam| svara. varNeGgitAkAraizcakSuSA ceSTitena c'| kharogahadAdiH varNo. 'svaabhaavikH| iGgitaM khedavepathu romAJcAdi AkAro vikataH cakSuSA kAtareNa ceSTitena sthaantyaagaadinaa| eSAJca anyathAsiddheduM nirUpyatvAdebhyaH sAkSI balavAn ityarthaH / mukhanirUpyatve tu yAjJavalkAH / 'dezAdezAntaraM yAti mRkaNI dharile r3hi c| lalATaM khidyate cAstha mukhaM vaivarNya meti ca / parizuSthat svalahAkyo viruddha bhubhaasste| bAkcakSuH pUjayati no tathoSThau nirbhajatyapi / svabhAvAhikati gacchenmano vAkAya. dhrmbhiH| abhiyoge ca sAkSye ca sa duSTaH prikiirtitH'| For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAratattvam / naparokto vAca prativacanena pUjayati tathauSTha catuzca parakIyabaukSaNena nirbhajati kuSTilaukaroti yadA manovAkAyakarmabhiH svabhAvAt pUrvomA yathAyogyAM vikRti gacchattadA sa duSTa ityarthaH / ataeva zrIrAmAyaNe / 'zrAkArachAdyamAno'pi ma zakyo'sau niguhitum| balAdi vivRNotyeva bhAvamantargataM nRNAm / AkAro dehadharmaH mukhAprasAdavaivakhyarUpaH / maardH| 'sadogheNApi kAlena likhitaM siddhimAna yAt / saMjAnanAtmano lekhyamajAnaMstatta lekhyet'| sudaugheNeti saMskArobodhaka: likhanasattvAdayaM cireNApi sAkSya dAtu shknotiityrthH| lipijJaM svahasta na lekhayet tadanaM parahastenetyAha vyaas:| 'alipino RNI ya: syAt lekhayet khamatantu sH| sAkSI vA sAkSiNAnyena sarvasAkSisamIpamaH' / vRhsptiH| 'muSitaM dhAtitaM yacca somAyAca samantataH / akRto'pi bhavet sAkSI grAmastaca na sNshyH'| akatA api sAkSiNo bhvntiityaahturmnukaatyaaynii| anye punaranirdiSTAH sAkSiNa: smudaahRtaaH| mAmaya prADvivAkaca sajA cvyvhaarinnaam| kAryeSvabhyantaro yaH syAdarthinA prahitaca yH| kulyAkulavivAdeSu bhaveyuste'pi sAkSiNaH' / smRtiH| 'dattAdatte'tha bhRtyAnAM svAminAM nirgame sati / vikrayAdAnasambandhe kotyA dhnmnicchti| yate samAhvaye caiva vivAde smupsthite| sAkSiNaH sAdhanaM proktaM na divyaM na ca lekhykm| prakrAnte sAhase vApi pAruththe dagaDa vaacike| balodbhaveSu kAryeSu sAkSiNo divyameva c'| hahaspatiH / 'lekhyaM vA mAkSiNo vApi vivAde yasya duussitaaH| tasya kArya na sidhyeta yAvattaba vizodhayet' / tallekhya saakssiruupprmaannm| lekhya bhodhanamAha kAtyAyanaH / 'vahastalekhya: For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 220 vyavahAratattvam / sandehe jIvato vA mRtasya c| tatvahastakRtairanyaiH ptrstllekhynirnnyH| tathA 'samavetaizca yadRSTaM vaktavyaM tattathaiva ca / vibhinnenaiva kAya tu tahaktavyaM pRthak pRthak / nApRSTairaniyuktarvA samaM satyaM prytntH| vaktavyaM sAkSibhiH sAkSya vivaadsthaanmaagtH| anuhignena cittena duSTa' samyagvidA tu yat / pratyakSaM tatsmRtaM kArya sAkSya sAkSI tu thdet'| nAradaH / 'yaH parArthe'paharati svAM vAcaM purussaadhmH| AtmArthe kiM na kuryAt sa pApo nrknirbhyH| arthA vai vAci niyatA vAGmUlA vaagviniHsRtaaH| yastu tAM ste nayehAcaM sa sarvaste ya. kannaraH' baudhaaynH| 'paJca pazvanRte hanti daza hanti gavA. nRte / zatamakhAnRte hanti sahasra purussaanRte| hanti jAtAna. jAtAMzca hiraNyArthe 'nRtaM vdn| sarva bhUmyanRte hanti sAkSye sAkSI mRSA vdn'| vRhsptiH| 'yasya zeSaM pratijJAtaM sAkSibhiH prtipaaditm| sa jayo syAdanyathA tu sAdhyAthaM na smaapnuyaat'| yaajnyvlkaaH| 'ukto'pi sAkSibhiH sAkSya yadyanye gunnvttraaH| dviguNAvAnyathA zrUyaH kUTAH syuH pUrva saakssinnH'| anyathA pUrvaviparItArthaprakAreta kUTA anAdeya. vcnaaH| tthaa| 'ya: sAkSya' pAvito'nyebhyo nihate tmsaavRtH| sa dApyo'STaguNa daNDaM brAhmaNazca vivAsayet' / tvamanye bhyaH mAkSya zrAvayeti vAdinA prayukto yaH zrAvitaH kAritahayAt padasiddhiH evambhato'pi sabhAyAM nigadakAle sAkSya' nihate yastasyASTaguNo daNDaH / atha likhitm| tatra vRhsptiH| 'pANmASike'pi samaye bhrAntiH saMjAyate ytH| dhAvAkSarANi sRSTAni patrArUr3hA. nyata: puraa'| naardH| 'lekhyaM tu vividhaM proktaM svahastAnya. sataM tthaa| asAkSikaM sAkSimaJca siddhirdezasthitestayoH / For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAratattvam / mRtAstu sAkSiNo yatra dhanikarNikalekhakAH / tadamyapArthakaraNamRtatvAdhe sthiraashryaat| darzitaM pratikAlaJca pAThitaM smAritacca yat / lekhya sidhyati sarvatra mRteSvapi ca sAkSiSu / lekhye dezAntarasthe ca dagdhe durlikhite hRte / satastatkAlaharaNamasato draSTRdarzanam / chinnabhinnakRtonmRSTanaSTa durlikhiteSu c| karttavyamanyalikhitaM hyeSa lekhyavidhiH smRtaH / lekhya N yaccAnyanAmAGka' hetvantarakRtaM bhavet / vipratipattau parokSya' sambandhAgamahetubhiH / skhalekhyamasAkSikamapi pramANam anyaddArA lekhya' sAkSimaditi yathAsaMkhyenAnvayaH / dezasthiteyasmin deze yAdRza lekhyasthitiH pravarttate tatra tAdRzyAH tayoH svahastAnyahastakRta lekhyayoH mRtA iti sAcyAdau mRte putrAdisaMsthaM lekhyapattraM na sidhyati / yadyAdhibhogo'sti tadA ladapi pramANamityarthaH / vyaktamAha kAtyAyanaH / 'yatra paJcatvamASano lekhakaH saha sAkSibhiH / RNiko dhanikacaiva nainaM patraM pramApayet' / darzitamiti tathAvidhamapi pUrvamRNikAdisannidhau svayamanyena vA darzitaM smAritaM vA tadapi sidhyatItyarthaH / sato dezAntarasthapatrasya tatkAlaharaNaM patrAnayana kAlapratIkSaNam asato dagdhAdeH tadavaloka kopanyAsaH / lekhyamiti yat yatraM kenApi hetunA anyanAmacihnitaM tatra vipratipattau yanAmnA patra' tena sahAsya vizvAsa hetubhUta sambandhAvagamarUpakAraNerniSetavyamiti / bRhaspatiH 'sumRSTa zizubhItAH strI mattanyasanAturaiH / nizApatsu balAtkAraiH kRtaM lekhya N na sidhyati / vyAsaH / 'dAsA svatantrabAlaikha svIkRtaJcaiva yadbhavet / pramANaM naiva tallekhyamiti zAstravido viduH / mitAkSarAyAM smRtiH / pUgazreNIgaNAdInAM yA sthitiH parikIrttitA 1 tasyAstu sAdhanaM lekhyaM na divyaM na ca sAkSiNa:' / pUgastu For Private and Personal Use Only 221 Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 vyavahAratattvam / 'samUho vaNigAdInAM pUgaH sa parikIrtitaH' iti kAtyAyanavacanoktaH zrAdizabdAt vijAtIyalAbhaH tena grAmanagarAdi zreNI tu sajAtIya samUhaH tAmbUlika kuvindakarma kArakAdiH gaNa ekakriyArthodyataH lekhyasya ca aprAmAkhyazaGkAyAM lekhyagrAhiNAM prAguktazodhanaprakAreNa tanirasanauyaM tatputreNa tu lekhyAdhIno bhoga eva upanyAso na tu lekhya muddaraNIyam / tadAha kAtyAyanaH / 'harttA bhuktiyukto'pi lekhyadoSAn vizodhayet / tatsuto bhuktidoSAMstu lekhyadoSAMstu nApnuyAt' / vRhsptiH| uddharalla ekhyamAharttA taluto bhuktimeva hi / abhi yuktaH prasotazcet tatsuto'pi taduddharet' / abhiyukta iti lekhyasva sAdhutvajJApanArtham abhiyukta lekhyagrahatari tadavijJApyaiva mRte tat putreNa sAdhutvaM sAdhyamityarthaH / tat sAdhanaJca svahastalikhanAdineti prAguktam / atha bhuktiH / tatra yAjJavalkAH / 'pazyato bruvato haanibhuuviNshtivaarssikii| pareNa bhujyamAnAyA dhanasya dazavArSikI' / vivAdama kurvataH samakSaM bhUsvAminaH pareNAsapiNDAdinA bhujyamAnAyA bhUmerviMzativarSanirvRttA svatvahAniH atra lokavyavahAra karmatvAddarSagaNanA sAvanena / tathAca viSNudharmottaram / 'satrAnyupAsyAnyatha sAvanena laukyaJca yat syAt vyavahArakarma' / tatraiva / 'sA vane ca tathA mAsi triMzatsUryyodayAH smRtAH' iti / vizeSayati vyAsaH / 'varSANi viMzatiryasya bhUrbhuktA tu parairiha / sati rAmi samarthasya tasya seha na sidhyati' / samarthasya bAlatvAdidoSarahitasya / dhanasya dazavarSanirvRttA svatvahAniH / tathAca manunAradau / 'yatkiJciddazavarSANi sannidhau prekSate dhanau / bhujyamAnaM parestUSNIM na sa tallabdha umarhati' / yatkiJcit dhanajAtaM samacameva For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAratattvam / 223 protyAdivyatirekeNa parairdazavarSANi bhujyamAnaM svAmI tUSNoM prekSate mAbhujyatAmiti na pratisidhyati nAsau tallancha yomyo bhavati tatra tasya svAmyaM nshytiityrthH| gotmH| 'ajar3A. paugaNDa dhanaM dazavarSabhuktA paraiH sabidhI bhoktaH' iti| jar3o vikalendriyaH paugaNDaH pUto'nutpanazma thargaNDaH kapolo yasya sH| tadAha nAradaH / 'bAla bhASor3azAharSAt paugaNDavApi shbdyte'| patra paugaNDaH prakIrtita iti kulla kabhaTTena likhitm| tatpAThe'pi apIgaNDastu paugaNDa iti hirUpa. kossaadviruddhH| tasmAda yAjJavalkavAdivacanAhiMzativarSadazavarSAdikAlairbhoga eva svatvaM janayati tathA kAlaprAptibalena vIjamaGkaraM janayati taravazva kusumamiti svAminA ca aparityate'pi zAstrokta kAlonabhogAt vAmyamanyasya bhavati / yathA jayena rAjJaH pararASTradhane iti| evameva zrIkarabAlakajoglokabhavadevabhaTTazUlapANi kullUkabhaTTacaNDezvaramanvinavyavaImAnopAdhyAya prabhRtayaH vyavahAro'pi tAgeva etadvirudhavacanAnyanyathA vyaakhyyaani| tatrApekSayA khatvahAni bhuktyA ca khatvamAha naardH| "bhujyamAnAn parairarthAn ystaanmohaadupeksste| samakSaM tiSThato'pyasya tAn bhuktiH kurute vshe'| vyaktamAha vRhsptiH| 'sthAvaraM siddhimApnoti bhuktyA haanimupekssyaa'| upekSayA kSamayA tatkaraNaJca svAminaH suzIlatva. mhecchtvdyaalutvaadi| evaJca viMzativarSAt pUrva svakRtisAdhyakarSaNapAlanAdyairutyanadravya eva svatvam / evaM dazavarSAta pUrva svatisAdhyadohanapAlanAdyairutpannadugdhAdAveva svatvaM tattatkAlaparatastu bhUmau gavAdidhane'pi svtvmiti| pUrva tattanAzakabhoge tu cauryadoSobhavatyevAbhoge tu khatvahAnirAdhyA. dInAM vyaavrttyti| pazyato brUvata ityabhidhAya yAjJavalkAH / For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 224 vyvhaarttvm| 'aadhisiimopnikssessjdd'baaldhnairvinaa| tathopanidhirAjastrI. thotriyANAM dhnairih'| prAdhirbandhakadravyam upanikSepasnu vAsanasthamanAkhyAya samudraM yavidhIyate' iti| nAradoktaH / 'vAsanaM nikSepAdhArabhUtaM sampaTAdikaM samudraM pranyAdiyutaM jar3obuddhivikalaH bAlo'prAptaSor3azavarSaH upanidhiH protyA bhomaarthmrpitH| tatazca prAdhyAdibhirjar3Adidhanaizca vinA'nyAni dhanAni uktabhogakAle svAmino nazyanti etAni tu khAmi. no na nazyanti na vA bhokturbhvnti'| mitAkSarAyAM smRtiH / 'dAramArgakriyAbhogajalavAhAdiSu kriyaa| bhuktireva tu gurvI sthAna divyaM na ca maakssinnH'| yaannvlkaaH| 'pAgamo hyadhiko bhogAdinA pUrva krmaagtaat| nAgamaH kAraNaM tatra bhuktiH stokApi yatra n| prAgamastu kato yena so'bhiyuba. stamuddharet / na tatsutastatsuto vA bhuktistatna garIyasau / yo'bhi. yuktaH parata: syAttasya rikthau tmuddhret| na tatra kArakhaM bhukti rAgamena vinA ltaa'| bhUmyAdAvAgamaH pUrvapuruSakramAnA. gatabhogAT balavAn ataH kramAgatabhoga pAgamAd balavAn / tathAca vRhsptiH| 'anumAnAt guruH sAkSI sAkSibhyo likhitaM guru| avyAhatA tripuruSo bhutistebhyo griiysii'| tripuruSabhogamAha vyAsaH / 'prapitAmahena yadbhuta tatputreNa vinA ca tm| tI vinA yasva pitrA ca tasya bhogastripuruSaH / pitA pitAmaho yasya jauvecca prapitAmahaH / trayANAM jIvatAM bhogo vijJeyastvekapuruSaH' bhAgamo'pi balavAva bhavati yatra stokApi bhuktirnaasti| tathAca naardH| 'vidyamAne'pi likhite jIvatsvapi ca sAkSiSu / vizeSataH sthAvarANAM yaba bhuktaM na tat sthiram' iti diipklikaa| yatra vAdinI khavAgamabalapravRttI agamayozca pUrvAparabhAvo nAsti tatra yasya For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAratattvam / 225 sta syAgamo balauyAn na tu anyasyetyartha iti mitaakssraa| parvAdyAtrAgamapaurvApayanizcaya statra 'sarveSveva vivAdeSu balavatyuttarA kiyaa| prAdhau pratigrahe kote pUrvA tu balavattarA' / iti yAjJavalkAvacanAnirNayaH / bhAgamastviti Asamyak mamyate prApyate svaukriyate yena sa Agama: krayAdiriti vyava. haarmaattkaa| Agama: mAkSipatrAdikamiti diipklikaa| prAgamo dhanopArjanopAyaH krayAdiriti maithilaaH| tatrAnyenAbhiyuktastat kUTanAmuda rattatputrapautrau nAgamamuddharetAM kintu bhuktirev| tatra pramAgAM vizeSayati vRhsptiH| 'mAhartA zodhayet bhuktimAgamaJcApi sNsdi| tatsato bhuktimevaikAM pautrAdiSu na kinycn'| idaM zUlapANitaM tat putrAdina kiJcaneti methildhRtm| AhartA arjanakA aba putrasya bhukti modhanamAtram / bhuktizodhanamAhatuvyAsakAtyAyanI / sAgamo dIrghakAlaca nikiTro'ncaravojitaH / pratyarthisannidhAnaJca bhoga: paJcAGga issyte'| iSyate pramANa tvena sAgamaH kryaadiyuktH| eSa ca bhUmi viSaya kviNshtivrssdhnvissykdshvrssaanyuunkaalbhogprH| yo'bhiyukta ityAdi yo bhoge kriyamANe pareNAbhiyuktaH man parato'mRta: syAbAgamamur3ata. vAn tadA tatputrAdirAgama muddharet / tathAca nAradaH / 'prathArUr3havivAdasya pretasyAvyavahAriNaH / putreNa so'rthaH saMzodhyo na tu bhogo nivartayet' vivAde sati shessH| bhoga: kevlbhogH| tathAca sa eva / 'prAdau tu kAraNaM dAna madhye bhuktistu sAgamA' iti eSa sa vivAdabhoga: Sadhyabda taraparaH / , tathA. vidhabhogasyAgamaM vinApi prAmANyAt / tathA vyAsa: / 'varSANi viMzatiM bhuktA svAminA vyAhatA stii| bhukti: sA pauruSau bhUmeDiMguNA tu hipaurusso| tripauruSI tu triguNa: na tatrAnveSya For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 226 vyavahAratattvam / AgamaH' / etadacanamasamakSa bhogaviSayakamiti samakSaviSati. varSAbhogaviSayakavacanenAvirodhaH / etAdRk smRtyuktakAla eva / kAtyAyanaH / 'smArttakAle kriyA bhUmeH sAgamA bhuktiriSyate / asmA tvAgamAbhAvAt kramAtripuruSAgatA' / SaSTivarSekapuruSabhukto vipuruSabhuktivyapadezasya phalamAha ma tavetyAdi / ataeva nAradaH / 'anyAyena tu yadbhuktaM pitrA pUrvatanaistribhiH / na tat kAmapAkarttuM kramAcipuruSAgatam' / anyAyenetyavA nAgamamiti zUlapANiSTatapAThaH / turapyarthaH pitrA maha pitaramAdAya tribhirityarthaH / yatt 'anAgamastu yo bhuGkte baha nyabdazatAni ca / caugdaNDena taM pApaM daNDayet pRthivopatiH / iti tasya vacanaM daNr3avidhAyakaM na tanmukhyArthaparaM dharmazAstravirodhAt tadAha sa eva / 'yatra vipratipattiH H syAt dharmazAstrArthazAstrayoH / arthazAstrArthamutsRjya dharmazAstrArtha - mAcaret' / evameva zUlapANyupAdhyAyAH / vastutastu anAgamamiti daNDa vidhAyaka vacanaM strodhananRpadhanaparam / 'strodhanaJca nRpendrANAM na kadAcana jIryati 1 zranAgamaM bhujyamAnamapi varSazatairapi' iti svatvaniSedhakavacanAntarekavAkyatvAt / yatra vipratipattiH syAditi vacanasyApyetadudAharaNam / yatraikasya jaye'vadhAryamANe mitralambiraparasya jaye'vadhAyyamANe dharmalabdhistatra / 'hiraNyabhUmilAbhebhyo mitralabdhirvarAyataH / zrato yateta tatprAptAviti vedavidAM matam' iti / yAjJavalkayoktArtha zAstrArthamutsRjya krodhalobhavivarjita iti / dharmazAstrArthamavalambA vyavahAraM pazyet zrataeva 'sabhyenAvazyavaktavyaM dharmArthasahitaM vacaH / iti kAtyAyanokta bhavadevabhaTTAstu vyAsavacanaM prativAdino'sannidhAne puruSaikadvaya bhogAbhiprAyam / puruSabhogasya tacaiva pramANatvAdityAhuH / For Private and Personal Use Only - Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaartttvm| 227 atha bhuktikhtvaapvaadH| vRhsptiH| 'bhukti svaipuruSI siDedapareSAM na sNshyH| anivRtte sapiNDa tve sakulyAnAM na sidyti| asvAminA ca yaGgata grAhakSetrApaNAdikam / muhahandhumakulyasya na tadbhogena hoyte| vivAhyazrotriya kta rAjAmAtyai stathaiva c| sudIrghaNApi kAlena teSAM tatta na siddhAti' / ApaNo vikrayasthAnaM vivAhyo jaamaataa| atha yuktiH| nAradaH / 'ulkAhasto'gnido zeyaH zastrapANizca vaatkH| kezAkazi gRhItazca yugapatpAradArikaH / kuhAlapANivijJayaH setubhettA samau pagaH' / tthaa| 'kuThArahastazca vanacchettA prkiirtitH| pratyakSa cinhairvinne yo daNDapAruSya. kvrH| asAkSipratyayA hyete pAruSya tu priikssnnm'| pratyakSacihnaH rudhirAkta khaGgAdibhiH / pAruSthe vaakpaarussthe| zaGkhaH 'loptahastazca cauraH' iti naardH| 'abhokSA' dezyamAno'pi pratihanyAnna tahacaH / tricatuHpaJcatatvo vA parato'thaM tamA. vahet' / badA dhanikenAdharmikastricatuHpaJca klatvo vA tvaM me RNaM dhArayamoti puna: punardezyamAno'pi na tahAkvaM prati hanti tadottarakAlamanenAbhyupagato'yamartha ityavadhAya' tamarthamRNi kAya dApayedityarthaH / azva zapathaH / naardH| 'yuktiSvapyavasabAsu shpthairenmrdyet| artha kAlabalApekSamagnyambusukkatAdibhiH' / enaM vicAryamANamartham ardayet por3ayeviNa yedityarthaH / arthasya vivAdAspadasya balaM vahvalpabhAva: kAlasya ca balaM puNyApuNyatvaM tadapekSaM yathA syAdityarthaH / durvAkaratvasya putvAdisparzasya cAgre darzanIyatvAt / atra mayaitat kRtaM naveti pratijJAmuccArya agnau jale vA hasta prakSipet / etanmithyAtve mama sukrataM nazyediti vA bruuyaat| natu agniparIcAM jalaparIcAM vA For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 228 Acharya Shri Kailassagarsuri Gyanmandir vyavahAratattvam / kuyyAt ityabhiprAya varNanaM yuktaM tasyAmahAbhiyogaviSayakatvena zapathasamabhivyAhArAnarhatvAt / sukRtAdibhirityAdinA durvA satyAbhyupagrahaH / tathAca viSNuH | 'sarveSvevArthajAteSu mUlyaM kanakaM prakalpayet / tatra kRSNalAne zUdraM durvAkaraM zApayet / dikRSNalone tilakaraM trikRSNalAne jalakaraM catuH kRSNalone svarNakaraM paJcakRSNalone sotoddhRtamahaukaraM suvarNAni kozo deyaH zUdrasya yathAsamaye vihitA kriyA tathA dviguNe'rthe rAjanyasya triguNe'rtha vaizyasya caturguNe'rthe brAhmaNasyeti' / kRSNalaH kAJcanarattikA tanmalyAne kRSNalona evamanyaca / manuH / 'satyena zApavecitra kSatriyaM vAhanAyudhaiH / gAMvIjakAJcanevaizyaM zUdraM sarvastu pAtakaiH / putradArasya vApyevaM zirAMsi sparzayet pRthak / brAhmaNena mayaitat kRtaM na kRtaM veti pratijJAmuccArya satyamiti vaktavyam / tathaiva catriyeNa vAhanAyudhaM spraSTavyaM tathaiva vaizyena govIjakAJcanAnAmanyatamaM spaSTavyaM zUdreNa tu pUrvoktaM sarvameva spraSTavyaM teSAM vRthAkRtasparzAnAM pAtaka hetutvAt pAtakazabdena nirdezaH / halAyudho'pyevam / daivakriyAviSayamAha nAradaH / ' araNye nirjane rAcAvantarvezmani sAhame / nyAsApaharaNe caiva divyA sambhavati kriyA / vRhaspatiH / 'devabrAhmaNapAdAMzca putradArazigaMsi ca / etaM tu zapathAH proktA manunA svalpakAraNe / sAhaseSvabhizApa ca divyAni tu vizodhanam / atra zapathadivyayoH pRthktvprtiiteH| zapathena divyadharmAH kintu vaidhe karmaNi tava bhocArtha snAnAcamanAdimAtra kAryyam / divyAni tu divyatattvaM kathitAni nAtra likhi tAni / atrAbhiyuktena zapathaH karttavya ityarthaH / ubhaveccha. yAbhiyoktApItyAha nAradaH / 'abhiyoktA zirovarttI sarvatraiva prakIrttitaH / icchayAnyataraH kuyyAditaro vatrttayecchiraH' / itaraH For Private and Personal Use Only * Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAratatvam / 229 apnyckrtbhinnH| tathA kAtyAyanaH / 'pAcaturdazakAdako yasya no rAjadaivikam / vyasanaM jAyate ghoraM sa jeyaH zapathe sciH'| vyasanamApat ghoramatipaur3AkaraM tathAca kozAdhikAra yasya pazyadityanuvRttI vissnnuH| 'rogo'gni timaraNaM rAjAtaGgamathApi vaa| tamazuddhaM vijAnIyAt tathAI vipryyaat'| kaatyaaynH| 'tasyaikasya na sarvasya janasya yadi smbhvet| rogo'gni timaraNamRNaM dadyAt damaJca sH| jvraatisaarvisphottguuddh'aasthipripaudd'nm| netraruggalarogazca tathonmAdaH prjaayte| ziroruggudabhaGgazca daivikA vyAdhayo nRnnaam| tasyaikasyeti na tu dezavyApakamaraNAdiH / manuH / 'na tathA zapathaM kuryAt svalpe'pyatheM naro budhH| vRthA hi zapathaM kurvan pretya ceha ca nshyti| kAminauSu vivAheSu gavAM bhakSye tthendhne| brAhmaNAbhyupapattau ca zapathe nAsti paatkm| kAminauSviti rahasi kAminosantoSArthaM vRthA zapatha evaM vivAhasiddhArtha gogrAsArtham Avazya kahomendhanAtha brAhmaNa rkssaarthmnggoktdhnaadau| ymH| 'vRthA tu zapathaM katvA kauTasya bdhsNyutm| anRtena ca yujyeta badhena ca tathA nrH| tasmAtra zapathaM kuryAbaro mithyAvadhesitam' / koTasyeti prANimAtropalakSaNaM tahadhapApena vRthA zapathakartA yujyata ityathaH / arthnirnnyH| tatra naardH| 'yasyocuH sAkSiNa: satyAM pratijJAM sa jayau bhvet| anyathA vAdino yasya dhruvastasya praajyH| svayamabhyupapadro'pi svacar2yAvasito'pi san / kriyAvasabo'pyaheta paraM sbhyaavdhaarnnm| sabhyairavata: pazcAt sa zAsyaH shaastrmaagt:'| yasya vAdinaH prativAdino vA sAkSiNa ityuplkssnnm| sAcilikhitabhuktizapathAnAM madhye 20-ka For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAratatvam / 'nyatamapramANaM yasya pratijJAyAH satyatvapratipAdakaM sa eva jayI anyathA parAjita iti prtyetvym| svayamabhyupapatraH prAtmanaivAGgau katasvaparAjayaH svaca-vasita: kampakhedavaivAdinA parAjitatvenAvataH kriyAvasannaH sAkSyAdinA prAptaparA. jayaH paramanantaraM sabhyAvadhAraNa mahata sabhAsadAM mithilAnAmayaM parAjita iti| nirNayamaheMta AkAGketa sa zAstravidhinA zAsyaH / niNayasya phalamAha vRhaspatiH / 'pratijJAbhAvanAhAdI praavivaakaadipuujnaat| jayapatrasya cAdAnAt jayo loke nigdyte'| jayapatrasya likhanaprakAramAha sa ev| 'yavRttaM vyavahAreSu puurvpkssottraadikm| kriyAvadhAraNopetaM jayapatre'khilaM likhet| pUrveNoktakriyAyukta nirNayAntaM yadA nRpaH / pradadyAjjayine patnaM jayapatra tducyte'| kAtyAyanaH / 'arthipratyarthivAkyAni prtisaakssivcstthaa| nirNayazca tathA tasya yathA cAravRtaM svayam / etad yathAkSaraM lekhyaM yathApUrvaM nivezayet / sabhAsadazca ye tatra dhrmshaastrvidstthaa| tatazca bhASottare kriyA ca yatra sAkSyAdikaM nirNayo jayaparAjayAvadhAraNaM nirNayakAlAvasthitamadhyasthAzvetyAdikaM savaM lekhanauyaM nirUpaNasya samyaktva pradarzanArtha tathAhi bhASottaralikhanaM hetvantareNa punanyAyapratyavasthAnaniSedhArtha na hi na sTahautamiti mithyottaregA parAjitasya punaH parizodhitaM mayeti pratyavasthAnaM sambhavati / pramANalinanantu punaH pramANAntareNa nyAyaniSe. dhaarthm| sadAha kaatyaaynH| "kriyAM balavatIM tyaktvA durvalAt yo'vlmbte| na jaye'vate sabhyaH punastAM nApnayAt kriyaam| nirNIta vyavahAre tu pramANamaphalaM bhvet| likhitaM mAkSiNo vApi pUrvamAveditaM na cet| yathA pakkeSu dhAnyeSu niyAlAH prAvRSo guNAH / nirNItavyavahArANAM pramANama For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAratatvam / phlntthaa'| nirgayottarakatyamAha manuH / 'atha 'pavyayamAnantu kAraNena vibhAvitam / dApayeddhanikasthA) daNDa lezacca yktitH'| apavyayamAnam apalapanta kAraNena sAkSyAdi. prmaannen| yAjJavalkAH / 'jJAtvAparAdhaM dezaJca kAlaM balamathApi vaa| bayaH karma ca vittacca daNDaM daNDe Su dApayet' mnuH| 'tauritaM cAnuziSTaJca yatra kacana smbhvet| kRtaM tahamato vidyAt na tat bhUyo nivartayet' / anuziSTasAkSyAdinirNItam ataeva tauritaM prADvivAkAdibhi: samApitam / tahivAdapadaM punarna nivartayedityarthaH / yatra tauritAnuziSTayoraNyadharmakatatvaM matvA parAjayo punahiguNaM daNDamaGgo katya prtyvtisstthte| tatra punA yadarzanamAha naardH| 'tIritaM cAnuziSTaJca yo manyeta vidhrmtH| dviguNaM daNDa mAdAya tat kAyya punruddhret'| asahicAre tu vicArAntaramAha sa eva / 'prasAkSikantu yada dRSTaM vimArgeNa ca tauritam / asammata matairdaSTaM pundrshnmrhti'| asAkSikamitva prmaannkoplkssrnnm| yAjJavalkAH 'duSTAMstu punadRSTvA vyavahArAapeNa tu / sabhyAH sa jayinodaNDayAvivAdAdiguNaM damam / mAkSisabhyAvasannAnAM dUSaNe darzanaM punH| sucAvasitAnAntu nAsti paunabhavo vidhiH'| sAkSivacanena sabhyAvadhAraNena ca prAptAva. sAdAnAM punAyadarzanaM svavyApAraNa viruddhabhASAdinA prAptAvamAdAnAntu nAsti punaayH| vRhsptirpi| 'palAyanAnuttaratvAdanyapakSAzrayeNa c| honasya grAhyate vAdo na khavAkya jitasya c| manuH / 'balAddattaM balAmRtaM balAhA likhitaJca yat / sarvAn balakatAnAna kRtAn manurabravIt' / yaajnyvlkaaH| 'balopAdhivinirvRttAn vyavahArAnnivartayet / striinlmntraamaarvhirgmktaaNstthaa| mattonmattAttavyasani For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 232 Acharya Shri Kailassagarsuri Gyanmandir vyavahAratattvam / bAlabhItAdiyojitaH / asambandhakRtacaiva vyavahAro na sihati / upAdhikUlamiti zUlapANiH / upAdhirbhayAdiriti vijJAnezvaraH / tanmate bhautAdiyojita ityaktavacanena paunaruktama | vahirgrAmaH vahirdezaH / matto madyAdinA unmatto vAtAdinA vyasano dyUtAdyAsaktaH / asambandho vAdiniyukta vyatirika udAsInaH / zrAdipAdasvatantradAsaputtrAdergrahaNam / tathAca nAradaH / 'svatantro'pi hi yat kAryyaM kuryyAccAprakRtiM gataH / tadapyakkRtamevAhuravAtantrasya hetutaH / kAmakrodhAbhibhUtA vA bhayavyasanapIr3itAH / rAgadveSaparotAzca jJeyAstvaprakkatiM gatAH / tathA dAsakRtaM kAryyamakkataM paricakSate / anyatra svAmisandehAna dAsaH prabhurAtmanaH / putreNa ca kRtaM kAyyaM yat syAdacchandataH pituH / tadapyakkRtamevAhurdA saputtau ca tau samau etacca kuTumbabharaNAtiriktaviSayaM 'kuTumbArthe'bhyadhano'pi vyavahAraM yamAcaret / khadeze vA videze vA taM jyAyAntra vicAlayet' iti manuvacanAt kuTumbamavazyabharaNIyam / abhya dhaunaH paratantraputradAsAdiH / vyavahAramRNAdikaM jyAyAn khatantraH na vicAlayet anumanyeta / tathAca nAradaH / 'svAtantrAntu smRtaM jyeSTha e jyaiSTha N guNa vayaH kRtam / prajAH sarvAH svatantraH pRthivIpatiH / akhatantrAH asvatantraH smRtaH ziSya zrAcAyryasya svatantratA / svatantrAH striyaH sarvAH putrAdAmA: parigrahAH / svatanvastatra tu gRho yasya tat syAt kramAgatam / garbhasyaiH sadRzo zreyaH aSTamAdatsarAt zizuH / bAla ASor3azAdarSAt paugaNDo'pi nigadyate / parato vyakhArataH svatantraH pitarAvRte / jIvatorna svatantraH syAjjarayApi samanvitaH / tayorapi pitA zreyAn vIjaprAdhAnyadarzanAt / bhAve vIjino mAtA tadabhAve ca pUrvajaH / parigrahA anu For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... shhitttvm| 233 jIviprabhRtayaH / tathAca vRhsptiH| 'pilavyaghATa putra striidaasshissyaanujiivibhiH| yad hotaM kuTumbArthe tad graho dAtumarhati' kaatyaaynH| kuTambArthamazaktena grahotaM vyAdhitena vaa| upaplavanimittaJca vidyAdApat kRtantu tat / kanyAvaivAhikaJcaiva pretakAya ca yat kRtm| etat sarva pradAtavyaM kuTumbena kRtaM prbhoH'| prabhoriti katari SaSThI tena prabhuNA dAtavyamiti rtnaakrH| brhsptiH| 'ya: khAminA niyukto'pi dhanAyavyayapAlane / kusauda kRSivANijye nisRSTAthastu sa smRtH| pramANaM tat kRtaM sarva lAbhAlAbhavyayodayam / svadeza vA videza vA svAmI tantra visaMvadet / iti zrIraghunandanabhaTTAcAryaviracitaM smRtitattve vyavahAratattvaM samAptam / zuditattvam / nesen praNamya saccidAnandaM jagatAmaukharaM hrim| zaDitattvAni lapotyai vakti zrIraghunandanaH / sahAnugamanaM nAryA yogsiddhinystthaa| nAnAphalaM tathaikasmAdAdhAdekaphalaM kacit / azaucasaGkaro vRddhiH svalpasya guruskraat| dinadayanayAbhyAJca puurvaashaucsmaapnm| azaucAntadine kRtyaM janane'pi ca muNDa nm| anyAzaucasya madhye tu jAtakarmAdikAH kriyAH / garbhasrAve tathA zaucaM striyAM bAle'tha sdgunne| kalau tatpratiSedhazva pkssinniilkssnnntthaa| videzasthasya cAzocaM sapiNDA. hershauckm| tyAgastatra ca sadhyAderazacigrAhyanirNayaH / For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / azaucaM mRtyu bhedena sadyaH shaucmnntrm| zavAnugamanAzIca. maGgAspRzyatvanirNayaH / dravya zuddhivicAraca sUtikAsparzane pituH / bhartaH sapatnAcA shuddhiraikaahmrnnhye| mumUrSa mRtakRtyAdi tathAparNa nrkriyaa| uda kAdikriyA tatra pretanAne ca vAsasaH / ekatvaM hi tvamanyatrAyaH sambandhavAcakaH / pretakriyAsu sambuddhiryajuSAM tarpaNa sdaa| gonotinaM sagotrokti: zokApanodanAdikam / piNDoda kAdidAnaJca rAtrAvaSi ca sA kriyaa| azobAntadvitIyAhaH latyaM dAnaM vRSatya jiH| pretakriyAsu saMkSepAdadhikArivinirNayaH / sapiNDAdibhidAzIcaM saMkSepo'ntyeSTi paddhatiH / nirUpyante'tra saMkSepAt satAM mudmbhaumtaa| atha shaanugmnm| anggiraaH| 'mRta bhartari yA nArau samAroheDutAzanam / mArundhatI samAcArA svargaloke mhauyte| tinaHkoTyo'I koTau ca yAni lomAni maanve| tAvantyabdAni sA svage bhartAraM yaanugcchti| vyAlagrAhI yathA vyAlaM balAduddharate vilaat| tabharimAdAya tenaika saha modte| mATakaM paiTakaJcaiva yatra kanyA pradIyate / punAti trikulaM nArI bhartAraM yAnugacchati / tatra sA bharta paramA parA prmlaalsaa| kaur3ate patinA sAI yaavdindraashcturdsh'| bhattaM paramA bhartI paramo yasyAH sA tathA parA paramalAla se tyatra sta ya mAnApsarogaNeriti vyAsena ptthitm| 'brahmano vA kataghno vA mitraghno vApi yo naraH / taM vai punAti sA nArI ityaanggirsbhaassitm| sAdhvInAmeva nArINAmagniprapatanAdRte / nAnyodharmo hi vijJeyo mRte bhari khicit'| yA nArItyupAdAnAt sahamaraNAbhAvapakSo'pi sUcita: nAnyodharma iti tu shmrnnstutyrthm| tathAca For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / viSNuH / 'mRte bhartari brahmacarya tadanvArohaNaM vA' iti / brahmacarya maithunavarjanaM tAmbUlAdivarjanacca yathA pracetAH / 'tAmba lAbhyajanazcaiva kAMsyapAtre ca bhojnm| yativa brahmacArI ca vidhavA ca vivrjyet'| abhyaJjanamAyurvedoktA paaribhaabhikm| yathA 'mUthi dattaM yadA tailaM bhavet srvaanggsnggtm| srotobhistarpayehAhU abhyaGgaH sa udaahRtH| taila. malpa yadaGgeSu na ca syaahaahutrpnnm| sAmASTiH pRthagabhyaGgo mastakAdau prkiirtitH'| smRtiH| 'ekAhAraH sadA kAryo na dvitIyaH kdaacn| paryazAyinI nArI vidhavA pAtayet patim / gandhadravyasya sambhAgo naiva kAryasta yA punaH / tarpaNaM pratyahaM kArya bhatastila kushodkaiH| etattu tarpaNaM putvapauvAdyabhAvaviSayamiti madanapArijAtaH / vaizAkha kArtike mAghe vizeSaniyamacaret / snAnaM dAnaM tIrthayAtrAM viSNornAmagrahaM muhuH'| atra sAdhvImAha haariitH| 'pArtAH muditA hRSTa proSite malinA kshaa| mRte mriyeta yA patyo sAdhvI jJeyA ptivrtaa'| iti chandogapariziSTIyamiti klptruH'| sAdhvIprasAdana lokadhAraNamapyAha matsyapurANam / 'tasmAt sAdhvA striyaH pUjyA: satataM devvjjnaiH| tAsAM rAjJA prasAdena dhAryate ca jgttrym'| mhaabhaarte| 'ava. matya ca yA: pUrva patiM duSTena cetsaa| vartante yAzca satataM bhartRNAM prtikuultH| bhatranumaraNaM kAle yA: kurvanti tathA vidhaaH| kAmAt krodhAt bhayAnmohAt sarvAH pUtA bhavantu taaH'| atra ca aihikabrahmaghnapaterdAhaniSedhAt janmAntarIyatatpApavata eva shmrnnenoddhaarH| brahma puraanne| 'dezAntaramRta patyo sAdhvI ttpaadukaaiym| nidhAyorasi saMzaddhA prvishejaatvedsm| RgvedavAdAt sAdhvI strI na bhavedAtma For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 236 shuditttvm| ghaatinii| vAhAzIce nivRttaM tu zrAddhaM prApnoti zAstravat' / Rgve davAdAta 'imAnAvIravidhavA' ityaadimntraat| evaJca aGgiro brhmpuraannvcnpyaalocnyaa| brAhmaNyAdisakalabhAyANAM svagatabhartagataphalavizeSArthinInAM garbhavatI bAlApatyAdivyatiriktAnAM sahamaraNAnumaraNayoradhikAra iti| vivaadklktrurtnaakrau| tatra brAhmaNyAdyanumaraNAdhikAro 'snggtstsyaastnissedhaat| tathAca mitAkSarAyAM devabodhakatayAjJavalkATokAyAJca gotmH| 'pRthakciti samAruhya na viprA gantumarhati' / tasmAd brAhmaNyAH sahamaraNameva itarAsAntabhayamiti kalpatarUratnAkarazuddhicintAmaNiSu pAdukAiyamiti darzanAta pAdukAdikamityapapAThaH kintu pAdukAhaya mityapalakSaNam uzanasA vipretarAsAM dravyavizeSamanupAdAya pRthcityaarohnnmaatrotH| yathozamA: 'pRthacitiM samAsahya na viprA gantumahati / pranyAsAmeva nArINAM strIdharmo'yaM paraH smRtH'| madanapArijAto'pya vm| ziSTAcAro'pi tthaa| katyatattvArNave vRhnnaardiiym| 'bAlApatyAzca garmiNyo hyadRSTa Rtvstthaa| rajasvalA rAjasUte nArohanti citA shubhe'| rAjasUte iti sagaramAtuH smbodhnm| vRhaspatiH / 'bAlasambaInaM tyatvA bAlApatyA na gcchti| rajasvalA sUtikA ca rakSedarbhacca grbhinnii'| evamanya tazceda bAlasambaInaM syAttadA tasyA apydhikaarH| vyAsaH / 'dinakagamyadezaskhA sAdhvI cet knirnnyaa| na dahet svAminaM tasyA yAvadAgamanaM bhvet| bhvissypuraanne| tIye'ti udakyAyA mRte bhartari vai vijaaH| tasyAnumaraNArthAya sthaapyedekraankm'| tasya bhartuH tathA 'ekAM citAM samAsAdya bhartAraM yaanugcchti| tadabharturyaH kriyA kartA sa tasyASa kriyaacret| etaca For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / pinndddaanpryntm| 'yasyAgnidAtA pretasya piNDAn dadyAt sa eva hi' iti vaayupraagaikvaakytvaat| brahmapurANe 'zrAva. ye bhartajAyAntu svbhrtkulpaamimaam| citAmAropayan prAjJaH pramRte dhrmmuttmm| imA: pativratA: puNyAH striyo yAyA: suzobhanAH / maha bhartazarIreNa saMvizantu vibhAvasum / evaM zrutvA tato nArI shrddhaabhktismnvitaa| piTamadhena yajhena dRSTvA svargamavApnayAt' pramRte bhattaM ri iti zeSaH piTamedhena yajena citaarohnnruupenn| pAdukAhaya grahaNapUrvakAnumaraNe'pi maha bhartazarIreNatyanahaH pryojyH| dezAntaramRte patyAvityAdinA zarIrapratinidhitvena tadIyadravyavidhAnAt prati. nidhau ca yathAzrutamantrapAThamAha kaatyaaynH| 'zabde vipratipattiH' ityetahitamekAdazItattve / na ca 'agnijalapraviSTAnAM bhRgusaMgrAmadezAntaramRtAnAM garbhANAM jAtadantAnAM maraNe virAtreNa zuddhiH' iti kAzyapavacanAt saha mRtAyA apyagnipravezena trirAtrAzaucaM tatraiva tasyAH piNDadAnamiti vAcyam / prAguna brahmapurANe pRthacitisamArohaNamAtre pAhAzIca. vidhAnAt anyatra bhataM tulyAzaucapratIte: sahamaraNe kAzyapoktAvirAtrAzaucAGgIkAre'pi tasyAzaucasya vRyA ptyshauckaalaavdhisthaayitvm| 'antardazAhe syAtAJcet punrmrnnjnmnii| tAvat syAdazucivipro yAvattat syAdanirdazam' iti manatAzaucasaGkara parAzaucasya pUrvAzauca kAlAvadhisthAyitvapratIteH / tatazca yathAzaucakAlasaGkoce tanmadhya eva saGkalayya piNDa dAnaM tathAzaucakAlabahAvapi yAvadazaucaM yathAkrama daza piNDA TecA iti| ataeva jikanIyAntyeSTividhyanumaraNavivekayo sH| 'saMsthitaM patimAliGgya pravizeda yA hutAzanam / tasyAH piNDAdikaM deyaM kramazaH patipiNDavat' / viSNuH / For Private and Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 238 zuddhitattvam / 'anvitA piNDadAnantu yathA bhartardine dine| tadanvArohiNI yasmAt tasmAt mA naamghaatinau'| atrAnu: sahArthaH patimAliyetya nanaikavAkyatvAt svAmyazaucAbhyantare pRthacitA. mRtAyAstya heNa piNDa dAnaM khAmyazocApagame tu zrAddham / 'anvitAyA: pradAtavyA daza piNDAstya he Na tu| svAmyazaucavyatIte tu tasyAH zrAI vidhIyate' iti jiknkRtpaitthonsivcnaat| agnipUrANasya damiti shuulpaanniH| atrAnuH pazcAdarthaH / atote tu bhatra zauce pATukAyamapAdAya jvaladagnipreveze ahAzaucavyavasthayA piNDa dAnaM caturthadine zrAddha puurvoktbrhmpuraannbcnaat| yatna tu bhartaH saMgrAmahatatvAdinA sadyaH zocaM tatra pRthaJcitAmRtAzocasya pUrvoktabrahmapurANavaca. nAt trirAtratvena bahukAlavyApitve nAghahaddhimattvAt tenaiva pUrvAzaucasya vyapagamAt tatra bhatarapi naraheNa piNDa dAnaM tatrApi ekacitArohaNe bhatrazoca vyapagamAt shuddhiH| saMsthitaM patimAliGgya ti anvitA piNDa dAnamiti pUrvotavacanAbhyAm agnipraveze sumantunA sdy:shaucvidhaanaacc| yathA 'bhRgvagnijalamaMgrAmadezAntarasthasaMnyAsya nazanAzanimahAdhvanikAnAm udaka kriyA kAyA sadyaH zocaM bhavati' iti / bhRguruJcadeza: mahA. dhvanikaH puNyAthaM himAlayAvadhikamahApathagamanana saMpAdita maraNaH / na catat madyaH zocaM nitya vedAdhyApakairagnihoTabhizca ekA hAzocibhizca katavyamiti hAralatAdattaviSayatvena netadviSayakamiti vAcyaM tanmAtraviSayakatve pramANAbhAvAt sAmAnyamukhapravRttatayA vacanAntarasaMvAditayA caitahiSayaka miti anyathA kAzyapoktatrirAtrAzIcamapi agnijalasaMgrAmapraviSTAnAM pramAdAdeva maraNa iti hAralatAdarzanAdanumaraNaviSayakaM na syAt tasmAt kAzyapavacanaM brahmapurANasamAna For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / viSaya kamiti sumantuvacanaca saMgrAmahatabhata shgmnvissykmpiiti| na ca atra yogasiddAdhikaraNavirodhAnna samuccitaphalasiddhiriti vAcyam / yogasiddhayadhikaraNe hi yaH putra kAmo yaH pazukAma ityAdinA yajJakratUnupakramya ekasmai vA kAmAyAnye yajJakratava Ahriyante sarvebhyo darzapaurNamAsAvityuktaM tatra tattaddidhivAkyeSu nirapekSaphalazruteH kAmanAbhedAnna kakyaM tatazca sarvazabdena prakRtavAcinA nirapekSANAmeva puttrAdiphalAnAM darzapaurNamAsamabandhe'vagate prayogabhedAdeva bhavatu tatra tattat phalasiddhiH tathAca tadadhikaraNasiddhAntasUtraM yogasiddhirvA arthasyotpattyayogitvAditi / asyaarthH| vAzabdaH siddhAntadyota. nArthaH sarvebhyo darzapaurNamAsAvityavArthasya tattatphalasya yogena prayogabhedena siddhiH utpattyayogitvAt sarva zabdAtukarSaNIyAnAM yaH putrakAmo yaH pazukAma ityAdAvutpattivAkye phalAnAM yugpdsmbndhaat| na cArthasya nAnAvidhasya utpattyayogitvAt mahe. ndrAditattalokavAsAdInAm ekadotpattya sambhavAditi vyAkhyAnaM yuktamiti vAcyaM tar3AgotsargAdau eka smAt karmaNa: kramika naanaaphloktH| tathAca mtsypuraannm| 'etAnmahArAjavizeSadharmAn karoti yoaamtishuddhbuddhiH| sa yAti rudrA. layamAzu pUta: kalpAnanekAn divi modate c| anekalo. kAn mamahastapAdaun bhuktA parAI dymnggnaabhiH| sahaiva viSNoH paramaM padaM yat prApnoti tadayAgabalena bhUyaH' / tathehApi sarvanAma padAbhAvAdArthavAdikaphalAni samuccitAnyeva kAmanAviSayo lAghavAt prArthavAdikamamuccitanAnAphalaviSayakavidhirapya ka eva kalpAte lAghavAt na hi nimittasAdhAraNye bAdhakaM vinA naimittikAnAM payAyatA mambhavati vahnisAmIpya dAhaprakAzayoH payAyatAyA pradarzanAt tasmAt sakadanuSThitena For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24. shudhittvm| karmaNA yathaikaM phalaM niSpAdyate tathA bAdhakaM vinA phalAntaramapi vinigmkaabhaavaat| jyotiSTomAdestu yaSTivarSAvacchinnaphalazruteH pRthaganuSThAnAdeva pRthakphalasihiH anyathA SaSTisaMkhyAdyabhidhAnaM vyathaM syaat| yatra tu karmaphale kAlavizeSo noktastatrApi tat karmasaMpAdakAnurUpeNa kAlavizeSo bodhyaH phalasya karmaniSpattesteSAM lokavat parimANata: phalavizeSaH syAditi nyaayaat| teSAM karmaNAM lokavat kRssyaadikvt| tathAca mtsypuraanne| 'pauruSaM daivasampattyA kAle phalati pArthiva / trayametanmanuSyANAM piNDitaM syAt phalA. vhm| vaSaSTisamAyogAd dRzyante phlsiddhyH| tAstu kAle pradRzyante naivAkAle kathaJcana' pauruSaM puruSasAdhya aihikakriyAvandaM daivaM sukhAdyutpAdanonmukhIbhUtAdRSTaM pUrva janmanA kRtaM tathAca yAjJavalkAH / tatra devamabhivyaktaM pauruSaM pUrva. daihikm'| abhivyakta phalonmukhIbhUtaM kAle tattat kAle tatkAryajananonmukhaubhUte ataeva sanibandhubhirbAdhakaM vinA ekasmAt prAyazcittAt nAnApApadhvaMsa ityuktm| tathA vaSotsagaMjalAzayotsargadurgApUjA tanmAhAtmApAThanandAgaGgAmAnAdiSu ekazAstroktamilitaphalavAcakapadayuktAni saGkalpavAkyAnyuktAni tathAca bhvdevbhttttaaH| 'ekasmaM vA kAmAyAnya yajJakratava Ahiyante' iti saMkautya sarvebhyo darzapaurNamAsAviti prayogabhedavidhAnAd bhavatu tatra pRthaganuSThAnasAdhyatvaM brahmabadhaprAyazcitta tathAbhUtaM pRthaganuSThAnamAdhyatvapratipAdakavacanAbhAvAt anekaphalAnAJca tantraNa dazaharAnyAyena ekakAmanAviSayatvasambhavAt tantratvamityAhuH harinAthopAdhyAyAstu vRSotsargaphalAnyuddizya etAni ca arthavAdikaphalAni samucitAnyeva kAmanAviSayaH puruSavizeSaNatvasya kalpAtvAt For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitatvam / tathAca militAnAmekakA manAviSayatvakalpanA zragnISomayoriva devatAtve lAghavanyAyasya viziSTatvAdityAhuH / athavA yatra tArA cauradhauyauta tasya pitaro ghRtakulyAH madhukulyAH vA carante ityatrApi vaikalpikAnvayopagame jAteSTinayabhaGgapralaGgAt lAghavAddikalpe'STadoSAca ekasya kAyryasya niyojyAkAGkSAyAM sakalArthavAdopasthitaphalakAma eka eva niyojya: svaukkatastathAcApIti / zrathAnutpanna brahmahatyAdipatikAyAstat pUtatva rUpaphalabAdhAt tattatkAmanAviraheNa anadhikAraH syAditi cet uktayuktyA samucitaphalasiddherananyathA siddhArthavAdabalena sandigdhapApadhvaMsakAmanAyA evAdhikAro maGgalavat / sati janmAntarIye tAdRzapAtake saMsargAdikkate dA taGgha' so'pi jAyate asati tu na tathAtratiyogirUpasahakArivirahAt nirvighnasya chatamaGgalavat / mahAdAnanirNayo'pye cam / evaM dazaharAdAvapi zrataeva vizvAmitreNa pApasandahe'pi prAyazcittamuktaM yathA 'kacchacAndrAyaNAdIni zAbhyudaya kAraNam / prakAze vA rahasye vA saMzaye'nukta ke sphuTe' | saMzaye'nuktake'sphuTe' anuktake'tipAtakAdyaSTAnyatamatvena vizeSato'nuktake prako iti yAvat asphuTe ajJAte / vastutastu militaphaladAnayogyAnAmapi zrAddhAdikarmaNAM pratyekaphalasampAdakatvaM tathAhi zrathaitanmanuH 'zrAddazabdaM karma provAca prajAniHzreyasArtham' iti ApastamboktAdiviziSTaphalArthinaH kevalarAgiNaH kevalamumucorapi pratyeka phalasiddhiH sAGgAhi vaidikakarmaNa iSTasampAdakatvaniyamAt / tathAca mArkaNDeyapurANaM 'pitRnnamasye divi ye ca mUrttAH svadhAbhujaH kAmyaphalAbhisandhau / pradAnazaktAH sakale sitAnAM vimukkidA ye'nabhisaMhiteSu' / anabhi saMhiteSu kAmyaphaleSu iti zeSaH / ataeva grahayajJe vRcyAyu: 21 -ka For Private and Personal Use Only 241 Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 242 zathitattvam / puSTikAmo veti samastapadopAttAnAmapi pratyekaphalakAmanAsambandha iti bhUpAlaH / evaJca 'RgbhyAM dAbhyAM tilabrIhigodhUmayavakalpitam / haviH prajuhuyAlakSaM vAsareSvekaviMzatI' iti baudhAyanavacane tilAdInAM sati sambhave samuccayaH asati vikalpa iti karmavipAke vizvezvarabhaTTAH / evacca samAdhinA tyatA dehasya muktasya dhRtarASTrasya parNoTajAgninA dehadAhakAle arrant gAndhAryA agnipravezadarzanAdidAnIM kAzyAdimRtasya muktasyApi patyustatpatnagAH sahamaraNaM saGgacchate / zrIbhAgavate taduktam / 'dahyamAno'gnibhi he patyuH patnau mahoTaje / vahiH sthitA patiM sAdhvI tamagnimanuvezyati' / anuvecyati agnipravezanaM kariSyatIti yudhiSThirAya nAradasya bhaviSyat kathanam / 'dayitaM yAnyadezasthaM mRtaM zrutvA pativratA / samArohati zIghrAgnau tasyAH siddhiM nibodhata' iti vyAsavacanAdinA sahamaraNAnumaraNayorniravakAza naimittikakAmyatvena malamAsAdAvapi karttavyatA 'naimittikAni kAmyAni nipatanti yathAyathA / tathAtathaiva kAryyANi na kAlastu vidhIyate' iti dakSavacanAt / tadayaM prayogaH / putrAdinA svagTahyoktavidhinA zrammI datte jvalitAyAM bharttacitAyAM sahagantI sAdhvI khAtA pari hitadhautavAsoyugA kuzahastA prAGmukhau udaGmukhI vA daivato nAcAntA tilajala kuzavayamAdAya om tatsaditi brAhmaNairucArite nArAyaNaM saMsmRtya namo'ya amuke mAsi amuke pace'mukatithau amukagovA zrImatI amukau devI aru nvatau samAcAratva pUrvaka svargalokamahIyamAnatvamAnavAdhikaraNaka lomasamasaMkhyAbdAvacchita svargavAsabhartR sahita modamAnatvamAhapriTakhazarakulatrayapUtatvacaturdazendrAvacchina kAlAdhikaraNakApasa For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zaktitvam / 243 rogaNastayamAnatvapatisahitakor3amAnatva brahmana-kataghna-mivaghna. patipUtatvakAmA bhattaM jvalacitArohaNamahaM kariSye iti anumaraNe tu bhattaM jvalacitArohaNamityatra jvalaJcitApravezena bhavanamaraNamiti sAlpA aSTau lokapAlA AdityacandrAnilAmnyAkAzabhUmijalahadayAvasthitAntaryAmi-puruSayamadinarAtrisandhyAdharmA yayaM sAkSiNo bhavata jvalaJcitArohaNena bhatta. zarIrAnugamanamahaM karomoti anumaraNe tu bhartazarIrAnugamanamityatra bhatranumaraNamityuccArya jvalaJcitAgniM ni:pradakSiNI. satya prom imA nArI ravidhavAH sapatnauraJjanena sarpiSA saMvizantu anasvaro'namaurA suranA prArohantu jalayonimamne iti Rgvedoktamantre 'pom imA: pativratA: paNyA: striyo yAyAH sushobhnaaH| saha bhattazarIreNa saMvizantu vibhAvasum' iti paurANike mantre ca brAhmaNena paThite namo nama ityuccArya jvalaJcitAM smaarohet| paapstmbH| 'citivaSTA tu yA nArI mohAvicalitA bhvet| prAjApatyena zudyattu tasmAdi paapkrmnnH'| pAsAtyanirNayAmRte smtiH| ekacityAM samArUr3hI dampatI nidhnnggtii| pRthakvAI tayoH kuryA. dodanantu pRthak pRthak / vidyAkaratA smRtiH| ekAhena mRtAnAntu bahanAmathavA hyoH| tantreNa apaNaM kRtvA pRthaka bAI prvrttyet| yattu 'yadA nArI vizedagniM khecchayA patinA sh| azauca mudakaM tasyAH saha bharveti nizcitam / tithyantaramRtAyAstu pRthak bAI na vidyte'| iti caturbhujabhaTTAcAryakRtayamavacanAdbhivatithimRtAyA api patyamaMtatithau bAhamiti haridAsatarkAcAryAH taba asya vacanasyAmUlatvAt samUlatve'pi pAipadaM pinnddprm| ekoddiSTaM mRtAhanauti ymvcnvirodhaat| For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 244 Acharya Shri Kailassagarsuri Gyanmandir zucitattvam / / pathAbhaucasaGkaraH / manuH 'antardazAhe svAtAzcet puna maraNajammanau / tAvat syAdazucirvipro yAvattat syAdanirdazam' ityanena parajAtasya pUrvajAtAzaucasamAnakAlInA zaucasya saGkocaM vinA zuddherajanyatvAt pUrvAzaucakAlena parAzaucakAlasya saGkoceA'stu svalpakAlonAzaucasya tu vRddhiM vinApi pUrvAzauca sthiterazuddhirbhaviSyatIti tatra kathaM sahamaraNe vRddhi - ruktA iti cetra zaGkha ena tathoktatvAt yathA 'samAnAzaucaM prathame prathamena samApayet / asamAnaM dvitIyena dharmarAjavaceA yathA' / prathamApatitaM sajAtIyAzaucaM prathamena samAyayet atra prathamAIpatitatvena vizeSo'ghatramidAzau ca viSayaH / aghavRDimadAzauca mUrkha vettena zuddhayati / atha cet paJcamIM rAtrimatItya parato bhavet / aghavRddhimadAzaucaM tadA pUrveNa zuddhayati' iti kUrmapurANavacanAt ekasmAdazaucajanmana UGgha parata: vRkSavacchAstre vyavahAra iti nyAyAt tenAzaucakAlamadhye yadyaghavRddhimadAzaucaM tadA tenAghavRDimatA dvitIyena zahiH / asyApavAdamAha / atha cediti parato'zaucakAlAvadheH prAtilomyena paJcamIM rAtrimatikramya yadi bhavati pUrvAzauca prathamAI prati yAvattadA prathamena zuddhiriti zaGkhavacanaikavAkyatvAt anyathA kramikaparatvasyAtautyetyanena labdhatvAt parata ityasyAnarthakyApatteH aghavRddhimattvantu sapiNDajananAzaucApekSayA svaputrajananAzaucasya sapiNDamaraNApekSayA pitRmAtRbharnRmaraNAzaucasya ca yataH svaputrajanane snAnAt pUrvamaGkAspRzya tvamanyatra na tathA / mAtRpitRbharttRNAM mahAgurutvAtteSAM maraNe dvAdazarAtramakSAralavaNAnrAzanaM sapiNDamaraNe trirAtraM yathA kUrma - purANaM 'sUtake tu sapiNDAnAM saMsparzo naiva duSyati / sUtakaM sUtikAJcaiva varjayitvA mRNAM punaH / sUtakaM pitaraM nRNAM For Private and Personal Use Only * Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zahitattvam / 245 sNsprshkrtRnnaam| sNvtH| 'nAte putbe pituH sAnaM sacelantu vidhiiyte| mAtA zuDhedhazAhena ghAnAttu sparzanaM pituH'| zuDevat sparzamAtre uttaravAkye tathA darzanAt / sapiNDa maraNaM prkRtyaakhlaaynH| 'virAnamakSAralavaNAnAzinaH syuhradazarAcaM mhaagurussviti'| mahAgurUnAha viSNuH / 'vayaH puruSasya mahAguravo bhavanti pitAmAtAcAryazceti' AcAryazca 'upanIya dadahedamAcAryaH sa udAhRtaH' iti yAjJavalkayokta: / tanmarakhe virAnAzaucitvena naitAdRniyamaH ! patyu mahAgurutvamAha rAmAyaNe sautA prati anasUyAvAkyam / 'nAto viziSTaM pazyAmi bAndhavaM vai kulstriyaaH| patirbandhugatirbharttA daivataM gurureva c'| shaataatpH| 'gururagnihijAtInAM varNAnAM brAhmaNare guruH / patireko guruHstrINAM sarvacAbhyAgato guruH' iti atraikapadena dattastrINAM pittmaattvyaavRttiH| atrAzaucasyAghahamihizeSasona tadrahite'pi azaucamAne pUrvA parAIpatitatvena vyavasthA maithiloktA heyaa| ataeva navamadinAbhyantarapAtini tulyAzauce tu prathamena samApanaM baudhaaynoktm| yathA 'atha ceddaza rAnA: sanipate ghurAya dshraatrmaanvmaadivsaat'| dazarAnA iti 'zuddhehipro dazAhena hAdazAhena bhuumipH| vaizyaH paJcAdazAhena zUdro. mAsena suddhAti' iti manatakhakhajAtyalAzauca prm| pAnavamAditi ca tattadupAntyadikaparam evaM paJcamI rAnimityapi khakhajAtya lAzaucAIparaM 'samAnAgaucaM prathama prathamena samA. payet' itle kvaakytvaat| atrA dazarAlamityAdyapadamekaparaM tathAca pUrNAzIcapUrvAI samAnAzevagate pUrveNa upAntyadinAbhyantare cet tadA pareNa antyadine mahAgurunipAte'pi dinahayAdipiriti mizrAHtana mAdyapadasyaikArthatve lakSaNA For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 shuddhitttvm| patteH 'antardazAhe syAtAJcet punarmaraNajanmanau' iti jananA. zaucamadhya iti 'atha ceddazarAtrAH sanipate yuH' iti mamAnaM laghucAzaucamityAdimanuviSNubaudhAyanalaghuhArItavacanAnAme ka. vAkya tayA upAntya dinamadhye azaucAntarapAte pUrveNaiva zuddhiH / anya thA aghaDimadAzaucamityAdivacane avavRddhi padasyAnavayAJca : asamAnamiti amamAnaM pUrvajAtaM jananAzaucaM hitIyena maraNAzauca kAlena smaapyet| 'sUtake mRtakaM cet syAnmatake mUtakaM tthaa| matena sUtakaM gaccha betarat sUtaka na tu' iti lghuhaarotvcnekvaakytvaat| evaJca yadi jananasya parabhAvinApi mara ho na samApanaM tadA svalpakAlInasyApi pUrvabhAvinA dIgaNa sutarAM samApanam / zaGkhavacanasya samAnaM laghucAzaumiti pArijAtapAThe sutarAM tathaivArthaH / viSNuH / 'jananAzocamadhye tu yadyaparaM jananaM syAttadA pUrvA zauca vyapagame shuddhiH| rAtri zeSe dinahayena prabhAte dinatrayeNa sAmAgocamadhye naatimrnne'pyevmiti'| rAtri zeSa iti punasakayoH zeSa ityamaroktaH zeSazabdasyAstrIliGgatvAt strIliGgavizeSa Na tve'pi na striilinggtvm| tena rAtriHzeSo. 'vapitto yatra tatrAzo cAntyadine ityarthaH / ahaHzeSe hirAnakamitya nenAnavamAddivamAdityanana caikvaakytvaat| prabhAte taviloyottara prabhAte'ruNAdayAtprabhRti-sUryodaya praakkaale| 'prabhAtAyAJca zavayAM bhAskara'dite tathA' iti viSNudharmo. samaya ca naat| udayamAha gRhya mNgrhe| rekhAmAnaJca dRzyeta razmibhizca smnvitm| udayaM taM vijAnIyADAmaM ku-hickssnnH'| atra sanibandhubhirdazamadinAdadhikena dinahayeneti vyAkhyAnAdinahayena pUrvAzaucasvApi smaapnm| anyathA parAzaucamAcakAlale khanimittAbadhyeva dinadayaM sthAna ca For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitatvam / 247 vidhyanuvAdavaiSamya bhiyA mAntyadinaparigraha iti vAcyaM dina. iyasya parAzaucamAtra kAlatvena prAgaprAptatvena dshmdinsyaanuvaadaanupptteH| kintu pUrvAzaucasyAntyadinamAdAya dinahayA. zaucAbhidhAne antyadinasya pUrvAzaucakAlalvena prAptatvAt tadaMze'nuvAdakatvam aparadinasya ca aprAptatvAttadaMze vidhitvamiti vidhyanuvAdavaiSamyAdadhikena vyAkhyAnaM snggcchte| na ca pUrvAzaucavyapagame dinahayeneti vyAkhyAnAna tathAtvamiti vAcyaM tathA maraNAzauca dazamadine mRtasya tahine piNDodaka. dAnaM na syAttasya svaayocvidhaanaat| viSNuH 'yAvadazIcaM tAvat pretodakaM piNDa mekaJca dadyuH' iti pUrvAzauca vyapagame ityasyAnuSaGga kalpane prmaannaabhaavaacc| 'maraNAdeva karttavyaM saMyogo yasya naagninaa| dAhAdUca mazaucaM syAd yasya vaitAniko vidhiH'| iti zaGkhoktasya nimittIbhUtamaraNa sattve maraNAdinizcayAt naimittikAzaucasyAvazya bhAvasya bAdhApattezca / vaitAnikaH zrautohIma: agnipadaM tadagniparaM tena niragneH smArtAgnezca maraNAdevAzau cm| tasmAddazamadinajAtaM paranimitta khAvadhyevAzaucajanakaM dinahaTa neti pUrvAzIcaM vaIyet parAzaucasya hrAsakaM vAyaM 'antardazAhe syAtAJcet punrmrnnjnmno| tAvata syAdazucirvipro yAvattatsyAdanirdazam' iti manunA parAzocasya pUrvAzauca kAlAvadhisthAyitvena niymittvaat| rAtri zeSe dinahayene tyanena pUrvAzaucasyA. dhikadinaddayAvasthAnaM vAcyam anyathA yAvattasyAdanirdazamitya nena virodha: syaat| athavA yAtattatyAdanirdazamiti samAnaM laghu cAzocaM pUrveNaiva vizudyati iti rAvizeSe dinadayeneti vacanAnAmekavAkyatayA pUrvAzocasyAdhikadinahayAvasthAnaM vAcyam anyathA kalpanAgauravaM syAt prathamotmana For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shcitttvm| nimittajanitapApAbhivyAptakAlAbhyantare dvitIyanimittotpattI prathamapApa mevAbhivaIte pAdyapApadvitIyapApanimittAbhyAmaghAntarajananaM vA ubhayathApi iyoradhikAriNosta datyayakAla eva azaucAntakAla iti mishraaH| ataeva pUrvAzaucAntadinakRtyamapi hAdazadine kriyte| tatkaraNAdeva ca zuddhiH tathAca AdipurANe 'yasya yasya tu varNasya yadyat syAt pazcimaM tvhH| sa tatra vastra zuddhiJca gRhazuddhiM krotypi| samApya dazamaM piNDaM ythaashaastrmudaahRtm| grAmAhistato gatvA pretasmRSTe ca vaassau| antyAnAmAzritAnAJca tyatvA nAnaM krotypi| zmazrulomanakhAnAJca yattyAjyaM tajjahA. typi| gaurasarSapakalkena tilatailena sNyutH| ziraHsnAnaM tata: latvA toyenAcamya vaagytH| vAso yugaM navaM zubhamavaNaM zuddhameva c| gRhItvA gAM suvarNaJca maGgalAni zubhAni c| spRSTvA saMkIrtayitvA tu pazcAcchuddho bhvennrH'| pazcima tvahaH azaucAntimadinaM grahazuddhiM prAktanapAkamANDa tyAga upalepanAdinA tyAjyaM tyAgAhaM yat sadA tyAjyaM tat ityarthaH / yathA mitAkSarAyAM 'mugaha yet sarvagAtrANi kakSa. vkss:shikhaavhiH'| kramamAha vraahpuraannm| 'zmazrukarma kArayitvA nkhcchedmnntrm'| gobhilaH 'ke zazmazrulomanakhAni vApayota shikhaavrjm'| azaucAdhikAra prApastambaH / 'anubhAvinAJca parivApanam' iti anupazcAda bhava. ntauti anubhAvina: kaniSThAsteSAmeva puruSANAM vApanamiti rtnaakraadyH| tanna zrIpatiratnamAlAyAM jananAzIce munnddnvidhaanaat| tathA 'AjayA narapatadijanmanAM dArakarmamRtasUtakeSu c| bandhamokSamakhadaukSaNeSvapi kSauramiSTamakhileSu ghoddussu| tasmAdanubhAvinAM svAzaucamanubhavatAM 'klaptakezanakha. For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zahitattvam / 2468 zmazrurdAntaH zuklAmbaraH zuciH' iti manaktaprApta muNDanAnAM samA yasya yathA evaM tathA vRttAnAmapi sarvAzauce muNDanam / yat punarApastambaH / 'na samAvRttAvapeyuranyatra vauddhArAdityeke / athApi brAhmaNam eSa rikto vAina pihitastasyaiva tadeva pidhAnaM yacchikheti' / keci dAcAryA manyante vohArAta darzapaurNamAsAGgayAgavizeSAdanyatra samAvRttA gRhasthA na vapeyuH / atra pramANaM tathApauti brAhmaNaM mantretaravedabhAga iti mAdhavAcAryAH eSa gRhasthaH anapihita AvaraNazUnyaH san riktastuccho bhavatItyarthaH yahikhA tadeva pidhAnaM tena vaudArAdikaM vinA na gRhasthaH ziro muNDayedityekeSAM matamiti tat kAmya param / dAnadharme 'keza zmazrudhArayatAmagrayAM bhavati santatiH' / kezazmazrudhAriNAmazIce pitRmAtRmaraNa evaM muNDanam / viSNuH / ' prayAge tIrthayAtrAyAM pitRmAtRviyogataH / kacAnAM vapanaM kAryyaM vRthA na vikaco bhavet' iti / ataeva AdipurANe yattyAjyamuktam / maGgalAnyAdarzaSTatapradIpaprabhRtauni zubhAni doSarahitAni / piNDa dAna mantya jebhyo vAso dAnaJcAdyakriyAdhikAriNaH / anyat sarvamazaucimAtrasya paradine'pi snAnAdigavAdisparzabrAhmaNasvastivAcanairvinApyazauca sthitiH / tathAca devalaH / 'avAhaH su nivRtteSu susnAtAH kRtamaGgalAH / AzucyAdipramucyante brAhmaNAn svasti vAcya ca' / asya vakSyamANavyAkhyAnAt sarvaM sphuTobhaviSyati / devlH| 'loke'smin maGgalAnyaSTau brAhmaNo gaurhutAzanaH / hiraNyaM sarpirAditya Apo rAjA tathASTamaH / etAni satataM pazyennamasyedarcayettu yaH / pradakSiNantu kurvIta tasya cAyurna hauyate' / abhipretArthasiddhirmaGgalaM taddhetutayA brAhmaNAdyapi / gopraNAme brahmapurANam / 'sadA gAvaH praNamyAstu mantreNAnena maGgalAnyAha For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 25. zastitvam / pArthiva / namo gobhyaH zrImataubhyaH saurabhayaubhya eva / namo brahma sutAbhyazca pavitrAbhyo namo nmH| mantrasya smaraNAdeva godaanphlmaanyaat'| bhvissthe| gAmAlabhya namaskRtya katvA caiva prdkssinnaam| pradakSiNI kasA tena saptadIpA vasu. dhraa| gavAmasthi na laGkata mRte gandhaM na vrjyet| yAvadAghrAti tagandhaM tAvandhena yujyte'| viSNuH / 'gomUtra momayaM kSauraM sarpirdadhi ca rocnaa| SaDaGgametanmAGgalyaM pavitra sarvadA gavAm' / SaDaGga'SaTaprakArakam / atra vaiTikakarmAnaha. tvaprayojakasaMskAravizeSarUpamazaucaM vaidikakarmAhatvaprayojakasaMskArarUpaM shaucm| ma ca azaucAbhAva eva zuddhina saMskAra* vizeSa iti vAcyam aghAnAM yogapadye viti na vaIyedaghAhAni ityetAbhyAmazauce pApaparyAyAdhapadapradarzanAt azaucapadasya yathAbhAvarUpatvaM tthaa| 'devAca pitarazcaiva putre jAte dijnmnaam| AyAnti tasmAttadahaH puNya SaSThaca srvdaa'| ityAdityapurANoyena zoce puNyapadadarzanAt zaucasthApi bhAvarUpatA prtiiyte| tadahariyavicchinna nADIparyanta param / tathAca dAnadarpaNe varAhapurANaM yAvat kAlaM sute jAte na nADau chidyate punaH / candrasUryoparAgeNa tamAhuH samayaM smm'| katyacintAmaNI devala: 'jAte putre pitA zrutvA sacelaM bAna. mAcaret / brAhmaNebhyo yathAzakti dattvA bAlaM vilokayet' / etena 'sUtake tu mukhaM dRSTvA jAtasya jnksttH| katvA sacelaM mAnantu zuddho bhavati ttkssnnaat| anyAzca mAtarasta hattadgehaM na vrajanti cet'| iti AdipurANavacane mukhaM dRSTveti vizeSaNAt putrajanmani pituryat sAnamuktaM tanmukhadarzanAnantara. meveti hAralatoktaM heym| evaM videzasthasya pituH putrajanmaavaNe tammukhadarzanAvadhi aGgAspRzyatvaM syAt kintu bhAdi. For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zatitvam / 251 purANaM mukhAdarzanAnantaraM puna: nAnArtham / atrAnyAzceti cakAreNa zuhA iti prAptau tahaditi piTatulyatArthaM tena yathA pituH snAnAdaGgAspRzyatAnivRtteH sUtikAsparza tatsamAnakAlAspRzya tvaJca / 'mAtureva sutakaM tAM spRzataH piturnetareSAm' iti sumantuvacanAdatra sUtakamaspRzyatvaM tathA sUtikAsapatnInAM jeyam atastadgrahagamanaM tat sprshoplkssnnm| tAsu mATapadaprayogo'pyetadarthaka iti patra mAturevetyevakAreNAnyeSAM bAlakAdInAM spRzyatA sadA prtiiyte| tatasa ta U masa. mAlambhanamAdazarAtrAditi gobhilasUtreNa nADIcchedAt parato mAturaGkasparzAbhAvo dazarAvAvadhi pratIyata iti tena 'mAtA zuraddazAhena nAnAttu sparzanaM pituH' ityanena prAptasya mAtu. rAspRzyatvasya nAr3occha dottaratvamaprAptaM vidhIyate lAghavA. danyathA azrutakalpanApattiH syAdevaca nADIcchadAt prAmAtu: sparza doSAbhAvaH / evameva bhaTTanArAyaNacaraNA: / gargaH / 'zrutvA patrasya vai janma kRtvA vedoditAH kriyaaH| acchindranAlaM pazyettaM dattvA rukmaM phalAnvita' rAgaprAptadarzane'pi 'putrAno narakAda yasmAt bAyate pitaraM sutaH / mukhasandarzanenApi tadutpattI yateta sH'| iti vRhaspatya lAnarakanistArAya 'RNamasmin samubayati amRtatvaJca vindati pitA puSasya jAtasya pazyeca nauvato mukham' iti vaziSThokta RNApanayanAya ca yat pazyediti niyamavidhAnaM tadakkataputrakAryaputraparaM satyuvastu mukha. darzanaM vinApi nrknistaarkH| tathAca viSNupurANam / 'satyuvena tu jAtena veNo'pi tridivaM yyau| puvAno narakAt vAtaH sa tena sumahAtmanA' / tena suputreNa sataveNadakSiNahastamanyanajAtena pRthunaa| brahmapurANe'pi 'samutpabena bhI viprAH matyuveSa mhaamnaa| vAtaH sa puruSayAnaH puvAkho narakA. For Private and Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 252 shuddhittvm| tdaa'| piNDa dATatvamAtreNa piturAnRNyamAhuH shngkhlikhitpaitthaunsyH| 'yatra kvacana jAtena pitA putreNa nndti| tena ca anRNatAM yAti pitRNAM piNDade na vai'| viSNudharmottare'pi 'devAnAJca pitRNAJca RSINAJca tathA nrH| RNavAn jAyate yasmAttasmAt mokSe yatet sdaa| devAnAmatRNo janturyajJairbhavati naardH| alpavittazca puujaabhirupvaasvrtestthaa| zrAina prajayA caiva pitRNAmanRNo bhvet| RSINAM brahmacaryeNa zrutena tapasA tthaa'| puvAmro narakAda yammA. dityAdikantu punotpttistaavkm| na ca tadrUpasya putratvA. bhaavprm| dazAsyAM putrAnAdhehIti zruto vahavaH syuryadA putrA ityAdi smRtI ca aurasamAtne putrapadaprayogavidhAnAt / anyathA 'zrutismRtivirodhe tu zrutireva grauysau| avirodhe sadA kAya smAttaM vaidikavat sadA' iti jAvAloktaM zruterbalavattvaM baadhyet| kSetrajAtAdau tu putrapadaM gauNameva / 'kSetra jAdIn sutAnetAne kAdaza yathoditAn / putra pratinidhInAhuH kriyAlopAnmanauSiNaH' iti manukteH kanakaM bAlakenApi dhArasauyaM sarvaratnapavitradevAtmakatvAttathAca rAmAyaNe mahAbhArate ca parazurAmaM prati vaziSThavAkyaM 'sarvaratAni nirmathya tejoraashismusthitm| suvarNamebhyo viprendra ratna prmmuttmm| eta. smAt kAraNAhe vgndhrvorgraaksssaaH| manuSyAca pizAcAca prayatA dhArayanti tt'| tathA 'tasmAt sarvapavitrebhyaH pavitra paramaM smRtm'| tathA 'agni sakalA devA: suvarNaca tdaatmkm| tasmAt suvarNa dadatA dattAH syuH sarvadevatAH' / tasmAttat pAdAdau na ghAyaM devatAtmakatvAditi prasAdulam / vissnnudhrmottre| 'sUtikAvAsanilayA janmadAnAma devatAH / tAsAM yAganimittArtha advirjanmani kiirtitaa| SaSThekhi For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shditttvm| 253 rAtriyAgantu janmadAnAJca kaaryet'| atra yAganimittArthamityupAdAnAt tatkarmaNyeva zuddhirnAnyasmin / atra kAraye. dinyanyagotrajAbhiprAyeNa tAtkAlika zuddhau putrajanmeti zruteH / sathAnyAzaucamadhye'pi jAtakarmaSaSThIpUje kartavye tathAca mitAkSarAyAM parizeSakhaNDe prjaaptiH| 'azauce tu samutpanne putrajanma yadA bhvet| kartustAkAliko zuddhiH pUrvAzaucAhi. shuddhyti'| atra putrajanmeti zruteH shuudrsyaapydhikaarH| evaM SaSThadinakRtye'pi putrarakSAyAH karttavyatvAdata: prAguktAdityapurANe hijanma naamityplkssnnm| tatazca zuddhAzuddhayoH saMskAra. ruuptvenaikpurusssyaikdobhysthitighNttte| azuddherbhAvarUpatve zuddhestadabhAvarUpattvenaivaM virodhaat| ataeva zaGkhaH 'tataH zrAhamazahau tu kuryAdekAdaze tthaa| kartustAtkAliko zuddhirazaddhaH punareva saH' azuddhau caturthAhAdau kathamazaddhau zrAddhaM kAlAzauca syAdhikArivizeSaNatvAdata Aha kartustAtkAlikauti zrAividhAnAkSepAttanmAnaniSThA zuddhiH klpaate| sa punarazuddha eva karmAntara iti shraaivivekH| evaM zuddherbhAvarUpatve azaucasya tadabhAvarUpatve'pi virodhH| tathAtve azauca saGkaro'pi na syAt ekasmin zudhabhAvarUpe azIce mati aparasya tadrUpasya tadAnIM tatpuruSoyazaddhi rUpapratiyogyantarAbhAvAdanutpatteH tasmAt zuddhAzuyorbhAvarUpatvam / yadA tu sapiNDamaraNAzaucadazamadine apara sapiNDa maraNa pUrvAzaucasya dinayatayA ekAdazahAdazadine vA pitrAdimaraNaM tadA pUrvAzaucahAdazAhena bahukAlavyApinA guruNA laghukAlavyApina: paratarAzaucasya zuddhiH / 'adhAnAM yogapo tu jJeyA zAhirIyasA' iti devalavacanAdatra ca prathamamRtapiTakeNa khAvadhye kAdazAha eva kRtyaM dvitIyamRtapiTakeNa parAIpatita 22-ka For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 254 zucitattvam / spena pitRmaraNAvadhyekAdazAha eva kRtya vRDaubhUta dinadayAbhyantare tRtIyamRtapiTakesa pUrvamRtatrayodazAha eva kRtya sapiNDamAtreNa tu pUrvamRtatrayodazAha eva kRtyaM karttavyamiti prathamamRtapiTakeNa tu ekAdazAha dvAdazA hAnyataramRtasya tadavadhi dazADAzaucameva karttavyamiti / tatatha azaucavitayAntadvitIyadinakRtyaM zayyAdAnAdi atrApi saMgacchate / pUrvAzaucaparAIparAzaucapUrvAI mRtapitRkasya tRtIyAzaucanivRttikAla eva zuddhiH / pUrvaparArddhamRtapitRkayodditauyAzaucanivRttikAla eva zuddhi: 'parataH parataH zuddhiraghavRtrau vidhIyate / syAjJcetpaJcatamAdanaH pUrveNApyanuziSyate' ityava parataH parataH ityavadhAraNArthatvAt anyathA vaiyarthatvAt / evaM pUrvArddha nimittAntarapAte parAI ubhayorjJAne guruNaH paranimittasyApi pUrvanimittAzaucakAlenaiva zuddhiH vigatantu videzasthamiti vacya mANavacanAt / atha sarvasmRtipravalamanusmRtI antardazAha iti zravaNAda yadi nimittasya maraNAdeH kAlamadhye nimittAntaramutpadyate tadA pUrvanimitta kAlamAtramazaucam / tata kAladvArA nimittayaugapadyameva zuddiprayojakaM na tu naimittakAzaucaddArA yaugapadyamapi iti / itthaJca pUrvanimitte jAte'jJAte vA paranimittaM pUrvanimittakAlAdupari svAvadhidazAhAbhyantare zrutamapi na azaucaM janayati tasya tatkAlonAzaucaM prati animittatvAt itthaJcAzrutapUrvanimittasya tatkAlamadhyapAtidvitIyanimittazravaNe yattadavadhyazaucAcaraNaM tad bhrAntyaivetyAhuH taccintyam / maraNAdisambandhitvena sarvavarNasAdhAraNakAlasya bodhakAbhAvAdazaucAntarbhAvenaiva tadbodhanam / ataeva manunaiva 'na varddhayedaghAhAni' ityuktaM tatazca maraNAdisambandhi svakhAzaucAca paraM dazAhapadamavazyaM vAcyaM tatazca lAghavAt For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / 255 svavyApAratvAccAzaucahAraiva nimittAnAM sAyaM phalopadhAyaka vAcam azaucarUpavyApAganubandhena prathamasya mrnnaadestdaastvaat| tathAca zaGkaH / 'mamAnAzaucaM prathame prathamena samA. pyet'| etacca azaucamAGgayyaM vakSyamANozanovacane sphaTI. bhvissyti| ataeva manibandhabhirathAzaucamaGkara iti pratijJayA nirdizyata iti antardazAha iti kAlopAdAnantu tatkAlAbhyantara eva azauca mAnArthaM na tu tadanantaraM snAnAdeH prAgapi azaucamArthamiti pratipAdanArtham etadapi pazcAt sphttiibhvissyti| yatra tu pUrvajAtaM nimittaM pazcAjajJAtaM pazcAjAtaca pUrva jJAtaM tatra nimittajJAnajanyAzau capaurvAparyyamagaNayitvaivAzaucakharUpayogyanimittakAlapaurvA. ghyaadevaashaucvyvhaaraarthnyceti| tatazca jananaM maraNaJca dazA. hAdyazaucaM prati svarUpamannimittaM phalopadhAyakaJca tadavadhAraNe api dATagrahotrozca sUtake sati cAntaga 'avijJAte na doSaH syAcchAdvAdiSu kthnycn| vijJAte bhoktareva syAt prAyazcittA. dikaM kamAt' iti brahmapurANAt yadA tu svoyamazaucaM dAtA na jAnAti bhoktA ca jAnAti tadA lobhAt bhuJjAnasya bhoktaH prAyazcittam azaucantu dATatulyaM tacca kramAdazaucottarakAlaM krttvymityrthH| evaJca 'zrutvA dezAntarasthe jananamarase azaucazeSeNa zuddhayat' iti viSNuvacane azaucazeSeNa ityasyAzaucayogyAhaH zeSeNetyarthAdvidezasthAzaucasya jAnimittatvAt kharUpayogyatvam anyathAzaucazeSeNe tya papanna sthAt zrutvetyu pA. dAnena ca tatkAlamadhye zravaNAt phalopadhAnaM tatazca pUrvanimittakAle nimittAntarapAte svarUpasamAjayyaM vRttaM pUrvanimittakAlAbhyantare ubhaya zravaNe sAya'sya kAyaM na tu dhUrvanimicakAlottarazavaNe'pi kintu azrutapUrvanimittakAle For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 shuddhitttvm| samAnaM laghu vA nimittaM jAtaM pUrvanimittakAlAdupari vakAle zrutamazaucaM janayatyeva ata evambhataviSaye yattadabadhyazaucA. caraNaM tadadhAnyaiveti yadiSTaM taba zobhanaM tathAle tu pUrvAzaucakAlottaraM yattahina piNDa dAnavRSotsargAdikRtaM parakAle pUrvajAtasaGkarajJAnena tasya ayathAkAlakatatvAt kasyacit punHkrnnprsnggH| kasyacidaiphalyaM tatkAlInasadhyAdyakaraNanimitta prAyazcittaprasaGgazca syaat| dezAntaroyAzaucanimitAntarazatayA bahuvittavyayAyAmasAdhyavRSotmAdyanuSThAna na syAt tasmAdavijJAte na doSaH syAdityavizeSAt saGkare'pi prsjjtiiti| ataeva 'pradhAnAM yogapadye tu jeyA zuddhigarIyasA' ityatra lakSaNAM vinApi saGgatiriti / evaM zavAnugamanaprayuktAzaucayoH zUdradahanAdibrAhmaNapiTamaraNayuktAzauca. yorazucyatrabhojanajAzaucayordazAhAdyupari saMvatsarAbhyantare maraNa zravaNaprayuktAzaucayorapi sAGgayyaM mnggcchte| anyathA tavAnadhyavasAyaH syAt ataeva vAcaspatimizeNa prathamajanitAdhasattve paraM nimittaM jAtamapi yena tadA na jAtaM tasya na saGkaraH hitoyasya taM prati tadA paNDa tvaat| tasya kramikaprakRtamazauca hymityuktm| jananamaraNanimittAvadhAraNantu bhramapramAsAdhAraNaM chandogapariziSTe mRtabhrAntyA parNa naradAhe pazcAdAgatasya zAntyabhidhAnAda yathA 'evaM kRte mRtabhrAntyA yadyAgacchet pumAn kvcit| kuryyAdAyumataumiSTiM punarAdhAya paavkm'| etacca sAgneniragnestu sAmAnyakhastyayanaM hripuujaadikm| ataeva viSNupurANIyasya syamantakopA. khyAne gdym| tasya jIvataH kathametAvanti dinAni zatrukSaye vyAkSepo bhavatIti kRtAdhyavasAyA hArakAmAgatya hataH kRSNaH iti kathayAmAsaH tahAndhavAtha tatkAlocitamakhilasuparata: For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shddhitttvm| 257 kriyAkalApaJcakraH / tatra ca asya yudhyamAnasyAtithaDayA dattaviziSTapAnopayuktAvAdinA kRSNasya bala prANapuSTirabhUditi / evaM svarUpayogyatAmAdAyaiva atha ceddazarAtrAH sannipateyurAcaM dazarAtram AnavamAddivamAditi baudhAyanauye'pi dazarAtrasannipAtAbhidhAnaM snggcchte| anyathA prathamadinAtirikta mlophitdshraatraantraanupptteH| na ca prathamadina eva tatheti vAcyam AnavamAdityanupapatteH Adya dazarAnamityabhidhAnaJca vaiyayaM syaaditi| eva parajAtasya dazarAtratvavat yUrvajAtasya tanmadhye maraNe'pi tadazaucasya phalAnupahitadazarAtratve'pi svarUpayogyatayA dazarAtratva tena sahasare parazaucasya pUrvAzauca kAlAvadhisthAyitvAd yathA tatra pUrNapUrvazaucAnta dine pUrNAzaucanimittAntarapAte dinahayAdirUpatahayA madhyajAtAzaucasyApi sthitiH tathA yatra sapiNDa jananAzaucakAlamadhye sapiNDAntarajananaM bhUtaM tatra pUrvajAtasyAnta. rAmaraNe pUrvAzaucanivRttyAparAyaucasya nivRtti: na tu parajAtasya tanmadhye maraNe'pi pUrvAzaucasya nivRttiH tasya svAdhInasthAyitvAt evameva shudvitttvaannve| yatra dazamadine sapiNDajananAntaraM bhUtaM tatra tahine pUrvajAtamaraNe sapiNDAnAM sadyaH zaucaM 'bAlastvantardazAhe tu pretavaM yadi gcchti| sadya eva vizuddhiH syAnAzaucaM naiva sUta kam' iti zajhoto: pUrvajAtasya mAtApitrostu khajAtyuktavaputrajananAzaucakAlena zuddhiH / jAtamAtrasya bAlasya yadi syAnmaraNaM pituH| mAtuzca sUtakaM tat syAt pitAtvaspRzya eva ca' iti kUrmapurANAt / parajAtasya pituHsvaputrajananAvadhi pUrNAzauca kAlena zuddhiH parAIpAtitvAt parajAlaputra kanyAmAtuzca viMzatya hamAmAbhyAM shuddhiH| sUtikAM putravatI viMzatirAtreNa mAtAM sarvakarmArie For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zucitattvam / kArayet mAsena strIjananImiti paiThonasyukta bahukAlInA-zaucatvAt pUrvajAtakanyAmaraNe tu mAtRpiTasapiNDAnAM sadyaH zaucam | 'Ajanmanastu, cUr3AntaM yatra kanyA vipadyate / sadyaH zaucaM bhavettatra sarvavarNeSu nityazaH' iti brahmapurANokteH parajAtakanyA maraNe tu pitRsapiNDayovarddhitadinadayasahita pUrvAzaucAntAdeva zuddhiH tanmAtustu mAmAzaucabhAgitayA pUrvAzaucA vadhisthAyitvAbhAvena sapiNDa sAdhAraNyA bhAvAt sadyaH zaucam Ajanmanasta iti prAgukteH / evaJca asamAnaM dvitIyeneti prAguktazaGkhavacane yanmaraNasya zuddhihetutvamuktaM tajjananAzaucakAlApekSayA samAna daurghakAlavyApakA zaucajanakatvena bodhyam / anyathA dIrghakAlInAzaucasya svakAlazaddhiM prati daurghakAlonatvarUpaM gurutva' bAdhitvA mamAnalaghukAlau nAzaucayosta dIrghakAlInatvarUpagurutvAsambhavena tadabAdhitvA maraNamAtrasya gurutve prApte bAdhakApekSAnapekSatayA vidhivairUpyApattervAkyabhedaH syAt / tathAca daurghakAlAzaucakAlAcchuddhimAha mitAkSarAyAm uzanAH / 'svalpAzaucasya madhye tu dorghAzaucaM bhaveda yadi / na tu pUrveNa zuddhi: syAt khakAleva prati' iti 'dazAhAbhyantare bAle pramote tasya bAndhavaiH / zAvAzaucaM na karttavyaM sUtyAzauca vidhIyate' iti mitAca rASTratavRhanmanuvacanAt 'mAtuzca sUtakaM tat syAt pitA tvamRzya eva ca' iti kUrma - purANavacanAcca 'maraNotpattiyoge tu garIyo maraNaM bhavet ityasya 'mRtena stakaM gacche netarat stakena tu' ityasya ca sAmAnyaviSayatve vyabhicAraH / tathAca jananAzaucamadhye maraNAzaucapAte adhikakAlavyApakena jananAzIcena zaddhiH / kuvera - dhRtavRDa manurapi 'zAvasyopari zAve tu sUtakopari sUtake / zeSAhobhirvizuddhiH syAt udakyAM sUtikAM vinA' atra For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuditattvam / 258 zAvamAvasUtakamAnAbhidhAnAt trirAtravAdisare'pi pUrvAzaucazeSAheNa zuddhiH / tathA ekadinapAtitulyamaraNAzIcaiye yAvadazaucaM sarvagotrAspRzyatva yathA 'sarva gotramasaMspRzyaM tatra syAt sUtake sti| madhye'pi sUtake dadyAtpiNDAn pretasya sptye| maraNaM yadi tulyaM syAnmaraNona kthnycn| aspRzyantu bhavehotraM sarvameva hi bAndhavam' ityAdipurANavacanAt / evaJca tadantimadine jAtyantaramaraNe na dinadayAdivaddhiH kintu mahAgurunipAte iti dhyeyam ataeva 'samAnaM laghu cAzIcaM pUrveNaiva vizuddhayati' iti haarltaa| etena sajAtIyavAhAzauca. saGkaramAtre 'aghava DAvazIcantu pazcimena samApayet' iti yama. vacanenottaravyapagamAt zudviriti mizroktaM nirastam aghahAvityasya prAgutAdhavadhi madAzaucaviSayatvAt snAnamAnApaneyAGgAspRzyatva yukta trirAtrasya ekarAnAgAramRzyatvayukta virAnegA gurugNaiva shuddhiH| 'aghAnAM yogapadye tu jJeyA zuddhigarIyasA' iti devalavacanaikavAkyatvAt evaM jananamaraNavirAnayoH sAGkarye maraNa trirAtrAcchuddhiH 'maraNotpattiyoge tu garIyo maraNaM bhavet' iti devlvcnaantraat| udayAM sUtikAM vinetyatredaM vIjam / udakyAzaucasya maraNajananAzIca bhinnatvaM mUtikAzaucasya bahukAlavyApitvam ata eva kUrmapurANa tulyakAlAzIcamupakramya maraNAcchaddhikatA ythaa| 'yadi syAt sUta ke sUtirmatake ca mRtirbhvet| zeSeNaiva bhavecchudhirahaHzeSa hiraatrkm| maraNotpattiyoge tu maraNAccha dviriSyate' / zeSeNa pUrvAzaucazeSAheNa ahaHzeSe saMpUrNAzaucAntadine AnavamAhivasAdityekavAkyatvAt / atra jananasya tulyakAlonamaraNena zayabhidhAnAnmanuvacanena punamaraNajanmanI tyatna punaH zabdo maraNamAtreNAnvito na tu jnmnaapyvyaavrtktvaat| For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 210 shhitttvm| jananAzaucatulyakAlaunamaraNAzaucasva gurutvAbhidhAnamaDA. spRzyatvAdinA naiyAyikaM na tu vAcanika gaurvaat| etena maraNasambandhi sadyaH zaucAdinA dazAhajananAzaucanivattirvAcanikamiti maithilamatamapAstam evameva hAralatAdayaH / tatastu putravatyA viMzatirAnAzaucAntadine patyamaraNe bahukAlaunAzauca kAlena yathA zuddhistathA sapiNDa hayajananajAta. tvAddazAhAntadine piturmAturbhakSurvA maraNe tenaiva zuddhiH eva. manyatra evaM mRtajAte tu ajAtadantatvena maraNasya khalpakAlaunAzaucasya nimittatvAt jananAzaucameva dazAhaM tathA mitAkSarAyAM paarskrH| 'garbhe yadi vipattiH syAddazAha sUtakaM bhvet| dazAhamiti svasvajAtyaktAzaucaparam etacca navamAdimAsamatajAta vissym| atha grbhsraavaashaucm| tatra kuurmpuraannm| 'arvAk SaNmAsataH strINAM yadi syAt grbhsNsrvH| tadA mAsasamaistAsAM divasaiH shuddhirissyte| ata Urchantu patane strINAM sthaaddshraatrkm| sadyaH zaucaM sapiNDAnAM garbhasrAvAcca vA ttH| garbhacyutAvahorAtra sapiNDe 'tyntnirgunne| yatheSTAcaraNe jAte trirAtramiti nishcyH'| dazarAva kamiti svastra. jAtyuktAzauca kAlaparam / tathA ca AdityapurANam / SaNmA. mAbhyantaraM yAvat garbhasrAvo bhaveda ydi| tadA mAsasamaistAsAM divasaiH shuddirissyte| ata aGgha khajAtyuktamazaucaM tAsu vidyt'| garbhasrAvAcca vA tata iti tacchabdena savidhAnAdata UImityuktaSaNmAsottarakAlaH praamRssyte| SaNmAsopari saguNAnAM sadya: nirgaNAnAmekAhaH atyantanirguNa yatheSTA. caraNajJAtInAM viraatrm| evaJca 'jAtamRte mRtajAte vA sakulya sya virAtram' iti hArotavacanaM ythessttaacrnnvissym| For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zucitattvam / 261 jAtamata iti jAtadina eva maraNe triraatrm| tathAhi 'strINAntu patito garbhaH sdyojaatomto'thvaa| ajAtadanto mAsairvA mRtaH SaDbhirgataivahiH / vastrAdyairbhUSitaM kRtvA ni:kSipettantu kaasstthvt| khanitvA zanakairbhUmau sadyaH zaucavidhauyate' iti brahmapurANe UnahivarSaparyantamatazarIrapratipattI vizeSAbhAve'pi yahizeSakAlopAdAnaM ttttkaale'shaucvishessjaapnaay| evaJca yathA 'ajAtadanto mAsairvA mRta: SaDbhirgatairvahiH' ityantena dantajanmakAlasya SaNmAsAnantaratvasUcanA. dAdantajananAt sadya iti kUrmapurANena SaNmAsAbhyantare sadyaH zauca SaNmAsottarantu anya dazauca tathA sadyojAtomRta ityatra sadya eva jAto jIvanatpannaH sadyomata: janmasamAne'hani mRta ityarthe na jAtasya saptamASTamamAsauya sya janmadinamaraNAdeva nabahAzauca taduttaradinAdau tu navamamAsAdijAtamRtavaTu veditvym| etena janmAvadhi virAnAbhyantaramaraNa eva trirAtramiti nirasta pramANAbhAvAt / atra vizeSamAha mriiciH| 'garbhasrutyAM yathAmAsamacire tUttame nAhaH / rAjanye tu catUrAtraM vaizye paJcAhameva c| bhaSTAhena tu zUdrasya zuddhireSA prkiirtitaa'| yathAmAsamiti mAsasamasaMkhyadivamAnatikra. meNa yAvanmAsIyo garbhastAvamAsamamasaMkhyAni dinAnautyarthaH / eSa ca prathamamAsAdiSaNmAsaparyantaM acire hitoye maasi| tathAca yamaH 'garbhamAmA ahorAtra kAhaM vA garbhasaMsrave' ityatra garbhamAsAgarbhamAsasamasaMkhyadivamA bahuvacananirdezAt tIyamAsAt prabhRti SaNmAsaparyantam ahorAtraM prathamamAsauyagarbhasrAve vAhaM veti parizeSAt hitoyamAsauyagarbhasrAva iti mAsahaye tu yavarNasya dinahayAda yAvahinamadhikaM marIyuktaM taha vapinAkarmAnadhikArArtha tathAhi 'rAtribhirmAsatulyAbhi For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 zucitattvam / fara vizati / rajasyaparate mAdhvI khAnena strI rajakhalA' iti manuvacane garbhasrAvAzaucamadhye rajasvalAzaucAbhidhAnaM garbhasrAvAzaucasya rajasvalAzaucatulyatArthaM samabhivyAhRtayo garbhasrAvAzaucarajakhalA zaucayoH rajasvalAyAM tathA darzanAt / yathA zaGkhaH 'zuddhA bharttayaturthe'hni azuddhA devapaitrayoH / daive karmaNi paitre ca paJcame'hani zuddhaprati' / evaJca tRtIyacaturthapaJcaSaSThamAseSu api 'brAhmaNo catriyA vaizyA zUdrANAJca yathAkramaM mAsasama saMkhyadinAtiriktamekarAca' dirAva' cirAva' SaDrAtraJca devapaitre karmaNi anadhikAro boddhavyaH / laukikakarmaNi tu mAsa sama saMkhyA dinAnantarameva zaddhiH / anyathA dvitIyamAnamAtraparatve tatpare laghuzaucena vaiSamya' syAt hAralatApyevaM mitAcarAyAM garbhadhAraNaJca zramAdibhirliGgaivagantavyam / tathAca zrutiH sadyaggRhItagarbhAyAH zramo glAniH pipAsA azaktyA niSadanaM zukrazoNitayoranubandhaH sphuraNaJca yonyAH' iti / . atha styazaucam | AdipurANaM 'dattA nArI piturgehe sUyate mriyate'thavA / svamazaucaM caret samyak pRthak sthAnavyavasthitA / taddandhuvargastvekena zuddhAttu janakastribhiH / Ajanamanastu car3AntaM yatra kanyA vipadyate / sadyaH zauca bhavettava sarvavarNeSu nityazaH / tato vAgdAnapayryantaM yAvadekAhameva hi / ataH paraM pravRddhAnAM trirAtramiti nizcayaH / vAkpradAne kRte tatra jJeyaJcobhayatastragraham / piturvarasya ca tato dattAnAM bhartta reva hi / svajAtyuktamazauca syAt sUtake mRtake'pi vA / piturgahe yA sUyate mriyate vA dattA nArI sA prasave tadA svamazauca jananau prayuktamazauca paiThInasyuktaM caret vyavaharet na sapiNDamAtrajananAzaucam / yathA paiThInasiH / 'sUtikAM For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shuddhitttvm| 263 putravatI viMzatirAtreNa nAtAM sarvakarmANi kArayet mAsena strIjananIm' iti asya svajAtyuktAzaucakAlAdhikakAlabodhaka vAt zUdretaraparatvam atra putravataumiti matupanirdezo vidyamAnaputrArthaH strIjananaumityatrApi sAhacaryAttathA klpaate| tatasa jAtAnantaramRtayoriva mRtajAtayorapi na viMzatyahamAsAmazaucaM vidymaantvaabhaavhetorvishessaaditi| pRthaksthAnavyavasthitA pRthakasthAne pitrAdisaMsargazUnye pilagehe sthitA cettadA tahandhuvargo mAtrAdirekAhena janaka strANa zuddhyati zukrazoNitasambandharUpajananakartatvAvizeSAjjananyapi anyathA tasyA: saMsarge pinaadestttlyaapraaytyaaprsnggH| yathA'zaucyadhikAre kuurmpuraannm| 'yastaiH sahAsanaM kuryyAcchayanAdauni caiva hi / bAndhavo vA paro vApi sa dazAhena shudhti'| AdizabdAdAliga nAGgasaMvAhanAdigrahaNam / atraiva pUrvA? vRhsptiH| 'yastai: sahAsapiNDo'pi prakuryAcchayanAsane' / atra prazabdena kAmato'nuvRttaJca dyotyt| parAzaraH 'samparkAnTuSyate vipro janane maraNe'pi vaa| samparka vinivRttAnAM na pretaM naiva suutkm| kecittu yadi pituH pradhAnagehe sUyate miyate vA tadA bandhuvargo mAtrAdirekarAtreNa zuddhyati janakasvibhiHzuddhayati pRthakasthAne zayanabhojanadevAcanagRhabhinnarahe sUyate mriyate vA tadA nArIjJAtirvakSyamANaM svamazaucaM caret / na pitrAdiriti prisNkhyaavidhiH| tathAca kalpataruH / 'dattA nArauM pitume he pradhAne sUyate ydaa| mriyate vA tadA tasyAH pitA shttibhirdinaiH'| ityetadasat na pitrAdiriti prasatyabhAvana taniSedhAnupapatteH dattAnAM bhartureva hi imbanena paunruktyaaptteshc| apare tu caredityasya kartA tat bandhuvarga: pitA ca pradhAna rahe prasave maraNe khakhajAtyu mAzIca pRthaggaI For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shuddhittvm| ca ekAhAdyazauca yathAyathaM caredityarthaH / gehe pradhAne sUyata ityatrApradhAna ityAkAraprazleSa ityaahustnycintym| saMskAra bhattureva hautyu kA khajAtyuktAzaucamiti vakSyamANairvirodhAt niyata ityanena tu piturga he maraNamAtre mAtApinostrirAtraM bhraataaderaikraatrmiti| ca DAntamiti cUr3ApadaM 'vratacar3a. dijAnAntu pratItiSu yathAkramam' iti vakSyamANAt pratItiparaM hitIyavarSasamAptiparyanta kAlopalakSaNaJca / 'ahastvadattakanyAnAmazauca maraNe smRtm| janahivarSAnmaraNe sadya: zauca. mudaahRtm'| iti kuurmpuraamaukbaakytvaat| ataHparaM prava. dvAnAm aktavAgdAnAvasthAtaH paraM prAptAdhikarUpANAm adhikarUpaM vyanakti vAkpradAne kata iti ubhayata iti vyAkhyA karoti piturvarasya ceti haarltaaprbhRtyH| kecittu ataHparamityAdinA vAgdAnopalakSita kAlAnantaraM trirAtraM vidhIyate / tatkAlaca kanyAvivAhakAla: kanyAvivAhakAlaca upanayanakAlaH patisevA gurauvAsa iti manuvacanena upnyntulykaaltvaabhidhaanaat| so'pi garbhASTamAbde ityaahustccintym| na khalu zUdANAmupanayanamasti navA sarveSAM hijammanAM garbhASTama eva upnynkaalH| na vA vivAhakAlasya vAgdAnakAlatve prmaannmsti| na ca ataHparaM pravaddhAnAmityasya vaiyarthya meba pramANamiti cedAcAryANAmiyaM zailau yat sAmAnye nAbhidhAya tadeva vihaNoti yathA tavaiva ubhayata ityuktvA piturvarasya ceti na vaiyarthya sAmAnyavidhiraspaSTaM saMskriyeta vizeSata iti nyAyAt piturvarasya ceti ubhayapakSopalakSaNaM tathAca manuH / 'strINAmasaMskRtAnAntu vAhAccha chAnti baandhvaaH| yathoto. naiva kAlena zudhAnti hi snaabhyH'| asaMskRtAnAmatapANigrahaNarUpasaMskArANAM vAdhavA bhartasApiNDAkhya heNa For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shdhitttvm| 265 zAnti etacca vAgdAnAt prabhRti vAgdAnavyatirikta na bhartapakSe smbndhaabhaavaat| sanAbhayaH pittpkssiiyspinnddaaH| puruSavayaparyantA iti yaavt| sApiNDAmadhikRtya aprattAnAM tripauruSamiti vaziSThavacanAt / na ca 'aprattAnAM tathA strIyAM sApiNDA sAptapauruSam' iti ratnAkarakRtakUrmapurANavacanAt kandhAnAM tripauruSasApiNDA pratipAdakavacanaM vAgdAnottaraviSayamiti rudradharoktaM yuktaM tasya vacanasyohAhaparatvenaivopapattestripauruSavacanasya vAgdAnottarakalpane pramANAbhAvAt gaurvaacc| yathoktena pUrvArdoktena virAtreNa zuddhayati / ratnAkarAdau zaGkhaH vissnnudhrmottrnyc| 'piTavezmani yA nArI rajaH pshytysNskRtaa| tasyAM mRtAyAM nAzaucaM kadAcidapi graamyti'| pituryAvajjauvamazaucamiti vAcaspatimizrAH / modare vizeSayati kuurmpuraannm| 'AdantAt sodare sadya: AcUr3AdekarAtrakam / ApradAnAcirAnaM syAddazarAtramata: para' iti| na cAtra sodarapadaM kaimutikanyAyAt pitrAdyupa. lakSaNamiti vAcyam / AdipurANe janakastribhirityabhidhAyA. janmanastu cUr3AntamityabhidhAnena piturapi janma prabhRticUr3AparyantaM sadya: zaucAbhidhAnAhAcanike'rthe nyaayaanvtaaraac| dazarAtramiti bhAdisapiNDaparaM 'dattAnAM bhartareva hi' iti smRteH / kecit viSamaziSTabhayAt samAnamudaraM yasmAditi bahubrIhiNA sodarapadaM piTaparamityAhuH tanna piturvarasya itya. nena virodhaat| atha baalaadyshaucm| 'navame dazame mAsi prabalaiH suutimaartaiH| ni:sAryate bANa iva jantuzchidreNa sajvaraH' / iti yAjJavalkayoktaprakRtaprasavakAlanavamamAsAdijAtamRte kuurmpuraaym| 'jAtamAtrasya bAlasya yadi syAnmaraNaM pituH| mAtuna 23-ka For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shhitttvm| sUtakaM tat syAt pitA tvasmRzya eva c| sadyaH zauca sapiNDAnAM karttavya sodarasya c| UDa dazAhAdekAhaM sodaro yadi nirgunnH'| sUtakaM tatsyAdityanena pUrvajAtaM jananAzaucameva piturmAtuzcoyate na tu maraNAzauca mAturaspRzyatvaM pUrva meva simidAnI piturapyuktaM bAla stvantardazAha ityAdivacanAt sadyaH padaM sAkSAtazuddhividhAyakaM na tu maraNena snAnApaneyA. zaucam utpAdya jananAzocanivarttakamityabhidhAyakaM kalpanA. gauravAt 'maraNotpattiyoge tu maraNAt zuddhiriSyate' ityAdi vcnaac| tathAca mitAkSarAyAM vRhanmanuH / 'dazAhAbhyantare bAle prabhaute tasya baandhvaiH| zAvAzauca na kartavya sUtyAzIca vidhiiyte'| bAndhavaiH piTamATabhiH vacanAntaraika. vAkyatvAt bahutvantu vyaktiIdAt dazAhapadaM tattaharNozAzaucAhaparaM sAmAnyataH kUrmapurANe tatsUtakamityutatvAt pAraskareNAntaH mUta kmitybhidhaanaac| yathA ahivarSe prete mAtApitrorazIcame karAtra virAnaM veti zarIramadagdhA bhUmau nikhnnti| antaHsUtake cedotthAnAdAzauca sUtakavaditi / navamamAsAdimRtajAte tu sapiNDAdaunAM dazAhAdijananAzauca garbha yadi vipattiH syAditi mitaakssroksspraaguktH| ekarAnaM trirAtra vetyajAtadanlajAtadantamRtaviSayaM yathA kom| 'ajAtadantamaraNe pitrorekaahmissyte| dantajAte virAna svAda yadi syAtA, nirgunnau'| ajAtadanasamaraNe yadekAhasuno tacchudretaraparaM tasya viraavidhaanaat| yathA vAhAcchukAtItyanuvattI zaGkaH / 'anUr3hAnAntu kanyAnAM tathA vai zUTrajanmanAm' iti| na caitat saguNazUdrasva jAladanta viSayabhiti svAkarAyukta yuktaM zavavacanasya bAlAnAmajAtadantAnAM virAveSa pahiriti mitAkSarAhatakAzyapavacanena bAleca prajAtado For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / 267 ca virA zAvAzaucamiti gotamaratnAkaradhRtavaiSamatavacanena caikmuultvaat| vyatamAha matya sUktaM 'birAcantu bharate SaNmAsonazizo mRte'| evaJca jAtadantazUda eva parizeSAta paJcAhamAhAGgirAH / 'zUdre trivarSAyUne mRte zadhistu paJcabhiH / prata U mate zUdra hAdazAho vidhiiyte| SaDvarSAntamatoto yaH zUdaH saMmriyate ydi| mAsikantu bhavecchaucamityAdi rsbhaassitm| trivarSAhartamAnatIya varSAvAne asamApta. hitoyavarSe ityrthH| SaNmAsAbhyantare zUde mRte bAle nAha viduH| anatIte hivarSe vai mate zuyattu paJcabhiH' iti yama. vcnaikvaakytvaat| yattu 'anUDhabhAryaH zUTastu ssodd'shaahtsraatprm| mRtyu samadhigacchattu mAsaM tasyApi bAndhavAH / zuciM samadhigacchanti nAtra kAryA vicaarnnaa'| iti shngkhvcnm| tadaGgirovacanavirodhAt saguNazUviSayamiti gaudd'aaH| maithilAstu SaDvarSAparyaMDhabhAryatve maasH| anUr3habhAryatve hAdazAhaH / SoDazoparyandabhAryatve'pi mAsa ityAhustava SaDvarSAbhyantare kSatavivAhasya maraNe mAsAzaucasva vasyamANatvena SaDvarSopayUM DhabhAryatve mAsa ityatra Sar3avarSoMparautyasya vaiyrthyaaptteH| evaJca Sar3avarSopayanUdabhAryamaraNe nirguNAnAM smpuurnnaashaucm| SoDazovarSopari sgunnaanaamiti| zUdasya pradhAna saMskAratvena daivAt Sar3avarSAbhyantare'pi pratodAI mAsAzIca vyvdd'iyte| anyathA hivarSIyAyAH zUdapanA maraNe dazarAtramataHparamityuktAvacanAta maasaashaucm| tahoTuH paJcavarSIyasya maraNe hAdazAha iti mahadaiSamyaM syAt / pataeva hivarSottaraSoDazavarSAbhyantaramanUr3habhAyeM mRte hAdazAhamevAzaucam evaM vadatA vAcaspatimizeNApi hivarSopari baDhabhAryamaraNe maasaashaucmnggoktm| kecittu anUDhabhArya: For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 268 Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / vor3habhAvasvarUpa yogyatArahitaH zUdro napuMsaka iti yAvat puMliGgastu chAndasa iti vadanti / na ca Sor3azAdarSAt para mityatrAnUDhabhAyryatva vizeSaNamapi vyarthamiti vAcya' tadvizeSaNena nyAyavarttinAM zUdrANAM Sor3azavarSopari vivAhakAlaH kalpate / tathAhi 'zUdrANAM mAsikaM kAryyaM vapanaM nyAyavarttinAm / vaizya - vacchaucakalpaca dijocchiSTaJca bhojanam' iti manuvacanAnyAyavarttizUdrANAM vaizya vacchau ca kalpacetyatra cakArAddezyadharmAti dezenopanayanaprasaktau tatasthAne brahmapurANena vivAha vidhauyate / yathA vivAhamAtraM saMskAraM zUdro'pi labhate sadA' iti tatropanayanakAlazca 'garbhASTame'STame vAbde brAhmaNasyopanAyanam / rAjJAmekAdaze saike vizAmeke yathA kulam' iti yAjJavalkayokteH / saike ekAdazAha ityanuSaGgAt dvAdazavarSa ityarthaH atra cottarottarakAladarzanAt zUdrasyApyupanayanasthAnAbhiSiktavivAhasya tathaiva yuktatvAt zrataeva yathA kulamityatidezena Sor3azAddatsarAt prAgapi vivAho dRzyate sa tu na prakRSTa iti vizeSaH / pratilomajAtAnAntu 'zaucAzauca prakuvaran zUdravaddarNamaGkarAH / iti AdipurANAda vyavasthA idAnauntana kSatriyANAmapi zUdratvamAha manuH / ' zanakaistu kriyAlopAdimAH catriyajAtayaH / vRSalatvaM gatA loke brAhmaNAdarzanena ca' / zrataeva viSNupurANaM 'mahAnanditaH zUdrA garbhovo'tilubdho mahApadmo nandaH / parazurAma iva aparo'khilakSatriyAntakArI bhavitA tataH prabhRti zUdrA bhUpAlA bhaviSyanti' iti tena mahAnandipayryantaM catriya AsIt / evaJca kriyAlopADeyAnAmapi tathA / evamaMmbaSThAdInAmapi jAtiprasaGgAduktam / zrautthAnAditi utthAnaparyantam / utthAnaJca svakhaAtyuktA zaucAntadina eva 'dazamyAmutthApya brAhmaNAn bhoja For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / 234 yitvA pitA nAma karoti' iti pAraskaravacanAt / na ca dazamyAmitya syopalakSaNaparatve pramANAbhAva iti vAcyaM brAhma. NAnityAdinA taduttaradine vRddhizAisambandhibrAhmaNabhojana. puurvknaamkrnnvidhaanaat| na ca azaucAbhyantara eva nAmakaraNaM 'nAmadheyaM dazamyAntu hAdazyAM vAtha kArayet' iti manuvacanAt harizarmotayuktamiti vAcyam azaucavyapagame nAmadheyamiti viSNu virodhaat| ataeva dazamyAmiti nivRttAzaucaparamiti brahmacArikANDam / etacca saGkareNAzaucahAse tadAnIM nAmakaraNe bodhyam etat parameva digavizivazatAha iti dIpikokta snggcchte| avirvAdazAha: avayaH zailamepArkA ityamarakoSAt pAraskaroyadazamyAmityasyAnupalakSaNatve sUtakaM tat syAt sUtyAzaucamityetayoH saGkocApatteH yatra brAhmaNasya saMpUrNAzaucaM tatra kSatriyAdInAmapi tathaiva yukta. tvaac| etena kSatriyAdInAmapi dazAhamadhya eva vAlaka. maraNe aGgAsmRzya tvayukta mazaucamutthAnAvadhi tadUrdhantu sadyaH shaucm| 'bAlastvantardazAhe tu pretatva yadi gcchti| sadya eva vizuddhiH syAnAzaucaM naiva suutkm| iti zasotanayenosthAnaJca dazamadina iti nirasta tasmAdetacchavavacanaM mAtApiTavyatiriktAnAM sapiNDAnAM sadyaH zaucavidhAyakam antardazAhapada tru svaskhajAtyatAzaucAhaparam / evaJca sUtakaM tatsyAdityabhidhAnAt tatra bAlasya zRgAlAdihatatve'pi maraNanimitta ko vizeSaH / yaccAntaHsUtaka ilyubhayorapi kanyAputrayoH sUtakamadhye maraNe mAtApicordazAhaparyantamevAzaucamiti saJcintyam ahivarSa prete ityanena pusa: prkRttvaat| na ca nimittavizeSaNatvAt pustvasavivakSitamiti vAyaM tathAle ahivarSIyakanyAmaraNe'pyekarAtraM trirAtra veti syaat| na ca For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 270 shuddhitttvm| zarIramadagdhA nikhanantIti zarIrapratipatteH strIpu sAdhAraNatvena striyA api prakkatatvamastIti vAcya pAraskaraNa puruSasya zarIrapratipattyAdikamabhidhAya strINAce tyuktm| tadanantaramamattAnAmiti sUtrAntareNa kanyAnAM yathAyogyamatidizyate ataH zarIratipatti piNDodakAdaunAmananya prakAratvAt puva. deva azaucasya tu vacanAntareNa kanyAnAM pRthavidhAnAt na tathAlamiti ataeva sarvairnibandhabhiH prakaraNabhedena styazauca. miti nidizyate ataeva AdipurANe / janakastribhirityanantarameva prAjanmanastu car3AntamityabhidhAnena piturapi sadyaH zaucamukta tamAdantaHsUtaka ityAdi pumAtraviSayakaM na kanyA. viSaya km| kUrmapurANam 'pAdantajananAt sadya Acar3AdekarAtra kam / virAJcopanayanAt sapiNDAnAmudAhRtam / sapiNDAnAM nigunnaanaam| 'athoDa dantajananAt sapiNDAnAmazI cakam / ekAhaM nirguNAnAntu caur3AdUca virAtrakA' iti tcaivotoH| prAdantajananAditi tu vipraviSayaM zUdasya virAva vidhAnAt / dantajananAdikaJca dantajanmacUr3opanayana kaaloplkssnnm| anyathA daivAda jAtadantasya prathame'bda cUr3AkaraNamiti vacanAt kulAcArAca navame mAsi kRtacUr3asya maraNo'nadhyavamAyApatteH kimajAtadantatvena sadyaH kiMvA kata. car3allena cirAyamiti ataeva brahmapurANauyaSaDbhirmAsairgate. cahirivana tathA vyAkhyAtam / garmopaniSadi dantajanma maptame sAsautyakta teja SaNmAmAvadhi sadya: zauca cUr3AyAmapi 'vipre. nyUne vibhirvamate zuddhistu naizi kii| nivRttacUr3ake vipre virAtrAcchuddhiriSyate' ityaanggirovcnaikvaakytvaat| vibhivariti tribhirvarSe rupalakSitAhartamAna DhatIyavarSAnyUne una vivArSika ityarthaH evaM zUdra trivarSAyUne ityapi bodhyam eka For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shucitttvm| 271 supanayanakAlo'pi garbhASTamAbda ev| AdipurANe anupanauto viprastvityabhidhAya 'niyate yatra tatra syAdazauca vAhameva hi| hijanmanAmayaM kAlastrayANAntu Sar3Abdikam' ityu taakhaat| Sar3abdapadazca mAsatrayAdhikaSar3abdaparaM 'garbhASTame'STame vAbde brAhmaNasyopanAyanam' iti yAjJavalkavAditi hAralatA / yattu 'vratacUr3addijAnAntu pratautiSu yathAkramam / dazAha vAha ekAhai: zAntyapi hi nirgunnaaH'| iti jAvAlivacanaM tat pratItiSvitya bhidhAnAt paJcamAbdopanItasya prathamAbdakatacUr3asya SaNmAsAbhyantarajAtadantasya maraNe dazAhAdibhiH zuddhiparam etat brAhmaNaviSayaM kSatriyAdaunAmapi tathAzaucahatiH klpaate| anyathA brAhmaNasya dantAdipratItAvazaucAdhikyamanyasya na tatheti vaiSamyaM syAt tena zUdrasya SaNmAsAbhyantare dantotpattI maraNe paJcAhaH hivarSAbhyantare katacUr3asya hAdazAhaH upanayanavat pradhAnasaMskAratvena daivAt kRtIhAhe'pi mAso vyavayite / anyathA yatra dvivarSIyAyA: zUdrapatnayA maraNa mAsAzIca tahoTuH paJcAbdoyasya maraNe hAdazAhAzIce vaiSamyApatteH / ataeva hivarSottaraM Sor3azavarSAbhyantare'nUr3habhAryazUne mRte hAdazAhamevAzaucamiti vadatA vAcaspatimithe. NApi hivarSopari Ur3habhAryamaraNe mAsAzaucamaGgau katamiti / evaJca prathamAbdakataca DamaraNaviSaye manuH / 'janahivArSika pretaM nidadhyurbAndhavA vhiH| alaMkRtya zucau bhUmAvasthi snycynaadRte| nAsya kAryo'gnisaMskAro nApi kaaryodkkriyaa| araNye kASThavat kSiptA kSipeyustrahameva hi'| akRtaca r3e'pi sa eva 'nRNAmakRtaca.r3AnAmazudi ziko smRtaa| nivRtta ca r3akAnAntu viraatraacchuhirissyte'| etat parAInonahivA. rSikamiti vacanasya viSayo drshitH| yattu paiThInasivacana. For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 271 zuddhitattvam / makkataca DAnAM virAtramiti tahivarSAdyuparyakataca r3AnA mantavya mitaakssraapyedm| etena anadivArSikasyAdAhe'pi virAtravidhAnAt snehAhAhAdAhakatatrirAtraikarAtrasya vyavasthA maithiloktA heyaa| hAralatAprabhRtibhistu nirguNAtyantanigu: NAbhyAM vyavasthA kteti| atha mgunnaadyshaucm| nanu bAlAdInAM sadyaH prabhRtya. zauca shrvnnaat| 'sadyaH zauca tthaikaahcturhstthaa| Sar3adazahAdazAhAca pakSomAsastathaiva c| maraNAntaM tathAcAnya. dRzapakSAstu sUtake' iti dakSavacanamapi yathAyogyaM tatparamastu na tu atyantasaguNAdiparaM caturahazca caturmAsagarbhasrAvaviSayaH / Sar3ahaH hivrssaaduttrkaaliinopnynpraakkaaliinksstriybaalkvissyH| 'yatra virAtraM viprANAmazauca sNprdRshyte| tatra zUdra hAdazAhaH SasvakSatra vaizyayoH' / iti hAralatAta. vacanAditi cenna 'upanyAsakrameNaiva vkssyaamyhmshesstH| granthAthato vijAnAti vedamaGgaiH smnvitm| sakalpa' sarahasyacca kriyAvAMzcenna sUtakam' ityAdivacanairdakSeNeva saguNanirguNabhedena dttvissytvaat| ataeva vAcaspatimizeNa guNahAnyA Sar3a. hAdivyavasthoktA anyajjananamaraNAni maraNAntaM dazamamiti rtnaakrH| tathAca kuurmpuraannm| 'kriyAhInasya mUrkhasya mahArogiNa eva c| yatheSTAcaraNasyAhumaraNAntamazauca kam' / mUkhasya gAyatrIrahitasya sArthagAyatrIrahitasyeti rudradharaH / maraNAntaM yaavjjiivm| kecitta dakSavacane saguNAnAM dazA. hAdisamabhinyAhArAt sadyaH prabhRtibhiH sarvAzaucanivRttiH na tu homAdhyApanamAnArthatyAhustaccintya jAvAlAdivacanavirodhAt / tathAca jAvAlaH 'ubhayatra dazAhAni sapiNDAnAmazaucakam / sAnopasparzanAbhyAsAdagnihotrArthamarhati' / ubha For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zaGkitattvam / 273 yatra mRtyujanmanoH atra sAgnInAmeva dazAhAzauca pratIyate / snAnAcamanAbhyAsAdekAhAdyuttaramagnihotrArhatA ca / zranyathA niragnisAgniviSayatvena vAkyabhedAgauravaM syAt / saMvarttaH 'homaca tatra karttavyaH zuSkAnnenaiva vA phalaiH / paJcayajJavidhAnaJca na kuryyAnmRtyujanmanoH / dazAhAt tu paraM samyagvi pro'dhIyata dharmavit' / ataeva yeSAmazaucAbhyantare homasteSAmeva dazAhottaraM paJcayajJAdi pratIyate / gotamaH / 'zrutvA coI' dazamyAH pakSiNIm' iti asya caturahapaJcAhAzaucisaguNaviSayakatayA taireva vyavasthApitatvena dazamyA UI mityanupapatta eH / 'AzacyaM dazarAtrantu sarvatrApyapare vidu:' iti devalavacanena saguNaviSayakatvAnna kSatriyAdaunAM sarvAzaucanivRttiH / ' cakre dvAdazikaM zrAddhaM trayodazikameva ca' / iti vacyamANavacanena rAmAdivivAhaprastAve / traunagnIMstaM parikramya tA uduhu baMdhUH pRthagityAdikANDIta mAgnitvena saguNasya bharatasya dvAdazAdhikAdi zrAddhakarttatvapratIteH / zUdrasyApi sevakAntarAbhAve brAhmaNasevArthameva dazAhottaraM zuddhiH / 'mAsenaiva tu zuddhiH syAt sUtake mRtake'thavA' ityaGgiro vacane evakArazruteH sarvAzocanivRttistu mAsenaiva tasmAt saguNAnAM tattatkarmaNye vA zaucasaGkoca sarvAzaucanivRttistu dazAhAdyUI miti hAralatAmitAcarAratnAkarAyukta sAdhIyaH / vastutastu hemAdriparAzaraSTatAdityapurANena vRttAdinimittazaucasaGkocazca kalau nirastaH / ' kanyAnAmasavarNAnAM vivAhazca dvijAtibhiH' / tathA 'vRttasvAdhyAyasApekSamaghasaGkocanaM tathA / prAyazcittavidhAnaJca viprANAM maraNAntikam / saMsargadoSaH pApe madhuparke pazobaMdhaH / dattaurasetareSAntu putratvena parigrahaH / zUdreSu dAsagopAlakulamitrAIsauriNAm / bhojyAnratA gRhasthasya tIrthasevAti For Private and Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 274 zucitazvam / / dUrataH' tathA 'brAhmaNAdiSu zUdrasya paktAdikriyApi ca / vRhAdimaraNantathA' ityAdInyabhidhAya bhRgvagnimaraNacaiva * etAni lokaguptyarthaM kalerAdI mahAtmabhiH / nivarttitAni karmANi vyavasthApUrvakaM budhaiH / evaJcAtra kalAvayavarSAvivAhaniSedhAt sarvavarNasatripAtAzaucaM nAbhihitam / paciNI tu hardaya sahitA rAtrideva 'hAvAvekarAvica pakSiNItyabhidhIyate / iti bhaTTanArAyaNadhRtavacanAt / pacatulyau tu divasau pArzvayostu iti pakSigaurAniriti saralApi yatra ratna pUrvadinamAdAya pakSiNauvyavahAraH / ' rAtrAveva samutpatre mRte rajasi suutke| pUrvameva dinaM grAhyaM yAvatraivodito raviH' iti vAcaspatimizradhRtaparAzaravacanAt / etena dinadayasahitA rAtriH rAtriddayasahitaJca dinamavizeSAt pakSiNauti nirastaM dinaviziSyatve strIliGgAnupapattiH syAt / / atha videzasthAzaucam / gotamaH / 'zrutvA coI dazamyAca pakSiNIm' iti / 'pratikrAnte dazAhe tu trirAtramazucirbhavet' / ityAdau vakhajAtyuktapUrNAzauccAnantaramevAtikAntAzauca pratIyate na tu bAlAdikhaNDAzaucAnantaraM 'bAle dezAntarasthe tu pRthakpiNDe ca saMsthite / savAsA jalamApnutya sadya eva vizuddhaprati' iti manuvacanAt zrataeva zaGkhena 'maraNAdeva katrttavyaM saMyogo yasya nAgninA / dAhAdUI mazauca syAda yasya vaitAniko vidhiH' ityato vizeSavacanAbhAve maraNakAlAbadhyazauca sAmAnyata uktam anyathA pUrNAzaucazeSadine tanmaraNazravaNe jJAtInAmekAha: dauhitrAdInAM vAhAdiriti vaiSamya N syAt / tathAca mitAcarAyAM vyAghrapAda: 'tu vayasi sarveSAmatikrAnte tathaiva ca / upanIte tu viSamaM tamibAtikAlajam' / vayasi upanayanakAlAt pUrvasmin kAle 1 For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shkssittvm| 275 sarveSAM varNAnAM virAnAzauca tulya miti dAkSiNAtyadezavyava. sthitm| anyadeze tu kUrmapurANAdinA tattatkAle tattaharNAmAmazaucavizeSa uktH| tathAca marauciH 'yeSu sthAneSu yacchauca dharmAcArazca yaadRshH| tatra tatrAvamanyeta dharmasta traiva taadRshH'| videzagatAnAntu pitrAdyAcAra eva yenAsya pitarau yAtA yena yAtA pitaamhaaH| tena yAyAt satAM mArga tena gacchanna duthti'| iti mnuvcnaat| atikrAnte yat trirAtraM tadapi tulym| tathAca zaGkhaH / 'pratIte sUtake khe khe trirAtra' syaadshauckm| saMvatsaravyatIte tu sadyaH shaucvidhiiyte'| kaumeM 'tadhaiva maraNa nAnamUddha saMvatsarAda ydi'| jananAzIce'pi devalaH / 'nAzauca' prasavasyAsti vyatIteSu dineSvapi' / putrajanmanyatautAzaucakAle pituH snAnamAha manu: 'nirdazaM jAtimaraNaM zulbA putrasya janma ca / savAsA jalamApnu tya zaddho bhavati maanv.'| maraNe snAnAdi. nAGgaspRzyatvanivRttirUpA zuddhiH na tu sarvAzaucanivRttiH birAdevidhAnAt putrajanane tu sarvAzaucanittiH sngkocaabhaavaat| upanaute viti upanayanakAlAnantarantu dazAhahAdazAhAdirUpeNa viSamaM svaskhajAtyuktAzaucamityarthaH / tasmibevopanautoparama eva atikAlajamiti pratikrAntakAlAzauca na tu baalaadyshaucaatikrme'pi| zrutvA coI dazamyA: pakSiNImityatra dazamyA UI miti zruteH prAcAM maithilAnAM caturmAsopari arvAcAca SaNmAsopari yat pakSiNyazaucAbhi. dhAnaM tddeym| kintu hAralato saguNaviSayameveti yuktam / atra vizAradacaraNAH 'pratItAzauca ekAhaM khaNDAzauci sate. shrutau| saMpUrNAzauSi maraNe zrutI jeyaM virAtrakam' iti vAyupurANavacanaM yadi samUlaM tadA khaNDAzauci pitari pate For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 276 zucitattvam / jJeyamiti / yattu 'mAsattraye trirAtraM syAt SaNmAse pakSiyo tathA / zrahastu navamAdarvAgUI khAnena zudhyati iti mitA carAyAM vRhanmanuvaziSThavacanAdyavasthiteti taddAciNAtyAnAm / devalaH 'azaucAhaHSvatIteSu bandhuzcet zrUyate mRtaH / tatra trirAtramAzucyaM bhavet saMvatsarAntare / Urddha saMvatsarAdAdyAddandhuzcet zrUyate mRtaH / tAvadekAhamevAtra tacca sanyAsinAM na tu' / bandhuratra mAtA pitA bharttA ca / yattu mitAcarAyAM 'pitarau cenmRtau syAtAM dUrastho'pi hi putrakaH / zrutvA tahinamArabhya dazAhaM sUtako bhavet' iti paiThInasyaktaM ttklinggaudraadideshvyvsthitm| teSAM tathAcaraNAt / tathAca vAmanapurANaM 'dezAnuziSTaM kuladharmamagraMtra svagotradharmaM na hi saMtyajecca' / evamanyAni taddhRtavacanAni dezavizeSaviSayatayA vyavastheyAni / atha sapiNDAdyazaucam / bRhaspatiH / ' dazAhena sapi - baDAstu zAnti pretasUtake / trirAtreNa sakulyAstu snAtvA zAnti gotrajAH / pretastake maraNajananayoH sapiNDAH saptama puruSAvadhayaH kanyAyAstu tRtIyapuruSAvadhayaH sakulyA dazamapuruSAvadhayaH eSa vizeSaH sapiNDAdivicAra sphuTobhaviyyati / gotrajAH nivRtta samAnodakabhAvA: dazAheneti vipra paraM tathAca manuH / 'Dimo dazAhena dvAdazAhena bhUmipaH / vaizyaH paJcadazAhena zUdro mAsena zuyati' / zraGgirAH 'dazame - 'hani zUdrasya kAryyaM saMsparzanaM budheH / mAsenaiva tu zabdiH syAt sUtake mRtake'pi vA / atra varjyAvaye jAvAli: / 'sandhyAM paJcamahAyajJAn naityikaM smRtikarma ca / tanmadhye hApayetteSAM dazAhAnte punaH kriyA' / tanmadhye azaucamadhye hApayet tyajet / naityikaM smRtikarmabaidhanAnAdi / atra ca muhUrtta - For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shhittvm| madhyaprayato na syAditi Apastamba vacanAdaspRzya sparzanAdau zaucasya svakRtisAdhyatvAt tadarthaM naimittikaM snAnAdikartavyaM mUtrapuroSotsAdinimittAzauce prakSAlanAdivat evaM bhojanAzritatvAt prANAhutyAdi c| evaJca karmAbhyantare cAprAyatye zaucasampAdakatvena nAnAdikaM naimittikAGgatvAna vyavadhAyakam ataeva pUrvakatAnAM na punaH karaNam / ataevA. cAra ratnAkare jaavaalH| 'karmamadhye tu yaH kazcidyadi.syAdazaci. nrH| snAtvA karma punaH kuryAdanyathA viphalaM bhavet' iti / yajJapArve'pi 'smArtakarmaparityAgo rAhoranyatra suutke'| zaGkhaH dAnaM pratigraho homa: svAdhyAya: piTakarma ca / pretapiNDa kriyAvarja sUtake vinivrtte| nAzacirdevapilTa RSinAmAni ca na kautayet' iti vacanaM viSNa naamaatiriktprm| 'na dezaniyamastatra na kaalniymstthaa| nocchiSTAdau niSedho'sti viSNornAmani lubdhaka' iti vacanAt / abhivAdayedityanuvRttau . shvlikhitau| 'nAzucirna japan daivapiTakAyaM kurvaniti' ApastambaH aprayatazca na pratyabhivAdayediti / namaskAramAha smRti: 'sarve cApi namaskuryaH sarvAvasthAca srvdaa'| iti raaghvbhtttttnaardvcnm| atha sUtikinaH pUjAM vakSyAmyAgamacoditAm / mrAtvA nityaJca nirvayaM mAnasyAkriyayA tu vai| vAhyapUjAkrameNaiva dhyAnayomena puujyet| yadA kAmI na cet kAmI nityaM pUrvavadAcaret / nityazcAzucikarttavyaM prettrpnnaadi| mantramuktAvalyAM 'japodevArcanavidhiH kAryo daukSAnvitairnaraiH / nAsti pApaM yatasteSAM sUtakaM vA yatAtmanAma' ataeva manvagrahaNadine tathAvidhA pratijJA rAghavabhaTTe na likhitaa| yathA 'varaM prANaparityAgakedanaM ziraso'pi vaa| na vanabhyartha bhucauta bhagavantaM 24-ka. For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 200 shkssitttvm| trilocanam' iti 'apUjite zive bhuktA prAsAdASTazataM japet prajJAnAdIdRzaM jJAnaM jJAnAt vidyAJcaturguNam' anytraadhokssjmityaacuuhet| matsye bhagavantamityatra kezava kauzikaumiti yattu nRsiMhakalpe sadA mantra japedityuttA 'yadi syAda zucistatra smarenmantraM na tuuccret| mano hi sarvajantanAM sarvadaiva zuci smRtam' iti tanmatrapurISotsargAdyazaucaparaM tava raamaarcncndrikaatmhaarnnvtntraantre'pi| 'azucirvA zucirvApi gacchastiSThan svptrpi| manvaikazaraNovihAn manasaiva sadAbhyaset' mriiciH| 'lavaNe madhumAMse ca puSpamUlaphaleSu ca / zAkakASThamaNeSvapsa dadhisarpi:paya:su c| tailoSadhyajine caiva pakkApakke svayaM grhe| paNyeSu caiva sarvaSu nAzauca mRtstke'| pakvaM zuSkAnaM zaknu lAjAdi apakkaM taNDalAdi tat vayaM gRhyamANaM na dossaay| paNyeSu ceti pRthagabhidhAnAtteSu azaucinA dattepvapi na doSaH / baudhAyana: mAnasamapyaciriti mAname'pi jananamaraNayoranadhyAyaH / mitAkSarAyAmaGgirAH 'ati. krAnte dazAhe tu pazcAjjAnAti ceda grho| virAvaM sUtakaM tasya na ca dravyeSu khicit'| kUrmapUrANe 'mAtAmahAnAM 'maraNe trirAtraM syaadshauckm| ekodakAnAM maraNe sUtakaM caitadeva hi| pakSiNIgenisambandhe bAndhaveSu tathaiva c| ekarAtraM sasuddiSTaM gurau sbrhmcaarinni| prete rAjani sa jyotiryasya syAdiSaye sthitiH'| tathA 'parapUrvAsu bhAryAsu putva Su katakeSu c| trirAtraM syAttathAcArya skhabhAyA. khanyagAsu c| prAcArya putce patnayAca ahorAtra mudAhRtam / ekAhaM syAdupAdhyAye svagrAme zrotriyeSu c| virAnamasapiNDeSu svarahe saMsthiteSu c| ekAhaJcApya zuddhaM syAdekarAtraJca ziSyake' ekAhajaikarAvaJcettvahorAtramityarthaH / 'virAnaM khazU For Private and Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shddhitttvm| 274 maraNe khare caitadeva hi| sadyaH zauca samuddiSTaM saMgotre saMsthite sti'| ekodakAnAM samAnodakAnAM yonisambandhe mATakhanIyabhAgineyeSu bAndhaveSu piDhabAndhaveSu tathaiva ceti prAgukta pakSiNItyarthaH anyathA tadupAdAnaM vyartha syAt ataeva 'dantajAte'nujAte ca kRtacar3e ca sNsthite| azuddhA bAndhavAH sarSe sUtakeSu tathocate' iti manuvacane bAndhavAH sarve ityatra sarvazabdAnna sapiNDAnAmevAzauca kintu samAnodakasagotramATabandhupiTabandhuprabhRtInAM grahaNamiti hAralatAvyAkhyAne'pi pittbndhuunaampyshaucmuktm| sambandhavidheke piTabandhUnAmapyazaucamuktaJca snggcchte| piTabAndhavAH pituH pituH svasaHputrAH piturmAtuH svasuH sutAH piturmAtula putvAzca vijeyA: pittbaandhvaaH'| anujAta iti dantajAtasya prAnirdezAdRkSavacchAstra vyavahAra iti nyAyena jAtadantAdanu pazcAjjAto jAtadanta ityarthaH / katacar3eti cakArAt katopanayane ceti saMsthite mRte| atra mRtasya tattat karmabhedopAdAnamazaucabhedAya sa ca prAgeva vivRtH| mATabAndhaveSu tu ekarAtraM tathAca jAvAliH samAnodakAnAM vAhaM mobajAnAmahaH smRtam / mAlabandhau gurI mitre maNDalAdhipatI tthaa'| mAdabAndhavAca 'mAturmAtuH khamaH pucA mAtuH pituH svamuH sutaaH| mAturmAtulaputvAzca vitre yA mAnavAndhavAH' gotrajA ekagrAmavAsitvena vizeSasoyAH tanmaraNe'tyantanirguNAnAmekAhaH anyeSAntu sadyaH prAgukta kuurmpuraannaat| maNDalAdhipatizca yasya maNDale nivAsarUpeNa sthitiH kriyte| katakeSu ca iti cakArAt kSetrajAdiSu tathAca nirAvAnuvRttau viSNuH / anaurasesu putleSu jAteSu ca mRteSu ca / parapUrvAsu bhAryAsu prasUtAsu mRtAsu ca' iti| piTamaraNe'pi teSAM nirAnamAha brahmapurANaM dattakAca For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 280 shktitvm| khayaM dattaH katrimaH krota eva c| apavihAca ye pucA bharaNIyAH sadaiva te| bhivagotrAH pRthapiNDAH pRthagvaMzakarA: smRtaaH| sUtake mRtake caiva vAhAzaucasya bhaaginH'| etacca kalau dattakamAtraviSayam anyeSAM prAgutAdityapurANana krnnnissedhaat| svabhAyAvanyagAsu ca sajAtIyotkRSTajAtIyapuruSAntarasaMgrahItAsu / apakaSTajAtigamane ptittvenaashaucaabhaavaat| asapiNDeSu bhinna kulajeSu zrotriyarUpeSu mATasvamAdiSu ca khagrahamRteSu triraatrm| tathAca pracetA: 'mATakhasamAtulayoH zvazrUzva shryogNge| Rtviji coparate ca trirAtramiti shissyke| ekAhazca ekarAvaJceti ahorAtramityarthaH / zvazrUzvazurayostu svagrahabhinbe'pi sannidhimaraNamAtreNa triraatr| 'zrotriyetUpasampanne virAtramazucirbhavet' iti manudhacane upasampanna ityatra savihitatvenAzaucavizeSadarzanAdavApi tathA kalpAte anyathA svarahamAnaparatve virAtramasapiNDeSu khagTahe saMsthiteSu cetyanena sambandhimAnaparatvena kUrmapurANIyena virAtra khamaraNe kharecaitadevahautyasya punarutAtvApatteH / zrotriyamAha TevalaH / 'ekA zAkhAM makalyAM vA SaDbhiraGgaradhautya vA / SaTkarmanirato vipraH zrotriyo nAmadharmavit / yattu yama vacanaM 'khazurayobhaginyAJca mAtulAnyAJca maatule| pitroH svasari tahacca pakSiNoM kSapayennizAm' iti mitAkSarAranAkarayohahanmanuvacanaJca / 'mAtule zvazarai mitre gugai gurvaGganAsu ca / prazaucaM pakSiNIM rAtri mRtA mAtAmahI yadi' iti zvazruzvazarayorekagrAmasthitayorasannidhimaraNe pkssinnauvidhaaykm| svagrAme zobiyeSu ca ityatra svagrAmatvenApi vizeSadarzanAdavApi vacanAnAM virodhe 'bahunAmekadharmANAmakasyApi yducyte| sarveSAmeva tat kuyAdekarUpA hi te smRtaa'| iti baudhAyana For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zastitvam / 281 vacanasvarasAttathA klpaate| evaJca khazvazarayoviSNUtamekarAvaM bhivgraammrnnvissykm| yathA prAcAryapatnauputlopAdhyAyamAtulakhazurakhayaMsahAdhyAyiziStheSu ekarAtreNeti prAcAryapatrIputrayormAtuH sApatnanAtaryahorAtraM sodare tu bhinnasthAnamRte'pi pakSiNI evaM haarltaaprbhRtyH| 'khazuye zyAlake sahAthAyini satauthe ziSye vedaikdeshvedaanggaadhyaapye'| manuH 'mAtule pakSiNIM rAtri ziSyaviMgabAndhaveSu c'| atra pakSiNI. vidhAnAhAndhavapadaM svbaandhvprm| svabAndhavAzca sitAkSarAyAm 'AtmamAtuH svasuH putrA AtmamAtu: khasuH sutAH / prAtmamAtulaputrAzca vijJeyA aatmbaandhvaaH'| mATabandho jAvAlinAhavidhAnAdAtmabAndhave tadadhikaM yuktaM rAyamukuTa. prbhRtyo'pyevm| ekarAtramityanuvRttI vissnnuH| 'asapiNDe khavezmani mRte' iti asapiNDe athotriyarUpe 'azrotriye tvahaH kRtvam' iti manuvacanaikavAkyatvAt brahmapurANam 'AdAvekasya dattAyAM kutracit putryohyoH| piturvatra virAtraM syAdekaM tatra spinnddinaam| ekA mAtA iyorvatra pitarau hau ca kutrcit| tayoH syAt mUtakAdaikyaM mRtakAcca prsprm'| prathamamanye nor3hA tenaiva janitapuvAputrasahitaivAnyamizritA pazcAttenApi janitaputrA tayoH puttrayoryathAsambhavaM prsvmrnnyotiauyputrpitustriraatrm| evaMvidhe ca viSaye yatra parastrI putrajanakasya virAtna tatra ttspinnddaanaamekraatrm| tathAvidhaputrayoH parasparaM prsvmrnnyomaattjaatyuttaashaucm| atra vizeSayati naardH| 'jAtA ye tvaniyuktAyAmekena bhubhistthaa| arikthamAjAste sarva vaujinAmeva te sutaaH| dAste vaujine piNDaM mAtA cet zulkato htaa| azulkopahatAyAntu piNDadA voDhureva te'| For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 shuddhittvm| arikthabhAjaH kSetriNAmityarthaH evakAreNa hipiTakatvaM nira. stm| tadetacchulkataH strosaMgrahe boddhavyaM zulkAbhAve kSetriNa eva piNDadA iti shraaddhvivekH| vastutastu prAgutAditya. purANavacanAt kalau kSetrajaputra karaNaniSedhAt sa ca putro vaujinAmeva idAnI vyavahAro'pi tthaa| 'jAtApi dAsyAM zUdreNa kAmato'zaharo bhvet| mRte pitari kuryyasta bhraatrsvbhaaginm| iti yAjJavalkAdarzanAcchadrANAmeva tathAvidhAcAro nAnyeSAM varNAnAmiti ataeva prAguktabrahmapurANa. vacanamapyetatparam / yatta 'anya pUrvA rahe yasya bhAyA syAttasya nityshH| azocaM sarvakAryeSu dehe bhavati srvdaa| dAnaM pratigrahaM snAnaM maveM tasya tathA bhavet' iti brahmapurANavacanAnantaraM tadgraha ityupAdAnAt samastaraha kAryakAriNI yasyetyarthaH / iti hAralatAdattaviSayam / atra pratigrahazravaNAdabrAhmaNabhAnaparaM yasyeti vipravizeSaNatve'pyupapadyate / tathAca zaGkhaH 'honavarNA tu yA nArau pramAdAt prasavaM vrajet / prasave maraNe tajjamazauca nopshaamyti'| haunavarNAtra zUdrA pramAdAt pariNayaM vinA kRtsNgrhaat| tena yadyapariNItA zUdrottamavarNAdapatyamutyAdayati tadA tasyAH prasavamaraNajamazaucaM tahajanaka sya yAvajjauvaM bhavatItyartha iti zuddhicintAmaNiH / yattu zaGkhalikhitau 'anya pUrvAsu bhAryAsu katakeSu mRteSu ca / nAnadhyAyo bhavettatra nAzauca nodakakriyA' iti tdpkssttjaativissym| mitAkSarAyAM vRddha yaajnyvlkaaH| saMsthite pakSiNI rAtri dauhitre bhaginI sute / saMskRte tu virAtra syAditi dharmo vyvsthitH| pitroruparame strINAmUr3hAnAntu kathaM bhvet| trirAtreNaiva zuddhiH syAdityAha bhagavAnmanuH / saMsthate khayaM dAhAdinA sNskRte| tathAca. paiThaunasi: asa For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shktitvm| 283 mbandhino hijAn dahitvA vahitvA sadyaH zauca sambandhe tu virAtramiti Ur3hakanyAnAntu dAhAdikaM vinApi anyathA tahoDharazaucaM na tasyA iti mahadvaiSamyaM syaat| tatrAyaM 'vizeSa: dAnadhyAyane varjayeran dazAhaM sapiNDeSu gurau vA sapiNDe virAvamitarAcAryeSu' iti AkhalAyanavacane dazAhA. zaucamupakramya trirAvidhAnAd yAdRgvayasi yAdRmaraNe sapiNDAnAM dazAhaM tAdRgvayasi tAdRmaraNe AcAryyAdInAM virAnAdi anyathA mAtule pakSiNI rAtrimiti manuvacane nAjAtadantamAtulamaraNe'pi bhAgineyasya pakSiNI syAt tatsapiNDAnAM sadyaHzaucamAdantajananAt sadya ityAdi neti mahavaiSamyaM syAt atrAnar3hakanyAyAH pitrAdimaraNe saMpUrNAzauca kAryamiti rAyamukuTaprabhRtayaH tatra 'aputrasya ca yA putrI saiva piNDa pradA bhavet / tasya piNDAn dazaitAn vai ekAhenaiva nirvpet| iti vacanena yAvadazauca piNDAn dadyAditi vacanayorekavAkyatayA ekAho yuktaM ekAhe. dazapiNDa dAnavicAreNa ekaahaashaucaabhyupgmaat| vRddhazAtAtapaH / 'yadA bhojanakAle tu azucirbhavati hijaH / bhUmau ni:kSipya taM grAsa khAtvA vipro vizaddhAti / bhakSayitvA tu taM grAsa aho. rAtreNa shudyti| azitvA sarvamevAba trirAveNa vizuddhayati / atra bhojanagatatAratamyena nAnAdiprAyazcittabhedAbAnAzuci. padaM nAnArdAzaucamAtra param anyathA snAnavidhAnaM vyarthaM syAt maraNaputrajanmajJAnAdeva tatprApteH kintu sapiNDa samAnodakajananAcAryAdimaraNAzauciparamapyavizeSAt ataeva azuciH sUtakAdinetyarthaH iti praayshcittvivekH| ahorAtreNopoSitena evaM trirAtreNa praayshcittprkrnnaat| atha mRtyuvishessaashaucm| kUrmapurANe 'vyApyAdayedathA For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 284 shnikhm| mAnaM svayaM yo'gnya dkaadibhiH| vihitaM tasya nAzaucaM nAmni pyudkaadikm| patha kathita pramAdena biyate. 'gnivissaadibhiH| tasyAzauca vidhAtavya kAryaJcApya dakA. dikm'| AtmAnaM svadehaM svayamityupAdAnAt evaJcAbaidhabuddhipUrvakAtmaghAtino'zauce payaMdaste taditarasyAzaucaprAptau yat punarabhihitamatha kazcit pramAdenetyAdinA tadagnyAdibhiH pramAdamaraNe satyazaucavizeSajJApanArthaM tacca kAzyapoktaM virA. trm| agniviSAdibhirityAdipadaM rogavyatirikta hetuparam / kAzyapaH 'anazanamRtAnAmanihatAnAmagnijalapraviSTAnAM bhRgusaMgrAmadezAntaramRtAnAM jAtadantAnAM garmANAM viraatrmiti'| anazanamRtAnAM zAstrAnumatyApi tatra phalyA. nyAha dAnaratnAkare nrsiNhpuraannm| 'jalapravezo cAnanda pramodaM vhnimaahsii| bhRguprapAtI saukhyantu raNe caivaatinirmlm| anazanamRto yaH syAt sa gacchettu tripiSTapam' / AnandAdayastu svargavizeSAH / 'ekaviMzatyamI vargAnirmitA. merumUI ni' itya pakramyAbhidhAnAt tIrtha kANDa kalpatarau Adi. tya purANaJca 'kIdRzaistu tapo dAnaH purI pazyanti mAnavAH' / bhAnuruvAca / 'rAjyArthaM nihatA ye ca rAjAno dharmatatparAH / agnividyuddhatA ye ca siMhavyAghrahatAzca ye| prApnuvanti ca te sarve puromairAvatI shbhaam| sAkSAddhi bhagavAnagnirnAgasya vasate mukhe| siMhavyAghragajendrANAM viSNu reva vyavasthitaH / vidyudagnihatA ye ca siMhavyAvahatAca ye| nAgaizcaiva hatA ye ca te narAH punnykrminnH'| etacca pramAdavaidhAnyatarakata. mrnnvissym| kaumeM 'yaH sarvapApayukto'pi puNyatIrtheSu maanvH| niyamena tyajet prANAn mucyate sarvapAtakaiH' / niyamena tattatsaGkalpapUrvakajalapravezAdinA jala pravezAhikantu For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuJcitattvam / 285. kalau zUdrasyaiva / brAhmaNAdInAntu zrAdityapurANena saguNAyazaucaprakaraNoktena niSedhAt / azanimRtAnAM pramAdAt bhRgurucca pradezaH / brahmapurANaM 'pramAdAdapi niHzaGgatvakasmAdvidhicoditaH / zRGgidaMSTrinakhivyAlaviSavidyujjalAdibhiH / cANDAlairathavA caurairnihato vApi kutracit / tasya dAhAdikaM kAryyaM yasmAtra patitastu saH / zRGgidaMSTrinakhivyAlaviSavahnistriyAjalaiH / AdarAt pariharttavyaH kurvan kraur3AM mRtastu yaH / nAgAnAM vipriyaM kurvan dagdhazvApyatha vidyutA / nigTahItaH svayaM rAjJA cauryadoSeNa kutracit / paradArAn ramantaca dveSAttatpatibhirhatAH / asamAnaizca saMkIrNaizvANDAlAdyaizca vigraham / kRtvA tairnihatAstAMstu cANDAlAdaun samAzritAH / gavAgniviSadAzcaiva pASaNDAH krUrabuddhayaH / krodhAt prAyaM viSaM vahni zastramuddandhanaM jalam / girivRkSaprapAtaca ye kurvanti narAdhamAH / kuzilpajIvinazceva sUnAlaGkArakAriNaH / mukhe bhagAca ye kecit klIvaprAyA napuMsakAH / brahma TaNDa hatA ye ca ye ca vai brAhmaNairhatAH / mahApAtakino ye ca patitAste prakIrttitAH 1 patitAnAM na dAhaH syAnnAntyaSTirnAsthisaJcayaH / na cAzrupAta: piNDo vA kAyyeM zrAddhAdikaM kvacit / etAni patitAnAJca yaH karoti vimohitaH / taptakkacchratvayenaiva tasya zuddhirnacAnyathA' / pramAdAdanavadhAnAt / niHzaGkaH daMSTrizRGginakhyAdihiMsrajantusannidhizaGkArahitaH puruSo vidhicodito maraNakarmapreritaH san yadA palAyanAsamarthaH akasmAjjhaTiti zRGgAdibhirnihato bhavati tadA sarvameva dAhAdikaM karttavyama | saMkIrNaiH pratilomasaGkarajAtaiH / asamAnairityanena brAhmaNAdInAmeva na tu cANDAlAdInAmanyonyakalahena / gavya vyAdhijanakamauSadhaM kRtrimaviSamiti For Private and Personal Use Only * Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 296 shhitttvm| kshcit| pASaNDA iti vedavAharaktapaTamauNDAdivratadhA pASaNDaM tadeva teSAmastItyarthaH / artha AditvAdajitipANimauyA: aditi kAlApAH / ataeva 'pASaNDamAzritAstenAH' iti yaajklkaaH| karabuddhayaH nityaM paropakAra eva buddhiyeSAM tannindAyAM mtsypuraannm| 'viSAgnisarpazastrebhyo na sathA jAyate bhym| akAraNajagaI rikhalebhyo jAyate tthaa'| kuzilpajIvinaH sajjAtIyA eva cavsthAdipAtranirmAtAraH / sUnAlaGkArakAriNa: manuSyabadhasthAnAdhikAriNaH / mukhe bhagA: kaNThadezotyababhagA: utkalaTeze tAdRzarogayuktatvena prasiddhAH lauvaprAyA naema kA iti caturdazaprakArA: napusakA nAgdolA: atra kecit puruSakarmakaraNa samarthAstu lauvaprAyAH / brahmadaNDa. hatAH brAhmaNaviSayAparAdhakaraNAniHsRtA ityaniruddhabhaTTAH / ye ca vai brAhmaNairhatA: tanmanyUtpAdanAdabhicAraNe zApena vA zastrAdinA vA iti prAyazcittavivekoktam / ava vipratira. skArAdi phalaparipAkakAlamAha praashrH| 'kate tatkAlika pApaM betAyAM dshbhidinaiH| hApare caikamAsena kalau saMvatsareNa tu'| taditara eva marIci: 'viSazastrazvApadAhi tiryag. braahmnnghaatinaam| caturdazyAM kriyA kAryA anyeSAntu vighitaa'| saMgrAme vizeSamAha agnipurANaM 'daMSTribhiH zRtibhi ghi hatA mle ccaizca tskraiH| ye svAmyartha hatA yAnti gajan svarga na sNshyH'| tathA 'sarveSAmeva varNAnAM kSatriyastha vize. sstH'| viSNudharmottaraJca 'svamyarthe brAhmaNArthe vA mitrakAye ca ye htaaH| gograhe nihatA ye ca te narA: svargagAminaH' / tasamAcANDAlAdyaizca vigrahamiti yaduktaM tat krIr3AparaM bhvissypuraannoymdhytntrsssstthaadhyaaye| 'zRNu kuSThagaNaM vipra uttaro. carato gurum| bicarcikA tu ducarmA carcarauya sastRtIyakaH / For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zucitattvam / vikarcurvraNatAmrau ca kRSNazvete tathASTakam / eSAM madhye tu yaH kuSThau garhitaH sarvakarmasu / vraNavat sarvagAtreSu gaNDe bhAle tathAnasi / tathA 'mRte ca prothayettorthe athavA taramUlake / na piNDaM modakaM kuyyAtra ca dAhakriyAJcaret / SaNmAsauyasvaumAsauyo mRtaH kuSThau kadAcana / yadi snehAcareddAhaM yaticAndrAyaNaM caret / yaticAndrAyaNAzaktau pAdona dhenucatuSTayaM deyam / atipAtakazeSaphalatvAdapyevaM yuktaM yathA viSNuH 'atha narakAnubhRtaduHkhAnAM tiryaktvamuttIrNAnAM mAnuSye lakSaNAni bhavanti kuSThayatipAtakI brahmahA yakSmI surApaH zyAvadantakaH / suvarNahArI kunakhau gurutalpago duzcarmA ityAdi zyAvadantakaH svabhAvakRSNA dantakaH pradhAnadantaddayamadhyavartti kSudradantaH / pradhAnadantopari dantAntaramiti kecit / kunakho macitakhaH zvarmA svabhAvataH anAvRta meduH / ataeva mahArogiNI yAvajjIvamazaucamAha kuurmpuraannm| 'kriyAhInasya mUrkhasya mahArogiNa eva ca / yatheSTAcaraNasyAhurmaraNAntamazaucakama' kriyAhInasya nityanaimittikakriyAnanuSThAyinaH / mUrkhasya gAyatrI rahitasya sArthagAyatraurahitasyeti rudradharaH / mahArogiNaH pAparogASTakAnyatamarogavataH / te ca unmAdastvagdoSo rAjayakSmAzvAso madhumeho bhagandaraH / udaro'zmarau ityaSTau pAparogA nAradoktAH yatheSTAcaraNasya dyUtavezyAdyAsatasya / evaJca bhaviSyapurANoktaM yaticAndrAyaNaprAyazcittam akRtaprAyazcittAnAM kuSThaprAdInAM dAhe boddhavyam anyathaiSAM prAyazcittopadezo viphalaH syAda yathA viSNu: 'kunakhI zyAvadantazca dvAdazarAtraM kRcchra' caritvodareyAtAm taddantanakhau' iti atra dvAdazarAtraM parAkarUpaM tatra paJcadhenavaH na tu prAjApatyaM taddAha karttaryaticAndrAyaNena viSamaziSTatvAt tatra bahUnAmeka For Private and Personal Use Only 280 5 Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 288 zuJcitattvam / dharmANAmiti vacanAdAkAzitatvAt kuSThayAdInAmapi prAyazcittam ataeva prAyazcittaviveke pyuktamevaM duzcarmAdiSu api Uhyamiti mahApAtakAdatipAtakasya gurutvAt taccheSe'pi prAyazcittaM dviguNam / karmavipAke zAtAtapaH / 'mahApAtakarja cihna saptajanmasu jaayte| bAdhate vyAdhirUpeNa tasya kacchA. dibhiH shmH| kuSThaJca rAjayakSmA ca pramaho grahaNI tthaa'| atra kuSThapadamalpakuSThaparamiti pUrveNa avirodhaH / evaJca 'UnekAdazavarSasya paJcavarSAdhikasya ca / cared guruH suhRddApi prAyaH zcittaM vishuddhye| ityaGgirovacane 'rogI vRddhastu pogaNDaH kurvantvanyevrataM sadA' iti brahmapurANe ca anyapApakSayArthamanyakartakaprAyazcittadarzanAdatrApi tulyanyAyatayA svayamakataprAyazcittasya mRtasya putvAdinA prAyazcittaM kRtvA dAhAdikaM kAryam / manuH / 'zastreNAbhimukho yastu badhyate kSatradharmaNA / yajJaH saMtiSThate tasya sadyaH zaucaM vidhiiyte'| kSatradharmeNa akAtaratvAdinA yajJaH piNDa dAnAdirUpaH satiSThate samAptimetauti ratnAkaraH / yajJo jyotiSTomAdistasya bhavatIti prasaGgAdukA miti prkaashkaarH| parAzaraH / 'brAhmaNArtha vipannAnAM daNDinAM gograhe tthaa| pAhaveSu vipannAnAmekarAtramazaucakam / gavArtha brAhmaNArthe vA saMgrAme daNDena sambadhyamAnAnAM maraNe ekAhorAtramazaucakam / vRhaspatiH / 'DimbAhave vidyutA ca rAjA goviprpaalne| sadyaH zauca mRtasyAhukhyahaJcAnye mhrssyH| DimbAhave nRpatirahitayuddhe zastrairabhimukhahatasya sadyaH zauca lagur3Adihatasya parAGmukhahatasya ca trirAtra vajAbhighAtena maraNaM bhavatu ityabhisandhAya sthitasya maraNe sadyaH zauca prmaadaaviraatrm| rAjA badhAhIM parAdhahatasya sadyaH zaucaM tadanyasya trirAtram / govipra For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shuddhitttvm| 288 pAlane'bhimukhatvaparAma khatvAbhyAM sadyasvirAce vyAghraH 'kSatena mriyate yastu tasyAzaucaM bhvettvidhaa| AsaptAhAcirAtra sthaaddshraatrmt:prm| zastra ghAte bahAdUca yadi kazcit prmiiyte| azauca prAkataM tatra sarvavarNaSu nityazaH' / vidyAcchaGghasya vacanaM yatheti kvacit paatthH| atra zasta ghAtapadaM kSatetarazastraghAtaparaM pAribhASika shstrghaatprmpi| yathA deviipuraann| 'pakSimatsya mRgairye tu daMSTrizRGginakhehatAH / ptnaanshnpraayairvjaagnivissbndhnaiH| mRtA jalapravezena te vai zastrahatAH smRtaaH'| anyathA kSataM vinA patanAdibhivilambamRtAnAM dina grahaNe'nadhyavasAya: syAt / na ca zAstrIyavyavahArentaraGgavena pAribhASika grahaNasyaiva yukta tvamiti vaacym| zrAddhe pAribhASikApAribhASikazastrAghAtagrahaNa - vadanApi tathA yuktatvAt pAribhASikatvAdeva na prkrnnniymH| patha sadAH shaucm| tatra vissnnuH| 'nAzauca' rAjJAM rAjakarmaNi na vatinAM vrate na satriNAM satre na kAruNAM strakarmaNi na rAjAjJAkAriNAM tadicchayA na devapratiSThAvivAhayoH pUrvasaMhatayoH' iti| satriNAM nityaprahattAnadAnAnAM stre'nndaane| kAravaH suupkaaraadyaaH| zrAdipurANe 'sUpakAreNa yat karmakaraNIyaM nressvih| tadanyo naiva zaknoti tasmAcchuddhiH spuudhkkt'| kUrmapurANe 'kArava: zilpino vaidyA dAsA dAsya stathaiva c| dAtAro niyamA caiva brahmavid brhmcaarinnau| satriNo vatinastAvat sadyaH zaucA udaahtaaH'| AdipurANe 'zilpinAzcatrakArAdyAH karma yat saadhymtyut| tat karma nAnyo jAnAti tasmAt zudhaH khkrmnni| dAsA dAsyazca yat karma kurvantyapi ca liilyaa| 25-ka For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28. shitttvm| tadanyo na kSamaH kaSu tena te zucayaH smRtAH / citrakArAdharUpAH zilpinaH shraadyshbdaacelninnejkaadyaaH| zAtAtapaH / 'mUlyakarmakarAH zUdA dAsAdAsya stathaiva c| sAne . zarIra saMskAre rahakaraNyadUSitAH' smtiH| 'sadyaH spRzyo garbhadAso bhattAdAsasya haacchciH'| vaidyA api cikitmAyAmeva tathAca saatiH| 'cikitsako yat kurute tadanyena na zakyate / tasmAt cikitsakaH sparza zuddho bhavati nityshH'| dAtAra Avazyaka pratyahaM gobhUmihiraNyAdidAne prvRttaaH| teSAM tahAna eva ! pratyahaM dAnaJca dAtavyaM pratyahaM pAtra iti yAjJavalkayAt / kadAcitkadAnakAriNAntu dAne prakrAnte azauca nAsti tAvat yAvattat karma kurvnti| iti haarltaappevm| pUrvasaGkalpitadravyadAne'pi na azauca' tathAca mitaakssraayaam| krato: 'pUrvasaGkalpitaM dravyaM dIyamAnaM na duthti'| iti AdityapurANe 'nivRtte kacchrahomAdau brAhmaNAdiSu bhojne| sahItaniyamasvApi na syAdanyasya ksycit| nimaliteSu vipreSu prArabdhe zrAddha krmnni| nimantraNAdi vipra sya svAdhyAyAhiratasya c| dehe piTaSu tiSThatma nAzauca' vidyate kvcit'| prAjApatyAdikacchre samAte homayAgajapeSu samApteSu sampUrNAthamavazyaM mayA brAhmaNAbhoja. yitavyA iti grahItaniyamo yastasyAzauce'nya kulajAtAnA. mapi bhuJjAnAnAM dossaabhaavH| kasyacihATabhonorityarthaH / evaM prArabdhayA''pi bAcidityanena dATabhonorazaucAbhAvaH / tathAca vissnnuH| 'vratayajJavivAheSu zrAddhe home'cane jpe| pAradhe sUtakaM na syAdanArabdhe tu sUtakam' iti parAzaraH 'dIkSiteSvabhiSiktaSu vratatIrtha pareSu c| tapodAnaprasakteSu mAzauca mtsuutke'| yajamAnAnAM somayAgAGgadIkSaNI. For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / yeSTau kRtAyAM daucitatvaM bhavati tena dIkSaNo ye TyuttarakAla yajamAnasya yat karma tatrAzauca nAsti / abhiSikeSu kSatriyanRpatiSu tIrthaM gaGgAdigururiti kazcit / kAlamAdhavIyakUrmaparANaM 'kAmyopavAse prakrAnte antarA mRta sUtake / tatra kAmyavrataM kuryyAdAnAcainavivarjitam / tatra dAnArzvanaM svayaM varjayet anyadvArA tu kArayet / tathAca matsyapurANam / garbhiNI sUtikAnakta kumArI ca rajakhalA / yadA zuddhA tadAnyena kArayet kriyate sadA / upavAsAcaraNe garbhAdipor3A sambhAvanAyAM nakta bhojanaM kuryyAt / 'upavAseSvazaktasva tadeva phalamicchataH / anabhyAsena rogANAM kimiSTaM vratamucyatAm' / iti nAradapraznAnantaram / 'upavAseSvazaktAnAM nakta' bhojanamiSyate' iti matsyapurANa evezvaraprativacanAt / svayamazahA zuddhadvArA pUjAdikaM kArayet kAyikamupavAsAdi sadA zuddhAzuddhikAle svayaM kriyate smRtiparibhASAyAmadhye vaM viSNuH / ' bahukAlikasaMkalpo gRhItakha purA yadi / sUtake mRtake caiva vrataM tacaiva duSyati' / etat kAmyavrataparaM nityAmAvAkhyAnAmavizeSeNa karttavyatA na azaucamityanuvRttau brahmapurANaM 'naiSThikasyAtha vAnyasya bhikSArthaM prasthitasya ca' / naiSThikasya brahmacArivizeSasya anyasya caturthAzramiNaH azaucabhikSAgrahaNe doSAbhAva iti hAralatAprabhRtayaH / kaumeM 'sadyaH zauca samAkhyAtaM durbhice cApyupaplave / DimbAhavahatAnAJca vidyatA pArthivairdvijaiH / sadyaH zauca samAkhyAtaM zApAdimaraNe tathA / upaplave rAjaviplave aupasargikAtyantamarakapaur3ane ca sadyaH zaucamukta N tathAca parAzaraH / ' upasarga mRte caiva sadyaH zauca vidhIyate' / ataeva 'Apadyapi ca kaSTAyAM sadyaH zauca vidhIyate / iti yAjJavalkayavacane'nirudda bhaTTa / For Private and Personal Use Only 281 Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 282 www.kobatirth.org zuddhitattvam / Acharya Shri Kailassagarsuri Gyanmandir / zUlapANiprabhRtibhiraupasargikAtyantamarakapaur3AyAM sadyaH zauca vidhIyate ityuktam upasargazca trividhotpAtaH tathAca gargasaMhitAvArhaspatyayoH / 'atilobhAdasatyAdA nAstikyAdvApyadharmataH / narApacArAtriyatamupasargaH pravarttate / zratopacArAtriyatamapavarjanti devatAH / tAH sRjantyajatAMstAvahivyanAbhasabhUmijAn / ta eva vividhA loke utpAtAdeva nirmitAH / vicaranti vinAzAya rUpaiH sambhAvayanti ca' / yadyapya, pasargaH smRtau rogabhedopaplavayorapIti vizvaH koSAdupasargasyobhaya vAcakatvaM tathApi atra muniprayuktatvenAntaraGgatvAt trividhotpAtAtmakopasargo gRhyate na tu rogavizeSAtmaka iti etenopasRjantIti vyutpattyA dehAbhyantara eva yAvadvarttate tAvat kAlamaraNa eva sadyaH zaucaM varbhAve vraNaparamparayA maraNe sati khajAtyaktAzaucameveti vAhamiti darzanammatisArapradIpA iti vAcaspatimizroktaM heyam / dvijairbrAhmaNaiH zApAdautyAdizabdenAbhicAramRtasya grahaNaM brahmakUrmmapurANAbhyAM yadbrAhmaNahatasyAzaucAbhAva uktaH sa buddhipUrvakanane boDavyaH / pramAdahate tu azaucAdyastyeva anyathA marIcivacanaM nirviSayaM syAt / yathA 'viSazastrakhApa-' dAhitiya brAhmaNaghAtinAm / caturdazyAM kriyAM kAyyA anyeSAntu vigarhitA' / viSAdisAhacayAd brAhmaNakRtaghAto'syAstauti pratauyate / yaccAva ye ca brAhmaNairhatA iti brahmapurANIyaM sAdhakatvenopanyasta' zrAddhaviveke taccintyam / 'mahApAtakino ye ca patitAste udAhRtA: / ityuttarArDena pAtityamabhidhAya teSAM zrAhaniSedhAt / jAvAla: 'durbhikSe rASTrasampAte zastragobrahmaghAtite / patite'nazana prete videzasye zizau na ca' / na azaucamityarthaH / For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuSitazvam / 283 atha zavAnugamanAgamanAdyazaucam / kUrmapurANaM 'pretIbhUtaM hijaM vipro yo'nugacchati kAmataH / nAtvA sacelaM spaSTAgniM ghRtaM prAzya vizudyati / ekAhAt catriye zuddhirvazye ca sthAAhena tu / zUdre dinavayaM proktaM prAcAyAmazataM punaH / etaca ghRtaprAzanaM zuddhihetutvAbiyamaparaM na tu prAyazcittayojanAbhAvaparaM tatra tapastvAttathA / canuH sahArthaH yattu yAjJavalkAvacanam 'brAhmaNenAnumantavyo na tu zUdraH kthnycn| anugamyAmbhasi khAtvA spRSTrAgniM ghRtabhuk zuciH / tatpramAdAdanumamane kathaJcanetyabhidhAnAt abhmasi na tu uddhRtodake / manuH 'nAvaM spaSTvAsthi sanehUM khAtvA vipro vizudyati / cAcasyaiva tu niHsnehaM mAmAlabhyArkamIcya vA' / bAlabhya spRSTvA idamajJAnataH / jJAnato'tyantAbhyAse tu vaziSTha: / 'mAnuSAsthi snigdhaM spRSTvA trirAtramazaucam asnigdhe tvahorAtram' iti prAyavittavivekaH / mitAcarAyAntu manuvacanaM dijAtyasthiparam anyaca tu vaziSThoktamityuktam / paiThInasiH 'asambandhino dijAn bahitvA dahitvA sadyaH zauca sambandhe virAnam' iti sambandhe tadyukte mAtulAdI / kUrmapurANe 'anAthazcaiva nirRtya brAhmaNaM dhanavarjitam / snAtvA saMprApya tu taM zuddhAnti 'brAhmaNAdayaH' / tathA 'yadi nirdahati pretaM pralobhAkrAntamAnasaH / dazAhena dijaH zuddheAt dAdazAhena bhUmipaH / mAsena vaizyastu zUdro mAsena zuDAli' / tathA 'avarazvevaraM varNamavaraM vA base yadi / azauce saMsRmet khehAttadAzuccena zukAli' / tadAzucyena tadIyAzaucena tathA cAdipurANe 'yo'nyavarNantu mUlyena nItvA caiva dahevaraH / prazocantu bhavettasya pretabamdhusamaM tadA' manuH / 'asapiNDa' dijaM pretaM vipro nirhavya bndhuvt| vizuddharati virAtreNa mAturAptAMca bAndhavAn / For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 294 shuditttvm| yadyannamatti teSAntu dazAhenaiva shyti| anadabanama jaiva na cettasmin gRhe vset'| bandhuvat snehAdyanubandhAdazuci. grahavAse tadanabhakSaNarahitAnAM trirAtra yadgRhavAsatadana. bhojanarahitAnAM nehAdasambandhino niharaNe'horAtram / bAndhaveSu adRSTa buddhyA tadagTahavAsAdyabhAve'pi niharaNe virAtram / viSNuH / 'citAdhamasevane sarve varNAH snAnamAcare yuH' / pAra. skaraH 'asthi saJcayanAdarvAg yadi vipro'zu paatyet| mRte zUdre prahaM gatvA trirAtreNa vizuddhayati / asthisaJcayanAdUTa yAvanmAsaM dijaatyH| divasenaiva zuddhAnti vAsasAM kSAlanena c| svajAterdivasenaiva mahAt kSatriyavaizyayoH / sparza vinAnu. gamane zUdro naktena shuddhyti| mRtasya bAndhavaiH sAI kRtvA tu privednm| varjayettadahorAtra dAnaM svAdhyAya karma cha' / rAhagamana eva virAtra sthAnAntaramelane ekarAtra mRtasya zUdrasya parivedanaM rodnrhitvilaapmaatrm| asthisaJcaya. nAGgasparzayo: kAlamAha sNvtH| 'caturthe'hani karttavyamasthisaJcayanaM hijaiH / tataH saJcayanAdUca maGgaspartho vidhiiyte| caturthe 'hani viprasya SaSThe,vai kSatriyasya c| aSTame dazame caika sparzaH syaadeshyshuudryoH'| etat smpuurnnaashauce| khaNDAzauthe tu devlH| 'azaucakAlAhijeyaM sparzanantu tribhaagtH'| atikrAntAzauce tu sacelasnAnAdaGgAspRzyatvanivRttiH pUrvoktA nirdazamiti mnuvcnaat| janane tu kUrmapurANam / 'sUtake tu sapiNDAnAM saMsparzo naiva ttuthti'| mAtRNAntu aadipuraanne| 'brAhmalo kSatriyA vaizyA prasUtA dshbhirdinH| gataiH zUdrA tu saMspRzyA vayodazabhireva c'| putrajanane piturvimAtRNAca snAnAt spRzyatvaM sUtikAsparzane tatsamakAlAspRzyatvaJca vkssyte| atraiva hRdshaataatpH| 'dakyA sUtikA vApi antyajaM saMsmR. For Private and Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zaktitvam / 285 da ydi| virAtreNaiva zatrata iti zAtAtapo'bravIt / udakyA rajasvalA tatsAhacaryAt sUtikApyaspRzyA bodhyA virAveNa virAtropavAsena prAyazcittaprakaraNAt bacca azuddhAnantaraM kartavyamiti prAyazcittavivekaH / yamaH / 'ajAgAvo mahiSyaca brAhmaNau ca prsuutikaa| dazarAtreNa zuddhAnti bhUmiJca navodakam' / brahmapurANe 'navakhAtanalaM gAvo mhithshchaagyonyH| zuyanti divasaireva dazabhirnAtra sNshyH'| mitA. kSarAyAM smRtiH / 'kAle navodakaM zuddhaM na pAtavyantu tatrAham / akAle tu dazAhaM syAt pautvA naadyaadhrnishm'| kAle vrssaakaale| zaGkhaH / snAnamAcamanaM dAnaM devatA piTatarpaNam / zUdrodakaina kurvIta tathA meghaadiniHsRtaiH'| pAnAdautaratra smaryAdau tu hrivNshH| 'abhaumamammI visUjanti meghAH pUtaM pavitaM pavanaH sugndhi'| | mugh tunyji:| saanyj ymaalmunimy'aani c| kAMsyAyastAmaretyAni napusausamayAni c| nile. pAni vizudyanti kevalena jalena tu| zUdrocchiSTAni zuddhayanti vidhA kssaaraambvaaribhiH| sUtikAzavaviNmatrarajaskhalAhatAni c| prakSeptavyAni tAnyagnau yaJca yAvat shedpi'| raitya pittalam / trapuraGga yat pAtraM yAvat kAlamagniM saheta tat pAtraM kSAlanAnantaraM tAvattApanIyamityarthaH / vRhaspatiH / 'prabhasA hemarUpyAyaH kAMsyaM zAti bhsmnaa| amlastAnaJca raityacca puna: pAkena mRnnmym'| rAjadharma 'pajjalocchiSTa. kAMsyaM yagavA dhrAtamathApi vaa| gaNDUSocchiSTamapi ca vizAhazabhistu tt'| dazabhirdinairiti zeSaH / tathAca 'na kAMsye dhAvayet pAdau yatra syAdapi bhojanam' iti| yatra pAnAntare bhojanaM tatra zrutasyaiva tasya sAhacaryAt kAMsya. For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 286 zathitattvam / vacchudhiH / baudhAyanaH / 'bhitrakAMsye tu yo'zrauyAvabAM snAtvA japeSvijaH / gAyatrapraSTasahasrantu ekabhaktaH sadA zuciH' / aSTasahasram aSTottarasahasram anyathA bahuvacanApatteH / devalaH / 'tAmrarajatasuvarNAzma sphaTikAnAM bhinnamabhinnam iti' bhinnave'pi na doSa ityarthaH / viSNuH / ' zArIrairmalaiH surAbhi dhairvA yadupahataM tadatyantopahataM sarvaM lauhabhANDamagnau prataptaM zukSetrata maNimayamazmamaya manamayaca saptarAvaM mahokhanena zRGgadantAsthimayacca takSaNena dArumayaM mRgamayaM jahvAditi' lauhapadaM suvarNAdyaSTakaparam / sarbazca tejasaM lauhamityamarakoSAt / manuH / ' trINi devAH pavitrANi brAhmaNAnAmakalpayan / adRSTamadbhirnirNikta yacca vAcAM prazasyate' / cadRSTamupaghAtazaGgAdibhirakSAtam / ajJAtaca sadAzacauti yAjJavalkana kA vAkyatvAt / vAceti upaghAtazaGkAyAM pavivaM bhavatviti brAhmaNairyAcA prazasyata iti zUlapANimahAmahopAdhyAyakulla uu kabhaTTau / zAtAtapaH / 'gokule kanduzAlAyAM tailayantrettuyantrayoH / amaumAMsyAni zaucAni strISu bAlAtureSu ca' / amaumAMsyAni zaucAzaucabhAgitayA na vicAraNauyAni / manuH / ' makSikAviSaJchAyA gaurakha sUkhI razmayaH / rajo bhUrvAyuragnizca sparze medhyAni nirdizet' / baudhAyanaH / 'aduSTAH santatAdhArA vAtoDUtAzca reNavaH / AkarAH zucayaH sarve varjayitvA surAkaram' / zaGkhalikhitau / AkaradravyANi prokSitAni zacIni' / yamaH 'zramamAMsaM ghRtaM caudraM nehAma phalasambhavAH / mlecchabhANDa sthitA duSTA niSkrAntAH zucayaH smRtAH / viSNudharmottare / ' mukhavarjacca gau: zahA mArjAra krame zuciH' / puSpANAJca phalAnAJca prokSaNAt zuddiriSyate' / zratriH / ' macikA santatAdhArA bhUmistoyaM hutA For Private and Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuditattvama | zanaH / mArjArazvApi dava ca mArutazca sadA zuciH' | baudhAyanaH / ' anekoddAhye dAruzile bhUmisame iSTakAca saGkIrNIbhUtA' iti saGkIrNIbhUtAH parasparasambandhAH viSNuH / 'prokSaNena pustakam' iti / zAMtAtapaH / 'tApanaM ghRtatailAnAM plAvanaM gorasasya ca / tanmAtramuddhRtaM zuddet kaThinantu payo dadhi / avilInaM tathA sarpirvilInaM zrapaNena tu' / avilInaM kaThinam / manuH / dravyANAJcaiva sarveSAM zuddhirutplavanaM smRtam / prokSaNaM saMhatAnAJca dAravANAJca tata Nam' / idantu ucchiSTAdyalpa doghe / utplavanaM vastrAntaranirvANazena koTAdyapanayanam / zAtAtapaH / 'klovAbhizaptapatitaiH sUtikodakyanAstikaiH / dRSTaM vA syAda yadannantu tasya niSkRtirucyate / abhyucya kiJcidutya bhujotApyavizaGkitaH / devalaH / 'cANDAlena zunA vApi dRSTaM havirayajJikam / viDAlAdibhirucchiSTa' duSTamannaM vivarjayet' / anyatra hiraNyodakasparzAditi / manuH / 'ahnistu prokSaNaM zaucaM bahUnAM dhAnyavAsasAm / prakSAlanena tvalpAnAmadbhiH zauca vidhIyate' | zuddhirityanuvRttau viSNuH / 'gur3AnAmituvikArANAM prabhUtAnAM vAyugnidAnena sarvalavaNAnAceti' / sUtikAM spRzataH piturapi tAdRzamaspRzya tvamAha sumantuH / ' mAtureva sUtakaM tAM spRzatazca piturnetareSAm' iti itareSAM sapatnomAtRvyatiriktAnAM tAsAntu mRtikAsa pituryathA tatsamakAlamaGgAspazyatvaM tathA tAsAmapi / tathAca aadipuraannm| 'sUtake tu mukhaM dRSTvA jAtasya janakastataH / kRtvA sacelaM snAnantu zuddho bhavati tatkSaNAt / anyAtha mAtarastadattadgehaM na vrajanti cet / sapiNDAzcaiva saMspra zyAH santi sarve vinizcaya: ' taddat pitRvat snAtvA zuddhAH / gRhagamanantu sUtikA sparzopa .. For Private and Personal Use Only * 287 Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 288 shuddhitttvm| lkssnnm| anyathA pittto'dhikdossaaptteH| evaJca tada. sahagamane'pi sparzAbhAvenAsya shytvm| putrajanmani nAnAt pUrvamaGgAsya zyatvamAha saMvata: 'jAte putre pituH sAne sacelentu vidhiiyte| mAtA zuraddazAhena snAnAttu sparzanaM pituH' / ekadinapAtitulyamaraNAzIcaye yAvadazauca sarvagocAsya zyatvamAha AdipurANam / 'sarvagotramasaMspa zyaM tatra syAt sUtake sti| madhye'pi sUtake dadyAt piNDAn pretasya Taptaye / tatrAdyadine bhinnadine tu manunA prathamena aAnavamIyasya hito. yasya zuddhAbhidhAnAnna tathA astra prathamasUtakapadaM maraNAzIcamAtrapara hitoyasUtakaM ca asya zyatvaparaM piNDadAnaznuteH / tathAca yaajnyvlkaaH| 'virAtra dazarAtraM vA shaavmaashaucmissyte| UnahivarSamubhayoH sUtaka mAtureva hi / zAkamAzIcamasya shytvlkssnnm| virAtra dazarAnAzIdhinAmekasmin sUtake hitoyasUtake samAnadinapatite dazarAnAzaucamasya zyatvam UnahivarSamaraNa lakSaNamaspa zyatvaM mAtApitroraiva sadanyeSAM spa,zyatvam evameva mitaakssraadiipklike| na ca zAvAzaucapadam azauca padam azauca mAtraparamiti mitAkSarokta yutAmiti vAcyam 'pAdanta jananAt sadya prAcUr3AdekarAtra km| trirAtramAvratAdezAddazarAtramataHparam' iti yAjJa. ghalkoyena paunruktyaaptteH| vyatAmAha anggiraaH| 'maraNaM yadi tulya sthAnmaraNena kthnycn| asya zyantu bhaveTa govaM sarvameva sbaandhvm'| tulyamabhinnadinajAtatayA dazarAbAdivyApi. tayA vyAkhyeyAni tahiruddhAni tu yathAyathaM vedAgnyAdisaguNasarvAthitvasarvavikrayitvAdyatyantanirguNadezabhedAdinA ca vyava. stheyaani| patha mumUrSu mRtkktyaani| haarotH| 'zUdrAnvena tu bhuktana For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zucitattvam / udarasthena yomRtaH / sa vai kharatvamuSTutvaM zUdratvaccAdhi gacchati' / zUdrAnaM zUdrakhAmikAnnam / taddattamapi bhojanakAle tadaggRhAvasthitaM yattadapi zUdrAnaM tadAha aGgirAH / 'zUdravezmani vipreNa cauraM vA yadi vA dadhi / nivRttena na bhoktavyaM zUdrAva tadapi smRtam' / apizabdAt sAcAttaddattaghRtataNDulAdi na tu taddattakapardakAdinA krItamapi / khagTahAgate punaraGgirAH / yathAyatastato hyApaH zuddhiM yAnti nadIM gatAH / zUdrAddipragTaheSvanna praviSTantu sadA zuci' / praviSTaM svatvApAdaka pratigrahAdineti zeSaH / ataeva parAzaraH / 'tAdbhavati zUdrAnna' yAvatra spRzati dvijaH / dijAtikarasaMspRSTa N sarvaM tavavirucyate' / spRzati pratigRhNAtauti kalpasadaH / tacca saMprokSagrAhyamAha viSNupurANaM saMprocayitvA gRhIyAcchUdrAva' gRhamAgatam' / tacca pAtrAntare grAhyamAha aGgirAH / ' khapAve yattu vinyastaM zUdro yacchati nityazaH / pAtrAntaragataM grAhya' dundha khagTahamAgatam / etena svagTahamAgatasyaiva zuddhatvaM taduggRhagatasya zUdrAbadoSabhAgitvaM pratIyate / tatazcaitAdRgapi mumUrSuNA sarvathA zUdrAnna' na bhoktavyam / pUjAratnAkare / 'zAlagrAmazilA yatra tatra sannihito hariH / tatsannidhautyajet prANAn yAti viSNoH paraM padam / liGgapurANe / 'zAlagrAmasamIpe tu krozamAnaM samantataH / kaukaTe'pi mRto yAti vaikuNThabhavanaM naraH' / kokaTo magadhaH / vaiSNavAmRte vyAsaH / ' tulasIkAnane jantoryadi mRtyurbhavet kvacit / sa nirbhaya yamaM pApI laulayaiva hariM vizet / prayANakAle yasyAye dauyate tulasIdalam / nirvANa yAti pacaundra ! pApakoTiyuto'pi saH / kUrmapurANam / 'gaGgAyAca jale mokSo vArANasyAM jale sthale / jale sthale cAnta For Private and Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zudvitattvam / rokSe gnggaasaagrsnggme| svAnda 'gaGgAyAM tyajataH prANAn kathayAmi varAnane ! / kaNe tat paramaM brahma dadAmi mAmakaM pdm| tathA 'torAda gavyatimAtrantu paritaH kSetramucyate / atra dAnaM japo homo gaGgAyAM nAtra saMzayaH / atrasthAstridivaM yAnti ye mRtA na punrbhvaaH'| gavyUti: kroshyugm| tIrthacintAmaNau brahmapurANam 'atra dUre samIpe ca sadRzaM yojniym| gaGgAyAM maraNeneha nAtra kAryA vicaarnnaa'| evaM gaGgAdimaraNena prAptabrahmalokasyApyauddha dehikI kriyA tadadhikAriNA karttavyA nitylaat| tathAca zrIbhAgavate 'kRSNa evaM bhagavati ! mnovaagdRssttittibhiH| AtmanyAtmAnamAvezya so'ntHshvaasmupaarmt| sampadyamAnamAjJAya bhISma brahmaNi nisskle| sarve banavuste tUSNIM vayAMsova dinaatyye| tasya niharaNAdIni samparetasya bhAgava ! / yudhiSThira: kArayitvA muha duHkhito'bhvt'| kRSNe Atmani paramAtmani AtmAnaM strIyAtmAnaM nivezya ekIkRtya sabhISma upAramat muktiM gata. vAn niSkale nirupAdhau brahmaNi saMpadyamAnaM militam AjJAya AlakSya tasya bhISmasya niharaNAdIni saMskArAdIni saMparetasya samyak paratasya muktasyApi bhArgavaiti zaunakasambodhanam / evaJcaiteSAmapi tattatkarmaNi tattaddacanopAtta pretapadasya piTa. padasya ca manvAdiSu yathAyathaM vAcanikalAt prayogaH snggcchte| Asannatya nA deyA gauH savatsA ca puurvvt| tada. bhAve ca gaurakA narakodAraNAya vai| tadA yadi na zaknoti dAtu vaitaraNIca maam| zato'nyoruna tadA dattvA zreyo dadyAnmRtasya c| pUrvavaDhe mshRnggaadinaa| atra matasya ceti zravaNAdekAdazAhe'pi vaitaraNIdAnAcAraH / vanaparvaNi 'sArthaH pravasato mitraM bhAryAmitra gTahe stH| pAturasya bhiSabhitra For Private and Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shhitvm| dAnaM mitraM mrissytH'| vraahpuraanne| 'vyatIpAto'tha saMkrAntistathaiva grahaNaM rveH| puNya kAlAstadA sarve yadA mRtyurupsthitH| gobhUtilahiraNyAdidattamakSayatAmiyAt' / niravakAzatvAdatra malamAsAdidoSo nAsti sUtakamapi na / tathAca zuhiratnAkare dkssH| 'susthakAle vidaM sarvaM sUtakaM prikiirtitm| pApagatasya sarvasya sUtake'pi na sUtakam / vipuSkarazAntirapi kA- sa ca yogaH zrIpatiratnamAlA yaam| viSamacaraNaM ghidhya' bhadrAtithiyadi jaayte| dinakarazanikSmAputrANAM kathaJcana vaasressu| munibhirudita: so'yaM yogstripusskrsNjitH| triguNaphalado vRddhau naSTe hRte ca mRte viSamAcaraNaM dhiTyam ekatripAdarUpeNa ubhayarAzipraviSTaM nakSatra kattikApunarvasuprabhRti maraNe vApyAdau naantrjlaacaarH| tathA sati mRtazarIrayogena tasya duSTatA syaat| yathA brhmpuraannm| 'yeSAmabhakSyaM mAMsaJca taccharorai. yutaJca yt| vApaukUpatar3AgeSu jalaM sarvazca dussyti| tcchrauraimtshriiraiH| uttaravacane kuNapagrahaNAt ythaa| 'sakuNapaM sakardamaM tebhyastoyamapAsya tat / prakSipet paJcagavyaca samantra srvgudhivt| apAsya kuNapaM tebhyo bahutoyebhya eva vaa| zataM SadhyathavA viMzat toyakumbhAn smuddhret| paJcagavyaM tatasteSu prkssipenmntrpuurvkm'| vApI sasopAnA ni:sopAna: kUpa: tar3AgaH pdmaakrH| zatAdijalAlpatvAdyapekSayA atyatyasya srvoddaarnnaabhidhaanaat| evaM maraNasamaye grahAtriHsA. bate'nyathA grAhaya duSTatA syaat| yathA vRhammanuH / 'khazUdrapatitAsAnyA mRtAzcet hijmndirii| zaucaM tatra pravakSyAmi manunA bhASitaM ythaa| dazarAnAkuni prete mAsAt zUTe bhave. chuciH| dyAbhyAntu patite gaihe antye mAsacatuSTayAt / 26-ka For Private and Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 302 zakSita svm| atyantye varjayeda gehamityevaM mnubrviit| hAmyAM mAsAbhyAM mAsasaMdaMzapAThAt antyo mlecchaH atyantaH zvapAkaH iti vAca. sptimishraaH| ymH| 'hijasya maraNe vezma vizuddhayati dintryaat| dinaikena vahibhUmiragniprekSaNalepanaiH' / yathokta. kAlAnantarakarttavyamAha sNvttH| 'ehazuddhiM pravakSyAmi antasthazavadUSite / protsRtya mRNmayaM pAtraM siddhamannaM tathaiva ca / ehAdapAsya tat sarva gomyenoplepyet| gomayenolipyAtha chAgenAghrApayed budhaH / brAhmaNairmantrapUtaizca hirnnykushvaaribhiH| sarvamabhyukSayeddezma tataH zuddhayatya sNshyH'| atra mantrAnAdeze gAyatrI devalaH / 'paJcadhA vA catuddhI vA bhUramedhyA vishuddhprti| duSTA hidhA vidhA vApi zudharate mlinaikdhaa| dahanaM khananaM bhuumeruplepnvaapne| parjanyavarSaNazApi zaucaM paJcavidhaM smRtm| prasUte garbhiNI yatra mriyate yatna maanussH| caNDAlaikaSitaM yatra yatra vinyasyate zavaH / virAma - nopahataM yacca kuNapo yatra dRzyate / evaM kazmalabhUyiSThA bhUramadhyeti kthyte| kamikoTapadakSepaiTUSitA yatra medinii| vamayA karSaNai: kSiptA vAntairvA duSTatAM brjet| nakhadantatanUjA tvaktuSapAMzurajo mlaiH| bhasmapaGkaTaNairvApi pracchannA malinA bhvet| vApanaM mRdantareNa pUraNam uSitaM vAsa: tamA dhanI. bhUtazleSmAdi caturbAdau paJcAnAM madhye yathAsambhavaM grahaNam / anggiraaH| 'zaucaM sahasraromANAM vAyugnyakeMndurazmibhiH / retaHspRSTaM zavaspa TamAvika naiva dussyti'| sahasraromANAM kambalAnAm / vissnnuH| 'nAbheradhastAt prabAhuSu ca kAyikai. mlaiH| murAbhirmadyairvopahato mRttoyaistadaGga prakSAlya atandritaH zuddhezdanyatropahato mRttoyaistadaGga prakSAlaya snAnena cakSuSthupahata hapoSya khAtvA paJcagavyena dshncchdophtshceti'| pravAha For Private and Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zucitattvam / 303 kaphIradhI bhAgaH / paJcagavyena prAzitena zuDepraditi zeSaH / malAnyAha manuH 'vasAzukramasRk majjA mUtraviT karNavikhAH / zeSAdUSikAkhedo dvAdazaite nRSAM malAH / baudhAyanaH / 'zrAdadIta mudo'patha SaTSu pUrveSu zuddhaye / uttareSu ca SaTsvahniH kevalAbhirvizuddhayati' vizeSayati manuH / 'dehAccaiva cyutAmalAH / devalaH | 'mAnuSAsthivasAM viSThAmArttavaM mUtraretasau / majjAnaM zoNitaM vApi parasya yadi saMspRzet / snAtvApamRjya lepAdonAcamya sa zucirbhavet / tAnyeva khAni saMspRzya pUtaH syAt parimArjanAt / catra sparzanaM vinopamArjanAsambhavAttadanantarameva snAnAcamane karttavye pAThakramAdarthakramasva balavattvAt / tatazca paramalavizeSasparze pracAlanasnAnAcamanam zrAtmamalasparze prakSAlanAcamanamAtram / viSNuH / 'mRtaM dvijaM ma zUdreNa nirdhArayetra zUdraM dvijena' / yamaH / 'yasthAnayati zUdro'gni tRNakASThahavIMSi ca / manyate hyeSa dharmo'sti sa cAdharmeNa limyate' / azaktAvapi citAyAM brAhmaNaireva tRNAdikaM deyam / zrIbhAgavatauyahRtauyaskandhakApilIye / 'tathA pApIyasA nItastarasA yamasAdanam / yojanAnAM sahasrANi navatiM nava cAdhvanaH / tribhirmuhartterdvAbhyAM vA nautaH prApnoti yAtanAH / vAbhyAmatipApasya tena gamanAgamanAnurodhAt dvAdazadaNDAhirdAhaH / maraNAnantarakarmaNi prAcInAvItitvAdikamAha manuH 'prAcInAvItinA samyagapasavyamatandriNA / pitrAmA nidhanAt kAryyaM vidhivaddarbhapANinA' iti yAjJavalkAH / 'UnahivarSa nikhanena kuryyAdudakaM tataH' / chandogapariziSTam / 'durbalaM khApayitvA taM zuddhacelAbhisaMvRtam / daciNAbhirasaM bhUmau varhipatyAM nivezayet / ghRtenAbhyaktamApnAvyaM suvastramupavItinam / candanocitasarvAGga' sumanobhirvibhUSayet / hirakha For Private and Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitatvam / zakalAnyasya vidyA chidreSu sptm| mukhyeSvatha pidhAyainaM nihareyuH sutaadyH| AmapAtre'vamAdAya pretmgnipur:mrm| eko'nugacchettasyAImaI pathyutsRjedbhuvi / paImAdahanaM prApta prAsono dkssinnaamukhH| savya jAnbAcA zanakaiH satilaM pinndddaanvt| atha putvAdirAla tya ku-hAracayaM mht| bhUpradeze zucau deze pshcaaccityaadilkssnnm| tato. ttAnaM nipAtyainaM dakSiNAzirasaM mukhe| prAjya pUrNAM suca dadyAdakSiNAgraM nasi suvm| tAtasyAplAvane vizeSamAha vraahpuraannm| 'dakSiNAzirasaM kRtvA sacelantu zavaM tthaa| tIrthasyAvAhanaM kRtvA napanaM tatra kArayet / gayAdIni ca tIrthAni ye ca puNyAH shiloccyaaH| kurukSetracca gaGgAdha yamunAJca srihraam| kauzikI candrabhAgAJca srvpaapprnnaashiniim| bhadrAvakAzAM zarayU gaNDa kI panasAM tthaa| vaiNavacca varAhaca tIrtha piNDArakaM tthaa| pRthivyAM yAni tIrthAni saritaH saagraaNstthaa| dhyAtvA tu manasA sarve mRtanAnaM gtaayussm| devAzcAgnimukhA: sarve gRhItvA tu hutAzanam / gRhItvA pANinA caiva mantra metmudiiryet'| oM "katvA tu duSalataM karma jAnatA vApya jaantaa| mRtyukAlavazaM prApya naraM pnyctvmaagtm| dharmAdharmasamAyuktaM lobhamohasamAvRtam / daheyaM sarvagAtrANi divyAn lokAn sa gcchtu| evamuktA tataH yaunakatvA caiva prdkssinnm| jvalamAnaM tathA vati ziraHsthAne prdaapyet| cAturvaNeSu saMsthAna mevaM bhavati pucike'| durbalaM gataprANam / nApayitvA zuddhena vAsasA sarva zarIramAcchAdyAstausa kuzAyAM bhUmau dakSiNAzirasaM sthApayet / tato tenAbhyajya gayAdInautyAdi sAgarAMstathetyatAn sAMcintayitvA punaH nApayet / atra supAMsubisvanena For Private and Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shucitttvm| 305 sarva iti dvitIyArtha prthmaa| vastrAntaraM paridhApya upavItamuttarIyaJca dattvA candanAdinopalipya mukheSu mukhasambandhiSu karNanAsikAnetradayamukhAtmakeSu saptachiTreSu saptasuvarNa khaNDikAH prakSipettadabhAva kAMsyAdikhaNDikA mukhe nidhAya kAMsya suvarNamaNividrumamityAdi puraannaat| vastrAntareNAcchAdya niha. reyuH| agnipuraHsaramiti saagniprm| tasyAvasyAImaIpathe tyajet / zrAdahyate'sminniti prAdahanaM zmazAnaM tatprAptaH pucAdiragnidAtA AplAvanaM kRtvA vAmaM jAnvAcya bhUmi nItvA dakSiNAmukha upavizati tilasahita aparamannAI pinnddaadaanetikrttvytyotsjeditynussnggH| piNDadAnetikartavyatA ca prAcaunAbautitvam upavItavaduttarIyadhAraNaJca / tathAca vidyAkarataM 'yathA yajJopavItaJca dhAryate ca hijotmaiH| tathA sandhAryate yatnAduttarAcchAdanaM shubhm'| atra yathA hijottamaiH savyApasavyatvAdinA upavItaM dhAryate tatho. traacchaadnmpi| atra yathA yajJopavItadhAraNe uttamatvamavivakSitaM kSatriyavizostatsambhavAttathottarIyadhAraNe hijottamatvamapyavivakSitaM strIzUdrayorapi hijopavautadhAraNavat uttaroyadhAraNAcArAt 'vikacchaH kacchazeSazca muktakacchastathaiva ca / ekavAsA pravAsAzca nagnaH paJcavidhaH smRtaH' iti harizarmadhRtagobhilAdekavastrasya sAmAnyato nagnatvAbhidhAnAttatparihArAya hivastropayogitvAJca striyAstu atha patnavAcAram anukramiSyAma ityu pakrame sAtvA vAsasI paridhAyeti hArItenopadezAcca / ataeva vivAhaprakaraNIyagobhilasUtra sthaprAkRtAM yajJopavautinaumityatra striyA upavItA bhAve yajJopavItadhAraNavat katottarIyAmiti bhaTTabhASthavyAkhyAnAdatrApyapasavyatAyA yuktkhaacc| 'apasavya tataH kalA vastrayantropavItake' iti braddhA For Private and Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / murANe'pi vastrasyApya psvytvdrshnaac| etena striyAstu divasatvajAlaM na tu apasavyakaraNamapi tathaiva chandogAcArakatye pratihastakalikhanAditi zrAddhacintAmaNyukta nirastam / matsyapurANaM 'dhArayedatha ratAni nArI cet ptisNyutaa| vidhavA tu na ratnAni kumArI shuklaavaassau'| paridhAnaprakAramAhatuH shngkhlikhitau| 'na nAbhiM darzayet kulabadhUrAgulaphAbhyAM vAsaH paridadhyAt na stanau vikRtau kuyAditi' vAsovinyAsavize. Sastu deshaacaaraadevaavgntvyH| ratnAkaro'pi evam / ziro'vaguNTanamAha RssyshRnggH| 'ehamedhyA bhavetritya bhUSaNAni ca pUjayet / nityasnAna kRtAM veNImarcayet pusspvaassaa'| TahamedhyA TahalatyaparA pUjayenmArjanAdibhiH saMskuyAdityarthaH / nitya khAnAnantarakatAmiti rtnaakrH| tataH putvAdiH sAnaM kAtyA dArucayaM kuyAt zucibhUpradeze citAyogyalakSaNaM paJcadhA bhUmaMkArarUpaM kuyaat| tatra prathamamAkarazodhanaM tato gomayenopalepanaM tataH svarahyoktarekhAkaraNaM rekhAmArjanaM rekhAbhyakSaNaJca etacca nirgnerpi| 'yadyupeto bhUmijoSaNAdi samAnamiti' paarskrsuutraat| upata upanauta: joSaNaM juSIprautisevanayoriti dhAtvanusArAt sevanaM tena bhUmijoSaNaM bhUsaMskAra iti haarltaa| tenopanautamAtrasya dAhe bhUsaMskAra iti / citAyAM dakSiNAzirasaM kuNapamadhomukha sAmagaM pumAMsaM nyaset chandogapariziSTena dkssinnaashirsvaabhidhaanaat| nanu chandogapariziSTotatvAt yadi sAmagAnAM dakSiNAzirastva tarhi uttAnadehatvaM kathaM naattriyte| ucyte| uttAnadehatvasya suvAdipAvanyAsAnurodhitvena tabittiryuktA dakSiNAzira. stvasya vAcanikatvAviragniviSayatvamapi / nAyAstu uttAnadehatvaM yathAdipurANaM 'sagotrajai hautvA tu citAmAro For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitatvam / citAmAropyate shvH| adhomukho dakSiNAdicaraNastu pumaaniti| uttAnadehA nArI tu sapiNDairapi bandhubhiH' / dakSiNA dicaraNa ityanenottarazirastva yat tat sAmagetaraparam / hAralatApi evm| tato devAzcAgnimukhAH sarve hutAzanaM grahItvA enaM dahanviti manasA dhAvA 'cANDAlAmneramedhyAgneH sUtikAgnezca khicit| pabitAgnecitAgnezva na ziSTairgrahaNaM smRtam' iti devalaparyyadastetaramagni rahautvA katvA tu duSkaramiti mantrI paThitvA pradakSiNaM kRtvA dakSiNAmukhaH zirasthAne ddyaat| strodAhe'pi naramityeva pAThaH ityuktmekaadshiitttve| viSNu puraann| 'na i kuyAcchavaJcaiva zavagandho hi somjH'| AdipurANe 'niHzeSastu na dagdhavyaH zeSaM kiJcittyajettataH / gacchet pradakSiNAH sapta samidbhiH saptabhiH sh| deyAH prahArAH saptaiva kutthaarennolmukopri| kravyAdAya namastubhyamiti jamyaM smaahitH| nAvekSitavyaH kravyAdI gantavyA ca tato nadI' / pradakSiNA gatiriti zeSaH / samidhAM prakSepamAha pracetAH / 'dagdhA zavaM tatastvaM vaM prAdezAH kaatthikaastthaa| sapta pradakSiNIkRtya caikaikAntu vinikssipet'| tena prAdezapramANA: saptakASThikA gRhItvA citAgniM saptavArAn pradakSiNIkatya saptakASThikA ekai kakrameNa citAgnau prakSipet / tata: kuThAreNa krajyAdAya namastubhyamiti manvajapaM kurvani. zcitAsthajvaladArUpari saptAhArA deyAH mantrapAThastu sakkadeva / ekadravye karmAvRttI sakkadeva mantra vacanaM kaveti bhttttbhaassykRtvcnaat| darbhajaTikAhome tu ataeva varhiSaH kuzamuSTimAdAyAjye haviSi vA niravadadhyAt agrANi madhyAni mUlAni iti ca tyakta rihAnA vyantuvaya iti gobhilena sthAnabhaidakathanAdekadravye'pi karmAhattau mantrAvRttiriti bhabhASam / For Private and Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhi tattvam / tata: 'koSThe tu jaTharAgnistu kravyAdo'mRtamakSaNe' iti gobhi. lauyaparibhASitaM kravyAdamagniM pazyarvikSyamANAkhalAyanavacanAt vAmAvartena snAtunado gntvyaa| prcetaaH| 'nagnadehaM dahenaiva kiJciheyaM prityjet'| deyaM zavasambandhivastrAdika zmazAnavAsicANDAlAdibhyo ddyaat| mitAkSarAyAM 'sUti. kAyAM mRtAyAntu kathaM kurvanti yaajnyikaaH| kumbhe satila. mAdAya paJcagavya tathaiva c| puNyabhirabhimanvayApo vAcA zuddhiM lbhetttH| tenaiva nApayitvA tu dAhaM kuryyAda ythaavidhi| paJcabhiH nApayitvA tu gavyaiH pretAM rajasvalAm / vastrAntarAhatAM kRtvA daahyehidhipuurvkm'| puNyabhirApohiSThIyavAmadevyAdibhiriti smtyrthaanusaarH| evaM garbhavatyAM mRtAyAm udarabhedena garbha ni:sAyaM sthAnAntare kSipet / strINAntu patito garbha ityAdi brahmapurANe sAmAnyato grbhprtipttividhaanaat| smRtiH| 'nAgadaSTo naro rAjana prApya mRtyu vrjtydhH| adhogatvA bhavet saryo nirviSo nAtra sNshyH| etanmokSAya taindhuH punAdirmAsi bhaadrke| nAM kurvIta saptamyAM zuklapakSe prytntH'| yama: 'dazAhAbhyantare yasya gnggaatoye'sthimjjti| gaGgAyAM maraNe yAdRk tAk phalamavApna yaat'| smtiH| 'pAtmanastyAginAM nAsti patitAnAM tathA kriyaa| teSAmapi tathA gaGgAtoye saMsthApanaM hitm'| kauma 'yAvantyasthauni gaGgAyAM tiSThanti puruSasya c| tAvaharSasahasrANi svargaloke mhiiyte'| pAdipurANaM 'mAtuHkulaM piTakulaM varjayitvA nraadhmH| asthInyanyakulo sthasya nautvA caandraaynnaacchuciH'| etanu dhanagrahaNAdinA / 'asthauni mAtApiTapUrvajAnAM nayanti gaGgAmapi ye kadA. cit| samAbakasyApi damAbhibhUtAsteSAnbu tIrthAni phala. For Private and Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / prdaani'| patra sadbhAvakasya zuddhabhAvasyAnya kulajasyApi kapAtizayAirmabuddhyA asthiprakSeye puNyAbhidhAnAt / pravaiva vidhimAha / 'bhAgauradhI yatra yatrAsti tIrthe kulaiye cApi yadA vipannaH / tadA tadA tatra ca tasya bhaktyA bhAvena cAsthauni vinikSipeJca / sAtvA tata: paJcagavyena mizrA hiraNyamadhvAjya tilezca yojy| tatazca mRtpiNDa puTe nidhAya pazyan dizaM pretgnnopguuddhaam| namo'stu dharmAya vadan pravizya jalaM sa me prota iti kssipenyc| utthAya bhAsvantamavekSya sUrya madakSiNAM vipramukhAya ddyaat'| uttarA'sthityAgAnantaraM snAnavidhAyakamaithila pATho yuktH| sa yathA 'snAtvA tathottIyaM ca bhAskaraJca dRSTvA pradadyAdatha dkssinnaanyc| evaM kRte pretapurasthitasva khageM sthiti: syAcca mahendra tulyaa'| pretagaNopagUDhAM dakSiNAM dishm| om namo'stu dharmAyeti gaGgAjalapravezamantraH / sa me prauto bhavatu ityasthiprakSepamantraH ityaniruddhabhaTTaH / athAsthAlAbhe parNanaradAhaH / pAkhalAyanagRhyapariziSTam / 'pasthinAze palAzavRntAnAM baugi SaSTizatAni c| puruSapratikati katvA'zotyaI ntu zirasi grIvAyAM daza yojayet / urasi viMzataM dadyAhiMzatiM jaThare tthaa| bAhubhyAca zataM dadyAt ddyaadnggulibhirdsh| hAdazAI vRSaNayoraSTAI zizna eva c| arubhyAcca zataM dadyAtrizataM jaanujngghyoH| pAdA. phulauSu ca daza etat pretasya lkssnnm| UrNAsUtresa saMvethya yavapiSTena lepayet' / prAdipurANaM 'tadalAbhe palAzotyaiH patraiH kArya: pumaanpi| zataistribhistathASadhyA zarapavaividhAnataH / tdlaameusylaabhe| prata palAzaparazarapatrayostulyatvenopAdAnAt pAkha. lAyanasUtre'pi pratikkatau zarapatrasya lAbhaH / pravAcArAda yogya. vAca bharapavaiH puttalakaM kRtvA ziraHprabhRtiSu palAzapatrANi For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 310 zuddhitattvam / TeyAni tato veSTanamUrNAsUtreNa lepanaM yavapiSTeneti / HarzaucAbhyantare dAhe zeSAhana zuddhiH taduttaraparNanaradAhe tu viraatrm| 'evaM parNanaraM dagdhA cirAtramazucirbhavet' ityAdi. puraannaat| yajJapAkhaM: 'putrAzcedupalabhyeran tadasthIni kdaacn| tadalAme palAzasya sambhave hi puna: kriyaa'| hi yasmAttadalAbhe'tyasaMprAptau palAzasya tatkAtaputtalakasya dAha kriyA punarapi sambhave lAbhe'sthidAhakriyA vihitA tamAda yadi punarasthoni prApyante tadA punardAhavirAtrAzIce kartavye na puna: piNDAdidAnaM vkssymaannyuktH| 'azauMcAnantaraM cet sthAhAhaH parNa narasya c| bAhAcchuddhAnti ca tathA savikaSTAH sgovjaaH'| darza dhet| 'parNanaraM daheva vinA darbha knycn| asthyalAbhe tu daze'pi tataH parNanaraM dahet' iti dIpakalikAyAM sumntuvcnaat| darza ityatra aSTamyAmiti kvacit paatthH| aSTamI kRSNA sandehe piTakamaNi kRSNa pksspraadhaanyenoleH| 'naraM pagA daheva prAk tripakSAt kathacana / vipakSe tu gate dadyAt da" prApte chanagnikaH' / ityazaucayapa. game bodhyam / yathA zuddhiranAkare ymH| 'prazaucamadhye ta yavena daahyettulyaataa| kRSNa pakSa ityanAzaucavyapamame bodhyaH / kRSNapakSe paJcadazyAmaSTamyAM vA smaahitH| ekA. dazyAM vizeSeNa tata: prabhRti suutkm| trirAtraM sarvavarNAnAmeSadharmo vyavasthitaH' iti vAyupurANe 'parNanaraM daheba va prAka tripakSAt kthnycn| piTahA mArahASTamyAna va darthe daheta ydi'| vissnnuH| 'vipakSe tu mate parNanaraM dahyAdanagnikaH vipakSAbhyAntara rAjan ! naiva parNanaraM dahet / tadUca mahamI prApya damaM vApi vickssnnH| dahediti zeSaH / azaucA. bhyAntare yadi dAhaM na kuyAt tadA maraNadinAvadhi tripakSA. For Private and Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shudhitkhm| nantaraM dAhaH kArya ityarthaH / iti haridAsatakAcAryAH / 'paNe naraM dahendra va vinA darza kdaacn| prasthAmalAme darza tu tataH parNanaraM dhet'| iti dIpakalikAyAM sumantuvacanAharza daahH| ityatrASTamIti kacit paatthH| yamaH tripakSA. bhyantare rAjan ! naiva parNanaraM dhet| tadUI maSTamIM prApya darza vApi vicakSaNaH / aSTamautyatra kssttaassttmiityrthH| piTakarmaNi kaSNapakSaprAdhAnyenoktaH iti haridAsatarkAcArya likhanAt / etaccAzIcavyatiriktaviSayam / athodkaadidaanm| pAraskaraH 'saMprayukta maithunaJca yAce. rakha dakaM kariSyAma' iti kuruvaM mAcaivaM punarityazatavarSe prete kurudhvamevetarasminiti prArthite sarve jJAtayo bhAvayanti bhAsaptamAt puruSAt dazapuruSAddA samAnagrAmavAse yAvat sambandhamanusmareyurekavastrAH prAcInAvautinaH savyasyAnAmikayA apa paaloddy| 'bhom apanaH zozucadaghamiti dakSiNAbhimukhA nimajjanti pretAyodakaM satat prasiJcantyaJjalinA asAvetatta iti' saMprayuktaM samyakaprayogakuzalam uttaradAnAbhinnamiti yAvat mithunaM strIpuMsau tatsandhimaithunaM zyAlakAdikam / udakaM kariSyAma iti yAceran pratyuttaramAha kuruSva mA caivaM punarityazatavarSe prete kurudhvmevetrsmiviti| tataH sarve nAnAdikriyAM bhAvayanti yAvat sambandhamanusmareyuH ekakulajAtA vayamiti yAvat smaraNaM bhavatIti tAvadapIyaM nAnAdikriyA yathA snAnAdi karttavyaM tadAha ekavastra ityAdinA avai. kavasnakhavidhAnAdanyatra khAne vivastratvaM prtiiyte| tathAca samudrakaratagobhilIyasadhyAnAnAdisUtrabhASye gotamaH / 'ekavastreNa yat snAnaM zUyA viddhana caiva hi / mAnantu na bhavecchucha ciyA ca prihauyte'| kAtyAyanIyavAnasUvavivaraNe'pi For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 312 zuddhitattvam / naikavastra snAyAditivacanam / vRhannAradIye 'devAca camanakhAnavratazrAddhakriyAdiSu / na bhavenmuktakezazca naikavastradharastathA' / vidyAkara vAjapeyinApi yajJopavItasyaiva vastrakAritve'pi va svatvAt snAnakAle sthite tasmin vastre'pi gRhIte na vAsobhiH sahAjakhamiti niSedhAnavakAzaH / 'nagnaH kaupInavAsAca trivAsAH nAti yo naraH / vRthA snAnaM bhavettasya nirAzAH piDhadevatA:' / iti yAjJavalkAvAkyaJca dRzyata ityuktam ataeva sAMkhyAyanagRhya' 'savastro'haraharApnu, tyAnudako'nyaddastramAcchAdayet' iti / savastra iti dvitIyavastraprAptyartham ekavastrasya nagnatvapratiSedhena prAptatvAditi brahmadattabhASyamiti kalpataruH / atrAnudakazrutyA 'srAta: zironAvanunuyAnnAGgebhyastoyamuddharet' iti viSNuktaM snAnazATopANibhyAH miti vizeSaNIyam / 'srAto nAGgAni mArjayet khAnazAyyA na pANinA' iti viSNupurANauyaikavAkyatvAt / pretasrAne prathamaM parihitavastra' prakSAlya tadeva paridhAya svAtavyam / yathAdipurANam 'Adau vastraJca pracAtya tenaivAcchAditaistataH / karttavyaM taiH sacelantu snAnaM sarvamalApaham' / tataH prAcaunAvautino dakSiNAmukhAH / zram apanaH zozucadaghamityanena mantreNa vAmahastAnAmikayA apa Aloya snAtavyamiti hAralatA yAjJavalkA dIpakalikA harizarma sugati sopAnaprabhRtayaH asAvetatte iti asAviti sambodhanAntanAmopalakSaNam asAviti nAma gRhIyAditi kAtyAyanadarzanAt / avAsAvityupAdAnAdadaH padaprayoga eva nAmoho natu virUpAcajapAdAvidaM karma kariSyAmi ityAdI ataeva bhavadevabhaTTAdibhi sAvityatroha ukto nedamityAdau / tenAsukagotra pretAsuka devazamaMtra tatte tilodakaM Dhapyakheti yajurvedinAM prayogaH / For Private and Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuvitattvam / 216 yadyapi tRpyaskheti na vAcanikaM tathApi 'amukAmuka gotrastu pretastRpyatvidaM paThan' iti brahmapurANe gotranAmAnuvAdAdi tarpayAmIti cottaramiti chandogapariziSTe ca tRptipadaprayogAt sambodhanAnubandhayogyatvAcca atrApi tathA kalpate / yadyapyasAvitya saMbuddhiprathamAnto'pi sambhavati tathA piteti yuSmatpadaprayogAt saMbuddhAntatA pratIyate tasya saMbuddhapramAnArthavAcitvAt anyathA ananvayApatteH / chandogapariziSTam / 'athAnavekSyametyApaH sarva eva zavaspRzaH / snAtvA sacelamAcamya dadyarasyodakaM jle| gotranAmAnuvAdAdi tarpayAmIti cottaram / dakSiNAgrAn kuzAn dattvA satilAMstu pRthak pRthak / anaveyaM citAgnaravekSaNaM yathA na syAttathA apa zrAgatya pAraskaroktavidhinA snAtvA tarpayeyuH / vizeSamAha gotreti anuvAdapadena maraNAdanupazcAddAdo vadanaM yasya tattathetyanvayAt pretAntanAmagovAbhyAmiti zAtAtapauyadarzanAcca pretapadamabhidhIyate tena motrAdi pUrvaM pratIkaM tarpayAmIti param etena sambandhArpakapadanivRttiravasIyate pretatvena devatAtvAt / pitRpadasthAne pretapadam / pretazrAddhe'pi sambandhavAcaka pitrAdipadamanabhidhAya viSNunA 'pretAntanAmagotrAbhyAM dattAcayyodakeSviti' / bhAkhalAyanagTahyapariziSTenApi 'piTazabdaM na yunota piTahA copajAyate' ityuktam etat pretazrAimiti gobhilavacanAt pretapadatvena devatAtvAt pitRpadasthAne pretapadavidhAnAdutsargavAko manye ca pitRpadanivRttiravasIyate iti nyAyamUlakavacanamidam ato na sAMvatsarike tatpadanivRttiprasaGgaH / ataeva pretapiNDo'pyasya viSaya iti zrAhavivekaH / govanAmAnuvAdAdautyava pAThakramAcAntraH paraM na pretapadaM kintu nAgTahItavizeSaNAbunirviziSya upajAyata iti nyAyAnAmnaH pUrvaM tazyAyasva kathaM 27- ka For Private and Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 314 shhittvm| balavattvamiti cet zrutyarthapaThanasthAnamukhyaprAkRttikAH kramA iti jaiminisUtre pAThakramAdartha kramasya blvttvaat| sambandha vAcakapadasthalAbhiSiktatvAJca iti| tathAcokta mitrAcAryapRthivIdharataviSNumUtram 'apaH sarve zavasparzino gatvA piTa. padasthAne pretapadohena hitauyAntaM trpyeyuH| pizabdoccAraNena piTahA bhavati' iti bhAtAtapa: 'pretAntanAmagotrAbhyA. mutsRjedupatiSThatAm' iti pretAnteti tatpuruSaH na bahubrIhiH sarvajaghanyatvAt lena pretAntanAmagotrazceti samAsa: etahacanAcitApiNDadAne upatiSThatAmiti piDhadayitAyAmapyuktam / etena pretakArya sambandhApakapadaprayogo maithiloto heyaH etena amukagotra pretamamukadevazarmANaM tarpayAmIti sAmagAnAM pryogH| patra pretatarpaNa satilAMstviti vizeSopAdAnAta sUyAdivAre'pi tilaireva tarpaNaM prtiiyte| vyatAmAha madanapArijAtakRtA mtiH| 'ayane viSuve caiva saMkrAntyAM grahaNeSu ca / upAkarmaNi cotsage yugAdau mRtvaasre| sUryazukrAdivAre ca na dossstiltrpnne'| tathA 'tIrthe tithivizeSe ca kAyaM prete ca srvdaa'| tithivizeSe amaavaasyaadshhraadau| atra dakSiNASThasahitamadhyamAdinA vAmahasta tiladAnaM 'vAmahaste tilAn dattvA jalamadhye tu tarpayet / muktahastantu karttavyaM na mudrAM tatra darzayet' iti vidyAkarata. vAmahasta iti saptamyantazravaNAt 'tilAn saMmizrayejjale' iti tilAdhikaraNamupakramyAbhidhAnAca / savyena tilAgrAhyA ityavApi vAmahasta sthApyA ityrthH| savyeneti sthAlyA paca. tauti vadadhikaraNe DhatIyA vivakSAto hi kArakANi bhavantI. tyuktH| mudrA aGgatarjanyAtmakayogarUpA tilagrahaNAyeti jhossH| nanu yathA chandogAnAM dvitIyAntavAkyaM pretatarpaNaprakara For Private and Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shuddhitttvm| raNAt pretatarpaNaparaM tathA yajurvedinAM sambodhanAntavAkyamaNi satyaramastu maivaM chandogAnAM gobhilena zarmA tarpaNa karmaNoti sAmAnyato'bhidhAnAttathAstu yajurvedinAntu svazAkhAyAM prAtyahikatarpaNe prakatAvanuktamapi sambodhanAntavAkya tahikatIbhUta. pratatarpaNIyenAsAvetatta ityanena nirnniiyte| tathA jyotiSTome hAdazazatagodakSiNAvibhAgo'nutto vikatIbhUta save zate. nAIino dIkSayantItyAdinA nirNIyate iti tahibhAgaM manuH rapyAha 'sarveSAmahino mukhyAstadaI naahino'pre| tauyinasta tauyaaNshaacturthaashcaikpaadinH'| zrotakAtyAyano'pi 'matha hAdazahAdazAyebhyaH SaTpaT dvitIyebhyazatamratamrasta tauyebhya. stisastisa itarebhyaH' iti Sor3azAnAm RtvijAM caturazcaturaH katvA catvAro vargA iti atona gobhiliitaashrynnm| kintu khazAkhAzrayaNam / tadAzrayaNe 'khazAkhAzrayamutsRjya parazAkhAzrayantu yH| kartumicchati dumedhA mogha tasya tu yatkRtam' iti kAtyAyanena dossaabhidhaanaat| vyatamAha brAhmaNasarvakhe jaatuukrnnH| 'pramautapiTakastu uzantastvetyAvAdya nAmagotre samuccArya yAvatAM piTakAyaMmasAvetatta udakamiti pitRna pitAmahAn prapitAmahAn ekaikaM trI strIn jalAJcalon dadyAditi' tatazca prAtyahikatarpaNe amukagotra pitaramukadevazamasta pyaskhetatte tilodakaM svadheti yajurvidA prayogaH / analitrayadAne tvanuitasyaupAdAnikaskhatvAbhAvena tyAgAyo. gAdetatte tilodakamiti nirdezAsambhavAdekamantrakAneka homa manbAhattivat karaNatvAt pratyakSalyeva vAkyaM na tu vAcaspatimitrokta sakkadAkya' kvacidagatyaiva svatvasambhAvanayA bhAvidravyatyAgo na tu gtismbhve'pi| athAva devapadaprayoge ki mAnam ucyte| 'tatazca nAma kurvIta pitaiva dshme'hni| For Private and Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . 316 shuddhittvm| devapUrva narAkhya hi zarmavarmAdisaMyutam' iti viSNu purANAizame'hanauti satareNAzaucAse tadAnIM nAmakaraNe bodhya. miti prAgukta naramAcaSTe iti narAkhya naranAmakhyAkhyamitivat vibhujAditvAt kapratyayena siddhaM devapUrva devAt pUrva tacca viziSTa shrmyutm| taccAnte 'zarmanAdike kArya garmA trpnnkrmnni| zarmaNo'kSayyakAle tu pitRRNAM dattamakSayam' iti gobhildrshnaat| 'zarmAntaM brAhmaNasya syAharmAnta' kSatriyasya tu| dhanAntaJcaiva vaizyasya dAsAntaJcAntya jammana:' iti zAtAtapauyAcca / zRNAti hinastyazabhamiti manpratyayAt zarmeti siddhaM devapadaM viprANAM naammaatrsmbndhm| 'zarmA devazca viprasya varmanAtA ca bhuubhujH| bhUtirdattaca vaizyasya dAsaH zUdrasya kArayet' iti kalpatarukullukabhaSTatayamavacanAt atrApi cakArAt smuccyH| yattu 'zarmeti brAhmaNa syoktaM varmeti kSatriyasya c| guptadAsAtmakaM nAma prakuryAt vaizyazUdrayoH' ityatreti padasvarasena yadyapi zarmapadAtmakameva nAmAvagamyate iti haitanirNaye pUrvapakSavarNanaM tahiSNu purANIyaitahacanaprAgavasthitasya / tatazca nAma kurvIta ityaadyuktvcnsthaanbhijnyaanaat| kintu zarmeti vacanaM zarmavarmAdisaMyutamityasya vishesskmiti| etenAmukadevazarmA prata ityAdi maithilAnAM vAkyaracanA heyA nAhItetyAdi nyaayvirodhaat| yama. vissnnupuraannoktdevpdaadirhittvaahrobhiloktshrmnnityaadinirdeshrhittvaac| gotranAmAnuvAdItyAdyanekavacane gotrazabdadarzanAt gotrapadamevoccAyaM na tu piTadayitAkalpatarutrAddha vivekoktaM gotrapAyakamapi sagotrapadam evaM zrAddhe'pi tathAca gobhilH| 'gotraM svarAntaM sarvatra gotrasyAkSayya krmnni| gotrastu tarpaNe protaH kartA evaM na mudyati' iti / evameva For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shditttvm| dhaudattAdayaH / prAkha laaynH| 'savyAvato vrajatyanavekSyamANA yatrodakamavahaM bhavati tat prApya sakaTunmajjAkaM jalAalimutsRjya tasya nAmagotre grAhItvA uttIryAnyAni vAsAMsi paridhAya satadevAnApaudya udagdazAni vijyAsate' i.| savyamAvarttanta iti savyAvata: agnimiti zeSaH / ahamiti yatra deze nadyAH sroto nAsti tatra sAtavyamiti hAralatA. prbhRtyH| tenAzIcino'pi nadyArajoyoge'pi nadImajjanaM na nissiddhm| sakadumajjanasAmarthyAt saladunmajjanamAyAti anApauDya AsamyakprakAreNa paur3anamakalA ISatyaur3iyatvetyarthaH udagdazAni tathA tyajyAni vastrANi yaghodIcyAM dazAH ptnti| shngkhlikhitau| 'pretasya bAndhavA yathA vRddhapuraHsaramudakamavatIrya novarSayarannapaH prasijheran' iti| jale vRddhapuraHsaramavataraNaM jalAdusthAnaca bAlapuraH rm| baudhAyanena tthoktaavaat| noharSe yeran tasmin strAne malAyakarSaNaM na kuryurityarthaH / evaJca maraNe / 'yathA bAlaM purastAtra yajJopavI. tAnyapasalAni katvA tIrthamavatIrya sakanimajya pretArthamuda kamutsRjya tata evottIyAcAmanti' iti baudhaaynvcne| yathA bAlaM puraskRtye tyasyottoya tyanena sambandhaH na tu avtiiye| tyanena tatra hrpurHsrotlaat| tatazca jalAdutyAnaM bAla. puraHsarageveti haarltaa| ayasalAni apasavyAnItyarthaH / ataeva acaaaadevodkaat| Ature vizeSayati yamaH / 'pAture snAnamApane dazakavastvanAturaH / nAldA svAlA spoDAlaM tataH zuddhat sa paaturH'| paiThaunasi: 'mRtaM manasA dhyAya dakSiNAmukhastrInaJjalIn dadyAt zAvapratyekAdazAhe- virmediti'| bauniti' / pretopakArArtham / ekAdaza ityazaucApagamaparam / etahiramaNaM putrAtiritaparam / 'sAnaJcaiva mahAdAnaM khAdhyAya For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 318 shhitttvm| shaanytrpnnm| prathamAbde na kurvIta mhaagurunipaatne'| iti skandapurANoyaniSedhe'nyeti vizeSaNAt / piTatarpaNamiti pAThe piTapadaM prAptapiTalokaparaM tena ca tthaivaarthH| 'piTayajantu nirvayaM mAsike bAda eva c| thAI pratirucau caiva maataapitrormte'hni| asapiNDokrutaM pretama koddiSTena tarpayet' iti jAbAlotAvapi piTayanaM piTatarpaNaM nirvatyAharahaH kriyamANe'mbu baTavADva iti zrAiviveka kRtAdibhiryAkhyAtatvAca / atha shokaapnodnaadi| yaajnyvlkaaH| 'katodakAn samuttIrNAn mRdugAhala masthitAn / nAtAnapanudeyumtAnitihAsaiH puraatnaiH| mAnuSthe kadalaustambhe niHsAra sAramArgaNam / yaH karoti sa sammar3ho jalavuddada sntrime| paJcadhA sambhUtaH kAyo yadi pnyctvmaagtH| karmabhi: svazaraurotyaistana kA privednaa| gantrI vasumatI nAzamudadhairdevatAni c| phena prakhyaH kathaM nAzaM martyaloko na yAsyati / zleSmAzrubAndhavairmulaM preto bhuGkta yato'vazaH / ato na roditavyaJca kiyA kAryA vidhaantH| iti saJcintya gaccheyusahaM baalpur:sraaH| vidazya nimba patrANi niyatA hAri vezmanaH / prAcamyAdhAgnimuda kaM gomayaM gauramarSa paan| pravize yuH samA. labhya katvAzmani padaM zanaiH / praveza nAdikaM karma pretsNsprshinaamdhi| icchatAM tatkSaNAcchuddhiM pareSAM snAnasaMyamAt' iti sAtAniti tarpaNAnantaraM punaH snAnavidhAnArtham / tathAca chndogprishissttm| "evaM laloda kAn samyaG mRdushaahlsNsthitaan| prAplutya punarAcAntAn vadeyuste'nuyAyinaH' / tarpaNAnantaraM precetAH / 'tataH snAnaM punaH kArya grahazaucaJca kaaryet'| paJcadhA sambhRtaH pRthivyAdipaJcabhUtAlakatayA nirmitaH paJcatvamAgataH punaH pRthivyAdirUpatA prAptaH / vidazya For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / 319 dantaiH khaNDa yitvA agnisyoM vakSyamANamantreNa kAryaH / zilAyAM pAdanyAso'pi vakSyamANamantreNa kaayH| uktIpravezanAdikaM yat karma tat pretasaMsparzinAmapi kArya pareSA. masapiNDAnAntatkSaNAcchuddhimicchatAntat mAnasaMyamAt nAnAt prANAyAmAt iti diipklikaa| shngkhlikhitau| 'uttIya pretaspRSTAnyutsRjya vAsAMsi paridhAya itarANi rahahAre tasmai pretAya piNDaM dattvA pazcATUrvApravAlagomayamajamagniM vRSaJcAlabhya pravizanto tagaurasarSapaimUrdhAnamaGgAni cAlabheran / zastrapANa yo bhaveyuyaM thotkaalniymaaH'| iti Alabhya spRSTvA vaijavApaH / 'zamaumAlabhante zamI pApaM zamayaviti azmAnamAlabhante azmeva sthiro bhUyAsamiti agnimagninaH zarma yacchatviti hyogityantarA gAma jamupaspRzantaH krautvA labdhA vA prApya gRhame kAnamAlavaNa me karAtraM divA bhoktavyaM trirAtra karmoparamaNamiti' / vRSacchAgayormadhye sthitvA hyogiti mantreNa hAvapi spaSTayau gRhaM prApya upavAsAtyantAzakena krItvA labdhA vA ekAnamalavaNaM lavaNarahitamekarAtram ekAhorAnaM tatrApi divA bhoktavyam / karmoparamaNamaGgasaMvAhana tailaabhynggmaarjnaadityaagH| chndogprishissttm| 'evamuktvA vraje yuste grahaM bAlapuraHsarA: / snAnA. gnisparzanAbhyAsai: zuddhe yuritare kataiH / evaM zokApanodanAnte sapiNDa sagotrAbhyAM itare sarva sambandharahitAstrinimajya vAranayamagniM spRSTvA zuddhA bhvnti| haarotH| 'na pratasparzino grAmaM pravize yurAnakSatradarzanAdrAtrau cedAdityasya brAhmaNAnumatyA veti azaktI brAhANAnumatiM gRhItvA prvisheyuH| AzvalAyanaH / 'netasyAM rAnAvanna paceyustrirAtramakSAralava. gAnAzinaH syuAdazarAtraM mhaagurussviti'| nAnaM paceyurityane For Private and Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12. zuditattvam / nopavAsaH suucitH| 'aghasastare brAhamanaznantaH' iti vacya. mANavaziSThavacanAt trirAtramiti sapiNDa param / akSAralavaNaM kSAramRttikAdikkatalavaNa bhinnm| tattu saindhavaM sAmudra c| yathA brhmpuraanne| 'saindhavaM lavaNaJcaiva yacca sAmudraka bhvet| pavitre parame hyete pratyakSe'pi ca nityshH'| pRthaktayopalabhyamAnaM lavaNaM pratyakSalavaNaM na tu vyaJjanAdisaMskAra* km| sNskaarprtykssyormeNddrshnaat| tathA kAlikApurA. nnm| 'maraucaM pippalaM koSaM jIrakantantubhaM tthaa| saMskAra ca samakSe ca mahAdevyai nivedyet'| tantubha: srsspH| 'vanamudame sarSape ca hau tantubhakadambako' iti amarakoSAt / tantunA bhAtIti tantuma iti ttokaapi| hAguruSu mAtApiTapatiSu karmopadezinyAM devalaH / 'anya zrAddhaM parAnaJca gandhaM mAlyaJca maithunm| varjayet gurupAte tu yAvat pUrNo na vtsrH'| pAraskarabhASye vRhsptiH| 'pituryyaparate putro maatuHshraaddhaannivrtte| mAtayapi ca vRttAyAM pituHzrAddhAhate smaam'| Rta iti maatuHthaaddaaditytraapynveti| anyathA puurvaavaiyaaptteH| samAM saMvatsaraM yAvat nivartate any| zrAddAditi shessH| anya zrAddhamapi prAptapiTalokavAiparam / 'pramotI pitarau yasya dehstsyaashucirbhvet| nApi daivaM na vA paitra yAvat pUrNo na vtsrH'| iti deviipuraannaat| tena pretazrAddhAna nivRttiH| tathAca kaalikaapuraannm| 'mahAgurunipAte tu kAmya kiJcinna cAcaret / AvijyaM brahmacaryaJca thAI daivayutaJca yt'| etacca devapakSayutavAhavarjanam amAvAsyAdimRtAhakriyamANasadaivavAhetaraparaM sarvasAmanasyAt / devakriyAM tatheti devalIye pAThaH / zatAviSaye vaziSThaH / 'adhastrastare brAhamanaznanta Asauran' iti aghasastare upaveza For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shhitttvm| 321 nAdau pautthaadinissedhaat| aghanimittena kaTAdividhAnAdadhamastaraH kttaadiriti| azaktaviSaye ratnAkare vizeSamAhApastambaH / 'bhArthyAH paramagurusaMsthAyAM cAkAlamabhojanaM kurvI. rviti'| saMsthA maraNam AkAlaM yatra kAle maraNaM bhUtaM para. dine ttkaalpryntm| aadipuraanne| 'azaucamadhye yatnena bhojayettu sgotrjaan'| vissnnupuraannm| 'zayyAsanopabhogakSa sapiNDAnAmapoSyate / asthi majjayanAdUca saMyogo na tu yoSi. tAm / tathA 'dAtayo'nudinaM piNDa : pratAya bhuvi pArthiva / divA ca bhakta bhotavyamamAMsaM mnujrssbh'| atra sapiNDAnAM piNDadAnArhadivasaparyantamamAMmabhakSaNa zruteH / matsyamAMsAni na bhaSayeyurApradAnAditi gotamasUtre'pi ApradAnAditi padam ekAdazyAmayugmAn bhojayen mAMsavaditi kAtyAyanasUtrotA vADauyamAMsadAnAhadinopalakSaNam / __ atha pinnddodkaattittaanm| paarskrH| 'pretAya piNDaM dattvAvanejanadAnaM pratyavanejaneSu nAmagrahaNaM mRNmaye tAM rAtriM vihAyasi kSaurodake niddhyH| pretAtra nAhi piba cedaM kSauramiti uccAyeM ti'| atra dAnazabdena piNDa. dAnamuktaM bhuvcnaat| tenAvanejanapiNDadAnapratyavanejaneSu nAmagrahaNaM nAma grahItvA pratapiNDAnuSThAnaM samApya vihAyasi rAtrau kssiirodke| pretAtra nAhi piba cedaM tauramityuccArya niddhyH| praadipuraanne| prathame'hani yo dadyAt pretAyAnna smaahitH| yatnAnnavasa cAnyeSu sa eva prddaatypi| mRNmayaM bhANDamAdAya navaM snAtaH susNytH| laguruM sarvadoSaghna grahItvA toymaanyet| tatazcotta. rapUrvasyAmagniM prjvaalyeddishi| taNDalaprasRtI tatra prakSAlva hipacet svym| sapavitrastilairmizrAM ke zakITavivarjitAm / For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 shhitttvm| hAropAnte tataH kSitA zahAM vA gaurasattikAM tatpRSThe prastare darbhAn yAmyAgrAn dezasambhavAn / tato'vanejanaM dadyAt saMsmaran gotrnaamnau| tilasarpirmadhukSauraiH saJcitaM taptameva hi| dadyAt pretAya piNDa ntu dakSiNAbhimukha sthitaH / phala. mUlagur3akSIratilamizrantu kutrcit| adhyeH puSpaistathA dhUpai. paistoyaiH sushiitlaiH| UrNAtantumayaiH zuddhairvAsobhiH piDa. mrcyet| prayAti yAvadAkAzaM piNDAhASpamayo shikhaa| tAvattatsanmakha stiThet sarva toye tataH kSipet / divase divase reyaH piNDa evaM krameNa tu| sadyaHzauce'pi dAtavyAH sarve'pi yugpttthaa| vAhAzauce pradAtavyAH prathame tveka eva hi| hitIye'hani catvArastRtIye paJca caiva hi| ekastoyAJjali. stva vaM pAtramekacca diiyte| hitoye hau hatIye bon caturthe cturstthaa| paJcame paJca SaSThe SaT saptame sapta eva hi| aSTame'STau ca navame nava vai dazame dsh| yena sya: paJcapaJcA. zattIyasthAJjalayaH kramAt / toyapAvAgi tAvanti saMyutAni tilaadibhiH'| pravAhaH pdmhoraatrprm| 'raahudrshnsNkraantivivaahaatyyvRddhissu| snAnadAnAdikaM kuryunizikAmyavrateSu c'| iti devallavacane'tyayai maraNe rAtrAvapi khAnadAnAdividhAnAt evameva zrAdavivekaH / ataeva prAgukta viSNu purANa. vacane'nudinamiti divA ceti pRthagukta piNDadAne'nudinamityatra dinapadazravaNAt dimpdmhoraatrprm| bhojane divA ceti divApadaM suuryaavcchinkaalprm| anyathA pUrva vApi tathAtve divAceti paunruttyaaptteH| etena divasapada. avaNAdAtrau piNDo na deya iti maithilamatamapAstam / patra dazamadinaparyantaM pratidina pinndddaanaabhidhaanaat| 'piNDayajJAtA deyaM pratAyAna dinatrayam' iti yAjJavalkaroyadina For Private and Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shhitttvm| 321 bayapiNDadAnAvazyakArthamaGgAspRzyatve'pi tahAnArthaJceti hAra. ltaadyH| sa evetyevakArAt prathamapiNDadAtaiva dazapiNDadAne'dhikArIti drshyti| tena putvAderasavidhAne yadyanyena prathamapiNDo dattastadA dazAhamadhye putvAderAgamane'pi dAzA. hikapiNDadAnaM putvAdinA na karttavyam / putvAdistu dAzA. hikapiNDadAnAtirikta sarva kuryAditi haarltaa| aashvlaayngRhyprishissttm| 'asagova: sagotro vA yadi strI yadi vA pumaan| prathame'hani yo dadyAt sa dazAhaM smaapyet'| na ca bhrtdttpinnddaanntrm| 'ainadaM vadaronmitraM piNyAkaM drbhsmbhve| nyu pya piNDAMstato rAma idaM vacanama. bravIt / idaM bhu mahArAja proto yadazanA vayam / yadanaH puruSo rAjastadavAH piTadevatAH' iti ayodhyAkANDe rAma. piNDadAnazravaNAt pradhAnAdhikAriNApi dazapiNDA deyA iti vaacym| tatra bharatazcet pratIta: syAdrAjyaM prApyedamuttamam / 'pretArtha yat sa me dadyAt mA mAM tat samupAgamat' iti bhayo. dhyAkANDe dazarathazApAt tatkatama kRtamiti punastatkaraNam / na ca pratItyabhAvAt kathaM tasya dAnamiti vAcyaM 'kuru prasAdaM dharmajJa ke kayyA bharatasya c| sapucAM tvAM tyajAmauha yadullA kekayo tvyaa'| iti sItAparIkSAnantaraM raghunAthaprArthanAnu. papatteH anyatra tu sa evetyevakAreNAnyAdhikArinivRtteH / prada. dAtyapItyatrApiravadhAraNe avyyaanaamnekaarthtvaat| ataevA. pizabdo bahutareSu eva AdipurANavacaneSu nizcayArtha iti hAralatA tena sa eva ddyaadityevaarthH| putvAdyasannidhAne yena sagotrAdinA dAhasaMskAraH kRtastenaiva dAzAhAdikaM pretakarma kartavyam / prAguktAsagotra: sagotro veti vacanAditi prathamAdhyAye mitAkSarA ataeva karmopadezinyAM vAyu For Private and Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 324 zucitattvam / purANam / asagotraH sagotro vA yadi strI yadi vA pumAn / yazcAgnidAtA pretasya piNDaM dadyAt sa eva hi' / vedaM vIjam ArabdhapUrvakriyasya tatsamApanasyAvazyakatvamiti vacyamANAdhikAriprakaraNasya viSNupurANavacanAt / evaJca hAralatAyAM yena prathamaH piNDodatta iti tatpratipAdakavacanaca pUrvakriyArambhapradarzanaparam / kica 'sapiNDIkaraNAntAni yAni zrAddhAni Sor3aza / pRthaknaiva sutAH kuryya: pRthagadravyA api kvacit' / iti laghuhArItena madhyakriyAyA: pRthaGgiSedhAt sutarAM pUrvakriyAsu tathaiva yuktatvAcca anyathA sarvaputrANAmapi pratyekaM piNDadAnApatteH atredaM vIjaM pUrvakriyAyA pAtivAhikadehatyAgottara dehAntarajananaM madhyakriyAyA api pra etatvaparihArottaradehAntarajananaM tatakhaikadaiva tabsiDI punastatkaraNaM vacanAbhAve'narthakam / tathAca viSNudharmottaram / 'tatkSaNAdeva gRhNAti zarIramAtivAhnikam / Urddha vrajanti bhUtAni trINyasmAttasya vigrahAt' / trauNi bhUtAni tejo vAyAkAzAni pRthivI jale tu adhogacchataH / tatkSaNAt mRtyukSaNAt / tathA 'ativAhikasaMjJo'sau deho bhavati bhArgava / kevalaM tanmanuSyANAM nAnyeSAM prANinAM kvacit' / tathA 'pra etapiNDestathA datterdehamApnoti bhArgava / bhogadehamiti proktaM kramA deva na saMzayaH / pratapiNDA na dIyante yasya tasya vimo kSaNam / zmAzAnikebhyo devebhya AkalpaM naiva vidyate / tatrAkha yAtanA ghorA zItavAtAtapodbhavAH / tataH sapiNDIkaraNe bAndhavaiH sa kate naraH / pUrNe saMvatsare dehamato'nyaM pratipadyate / tataH sa narake yAti kharge vA khena karmaNA' / tathAca vAyupurANaM pUrakeNa tu piNDa ena deho niSpAdyate yataH / ' kRtasya karaNAyogAt punarnAvarttayet kriyAm / ataevAtivAhika For Private and Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zucitastvam / 3 25 derparityAgAya tatkAlIna karmAsamarthaputra sacce'pi dhanyena dAhAdi kriyate / 'pitRmAtRsapiNDa stu samAnasalilainRpa / saMghAtAntargatairvApi rAnA vA dhanahAriNA / pUrvAH kriyAstu karttavyAH putrAdyaireva cottarAH / iti viSNupurANavacanena 'mitrabandhu sapiNDebhyaH strIkumAraubhya eva ca / dadyAdai mAsikaM saMvatsaramato'nyathA' / ityApastambavacanena ca sAmAnyabo'dhikArapratipAdanAt / ataeva pitrAderauDa dehikasya karmaNo'saMskRtaputrasya karale prAzastyamAhApastambaH / 'asaMskRtaH suta: zreSTho nAparo vedapAragaH' iti / ataeva brahaspatiH / 'savarNAjo'pyaguNavAntrAH syAt paitRkadhane / tatpiNDadA zrotriyA ye teSAntadabhidhIyate' / aguNavAn guNavirodhidoSavAn / 'tatsAdRzyamabhAvaca tadanyatvaM tadalpatA / aprA. zastyaM virodhaca naJarthAH SaT prakIrttitAH / zaGghApastambI / 'apAtratasya riktha piNDodakAni nivarttante' iti / aprapAnita: ayutkaTadoSeNa prAtibhirbhibodakokkataH pitRdhanAdyadhikArItyaryaH / eva 'eteSu vidyamAneSu nAnyat vai kArayet svadhAm' / iti RSyazRGgavacanaM samarthaputra paraM videzasthAdinA varSAMbhyantarakarmA samartha jyeSTha pucasa tve'pi pretatvaparihArAya kaniSThayucaM Na Sor3AI kartumucitam / 'mRte pitari putreNa kriyA kAyyA vidhAnataH / vahavaH syuryadA putrAH piturekala vAsinaH / sarveSAntu mataM kalA jyeSThenaiva tu yat kRtam / dravyeNa cAbhibhazena sarvereva kRtaM bhavet / iti marocivacanamapi samarthajyeSThaparan / 'anyathA tatpretatvapratibadhya kAlAntarAsahiSNuvRddhikarma na syAt / jyeSThazcAtra 'jyeSThena jAtamAtreSa putro bhavati mAnavaH / pitRRNAmanRNacaiva sa tasmAlabdha, marhati iti manaH sarvAyotpatvamAtraM na grAm / tasva vibhAga 28-kA For Private and Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 326 shuddhitttvm| prkrnniiytvaat| kintu ApekSikajyeSThaparam / 'yamayozcaikagabhaiSu janmato jyeSThatA smRtA' iti manuvacanAnantarAt / 'jyeSTha guNavayaH kRtm'| iti mitAkSarAtadakSavacanAcca / ataeva 'navazAI sapiNDa tvaM zrAddhAnyapi ca ssodd'sh| ekenaiva tu kAryANi saMvibhaktadhaneSvapi' iti mitAkSarAta dakSavacane'vizeSAdekenaivetyukta piNDamizraNamiti ata: Sor3azAntargatasapiNDIkaraNazrAddhena na paunruktmiti| etena 'zrAddhAni Sor3azApAdya vidadhIta sapiNDatAm' ityapi vyAkhyAtam ataeva zrIrAmAprAptizaGkayA bharatenAdyAdizrAddha kRtm| tathAca ayodhyAkANDa 'samatIte dazAhe tu kRtazoco vidhAnataH / cakre hAdazikaM zrAddha trayodazikameva c| dadau coddizya pitaraM brAhmaNebhyo dhnntthaa| mahArhANi ca ratnAni gAJca vAhanameva ca / yAnAni dAsaurdAsAMzca vezyAni sumahAnti c| bhUSaNAni ca mukhyAni rAjJastasyauddha dehike| cayodazAhe tote tu kRte cAnantara vidhau| sametA manviNaH sarve bharataM vaakymbruvn| gata: sa nRpatiH svagaM bharttAsauda yo guruzca nH| pravrAjya dayitaM putra rAma lakSmaNa meva ca / tvamadya bhava no rAjA dharmato RvraatmjH'| dshaahpdmshauckaaloplkssnnm| hAdazikaM hAdazAhena vRttaM trayodazAhavidheyamityarthaH / evaM trayodazikaM caturdazAhavidheyamityarthaH / iti shraaivivekH| na ca yatra dezAntarAdAvanumiti dravyasaMzleSayorabhAvastatra pRthageva zrAham anyathA pratyavAyaparihAro na syAditi zrAddhavivekokta yuktamiti vaacym| 'pRthaGnaiva sutAH kuryuH pRthagadravyA api kcit'| ityupadezAt pRthakkaraNaniSedhAt sarveSAntu mataM kRtveti dravyeNa cAvibhakta na iti vizeSaNaya zravaNAt pRthakkaraNavidhyantarakalpanApatteH / For Private and Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / T prakAze / 'nivarttayati yo mohAt kriyAmanyanivarttitAm / vivighnastena bhavati pitRhA copajAyate / tasmAt pretakriyA yena kenApi ca kRtA yadi / na tAM nivarttayet prAjJaH satAM dharmamanusmaran' iti vAyupurANAJca / sarveSAntu mataM kRtveti dravyeNa ca avibhakta ena ityanena teSAmetadeva karttavyamiti prati pAditaM na tu tadabhAve pRthakkaraNavidhAyakaM vidhyantarakalpanApatteH / ataeva saMvatsarapradaupe halAyudhenoktam / yadi mAyakaniSTho'gnimAn jyeSThI niragnistadA kaniSTha ena darzA darvAk sapiNDane kRtaM sapiNDanaM jyeSTha ena punarnAvarttanIyaM pRthakkaraNaniSedhAt / evaM kaniSThasya vRddhinipAte'pi bodhyam iti zrAddhacintAmaNau etacca videzastha jyeSThe tu bodhya svadezasthe ta jyeSTha tahArevApakkaSya kaniSTha ena karma karttavyamiti / zuddhicintAmaNau tu yadyapi 'akRtvA pretakAyyANi protasya dhanahArakaH / varNAnAM yad badhe proktastad vrataM niyataJcaret' iti zaGkhavacanena sarveSAmeva putrANAM pretazrAddhakarttatvamAyAti / tathApi svIyakhIyadhanadAnadvArA tatkArayitavyam / sarveSAntu mataM kRtveti laghuhArotamarIcivacanAdityuktam / pratyAbdika evaM pRthakkaraNamAha laghuhArItaH / 'pratyabdamitare kuryure - kodiSTa pRthaksutAH / yAvanta eva putrAH syuH piNDAstAvanta eva hi / itare pratakAyyadhikAyryanye / 'kanyA vaivAhika - caiva pretakAyryaJca yat kRtam / tat sarvaM hi pradAtavyaM kuTumbena kRtaM prabhoH' iti kAtyAyanavacane prabhoriti karttari SaSThau / tena prabhuNA dAtavyamityarthaH / iti ratnAkaravyAkhyAnAttadAyitavyadravyadAnAdapi pratyavAyAnudayaH / kiJca pRthaG naiva sutAH kuryuriti zravaNAt sarveSAntu mataM kRtvetyatra sarveSAM putrANAM phalAyedaM zrAddhaM bhavatviti mataM jJAnaM kRtveti vyAkhyA For Private and Personal Use Only 327 Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 328 shuddhitttvm| naacc| yena ca Sor3azavAI kriyate tena sarvamatArthAbhisandhA. nena tat kriyate iti pratinidhinApi tatkaraNaM siddham / na ca yasya pratinidhistena tadakaraNe kathaM pratinidhitvamiti vAcyam / 'Rtvik ca vividho dRSTaH pUrvairjaSTaH svayaM kRtH| yadRcchayA ca yaH kuryAdAvijya prautipUrvakam' iti vivAdaratnAkarakalpataruratnAkaravivAdacintAmaNizAntidIpikAta-nAradayajapA. vacane yajamAnena pratinidhitvAkaraNe'pi kRtIyA RtvijaH khecchayA tddrshnaat| ghUrvaiH puurvpurussaiH| tadbhedaprayojanantu tatraiva / 'RtvikyAjyamaduSTaM yattyajedanapakAriNama / aduSTam RtvijaM yAjyo vineyau taavubhaavpi| kramAgateSvaSa dharmoM vRteSvRtvikSu ca svym| yAdRcchike tu saMyojya tattvAge nAsti kilvissm| vineyau daNDanIyau saMyojya preSaNA Rtviji| 'parisamuhyopalipyollikhyoityAbhutyAgnimupasamAdhAya dakSiNato brahmAsanamAstaurya praNIya paristIyArthavadAsAdya pavitre kRtvA prokSaNIzca saMskRtyArthavat prokSya nirupyAjyamadhizritya paryagniM kuyaat| sruvaM pratapya darbhazca saMmRjyAbhukSya puna: pratapya nidadhyAdAjyamuhAsyotthApya utpUyAvecya prokSaNI: pUrvavadupayaman kuzAnAdAya samidho'pyA. dhyAya paryukSya juhuyAt' iti kAtyAyanena parisamUhopakramapUrNa homaparyanta vyApArakalApasyaika kartatva prAptAvapi prArabdha ka; maliji vinaSTe RtvigantareNa tat krmsmaapnoktH| tathAca yaajnyvlkaaH| 'jimbha tyajeyunirlAbhamazakto'nyena kArayet / anena vidhirAkhyAta Rtvikkrsskkrminnaam'| jimbhaM kuttilm| vyaktamAhatuH shngkhlikhitau| tatra cedanuprAsa sabane RtviG miyate tatra kiM kAryamiti jijJAsAyAM tasva sagotraH ziSyo vA tatkAryamanupUrabet tathA cedabAndhavastato. For Private and Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shucitttvm| 329 'nyamuvija vRnnuyaaditi| anuprApte prArabdha savane yajJe evaM pretakAyaM prathamAdhikArinAze'nye nApi zeSaH samApyate / tadAha bRhaspatiH / 'evaM kriyApravRttAnAM yadi kazcidipadyate / tabandhunA kriyA kAryA sarvairvA shkaaribhiH'| na ca satre yathaikApacAre karmamadhye eva sarveSAM samutthAnaM karmasamApanamutAM tahadanApoti vaaym| tatra phalasya vargatatvena tathA siddhAntitam / atra paragatatve'nye nApi tasya smaapnmiti| atha hitIyAdhikAriNApi pretatvaparihArAya karmAdikAlavihita. saGkalpaM vinA kathaM kriyata iti cenna Sor3azazrAddhAnAM nityatvAt prathamAdhikAriNApi tatmajalyo na kriyte| tannityatva. mAha chandogapariziSTa 'dhruvANi tu prakurvota pramautAhani srvdaa| hAdazapratimAsyAni Adya' pANmAsike tathA / sapiNDIkaraNaJcaiva ityetat zrAddha ssodd'shm'| dhruvANi aavshykaani| ato'zaucAdizaGkayA bhaviSyadurgotsavAdI yaharaNAdikaM karoti tat karmakAle svayaM pravattainavat pravartanAya na tu tata eva tadAnI pratinidhirbhavati kintu karmakAle svayameva tadartha karma kriyte| anyathA zuci tatkAlajIvitvenAdhikArAt tadAnImadhikArAbhAvAt kathaM prtinidhividhaanmiti| ataeva shngkhlikhitii| 'rAjJAM purohito. 'mAtyaH zuddhistasya tdaashryaa'| nRpatInAmAtmapratinidhI. bhUtapurohitastena nRpaterazoce purohitasyAzaucAbhAvAt nRpateH zAntikapauSTikaM purohitena sloyazuddhayA kartavyamiti haarltaaprbhRtyH| evaJjedazaucidravyeNa kaSaM kriyata iti cet zuddhikAle tdrthopklpittvaat| tathAca yamaH / 'daive bhaye samutyanne pradhAnAGge vinaashite| pUrva saGkalpite caiva tasmibAzaucamiSyate' / saptAGgarAjyasya pradhAnAGga raajni| kiJci For Private and Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 330 zucitazvam / dharmakA puSkariNyAdikarttuM pUrvAzaucakAle dhane saGkalpite pRthakakkate tasmin kAryye azaucaM nAstIti hAralatAkRtyacintAmaNau / 'vivAhotsavayajJeSu antarAmRtasUtake / pUrvasaGkalpitaM dravyaM dauyamAnaM na duSyati' iti / prathamapiNDakartRtvaniyamavat prathamapiNDadravyaniyamamapyAha zunaH puccha H / 'prathame'hani yaddravya' tadeva syAt dazAhikam' / viSNuH 'yAvadazaucaM tAvat pretasyodakaM piNDamekaJca dadyuH" iti yAvattAvadityabhidhAnAdazaucAbhyantara eva piNDadAnaM mukhyam / daivAtadakaraNe madhyamakriyA pUrvakAle karttavyam / 'yahAgAmi kriyAmukhyakAlasyApyantarAlavat / gauNakAlatvamicchanti kecit prAktanakarmaNi' iti vacanena prAptapUrvakriyasyaiva madhyama kriyAbhAgitvAvagamAt antarAlavat madhyakAlasyeva / tatrAgAmikriyA mukhya kAlasya gauNakAlatvamiti yadveti pacAntaram / jalasamaupe piNDadAnamuktaM khalpamasyapurANe / 'pretIbhUtasya satataM bhuvi piNDa' jalantathA / satilaM makuzaM dadyAt varjilasamIpataH' / RSyazRGgaH / 'na svadhAcca prayuJjIta pretapiNDa dazAhike / bhASetacca vai piNDa yajJadattasya pUrakam / yasya na jJAyate gotraM piNDa' nAmnA tu nirvapet' / dAvAhikagrahaNAdekAdazAhikavADe svAprayogo'stIti hAralatA / na ca svadhApiTa virdAnamantra iti pretasya pitRtvAbhAvAt kathaM tat prayoga iti vAcyam / pitre tu diguNA darbhA itivat pitRpadasya prabhItavacanatvAt / 'dAnaM pratigraho homa: khAdhAyaH pitRkarma ca / pretakriyAvaja sUtake vinivarttate iti zaGkhavacanenApi pitRpadasya mRtamAtraparatvena pretapiNDasvApi piTakarmakatvAttaddarjanamupapadyate / anyathA prasaktyabhAvAt pratiprasavavaiphalyApatteH / piDhayannantu For Private and Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuhitattvam / 331 nirvatya mAsike bhAi eva c'| iti pUrvokta pretatarpaNe'pi piDhayajJapadaprayogAcca / evaJca pratazrAddhe'pi bhUkhAmipiTabhyo. 'gradAnaM snggcchte| atra bhASaNavidhAvetat piNDa yannadattasya puurkmityetaavnmaatrshruteH| ziraHpUrakamityAdivizeSollekhe pramANaM naasti| na ca 'zirastvAdyena piNDe na pratasya kriyate sdaa| hitoyena tu karNAkSinAsikAntu samAsataH / galAMsabhujavakSAMsi tIyena yathA krmaat| caturthena tu piNDena nAbhiliGgagudAni c| jAnujaGgha tathA pAdau paJcamena tu srvdaa| savaimarmANi SaSThena saptamena tu nAr3ayaH / dantalomAdyaSTamena vIryaca navamena tu| dazamena ca pUrNatvaM hpttaakssuhipryyH'| iti brahmakUrmapurANoyaM vAkya pramANamiti vaacym| tadAkyena tattatpiNDa dAnAttadaGga karaNaM vidhiiyte| bhASatetivadullekhAnabhidhAnAt pUrNatvaM ptatAkSuviparyayaH ityatra puurnntvpuurnnaanuptteH| puurnntvpuurnnyorekaarthtvaat| 'pratapiNDaistadA dattairdehamApnoti bhaargv'| iti viSNudharmottare dehazruteMdehapUrakamiti prayogApattezca / tasmAt aniruddhabhaTTAdyuktaH kevalapUrakaprayogo yukta iti| toyaiH suzI. talairityuktasya vidhAnamAha 'ekastoyAnalistva vaM pAtramekaJca diiyte'| ityAdinA lAghavAnapRthagdAnaM tatra toyAjalerupasthitatvAt lAghavAt pAtramapi tadAdhArarUpaM na tu bhinnm| ataeva toyapAtrANi taavntiityupsNhRtm| tadamyAma mRNmayam 'azyazacinA dattamAmapRcchakalAdinA' iti vkssmmaannaat| zrAmamucchakalAdinA azucidravyamityarthaH tahAnazca tUpaumAha shmHpucchH| 'phalamUlaiza payasA zAkena ca gur3e na ca / tilamiyantu darbheSu piNDaM dakSiNato haret / hAradeza pradAtavyaM devatAyataneSu vaa| tUSNIM prasekaM puSpaca dhUpa. For Private and Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 332 zuddhitattvam / dIpo tathaiva c'| tUNI prasekamiti mRNmayAmapAtrasthajalA. alimiti| haarltaa| tena prasekapadaM karmaNi vyutpannam / ato'tra maithilAnAM vAkyaracanA heyaiv| yadapya ktam idaJca paanaanyjlyordaanaa| piNDopari eva dvitIye hAvityAdinA tatpiNDa syaivaadhaarlkaaynaat| na ca hitoyadinAdikaM tadarthaH sadyaHzaucAdau bAdhApatteH sahastyahAzauce piNDa dAnasyApya pa. kramAditi vAcaspatimizreNa tadayuktaM dvitIya ityAdAvapi dvitIye'hani catvAra iti pUrvavacane'hazruteH tatrApi vizeSyatvena tadevAnveti na tu piNDe iti| ataeva mitAkSarAyAM prcetaaH| 'dine dine'JjalIn pUrNAn pradadyAt pratakAra. nnaat| tAvadvaddhizca karttavyA yAvat piNDaH samApyate' / pratidinamaJjalaunAJca vRddhiH kAryA yAvaddazama:piNDaH samApyate iti ataeva bhuvi piNDaM jalantathA iti mAtsyaM prAguktamapi / tathAca prcetaaH| 'yahahAre tasmai pretAya piNDaM nirvapeyuH bhUmau mAlyaM pAnIyaM dIpaJcopaliptAyAmiti' sadyatyahA. zaucayostvagatyA piNDa dAnasajhalanavANmayapAtradAnasaGkalanamiti yadapyuktaM puSpAdidAnasAhacaryAdUrNAkRtavastradAnaM tuussnniimiti| tantra 'piNDayajJAvatAdeyaM pretAyAnna dintrym'| iti yAjJavalkAna piNDa piTayajetikataM vyatAtidezAt piNDa. piTayajJe ca gobhilena 'satyenaiva pANinA sUtratantu rAhItvA apasalavipUrvasyAM kI piNDe nidadhyAt piturnAma rahautvA asAvetatte vAso ye cAtra tvAmanuyAMzca vamanu tasmai te svadhA' iti sUtrantantuSu vAsaH prayogAt vAkyaracanAvidhAnAcca navavastradAnaM navA tuunniimiti| apasalavi pitttiirthen| tathAca bhaTTamArtha raayaantrm| 'tarjanyaGguSThayorantarA apasalavi apasavyaM vA tena pilagyo niddhaatiiti'| ataeva manunA piTa For Private and Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / bauthe apsvypdmuktaam| yathA 'prAcInAvItinA samyagA savyamatandriNA' iti mriiciH| 'pratapiNDa vahirdadyAt mntrdrbhvivrjitm| prAgudIcyAM ca kRtvA munAtaH susa. maahitH'| atra darbhamanvavarjanaM cUr3AkaraNakAle'pyakatacar3AnAm upanayanakAle'myakatopanayanAnAM kanyAnAmanUr3hAnAJca / anyathA hArItavacane tattadopAdAnaM vyarthaM syaat| asaMsvArA ityanenaiva sarveSAM prAptatvAt / yathA haarotH| 'prakRta. cUr3A ye bAlA ye ca grbhaahiniHsRtaaH| mRtA ye cApyasaM. skArAsteSAM bhUmau prdiiyte'| ye ca garbhAhiniHmRtA iti nehaahaahpksse| yama: 'anUr3hA yA mRtA kanyA tasyA bhUmau pradIyate' piNDa iti zeSaH / anyeSAntu zrAdipurANAharbheSu ev| pratnApi vedIkaraNamAha brhmpuraannm| 'tato dakSiNapUrvasyA kAyA vedI tathA dishi| hastamAtrA tathA bhuumeshvturngglmucchritaaH| piNDanirvapaNArthAya ramaNIyA vishesstH'| prAgudIyAmaizAnyAJcaru katvA ityanena chndogprishissttotrcrupaakvidhilbhyte| yathA 'svazAkhoktacaruH svibodhadagdho. kaThina: zubhaH / na cAtizithila: pAyo na ca vItaraso bhavet' / vautrso'gaalitmnnddH| iti nArAyaNopAdhyAyAH / khazAkholavaruH khiva iti pAThAntaram / sumrAta: sshirsknaatH| bAhapiNDadAne AdipurAsotatvAt pakSAntara. mAha pAraskaraH / 'prathame divase deyAstrayaH piNDAH samA. hitaiH| hitoye caturo ddyaadsthisnycynntthaa| dhIMstu dadyAt tIye'hi vastrAdi kSAlayettathA' vastrAdikSAlayediti prAgutAkSaurAdisamastAzaucAnta ktyprm| vAhapiNDadAna sAmagAdibhiH svazAkhikakarmavizeSAbhAve paurANikavat pAra. zAkhikamapi rkhte| 'yavAnnAtaM khacAkhAyAM parolamavi For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuDitattvam / rodhi c| vihadbhistadanuSTha yamagnihotrAdi karmavat' iti chndogprishissttoktH| Rgva dinAntu 'anudakamadhapaJca gndhmaalyvivrjitm| ninayedazmani pUrva tataH zrAI prklpyet'| ityAzvalAyanagRhyapariziSTa vacanAnmRNmaya pAtrastha udakAJjaliga. dhAdirahitaM prastaropari piNDadAnamiti vishessH| msypuraannm| 'tammAnidheyamAkAza dazarAnaM pystthaa| srvpaapopshaantyrthmdhvshrmvinaashnm'| payaHzabdAt jalaM dugdhaJca prtiiyte| pAraskarauye tathA darzanAt pAraskarIye tAM rAvimityabhidhAnAdekarAtramAvazyakaM dazarAtrantu jaladugdhadAna phalAtizayArtham / prazauce divAbhojananiyamAt / tadantaramapyetadrAtrau dauyate sadya: zoce tu he sadhye sadya ityAhu. rityaktakAle yugapaddazapiNDA dyaa:| svAzaucakAle pinndddaanaanurodhaat| ataeva 'piNDa: zUdrAya dAtavyo dinAnyaSTau nvaathvaa| sampUrNa tu tato mAse piNDa zeSaM samApayet' iti praceto vacane sampUrNa mAsa iti padaM lakSaNayA mAsA. ntimadinaparamiti snibndhbhirvyaakhyaatm| kAlAdarzakarmopadezinIprabhRti grantha Su zAtAtapaH / bhattaH piNDa pradAne tu sAdhvI strI ce drjkhlaa| vastra tyaktvA puna: snAtvA saiva dadyAttu puurkm'| bhavevArI rajasvale tipATho vyAsavacane zrAi eva paJcAho gotamenoktaH / yathA 'aputrA tu yadA bhAryA saMprApte bhrturaabdike| rajakhalA bhavet sA tu kuryyAtat paJcame'hani' ataeva chandogapariziSTe 'azacyazacinA dttmaammRcchklaadinaa| anirgatadazAhAstu pretArakSAMsi bhuJjate' iti sAmAnyato'zacinA dttmitybhihitm| azucinadIrajaskhalAvena duSTamapi jalam / tathAca / 'upAkarmaNi cosameM pretamrAne tathaiva c| candrasUryagrahe caiva rajo doSo For Private and Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhita tvm| na vidyte'| ataeva rajasvalAza uttarAzaucAhAsattva evaashauckaalaanurodhaat| tanmadhye'pi tathA piNDa dAnavyavahAra iti| evamavAgdattAyAH kanyAyA ekAhena dazapiNDadAnAnurodhAt / ekAhAzaucaM nibandhabhi: kalpAte tathAca RssyshRnggH| 'aputrasya ca yA putrI sApi piNDa pradA bhavet / tasya piNDAn dazaitAn vA ekAhenaiva nirvapet' / dazaitAn veti vAkAro 'dattAnAJcApyadattAnAM kanyAnAM kurute pitaa| caturthe 'hani tAsteSAM kurbIran susmaahitaaH'| ityAdipurANoktatrirAnA. pekSayA vyavasthitavikalpArthaH / anAdattAnAmityatra 'tatsAdRzyamabhAvazca tadanyatvaM tdlptaa| aprAzasya virodhazca najarthAH SaT prkiirtitaaH'| ityanusAreNa ISadarthe natra RSyazRGgavaca. naanurodhaat| tena vAgdatteti gmyte| ataeva ktacUr3akanyA vAgdAnaparyanta me kAhena daza piNDAn dadyAt vAgdAnottarakAle tu trirAtreNa iti haarltaaprbhRtyH| tayavasthAyAM vAsanA ceym| pUrvoktAdipurANavacanAt kanyAyA maraNe piturvAgdAnapUrvAparayorekAhavAhavidhAnAttasyA api piTamaraNa tthaiveti| evaJca yanmaraNe yadazaucaM tanmaraNe tadazaucaM bAdhakAbhAvAt klpaate| tathAca AdipurANe / 'mAtAmahAnAM dauhitrAH kurvantyahani caapre| te'pi teSAM prakurvanti dvitIye'hani srvdaa| jAmAtuH zvazurAvastaSAnte'pi ca saMyatAH / mitrANAM tadapatyAnAM zrotriyANAM gurostthaa| bhAgineyasutAnAJca srvessaantvpre'hni| zrAddha kAryaJca prathamaM snAtvA kRtvA jlkriyaan'| apare'hanya zaucakAlAditi zeSaH / evaM hitIye'hanauti devalaH / 'bhattaguryorabhaucaM syAnmRtyu prskkaarnnm| kAraNAgacchati preSya tadAzucyaM na tAn brajet / bhartR sambandhyazaucaM pressyaannaam| gurusambandhyazaucaM ziSyANAM For Private and Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 zudditattvam / yogyatvAt / bharttRsambandhyAzauce vizeSamAha kAraNAditi kAraNAdekatra vAsAt / bRhaspatiH 'dAsAntevAsibhRtakA: ziSyAcaikanavAsinaH / svAmitulyena zaucena zuddhayanti mRtasUtakai' / antevAsinamAha nAradaH / 'saMzilpamicchavAha bAndhavAnAmanujJayA / zrAcAyryasya vasedante kAlaM kRtvA sunikhitam' / viprasya dAsatvaM niSedhayati kAtyAyanaH / 'triSu varNeSu vijJeyaM dAsyaM viprasya na kvacit / samavarNe tu viprasya dAsatvaM naiva kArayet' / tadAzucyaM preSyasambandhyazaucaM bhartRgAmi na bhavatIti anenApi tathA kalpate / anyathA taniSedho na syAt prasaktAbhAvAditi ratnamAlA bhaTTAcAryyacaraNAH / ma ca prete rAjani sa jyotiriti rAjamaraNe prajAnAM sajyotividhAnAt prajAmaraNe'pi rAjJastathAzaucApattiriti vAcyaM rAjJAntu sUtakaM nAstIti parAzareNa niSicatvAt / na caitadyazvahArapradarzanamAtraparaM tanmAvaparatve pramANAbhAvAt / kintu rAjatvenaiva yadazaucaM prete rAjani sa jyotirityAdinA prajAnAM vihitaM tat prajAmaraNe'pi teSAM tatprAptI rAjatvenaiva rAjJAntu sUtakaM nAstIti vihitaM 'kAraNAhacchati preSyaM tadAzucya na tAn vrajet' iti vat / 'nivAse rAjani prese tadahaH zaSThikAraNam / mahopatInAM nAzaucaM hatAnAM vidyutA tathA ' iti yAjJavalkayavacane pUrvArdhena rAjamaraNe prajAnAmazaucavidhAnAt prAguktatve'pi teSAM prakurvantItivattanmaraNe rAjAmazaucaprAptau mahIpatInAmityanena taniSidhyate / evaJca rAjJaH caviyatvAdinA yadazaucaM tasya nedaM sAmAnyato bAdhakam / kintu tavApi rAjatva nimittakavyavahArAdidarzane'zaucAbhAvaparamapi 'nAzaucaM rAjJAM rAjakarmaNi' iti viSNusvAnu bIdhAt / yattu dattAnAM bhartRgTahAvasthAne'pye kAhe darzavi For Private and Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zucitattvam / 337 dAnamukta hAralatAkvadbhistatra pramANaM na vidmaH kintu dattAnAmityatra tA ityanena sampradattAmAtrANAM vAgdattAnAJca cahAzaucaM pratIyate brAheNaiva piNDadAnamuktam / 'pitroruparame strINAmUDhAnAntu kathaM bhavet / trirAtreNaiva zuddhi: syAdibhagavAnmanuH' ityukterdattAnAmityanena pituryatrirAtraM vihitaM tat piNDadAtRtvenaiva anyathA dattAnAM bharturevahotya nena vizeSavacanAbhAve piTapace'zauca nivRttyanupapatteH azaucAnta dinakkatyamazauca saGkare prasaGgAduktamiti neha vitanyate / tyAha athAzaucAntAntadditIya dinakkRtyam / devalaH / ' avAhaH su nivRtteSu sunAtAH kRtamaGgalAH / zrazacyAdipramucyante brAhmaNAn svastivAcya ca' / maGgalaM svazAkhoktazAntyudakagohiraNyAdisparzamAha manuH / 'vipraH zuddhAtyapaH spRSTvA catriyo vaahnaayudhm| vaizyaH pratodaM razmIn vA yaSTiM zUdraH kRtakriyaH / atakriyo'zaucakAlottaraM kRtasnAna iti mitAcarA / samAptadazAhakatyamiti hAralatA / avAhaH svityanena ekAdazAhAderazaucAntadditIyAhatvaM sUcitam evam ekAdazAhAdau snAnAdeH pUrvamazaucAntarapAte na mAyyArthaJca / ataeva tatrAntadazAha ityuktaM sunAtA ityAdinA vipraH zuddhAtyapaH spRSTra tyAdinA yathAzakti samuccayavikalpAbhyAM tattatkaraNena vaidikakarmAteti / tatazca saziraska manjanamAtraM kRtvAcamya maGgalaM kRtvA varNakrameNa jalAdikaM spRSTvA vaidhasnAnAdi kuyyAt / 'azauce tu vyatikrAnte snAtaH prayatamAnasaH / udanmukhAn bhojayecca zrasInAn susamAhitAn / mantrohayAta karttavyastathaikavacanena ca ' iti viSNudharmottarAt / yattu saMvarttavacanaM 'dazAhAttu paraM samyak vipro'dhIyIta dharmavit / dAnaJca vidhivaddeyamazubhAttArakaM hi tat' ityatrAzubhaM nAzauca tasya kAlAdinA nivRttatvAt / 28-ka For Private and Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 330 zahitatvam / kintu azaucakAlotyavapaJcazUnAjanyapApaparaM paJcazUmA ca 'paJcazUnA grahasthasya cUlopeSaNyupaskaraH / kaNDano codakumbhava badhyate yAzca vAhayan' itynenoktaa| mlypuraanne| 'azI. cAntahitIye'Ggi zayyAM dadyAt vilkssnnaam| kAJcanaM puruSaM tahat phlvstrsmnvitm| saMpUjya hijadAmpatyaM nAnAbharaNabhUSaNaiH / vRSotsargazca kartavyo deyA ca kapilA shubhaa'| zaucAntAdityanAvizeSAhAhamaraNatacchravaNajanyAzaucAnAM grahaNaM nAnAbharaNabhUSaNairityatra bhUSaNapadaM kriyaaprm| ato na paunrutym| hijadampatI pUjayitvA kAJcanaM pretapratikatirUpaM puruSaM katvA phalavastra yutaM zayyAyAmAropya bhUSitadvijadampataubhyAM zayyAM dadyAditi haarltaakRtH| teSAmayamAzayaH / sambhavatyekavAkyatve vAkyabhedo hi neSyate ityupasthitaM hija vihAya pAvAntarakalpane gaurvaat| na ca tahadityanena kAJcana. puruSadAnasyApi svatantra karmatva syAditi vaacym| tasya pretvditvaat| na ca tasyAnupasthitiriti vAcyaM prAkaraNikatvena shiighropsthiteH| azaucAntAdityatrApi tathA / anyathA anyAzaucAnte anyasyApi karma syaat| ataevona pretprtiktiruupmiti| tenaitaddiziSTamakaM krm| atha vyataH kramayojaneti cet 'khaH karttAsmoti nizcitya dAtA viprAvimanvayet / nirAmiSaM sakvaDatyA sarvasuptajane sahe' itivdbhvtu| spaSTamAha pdmpuraannm| 'saMpUjya bijadAmpatyaM nAnAbharaNabhUSaNaiH' ityantaM matsyapurANena tulyamabhidhAya 'upavezya ca zayyAyAM madhuparka tato dadet' iti bhaviSyottare'pi / 'kAryastu puruSo haimastasyAM saMsthApayeca tm| pUjayitvA pradAtavyA mRtazayyA ythoditaa'| ataeva karmavayabhedAya cakArahaya. muttarAI bhihitm| tataH zayyAdAnakAJcanapuruSadAnadijaH For Private and Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shcitttvm| 329 dampatI pUjA-baSotsarga-kapilAgavI-dAnarUpa-karmapaJcakAbhidhAnaM maithilAnAM heym| evaJca dampatIpUjanaM vinApi azaucAnte vRSotsargAcaraNaM ziSTAnAM snggcchte| tathAca 'ahanye kAdaze prApte yasya cotsRjyate vRdhH| pretalokAdimuktAzca svargalokaM samana te' / iti maithilatavacane kevalaM vaSotsargaH zrUyate / kaalviveke'gnipuraannm| 'ekAdazAhe pretasya yasya cotsRjyate vRssH| pretalokaM parityajya vargalokaM sa gacchati / zrAdyazrAdde vipakSe vA SaSThe mAsi ca vtsre| vRSotmargazca kartavyo yAvanna syAt spinnddtaa| sapiNDIkaraNAdUI kAlo'nyaH shaaslcoditH'| tripakSazcAndrazrAddhe tathA darza. naat| tathA thAipradaupe jAtukarNaH / UrlDa vipakSAd yat bAI mRtAindheva tadbhavet' / ityatra pUrvamRtatithimAdAya nipakSagaNanA iti nirNayAmate'pi mAsikAnAM mRtatithau vidhAnAt tripakSazrAhamapi mRtAI kAryam / atra vatsara ityupAdAnAt viSNudharmottarauyamRtAha iti padaM pUrNa saMvatsaramRtatithiparam / tada yathA SotsargamadhikRtya viSNuH 'viSuvahitaye caiva mRtAhe bAndhavasva c| mRtAho yasya yasmin vA tasmibahani kArayet' / yasya bAndhavasya pitrAdeyasminahani mRtAhe tattithau katrtavyamityarthaH / prataeva chndogprishissttmpi| atha vRSotsargavidhiM vyaakhyaasyaamH| 'kArtikyAM paurNamAsyAM revatyAkhayujyAM dazAhe gate saMvatsare'tIte veti' atra mRtaH tithimAdAya saMvatsaragaNanA dazAhavaditya virodhH| zayyAdAnaM vRSotsargaca zaktenAzaucAnte malamAse'pi avazyaM kartavyam / msvpuraanne| ekAdazAhAcatulyAbhidhAnAdityapi hAra. ltaa| parizeSakhaNDe hemAdirapi vRSotsargasyaikAdazAhikasya malamAse na nissedhH| SoDaSavAivattasyApi For Private and Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shuditttvm| pretopkaarktvaadityaah| etadyakta bhaviSya naitAnAM hitArthAya jagatkartA nRNAM prbhuH| nirmame malinaM mAsaM pretAnAJca hitAya c| ata: pretakriyAH sarvAH kA- mali. mluce'pi c'| samayaprakAze jyotissm| 'vatsarAntargataH pApo yajJAnAM phlnaashkt| naiRtairyAtudhAnAdyaiH samA. kraanto'dhimaaskH'| malamAse vRSotsarganiSedhastu kAmya eva ca na tu ekAdazAhe kriyamANe iti pAzcAtyanirNayAmRte'pi / atra kecit kAmyatvAt malamAse na karttavyameva zayyA. daanaadi| na ca azaucAntadvitIyadinasyAnyatAprApteridamadhi niravakAzamiti vaacym| kSatAdinA anadhikAra ivA. karaNe vstukssterbhaavaat| 'devavratavRSotsargacar3AkaraNamekhalAH / mAGgalyamabhiSekaJca malamAse vivarjayet' ityanena RSyazRGgagrAhikatayA vRSotsargasya niSedhAccetyAhuH / tacintyam / kSatAdinA anadhikAra pratipramavAbhAvAnmA bhavatu vRSotsargAdi patra tu 'adhimAsake vivAhaM yAtrAM cUr3AM tathopanayanAdikam / kuryyAnasAvakAzamaGgalyaM na tu vizeSajyAm' iti bhImaparAkramavacane'pi sAvakAzasya niSedhAt pAdAsAhA nirakakAzasya karttavyatvamAyAti / atrAzaucAntahitIyadinasyAnyatrAnupalabhyamAnatvena nirvkaashtvmiti| sadyaH zauce'pi tahine zayyAdAnAdikamiti camo duuriikaaryH| azaucAntadvitIyadinatvenaivAsya vidhAnAt / vastuto viSNUktayAvadazaucapiNDa dAnAnurodhena 'arthAt prakaraNAliGgAdaucityAhe shkaaltH| zabdArthAstu vibhidyante na rUpAdeva kevalAt' iti. nyaayaat| atra sadyaHpadamahorAbAIparam / 'sadyaHparutparAri' ityAdisUtre samAne'hani sadyaH iti vyutptteH| 'he sandhye sadyaH ityAhustrisajyai kAhikaH smRtH| hAvAveka For Private and Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shudhitttvm| 341 rAvisa pkssinniitybhidhiiyte'| iti bhaTTanArAyaNavacanAt / 'he sadhye sadya ityAhustrisandhya kAha ucyte| dinahayaikarAtristu pakSiNItyabhidhIyate' iti navyavaImAnadhRtavacanAca sadya ekAhenAzaucamiti pArijAte sadya ekAheneti smtisaare| ekamahaHsadya iti zuddhipaJjayAM darzanAcceti taccAIdinamAnaM rAtrimAtraJca etadeva kvacit sa jyotiHpadena vypdishyte| yathA rAjani prate sajyotirityAdau jyotiSA saha vartate yadazaucaM tattathA jyotirapi sauranakSatrabhedAt dvividham / tena yAvadekatarasya tejaso nivRttistAvat kAlavyApakamiti / ataeva divAmRte dinamAtnaM rAtri mRte rAtrimAvamiti haarltaartnaakraadyH| evaJca yasya yasya tu varNasya yad yat sthAt pshcimntvhH| sa tatra vastrazadhiJca TahazuddhiM karotyapi' ityAdi prAgutAdipurANIyAzaucAntadina katyaM zuddhihetuka sadyaHzauce hi taddinasya tathAtvavivakSayA kriyte| tathA'zaucAhAkhatIteSvityazaucAntahitIye'hoti khobhUte eko. ddiSTamityAdi ca snggcchte| anyathA tatra tattatkarma na syAt / evaJcAya zrAddhavidhAyaka viSNatAzaucavyapagame iti sUtra dhvasAnantatve'pi azaucAntahitIyadinamAtraparam / tena sadyaHzauca tathaikAha iti dakSavacane paunaru tyabhiyA sadya:zauca snAnApaneyAzaucamAvaparamiti vyAkhyAnaM heyam / ekAhapadasyAhorAnaparatvena disadhyAvacchindrakAlavAci sadya:padAdapi bhivaarthtvaat| yatra tu piNDAdikaM nAsti tatra sadyaHpadaM kssnnmaatrvaaci| sadyaH sapadi tatkSaNe ityamarakoSAt / yathA 'bAlasvantardazAhe tu pretatvaM yadi gcchti| sadya eva vizuddhiH syAnAzauca naiva sUtakam' iti| tasmAd yatra rAtrI dikA sadyaHyaucamutpana tatrApi paradine vRSotsargAdikamaH For Private and Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shhittvm| viruddhm| yadyapi abhihitaM vihitazuddhiprathamadinaM zayyAdAnAdau nimitta tadapi prmaannshuunym| divApi yatra piNDadAnAdinA madhyAho'tikrAntastatra zamyAdAnADokoddiSTAntAnAM sarveSAM karaNAsAmartha kAnicit pUrvadine kAnicit paradine sarvANi vA paradine kAryANItyatrota vivakSayApi na gatiH / prataevAzaucAntAt hitIye'auti sarvereva pramANikaiH ptikdbhinimitttvenaabhilaaplikhitmiti| tathAzaucAntAta hitIye'hotyasya nimittatve kiM mAnamiti cet| tasya kAla. vena nimittatvaM 'nimitaM kAlamAdAya vRttividhiniSedhayoH' iti kAlamAdhavIyakRtabagAryavacanam / prAdAyetyatrAzrityeti kalpatarutithivivekayoH paatthH| anena vacanena kAlo nimitta mityuktm| azaucAntahitIdinasyApi kAlatveneti sutarAM nimittateti ataevAvazyakatvena kAlasya nimittatvena parvAdikriyamANasya nityanaimittikatvamAha maarknnddeypuraannm| 'nityanaimittikaM jJeyaM prvvaahaadipnndditaiH'| evaJca vaidika kriyAnimittasya kAlavizeSasya tatkAlajIvitvenAdhikAri. vizeSaNIbhUtasya parato yA saptamau sA nAdhikaraNe yo jaTAbhiH sabhuke itivat kAlasya vizeSatvena tahAdhakaTatoyAprAple: kintu kAlabhAvayoH saptamautyanena tahAdhikA puna: saptamI vidhIyate / zaradi puSpAnti saptacchadA iti vat ata:kartavizeSaNo. bhUtasyApi kAlasva vaidikakriyAnimittatayA nimittAnAca sarvaza ityanenollekha iti / pUrvAhlAdestu guNaphalavenAniyatanimittatayA nollekhaH kriyevakAla iti mate sutarAM nAdhikara. gatAmUryAdikriyAyAH karttavyastha karmaNo adhikaraNatAnupapatteH / 'devvrtvRssotmgcdd'aakrnnmekhlaaH| maGgalyAmabhiSekacca malamAse vivrjyet| kAle vA yadi vA vRddha zukre cAsvamupAgate / For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paritatvam / malamAsa vaitAni varjayeddevadarzanam' iti jyoti:parAzaro. yena niSedhaH saavkaashvssotsrgvissyH| ataeva bAlAdi. zukra'pi malamAsa ivaitAni varjayedityanena sAvakAzavRSosarganiSiho na nirvkaashH| tasyApi tatra niSedhe sakalaziSTA. cArAvina sAmAnyaniSedhe'pi malamAsAtidezo vyarthaH syaaditi| sa ca sAvakAzavRSotsarga: pivAdigataphaloddezana 'kArtikyAmayane caiva phAlganyAmaSTakAsu c'| ityAdinA vihitH| devatoha zenApi 'kArtikyAntu vRSotsarga kRtvA naktaM smaacret| zaivaM padamavApnoti zivavratamidaM matam' iti samayaprakAzakRtamatyapurANavacanAt / 'devvrtvRssotsmcdd'aakrnnmekhlaaH| maGgalyamabhiSekaJca malamAse vivarjayet' iti vyAsavacanAcca / devamuddizya vratarUpahaSotsargo devvrtvRssotsrgH| yathA deviipuraanne| devyAH kramapUjAyAM 'gavotsargazca kartavyo naulaM vA vaSamutsRjet iti nvyviimaanprbhRtyH| evaJca vizeSaniSedhena zeSAbhyanujJAnAdapi pretavRSotsargo'stIti prtiiyte| anurapi vizeSo'dhyava. sAyakara iti nyaayaat| na ca sUtakAntahitauyadinespi zayyAdAnAdInAM malamAse kAmyatvAva niSedha iti vaacym| 'naimittikAni kAmyAni nipatanti yathA tthaa| yathA tathaiva kAryANi na kAlastu vidhiiyte'| iti dkssvcnen| 'roge cAlabhyayoge ca sImante pusave'pi c| yaddadAti samuddiSTa pUrvatrApi na duSyati' iti kAlamAdhavauye marIcinA pratiprasavAt palabhyayoge punaraprApyasambandhanimitte azaucAntahitauyadivasAdau pUrvatra malamAse / tathAca vizAradaprabhRtibhiH paThantIti kalA likhitam / prathaucAnte'pi karttavya vRSosargAdikaM mutaiH / malimbucAdi For Private and Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 shhitttvm| doSastu na grAdhastatra kshcn'| kAlamAdhavIyakRtakAlAdarza vAkya malamAse kartavyatAniSadhamupakramya 'pAzramakhaukatiH kAmyaSotsargakha niSkramaH' ityatra kAmyavizeSaNamiti prazaucAntadvitIyadinamupakramya rAmAyaNe / 'tatayoddizya pitaraM brAhmaNebhyo dhanaM ddau| mahArhANi ca ratnAni gAsa vAhamameva c| yAnAni dAsaurdAsAMzca vezmAni sumahAnti c'| viSNu purANe sAmAnyata: piTagAthA ca 'vastraratnamahIyAna sarva bhogAdikaM vsu| vibhave sati viprebhyo yo'smAbuddizya daasyti'| AdyAkSeti karttavyatAyAM vraahpuraannm| Asanavopakalpeta manveNa vidhipuurvkm'| mantrazca 'pravAsane deva. rAjAbhyanujJAto vizrAmyatAM hijavAnugrahAya prasAdaye tvAsanaM grAhya pUtaM jAnAmni pUtena kareNa vipraH' iti| tathAca 'prAvaraNArthaM tacchataM brAhmaNAya pradIyate / pazcATupAnahI dadyAt pAdasparza kara shubhe| saMtaptavAlukAM bhUmi masikaNTa. kitAntathA / santArayati durgANi pretaM dddupaanhau| tilopacAraM kRtvA tu viprasya niytaatmnH| nAmagotramudAhRtya pretAya tdnntrm| zaughramAvAhayemi darbhahasto'tha bhuutle'| tacchata pretAya dattaM chatra' pradIyate uttarapratipattiH kriyte| pretamitvasya dadadityabhisambandhAt sati pradAnatve'pi sambhAvayataulyabhisandhAnAt karmava / 'apAdAnaM sampradAnaM tathAdhikaraNaM punH| karaNaM karmakartA ca yormadhye paraM bhavet' ityuktH| bhUmi iti pRthivyAH smbodhnm| atra zrAiprayogamadhye'pi vacanAt daanaadikriyaa| tathAca naikasmin karmaNi tate karmAnyat zrUyate yataH / ityanena na virodha iti timopcaarmitynenaarydaanmuktm| mantrastu ihalokaM parityajya gato'si paramAM gatim / prayacca strIzrAddhe'pyavikata For Private and Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuditattvam / 345 eva ptthniiyH| evamAghrAli te gandhapuSyAdIni samarpayet' / gandhamanvastu sarvaH sugandhaH iti puSpamantrastu zriyA devyA iti dhUpamantrastu banaspatirasa ityAdi iTacca gandhAdisamarpaNam / pretAya gandhAdidAnAnantaraM brAhmaNe kArya laghuhArItaH / 'sapiNDIkaraNaM yAvat pretazrAddhAni ssodd'sh| pakkAnenaiva kAryANi sAmiSaNa hijaatibhiH'| vRhaspati: 'vastrAlaGkArazayyADhyaM pituryahAhanAyudham / gandhapuSpaH samabhayaM zrAddha. bhoktra nivedyet| bhojanaJcAnekavidha kArayehacanA dibhiH' / atha daanm| devalaH 'arthAnAmudite pAve zraddhayA prtipaadnm| dAnamityabhinirdiSTa vyAkhyAnantasya vakSyate' artho drvym| udite zAstra kathite zraddhA devlotaa| 'yathA matkRtizcAnasUyA ca madA zraddheti kaurtitaa'| ataeva bhgvhotaasu| 'azrayA hutaM dattaM tapastapta vatantu yat / asadityucyate pArtha na ca tat pretva neha c'| harivaMze valiM prati bhgvhaakym| 'azrotriyaM zrAdamadhautamavrataM tvadakSiNaM yajJamaRtvijAhutam / azraddhayA dattamasaMskRtaM havirbhAgAH Sar3ete tava daitypunggv'| pratipAdanaM svIkaraNaM pAvAyattIkaraNamiti yaavt| tena zAstrokta sampradAna svatvAvacchinnadravyatyAgo daanm| tatazca uddezya pAtravizeSo yadi na svIkaroti tadA sopAdhityAgavizeSasyAnirvAhAnna dAtuH svatva nivarttate iti rakhAkaraprabhRtayaH / vastutastu pradAnaM khAmyakAraNamiti manUtordAnamAtrAt sampradAnasya tadviSayajJAnAbhAvadazAyAmapi khtvmutpdyte| pituH khatvoparamAttaine grbhsthsyev| tena zAstroktasampradAnakhatvApAdakadravyatyAgo daanm| tathAca dattasya pratigraho na tu pratigrahaghaTitaM daanmiti| vyatamAha For Private and Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shktitvm| kaatyaaynH| 'pitrA dattAmAdAya rAhItvA niSkAmayati' pAdAya pratiyadha tato hastaM gRhItvA vakSyamANamantreNa niSkAmayatItyarthaH / 'dattvAnte svastivAcayet' iti vakSya. maagvcnaanyceti| ataeva mriiciH| 'bahugoSu yathAnaSTAM mAtaraM labhate sutaH / manasA yasya yahatta tahi tasyopatiSThate / na caitattarpaNamAnaparaM bahugoSu iti dRSTAntAbhidhAnena ca yasya yaditi sAmAnyAbhidhAnena holAdhikaraNanyAyAt sAmAnyaparaM tena zAhAdAvapi tathA ekatra nirNIta iti nyaayaac| prata. eva dattasyohizya pAnAbhAve'pi itaradhanavattavanakhAmikule pratipattimAha hemaadritdhaumyH| 'parokSe kalpitaM dAnaM pAtrAbhAve kathaM bhvet| gotrajebhyastathA dadyAt tadabhAve'sya bndhussu'| dAnakalpatarau naardH| 'brAhmaNasya ca yahataM sAnvayasya na cAsti sH| sakulye tasya ninayettadabhAve'sya bndhussu| yadA tu na sakulyaH sthAna ca sambandhivAndhavAH / dadyAt sajAtiziSyebhyastadabhAve'Sa nikssepet'| ataeva thAhauyAvasya pAtrAbhAve jale prkssepH| ataeva 'manasA pAcamuddizya bhUmau toyaM vinikssipet| vidyate sAgarasyAnto dAnasyAnto na vidyte| iti nAradIyoktadAnAnantarameva khaukArAt pUrva dakSiNA kriyte| yata tu pAtravizeSAnu. hezyakadAnaM tatra dAtuH pratipattya padezAt tadadhaunasampradAnavizeSanirUpitakhatvaM tyAgAdeva jaayte| tatra pratipAdanamAha mtsypuraannm| 'na ciraM dhArayedgehaM hemasaMprokSitaM budhH| tiSThaDyApahaM yasmAt zokavyAdhikaraM nRnnaam| zIghra para. khIkaraNAccha yaH mAnoti pusklm| saMprokSitaM pAna. muddizya tyatamiti hemaadriH| ataeva viSNupurANe / 'tamAt sarvAtmanA pAbe dadyAt kanakamuttamam / apAle pAtayehataM For Private and Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shucitttvm| suvarNa nrkaave| pramAdatastu tavaSTa tAvamA niyojayet / panyathA steyayuktAH syAmbAdatte vinaashini'| tahema brAhmagAyotsRSTaM brAhmaNasAdakatam / yadi caurAdinApaniyate tadA tAvadeva punarutsRjya deyamiti daansaagrH| 'dravya marjayan brAhmaNaH pratiralIyAt yAjayedadhyApayet' iti zrutI yAjanAdhyApanasAhacaryAt pratigrahasya khatvamajanayato'pyarjanarUpatA na viruSkA yAjanAdhyApanAdau dakSiNAdAnAdeva khatvAditi daaybhaagH| na tu pratigrahAt khatva' praagutaamnudhaumymaardiiyvcnvirodhaat| sampradAnakhaukArAt pUrvaM tyaktAdRSyasyAnyena grahaNe brahmakhAnapahArApatteca iti| evaJca dAne sampadAnasya kaarnntoddeshytvaat| na tu anumatidvArA maanaabhaavaat| manasA pAnamuddizyetyatra vybhicaaraac| evaJca vyAgAvihattamapi dAtuH khatvaM saMpradAnAgrahaNAdasamyaktvena tasyAdAnava zruterdAtuH puna: khtvmutpdyte| tathAca naardH| 'datvA dAnamasamyag yaH punraadaatumicchti| datvApradAnika nAma vyavahArapadaM hi tat asamyaktvaJca dAnasthAdeyadravyadAnAhA ayathAdAnAhA sampradAnadhAntyAdinA vA pivAdyasammatyAdinA vA dAtureva zahAhAvasthAbhadAhA iti vAcaspatiH mitraaH| tathAca devlH| 'dAtA pratigrahItA ca zraddhA. deyaJca dhrmyuk| dezakAlau ca dAnAnAmaGgAnyetAni ssdd'iduH| dharmayuk nyAyArjitaM dravyaM tathAca viSNudharmottaraM 'dezakAle tathA pAve dhanaM nyAyAgataM tthaa| yahatta brAhmaNazreSThAstadanantaM prkiirtitm'| pratigrahAbhAve prtigrhiittruupaanaabhaavaadsmyktvm| dattasyApradAnaM punaharaNaM yasmin vyavahArapade tattatheti vijnyaaneshvrH| ataeva yajJAdyartha yAcakAya dhataM dattamapi tena tadakaraNe punastada grahaNamAha For Private and Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shuditttvm| manuH 'dharmArthaM yena dattaM syAt kammaicida yAcate dhnm| paJcAva ca tathA yat syAna deyantasya tadbhavet' dattasya rahautassa bhuktasyApi punarAdAnazruteH sutarAM pAvasyopekSAyAM tatheti / upekSayA khatvahAnimAha vRhsptiH| 'prAptamAtraM yena bhukta khaukatyAparipanthinam / tasya tat siddhimApnoti hAnicopekSayA tthaa'| ataeva pratigrahItustyAgAt phalaM vkssyte| anyatra hArotaH / 'pratizrutyApradAnena dattasya chedanena c| vivi. dhAn narakAn yAti tiryagyonau ca jaayte| vAcA yacca pratijJAtaM karmaNA noppaaditm| tadanam RNasaMyuktam iha loke paratra c'| dattasyocchedanaM svayaM dattasya dravyasya pratigrahauturdAnavikrayAdikaM vinAcchedaM balAt khIkaraNaM na tu thikotaadegrhnnm| tathAca Avamedhike parvaNi yudhiSThiraM prati vyAsavAkya 'datta SA bhavatA mahyaM tAca bhUmi dadAmyaham / araNya dIyatAM me'dya AsIt pUrvantu te yataH' iti kAtyA. yana: 'svasthenAttena vA datta zrAvitaM dhrmkaarnnaat| adattvA tu mRte dApyastat suto nAtra sNshyH'| Artana janmaprabhRti mhaarogivytiriktroginnetyrthH| mahArogiNAM dAne 'teSAM madhye tu yaH kuSThI garhitaH srvkrm'| iti praagutaabhvissypuraanniiynissedhaat| evaJca sumUSudattasya yahAnopasagavAbhidhAnaM taharthitaradAnaparam / smtiH| 'sAtvA zuddha same deze gomyenoplepite| vasitvA vasanaM zuddha dAnaM dadyAt sdkssinnm'| atra zrAivallepita deshaabhidhaanaat| 'yajJo dAnaM tapo japyaM zrAica surapUjanam / gaGgAyAntu kRtaM sarva koTikoTiguNaM bhavet' iti skAnde gaGgAyAmiti gaGgAtIraparamiti gnggaavaakyaavlo| pAjhe 'zivasya viSNoragneza sabidhau dttmkssym'| linggpuraanne| zAlagrAmazilA yatra For Private and Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zucitattvam / 349 battIrtha yojnhym| tatra dAnaJca homazca sarva koTiguNaM bhvet| yatra bhUrloke bhuulokmaah vissnnupuraannm| 'pAdagamyaJca yat kizcihastvasti pRthiviimym| sa bhUrlokaH samAkhyAto vistAro'sya mayoditaH' pRthivImayaM pArthiva tatatha zAlagrAmasya pAnAdyavasthAne'pi tIrthatvamataeva kevalabhUmau zAlagrAmAvasthAnaM tIrthAya maithilAnAM duraacrnnmev| zaGkhalikhitau 'AhAraM maithunaM nidrAM sandhyAkAle vivrjyet| karma cAdhyayanaJcaiva tathA daanprtigrhii'| smRtiH 'gatvA yad dIyate dAnaM tadanantaphalaM smRtm| sahasraguNamAhUya yAcite tu tadaI km'| vissnnudhrmottrm| 'saudate hijamukhyAya yo'rthine na prycchti| sAmarthe sati durbunirakAyopapadyate' / yamaH 'pAyAM datvA hyadAtAraM dAnakAle nissedhkm| dattvA santapyate yastu tmaahubrhmghaatkm| mAtsye 'anitya jIvitaM yasmAt vasu pAtIva cnyclm| kezeSviva gRhItastu mRtyunA dhrmmaacret'| bhArate 'ekAM gAM dazagurdadyAda daza dadyAcca goshtii| zata sahasragurdadyAt sahasa' bahugodhanaH' / vyAsa: 'prAmAdahamapi grAmamarthibhyaH kina diiyte| icchAnurUpo vibhavaH kadA kasya bhaviSyati / tathA 'bhuktA dAnaM na zasyate / ataeva agnipuraannm| 'dhAsamuSTiM paragave sAdaM dadyAttu yaH sadA / akkatvA khayamAhAraM vargalokaM sa gacchati' / devalaH / 'prapAparogI dharmAtmA ditsuravyasana: zaciH / anindyAjIbakarmA ca SaDbhirdAtA prazasyate' aninyAjauvakarmA agahita. jIvanopAyaH tathA 'aparAvAdhamaktazaM prayatnenArjita dhanam / alpa vA vipulaM vApi deymitybhidhiiyte'| aparAvA, parapor3Arahitam prazaM pAtrako zAjanakam / tathA 'yat yacca durlabha dravyaM yasmin kAle'pi vA punH| dAnAhI deza kAlo 30-ka For Private and Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 350 shuhittvm| tau syAtAM zreSThau na caanythaa'| devalaH / 'iSTaM dattamadhauta vA vinazyatyanuko naat| mAghAnuzocanAmyAca bhagnatejo vibhidyte| tasmAdAtmakata puNyaM vRthA na parikortayet' iSTa yajanam anukautanaM kathanaM zlAghA prazaMsA anuzocanaM dhanavyayena pacAttApa: bhagnatejaH phalajananazaktihInaM vRthA rakSAdi. prayojanaM vinaa| devala: 'pAtrebhyo dIyate nityamanapekSaprayo. jnm| kevalaM dharmabuyA yat dharmadAnaM prckssyte'| prayo. janamiha laukikmbhihitm| yAjJavalkaraH 'na vidyayA kevalayA tapasA vApi paactaa| yatra vRttamime cobhe taddhi pAtraM prckssyte'| vRttamAcAraH viSaNudharmottare 'patanAt vAyate yasmAt pAtra tasmAt prckssyte'| mhaabhaarte| 'pAtrA NAmapi tat pAtraM zUdrAnaM yasya nodre'| patra sAkSAcchUdradattakRtataNDulAdyanupayogauti dAnasAgaraH / zUdakhatvAzrayAvA. bhojauti rtnaakrH| vastutastu mumUrSu prakaraNAbhihitazUdrAbAnupayogItyarthaH / yAjJavalkaraH / 'dAtavyaM pratyahaM pAve nimi. teSu vishesstH| nimittaSu gaGgAtorAdisaMkrAntyAdiSu / vRhamanuH / 'sahasra guNita dAnaM bhaveda datta yugAdiSu / karmazrAhAdikajjaiva tathA mnvntraadissu'| vivAdacintAmaNau vshisstthH| 'zukrazoNitasambhavaH putro mAtApiTanimittakaH / tasya pradAnavikrayaparityAge tu mAtApitarau prabhavata: na tu eka putra dadyAt pratigrahIyAt vA sa hi santAnAya pUrveSAH miti'| kAtyAyanaH / 'vikrayaJcaiva dAnaJca na neyA: syurani. chvH| dArAH putrAca sarvakhamAtmanyeva tu yojyet| bhApat kAle tu kartavyaM dAnaM vikraya eva ca / anyathA na pravatteta iti bhAstrArthanidhayaH / evaM bharaNAsAmarthya evaM parityAgaH / manuH / 'sasa vittAgamA dhA dAyo lAbhaH krayo jyH| prayogaH karma For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shuddhitttvm| yogava satpratigraha eva ca / dAyo'nvayAgata: lAbho nidhyAdeH jaya:saMgrAmaprayogaH kuzIdaM karmayogaH kssivaannijyputrknyaadi| vRhsptiH| 'kuTumbabhanavasanAd deyaM ydtiricyte| madhvAkhAdo virSa pazcAhAturdhamo'nyathA bhvet| kiirtinrkaabhyaamityrthH| asthApavAdamAha sa ev| kuTumba pIr3ayitvA tu brAhmaNAya mhaatmne| dAtavyaM bhikSave cAbamAtmano bhUti. micchtaa'| ataeva bhaviSyapurANe 'svalpe mahati vA tulyaM phlmaanydridryoH'| vissnnudhrmottre| 'yasyopayogi yadadravyaM deyaM tau ca tdbhvet| hArIta: 'tAmasena tu dravyeNa Rtvigbhistaamsaistthaa| tAmasaM bhAvamAsthAya tAmamo yajJa ucate / tAmasena tu yajJena dAnena tapasA tthaa| niraye janmacedAhurvaddhiM vidyAca taamsaum'| tAmasau kRtiH mlecchAdhipatyarUpA iti rvaakrH| 'rAjasena tu dravyeNa Rtvimbhauraajsaistthaa| rAjasaM bhAvamAsvAya rAjaso yana ucyate / rAjasena tu yajJena dAnena tapasA tthaa| nirayasvargayorjanma krUrarAjyaM triyA yutm| sAttvikena tu dravyeNa RkhimmiH sAttvikai. stthaa| sAttvikaM bhAvamAsthAya sAttviko yanna ucyate / sAttvikena tu yajJena dAnena tapasA tthaa| devaloke dhruvaM bAmo devamAyujyameva c'| matsyapurANaca 'yeSAM pUrvakRtaM karma mAttvika manujottama / pauruSeNa vinA teSAM keSAJcid dRzyate phlm| karmaNA prApyate loke rAjasastha tathA phalam / kvacchaNa karmaNA vihi tAmasastra tathA phlm|' TravyANApi tattachedamAha nAradaH / 'paakibuutcauryaatiprtiruupksaahsaiH| vyAjenopArjitaM yadayattatkaccha smudaahRtm| pAkSika pAtratayA yojayatIti praaycittvivekH| ghAA parapIr3ayA pratirUpabeNa avimaratAdinA sAhasena samudrayAnagiryArohaNAdinA For Private and Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / vyAjena brAhmaNavezena shuudraadinaa| acchatAmasaM iti ratnA. krH| 'kushiidkkssivaannijyshulkshaalaanuttibhiH| satopakArAdAptaJca rAjasaM samudAhRtam' anuvRttiH sevaa| 'zruta. shaurytpHknyaashissyyaajyaanvyaagtm| dhanaM saptavidhaM zuDaM munibhiH smudaahRtm'| zrutenAdhyayanena zauryeNa jayAdinA tapasA jayahomadevArcanAdinA kanyAgataM kanyayA mahAgataM khazurAdelabdhaM ziSyAgataM gurudakSiNAdinA yAjyAgatam Avijyalabdha anvayAgataM dAyAdibhyo labdha zuDaM sAttvikam / patra svatvahetubhUtavyApArarUpArjanagaNe caurya sthApi nirdezAta cauryopAttadravye'pi yatheSTaviniyojyatvena zAstragamyatvarUpakhatvamastIti pratIyate bhavadevabhaTTasammato'yaM pakSaH yattu 'dravyamasvAmivikrItaM pUrvasvAmI smshnyaat'| iti yAjJavalkoyena cauravikrautasyAsvAmivikrItatvamuktaM tatrAsvAmipadamaprazastasvAmiparam 'aprAzastya virodhazca naJarthAH SaT prakIrtitAH' iti prAguktatvAba tu svAmitvAbhAvaparaM prAguktanAradavacanaviro. dhaat| 'brAhmaNavaM na harttavyaM kSatriyeNa kdaacn| dasyu niSkrayayostu svamajIvana hara marhati' ityanena caurakhatvAbhidhAnAcca ataeva yAjJavalkAH / 'bubhukSitalyahaM sthitvA dhaanymbraahmnnaacret'| manurapi 'tathaiva maptame bhakta bhaktAni Sar3ana. taa| akhastanavidhAnena harttavyaM honakarmaNA' ityAbhyAM vAhopavAsaSaDupavAsAnantaraM dhAnyacauryaNa jIvanAbhidhAnAtta. danasya valivaikhadevAhatA pratIyata iti| vyakta hrivNshiiysptvyaadhopaakhyaane| 'te niyogAdagurostasya gAM dogdhI sama. paalyn| krUrA buddhiH samabhavattAM gAM vai hiMsitu tdaa| piTabhyaH kalpayitvainAmupabhuJjIta bhaart| smRti pratyavamarSaya teSAM jaatyntre'bhvt| atra gurogI hatvA zrAna caurANA For Private and Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / 353 mapi jAtiparatvadarzanAcauryeNa svatvaM prtiiyte| etattu atyntaashktaanaam| zaktAnAM masyapurANe 'gAmagni brAhmaNaM zAstraM kAJcanaM salilaM striyH| mAtaraM pitaraJcaiva ye nindanti nraadhmaaH| na teSAmUrkha gamanamevamAha prjaaptiH| parakhaM harate yastu pazcAda dAnaM prycchti| na sa gacchati vai svarga dAtAro yatra bhAginaH' / iti sAttvikarAjasikavat phalAbhAvaparam anyathA praaguthaariitaadivcnaavirodhaaptteH| shaataatppraashrii| 'sanikaSTamadhIyAnaM brAhmaNaM yo vytikrmet| bhojane caiva dAne ca dahatyAsaptamaM kulaM' vaziSThavyAsaparAzarAH 'yasya caika gTahe mUoM dUre caiva bhushrutH| bahuzrutAya dAtavyaM nAsti mUrkha vyatikramaH' / zAtAtapa: 'mantrapUrvaJca yadudAnamapAtrAya prdiiyte| dAtunizchidya hasta toknurjihvAM nivntti| na dadakheti yo brUyAt devAgnau brAhmaNeSu ca / tiyyaMgyonizataM matvA cANDAle. vbhijaayte'| vaziSThaH 'paribhuktamavajJAtamapayAptamasaMskRtam / yaH prayacchati viprebhystdbhsmnyvtisstthte'| aparyAptaM svkaayaakssmm| yama: 'suvarNa rajataM tAnaM yatibhyo na prayacchati / na sa tat phalamAnoti tatraiva parivartate' / atraiva dRSTaphala evAghatiSThate na svrgaadiphlmaapotiityrthH| mahAbhArate 'paGgandhavadhirA mUkA vyAdhinopahatAzca ye| bharttavyAste mahArAja na tu deyaH pratigrahaH' / vyAdhinA yakSmAdinA / vyAsaH / 'mAtApilabhyAM yahattaM yad dattaM bhraattbndhussu| AtmajeSu ca yad datta so'nntkhrgsNkrmH| pituH zataguNaM dAnaM sahasra mAtureva c| anantaM duhiturdAnaM sodaye dttmkssym'| vizeSayati nAradaH 'sAkSitvaM pratibhAvyaJca dAnaM grahaNameva c| vibhatA bhrAtaraH kuryurnAvibhaktAH parasparam / yo'sadbhAH pratigTahyApi punaH sadbhAH prycchti| bhAtmAnaM saMkramaM chatvA parAMstArayate For Private and Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zahitattvam / hi saH' dhanakhAminamAtmAnaM santArayati dustaramiti zeSAce skAndai vishessH| gotamaH 'antarjAnukaraM kRtvA sakuzantu tilodkm| phalAMzamabhimandhAya pradadyAcchrayAnvitaH' / udakastutimabhidhAyAha hArauta: 'tasmAdabhiravokSyetad dadyAdAlabhya eva ca' iti avAkSya prokyeti ratnAkaraH atra yadyapi 'uttAnena hastena prokSaNaM smudaahRtm| nyujatAbhyukSaNaM proktaM tirazcAvokSaNaM smRtam' iti varddhamAnatena viruddham / ataeva kusumAJjalau prokSaNAbhya kSaNAdibhiriti bhedenokta' tathApi 'yasya yad dIyate vastra mlngkaaraadikaanycnm| teSAM devatamuccArya katvA prokSaNa puujne| utsRjya mUlamantre ga pratinAmnA pratarpayet' iti kAlikApurANAyAkhyAne'pi na zAstravirodha: vastutastu ubhayadarzanAdde kalpikam pAlabhya pANinA spRSTvA / ApastambaH 'sarvANyaTaka pUrvANi dAnAni yathA zutivauhAra' iti anvAhArya dAnAdau yathA zruti: yAvadeva zyate tAvadeva kuryAt vauhAra yjny| nodakapUrvatAniyamaH iti kalpatarU. ratnAkarau annAhAryamamAvAsyAvAddham evaJcApastambasUtraikavAkAtvAt yathAzrutivauhAraH iti jaiminisUtre'pi zrutiH zAbdI vyatpattiH tenotpattivAkyorarthaH zrutaH sa eva bini. yogavAkye grAhya iti suutraarthH| na tu zrutaireva zabdervAkyaracanA kAryetyarthaH mUlabhUtazrutyantarakalpa nApateradRSTAvaMtA: pttec| tatazca saGkalyAdivAkye saGkalpaviSayobhUtasyArthasyAbhilapyamAnatvAdabhilApe tu tat vAcakasarvazabdAnAM sAmAt zrutazabdasya niyamo nAsti anyathA vizvajitA yajaite. tyAdI svargakAma ityabhilApo na syAdazrutatvAt tathA 'kapillAkoTidAnAttu gaGgAmAnaM viziSyate' iti brahmANDa purANAt kapilAkoTidAnajanya phalAdhikaphalaprAptikAma iti ziSTAnu For Private and Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / 1 yAjJavalkAH / matAbhilApo na syAt / ava grahAdInAM nAnAmunibhinanAnAmAnyuktAni teSAM yatkiJcinnAmaivollekhAya tathAca matsyapurANam / 'sUyyaiH somastathA bhaumo budhajIvasitArkajAH / rAhuH keturiti proktA grahAlokahitAvahAH " 'sUryaH somo mahau putro somaputro bRhsptiH| zukraH zanaizvarorAhuH ketuzceti grahAH smRtAH / yatra tu ekasya devasya pUjAdau viziSya nAnAnAmopAdAnaM tatra tata eva tAnyevAbhilApyAni na tu nAmAntarANi evaM yatra bahubhirmunibhiryatrAmAbhidhoyate tatra tadeva vaktavyaM tathAbhidhAnena zrutistacaiva tAtpayyaM pratIyate / evaJca vidhizabdasya mantratve bhAvaH syAditi nyAyenApi vidhizabdasya vidhivAkyasya devatApratipAdakamAtrasya mantrasampAdakatvaM bodhyaM yogiyAjJavalkona / 'mitro dhAtAbhagastvaSTA pUSAyyamAMzureva ca / payyAyanAmabhizcaiva eka eva nigadyataM tathA / 'vAcake'pi ca vijJAte vAcya eva prasaudati / ataeva manuH / 'vAgdevatyaizya carubhiryajeraMsta mrsvtaum| anRtasyai namastasya kurvANA niSkRtiM parAm' / atra vAgdevatA sarasvatIti zrutavAk sarakhatyorekArthatvAt vAgdaivatyacaraNA sarasvatauyajanaM saGgacchate / anyathA nAmabhedAda devatAbhede viruddha syAt te satyavacane sambhAvyamAne zUdraviT catriyaviprabadhaviSayAnRtAdisAkSiNaH / smRti: 'nAmagove samuccAyye prAdma, kho devakIrttanAt / udaGma ukhAya viprAya dattvAnte svastivAcayet' / devakIrttanAditi svacope paJcamI devakIrttanaM kRtvetyarthaH / tatazca dAbAmukadaivataM viSNudaivataM vA vaktavyamiti / viSNudharmottare 'abhayaM sarvadaivatya bhUmi viSNudevatA / kanyAdAsastathA dAsI prAjApatyA prakIrttitA prAjApatyo gajaH proktasturago yamadaivataH / tathAcaikazaphaM sarvaM / For Private and Personal Use Only 355 Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zudvitattvam / kathitaM ymdaivtm| mahiSazca tathA yAmya uSTro vai nai to bhvet| raudrI dhanurvinirdiSTA chAga bhAgneya ucyte| meSantu bAruNaM vidyAirAho vaiSNavaH smRtH| AraNyAH pazavaH sarve kathitA vaayudevtaaH| jalAzayAni sarvANi vAridhAnI kamaNDaluH / kumbhacca karakaJcaiva vAruNAni vinirdezet / samudra jAni ratnAni sAmudrANi tathaiva c| AgneyaM kanakaM prota sarvalohAni vaapyth| prAjApatyAni zasthAni pakAnamapi ca hijaaH| jeyAni sarvagandhAni gAndharvANi vicakSaNaiH / vAhaspatyaM smataM vAmaH saumyAni rajatAni c| pakSiNazca tathA sarve vAyavyAH prikiirtitaa| vidyA brAhmI vinirdiSTA vidyopakaraNAni ca ! sArasvatAni jJeyAni pustakAdyAni paNDitaiH / sarveSAM zilpabhANDAnAM vizvakarmA tu daivtm| hramANAmathapuSyANAM zAkAnAM haritaiH sh| phalAnAmapi sarveSAM tathA jJeyo vnsptiH| matsyamAMse vinirdiSTe prAjApatye tathaiva c| chatraM kRSNAjinaM zayyAM rathamAsanameva c| upAnahI tathA yAnaM tathA yat praannvrjitm| auttAnAGgirasaM tvetat pratirahauta mAnavaH / paryaNyAya tathozauraM varmazastradhvajAdikam / vratopakaraNaM sarvaM kathitaM srvdaivtm| ehantu sarvadaivatyaM yadanuktaM hijottamAH / tajjJayaM viSNudevatya sarva vA viSNudaivata' devakIrtanAdityatra deyakIrtanAt SaTtriMzanmate pATha: vyAkhyAtaca hemA. ttrinnaa| devakIrtanottarakAlaM dtvetyrthH| viSNudharmottare'pi 'dravyasya nAma rauyAhadAnauti tato vdet| toyaM dadyAttathA dAtA dAne vidhirayaM smRtaH' / vyAsaH 'nAmagotre samuccArya pradadyAt aiyaanvitH| parituSTena bhAvena tubhyaM saMpradade iti'| sampradAnakAkye'haM prayogamAha kaatyaaynH| ahamasmai dadA. nauti evamAbhASya dIyate / evaJca sampadade dadAnItyetayo. For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shhitttvm| bikalpaH sa ca vyavasthitaH prAtmagAmiphale saMpradade paragAmiphale dadAnauti ubhayapaditvAta TAdhAno: phalavati kartavyAtmanepadaM dRzyate praphalavati kartari parasmaipadamiti pANinisUtrAt / prataevAtmanepaTaparaupada ityetayorAtmaneparasmai ityAbhyAM mamAkhyA snggcchte| daTAnItyasya TaTa itivata vrtmaanaarthleti| ataeva madAha TaTAnauti mananApyaktaM macchate anumatyarthe ta makavAbhidhAnama pryojkmiti| AbAdI phalabhAginAM govaaghllekhdrshnaat| taditaracApi tatholle khaacaarH| haagaitH| 'prathAmavyaTAnamanagyaM yacca TattvA paritapyate tayaMdAnamaphalaM yaccopakAriNe dadAti tanmAnaM parikliSTaM yacca mopadhaM dadAti anyatrAvitamalya' yaccApAvAya TaTAti aniSTaTAnaM savati yaccAdattvA prakautya te smayaTAnaM yacADayA dadAti krodhAdAtamaM yaccAkrazya dadAti TattvA vA krozati amatakataM paizAcaM yajJAvajAtaM dadAti TattvA bAvajAnIte mamUrSo tAmamaM yaccApakato dadAti' / te TAno. pamargAyairupasRSTaM dAnamapramidyamasvayaMmayazasthamadhavaphalaM bhava. tyalpaphalaM veti| tarhi vyAgAnantarakAle hastArpayAmambhave'pi pradAnasamarpaNama upakAriNe vyamanoyakAriNe taditaropakAriNe ta dakSa: 'mAtApitrogaM gaimive vibhaute copakAriNe dInAnAthabiziSTebhyo dattantu maphalaM bhvet| tanmAtra ythotopkrnnrhitm| sopadhaM machama anya zrAvitaM lokasambhAbanArtha prakA. shitm| aniSTadAnaM zavave dAnaM smayo mAnabhedaH aprakSato. bhyaadimaan| tathAca nAraTa: 'pradattantu bhykrodhkaamshokrumnvitaiH| bAlamUr3hAsvatantrAtamattonmattApavarjitaiH kartA mamedaM karmeti pratilAbhecchayA ca yt'| pratilAbhecchayA sopAdhidattamupAdhyasihAviti vivaadcintaamnniH| etan For Private and Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shuddhittvm| parameva hArautena sopmityuktm| brhmaannddpuraanne| 'ciH pavitrapANiva rtauyaaduttraamukhH| abhISTadevatAM dhyAyana manamA vijitendriyH| kRtottaroyako nityamantarjAnukara stthaa| dAturiSTamabhidhyAyana prtivaadlolupH'| pavitra vyAkaroti kaatyaaynH| 'panantargarbhiNaM mAgaM kaurza hidalameva c| prAdezamA vijayaM pavitra yatra kuvacit' / anantagarbhiNam antargarbhasya bhedarUpAbhAvaH anantagarbha tada asyAsti tattatheti anantagarbhazUnyamityarthaH / tathAca zaunakaH / 'anantastaruNau yau tu kuzau praadeshmmmitau| pranakhacchedinau sAgrau to pvivaabhidhaayko'| prcetaaH| 'dakSiNahastamadhye brAdha. pasyAgneyaM tIrtham prAgne yena prtirhiiyaat'| aaditypuraanne| 'proGkAramuJcaran prAjo draviNaM zaknumodanam / yahI yAda dakSiNe haste tadante khasti kiirtyet| proGkArasthAva khokArArthatvAt tenaivAna grahaNaM yuktAm / tathAco mityabhyupagama iti shaabdikaaH| svastauti kssemaarthm| tathAcAmaraH / 'svastvAzIH kSemapuNyAdau' iti / vyAsaH / 'dakSiNAbhirupetaM hi karma sidhyati maanve| suvarNameva sarvAsu dakSiNAsu vidhI. yte'| karmopadezinyAM jaiminiH| 'suvaNe dauyamAne tu rajataM dkssinnocte'| gRhyapariziSTe 'alAbha phalamUlAnAM bhakSyANAM dakSiNAM dadAti' iti| alAbhe vihitdkssinnaalaame| vRhaspati: 'hatamayoviyaM dAnaM hato yajJastvadakSiNaH / tasmAt parNa kAkiNI vA phalapuSpamathApi vaa| pradadyAda dakSiNAM yane tayA sa saphalo bhvet| nAradaH 'kAkiNI ca caturbhAmo mAsakaskha paNasya c'| dakSiNA tu sampradAna. brAhmaNAya deyaiv| etebhyo'pi hijAgrebhyo deyamantra sadakSi. bm| iti mnuvcnaat| roge pratimAdAne vyatmAha For Private and Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shucittvm| '.58 mAtAtapaH 'pUrvAbhimukhamAcAryamabhyartha pratimAntu taam| pradadyAda dakSiNAM tau madhyAle samupasthite' / pratigrahavidhAnamAha vissnnudhrmottrm| 'bhUmeH pratigrahaM kuryADUmeH kavA prdkssinnm'| pradakSiNaM na sarvasyA bhUmeH kintu tatrasthasyAH pradakSiNAvartamAna bhUmerasavidhAne tAmuddizya pradakSiNam / 'kara gadya tathA kanyAM dAsadAsyau hijottmaaH| karantu hadi vinyasya dharmo jJeyaH prtigrhH'| dharmo dharmaviSayasyAyam / 'pAruhya ca gajasyoktaH kaNe cAkhasya kiirtitH| tathAcaikazaphAnAntu srvessaamvishesstH| pratigTahIta gAM pucche pucche kRSNAjinaM tthaa| bhAraNyAH pazavazcAnye grAhyAH pucche vica. kssnnaiH| pratigrahamathoSTrasya bhAruya ca tthaacret| vaujAnAM muSTimAdAya ratnAnyAdAya srvtH| vastra dazAntamAdadyAt paridhAya tathA punH| AruhyopAnahI yAnamAra dyaiva ca paaduke| IzAyAntu rathaM grAhyaM chatra daNDe ca dhArayet / prAyudhAni samAdAya tathA bhuuyvibhuussnnm| varmadhvajI tathA smRSTvA pravizya ca tathA ehm| avatIrya ca sarvANi jalasthAnAni vai hijaaH| dravyANyanyAnyathAdAya spRSTvA yo brAhmaNaH ytthet| pratigrahItA sAvitrI sarvatraiva prkiirtyet| tatastu sAI dravyeNa tasya dravyasya daivatam' / bhUmirviSNudevatAketyAdi kautyedityrthH| 'samApayettata: pacAt kAmastutyA prtiahm| vidhi dharmamatho jJAtvA yastu kuryAt pratigraham / dAvA saha taratyeva nAnAdurgANyasau hijH'| brahmapurANe / 'brAhmaNaH pratigrahIyAd vRttyarthaM saadhutstthaa| avyavamapi mAtaGgatikhalauhAtha varjayet / kRSNAjinahayagrAhI na bhUyaH puruSo bhvet| zayyAlAravastrAdi pratiyA mRtasya ca / narakAtra nivartante dhenu tilamayIM tthaa'| tathA 'brahmahatyA For Private and Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 260 zuddhitattvam / surApAnamapisteyaM trissyti| AturAd yad gRhItantu tat kathaM vai trithti'| etadAdidravyadAnaM grahIturdoSajanakam / tadanicchave vidyArahitatvenAsamarthAya ca dAturapi doSajanakamAha dakSa: 'na kevalaM hi tayAti zeSamasya ca nshyti'| tat dravya zeSaM dravyasya ataeva yAjJavalkaraH / 'vidyAtapobhyAM honena na tu prAyaH prtigrhH| grahUn pradAtAramadho nayatyAtmAnameva c| adho nrkm| etaddAnapratigrahaNottaraM tapo japAdibhirAtmatAraNakSamAya svecchayA pratigrahIne dAnaM na doSAyetyAha viSaNu: 'etAni yadi rAti khecchayAbhyarthito na tu| tasmai dAne na doSo'sti yastvAtmAnantu tArayet' / tAraNaprakAramAha haarotH| 'maNivAso gavAdInAM pratigraha sAvitrapaSTa sahasra japet paJcamadhyama dazottame hAdazarAtra payo vrata zatasahasramasatpratigraheSviti' aSTa mahasamaSTAdhikasahasram asatyatigraheSu ubhayato mukhyAdi. pratigraheSu tathAcAdipurANe kiM kariSyatya sau mUDho rahAtyu. bhayato mukhaum| sahasravAruNA: pAzAH khuradhAga'gni snibhaaH| pUrNe varSasahasra tu pAza ekaH prmucyte'| ataeva devataH / 'pratigraha samartho hi kRtvA vipro ythaavidhi| nistArayati dAtAramAtmAnaJca svtejsaa'| skaand| 'vedAGgapArago vipro yadi kuryAt prtigrhm| na sa pApena lipyeta pdmptrmivaammmaa'| evaM tIrtha na pratigrahIyAta puNyeSvAyataneSu c| nimitteSu ca sarveSu na pramatto bhvennrH'| iti mhaabhaartvcnm| pratigrahoradoSajanakagajAtorAdidezagrahaNAdikAle dAne'pi bodhym| kintu idAnI tathAvidha. pAvAbhAvAt / manasA pAvamuddizya ityAdi prAgutavacanAt tattaddezakAlayorutsajya dezAntara kAlAntare ca pratipAdanA. For Private and Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zucitattvam / 261 cAra: sarvathA samIcInaH / gaGgAvAkyAvalyapya vaM yAjJavalkAH 'pratigrahasamartho hi nAdatte yaH pratigraham / ye lokAdAnazIlAnAM sa tAnApnoti puSkalAn' / apavAdamAha sa eva / 'kuzAH zAkaM payo matyA gandhAH puSyaM dadhi citiH / 'mAMsazayyAsanaM dhAnAH pratyAkhyeyaM na vAri ca' / cakArAd gRhAdi 'zayyAgTahAn kuzAn gandhAnapaH puSpa' maNIn dadhi / matsyAn dhAnAH payo mAMsaM zAkaJcaiva na nirnudet' iti vacanAt / maNIn viSAdinivArakAn / tathA 'edhodakaM phalaM mUlamantramabhyuddhRtaJca yat / sarvataH pratigRhIyAt madhvadhAbhayadakSi gAm' | abhayadaciNAm abhayadAnam abhayaprada iti vakSyamANavacanAt / abhyuddhRtam abhyartha datta kimiti na pratyAkhyeyam ityAha / tathAca manuH 'ayAcitAhRta' grAhyamapi duSkRtakarmaNaH / anyatra kulaTASaNDapatitebhyastathA ddiSaH / etadvacanaM yAjJavalkAsyeti mitAcarAkullakabhaTTamAdhavAcAryyAH / manoriti zUlapANiH / bharadAjaH / 'ayAcitopapatre tu nAsti doSaH pratigrahe / amRta taddidurdevAstasmAtta' naiva nirnudet' 1 apavAdAntaramAha sa eva / 'devAtithyarcanakkate gurubhRtyArthameva ca / sarvataH pratigTahnIyAdAtmavRttyarthameva ca' / bhRtyA bharaNIyAH bhAryyAputrAdayaH / tathA manuH / ' vRddhau ca mAtApitarau sAdhvI bhAryyA sutaH zizuH / anyakAyryazata kRtvA bharttavyA manurabravIt' / zrAtmavRttyarthaM jIvanamAtram / 'na tu tRpyet svayaM tataH' iti manusmRtaH / prayogasAre / 'pratigrahaM na gRhNIyAdAtmabhogopalipsayA / devatAtithipUjArthaM dhanaM yatnAdupArjayet' / aGgirAH 'kuTumbArthe' hijaH zUdrAt pratigRhIta yaacitm| kratvarthamAtmane caiva na hi yAceta karhi cit' / ataeva yajJArthe yAcakatve nindAmAha yAjJavalkAH / 31 - ka For Private and Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 362 zucitattvam / 'cANDAlI jAyate yajJakaraNAcchUdrabhikSaNAt' / zUdrasyApi zrayAcitadADhatvamAha nRsiNhpuraannm| 'ayAcitapradAtA syAt kRSiM vRttyarthamAzrayet / purANaM zRNuyAtrityaM narasiMhasya pUja nam' / manuH / 'vaizyavRttimanAtiSThan brAhmaNaH khe pathi sthitaH / vRttikarSitaH sodatrimaM dharmaM samAcaret / sarvataH pratigRhIyAt brAhmaNastvanayaM gataH / pavitra duSyate hyetaddharmato nopapadyate / nAdhyApanAda yAjanAddA garhitAdvA pratigrahAt / doSo bhavati viprANAM jvalanAmbusamAhite' / jvalanAmbusamA zragnijalasamA iti kullUkabhaTTaH prAcauna prAyazcittaviveke tathA pATha: / vyAsaH | 'akSatriyAzca rAjAno viprAH zUdropajIvinaH / zUdrAzca brAhmaNAcArAbhaviSyanti yugakSaye / yAjayiSyantya yAjyAMca tathAbhacyasya bhakSiNaH / brAhmaNAdhanatRSNAtha yugAnte samupasthite' / pAdma e / 'parAnna' paravAsaJca nityadharmaratastyajet / sarvataH pratigTahoyAt bhojanaM na samAcaret' / skAnde | 'durbhikSe dAruNe prApta kuTumba saudati cudhA / asataH pratigRhNIyAt pratigrahamatandritaH / manuH / 'yadyadiSTatamaM loke yaccApi dayitaM gRhe / tattad guNavate deyaM tadevAGkSayamiSyate' / tenedaM vAkyam akSayadhAnyaprAptikAmo brAhmaNAya dhAvyamahaM sampradade / evaM sarvatra nandipurANe 'AtmavidyA ca paurANI dharmazAstrAtmikA tathA / vidyAstrayo mukhyAH sarvadAnakriyAphalaiH / zrAtmavidyA upaniSat vayastisraH / tathA tathA 'purANavidyAdAtArastvanantaphalabhAginaH' / harivaMze / 'zatAzvamedhasya yadatra puNyaM catu:sahasrasya zatakratoca | bhavedanantaM harivaMzadAnAt prakIrttitaM vyAsamaharSiNA ca / yadAjapeyena ca rAjasUyAda dRSTa phalaM astirathena cAnyat / tallabhyate vyAsavacaH pramANaM gautaJca etA For Private and Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / vAlmIkimaharSiNA c'| tena zatAzvamedhayajJa catuHsahasrazatakratujanyapuNya samAnantapuNyavAjapeyarAjasUya hastirathadAnajanyaphalagamaphala prAptiH phlm| matsya puraannm| 'yatrAdhikasya gAyatrIM varNyate dhrmvistrH| vRtrAsuravadhopetaM tdbhaagvtmucyte| likhitvA tacca yo dadyAddhe mazRGgasamanvitam / prauSThapadyAM paurNamAsyAM sa yAti paramAM gatim / aSTAdaza mahasrANi purANaM tat prkiirtitm'| likhitvA lekhayitveti ttaanmaagrH| padmapurANam / 'zAlagrAmazilAcakra yo dadyAda dAnamuttamam / bhUcakra sena dattaM syAt sa zailavanakAnanaM' sarvadAnaM viSNuprItyartham Aha vissnnupuraannm| 'deyAni vipramukhyebhyo mdhusuudntussttye'| ityupakramya 'yadyadiSTa tamaM loke yaccApyasti gRhe shuci| tattaddhi deyaM prItyartha devadevasya ckrinnH'| devasampadAnakadAnamAha viSNupurANam / 'pAtrA. NyAdhyAtmikA mukhyA vishddhaashcaagnihotrinnH| devatAzca tathA mukhyA godAnaM hyetaduttamam / yazcobhayamukhIM dadyAhAM vipre vedpaarge| devAya vApyabhauSTAya sakulyAnya kaviMzatim / samutya narastiSThe barakAd brhmnno'ntike| yugAni romatulyAni yadi aDApage naraH' / tat pratipattimAha dAnasAgare skndpuraannm| yatkiJcidde yanauzAnamuddizya brAhmaNe shucii| dIyate viSNave cAtha tadanantaphalaM smtm'| yatkiJcidde yaM dAnAhaM vastu IzAnamuddizya tyktm| viSNave vA datta pathAhA brAhmaNAya pradIyate prtipaadyte| tatsarvamanantaphalam / tathAca matsya suuktm| 'deve dattvA tu dAnAni deve dadyAcca dkssinnaam| tat sarva brAhmaNa dadyAdanyathA niSphalaM bhavet / iti dattetyatra deyAnauti vArAhItantra paatthH| vRhaspatiH / 'paSTivarSasahasrANi svarge vasati bhuumidH| ucchettA cAnumantA For Private and Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 364 shuddhitttvm| ca tAvanti narake vset'| tathA 'bhUmiM dattvA tu yaH pataM kuyaaccndraarkkaalikm| anAcchedyamanAhAyyaM dAnalekhyantu thiduH'| mhaabhaarte| 'api pApakato rAjJaH pratigTahNanti sAdhavaH / pRthivIM nAnyadicchanti pAvanI jananI ytH| nAmAsyAH priyadatteti guhya devyAH sanAtanam / dAnaM vApyatha vA dAnaM nAmAsyA: paramaM priym| dAnAdAnakAle yat priyadattAnAmAsyA: paramaM priyamityuktam / tena priyadattAmuccArya dAtavyA gRhItavyA ca vissnnuH| 'tejasAnAM hi pAtrANAM pradAnena pAtro bhavati kaamaanaamiti'| manuH / 'vAridastuptimApnoti sukhamakSayyamabadaH / tilapradaH prajAmiSTAM diipdshckssuruttmm| bhUmidaH sarvamApnoti daurghamAyuhiraNyadaH / gRhado'grANi vezmAni rUpyado rUpamuttam / vaasodshcndrsaalokymshvimaalokymkhdH| anaH zriyaM puSTAM godo bradhnasya pissttpm| yAnazayyAprado bhAyAmaizvaryamA bhyprdH| dhAnyadaH sarvasaukhyantu brahmado brahmamASTitAm / sarvamiti yasya ydpekssitm| branasya piSTapaM sUryalokam / abhayapradaH shrnnaagtrksskH| tathAca rAmAyaNam / 'paryApta dakSiNasyApi nAkhamedhasya tat phlm| yat phalaM yAti saMtrAse rakSite shrnnaagte'| prakaraNe nindAmAha mhaabhaarte| 'prANinaM badhyamAnaM hi yaH zaktaH smupeksste| sa yAti narakaM ghormevmaahurmniissinnH'| brahmado vedaadhyaapyitaa| brahmasATitAM brhmsmaangtitaam| patra jalAdimAvadAne tu tattatphalaM taijasapAtradAne tu bahukAmapAtro bhavanaM phlm| na tu jalAdiyuktAtaijasapAtradAne vizeSaphalamUktaM tatazca 'nAnA. vidhAni dravyANi dhanAni vividhAni c| pAyuSkAmeNa deyAni svrgmkssymicchtaa'| ti yamadevalavacanAt / For Private and Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / svargakAmanayaiva taijasapAtrayuktadravyadAnaM tathaivaMbhUtadAne viSNudaivataM vakta yuktm| skAnde / 'pAsanaM yaH prayacchettu saMvItaM brAhmaNAya vai| rAjyasthAnamavApnoti svarga prApnotyanuttamam / saMvItaM vsvaacchaaditm| anAsanakanyAgodAneSu savasvatvazruteranyatrApi tathA vyvhrnti| saMvataH / 'tAmbUlaJcaiva yo dadyAt brAhmaNAya vickssnnH| medhAvI subhagaH prAjJo darza. nauyazca jaayte'| bshisstthH| 'supUgaJca suparNaJca sUcUrNena smnvitm| adalA hijadevebhyastAmbUlaM varjayedbudhaH' / praagneye| 'dharmavAtAtapamahaM chatraM dadyAt hijAtaye / sarvavyAdhivinirmukta: thiyaM putvAMzca vindti'| viSNudharmottare / 'chatropAnahadAtAraste narAH svrggaaminH'| nAradIye ! 'gandhadaH puNyaphaladaH prayAti brahmaNaH pdm'| yAnavalkAH / 'rtthdhaanyaabhyopaancchvmaacyaamulepnm| yAnaM vRkSaM priyaM zayyAM dattvAtyantaM sukhI bhvet| priyaM yad yasya hryaadi| saMvataH / 'pAlamUlAni yAnAni zAkAni vividhAni ca / dAnAni dakhA viprebhyo mudAyuktAH sadA bhavet' / brahmapurANam / 'kASThasya pAdukAdauni pauThakAdyAsanAni c| yairdattAni hijAtibhyaH svarga yAnti ythaasukhm'| yAjJavalkAH / 'hemazRGgIzaphairUpyaiH suzIlA vastra shobhitaa| sakAMsyapAtrA dAtavyA kSauriNI gauH sdkssinnaa| dAtAsyAH svargamApnoti vtsraalommmmitaan| kapilA cettArayati bhUyazvAsaptama kulm| saMvatmA lomatulyAni yugaanyubhytomukhau| dAtAsyAH svargamAnoti pUrvaNa vidhinA ddt'| ubhayato mukhaumAha yaajnyvlkaaH| 'yAvahatsasya pAdau do mukha yonau pradRzyate / tAvahauH pRthivI jJeyA yAvadarbha na muJcati / yathAkathaJcit dattvA gAM dhenan vA dhenumeva vaa| arogAmapariliSTAM dattvA For Private and Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shuddhitttvm| kharge mahIyate' / aGgirAH 'bahubhyo na pradeyAni gaurya haM zayanaM striyH| vibhakta dakSiNA etA dAtAraM tArayanti hi| ekA kasya dAtavyA na bahubhyaH kthnycn| sA tu vikrayamApannA dahatyAsaptamaM kulm'| anyadekamapi bahubhyo dAtavyam / tathAca skandapurANaM 'rAjataM yaH prayacchettu dvijebhyo bhAjanaM shubhm| sa gandharvapadaM prApya urvazyA shmodte'| vissnnudhrmottre| 'tathauSadhapradAnena virogstvbhijaayte| nndipuraannm| 'yazca vezma zubhaM dadyAt sarvopakaraNAnvitam / viprAya niyamasthAya sa pUta: srvpaatkaat'| upakaraNaM dhAnyAdi niyamasthAya upavAsAdivratazolAya iti daansaagrH| nandipurANaM 'yo'zva rathaM gajaM vApi brAhmaNe prati. paadyet| sa zakrasya vaselloke zakratulyo yugAn dsh| prApyante caiva mAnuSya rAjA bhavati buddhimAn / upAnahI ca yo dadyAt brAhmaNAya prvaasine| ma gajaisturagairyAti yAne pathi ythaasukhm'| yAjJavalkA: 'bhUdIpAzvAnnavastrAmbhastila. sarpiH prtishryaan| naivezikaM svarNadhuvyaM dattvA svarga maho. yte'| pratizrayo gtthaadyaashryH| naivezikaM vivaahocitdrvym| dhUyAH vlauvaadyH| mhaabhaarte| 'agni sakalAdevA: suvarNaJca tdaatmkm| tasmAt suvaNaM dadatA dattAH syuH srvdevtaaH'| ymH| 'indhanAnAM pradAnena dIptA. gnirjAyate bhuvi'| tathA 'gandhauSadhamathAbhyaGgamAkSikaM lavaNa tthaa| ya: prayacchati viprAya maubhAgyaM sa tu vindti'| mtsypuraannm| 'pAyasaM madhusaMyuktaM bhakSyANi vividhAni ca / yathAzaktyA tu rAjendra bhojayecca sadakSiNam / tatazcoddizya pitaram' iti raamaaynnvcnaat| azaucAnta hitoyadine'pi dAnAni kaaryaanni| tatra smRtiH| pretamuddizya yo dadyAt For Private and Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuditattvam / hemgiistilaanp| yAvantastaM tilA: svarge tAvat kAlaM sa modte'| mahAbhArate 'kalyamutthAya yo vipraH snAtaH zakla na vaassaa| tilapAnaM prayacchan vai sarvapApaiH pramucyate / etAbhyAM vacanAbhyAM militadAnaM pratyekavacanoktAdAnaM vA pratIyate yadi maraNAt prAk vaitaraNI na dattA tadedAnoM daatvyaa| 'kRSNAM vaitaraNIM dhenu yaH prayacchet dvijaatye| sarvapApavinirmukto vaitaraNI tarate sukham' iti sma te: vaidikakarmamAtre tu om tatsadityuccArya ddyaadityaah| bhgvhautaa| 'om tatsaditi nirdezo brahmaNa strividhaH smataH / brAhmaNAstena vedAzca yajJAzca vihitA: puraaH| tasmAdomityudAhRtya yjnydaantpHkriyaa| pravartante vidhAnoktAH satata brahmavAdinAm / taditi abhisandhAya yjnydaantpHkriyaa| dAnakriyAzca vividhA kriyante moksskaajhibhiH| sadbhAve sAdhubhAve ca saditya tat pryujyte| prazasta karmaNi tathA sacchabdaH pArtha yujyate / om tatmaditi triprakAro brahmaNo jagadIzvarasyAbhidhAnaM munibhishcintitm| yasyAyaM trividho nirdezaH tena paramAmanA brAhmaNAdayo nirmitaaH| yasmAdevaM brahmaNo nirdezastasmAdomityudAhRtya uccAyaM kRtA yajJAdyAH satatam aGgavaikalye'pi prakarSaNa pravartante sAGgA bhvnti| vyaktaM yogiyaajnyvlkaaH| 'vAcyaH sa IkharaH prokto vAcakaH praNavaH smRtaH / vAcake'pi ca vijJAte vAcya eva prsiidti| tathA 'yanyUna. vAtiriktaJca yacchidra yadayajiyam / yadamedhyamazuddhaca yAtayAmaJca ydbhvet| tadoGkAraprayuktena sarvacAvikalaM bhavet' / tadilyudAhRtya itynussnggH| anabhisandhAya yajJAdikarmaNa: phalamiti shessH| phalAbhisandhAnaM vinA mumukSuNA karma kartavyamityarthaH / yataH sato vidyamAnasya bhAve janmani sAdhu For Private and Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 268 shuddhitttvm| bhAve utkRSTacarite ca saditi pryujyte| to yajJAdI karmaNi prathamataH sacchabdaH prayujyata iti Sor3azadAnakramamAhuH saamprdaayikaaH| 'bhUmyAsanaM jalaM vastra' pradIpo'va tataH prm| tAmbUlacchavagandhAzca mAlya phalamataHparam / zayyA ca pAdukA gAva: kAJcanaM rajata tthaa| dAnametat Sor3azakaM pretamuddizya diiyte'| atra pryogH| azaucAntahitIyadine sUryodayAnantaraM sa ziraskamAtra sAtvA mAGgalya vRtAdi spRSTvA khazAkhoktazAntiM kRtvA brAhmaNAn svasti vAcya vipro jalaM catriyo vAhanaM vaizyo pratodaM zUdro yaSTiM spRSTvA zuddhaH san vaidhamnAnAdinityakriyAM kuryyaat| tato hemaga tiladAnaM tatra krama: 1 prAmukha udama khaM brAhmaNaM gandhapuSpAbhyAM saMpUjya / prom savasvatejasAdhArahemagarbhatilebhyo namaH / iti gandhapuSyAmyAM tAn pUjayitvA etadadhipataye viSNave nama iti saMpUjya brAhmaNahaste jalaM dattvA savastratejasAdhArahemagarbhatilAMza saMprokSya vAmahasta na dhRtvA tilakuzajalAnyAdAya / prom tatsadityuccArya amuke mAsi amukapakSe amukatithI amukagotrasya pretasya amukadevazarmaNo'zaucAntAhitIye'Ggi amukagotrasya pretasya amukadevazarmaNaH svargakAma etAn savastra. taijasAdhArahemagarbhatilAn viSNudaivatAn amukagovAya amukadevazarmaNe brAhmaNAya tubhyamahaM sampradadAni iti mampradAnabrAhmaNahasta jalaM ddyaat| evameva pittdyitaadaansaagryoH| khagAmiphale tu sampradade iti| tilAnAM muSTimAdAya hematejasapAtrayoH karamadhyAtmakAgneya tIrthena vastrasya dazAntagrahaNaparidhAnAbhyAM promityuvA pratigRhya khasti ityu tvAsAvitrI paThitvA ete savastrataijasAdhArahemagarbhatilA. viSNudevatAkA iti vdet| tato yathAzAkhaM kAmastutiM paThet / For Private and Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zacitattvam / yathA Rgva edau 'om ka idaM kasmA zradAt kAmaH kAmAyA - dAt kAmo dAtA kAmaH pratigrahItA kAmaH samudramAvizat / kAmena tvA pratigRhNAmi kAmaitatte dyuSTirasi dyausvAdadhAtu pRthivItvA pratigRhNAtu' | 1 | yajurvede tu / zram yautvA paridadhAtu pRthivItvA pratigRhNAtu ko'dAt kasmA adAt kAmaH kAmAyAdAt kAmo dAtA kAmaH pratigrahotA kAmaitatte tava kAmasatA bhuSyAmahe' / 2 / sAmavede tu 'om ka idaM kasmA adAt' kAmaH kAmAyAdAt kAmo dAtA kAmaH pratigrahautA kAmaH samudramAvizat kAmena tvA pratigRhNAti kAmaitatte' / 3 / atharvavede tu / 'ka idaM kasmA adAt kAmaH kAmAdAyAt kAmo dAtA kAmaH pratigrahItA kAma: samudramAvizat kAmena tvA pratigRhNAtvantarItamidaM mahotsAhaM prANeneti' / tato dAtA om adyetyAdi kRtaitat amukadAnapratiSThArthaM dakSiNAmidaM kAJcanam agnidevataM tanmUlyaM vA viSNudaivataM tubhyamahaM sampradadAni iti brAhmaNAya dadyAt / brAhmaNAsannidhAne yathAsambhavagotranAmna brAhmaNAyeti vizeSaH / tubhyamiti na deyaM bhUmau tyAgajalaprakSepaH / evamanyatrApi yathAyogyamUhanIyam / 'suvarNaM paramaM dAnaM suvarNaM dakSiNA parA / sarveSAmeva dAnAnAM suvarNa dakSiNeSyate' iti vacanAt kAJcanaM dakSiNA deyA / tattat phalakAmanAyAntu hemagarbhatilAnAM tattattilasamasaMkhyavarSAva cchitrasvargalokamodanaM phalam / vaitaraNyA rudro devatA sarvapApavinirmuktipUrvaka vaitaraNI sukhasantaraNaM phalam / anyatra om 'yamaddAre mahAghore taptA vaitaraNI nadI / tAntu tattuM dadAmyenAM kRSNAM vaitaraNIca gAm' / ityuccAyya utsRjet / pratigrahe pucchadhAraNaM bhUmeH pUjAyAM dAnavAkye ca priyadatteti vizeSaNam / bhUmedevatA For Private and Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zucitattvam / viSNuH / SaSTivarSasahasrAvacchinna svargavAsaphalam / pratigrahe tadbhUmeH pradakSiNaukaraNaM bhUmerasannidhAne tAmuddizya prada kSiNam | 1 | Amanasya uttAnAGgiraso devatA rAjyasthAnAnuttamasvargaprAptiH phalam / tatra vizeSAnupadezAt karamadhyAmAgneyena torthena pratigraha evamanyatrApi Agna yaM karatalam / 2 / jalasya varuNo devatA tRptiprAptiH phalam / 3 / vastrasya vRhaspatirdevatA candramAlokyaprAptiH phalaM pratigrahe dazAntagrahaNaparidhAne / 4 / dIpasyAgnidevatA uttamacattuH prAptiM phalam / 5 / annasya prajApatidevatA akSayasukhaprApti: phalaM pratigrahe muSTigrahaNam / 6 / tAmbUlasya vanaspatirdevatA medhAvitvasubhagatvaprAjJatvadarzanIyatvaprAptiH phalam / 7 / chatrasya uttAnAGgiro devatA sarvavyAdhivinirmuktatva zrImattva bahuputratvaprAptiH phalam / pratigrahe daNDadhAraNam / 8 / gandhasya gandharvo devatA brahmapadaprayANaM phalam / 2 / mAlyasya vanaspatirdevatA atyanta sukhitvabhavanaM phalam / 90 / phalasya vanaspatidevatAmudAyuktatvaM phalam / 11 / zayyAyA uttAnAGgiro devatA atyanta sukhitvabhavanaM phalaM pratigrahe ArohaNam | 12 | pAdukAyugalasya uttAnAGgiro devatA svargalokasukhagamanaM phalaM pratigrahe ArohaNam / 13 / dheno rudradevatA sUryalokaprAptiH phalam / tatra dhenuM prAjha khaumAtmasamaupamAnauya / zrom 'yA lakSmIH sarvabhUtAnAM yA ca deveSvavasthitA / dhenurUpeNa mA devI mama zAntiM prayacchatu' / zram 'devasthA yA ca rudrANI zaGkarasya ca yA priyA / dhenurUpeNa sA devI mama zAntiM prayacchatu' / om 'viSNorvakSasi yA lakSmauryA lakSmaurdhanadasya ca / yA lakSmIH sarvabhUtAnAM sA dhenurvaradAstu me' / zram 'caturmukhasya yA lakSmIH svAhA caiva vibhAvasoH / candrArka For Private and Personal Use Only * Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shuddhitttvm| zakrazaktiryA dhenurUpAstu sA shriye'| om 'svadhAtvaM piTasaGghAnAM svAhA yajabhujAM ytH| sarvapApaharA dhenustasmAchAnti' prayaccha me'| om 'sarvadevamayoM devIM sarvavedamayIM tthaa| sarvalokanimittAya sarvalokamapi sthirm| prayacchAmi mahAbhAgAmakSayAya sukhAya c'| ityucArya ut. sRjet pratigrahe pucchadhAraNam / 14 / hiraNyasyAgnirdevatA dIrghAyuHprAptiH phalam / 15 / rajatasya candramA devatA uttamarUpaprAptiHphalam / 16 / evamanyAni tattatkAmanayA deyAni / vastuto'tra jalAdimAvadAne tattatphalaM tejasapAtradAne bahu. kAmapAno bhavanaM phlm| na tu jalAdiyuktaM taijasapAtradAne vishessyphlmuktm| tatazca 'nAnAvidhAni TrayANi dhanAni vividhAni c| AyuSkAmena deyAni svrgmkssymicchtaa'| iti yamadevalavacanAt / svargakAmanayaiva pAnayuktatathAvidha. dravyadAnaM yuktm| tathaivambhUtadAne viSNudevatamiti vktmucitm| 'tajjJeyaM viSNadaivatya sarva vA viSNudaivatam / iti vissnnudhrmottrvcnaat| tato vilakSaNAM zayyAM dadyAt / tatra svargaphalaM nAnAbharaNaihi jadampatI bhUSayitvA phalavastra. samanvita pretapratikatirUpaM kAJcanapuruSaM zayyAyAmAropya tAM gandhapuSpAbhyAM saMpUjya tAbhyAM dijadampatIbhyAM ddyaat| tatazca tasyAM taavupveshyet| tato dakSiNAM dadyAt / evaM saMkrAntyAdau svagAmiphale tu dadAnautyatra saMpradade ityabhilApe vishessH| evaJcaikazI milita vAnAdidravya kAJcanAdidhanaM vA AyuSkAmeNa vargakAmena vA ekaikazI dravya tattatphalakAmana vA deymiti| tato vssotsrgH| svagrahyotAvidhinA kAryaH tatra pretalokaparityAgapUrvakasvargalokagamanaM phlm| tatazca pUrvoktavidhinA kapilAM ddyaat| tatra For Private and Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 372 shkssitttvm| rudradevatA svargaH phlm| tatava khagrahyoktavidhinA ekodiSTa kuryaat| atha vRssotsrgvicaarH| tatraupAdAnikatattvanirAsAya kaamdhenuklptrutbrhmpuraannm| 'atha vRtte vRSotsarga dAtA vakroktibhiH pdaiH| brAhmaNAnAha yatkiJcinmayota. sRSTantu nirjne| tatkazcidanyo na nayet na vibhAjyaM ythaakrmm| na bAhyaM na ca tat kSIraM pAtavya kenacit kacit' iti| kRtyapradaupe'pya vaM vakroktibhiH kaakuuktibhiH| svAmitvAjanakahomAGgakavedameyatyAgarUpatvAdasya yajJarUpatvaM yuktA tattu bhAkta' devtoheshyktvaabhaavaat| tathAca yanaM vyAkhyAsyAmo dravyadevatA tyAgastadaGgamitaraditi smRteH| devato. hezena dravyatyAgo yajJapadArthaH sarvamanyattadaGgamiti harizarma: vyAkhyAta tathAca haariitH| 'mannadravyAgnisaMyogaM yjnymaahumniissinnH'| mantrasyApi devtaavigrhruuptvaat| pUrvavacanenAsya virodhH| tathAca devIpurANIyavAstuyAge prAjezaM mntrvigrhmityuktm| ataeva mitAkSarAyAM vivAhotsava. yajJeSu ityatra yajJe vRSotsargAvityu tm| haitanirNaye'pi / prAbhyudayikaJca vRSoma, issttitvenaavshykm| ekAdazAhe tu tadidherniravakAzatayA'gatyaivAbhyudayikAbhAve'pi vRssotsrgsiddhiritykm| uzanasApi 'nArvAk saMvatsarAhadviSota. sagai vidhiiyte| sapiNDIkaraNAdUI vRddhilAI vidhIyate' ityA pAraskaraNa zUlagavamabhidhAya etenaiva goyajJo vyAkhyAta ityAdinA goyannamabhidhAyante tasya tulyavayA godakSiNA ityuktvAtha vRSotsargo goyajena vyAkhyAta ityuktam / tena vaSotsargasya zUlagavatulyagoyajJAtidezAt yAgatvamiti / yadyapi goyane upadiSTapAyasena zUlagavAtidiSTapazyanihattI For Private and Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shuddhitttvm| 373 tastra tulyavayA gaurityanupapatra tathApi atra tacchande na prakrAntazUlagavaprakramyamANadRSotsageM pazu: praamRssyte| atastayordakSiNeyaM goyajJaprakaraNapAThAt tatrApi yathAsambhavavayaskA gaudakSiNeti harizarmA'pi evm| evaJca vRSotsarge'pi vRSatulyA gaurdkssinnaa| chandogapariziSTe'pi 'atha vRSavatmatarauNAmalaGkAraM vAmasI ca acAryAya prayacchet gaanyceti'| atra haSavatmataryalaGkAravastrayugmasya paridhAgyAhate zukla vAsasI hemapaTTakamiti chandogapariziSTavacanAntaroktAntabhU topayo. gyasya pratipattimAcAryAya pUrvamabhidhAya gAJceti pRthagupAdAnaM tasmai dakSiNAthamiti vyaktamAha bhaviSya / vaSatulyavayo varNo vRSaH syaaddkssinnaadijaaH| vRSosage tu pu mAM vai strINAM strI mauviziSyate / etena dakSiNAzUnyamidamiti brhmpuraanneN'pi| svadhApiTabhya ityAdyabhidhAya 'dadyAdanena mantreNa tilAkSatayutaM jlm| piTabhyazca samAsena brAhmaNebhyazca dakSiNAm' iti atra brAhmaNebhyo brAhmahotrAcAryo bhya iti pratIyate / atra vRSotsargamAtre tnmnvkrnnktilyvyuktjldaanshruteH| pretavRSotsarge'pi tatkaraNaM tdnggtvaat| na ca zUlagavAtidiSTagoyanAtidezAt vaSotmage'pi pAvasathyAgnimAtralAbhAbiragne. rnAdhikAra iti vaacym| madhye gavAM susamidamagniM kavAjyaM saMskRtya iha ratiriti ssdd'aajyaahutiirjuhoti| iti pAraskaroyasUtre'gniM kRtvetyanena laukikAgnerlAbhAt anyathA tadabhidhAnaM vyarthaM syAt zrataeva kRSNenAmyanyajanmanAm iti snggchte| vAcaspatimizrAstu AjyaM saMskRtya iha ratirityAnantaryAbhidhAnAdAjyasaMskArAnupadameva gava ityAdiSar3A. hutyH| tata AdhArAjyabhAgau tatasa pAyasAhutayo nava tataH pUSA gA iti mantreNa poSNahoma ityaahuH| tatra goyanAti 32-ka For Private and Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhi tttvm| dezena pAyasadravyaprAptau tadapohAjyaprAptaye prAjya saMskRtya hA ratirityabhidhAnasya phlvttvaat| AghArAjyabhAmAnantaraM prakatahomasya uttaramAgneyaM dakSiNa saumya madhye'nyAhutaya iti sAMkhyAyanoktAjyabhAgahomadezAntarAladezasyAnya homasya ca baadhaaptteH| AjyasaMskArAnantaraprAptopayamanakuzAn samidAdhAnagniparyukSaNAnAM Sar3AhuteH pUrva bAdhApattezca / bAni ca senApi puurvmuktaani| yattu poSNasya zrapaNAnupadezAt / anyatra siddhasyaivAsAdanamityAhustadapi na yukta pauNasya juhotIti pRthagupAdAnasya pissttcrvthtvaac| anyathA chandogAnAmiva / taNDulacaruH syaat| yathA 'yadyapyadantakaH pUSA paiSTamatti sadA crum| agnIndrezvarasAmAnyAttaNDa lo'tra vidhIyate / iti chandogapariziSTAt / paiSTa carumityatra caruzabdasya saMskAravizeSasaMskRtAnnavAcilvena caraparibhASAprApta baadhyaayuktaatvaacc| ataeva zrapagamAha viSNuH 'agniM paristorya paurNa zrapayitvA pUSA gA iti' na caitat kaThazAkhimAvaparam / anyokta sthaapi| aakaashittvenaanvyaat| tathAca chandogapariziSTam / 'yabAmnAtaM svazAkhAyAM paroktamavirodhi c| vivdbhistdnussttheymgnihobaadikrmvt'| evameva hrishrmprbhRtyH| caruvidhau vidyAkaravAjapeyIzAstrAvadhAraNavelAyAM hi yatra prayojanAbhAvAdinizca yastavaiva tadupAdAnAdilopaH shaastraaryH| ythaakRssnnle'vghaataadilopH| yatra tada tuSThAnavelAyAmeva puruSadoSeNa prayojanAmAvo jAyate tadA prAk tanizcayAcchAstraprApitaH padArtho, niyamA puurvmaavaarthmnuheymev| ataeva prakRtAvapi AlasyAdinA bauchAdikhAne taNDulAdiSu grahoteSu AghAtAdi samAcaranti yAzikAH / dhAte nyUne tathA chinne sAvAye mAntrike tthaa| yajJe malAH For Private and Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shditttvm| prayoktavyA mantrA yjnyaarthsaadhkaaH'| sAvAye haviSi mAntrike manbasAdhye pravadhAtAdau talkAle mantra pAThAbhAve'pi mantrA: pryoshvyaaH| bhastui kalle mantrArthajJAnasya nAstyupayogaH / pratyamevedAnI pryogaanusstthaanmityaah| yattvaparaM agneH prAgaprerdabhairomAnAta saumyAntam / yajurvedikaparistaraNamAha tadapi na yuktaM sarvAcAvato dakSiNata: prahattaya udakasaMsthA bhavanti iti saaNkhyaaynvirodhaat| tatavAgneyAdauzAnAntaM brahmo'gniparyantaM naiRtAhAyathantam amneH praNItAparyantaM paristaraNaM raamdttaayutm| prAcAryalakSaNa chandogapariziSTe 'udAharati ghedArthAn yatravidyAH smRtaurpi| zrutismRtisamApanam prAcArya taM vidurbudhaaH'| zrutismRtyukta karmayuktam / pAhatavastramAha vshisstthH| 'ISa hotaM navaM zakla sadazaM yatra dhaaritm| pAhataM taviSAnIyAt sarvakarmaSu paavnm| ISat sUkSma tantukan / na ca brajhaiva Rtvik pAkayantre khayaM hoteti gobhilsuutraat| 'brAmaNe dakSiNA deyA yatra yA parikIrtitA / karmAnta'nucamAnAyAM pUrNapAnAdikA bhvet| pati chandomapariziSTAt / brahmache saSosamaMdakSiNA deyA iti pApaM homadakSiNAmAvalasaMpradAna ktvaat| ataeva dAMdiyAgamAtramabhidhAya mobhilenApi pUrNapAtro dakSiNA sat ahmaNe dadyAt ityutam / pAna iti vAnte'pi puravaM zandasan etadanusArAt karmAnta iti brahmasAdhyahomAnta. param / mata pariziSTa prakAzotsanAmakaraNAdipradhAnakarmAnta. prm| pataeva tadadhiNApAvAntare'pi deyaa| na ca pAkayanne khAya hoteti shrvnnaat| vRSomameM nAnyo hoteti vAcyam / 'ni:dhipyAgniM khadAreSu parikalpAvijaM tthaa| pravaset kAryavAn ki hathava na ciraM cit| iti chandogapari For Private and Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 376 zucittattvam / ziSTena gobhilena ca juhuyADAvayedApi ityanenArabhya tasva vidhaanenaanykrttvlaabhaat| kintu 'svayaM home phalaM yattu tadanyena na jAyate' iti dakSotaphalAtizayA) hoTatvAcaraNamiti na svayaM niymaarthmiti| anyathA kaNenApyantyajanmana iti matsyapurANoyena pratipannazUdra kartakaSotsargo na syAt evaJca zUdrakartakaSotsarge'pi mantra pAThavat hohnissyaadytvaavruppdyte| yattu viSNu purANe 'dAnaJca dadyAcchUdro'pi pAkayaryajeta c| pinASTikaJca vai maveM zUdraH kurvIta tena vai| atra tenetyanena zUTrakakapAkAbhidhAnaM tat klautrprm| 'brAhmaNAdiSu zUdrasya pakvAtAdikriyApi ca' iti prAgutAdipurANe nissedhaat| ataeva 'AmaM zUdrasya pakkA pakka. mucchiSTa mucyte'| iti svayaM karaNa eva vaikhadevahomAdau bodhyaM yattu 'triSu varNeSu kartavyaM pakkabhojanameva c| zuzrUSAmabhipanAnAM zUdrANAJca varAnane' iti gnggaavaakyaavlyaam| devanaivedyAya yaharAhapurANaM tat zUdrapAkavidhAyakaM tadapi kalotaraparam / 'zUdveSu dAsagopAla kulamitrAIsauriNAm / bhojyAnatA rahasthasya tIrthasevAtidUrataH' / iti prAgutAditya purANe / 'zuzrUSakatvena pratiprasUtasya gopAlAdeH kalau niSedhAt / yatta bhvissypuraanne| upakSepaNa dharmeNa zUdrAnaM ya: pcettvijH| abhojyaM tanabedana sa vipro yaatydhogtim'| upakSepaNadharmaH zUdrasvAmikAyastha pAkAtha brAhmaNa rahe samarpaNamiti klptruthyaakhyaanm| tat hijazuzraSaketarazUdAnaparam / taditarapAke tu 'kanTupakkAni tailena pAyasaM ddhishktvH| hijairetAni bhojyAni zUTUgehachatAnya Si' iti kUrmapurANavacanena prtiprsvaat| evaM 'vRSa vasatarauyuktamaizAnyAM caalyeddishi| hoturvastrayugaM dadyAt suvarNa kAMsyameva c| ayaskArAya dAtavyaM vetanaM manasepsitam / For Private and Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / iti viSNuvacanAdapi hovantarapratIteH / etana vRSotsarge viSNukta dakSiNA svayaM karttRkahomapace brahmaNe deyA anya karttRkahomapace tu 'vidadhyAdautramanyacet dakSiNAhage bhavet / svayazcedubhayaM kuryyAdanyasyai pratipAdayet' / iti chandogapariziSTAdaI brahmaNe'I' hote deyamiti pariziSTaprakAzoka* nirastam / vRSotsargadaciNAcAvyAya deveti prAkpratipAditam / viSNUkta hoTadakSiNA yA sA kathaM brahmaNe deyeti / tasmAt brahmadakSiNA pUrNapAtrAdikA hoTadakSiNA viSNuktA / vRSotsargadaciNA ca gorUpaiveti siddham / svayaM karttakahome tu vastrayugmAdikA homadakSiNA brahmaNe deyA / 'brahmaNe dakSiNA deyA yatra yA parikIrttitA' iti prAguktAt yatta hotRdakSiNA vastra yuga suvarNa kAMsyarUpA hove deyA / hoturvastrayugam iti viSNukteH / sA ca kAtauyakalpe'pyanveti sarvazAkhA pratyaya me ka karma iti nyAyAt / evaM yajamAna eva hoteti pAzcAtyamatamapAstam / satravaddakSiNAbAdhApatteriti pitRbhaktitaraGgiNyAmukta taccintyam / satre ya eva yajamAnAsta eva Rtvija iti zrute: / Rtvika kAryyaM yajamAnavAdhAvAnatilakSaNasya dRSTasyAbhAvAdatidezAgatadRSTArthadakSiNAyAH satre bAdho nAdRSTArthAyA bAdhaH / 'hRtamazrotriyaM zrAddhaM hato yajJastvadakSiNaH / tasmAt paM kAkiNIM vA phalapuSpamathApi vA / pradadyAddakSiNAM yajJe tayA sa saphalo bhavet' / iti vRhaspatinAvazyakatvena phalapuSpAderapyuktaH / svayaM hoTadapakSe'pi vidadhyAdityAdinA dakSi khAyA uktatvAcca / zrAddhaviveko'pyevaM na tu hRSotsargIya home hone dakSiNopadezAt na svayaM hoteti vAcyam / tacana vaktaviSayatvAt / anyathA 'andhaiH zataUtAcomAdekaH putracalo varaH / putraiztaUtADomAdeko hyAtmakRto varaH / iti For Private and Personal Use Only 377 Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 378 zudditattvam / zruteH svayaM homa iti prAguktazrutezca nivojasaGkocApatteH / yadyapi tattatzAkhoktAvagato dakSiNAbhedastathApi cAkAGkSitatvAt sarvazAkhApratyayamekaM karma iti nyAyAt sarvatrApyanveti / tarphi vidadhyAddautramanyazcedityasya kA gatiriti cet / home viziSya nAbhihitA tatra brahmahotRbhyAM homadakSiNA vibhAjya grAhyA ayaskArAya iti trizUlacakraspaSToka gopAlAya / tathA chandogapariziSTam / 'tato'ruNena gandhena mAnastoka itorayan / vRSasya dakSiNe pArzve vizUlAI samullikhet / vRSohyasauti satrye'sya cakrAGgamapi darzayet / taptena pazcAdayasA spaSTau tAveva kArayet / aGganantu sphigiye| sphicoraGganamiti vaca paDato likhanAt / yattu vAcaspatimizreNa vRSabho'yaM hariharamUrttizcakratrizUladhAritvAt / tatrApi dakSiNabhAgo hareruttarabhAgo harasyeti yukteH tathAca dakSiNahaste cakraM vAmahaste trizUlam iti siddhyati na hi pAdenAstradhAraNaM yujyata ityuktam / tatra vAcanike'the yukteranavakAzAt / atra 'goyate sUryyanAmeti vivAhe yojaka: smRta:' iti kapilena goyase'gnaH sUryanAmAbhidhAnAttaddharmagrAhitvAt vRSotsargahome'pi tathA iti kecit / taba upadezenAtidezasya bAdhAt / vRSotsargahomasya pAkasAdhyatvAt tatrAgnaH sAhasanAmatvaM prAyazcitte vidhuzcaiva pAkayajJe tu sAhasa:' / iti gobhilaputrakRtagTahyA saMgrahavacanAt / prAyavitte prAyavittAtmaka home vidhunAmAgniH / tataca prakRta homAnantaraM tadvaiguNya janyapApacaya kAmastattadvedoktaprAyazcitta sakalpayet / tathAcAhatuH zaGkalikhitau / 'pratyeka niyataM kAlamAtmano vratamAdizet / prAyazcittamupAsIno vAgyata 'strisavanaM spRzet' iti / pratyekaM niyataM kAlamiti tattad For Private and Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shuditttvm| 37 vratakAlasaMkhyAm pAtmano vratam Atmasambandhitvena prAmakartakatveneti yAvat Adizet ullekha kuryAt / bhavadeva. bhaTTenApi tathA likhitaM yadapya ktam / zrotyAcamukakAmo rudradaivataM vRSamenaM yuvAnamityAdi laukikapadamantrAbhyAM vRSotsargavAkyamiti tatra vacana vinA parasparAvayabodhAya laukikapaviziSTa mantrollekhe maanaabhaavaat| tathAcAnuSaGgAdhikaraNe paarthsaarthimishraaH| 'vedena laukika: zeSo na mRgyo nissprmaannkH'| mAdhavAcAryaH / 'vedAkAGkSA pUraNIyA vedenetynussnycnm| anyazeSo'pi buddhistho laukikastu na tAdRzaH' / tasmAdAkAzitatvenApi vaidikmevaanussjyte| na tu laukikamadhyAtriyate iti vadavApi vaidikamantrasya vacanAbhAve laukikvaakyenaanvyH| anyathA bhUHsvAhetyAdau tathAtvApatteH / 'bhaSTAbhidhenubhiryutAyatamRbhiranukramAt / nihAyaNaubhirdhanyAbhiH surUpAbhiH suzobhitaH / sarvopakaraNopetaH sarvazasya caro mhaan| utsraSTavyo vidhAnena zrutismRti nidarzanAt' / iti brhmpuraayoktdhenuyukttvsrvopkrnnopettvaadyullekhaaptteH| patra dhenu. padaM vakSyamANagurviNya iti vizeSaNaJca zAkhAntaroyaM kAtyAyanasUtre vtmtriishruteH| yathA payavinyA: putro yathe ca rUpavAn svaat| tamalaGgatya yUthamukhyAzcatasrovatsataryastAcA. laGkatya enaM yuvAnaM pati vo dadAni tena kraur3antozcaratha priyeNa mAna: sAptajanuSAsubhagArAyaSyoSeNa samiSA madema ityetayaiva RcotsRjerniti| na caitadanusAreNa vasatarI. catuSTayayuktamiti saSavizeSaNaM vaacym| tathAtve tAdRzaM dvaSamiti viziSTe vo yumAkaM vatsataroNAM patimityane. naanvyaaptteH| praaguktdossaacc| na ca kAtyAyanI ya evakAravRteH kaivalamantraNotsargaH na tu vAkona iti vaacm| For Private and Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 390 zuhitattvam / etayaivetyunavakAraNa sajAtIyatvena sarvazAkhApratyayamekaM kama ni nyaay'smks kaamnuny'naalinmunaay' mantarasya nivRttiH| na vAkyasya ataeva piDhadayitApariziSTa prakAzazUlapANikatapariziSTadIpakalikAprabhRtiSu mantrA. bhidhAnapUrvakavAkyena vRSotsarga itytm| evaJcanmantrasya karaNatva. mupptm| anyathA dadAnItyanena mantrAntareNotsargAt tthaatvm| mantrAnse karmarAmipAta iti nyaaysyaapybaadhH| yanvAnta sampadAnamiti saralAta kAThakazruterapyabAdhaH / vyaktamAhApastambaH / 'manbAnte karmAdIni sannipAtayediti' / samagra mantra paThitvA karma kaaryedityrthH| iti kaarmvipaakH| evaJcAmukAkama iti| sopakaraNavatsatarocatuSTaya yuktaM vRSamiti cAbhilapya utsargaH snggcchte| tatazca brAhmaNena paThite mance zUdrasyApi vAkye notsarga iti| evaM pradhAne svAmiphalayogAd guNe pratinidhiH parArthatvAditi paribhASApi snggcchte| evaM varSAsu rathakArA AdadhIta iti pratyakSa zrutyA rathakArasya mantra pAThapUrvakAgnisthApanarUpAdhA bodhite tatra vidyAprayuktirastu iha tu smAttai karmaNi pratyakSa shrutybhaavaat| na tathA kintu kRSNenApyantya janmana iti smRtyA zUTrasya pradhAne vRSatyAge'dhi. kArAya zrutiravAdhiviSayaka va kalpAte na tu mantrapAThAyApi klpaave| yathA pitRbhyo dadyAdityatra bahuvacanena sAhityapratautAvapi na caturthA sahitAnAM devatAtvaM klpaate| kintu atra pitaro devatA ityApastavavacane devatA iti bahutvasya puthabhivezitatvena pratyekadevatAtvasya pratItasya adhAdhena pitANAM pratyeka devatAla kllaate| vilaya yati sAhityanvabhidhAnakriyApekSayetyu km| thhyaapi| 'pamanvasva tu zUdrasya vipro manlekha rtthaate| itvAsAvAneva pradhAnAdhikAramAtra For Private and Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shuddhitttvm| 381 klpaate| manurapi zUdrasya mantra vrjnkrmaanusstthaanmaah| 'dhamaiMvaranti dharmajJAH satAM vRttimnusstthitaaH| mantra varja na duSyanti prazaMsAM prApnuvanti c| ye puna: zUdrAH svadharma vedino dharmaprAptikAmAsvarNikAcAramaniSiddhamAzritAsta namaskAreNa mantreNa paJcayajJAnahApayet' iti yaajnyvlkaavcnaat| namaH skAramANa mantra gaNa mantrAntararahitena paJcayajJAdikurvANAn pratyavAyamApnuvanti khyAtiJca loke prAmuvanti iti kullUkabhaTTaH / vasatarIyukta vaSotmagasya pradhAnatvAdAdityapurANe'pi mantra vinA taavnmaanmuktm| yathA 'muJcanti vRSabhaM ye ca naula. caiva sushobhnm| lAGgalAkarSasarvAGga zRGgayuktaM suzobhanam / kArtikyAM muJcate yastu dattvA paapaansNshyH| vivarSAstvatha gurviNyo dadyAdrAvo vRSasya c'| evaJca brAhmaNa hArA mantapAThopapatteH / 'na strINAmadhikAro'sti zADedhu pAvaNAdiSu / kanyAdAne vRSotsarga hyadhikAro bhveddhvm'| iti vacanAt brAhmaNAdi striinnaampydhikaarH| zivapurAkhe 'striyaH zUdrAzca lecchAca ve cAnye paapyonyH| namaskAreNa mantreNa tadeva phalamApnuyuH' ityAdi chandogapariziSTAdau kartRvizeSAnabhidhAnena sarvAdhikAritva prtiiteH| evameva sumatisopAnaprabhU. tyH| kRSNenApyantyajammana iti varNa prshNsaamaavprm| vRssomgeN'nupniitsyaapydhikaarH| na hyasya vidyate karma kinycidaamaujibndhnaat| anyatrodakakarma svadhApiTasaMyubhyaH' iti kalpatarukRtavaziSThavacanena pratiprasavAt Rgaryastu he va. matoM vo yuSmAkam enaM yuvAnaM patiM svAminaM dadAnautyu ke prArthayAmi tena vRSeNa saha krIr3antoH khelayantyazvaratha matha he vatsataryo yUyamapi mAnaH nAsmat svatvaviSayA kariSyaya kintu mayA tyktvyaaH| vayaM suSasya vatsataroNAca tyAgena For Private and Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 shuddhitttvm| rAyaSyoSeNa dhanasamuMhayA sAptajanuSA saptajanmavyApakena ISA avena ca sampadena hRSTA bhavAma subhagA lokasya priyA iti sampadema iti bhaviSyat sAmIpye vatta mAna iti pANinikharasAjhaviSyadarthe vartamAnaH / naulahaSalakSaNamAha zamaH / 'lohito yastu varNena mUkhe pucche ca paannddrH| khetaH khuraviSAvAbhyAM ma molo haSa ucyate' / vatsatarauvizeSayati smRtiH| 'papratI lohitA panI pArkhAbhyAM naulpaannddre| pRSThatastu bhavet kRSNA kRSabhasya tu mokssnne'| yUpamAha sa eva / 'catuIsto bhaveda yUpo yannakSasamudbhavaH / vartula: zobhana: mUlaH kartavyo vRssmaulikH'| bhvissrth| 'visvastha vakulasyaiva kalau yUpaH prshkhte| zulavAsAH zucirbhUtvA brAhmaNAn svastivAca c| kautayedvArataJcava tathA syAdakSayaM haviH' iti daandhrmsvssotsrgprkrnniiyvcnaat| akSayahaviSkAmina khastivAcanAnantaraM bhaartnaamoccaarym| 'yadrAvo kurute pAcaM mAjha privndriyaivrn| mahAbhAratamAkhyAya pUrvA sadhyA vimuJcati' iti pAdityapurANokSaprAtamahAbhAratocAraNavat / rAdezIyaprasatayastu virATaparvAtra paatthynti| patra pramA. divaraNe'sukakarmakataM tvAmahaM vRNe iti na yuktm| eka. kartaka eva tumo vidhaamaat| evaM katAkatAvekSaNa bacakarma kartuM brahmatvena iti maithilAnAM vAkyaracanA sarvathA dussttaa| bhaar'mr' yimtm lngkmyaanuruur`aan lkssn beyarthAt / bhivakartakatvena tumo'smbhvaacc| tasmAt prA. karmakaraNaya ityeva varape nirdeshcm| patra sarvazAkhAdhikaraanyAyena guNopasaMhAranyAyena ca pavirAsakalAGgopasaMhAra: kaba ti| patha pretkriyaadhikaarinnH| dharmapradIpasaMvatsarapradIpayoH For Private and Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zudditattvam / byAnnaH kRtacUr3astu kurvIta udakaM piNDameva ca / etacca putaraparam / 'asaMskRtaH sutaH zreSTho nAparo vedapAragaH / iti dAyabhAgaSdhRtAt / anyathA sutatvena vizeSopAdAnaM vyartha syAt / zrAce'nupanItasya mantrapAThAdhikAramAha manuH / 'nAbhivyAhArayed brahma svadhAninayanAdRte / zUdreNa hi samastAvada yAvaddede na jAyate' / abhivyAhArayet vadediti yAvat / svArthe Nic atra prathamato jyeSThaputtraH / yathA marIciH / 'mRte pitari putreNa kriyA kAyyA vidhAnataH / vahavaH syuryadA putrAH pitureva vAsinaH / sarveSAntu mataM kRtvA jyeSThenaiva tu yat tam / dravyeNa cAvibhaktena sarvereva kRtaM bhavet / tadabhAve yathAkramaM kaniSThaputrapautraprapautrAH / tathAca viSNupurANam / 'patra: pautraH prapautro vA taddaddA bhrAtRsantatiH / sapiNDa santatirvApi kriyA nRpa jAyate / etaca SoDazazrAdaparyantam / tathAca chabdogapariziSTam / 'pitAmahaH pituH pazcAt pretatvaM yadi gacchati / pauveNaikAdazAhAdi karttavyaM zrASor3azam / / tat pautreNa karttavyaM putravAMzcet pitAmahaH / sapiNDIkaraNaprayantamapRthak karttavyamAha laghuhArIta: 'sapiNDIkaraNAntAni grAni zrAhAni Sor3aza | pRthak naiva sutAH kuryyaH pRthak dravyA api kacit / eSAmabhAve patnI tathAca zaGkaH / pituH puveSa karttavyA piNDadAnodakakriyA / tadabhAve tu panI syAttadabhAve sahodaraH / bhAryyApiNDaM patirdadyAt bhave bhAya tathaiva ca / iti putradhanaM panAbhigAmi tadabhAve duhiTagrAmItyAdiviSNuAdivacanena dhanAdhikArazruteH / tadabhAve iti prapautrapayryantAbhAvaparaM pArvaNapiNDadADhatvena dhanAdhikAritvena ca teSAM balavattvAt / 'putrA strI yathA putraH putravatyapi bharttari / piNDa dadyAt jalacaiva jalamAtrantu putriyo For Private and Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 384 shuddhitttvm| iti nirmUlaM samUlatve'pi bAladezAntaritaputrasadbhAvaviSayamiti shraaivivekprbhRtyH| panAbhAve knyaa| 'aputrasya tu yA putrI saiva piNDa pradA bhvet| tasya piNDAn dazaivaitAnekAhenaiva nirvapet' iti RSyazRGgavacanAt 'gotra RkthAnugaH piNDaH' iti manuvacanena dattAdyapekSayA tsyaavlvttvaat| kanyAbhAve yathAkramaM vAgdattAdattAdauhivAH 'dattAnAM cApyadattAnAM kanyAnAM kurute pitaa| caturthe'hani tAsteSAM kurvoran susmaahitaaH'| iti brhmpuraannvcnaat| nanu 'duhitA putravat kuryyAnmAtApitroca sNskRtaa| azaucamudakaM piNDa me koddiSTaM sadA tayoH' iti zaGkhavacanAt / puvAnantarameva duhindhikaarshruteH| iti cenna patnayAH prathama dhnaadhikaarshruteH| yathA yaajnyvlkaaH| 'patnau duhitarazcaiva pitaro bhaatrstthaa| tatsUto gotrajo bandhuH ziSyaH sa. brahmacAriNaH / eSAmabhAve pUrveSAM dhanabhAguttarottaraH' iti| tathA 'mAtAmahAnAM dauhitrAH kurbatyahani caapre'| iti brahmapurANAt / 'pautradauhitrayorloke na vizeSo'sti dharmataH / tayohi mAtApitarau saMbhUtau tasya dehtH| iti manuvacanena 'pautradauhitrasaMyukkhA ye tathA cirjiivinH| priyaGkarAca bAlAnAM te narAH svgNgaaminH'| iti viSNudharmottareNa pautrtulylaabhidhaanaac| tena yathA putrAbhAve pautrastathA. duhitrabhAva dauhitrH| na ca dattakanyAdauhitrAbhyAM prAksagotratvAt sodarAdhikAra iti vaacym| gotravalApekSayA piNDadAnAdedhanasAdhyatvAt RkathagrAhiNo duhidauhitryoblvtvaat| ataeva duhiTadhanAdhikAre tainena mRtopakArakaraNaM heturityaahaapstmbH| 'antevAsyarthIstadartheSu dharmakRtyeSu prayojayet duhitAveti tadartheSu mAsikAdinA For Private and Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shuddhitttvm| 385 togArtha dharma katyeSu adRssttaarthmiti'| gotra RkthAnugaH piNDaH iti mnuuktH| 'anaMzo klIvapatito jAtyandhavadhirau tathA / unmattajar3amUkAca ye ca kecinirindriyaaH'| iti manUtAnAM 'pirahiTapatita: SaNDo yazca syAdaupapAtikaH / auramA api naite'zaM labheran kSetrajAH kutH'| iti nAradotAnAcca bhAgAnadhikAriNAM piNDa dAnAnadhikAraH / jAtyandhabadhirau janmaprabhRti andhabadhirau nirindriyAH paGgAdayaH / zautasmAtakarmAnadhikAriNo gTahyante iti rtnaakrH| tathAca vRddhshaataatp:| 'cANDAlaM patitaM vyaGga munmatta zavahArakam / sUtikAM sUyikAM nArI rajasA ca paripla taam| zva kukkuTavarAhAMza grAmyAn saMspRzya mAnavaH / sacelaM saziraH sAtvA tadAnaumeva shudhyti'| vyaGgaH pANyAdivikala: / vyaGgonmattayoH sadAcArahonatvAt aspRzya tati prAyazcittavivekaH / zrautasmAta kriyAnadhikAritva sadAcArahInatvaJca mUtrapurISAdya zaucApanayanAsamarthatve neti bodhym| sUyikAM prasavakArayitrI piTahiTa poSaNoDU dehikvimukhH| zrIpapAtikaH upapAtakaiH sNspRssttH| upapAtakauti prakAza kArapAThe'pi sa evArthaH / apapAvita iti pAThe tu rAjabadhAdideSeNa bAndhavairyasya ghaTApavarjanaM katamiti klptruH| vyakta yAjJavalkona 'na brahmAcAriNaH kuryaTaka patitA na c| pASaNDamAzritAstenAna vrAtyA na vikrmnnH| garmabhadruhathaiva surApAzcaiva yossitH'| pASaNDa vayovAghadharmaH / stenAH satataM cauryvRttyH| vraatyaa:ssoddshvrsspryntmpraaptopnynaaH| vikamaMgA: AlasyenAzradhAnatayA svdhrmaannusstthaadhinH| vyaGgatvAdinA svadharmAnu nAsamarthAya bodhyA iti 'kazcit kSipati satputro dauhitI vA shodrH| gRhItvAsthIni tadbhasma nItvA toye viniH 33-ka For Private and Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 385 zuddhitattvam / kSipet / ityAdipurANe kramadarzanAdasApi dauhitrAbhAve sodaraH pUrvoktazavacane'pyevaM kamo bodhyaH / atra jyeSThaH hRnisbaamiy'aa laal nmbl duni dubr'inthi kaniSThacATasadbhAvaviSayaM tayorabhAve tathAvidhI vaimaatreyau| 'bhAturdhAtA svayaM cakre tadbhA- cena vidyte| tasya bhATasutazcakra yasya nAsti shodrH'| iti brahmapurANAhaimAveya. sthAghi ekajAtatvena vaatttvaat| dezAntarastha klauvaikavRSaNAnasahodarAnityAdi chandogapariziSTena parivedane vaimAtreyastha bhAratvaprasatAvasahodarAnityanena prtiprsvaacc| piTavyaputrAdau bhrATapadaprayogo gaunnH| guNazca vIjipuruSApekSayA smaansNkhyjnkjnytvmiti| dhanipuvAdipiNDa hayadAtuH modaraputvAinipitrAdipiNTha cayadAravAhamAtreyakha dhanAdhikAritvena blvttvaac| tatazca sahodara iti pUrvAnurodhAta vaimAtreyaparamapi anyathA sahodarAbhAve vaimAtreyasattve vaimAtreyA evaadhikaaraaptteH| tena vaimAtreyAbhAve sodaravaimAveyabhAvakramavat sodaraputrastadabhAve vaimaatreyputrH| tanmAlabhogya piNDadATatayA dhanAdhikAritvena balavatlAt tasyAtidiSTapuSaH vaac| tadabhAve pitaa| 'putro mAtA pitAvApi mAtulo gurureva ca / ete pirAhna pradA jeyAH bhagonAva bAndhavAH' iti maveto vcmaat| 'na putrasya pitA dadyAt' iti chandogaparita ziSTam / mAlapuvaparyanta sddhaavvissym| tadabhAve maataa| 'puno mAtApitA pApi ityatApizabdena mAtuH samuzcayAb / pitarau mAtaratathetyAdau dhanAdhikAra tathA drshnaacc| prataevaM zrAiviveke pitaramAve tulyanyAyatayA mAtApautyukta miti| tadabhAve putrvdhuuH| tathAca shmH| bhA-piNDaM patidaMdyAva bhane bhArthA tathaiva ca / prathAdezva suSA caiva tadabhAve hijo For Private and Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shhitttvm| tmH'| patrAdiSadAt zvazarAderaSi parigrahaH / tatra snuSAvA. bhAvAt hijottama ityatna mapiNDa ka iti maithilAnAM pAThaH / sva khapadopAttasapiNDavizeSAbhAvai 'anantaraH sapiNDATyastasya takha dhanaM bhavet' iti dhanAdhikAre tathA darzanAdatrApi sabicitAratamyena mAnaputravadhaH pauvIpautravadhUH prapautrauprapautravadhaH pitAmahaH pitAmahI pityAdayaH sapiNDAsAdhikAriNaH / pumAbhAve sapiNDA iti vkssymaannvcnaat| zaGkavacanasthamaithi. sapAThAca tadabhAve samAnodakAH / sapiNDa santatitirvApi iti vastramANAt / sapiNDa santati: samAnodakA ityarthaH / tadabhAva samovAH sagovAzcaiveti godha kathAnuma: piNDa ityuktatvAt / eSAmabhAve sarveSAM samAnodakasantatiriti vakSyamANAJca / sadabhAve maataamhH| 'mAtAmahAnAM dauhivAH kurvanyahani caapre| te'pi teSAM prakurvanti hitIye'hani sarvadA' iti bnpuraannaat| tadabhAve mAtulaH tadabhAve bhAgineyaH 'mAtulo bhAmineyasya skhamIyo mAtulana ca' iti bhAtAtapauyapAThakramAt tadabhAve savidhikrameNa mAtAmahasapiNDAH / sadabhAve maataamhsmaanodkaaH| tathAca viSNupurANam / 'sapiNDa santatirvApi kriyA: mRpa jaayte| eSAmabhAve sarveSAM smaanodksnttiH| mArapakSasya piNDena sambandhA ye jalema vA' iti vcnaat| tadabhAve khazaraH tadabhAve jAmAtA 'bAmAtuH zvazarAyakasteSAM te'pi ca saMyatAH' iti brahma. purANapAThakramAt tadabhAve pitaamhiimaataa| bhAgineyasutAnAca srvessaanspre'hni| thAI kAryaJca prathama sAtvA chatvA battakriyAm' iti brahmapurANAt / papare'hani ityavA. zaucAntAdinasyeti zeSaH / tadabhAve yathAkrama shissyviNgaacaayaaH| gotamena 'putrAbhAve sapiNDAya mATasapiNDA vA For Private and Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 388 zucitattvam / ziSyA vA dadyuH tadabhAve RtvigAcAryo' ityuktatvAt / sadabhAve supisuhRdau mitrANAM tadapatyAnAmiti brahmapurANapAThakramAt tadabhAve ekagrAmavAsI / 'saMhatAntargatarvApi kAyyA pretasya satkriyA' iti viSNupurANAt tadabhAve taddhanaM gRhItvA yaH kazcit savargaH / 'ucchavabandhu RkthAdA kArayedavanIpatiH' iti viSNupurANAt / zrauI dehikamadhikRtya viSNupurANaM 'brAhmaNastvanyavarNAnAM na karoti kadAcana / kAmAllobhAdbhayAnmohAt kRtvA tajjAtitAmiyAt' / striyAstu yathAkramaM putrapautraprapautrAH viSNupurANe pucaH paucaH prapauco vetyavizeSazruteH / tadabhAve kanyA / apucasya ca yA putrau tasyoddezyagataliGgAvivacayA strIpu sAdhAraNatvAt dhanAdhikAritvAcca tadabhAve vAgdattA dattAnAmapi adattAnAmityatrApi pitRpadasya mAtRpadopalakSaNatvAt / tadabhAve dattA 'duhitA pucavat kuryyAnmAtApitrIya saMskRtA' iti manuvacanAt / tadabhAve dauhitraH prAguktabrahmapurANe tathA darzanAt / paucadauhitrayorloke na vizeSo'stidharmataH / tayorhi mAtApitarau sambhUtau tasya dehataH / ityanena yathA pucAbhAve pauttaH tathA duhitrabhAve dauhitraH iti prAgeva uktatvAt / 'mAtulo bhAgineyasya svasroyo mAtulasya ca / zvarasya gurozcaiva sakhyurmAtAmahasya ca / eteSAM caiva bhAyyAbhyaH svasurmAtuH pitustathA / piNDadAnantu karttavyamiti vedavidAM sthitiH' iti vRDazAtAtapavacanena mAtAmahyAca sAkSAt dauhitreNa piNDadAnazruteH dhanAdhikAritvAcca / dauhitrAbhAve sapatnIputraH / tasya putratvamaraNAt / yathA manuH / sarvAsAmekapatnInAmekA cet puciNau bhavet / sarvAstAstena putreNa prAha putravataurmanuH' / ekapatnInAmiti eka: pati For Private and Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * zaktitvam / 388 sAmiti patra sapatnIputvasya putvatvAtidezAt tatsattve'pi strINAM sapiNDanaM maithilairukta tanna 'putreNaiva tu karttavya sapiNDIkaraNaM striyaaH| puruSasya punastvanye cAlapucAdayo'pi ye'| iti laghuhArautavacane evakAreNAtidiSTa putramiSedhAt / ataevottarAI bhrATaputropAdAnaM saGgacchate / anyathA puMsAM tatra putratvAtidezAt putratvenaiva prApteH nATaputropAdAnaM vyathaM syAt / tamAha manuH / 'bhrAtRNAmekajAtanAmekazcet putravAn bhavet / sarve te tena putreNa putriNo mnurbrviit| ekajAtAnAmekapiTamATajAtAnAM tathAca vRhsptiH| 'yo kA jAtA vahavo bhrAtaraH syuH sahodarAH / ekasyApi sute jAte sarve te putriNo mtaaH'| etanyAyamUlaM taditi cenna AdipadapAhyeSu / 'dhAtA vA bhrATaputro vA sapiNDa: ziSya eva vA / sahapiNDa kriyAM kRtvA kuryyAdabhyudayaM ttH'| iti laghuhArItoktaSu nyaayaanupptteH| bhrAtA veti vAzabdAt tat pUrveSAM dauhitAntAnAM tadapekSayA pradhAnAdhikAriNAM samuccayaH / ataeva sapiNDatvenaiva dhAvat patrayoradhikArasiddhau pRthagupAdAnaM praadhaanyjnyaapnaarthm| putratvAtidezaphalantu punnaamnrknistaarH| atastatsattve kSetra jAdya krnnnyc| tathAhi 'punnAno narakAd yasmAtcAyate pitaraM sutH| mukhamandarzanenApi tadutpattau yateta m:'| iti manuva cane puvAmanarakatrANAya putrotpAdanaM vihitam / tacca phalaM yadyatidiSTaputrAbhyAM bhrAsapatnI. jAbhyAM niSpannaM tadAsiddhe icchAvirahAt tadupAyAntaraputra. prtinidhiibhuutkssetrjaade!paadaanm| putrItpAdanantu tadApi kArya putrasattve'pi putrAntarecchAvidhAnena tskrtvytaaprtiiteH| yathA matsyapurANam / 'eSTavyA vahavaH putrA yadyapyeko gayAM vrjet| yajeta vAkhamedhena nIlaM vA vRSamutsRjet / For Private and Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 390 shritkhm| evameva kalpataruSArijAtazUlapANimahAmahopAdhyAyaravAkara vaacsptimishraadyH| strINAmapi putrAt punAmanaraka nistAraNamAhatuH ratnAkara shvlikhitii| 'pAtmA putra iti proktaH piturmaaturnugrhaat| punAbasvAyate putrastenApi putra. sNjitH| pUrvottalaghuhArotavacane putreNeti tamatvamAva. vivkssitm| 'sapiNDIkaraNatAsAM putrAbhAve na vidyte| iti maarknnddeypuraannaikvaakytvaat| 'yAni paJcadazAdyAni avasthetarANi ca / ekasyaiva tu dAtavyamapavAyAca yodhitH'| iti chandogapariziSTena aputrAyA evAdyapaJcadazayAkaiH pretatva. parihArotatvAcca etat patyurabhAve drvym| 'papuvAyAM mRtAyAntu patiH kuryAt sapiNDa nm| khavAdibhiH sahai. vAsyAH sapiNDIkaraNaM bhavet' iti paitthonsivcnaat| talaba zizau putre'nyenApi spinnddaate| evaM ptisttve'pi| ataeva maithilairavauvAyA: sapiNDana nAstotlutAm / tadabhAve patiH 'bhAryA piNkhaM patidadyAt' iti shlvcnaat| na jAyAyAH patiH kuryAdapuvAyA api kvAcit' iti chndogprishissttvcnm| sapatnopatraparyanta sadbhAkaviSayam / patyabhAve suSA 'sva vAdeva snuSA caiva' iti yamavacanAt / sAbidhyakrameNa spinnddaaH| shaavcne| tadabhAve sapiNDaka iti maithila. paatthaat| tadabhAve sapiNDa iti pUrvokta gotamavacane sAmAnyataH shrutech| tadabhAve smaanodkaaH| sapiGa santati. tvavizeSa shruteH| tadabhAve mgotraaH| samAnodakasantatiH riti vastramANAt / shraaiviveke'pyevm| eSAmabhAve pitaa| 'dattAnAcApyadattAnAM kamAnAM kurate pitaa| ityatatvAt / sadasAve bhaataa| 'puno dhAtA pitA vaapi'| ityavizeSa. atH| tadabhAva ymaakrmm| daaybhaagotopkaartaartmyek| For Private and Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zucitattvam / balasya 'mAtulo bhAgineyasya svastrIyo mAtulasya ca / khazarasya gurokheva sakhyurmAtAmahasya ca / eteSAJcaiva bhAryyAbhyaH svasurmAtuH pitustathA / piNDadAnantu karttavyamiti vedavidAM sthitiH' iti zAtAtapavacanAt / bhaginoputrabharttabhAgineyabhrADhaputrajAmAtRbhattR' mAtulabhattR ziSyAH patyapekSayA pautrAdivat piNDa dAnatAratamyena krameNAdhikAriNaH / tathAhi tatpiNDatatpuva deyatatpitrAdipiNDatrayadAtRtvAt bhaginIputraH / tadabhAve marttRbhAgineyaH / putrAdbharttudurbalatvena tat sthAnapAtinorapi balAnyAyyatvena tadbhatR deyapuruSattrayapiNDatatbhatR piNDadatvAt / tadabhAve bhrAtRputraH / tatpiNDatatputradeyatat pitrAdipiNDadatvAt / tadabhAve jAmAtA / 'mAtRvasA mAtulAnau pitRvyastrau pitRsvasA / zvazraH pUrvajapatnI ca mAtRtulyAH prakIrttitAH' 1 iti bRhaspativacanena mAtRSvasrAdaunAM mAtRtulyatvAbhidhAnAt / svasrIyAdyaiH saha nAmAtuH putratulyatvapratItaH / ataeva teSAM dhanabhAgitvamAha vRha spatiH / ' yadAsAmauraso na syAt suto dauhitra eva vA / tatsuto vA dhanaM tAsAM svasrIyAdyAH samApna uyuH / dhanagrAhitvenApi piNDadAtRtvamAha manuH / 'gotra RkthAnugaHpiNDaH' iti / tadabhAve bharttRmAtulabha ziSyAH krameNAdhikAriNaH / zaH tAtapauyapAThakramAnurodhAt / prAtivikA nAmabhAve pitRvaMzamAtRvaMzau / 'pitRmAtRsapiNDaizca samAnasalilenTa'pa' iti brahmapurANe'vizeSazruteH / tayorabhAve 'sambandhau dvijottamaH / pUrvoktazaGkhavacane dvijottama iti gaur3IyapAThAt / saMghAtAntargatervApIti bhavizeSazruteH / vidhA kriyAkarttRtvamAha vissnnupuraannm| 'putraH pautraH prapauvo vA taddaddA bhrAtRsantatiH / piNDa santatirvApi kriyAhA nRpa jAyate / For Private and Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org # Acharya Shri Kailassagarsuri Gyanmandir 382 zacitattvam / eSAmabhAve sarveSAM samAnodaka santatiH / mAtRpakSasya piNDena sambandhA ye jalena vA / kulaiye'pi cotmane strIbhiH kAryyA kriyA nRpa / saMghAtAntargatairvApi kAryyA pretasya satkriyA / utsavabandhu RkthAdA kArayedavanIpatiH / pUrvAH kriyA madhyamAzca tathA caivottarAH kriyAH / triprakArAH kriyA hotAstAsAM bhedAn zRNuSva meM / AdAhavAyyAyudhAdispadyantAtha yAH kriyAH / tAH pUrvA madhyamA mAsimAsye koddiSTasaMjJitAH / prete pitRtvamApanna sapiNDIkaraNAdanu / kriyante yAH kriyA pivaprAH procyante tAnRpottarAH / pitRmAtRsapiNDaizca samAnamaMlilairnRpa / saMghAtAntargatairvApi rAjJA vA dhanahAriNA / pUrvakriyAstu karttavyAH putrAdyaireva cottarAH / dauhitrairvA narazreSTha kAvyAstattanayaistathA / mRtAni tu karttavyAH stroNAmapyuttarAH kriyAH / pratisaMvatsaraM rAjan ekoddiSTaM vidhAvidhAnataH / zrAdAheti dAhAvara zaucAntavihitavAyAyudhAdisparzAntAstAH pUrvA mAsimAsItyekAdazAhAdi sapi - NDanAntapretakriyopalakSaNam / sapiNDanottarAH pArvaNAdikriyA uttarAH / atra putrAdimapiNDAdayaH pUrvAH kriyA avazyaM kuryyaH / madhyama kriyAyAma niyamaH / uttarakriyAyAM putrAdayo vATasantatipayryantA niyatAH / zrAddhaviveke'pyavam / dauhitrairveti vAzabdaH samuccayArthaH tena dauhitro'pya ttarakriyAyAM niyatAdhikArI / uttamedahitratanayeriti putrikAputraviSayamiti kalpataruH / kartRprakaraNAt strINAmiti vA karttari kRtya iti karttari SaSThau / uttarakriyAyAM pratisaMvatsaramekoddiSTavidhAnaniyamAt / na pArvaNalaDizrAddhAdo strINAmadhikAraH / mArkaNDayapurANam / 'sarvAbhAve striyaH kuryya: bhattRNAmamanyakam / tadabhAve ca nRpatiH kArayet khakuTaH For Private and Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / bvt| vINAmapya vamevaitadekoddiSTamudAhRtam / mRtAhani yathAnyAyaM nRNAM yhdihoditm'| striyo'trAsavarNor3hA'pariNItA veti shraadvivekH| savarNor3hAyAH putrapautra paryantAbhAva eva vidhaanaat| stroNAmiti tu saMpradAnaparam / evamevAmantrakamiti shraaivivekH| patra striya itysyaasvrnnoNddh'aaprinnautaaprtvvyaakhyaanaat| strINAM mantra niSedho'pi tat saMpradAnakavAda evaavgmyte| na tu strImAnasaMpradAnake / etacca vipretaraparaM tasya haunvrnnshraainissedhaat| kalpatarau tu strINAmapi evamiti yAdRzena sambandhena piTavyatvAdinA puruSANAmekAdazAhAdivAI tAdRzenaiva sambandhena strINAmatat krtvymiti| etayAkhyAne strIsampradAnaka zrAddhe sutarAM mantrAH pAvyAH / yAjJavalkonApi samantra kamekoddiSTa mapigar3a naccokhA etat sapiNDokaraNamekoddiSTaM striyA api ityanena strIyA api tthaivetyuktm| 'mAtuH sapiNDIkaraNaM pitAmahyA sahoditam / yathoknaiva kalpena putrikAyA na cet sataH' / iti chandogapariziTenApi yathoktenaiva kalpanetyanena mantrAdikamatidiSTam / vyava. hAro'pi ttheti| tadayaM sNkssepH| jyeSTha putrakaniSThaputrapautraprapautra apuvapanaukarmAsamarthaputrayukta patnI-kanyA vAgdattAdatta kanyAdauhita. kaniSTha sahodarajyeSThasahodara-kaniSThavaimAtyajya ThavaimAtreyakani. Thasahodaraputra jyeSTha sodaraputra kaniSThavaimAtreyaputra jyeSThavaimAveya-putrapiTamAputravadhUpautrIdattApautrIpautrabadha-prapautrI da tAprapauvaupitAmaha pitAmahI piLavyAdi sapiNDasamAnodakasagotramAtAmahamAtulabhAgineya mArapakSasapiNDatatsamAnodaka asavarNAbhAyA apariNItAstraukhazurajAmALapitAmahaumAziSyaviMgAcAryamitrapimitra eka grAmavAsIgrahI. For Private and Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 zacitattvam / bhrAtRputrajAmAtRbharttR mAtulabha - tavetana sajAtIyAH bhaSTacatvAriMzatprakArAH krameNAdhikAriNaH / priyAstu jyeSThaputra kaniSThaputrapautraprapautra kanyAvAgdattAdattAdohiaanatyapatiSAsapiNDa samAnodakasagova-piLAva bhaginoputrabharttR bhAgineya ziSvapitRsamAnodakapitRvaMzyA: mAtRsamAnodakamAtRvaMzyAdijottamAcaturviMzatiprakArANyapi iti yatra tu katicit jAhAni kRtvA kazvintRtastadavaziSTAni pretazrAhAni tadanantarAdhikAriNA kAryANi na tu sarvANi 'sapiNDIkaraNA ntAni yAni zrahAni Sor3aza / pRthaGnaiva sutAH kuryyaH pRthagdabbA api kacit' ityuktatvAt yattu zrAvacintAmayo / 'ekoddiSTantu karttavyaM pAkenaiva sadA svayam / abhAve pAkapAtrANAM tadahaH samupoSaNam' iti laghuhArautavacanAt / pAvapAtrAbhAvaH pAka sAmagraprabhAvopalacakaH / tadApi nAmazrAeM kintUpoSaNameva zrAvasthA nIyamityarthaH / svayamityabhidhAnAdapATavAdimApi nAnyaddArA kArayitavyam / ataeva upavAseneva zrApasthAnoyena tadakaraNaprAyakhittanaiva kRtakRtyatayA bAha vitra iti vacanAdapi naikAdazyAmanuSThAnamiti taba Sor3azayAdhikAriNAM kadAcittathAtve / 'yasyetAni na dIyante pretabAdhAni SoDaza / pizAcatvaM dhruvaM tasya dattaH zrAhamaterapi' / iti bamavacanena SoDazavAhAbhAve pretatvaparIhAro jJa khAt / takhAdupavAso na zrAvArtha: kintu tadAnIntanAkaraca prAyavittArthaH / ghathA svakAlAta saMskAre prAyacitta vratvA bAlAntare tatkaraNam / tathAvApi taddine upavAsaM bavA ekAdazyAM zrASaM karttavyamiti / ekoddiSTaM nAnyaddArA kAryamivApi gotrajetaratveneti vizeSaboyam / 'na kadAcitu sagobAya cAcaM kAryamagovajeH' iti preta vADe brA For Private and Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aditattvam / 395 puraannaat| patra hi nAgovajasya sAkSAt kartatva nissidhyte| svagotrAyatyatra smbndhaaptteH| tasmAt agotrajaihArabhUtaiH sagotrAya zrAI na kAryamityasyArthaH / tathAca paryyadAsapakSe sagovajahArA kartavyamiti suvyaktameva prasajyapakSe tu pagotrajavizeSaNavarasAt sagotrajalAbha: pretshraaddhdhrmgraahikhaat| sAMvatsarikamapi tatheti bhAvavivekaH / kalpataranA. karayostu sagotrAyeti ptthitm| svam AtmIyaM govaM yasya sa svagotaH vidyamAnagotra ityrthH| tasmI zrAcaM kartavyaM tama gotre vidyamAne anyagotreNa saMghAtAntargatena rAjA vA bAI na kartavyamiti vyAkhyAtaJca etanmate'pyUDhaduhitAdInAM asapiNDave'pi na niSedhaH / vastutastu tatpAThe'pi karmadhArayApekSayA bahubauherjadhanyatvAt svam prAtmIyaJca tat govaJceti tI panya govahArA zrAI na kaarymityrthH| bhava govaM kUlaM 'santatirgovajananakulAnya bhijanAnvayau' ityamarakoSAt tato laghuhArotavacane svayaM padaM khagovaparam / anyathA brahmApurANe pagotrajapadavaiyApatta: / na ca pAkasyAGgatvena pradhAna tithikartavyatAniyama iti vAcyam / 'bratopravAsaniyame ghaTi kA yadA bhvet| sA tithiH sakalA jeyA pivathai cAparAhiko' iti devalavacanena suhartamAvalAbhe'pi kartavyatopadezAt tadAnI pAke tdsbhaavaat| evaM udIyAgazeSa. bhojane'pi na taniyama iti| pAke sapiNhAdhikAramAra devakhaH / tathaivAmantrito dAtA prAta: sAtaH sahAmbaraH / Ara. bhata navaiH pAvairabAramaM savAndhavAH' / cava spinnddaadivicaarH| mtypuraale| 'pabhAjayatu. bAMyAH pinAyAH pinnddbhaaminH| piNDadaH saptamasteSAM zApiya paatpaurussm| nanvevaM cAvAdibhiH saha pika For Private and Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 66 zaddhitattvam / talle pabhoktatvAsambhavAt kathaM sapiNDa tvamiti ceducyte| teSA. mapi piNDa lepayoH sambandho'sti tathAca baudhAyana: / 'prapitAmahaH pitAmahaH pitA svayaM sodayaMbhrAtaraH savarNAyAH punaH pautraH prapautro vA etAnavibhakta dAyAdAn sapiNDAmAcakSate / vibhaktadAyAdAn sakulyAnAcakSate matsvaGgajeSu tagAmI ghyartho bhavati' iti pasyArthaH pibAdipiNDavayeSu sapiNDa nena bhoktRtvaat| puvaadibhistribhisttpinndddaanaat| yazca jIvan yasya piNDadAtA sa mRtaH san sapiNDa nena tatpiNDabhoktA evaM sati madhyasthita: puruSaH pUrveSAM jIvan piNDa dAtA mRtaH san tatpiNDabhoktA'pareSAM jIvatAM piNDasampradAnabhUta paasiit| mRtaica taiH saha dauhitrAdideyapigaDabhoktA ato yeSAmayaM piNDadAtA ye cAsya piNDabhotAraste'vibhaktaM pigaDarUpaM dAyamagnantauti avibhaktadAyAdA: sapigaDA iti| idaca sapigaDatvaM sakulyatvaJca dAyagrahaNAgham azaucAdyartha ntu piNDalepabhujAmapi 'lepabhAjayaturthAdyAH pitrAdyAH pinnddbhaaginH'| iti praaguktmtypuraannaat| vakSyamANa kUrma puraannshlikhitvcnaac| piNDa yathA parasparaM bhoktRtvaM tathA lepe tulynyaayaat| hAralatAyAM kUrma puraannm| 'sapipaDatA tu puruSe saptame vinivrttte| samAnodakabhAvastu jnmnaamborvedne| pitA pitAmahavaiva tathaiva prpitaamhH| lepabhAjazcaturthAdyaH sApigaDA saaptpaurussm'| tepabhAgibhyastuddha yAvajjanmanAmno navedanaM yAvadamukanAmno'mAt pUrvapuruSAdayaM jAta iti vizeSa: ayamasmat kule jAta iti sAmAnyato vA smaryate tAvasamAnodakatvamiti haarltaa| aba paradacanenaiva sApiNDAsidhau pUrvavacanapUrvAI nauvapiTakavAdinA adhikapuruSeSu piNDakhepasambandhe'pi spinnddtaanihaatticaapmaay| sarvadezIyA. For Private and Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shuditttvm| cAro'pi tthaa| yathA zrAiviveka'pi pArvaNazrAkAnantaraM nityathAddhe vikalpa uktaH / maarknnddeypuraannm| 'nitya kriyAM pitRNAntu kecidicchanti sttmaaH| na pitRNAntathaivAnye zeSaM puurvvdaacret'| atra pUrvArdhAt pitRRNAM prAptau na pitRNAmityatra punaH pitRNAM grahaNaM sanakAdInAmanotsargAbhyanujJAnArthamiti phalAntaramukta harizarmaNApi anyArthaM punarvacanamiti likhitm| atha yaH khalu piNDAn dattvaiva mRtaH paratazcAprAptapiTabhAvaH sa kathaM sapiNDaH / ekapiNDadATatvabhotRtvalakSaNasambandhAbhAvAditi cet tadayogyatayeti brumaH / yogyatAprayojakaJca sAmAnya shaastrvissytvm| tatazcAtyativRddhaprapitAmahAvadhikAdhastanAnAM SaNAM puMsAM pratyekApekSayA saptAnAmekagotrANAM svAvadhiparatanAnAM saptAnAJca sApiNDA piNDa lepayordADhatvabhoktRtvasambandhAditi strINAntu bhartamApiNDena saapinnddaam| prattAnAM bhattasApiNDAmiti vacanAt / nanvevaM kanyAyAH kathaM sapiNDayateti cet AdipurANavaca. nAt vaipuruSaM sApigaDyam / yathA 'sapiNDatA tu kanyAnAM savarNAnAM tripaurusso'| atra kanyAnAmanur3hAnAM aprattAnAM tripauruSamiti vaziSThavacanAt / tena AtmapaJcame vRddhaprapitAmahe sApiNDA nivartate iti prtipaaditm| ataeva kanyAyA: prapitAmahanAtrA tat santatibhiH saha sApiNDyAbhAvAt kanyAmaraNajananayostaSAM sapiNDAzaucaM nAsti kintu mamAnodakanimittamevAzaucamiti evaM teSAmapi jananamaraNayoH kanyAnAmiti shuulpaannimhaamhopaadhyaayaaH| yattu kuurmpuraannm| 'aprattAnAM tathA strINAM sApiNDaMdha sAptapauruSam / prattAnAM bhartasApiNDaM prAha devaH pitaamhH'| iti rtnaakrkRtm| tahivAhe pittpkssvissym| yathA viSNupurANaM 34-ka For Private and Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shuditttvm| 'saptamI piTapakSAca mApakSAJca pnycmaum| uhaheta hijo bhAryA nyAyena vidhinA nRp'| saptamI paJcamI hiveti zeSaH / bhartasApiNDyamityatra saaptpaurussmitynussjyte| tena bhrtsmaansaapinnddaamityrthH| shngkhlikhitau| 'sapiNDatA tu sarveSAM govata: saaptpaurusso| piNDaccodakadAnaJca zaucAzaucaM tdaanugm'| gotrata: govaikye tena mAtAmaha kule kadAcit SaTpuruSaparyantaM piNDa sambandhe'pi na spinnddtaa| tAn saptapuruSAn AsamantAt kAraNa piNDAdikamanugacchatauti tdaanugm| etena sapiNDatA ekazarIrAvayavAnvayana savati tathAhi pituH zagairAvayavAnvayena pitrA saha evaM pitAmahAdibhirapi piladvAregA taccharIrAvayavAnvayAt / evaM mATazarIrAvayavAnvayena maavaadibhiriti| evaM patyA saha patnayA ekazarIrArambhakatayA sApiNDAm / tathAca garbhopaniSadi 'etat SATkoSikaM zarIraM bauNi pidataH nauNi mATataH asthisnAyumajjAnaH piTataH tvamA sarudhirANi mA. bazceti' tatra tatrAvayavAnvayapratipAdanAt nirvApya piNDAnvaye tu sApiNDedha ghATapiTavyAdisApiNDaMga na syaat| atiprasaGgAstu saptAnyatamatvena prayogopAdhinA nirsniiyH| yovaM mAtAmahAdInAmapi maraNe sapiNDa tvena dazAhAzaucaM prApnoti syAdetat yadi mAtAmahAdInAM maraNe virAnaM syAdazaucakam ityAdi vizeSavacanaM na syaat| yatra tu vizeSavacanaM nAsti tvatra dazAhamiti mitAkSarAratnAkarAdimatamapAsta lepabhAja ityAdi vAcanike'rthe sApiNDeya ekazarIrAvayavAnvayarUpakhakapolaracitArthAnavakAzAt nirvApya piNDasambandhena bhAvAdonAM sApiNDAsya matsapurANabaudhAyanAbhyAM pUrva muktatvAt kAmadhenuhAralatAkalpatarUpArijAtakArAdibhistathaiva vyAkhyA For Private and Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / 388 satvAzca / retaH zoNitapariNAmarUpatvAdapatyagaNairasya bhavatu vA tathA patyA saha panA ekazarIrAnbhakatayA pratyakSabAdhitatvAt kathaM sapiNDA mAtAmahAdaunAM vizeSavacanAbhAvAt sapiNDa tvena dazAhAdyazauca prasaGgAcca mAtAmahAdau sApiNDAsva lokaviruDatvAcca bhavatu vA tathA zarIradvArA sApiNDaM tathApi vacanAt yathAsaptAntargatatvaM tantraM tathA gotrataH sAptapauruSIti vacanAt gotraikamapi prAguktavacanAt kanyAyAstripauruSam Ur3hAyAzca bhartRsapiNDanena sApiNDayamiti cet tadetanmate'pi vyavasthAyAM na kSatiriti ataeva sumantuvacanAbhihitaM yaddazamapuruSaparyantamazaucaM tatsaptama puruSAbhyantarAzaucAndhUnaM trirAva' yathA brAhmaNAnAmekapiNDavadhAnAmAdazamAdharmavicchittirbhavati zrasaptamAt Rkthavicchittirbhavati AtRtIyAt svadhAvicchittirbhavati zranyathA piNDAzauca kriyAbucchedAt brahmahatyAtulyo bhavatItyasyArthaH / ekA samAnApiNDasvadhA yeSAM te tathA yathaikoddiSTasya piNDe tu anuzabdo na yujyate ityatrAnuzabdenAnuzabda yuktamantro lakSyate anuyuktamantrastu ye cAtratvA manuyAMzca tvamanu tasmai te svadhA iti tathA piNDasvadhAzabdena piNDa sambandhisvadhA zabdayukta mantra karaNa ka deyajalaM lakSitam / tathAca UrjaM vahantoramRtaM ghRtaM payaHkaulAlaM parisruta' svadhAsya tarpayata me pitRRn ityanena piNDAn si dityuktam / tatazca ekapiNDasvadhAnAM samAnodakAnAmityarthaH / ataeva manuH / 'janmanye kodakAnAntu virAtrAt zahiriSyate' / viSNupurANaM 'mAtRpakSasya piNDena sambandhA ye jalena vA / mAtRpakSasya mAtAmahapakSasya piNDa ena sambandhAH jalena sambandhAH samAnodakA iti' zrAddhaviveke'pi vyAkhyAtam / 'asambandhA bhavedu yA tu piNDenaivodakena vA' iti vivAhe'pya uktam atra For Private and Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / putrikAyAH pArvaNe piNDodakayoH sambandhAt kanyAmAve'pi tadayogyatAyAH sattvAt / kanyApiNDodakasambandhocyate etadanu. sArAdapi tasyAH sapiNDatA bohavyA tasmAdekapiNDavadhAnA. mityanena samAnodakabhAvaH samAkhyAta: na tu dazamaparyantaM pitrAdijIvanAdinA sApiNDAsambandhe'pi sApiNDa vihitaM prAguktayuktoH svadhetyasya tadanupayuktatvena vaiyrthyaaptteH| aputra. dhanAdhikArastu sannihitatarAbhAve saptamapuruSaparyanta mRtapita kasya khopalakSitazrAddhAdhikAraH puruSatraya paryantamiti atra khadhAzabdo mantraparaH pitRpksspro'pi| tathAca guNaviSNutA zrutiH svadhA vai pitRNAmantramiti' / dazamapuruSaparyantaM samAno. dakatve'pi na trirAtraM kintu pakSiNyAdi tathAhi udakakriyAmadhikRtya paarskrH| 'sarve jJAtayo bhAvayanti / AsaptamA. dRzamAhA samAna grAmavAsena yAvat sambandhamanusmareyurvA' iti bhAvayanti niSpAdayanti atra yAvat sambandhamanusmareyu. rekakulajAtAvamiti smaraNaM bhavatItya nenaiva sarveSAmudakadAne prApte yadA saptamAhazamATuktaM tatsatrikarSa tAratamyenAzaucabhede'mya dakakarma samAnArthamiti / azauca bhedastu saptamapuruSaparyantaM spinnddtvaaddshaahH| tatazca dazamapuruSaparyantaM vAhaH / tathAca vissnnuvRhsptii| 'dazAhena sapiNDAstu zudhyanti mRtasUtake / virAtreNa sakulyAstu snAtvA zudhyanti gotrjaaH'| tataH caturdazapuruSaparyanta pakSiNI tatazca janmanAmasmRtiparyanta. mekaahH| tathAca mitAkSarAvivAdacintAmaNyodRhanmanuH / 'sapiNDatA tu puruSa saptame vinivrttte| samAnodakabhAvastu nivarttatA cturdshaat| janmanAmasmatare ko tatparaM gotramucyate' / pratra samAnodakatve hividhe pUrvatra gotamaH pakSiNImasapiNDa parana haariitH| 'mAtAmahe virAtra syAdekAhastvasapiNDa ke' For Private and Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / iti / atraiva gotrajAnAmahaHsmRtamiti jAvAlavacanaM tataH paraM sarvathA smaanodktaanivRtteH| mAnamAtramiti nAvA zuyanti gotrajA iti vRhsptyutaatvaaditi| ___atha ashaucsNkssepH| jananAzaucamadhye jananAzaucAntarapAte pUrvAzaucakAlena zuddhiH / pUrNAzaucAntadine pUrNAzIcAntarapAte antimadinottaradinahayena zuddhiH / antimadivasottaraprabhAte sUryodayAt pUrva tatpAte sUryodayAvadhi dinatrayeNa shuddhiH| evaM maraNAzauce'pi var3itadinayatrayAbhyantare prazaucAntarapAte pUrveNaiva shuddhiH| ashauctrityaantktymekdaiv| tat dvitIyadinakRtyaM tatparadine atra dazamadinatatprabhAtayoH pitRmAtRbhattu maraNe tu na dinayatrayAcchuddhiH kintu svAbadhyeva samparNAzaucamiti jAtijananAzaucamadhye svaputrajanane pUrvArddha pUrveNa parArddha pareNa shuddhiH| evaM jJAtimaraNamadhye pilamA bhartamaraNe pUrvArddha pUrvAzaucakAlena parA? parAzaucakAlena shuddhiH| svaputrajananAzaucAntimadinataprabhAtayo tijanane piTamATabhakta maraNAzaucAntimadinatatprabhAlayo timaraNe'pi na dinytryvRddhiH| svaputtrayo'stu tathA janane mAtApinostu parasparaM tathA maraNe ca dinytryhddhiH| jananAzaucayostu sannipAte pUrvajAto yadAzaucAsyantare mRtastadA mapiNDAnAM sadya:zaucena pUrvAzaucasya nAza: tannAzAdeva parajAtamApiTavyatiriktAnAM parajananAzaucasya nivRttiH| parajAtamaraNe tu na tathA tasya pUrvajananAvadhisthAyitvAditi gurucrnnaaH| evaM dvitIyajAtapitro'stu pUrvAIjAtamaraNa pUrvAzaucakAlAvadhi aGgAspRzyatvayuktamazaucaM parAIjAtamaraNe tu svAvadhi jananAzaucamaGgAsmRzyatvayuktamiti autsargikasamasaMkhyadivasIya jananamaraNAzaucayoH For Private and Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 42 zuSitavam / tadanyakAlayostu sannipAte maraNA zaucakAlena zuddhiH / daurghakAlAzauca kAlena zuddhiH / tatakha putravatyA viMzatirAtrAzaucAntadine patyurmaraNe vahukAlonAzaucakAlena zuddhiH / tathA sati sapiNDaddayajananajAtadvAdazAhAntadine piTamATabharttI maraNe'pi bahukAlInAzaucakAlena zuddhiH / ekAhamaraNaye yAvadazauca sarvagovAspRzyatvam evaM samAnodakamaraNe'GgAspRzyatvamekarAttraM vidyudAdimaraNe'pi tathA / tenaitacirAtraM guru videzamaraNe trirAtraM laghu snAnenaivAGgAspRzyatva nivRtteH / tatazcobhayoH sannipAte gurUNaiva zuddhiH / evaM videzamRtajJAtitrirAtrA videzastha mRtapitRmAtRbhartR trirAvaM guru saMpUrNAzauce tu azaktAnAmapi yAvadazaucam zracAralavaNAzitvadarzanAt / atrApi tAvat kAlaM tathAsiddhatvAttatvApi guruNaiva zuddhiH tulya virAnayostu sannipAte pUrveNaiva zuddhiH / tathA kanyAputtrayamajotpattau mAturmAsena zuddhiH / tayorazaucamadhye mAtuH kanyAmaraNe sadyaH zucirna putramaraNAt anyeSAntu prathamaparajAtamaraNAt evamanyadbhAvyaM jAtamaraNAt zuddhi: / sudhIbhirityazauca saGkaraH / Acharya Shri Kailassagarsuri Gyanmandir na atha videzasthAzaucam / zauca kAlAbhyantare videzasthAzaucazravaNe zeSA haiH zuddhiH / azaucakAlottarazravaNe tu jJAtijananAzaucaM nAstava patrajanane tu macela snAnAt zuddhiH / maraNAzauce tu varSAbhyantarazravaNe cAheNa zuddhiH / sacelasnAnAdaGgAspRzyatva nivRttiH / varSottarazravaNe snAnena zuddhiH / sapiNDAnAM putrAdInAntu mAtRpitRbharttR maraNe tu varSottaramekAhena zuddhiH dvitIyavarSe zravaNe sadyaH saMpUrNA zaucAtikrame vAhA zaucaM na bAlAdyazaucAtikrame khaNDAzaucAtikrame'pi / iti videzasthA zaucam / I For Private and Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shucitttvm| 403 atha grbhaasraabaashaucm| garbhasrAva tu strINAmeva SaNmA. vAbhyantare'zaucaM taJca laukike karmaNi mAsasamasaMkhyadinavyApakaM hitIyamAsAvadhimAsasamasaMkhyadinAdhikaikadinAt paraM brAhmaNyA vaidikakarmAdhikAraH kSatriyAyA dinadayAt vaizyAyA dinatrayAt zUdrAyAstu SaSThadinAditi hAralatAprabhRtayaH / saptamASTamamAsIyagarbhapatane strINAM saMpUrNAzaucaM nirguNasapiNDA. nAmahorAtraM yatheSTAcaraNasapiNDAnAM virAtraM tatra jAtasya taddina eva maraNa jJeyaM dvitIyadinAdau tu marakhe nvmaadimaasjaatbaalkvt| iti garbhasrAvAzaucam / atha straashaucm| kanyAyAH janmaprabhRtidivarSAbhyantaramaraNe sadyaHzaucaM tadupari vaagdaanpryntmekaahH| vAgdAnottaravivAhaparyantaM bhartRkule piTakule ca triraatrm| vivAhottarantu bhartakula eva sNpuurnnaashaucm| sodarabhAtastu kanyAyA AdantajanmamaraNe sdyHshaucm| AcUr3AdekarAtra kam ApradAnAcirAtra syAditi vizeSaH dattakanyAyAH piTarahe prasavamaraNayoH pitroH zayanAdisaMsargazUnye'pi trirAtra tthaavidhbndhuvrgaannaamekraatrm| __ atha vaalaadyshaucm| navamAdimAsajAtabAlakasyAzaucakAlAbhyantaramaraNe mAtApitroraspRzyatvayuktaM tadeva jananAzaucaM jJAtInAntvazaucaM nAsti navamA dimAsamatajAtayostu kanyAputrayoH pitrAdisapiNDAnAM jnnaashaucm| tacca brAhmaNAnAM dazAhaM zUdrANAM maasm| putrajanmani mukhadarzanAt pUrva sacelamrAnaM kRtvA putrajanma mukhadarzananimittahadivAI katvA azaktI tadakkatvA brAhmaNebhyazca yathAzakti dattvA bAlakAya kAJcanaM dattvA mukhaM pshyet| tataH puna: sacelanAnam / anyAzaucamadhye'pi jAtakarmaSaSThIpUje krtvye| putrajanma For Private and Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 404 shuddhitttvm| nimittakaM vRdivAI nADIcchedAt pUrvam azaucAmte vA kartavyaM nAnAdipramANamazaucasaGkara draSTavyam / putrakanyAjanane strINAM dazAhena laukikkrmaadhikaarH| putrajanane vaidikakarmAdhikArI viMzatirAtrottara naanaat| kanyAjanane tu mAsottaranAnAt brAhmaNyAH zUdrayAstabhayatna va mAsovaranAnAt shuddhiH| etat sarva putrakanyayovidyamAnatve bodhyam / jananAzaucakAlottaraM SaNmAsAbhyantaramajAtadantamaraNe pivore. kaahH| evaM nirguNa sodarasya sapiNDAnAntu sdyH| SaNmAsAbhyantare'pi jAtadantasya maraNe pitrosvAhaH sapiNDAnAmekAhaH SaNmAsopari hivarSaparyantaM pitrosvaahH| sapiNDAnAmakatacUr3e ekAhaH katacUr3e vaahH| hivarSopari sarveSAmanupanautasya maraNe mAsatrayAdhi kaSaDvarSaM yAvat nAhaH / paJcavarSo panautasya tadAnImapi dshaahH| mAsatrayAdhikaSaDvarSopari sarveSAM dshaahH| zUdrasya SaNmAsAbhyantare'nutpanna dantasya virAtram utpabadantasya pnycaahH| SaNmAsopari dvivarSAbhyantare pnycaahH| atrApi kRtacUr3asya hAdazAhaH / hivarSopari SaDvarSAbhyantare haadshaahH| atrApi daivAt katohAhe'pi mAso vyvdyite| SaDvarSopari mAsaH / atra mAsavarSaparigaNanA saavnen| 'sUtakAdiparicchedo dinamA saabdpaastthaa| madhyamagrahabhuktizca sAvanena prakIrtitA' iti sUryasiddhAntAt iti baalaadyshaucm| ___atha sapiNDAdyazauca janane maraNe ca saptamapuruSaparyantaM viprasya dazAhaH zUdrasya mAsa: dazamapuruSaparyantaM sarvasya ngrhH| caturdaza puruSaparyantaM pakSiNI janma naamsmRtipryntbhekaahH| ataHparaM sagove snAnamAtram zauca prati kanyAyAstripuruSaM sApiNyam / For Private and Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / 405 atha prasapiNDAzIcaM mAtAmahamaraNe trirAtraM bhaginI. mAtulAnI mAtulapiTakhasamATasvasagurvaGganAmAtAmahImaraNe pkssinnii| khakha zarayonigrAmasthayomaraNe'horAtram / prAcAryapatrIputrayorupAdhyAyasya mAvaimAtreyasya zyAlakasya sahAdhyAyinaH ziSyasya ca marago'hogata mATasvamroyapiTakhasrIyamAtulaputrabhAgineyamaraNe pakSiNI / pitAmahabhaginIpupitAmahobhATaputrarUpapiTabAndhavastrayamaraNe pakSiNau / mAtA. mahaubhaginIputramAtAmahabhaginIputra-mAtAmahaudhAraputra-rUpamATabAndhava yamaraNe'horAtram / eka grAmavAsigotrajamaraNe'ho. rAtram aurasavyatirikta puttrajananamaraNa yo: prpuurvbhaaryaaprsvmrnnyostriraatrm| svajAtIyapuruSAnsarasaMgTahItasvamAyAsaraNe virAtram / mATavasRpiTavasmAtulaginIputtrANAM gRhasthitAnAM maragaNe trirAtram / zvazvazurayoH sannidhimaraNe trirAtraM khavazvazurayorekagrAmasthitayomaraNe pakSiNI / prathamamanyenor3hA tenaiva janitaputvA putrasahitaivAnyamAzritA pazcAttenApi janitapattA tayoH putrayoryathAsambhavaM prasavamaraNayoIitIya putrapitu. strirAca tat mapiNDAnAme karAtra tathAvidhaputrayoH prsprprsvmrnnyormaattjaatyuktmshaucm| dauhitramaraNe pakSiNI piTamATamaraNe Ur3hAnAM kanyAnAM viraatrm| yadi mATakhasRprabhRtInAM dahanavahana karoti tadA trirAtraM mAtAmahAdaunAM virAnAbhyantaramaraNa zravaNe taccheSeNa zAdiH / tatkAlI. sarazravaNe tu nAzauca kintu AcArAt mAnam / iti spinnddaadyshaucm| atha mRtyvishessaashaucm| zAstrAnanumatabuddhipUrvakAtmaghA. tino nAzaucAdi zAstrAnumatyA'nazanAdimRtasya pramAdAda. nazanAzamivajilocadeza-prapatanasaMgrAma zRGgidaSTrinakhibyAla For Private and Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 406 zudditattvam / viSacANDAlacaurahatasya virAvaM zRyArAdibhiH striyA ca kraur3AM kurvataH pramAdamRtasyApi nAzaucAdi nAgavipriyakAritvena uDatasya maraNoha zena pravRtta vidyutasya ca cauryAdidoSeNa rAjJA hatasya ca kalahaM kRtvA cANDAlAdyairasamAnairhatasya ca vyAdhijanakauSadhasya viSasya vadbhezva dAturmaraNe pASaNDAzritasya ca nityaM parApakAriNazca krodhAt svayaM prAyo viSavahnizastro indhanajala girivRkSaprapAtairRtasya carmAkhyAdimayapAtra nirmAtuviprAdezva manuSyavavasthAnAdhikAriNazca kaNTha dezotpannabhagarogasya puskarmAzatanapura sakasya ca brAhmaNaviSayAparAdhakara sAnnihatasya ca buddhipUrvaka brAhmaNahatasya ca mahApAtakinazca evaMvidhapatitAnAM na dAhAdikaM kAryyam / tatkRtvA taptakRcchraddayaM kuyyAt / mlecchataskarAdibhiryuSe svAmyarthaM hatasya viprAderdAhAdikamasyeva / bhaktaprAyazcittasya galatkuSThino na dAhAdikaM kAryyaM zastreNAbhimukhahatasya sadyaH zaucaM dAhAdi ca gavArthe brAhmaNArthe vA daNDa ena yuddhahatasyAhorAtramazaucam / nRpatirahitayuddhe lagur3Adihatasya parAjha khahatasya trirAtram / goviprapAlane'bhimukha parAGma khatvAbhyAM itasya sadyastrirAve | zastraghAtetarakSate saptAhAdUrddha zastraghAte sampUrNa vAhAdUrddha saraNe ca prakRtAzaucam / atha zavAnugamanAzaucam / brAhmaNazavasyAnugamane brAhmayasya sacelanAnAgnisparzaghRtaprAzanaiH zuddhiH / catriyazavasyai kAhena vaizyazvasya dAhena zUdrasya prANAyAmazartena dinatrayeNa ca zuddhiH / pramAdAcchUdrazavAnugamane jalAvagAhAgnisparzaghRtaprAzanaiH zuddhiH / anAthabrAhmaNasya dharmabudhA dahanavahanayoH snAnaghRtaprAzanAbhyAM sadyaH zaucaM lobhena sajAtIyadAhe khajAlyuktA zaucam / asajAtoyamavasya dahanavahana sparzaH zavajA For Private and Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / tyuktA zaucam / sra hAdasambandhidAhakaviprasya taduggRhavAse virAnaM tat kulAnnabhojane dazarAtra tadgTahavAse tadabrAbhojane ca ahorAtra vizeSavacanAbhAve sambandhino mAtulAderakha e hainApi zradAhe trirAtra' citAdhUmasevane sacailasnAnaM mRte zUdra'sthi saJcayana kAlAbhyantare tadagTahaM gatvA'zrupAtane viprasya virAtramazauca sthAnAntare vizeSavacanAbhAve'horAtraM tadugTahe tadUGkha mAsAbhyantare'horAtra sacelasnAnaJca / svajAterdivasenaiva catriyavaizyayorahena brAhmaNaH zudhyati / zUdrastu spa sparza vinAnugamane sarvatra nakkena mRtasya zUdrasya bAndhavaiH saha rodanarahitavilApamAtre'horAtram / asthisaJcayanakAlazca brAkSaNasya caturahaH zUdrasya dazAhaH / tvagrahAzauce dvitauyAhaH maraNAzauce viprasya caturthA he'spRzyatAnivRttiH / zUdrasya dazamadine sarvasya khaNDAzaucakAle vibhAgakAlena zratikrAntAzauce sacelakhAnena janane tu sapiNDAnAM spRzyataiva / puttrotpattau snAnAt pituH spRzyatvam evaM vimAtRNAmapi / evaM sUtikAsparza piturvimAtRNAJca sUtikAtulyakAlAspRzyatvam / anyeSAM nAnamAtraM kanyA pucajanane mAturdazarAtramaGgAspRzyatva' zUdrAyAstu trayodazarAtramaspRzyatvam / iti zavAnugamanAzaucam / atha antyeSTipaddati: / gataprANaM jJAtvA pucAdikhAtvA'laMkRtvA snApayet tato gataprANaM srApayitvA vAsasA sarvazarIramAcchAdyAstIrNakuzAyAM bhUmau dakSiNazirasaM sthApayet tato ghRtenAbhyajya / zram 'gayAdIni ca tIrthAni ye ca puNyAH ziloccayAH / kurukSetracca gaGgAcca yamunAcJca saridarAm / kauzikIM candrabhAgAJca sarvapApapraNAziNIm / bhadrAvakAzAM gaNDakyAM sarayuM panasAntathA / vainavaJca varAhaJca taurtha piNDArakantathA / pRthivyAM yAni tIrthAni saritaH sAgarAM stathA' iti cintaH For Private and Personal Use Only 407 Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 408 Acharya Shri Kailassagarsuri Gyanmandir zuddhitattvam / yitvA punaH nApayet / vastrAntaraM paridhApya uttarAyamupavautaJca dattvA candanAdinopalipya karNanAsikAnetraddayamukhAtmakeSu saptachidreSu saptavarNakhaNDikAH pracipet / tadabhAve kAMsyAdikhaNDikAH tato vastrAntareNAcchAdya vaheyurvahanakAle AmapAtrasthaM tadannAI vartmani cipet aI piNDArthamavazeSayet / tato'gnidAtA putrAdizcitAbhUmau gatvA tadanAI' satilaM piNDadAneti karttavyatayotsRjet / sA yathA gomayenopaliptAyAM bhUmau pAtitavAmajAnuH / prAcInAvItI kuzamUlena om apahatA surA rakSAMsi vedisada ityanena dakSiNAgrarekhAM kuyyAt / tadupari kuzAnAstIrya 'ehi preta saumya gambhIrabhiH pathibhiH pUrvibhideM smabhyaM draviNeha bhadraM rayiJcanaH sarvavauraM niyaccha' ityAvAhya satilajalapAtra vAmahastAddakSiNahastena gRhItvA om amukagotra pretAsukadevazarmannavane nizva svadhetyavanejayet / om amukagotra pretAsukadevazarmanetatte'nnamupatiSThatAmiti / vAmahastaggRhItAmapAtrAdaddAnaM satilaM dakSigahastena gRhItvA kuzopari dadyAt piNDapracAlanajalena tadupari punaravanejanaM tUSNIM gandhAdidAnaM sAmagetareSAntu nAvAhanamiti vizeSaH / tataH pucAdiH snAnaM kRtvA citAM racayitvA tatra dArucayaM kuryyAt tadupari vastraddayasahitaM dakSi zirasaM sAmagamadhomukhaM pumAMsaM nyaset / nArkhAstUttAnadehatvam / sAmagetareSAm uttarazirastvaM tato devAkhAgnimukhAH sarve hutAzanaM gRhItvA enaM dahantu paThitvA / zram 'kRtvA tu duSkaraM karma jAnatA vApyajAnatA / mRtyukAlavazaM prApya naraM paJcatvamAgatam / dharmAdharmasamAyukta lobhamohasamAhRtaM daheyaM sarvagAtrANi divyAn lokAn sa gacchatu ' iti paThitvA pradakSiNaM kRtvA dakSiNAmukhaH ziraHsthAne dadyAt / For Private and Personal Use Only * Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shucitttvm| Bu baudAI naramityeva paatthH| na naaromityhH| tato dAI vRtte prAdezapramANAH sapta kASThikA rAhItvA citAgniM saptavArAn pradakSiNokatya sapta kAThikA ekaikakrameNa citAgnau prakSipet / tata: kuThAreNa om kravyAdAya namastubhyamiti mantraM sakat paThitvA citAsthajvaladdArUpari sapta prahArA deyAH / tamagnimapazyadbhirvAmAvatteM na snAtu nadI gantavyA nagnaM zavaM na dhet| zavasambandhivastrAdizmazAnavAsicANDAlAdibhyo dadyAt sUtikA rajasvalAJca satilapaJcagavya jalapUrNakumbhamApohiSTheti vAmadevyAdibhirabhimanvA nApayitvA dahediti shessH| garbhavatyAstu garbha niHsAyaM tasyA dAhaH kartavyaH jalasamIpaM gatvA putvAdayaH prayogadAnAbhinaM zyAlakAdikaM praarthyeyuH| udakaM kariSyAmaH / tena kuruva' mA caivaM punarityA gate varSe prete kurukSa mevetarasminnityattare datte vRddhapura:saramavataraNaM jale tataH parihitavastra prakSAlya tadeva paridhAya prAcau. nAvotino dakSiNAmukhA zrom apanaH zozucadagham ityanena mantreNa vAmahastAnAmikayA apa pAloya ekavastrAH sakabimajya cAcamya dakSiNAmukhAstarpayeyuH amukagotraM pretamamu. kadevazarmANaM tarpayAmIti sAmagAnAM pryogH| yayurvedinAntu / zrom amukagotra amukadevazarmanetatte tilodakaM pyakheti sAmagetareSAm ekAlidAnamAvazyakam aJjalitrayadAne phalAtizayaH tataH punaH snAtvA jalAdusthAya bAlapuraHsaraM kArya tataH zAhale upavizya 'mAnuSthe kadalIstambhe ni:sAre sAramArgaNam / yaH karoti sa saMmUr3ho jlvudbudsnnibhe| paJcadhA sambhUtaH kAyo yadi paJcatvamAgataH / karmabhiH svazarIrotyaistatra kA privednaa| gantrI vasumatInAzamudadhidaivatAni ca / phenaprakhyaH kathaM nAzaM martyaloko na yAsyati / lebhAnu bAndhavai. 35-ka For Private and Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shucittvm| muMnA preto bhuto yto'vshH| ato na roditavyantu kriyA kAryA vidhaantH'| iti cintayitvA gRhadAraM samAgatya nimbapattrANi dantaiH khaNDayitvA yogiti mantreNa hAramapi spRSTvA Acamya pApaM zamayaviti zamI spRSTvA'zmeva sthiro bhUyA. samityazmAnaM spRSTvA agninaH zarma yacchatvityagniM 6SacchAgayormadhye sthitvA yogiti mantreNa hAvapi spRSTvA udakaM gomayaM gaurasarSapaM spaSTavA bAlapuraHsarameva gRhaM pravizeSudivA cehAhastadA rAtrau rAtrau ceddAhastadA divase grAmapravezaH / azaktI brAhmaNAnumatiM gRhItvA kAlapratIkSaNaM vinA prvisheyuH| tata: piNDadAnaM tava kramaH / taNDulaprasUtiyaM diH prakSAlya aizAnyAM dizi sukhina pacet tata: pavitrapANi: prAcInAvautI pAtitavAmajAnudakSiNAmukho hasta pramANaM caturaGgalocchAyaM dakSiNaplavAM piNDikAM kRtvA tadupari rekhAM kRtvA darbhAnAstIya tilAn prkssipy| prom amukagotra preta amukadevazarmanavane. nicca ityAstaurNakugopari satila jlenaavnejyet| tatastilamadhutAdimitha taptapiNDaM rAhItvA adya amukagotrasya pretasya amukadevazarmaNa etat prathamaM piNDaM pUrakam ityavanejanasthAne ddyaat| tata: piNDapAtrakSAlanajalena punaravanejayet / om amukagotra preta amukadevazarmannetatte UtantumayaM vAsaH / tata zrAmaNmayapAtre jalAJjaliM piNDasamIpe sthApayet / gandha mAlyaJca yathAzakti dadyAt vAspaparyantapiNDaM pazyaM stiSTheta tata: piNDAdikaM jale prakSipet / kAle'pyakatacUr3opanayanAnAm anar3hakanyAnAJca kuzAstaraNaM vineti zeSaH evaM latacUr3AnA. mupanayanakAlAt prAk darbhopari piNDadAnam upanayanakAle lAgatatvakatopanayanAnAM darbhopari piNDadAnam evam aSTavarSavivAhakAle Agate ar3hastrINAM darbhopari piNDadAnaM rAtrA For Private and Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zaditattvam / 411 vAcamya dakSiNAmukhaH prAcInAvItI pAtitavAmajAnuH trikASThikopari mRNmayapAtre udakaM tathA pAnAntara kSIraM nidhAya pretAtra sAhi piba cedaM kSauramiti bruuyaat| tadekarAtramAva. zyakaM dazarAnaM phalabhUyastvArthamiti hitoyapiNDAdiSu dvitIyaM piNDaM puurkmityaadivishessH| dvitIyapiNDa mRNmayapAlaye jalAaliiyaM tauyAdi piNDa pAtrAdi vRddhiH / yena paJca. paJcAzat pAtrANyAlayazva zAnti vAhAzauce prathamadine piNDAnAM vayaM dvitIyadine catuSTayaM tRtIyadine vayaM prathamamekaM hitIye catuSTayaM TatIya paJcamaM vA kalkaH caturahAzIce prathamacaturtha yohauM hau hitoytiiyyostryH| paJcAhAzIce tu prathamapaJcamadinayorekaikazaH piNDaH dvitIyacaturthayoH dvau hau tIye ctvaarH| Sar3ahAzoce hitoyacaturthadinayostrayaH saptAhAzIce vatIya caturthapaJcamadineSu do hI zeSeSu ekaikaH / aSTAhAzIce caturthapaJcamadinayohau hau zeSeSu ekaikH| navAhAzoca tu paJcamadine ho zeSeSu ekaikH| pakSiNIyahAzI. cyostu| Adya hitoyadinayoH paJca pacca piNDAH / hAdazAhAdyazauca mavadineSu navapiNDAH zeSadine dazamaH / sadya:zaucaikAhayorekAha eva daza piNDA: azaucAntamadhye piNDo deyaH rAnAvapi / gaGgAmbhasyasthi prksseppryogstu| tata: snAtvAcamya udanu khaH kuzavayajalAnyAdAya om tatsadityuccArya adya amuketyAdi pramukasya etadasthi samasaMkhyakavarSasahasrAvacchibasvargAdhikaraNakamahIyamAnatvakAmo'sukasyetAnyasthikhaNDAni gaGgAyAM prakSipAmauti saGkalpA apasavya kRtvA asthIni paJcagavyena sittA hiraNyamadhvAjyatilaiH saMyojya mRttikApuTe sthApayitvA dakSiNahaste na tatpuTakamAdAya dakSiNAM dizaM para na om namo'stu dharmarAjAyeti vadan jalaM pravizya sa me . For Private and Personal Use Only Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 412 vAstuyAgatattvam / prIto bhavatviyukAsthi prkssipet| tato majjanaM kRtvotyAya sUryaM dRSTvA dakSiNAmutsRjet / parNanaradAhe tu zarapatraiH putta. lakaM kRtvA palAzapatrANi zirasi catvAriMzat prauvAyAM daza vakSasi triMzat udare viMzatirvAhvoH paJcAzat hastayAGgalISu paJca paJca aNDa haye trINi bauNi zine catvAri jAye paJcAzat dakSiNajAnujaGghayoH paJcadaza vAmajAnujaGghayoH paJcadaza pAdAGga lauSu paJca paJca deyaani| taM puttalaka meSalonA saMvedhya yavapiSTena saMlipya pUrvavahahet / iti mahAmahopAdhyAya hariharabhaTTAcAryAtmaja auraghunandanabhaTTAcAryaviracitaM zaditattvaM smaaptm| - vAstuyAgatattvam // praNamya kamalAkAnta vAgIzaM jagatAM prabhum / vAstuyAgakatestattvaM vakti zrIraghunandanaH // tatra vAstuyAgapramANaM laiGga / 'catuHSaSTipadaM vAstu sarvadevayaha prti| ekAzItipadaM vAstu mAnuSaM prati siddhidam / agrata: zodhayehAstubhUmiM yasya puroditAm / caturhasta hihastaM vA jalAnta vApi zodhya c| susamaJca tadA kRtvA sadArcanaM tato bhvet'| puroditAM brAhmaNAdibhedena prazastatvenopapAditAM tathAca mtsypuraannm| 'arabimAne garte vai anulipte ca srvshH| tamAmazarAvasthaM kRtvA varticatuSTayam / jvAlayettu parIkSArtha pUrva tat sarvadina khm| dItyA pUrvAdi rahI For Private and Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAstuyAgatatvam / 413 yAt vaastnaamnupuurvshH| vAstuH samRddhiko nAma dIpyate sarvato hi yH| zubhadaH sarvavarNAnAM prAsAdeSu gRheSu c| vAstu kartararanimAtre garte tatraiva sthApita prAmazarAve pUrvAdi. krameNa varticatuSTayaM kRtvA gavyatenApUrya varticatuSTayaM prjvaalyet| tatra prAcyAM dIpazikhAyA ujjvalatve tahAstu brAhma. Nasya prazasta evaM dkssinnaadidishi| zikhAyAstathAle kSatriyAdeH sarvazikhAsamatve sarvavarNAnAM sa vAstudezaH prazastaH / jalAntamiti tu matsyapurANaparibhASitaM prAsAdaparam / tathAca mAtsye 'puruSAdha:sthitaM zalyaM na gTahe doSadaM bhvet| prAsAde doSadaM zalyaM bhaveda yaavjjlaantikm'| mAtsye 'prAsAdabhavanAdInAM nivezaM vistraahd| kuryyAt kena vidhAnena kaca vAsturudAhRtaH' ityupakramya vApyAdaunAmabhidhAnAdAdipadAt kUpAdayo gRhynte| 'prAsAde'pyevameva syAt kUpavApauSu caiva hi' ityabhidhAnAca kUpAdAvapi vAstupuruSazca 'kazyapastha rahiNI tu siMhikA rAhuvAstutanayAvajIjanat / pUrvajo harinikRtta kandharo daivatairavarajo nipaatitH'| tathA 'caitre vyAdhimavApnoti yo gRhaM kaaryevrH| vaizAkhe dhanaratnAni jyaiSThe mRtyumvaapnuyaat| ASAr3he bhRtyaratnAni pshvrjmvaapnuyaat| zrAvaNe mitralAbhastu hAnirbhAdrapade tathA / Akhine panaunAza: syAt kArttike dhndhaanykm| mArgazaurSe tathA bhaktaM paudhe taskarato bhayam / mAghe cAgnibhayaM vidyAt kAJcanaM phAlA ne sutAn / zuklapakSe bhavet saukhyaM kRSNe taskarato bhayam / azvinI rohiNI muulmuttraatrymaindvm| svAtIhastAnurAdhA ca gRhArambhe prshsyte| Adityabhaumavarjantu sarve vArA: shubhaavhaaH| vajavyAghAtazUle ca vytiipaataatignnddyoH| viskumbhagaNDaparidhavajaM sarvayogeSu For Private and Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 414 vAstuyAgatattvam / kaaryet| khetamaitreyagAndharvavabhijidrauhiNe'pi c| tathA vijayasAvitre muite ehmaarbhet| candrAdityavalaM lagna tthaashubhnirokssitm| prAsAde'pyevameva syAt kUpavApauSu caiva hi' aindavaM mRgshirH| muhatte saMvataH 'raudraH khetava maitreyastathA zAnakaTaH smRtH| sAvitrazca jayantazca gAndharvaH kutpstthaa| rohiNazca viriJcizva vijayo nai tastathA / mAhendro varuNazcaiva vaTaH paJcadaza smtaaH'| tena hitoyattIyasaptamASTamanavamaikAdazapaJcamAnyatamamuhata khetAdau vAstukarma kuryAt caitrAdiphalantu nararahe devagTahe tu pratiSThAkAlavazAta tatkAlaparigrahaH tathAca kalpatarau devIpurANaM 'yasya devasya yaH kAlaH prtisstthaadhvjrossnne| gApUrazilAnyAse zubhadastasya puujitH| yasya devasya pratiSThAdhvajaropaNe yaH kAlaH zubhadastasya garttApUrazilAnyAse rahArambhe sa kAla: pUjita iti / pratiSThAkAlazca matsya purANe 'caitra vA phAlA ne bApi jyaiThe kA mAdhave tthaa| mAghe vA sarvadevAnAM pratiSThA zubhadA bhvet| prApya pakSaM zabhaM zuklamatIta cottraaynne| paJcamI ca hitoyA ca tauyA saptamI tthaa| dazamI paurNamAsI ca tathA zreSThA tryodshii| aAsu pratiSThA vidhivat katA bahuphalA bhvet| pratiSThAsamuccaye 'mAghe vA phAlgune vApi caivvaishaakhyorpi| jyeSThASAr3hakayorvApi pratiSThA zubhadA bhvet| kalpatarau devIpurANam / 'mahiSAsubaha bvAzca pratiSThA dakSiNAyane / jyotiSe 'guro, gorasta bAlye vAIke siMhage gurau| gurvAditye dazAhe tu vakrI jovaassttviNshke| pUrvarAzAvanAyAtAticAri. guruvtsre| prAgrAzigantajIvasya cAticAre tripksske| kampAdyadbhutasaptAhe nIcasthejye malina ce| pauSAdika catu. mAse crnnaasitvrssnne| ekenAhA cai kadine dvitIyena For Private and Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaastuyaagttvm| 415 dimbye| tIyena tu saptAhe mAGgalyAni vivarjayet / vratArambhapratiSThe ca rahArambha prveshne| pratiSThArambhaNe deva. kUpAdeH privrjyet'| smRtisAgare 'ulkApAte ca bhUkampa akaalvrssgrjite| vacaketUhamotpAte grahaNe candrasUryayoH / prayANantu tyajet zUdraH sptraatrmtHprm| brAhmaNa: kSatriyo vaizyastyajet karma trirAtrakam / zUdrasyaktvA ca karAvaM tataH karma smaacret'| parAzara: 'prayANe saptarAvantu trirAtra vrtbndhne| ekarAtra parityajya kuryAt pANigrahaM grahe' mtsypuraanne| 'navagrahamukha kRtvA tata: karma samAcaret / anyathA phaladaM pusAM na kAmyaM jAyate kvcit'| mavyavaImAna. vacanatavacanaM 'piTabhyo vRdaye haddhi zrAddhaM dattvA sadakSiNam / krUrabhUtavaliJcaiva saMpUjya vaastudevtaa:'| ekadine vAstuyAgamahotsargayoH karaNe sakadeva vRddhilAI krnniiym| 'gaNazaH kriyamANe tu mATabhyaH pUjanaM svt| saladeva bhavecchAimAdI na pRthagAdiSu' iti chndogprishissttaat| mAtsye 'UhA. pohArthatattvajo vAstu zAstra sya pAranaH / AcAryazca bhavetrityaM sarvadA dossvrjitH'| devIpurANaM 'prAsAde caturaHSaSTirakAzautipadaM rhe| 'caturasrokate kSetre cASTadhA navadhA kRte| koNe rekhAntato dattvA navabhAgAn prakalpayet / IzakoNAIto jJeyaH parjanyapadasaMsthitaH / dipadastho jayantazca zakraH syAdekakoSThagaH / bhAskarazca pado seyo vipadaH satya ucyate / bhRzaH padastho jJAtavyo vyoma caiva padAIkam / hutAzana: padADhe tu pUSA ca pdsNsthitH| vitatho dipado jJeyaH padaika stho gRhksstH| vaivasvataH padaika stho gandharvo vipada. sthitH| bhRGgazcaikapado zeyo mRgazcAI pdsthitH| pitaro. 'pade jJeyAH pade dauvaarikstdhaa| sugrIto hi pade jeyaH For Private and Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 416 vaastuyaagttvm| padaskhaH pusspdntkH| payasAM patirakastho'suro hipdskhitH| zoSazcaikapado zeyaH pApo'pada ucyte| rogvaaii| pado jeyo nAgathApi pade sthitH| dipade vizvakarmA tu bhallATa: pdsNsthitH| yajJezvaraH pado yo nAgarADhipadasthitaH / padasthA zrImahAdevI ditishcaaiipdsthitaa| ApAtaH pAda saMsthaH syAdApavatsaH pdsthitH| catuSpadastho vijJeyacAryamA mdhypuurvgH| sAvitrasta pado jeyaH sAvitrI pada. sNsthitaa| tato vivasvAn vijeyazcatuSkarmadhyasaMsthitaH / indracandrAtmajazcobhAvekaikapadasaMsthitau / mizrazcatuSpadazcaiva pazcime ca vyvsthitH| rudrazcaikapado jeyo rAjayakSmA padasthitaH / dharAdharazca vijeya uttare ca catuSpade / catuSpadacaturhasto madhye jayaH prjaaptiH| devatAnucarA vAhye sarve cAntastathAsurAH / evaM pragyA koSThAni rajasA puurydeshikH| eteSAmaiva devAnAM baliM dadyAttu kaamikm'| rajaseti paJcavarNarajobhiH / tathAca zAradAyAm 'uktAnAmapi devAnAM padAnyApUrya paJcabhiH / rajobhista yathotobhyaH pAyamAtrairbaliM hret'| tathA 'potaM haridrAca NaM syAt sitaM taNDalasambhavam / kusumbhaca maraNaM kRSNa dgdhpulaakjm| vilvAdipatra zyAmamityuktaM vrnnpnyckm'| syAt pulAkasta cchadhAnye ityamarota: tuccham apklssttm| 'pUjyA maNDalabAhye tu pUrvAgneyyATika kramAt / skandazcaiva vidArau ca aryamA pUtanA tthaa| jammakA pAparAkSasyau pilipinshcrkypi'| maNDalakaraNAsAmadhye zAlagrAmasamIpe sarve pUjyA: 'zAlagrAmazilArUpI yatra tiSThati kezavaH / tatra devAsurAH yakSA bhuvanAni cturdsh'| iti pdmpuraannvcnaat| tatrAvAhanavisarjane na staH / 'zAlagrAme sthAvare ca nAvAhanavisarjane' iti vacanAt tadasambhaye ghaTAdi For Private and Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaastuyaagtttvm| 417 jale 'pratimAsthAneSvapsa AvAhanavisarjanavajam' iti baudhaaynvcnaat| eSAM vizeSabalimaMtyapurANadevIpurANAyAmukto'podAnInsanainaM vyavayite iti na likhita: kintu matsyapurANotA paaysvlirdiiyte| tathAca 'pAyasaM vApi dAtavya khanAnA sarvata: krmaat| namaskAreNa mantreNa praNavAdyena srvtH'| ataeva prAguktazAradAvAkye pAyasamAtramuktaM tena eSa pAyasavaliH om IzAnAya namaH ityAdinA pryogH| na ca vAcaspatimizrokta pramukadevatAyai eSa pAyasavalinama ityAdi praNavAdinamaskArAntavanAmarUpamantramadhye deya prveshsyaayukttvaat| tathAca brahmapurANam 'oGkArAdisamAyuktaM nmskaaraantkaurtitm| svanAmasarvasattAnAM mantra ityabhidhIyata' / devIpurANam 'evambhUtagaNAnAntu baliyasta kAmikaH / etAn prapUjayeddevAn kushpusspaaksstevdhH| evaM prapUjitA devAH zAntipuSTipradA nRNAm / apUjitA vinighnanti kArakaM sthApakaM tathA / etAn prapUjayeddavAn kushpusspaaksstestthaa'| atra prapUjAyA nityatvAhakSyamANa matsyapurANavacane homAnantaraM balidAnAcca bale: kAmyatvAt pujAhomAnantaraM blidaanaacaarH| tathAca 'brahmasthAne tathA kuryAdvAsudevasya puujnm| zriyAzca pUjanaM kuAhAsudevagaNasya c| gandhAdhya puSpanaivedyadhUpAyaiH sursttm| tataH sampajayettasmin sarvalokadharAM mhom| surUpAM pramadArUpAM divyaabhrnnbhuussitaam| dhyAtvA tAmaca yeha vIM parituSTAM smitaannaam| tataH stranAmamantreNa sarvadevamayaM hrim| dhyAtvA samaca yettatra yajehAsta, naraM prm| brahmasthAne tato vihAn kuryAdAdhAra mksstaiH| tasmin saMsthApayet kumbhaM vardinyA saha pUritam / haimaM vA rAjataM pAtraM mRNmayaM vA dRr3ha zubham / sarvavaujauSadhIyukta For Private and Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 vAstuyAgatatvam / suvrnnrjtaanvitm| brahmasthAne tato mantrI kalasaM sthApya puujyet| tasiMdhaturmukhaM devaM prAjezaM mantravigraham / gandhaiH puSpa ca dhUpaizca naivedyaH sumnohraiH| tato maNDalabAdhe tu pratauyAM prAna khaH sthitaH / AcAryoM rahyasambhAraM brahmAdI. starpayet suraan| prAjezaM tarpayehihAn AhutInAM zatena c| itarAn dazabhirdai vAnAhutibhiH pratarpayet / tata: praNamya vijApya chatvA vai khstivaacnm| pradya karkaroM samyamaNDalAntaH prdkssinnm| sUtramArgeNa devena toyAdhAraNa kArayet / pUrvavat tena mAgeNa saptavIjAni vApayet / prArambhaM tena mArgeNa tasya khAtasya kaaryet| tato gattai khanenmadhye hstmaanprmaanntH| caturaGgalamAnaM tadadhaH khanyAt susmmitm| gomayena pralipyAtha candanena vilepitm| madhye dattvA tu puSpANi zuklAnyakSatameva c| prAcAryaH prAna,kho bhUtvA dhyAyeddavaM cturmukhm| tUyamaGgalaghoSeNa brahmavoSaraveNa ca / adhyaM dadyAt surazreSTha kumbhatoyena mantra vit| pragyA karkaroM tAntu tat khAtaM puuryejjlaiH| sarvaratnasamAyukta vimalezca sugadhibhiH / tasmin puSpANi zaklAni prakSipedomiti smaran / tadAvarta parIkSeta dadhibhaktAnvitaM kssipet| zubhaM sthAkSiNA vatte'zubhaM vAme bhvetttH| vIjaiH zAliyavAdInAM gataM taM pUrayetataH / kSetrajAbhiH pavitrAbhirmadbhirgata prapUrayet / evaM niSpAdya vidhinA vAstu yAgaM surottm| suvarNa gAzca vastraJca prAcAryAya nivedayet' / itarAnauzAdIn / homasta praNavAdi vaahaanttttbaambhiH| tathAca viSNudharmottare 'ekaikAM devatAM rAma samuddizya ythaavidhi| caturthyantena dharmanno nAmnA ca prnnvaadinaa| homadravyamathaikaikaM zata. saMkhya ntu homyet| zatasaMkhyamiti pUrvoktavacanAnusAreNa For Private and Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAstuyAgatattvam / vai > vAstu yAgetaraparaM smRti: 'svAhAvasAne juhuyAt dhyAyan mantradevatAm' / homadakSiNA sampradAnamAha chandogapariziSTa 'brAhmaNe dakSiNA deyA yatra yA parikIrttitA / karmAnte'nucyamAnAyAM pUrNapAtrAdikA bhavet / vidadhyAddauva manyacehakSiNAIharo bhavet / svayaJcedubhayaM kuryyAdanyasmai pratipAdayet' / anyo yajamAnabhinnaH / ubhayaM brahmakarma hoTakarma ca / upasaMhAre vAstu yAgamiti zruteH saGkalpavAkye tenaivollekhamAcaranti / atra militAmilita dakSiNAdAnAt phalatAratamyam / mAtsye 'tataH sarvauSadhinAnaM yajamAnasya kArayet' / devIpurANaM 'kAlajJasthapatau pUjyau vaiSNavAn zaktito'rcayet / brAhmaNAn bhojayitvA tu nRtyagItAdi kArayet / prAsAdaM kArayeddiddAn gTahaM vApi manoharam / kAyryastu paJcabhirvilvevilvavajairathApi vA / homAnte bhakSyabhojyaizva vAstu yAge baliM haret' iti matsyapurANe homAnte balividhAnAt zratrApi homaM kRtvA vatyAdiprAguditasarvakarmakaraNAcAraH / atra prajApatinA mAgniH 'pratiSThAyAM lohitazca vAstuyAge prajApatiH / jalAzayapratiSThAyAM varuNaH samudAhRtaH / iti matsya sUktavacanAt / ekAzItipadavAstuyAge matsyapurANaM bhUmyadhikAre 'paJcagavyauSadhijaleH parIcitvA tu secayet / ekAzItipadaM kRtvA rekhAbhiH kanakena tu / pazcAllepyena cAlipya sUtreNAlodya sarvataH / daza pUrvAyatA rekhA daza caivottarAyatA / sarvavAstuvibhAge tu vijJeyA navakA nava' / paJcagavya mantramAha zaGkhaH 'gAyatraprAdAya gomUtra gandhadAreti gomayam / ApyAyakheti ca cIraM dadhikrAvULeti vai dadhi / tejo'sauti ghRtaJcaiva devasya tvA kuzodakam / zroSadhInAha kAtyAyanaH / 'brIhaya: zAlaya mudrA godhamAH sarSapAstilAH / yavAvoSadhayaH sapta 418 For Private and Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAstuyAgatavam / vipado ghanti dhaaritaaH'| brIhiH zaratyavadhAnyaM SaSTikAkhyaM zAlayo haimantikA: dazeti vAstumaNDalavAyavye upavizya pUrvAbhimukho guruH uttarasyAmArabhya daza rekhA: prAmukhauryathA dakSiNaM kuryaat| evaM naiRtyAmupavizya pazcimata: pUrvAparagA dazottarAyatA rekhAH kuryAt kanakazalAkAdinA / rudrayAmale tAsAM nAmAni 'zAntA yazovatI kAntA vizAlA praannvaahinau| zacI sumanasA nandA subhadrA surathA tthaa'| ityAdyA daza rekhA: 'hiraNyA suvratA lakSmIvibhUtivimalA priyA / jayA kalA vizokA ca ir3A saMjJA dazottarA' ityanta. dazarekhAH / 'ekAzItipadaM kavA vAstu kat sarvavAstuSu / padasthAn pUjayedde vAn triMzat paJcadazaiva tu| hAtriMzahAstutaH pUjyAH pdyaathaantstryodsh| nAmatastAni vakSyAmi sthAnAni ca nibodha me| IzAnakoNAdiSu tAn pUjayecca vidhAnataH / zikhI caivAtha parjanyo jayanta: kulishaayudhH| sUryaH satyo bhRzazcaiva AkAzo vAyureva c| pUSA ca vitathazcaiva gRhkssetrymaavubhau| gandharvo bhRGgarAjazva mRgaH pittgnnstthaa| dauvAriko'tha sugrIvaH puSpadanto jalAdhipaH / asura: zoSapApau ca rogo'timukhya eva c| bhanlATaH somasauM ca aditizca ditistthaa| bahitriMzadete ca tadanta caturaH shRnnu| IzAnAdicatuSkoNasaMsthitAn pUjayeda budhH| ApazevAtha sAvitrayo jayo rudrastathaiva c| madhye navapade brahmA tasyASTau ca smiipgaaH| sarvAnekAntarAn vidyAt pUrvAdyAvAmataH shRnnu| aryamA mavitA cauva vivasvAn vibudhaadhipH| mitro'tha rAjayakSmA ca tathA pRthvIdharaH kramAt / aSTamabApavatsava parito brahmaNaH smRtaaH| ApazcaivApavAva prjnyo'gnirditistthaa| pAdikAnAca vargo'yamevaM koNeSva For Private and Personal Use Only Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaastuyaamtkhm| 421 shesstH| tanmadhye tu vahirvizAhipadAsta tu srvtH| praryamA ca vivasvAMca mita pRthvaudhrstthaa| brahmaNaH parito dikSu vipadAsta tu srvtH'| evamiti IzAnAdikoNe koNa. catuSTaye avakhitaikakoSThasahite devatApaJcakamevAgneyAdikoNeSu apautyarthaH / dikSu puurvaadidikssu| 'viMzanidAnI vakSyAmi bainapi pRthak pRthak / vAyu yAvat yathA rogAt piTabhyaH zikhina: punH| mukhyAzazamatho zoSAhitathaM yAvadeva tu| sugrIvAdaditiM yAvadbhaGgAjayantameva ca / ete viMzAH samA. khyAtA: kvacijjaThara eva c| eteSAM caiva sampAta: padamadhye smstthaa| marma caitat samAkhyAtaM vizUli koNagaM caret / stambhanyAseSu vakSyAmi tulAvidhiSu srvdaa| kolocchiSTopaghAtAni varjayed yatnato nrH| sarvatra vAstunirdiSTaM pittvaishvaanraaytH| mUrkhanyagniH samAdhiSTo mukhe cApa: smaathitH| pRthvodharo'ryamA caiva stnyostaavdhisstthitau| vakSasthale cApavatsaH pUjanIyastathA budhaiH| netrayorditiparjanyau zrotre ditijyntko| sapeMndrAvaMzasaMsthau ca pUjanIyau pryvrtH| somasUryAdayastahahAhroH paJca ca paJca c| rudrazca rAjayakSmA ca vaamhstsmaashrito| sAvitraH savitA tahaista' dkssinnmaashrito| vivasvAnatha mitrazca jaThare saMvyava. sthitii| pUSA ca pApayakSmA ca hastayormaNibandhake / tathaivA. surazeSau ca vAmapAkheM smaashritii| pArve tu dakSiNe taha. hitathaH sa gRhakSataH / aryamAmbapo zeyau jaamborgndhrvpusspkau| jaGghayorbhaGgasugrovo kavyAM dauvAriko mRgaH / jayaH zakrastathA mer3he pAdayoH pitrstthaa| madhye navapado brahmA daye sa tu puujyte| carakIcca vidArIca pUtanAM pAparAkSa. saum| IzAgneyAdikoNeSu maNDalAhAdhato yajet / piTabhya 36-ka For Private and Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 422 vAstuyAgatattvam / iti pitRgaNAdArabhya vahiM yAvat vaMzaH prasAritastavadAyato vAstupuruSaH / ambupo varuNaH puSpakaH puSpadantaH / tathA 'pradakSiNantu kurvIta vAstoH padavilekhanam' / koSThAnAM likhanaM pradakSiNaM kAyryam / tathA 'tarjanI madhyamA caiva tathAGguSThazca dakSiNaH / pravAlaratnakanakaM phalapiSTAcatodakam / sarvacca vAmabhAgeSu zasta' padavilekhane' / tathA 'vAstau parI - cite samyagvAstu dehe vicakSaNaH / vAsta pazamanaM kuryyAt samidbhirvalikarmaNA / jIrNovAre tathodyAne tathA gRhanikezane / dvArAbhibandhane tadvat prAsAdeSu gRheSu ca / vAstu pazamanaM kuryyAt pUrvameva vicakSaNaH / ekAzautipadaM lekhyaM lekhakairyAstu piSTakaiH / homastrimekhale kAryaH kuNDe hastapramANake / vizvakarmA 'khAtAdhike bhavedrogau hone dhenudhanakSayaH / vakrakuNDe tu santApo maraNaM chinnamekhale / mekhalArahite zoko hyadhike vittasaMkSayaH / bhAryyAvinAzanaM kuNDaM prokta yonyA vinA kRtam / apatyadhvaM sanaM proktaH kuNDaM yat kaNThavarjitam' / vaziSThasaMhitAyAM 'tasmAt samyak parauyaivaM karttavyaM zubhavedikam / evaMvidhakuNDasambhave kriyAsAraH / 'kuNDamevaMvidhaM na syAt sthaNDilaM vA samAzrayet' / mavyapurANaM 'yavaiH kRSNa tilaistaddat samidbhiH caurasambhavaiH / palAzaiH khAdirairapAmArgoDumbarasambhavaiH / kuzadUrvAyavairvApi madhumarpiH samanvitaiH / kAyryastu paJcabhirvilvairvizvavojairathApi an vA / homAnte bhocyabhojyaizca vAsta deze valiM haret' / home mantrAnA viSNudharmottaraM 'vAstoSpatena mantreNa yajeca gRhadevatAm' | vAstoSpatena vAstoSpatidaivatena paJcamantreNa / validravyaJca pAyasaM prAgeva likhitam | 'brahmasthAne tata: 'kuyprAddAsudevasya pUjanam' ityAdi / suvarNa gAM vastrayuga For Private and Personal Use Only A Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chtytsvm| 421 mAcAryAya nivedayet ityantamatrApi bodhyam / kalpatarau matyapurANaM 'tata: sauSadhinAnaM yajamAnasya kArayet / dvijAMca pUjayetyA ye cAnye shmaagtaaH| etahAsta.pazamanaM kRtvA karma samAcaret / prAsAdabhavanodyAnaprArambhe privrtne| puravezmapravezeSu srvdossaapnuttye| iti vAsta pagamanaM hatvA sUtreNa ghessttyet'| iti madhyapurANe upakramopasaMhArayorvAsta pazamanatvenAbhidhAnAt vAstU pazamanaM karmaNo nAmadheyam iti tenaiva ullekhaH sarvadoSApanuttaye iti zrutezca vAstu sarvadoSApanodanaM phalaM saGkalpe tu tadullekhaH kAryaH / etattu prArambhapravezAnyatarasminavazya karttavyam Avazyakatve pramANaM praagevotaam| iti zrIraghunandanabhaTTAcAryaviracitaM vAsta yAga pramANatatvaM smaaptm| kRtyatattvam / ghaNamya kAmadaM rAmaM bhktaanugrhkaarkm| satyatattvAni satrautyai vakti shriirghunndnH| tithitattve'nusandheyaM pramANazvAsya kovidH| vaizAkhAdikrameNaiva prayogo'tra vilikhyate / tata vaishaakhktym| tatra pdmpuraannm| 'tulAmakarameSeSu prAtaHsnAnaM vidhiiyte'| vaiSNavAmRte 'yavAmaprasUtAnAM lakSaM datvA tu yat phlm| tat phalaM labhate rAjan meSe sAtvA tu jaagviim'| pitAmahaH / 'kArtikasya tu yat snAnaM mAdhe mAsi vizeSataH / kacchAdiniyamAnAJca cAndramAnapramANata:' / zrAbhyAM kArcikAdikhAne saurcaandryorviklyenaanusstthaanm| For Private and Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 424 satyatattvam / tatra cAndramapi hividhm| tathAca vizuH / 'darza vA paurNamAmI vA prArabhya saanmaacret| puNyAnyahAni triMzattu makarasthe divaakre'| darzAntayAgasambandhinI pratipadaM paurNa. mAsoM tadiSTisambanbhinI pratipadamArabhya viMzattithi nArA. yaNopAdhyAyastu darzapaurNamAsauti pUrvadinasaGkalpaparamiti tatra saurakatye rAzyalekhaH kArya: 'saMkrAntivihite kArya saMkrAntiH prikiirtitaa| mAsollekhazcetarasmin rviraathisthitistthaa| iti gaaruddaat| tatavAruNodayakAle mananaM latvA pAcamyodana khaH prom tatsadityucArya adya vaizAkhemAsi pramukapaH amukatithau Arabhya meSastharaviM yAvat pratyahamamukagovaH zrIamukadevazarmA viSNuprItikAma: prAtaHmAnamahaM karithe iti| gaGgAyAntu aIprasUtagavaulakSadAnajanyaphalasamaphalaprAptikAmo viSNuprautikAmo vA iti saGkalpara yathoktavidhinA saayaat| pratidinasaGkalpe tu prArabhya meSastharaviM yAvat pratyahamiti na vaktavya kintu mAsautyanantaraM meSastharavAvitya. dhikaM vaktavya cAndre tu mAsi anantaraM zuklapakSe pratipadi tithau prArabhya darzaparyantamityUhanauyaM pratidinasaGkalpe tu bhArabhya pratyahamityanta na vtvym| evaM kRSNa pratipadArambhe Uha. nIyam evaM mAsAntare cohanIyam / saGkalpAkaraNa phalahAni. mAha bhaviSyapurANaM 'saGkalpena vinA rAjan yatkiJcit kurute nrH| phalaJcAlpAlpakaM tasya dharmasyAIkSayo bhvet| mahArNave 'yo dadAti hi meSAdau zaktanambughaTAnvitAn / pitRnuddizya viprebhyaH sarvapApaiH prmucyte| viprebhyaH pAdukAM chata piTabhyo viSuve zubham / piTabhyaH pitRnuhizya atra viSNurahasyam 'ayane koTiguNitaM lakSa viSNupadISu c| Sar3azautisahasrantu ssdd'shotyaamudaahRtm| zatamindukSaye puNyaM sahasantu dinakSaye / For Private and Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir katyatattvam / 425 viSuve zatasAhasramAkAmAvaiSvanantakam' iti matsyapurANoktazatasahasraguNitatatkarmaphalajanakatvena vivakSaNIyatvAnmeSAdAbityapi viSuvasaMkrAnti puNyakAlapara: anyathA kAladayakalpanApatteH vyavahAro'pi tathA / saMkramaNapuNyakAlastu dinasaMkramaNe kRtsra dinaM SaDazItimukhe'tIte vRtte ca viSuvaddaye / bhaviSyatyaya ne puNyamatIte cottarAyaNe' iti tu puNyatarakAlaparaM dinavRttottarAyaNAdivihitaviMzatidaNDAdInAM rAtripraviSTabhAgasyApi puNyatvam / rAtri saMkramaNe tu daNDandhanaprathamayAmAbhyantare tahivasauyazeSayAmaddayaM puNya daNDadayAtmakamadhyarAtre taddivasIya titherabhede tu taddivasIyazeSayAmaddayaM puNyaM bhede tu taddivasIyazeSayAmaddayaM puNyaM paradivasIyAdyayAmaddayaJca tiSyabhedabhedayodakSiNAyane taddivasIyazeSayAmaddayam uttarAyaNe paradivasauyAdyayAmayaM daNDAdhika zeSArdharAtri saMkramaNe paradinAdyayAmaiyaM sandhyAsaMkramaNe tu dinadaNDe dinasya rAtridaNDe rAtrervyavastheti saMkrAntyAM snAnamAvazyakam aniSTasaMkramaNe tu taddoSazAntyarthaM 'dhusta ravojasalilena sarvoSadhijalena ca snAnaM viSNupUjanaM tanmantrajapa saMkrAnti puNyakAla eva strotailamAMsavarjam indukSaye'mAvAsyAyAM dinakSaye tithivaye AkAmAvaiSu ASADhakArttikavaizAkhapaurNamAsISu tataH kRtasnAnAdi prAGma ukha udayakha brAhmaNaM gandhapuSpAbhyAM pUjayitvA jalaghaTAnvitazaktaMzca om jalaghaTAnvitazaktubhyo namaH iti pUjayitvA brAhmaNahasta e jalaM dattvA ghaTaM saMprocya vAmahaste spRSTvA kuzatrayatilajalAnyAdAya zrom tatsadityucArya zram adya amukamAsi amukapakSe'sukatithau mahAviSuvasaMkrAntyAm amukagotrasya pituH amukadevazarmaNaH sarvapApavimuktikAmaH etAn jalabaTAnvitazaktUn viSNu devatAkAn amukagotrAya amukadeva - A For Private and Personal Use Only Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 426 ktltttvm| zarmaNe brAhmaNAya tubhyamahaM sampradadAnauti brAhmaNahaste jalaM ddyaat| brAhmaNastu dakSiNahastatalamadhyabhAgAgne yatIthena prom ityanena gRhItvA svastItyu kvA gAyatrI kAmastutiJca paThet jalaghaTAnvitAH zaktavo viSNudevatAkA iti vadet tato dakSiNAM dadyAt yathA om adyetyAdi kataitanjalaghaTAnvitazaktadAnakarmaNaH pratiSThArtha dakSiNAM kiJcit kAJcanamUlya brAhmaNAya ahaM ddaanauti| tato'cchidrAvadhAraNaM brAhmaNavizeSAnupadeze yathAsambhavagotranAmne brAhmaNAyeti vizeSaH tatra brAhmaNAsavidhAne tubhyAmati na deyaM bhUmau tyAgajala. prakSepaH evamanyatrApi sampradaTe iti vAkye vizeSaH satpAtrAbhAve tatsattve'pi tattakAmo viSa prautikAmo vA viSNave dattvA brAhmaNAya pazcAt pratipAdayet / 'deve dattvA tu dAnAni deve dattvA tu dakSiNAm / tat sarva brAhmaNe dadyAdanyathA niSphalaM aveta' iti matsya sUktAt / dattvetyatra deyAnauti vArAhItantre pAThaH / vaizAkhe yo ghaTaM pUrNa sabhojyaM vai hijnmne| dadAtyabhuktA rAjendra sa yAti paramAM gatim' / avApi yathAyogyaM saMpUjya pUrvavahAkyena manoratha phalArthinA sabhojya ghaTo deyH| smRti: 'mavAdI zaktavo deyA bAripUrNA ca gargarau' tatrApi yathAyogyaM saMnyUjana pUrvavahAkya kRtvA ptthet| om 'eSa dharmaghaTo dattaH brahmaviSNu shivaatmkH| asya pradAnAt saphalA mamma mantu manorathA: / iti mahAliGgAnya norathaphalatva neyam / hAsyacintAmaNo 'masUraM nimba patrAbhyAM yo'tti meSagate rvau| api roSAvitastasya takSakaH kiM kariSyati / uttarAI tu 'meSastha ca vidhau tatra nAstyaGga viSajaM bhayam' iti saMvatsarapradIpe paatthH| tatazca meSastharavisthitikAle masUraM nimbapanadayaJca bhkssyet| bhaviSye yA zuklA narazArdUla For Private and Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atyatasvam / vaizAkhamAsi vai tithiH| TatauyA sAkSayA khyAtA gaurvANairapi vnditaa| yo'syAM dadAti karakAn vArivAjasamanvi. taan| sa yAti puruSo vIra lokAn vai hemamAlinaH' / vaajmvm| hemamAlina: suurysy| tato jalamannasamanvi. tadAne sUryalokagamanaM phalaM dAnAnuSThAnaM puurvvt| brahmapurANaM 'vaizAkhe zaklapakSe ca TatIyAyAM kRtaM yugm| kArtike zaklapakSe ca vetA ca navame'hani / atha bhAdrapade mAsi trayodazyAntu haaprm| mAghe tu paurNamAsyAntu ghoraM kaliyugaM smRtam / yugArambhAstu tithayo yugAdyAsta na vishrutaaH| tatra vaizAkhAdayaH paurNamAsyantA eva tathaiva tithi katyAbhidhAnAt mukhya vAcitve kArtikanavame'hanauti siddhau zuklapakSa iti vyartha syAt prAsAM prazaMsAmAha viSNu purANaM 'etA yugAdyAH kathitA: puraannairnntpunnyaastithyshctsrH| upaplave candramasorave. striSvayaSTa kAsvapya yanaye c| pAnIyamapyatra tilezca mizra dadyAt pitRbhyaH praNato manuSyaH / zrAddhaM kRtaM tena samAH sahasra rahasyametat pitaro vdnti'| upalave grahaNe devIpurANaM 'yugAdyA varSavRddhizca saptamau pArvatI priyaa| raverudayamIkSante na tatra tithiyugmtaa'| akSayatRtIyAmadhikRtya brahmapurANam / 'tasyAM kAryo yavaiomo yavaiviSNu samarcayet / yavAn dadyAt hijAtibhyaH prayata: prAzayed yvaan| pUjayecchaGkaraM gaGgAM kailAsaJca himaalym| bhagIrathaJca nRpatiM sagarANAM sukhA. vhm'| skAnde 'vaizAkhasya site pakSe tauyaakssysNjnyitaa| tava mAM lepayed gndhailepnairtishobhnaiH'| mAM jaganAtham / anyatrApi tathAca gaGgAsnAnamadhikRtya bhavithe 'saMvatsaraphalaM rAjan navamyAM kArtike tathA / manvAdau ca yugAdau ca mAsabayaphalaM lbhet| manvAdayastu bhavithamAtsyayoH / azvayuk For Private and Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 428 Acharya Shri Kailassagarsuri Gyanmandir katyatattvam / zaktanavamoddAdazI kArttiko tathA tRtIyA caitramAsA tathA bhAdrapadasya ca / phAlgunasyApyamAvAsyA pauSasyaikAdazau tathA / ASADhasyApi dazamI tathA mAghasya saptamI / zrAvaNasyASTamau kRSNA tathASADhasya pUrNimA / kArttiko phAlgunI caitro jyaiSThI paJcadazau sitAH / manvantarAdayastvatA dattasyAkSayakArakAH' / amAvAsyaSTamI vyAtiriktAH zukkAH upakramo pasaMhArayoH zuklatvakIrttanAt nAradIye / 'vaizAkhe zuklapace tu dvAdazI vaiSNavI tithiH / tasyAM zautalatoyena srApayet kezavaM zuciH / iyaM pipotakadvAdazI nAtra yugmAdarApekSA ana viSNupUjane upavAsottara vidhAnAt / atha yavavAda tatra vaizAkha zuklace kujaza nizake taravAre nandAriktA cayodazotaratithau janmacandrASTama candrajanma tithija nmanakSatrattrayapaJcamatArAttrayetareSu pUrvaphalgunI pUrvabhAdrapadapUrvAbAr3hA maghAbharaNyazleSA taranakSatreSu yavazrAddhaM katrttavyam / taccheSabhojanaJca etATTaganiSiddhAyAM viSuvasaMkrAntau akSayatRtIyAyAJca vizeSataH karttavyam / vaizAkhA karaNe jyeSThazuklapace pApAr3hazuklapakSe ca harizayanetaratra karttavyam / 1 atha ekAdazIvratam / gRhasthAdInAmubhayapacaikAdazyAmupavAsAdhikAraH / kRSNekAdazyAM puttravato gRhasthasya nAdhikAraH harizayanAbhyantare tasyApyadhikAraH / veSNavaputtravato gRhasthasya sarvakRSNAyAmadhikAraH / zukravArAdAvapyekAdazyupavAse phalAvikai vidhavAyAsta, sarvatrAdhikAraH / avASTazabdAdadhikAdhikya' pUrNAzativarSamAnavo nityAdhikArI ekAdazauvrataM nityam / pAraNadine dvAdazIlAbhe sarva eva pUrNa tyakkA khaNDAmupavaset tadalAbhe gTahI pUrvI tadanyaH parAM vidhavApi yadA pUrvadine dazamyA uttaradine dvAdazIyutaikAdazI tadA uttarAmupoSya For Private and Personal Use Only Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chaatvtkhm| 429 hAdazyAM pAraNaM kuyaat| pAraNadine hAdazyanirgame tu tryodshyaampi| yadA tu sUryodayAnantaraM dazamIyutaikAdamI atha ca paradine na ni:sarati tadA tAM vihAya paradine haadshomupvset| yadA tu sUryodayakAlInadazamauvihaikAdazI paradine na niHsarati tadA tAmupavaset / yadA tu tathAvidhA satI paradine'pi ni:sarati tatparadine ca hAdazau tadA tAM vihAya khaNDAmupoSNa hAdazyAM paaryet| yadA tu ubhayadine tahidakAdazI tadA SaSTidaNDAtmikAma vidvAmupotha paradine hAdazyAdyapAdamuttIrya paaryet| vaiSNavastu tatrApi zaklapakSe parAmupoSNa trayodazyAm ekAdazyAmupavAsa: sUtakA. dAvapi kAryaH tata: pUrvadine saMyamaM vidhAya paradine prAtaHkatanAnAdiH om sUryaH soma iti tahiSNoriti ca paThitvA prom tatsadityuccArya vAripUrNa tAmrapAna rahautvA udamukhaH om adya amuke mAsi amukapakSe ekAdazyAntithau amukagova: zrI amukadevazarmA puruSArthacatuSTayaprAptikAma ekAdazIvrata. mahaM kariSya iti maGgalpA 'ekAdazyAM nirAhAro bhUtvA caiva pare'hani / bhokSye'haM puNDarIkAkSa zaraNaM me bhavAcyuta' iti ptthet| 'upavAse tu saGkalpA mantrapUta jalaM pibet' iti skandapurANAdaSTAkSareNa mantraNa virjpnaabhimntritm| 'upa. vAsaphalaM prema : pibet pAtragataM jalam' iti kAtyAyanavaca. naac| om namo nArAyaNAyeti nirabhimancA kiJcit toyaM pibet| AcamanajalapAnavadanAdUSaNam om 'idaM vrataM mayA deva grahotaM purtstv| nirvighnAM siddhimAnotu tvatprasAdAjanArdana' iti praarthyet| tato viSNu saMpUjya upoSya paradine'pi prAtarviSNu saMpUjya 'ajJAnatimirAndhasya vratanAnena kezava / prasauda sumukho nAtha jAnaSTaprado bhava / For Private and Personal Use Only Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir stytttvm| kRSNa kRSNa kapAlustvamagatImAM gtirbhv| saMsArArNava. manAnAM prasauda mdhusuudn'| ityAbhyAM prArthaM hAdazIprathama pAdamuttIya pAraNaM kuryAt 'hAdazyA: prathamaH pAdo hrivaasrsNtritH| tamatikramya kurvIta pAraNaM viSNu tatparaH' iti vacanAt upavAsAsAmarthaM vaayupuraannm| 'nanaM haviSyAvama. nodanaM vA phalaM tilA: kSauramathAmba cAjyam / yat paJcagavyaM yadivAtha vAyuH prshstmtrottrmuttrc'| haviSyAnna kArtika katye vkssyte| .. atha jyttnaatym| tatra vaizAkhyA: paurNamAsyA aDa kRSNa caturdazyAM sAvitrIvatamavaidhaSyakAmA kuryAt / tatra yahine muhartAdhikacaturdazIlAbha: pradoSe tatraiva vrptm| ubhayadine tathAvidhalAbhe paradine vratam ubhayadine tathAvidhAlAme pUrvadine pradoSetaratrApi vrata tahine satyavanta sAvitrIca saMpUjyopoSya kathAM zrutvA paradine phalena pAraNaM kuryAt rajasvalAdeH kAyikamupavAso daihikaM svayaM kuryAt pUjanamanya. hArA kArayitavya garbhiNItvAdinA tu upavAsAmAmadhyeM tu svayaM naktaM bhojanaM kAyaM sarvadAsAmarthe patyA putreNa vA kArayi. tavyam evamanyavrateSu api / athaarnnysssstthii| tatra jyeSThazalaSaSThayAM zabha santatikAmo bindhyavAsinIskandaSaSThIpUjanamahaM kariSye iti maGkalpayet / rAjamArtaNDe 'jyeSThe mAsi site pakSa SaSThI caarnnysNjitaa| vyajanaikakarAstasthAmaTanti vipine striyaH / tAM bindhyavAsinI skandaSaSThImArAdhayanti c| kandamUlaphalAhArA labhante santati shbhaam'| kando mRNAlAdiriti zrIdharasvAmivyAkhyAnamatra graadhm| mUlAdi paratve mUletyanenaiva paunstyaaptteH| tatrobhayadine pUrvAhna SaSThIlAbhe paradine vrata For Private and Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir satyatatvam / 431 pUjane tu| zrIm bidhyavAsinyai SaSTheya nama ityAdinA puujyet| 'jaya devi jgnmaatrjgdaanndkaarinni| prasIda mama kalyANi namaste SaSThi devi te' ityanena namaskRtya 'rUpaM dehi yazo dehi bhAgya' bhagavati dehi me| putvAn dehi dhanaM deha sarvAn kAmAMzca dehi me| ityanena prArTa yet| tataH phalAhAraM kuryAt / ___ atha dshhraa| tatra yasyAM kasyAJcivadyAsudayagAminyAM jyeSTha zakla dazamyAm om adye tyAdi sumahApAtakopapAtakadazavidhadhApakSayakAmo darbhakaraNatilatarpaNAGgakamAnamahaM kariSye evaM dAne'pi gaGgAyAntu adyetyAdi darzAvadhapApakSaya kAmI gaGgAyAM mAnamityAdi maGkalpA sAmAnyasnAnamanvAnte majjanasyAdau prom 'adattAnAmupAdAnaM hiMsA caivAvidhAnataH / paradAropasevA ca kAyika vividhaM smRtm| pAruSyamantaJcaiva paizunyaJcApi srvshH| asambaddhapralApazca vAGmayaM syAccaturvidham / paradravyeSvabhidhyAnaM mnsaanissttcintnm| vitathAbhinivezazca vividhaM karma maansm| etAni dazapApAni prazamaM yAntu naaivi| sAtasya mama te devi jale viSNupadodbhave / viSNupAdAyasambhUte gale tripthgaamini| dharmadravauti vikhyAte pApaM me hara jaagvi| zraddhayA bhaktisampane zrImAtadevi jaahvi| amRtenAmba nA devi bhAgaurathi punauhi mAma' iti paThitvA svaayaat| hastAyoge tu hastAnakSatrayuktadazamyAM dazajanmArjitadazavidhapApakSayakAma iti vAkye vizeSaH / maGgalavArayoge tu maGgalavArayuktAyAM dazamyAM dazavidhapApakSayapUrvakazataguNavAjimedhAyuta yajJajanya phalasamaphalaprAbhikAma ityabhilApa vizeSaH / atha mhaajyaisstthii| sA jyeSThAyAM gurucandrAvasthAne rohiNyAM For Private and Personal Use Only Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 412 kRtyatattvam / sUryAvasthAne jyeSThau paurNamAsau cettadA bhavati guruvArayoge tvadhikajyeSThAM vinA anurAdhAstha gurAvapi tathAvidha paurNamA. sautyaparA anurAdhAstha gurucandrayorapi jyeSThapaurNamAsItyaparA. mUlastha gurusattve'pi jyeSThAyuktA paurnnmaasiitypraa| evaM paJcavidhA sA bhavati tatra jagannAthadarzane viSNulokagamanaphalaM gaGgAstrAne mokSa: tatra paurNamAsyAmityanantaraM mahAjyaiSThayA. mityabhilApe vizeSa: pakSAnte srotojalamAnanAne yamapuragamanAbhAvaH phalam evaM mAsasaMntrakavizAkhAdinakSatre gurucandra. yomahAvasthAne mahAvaizAkhyAdi tasyAM nAnopavAsayorakSaya phlm| evaM gurusthiti vinA mAsayuktAyAM paurNamAsyAM snAnadAnayordazaguNaM phlm| ___ atha grhnnm| rAhubhogya nakSatrapAdAvadhikacatuSyAdA. bhyantare candrasthityA rAtrI paurNamAsyante candragrahaNasambhAvanA evaM rAhubhogyanakSatrapAdAvadhikapAdatrayAbhyantare sUryasthitvA divA'mAvAsyAnte suurygrhnnsmbhaavnaa| tadarzanaca janmacatuHsaptASTanavadazahAdazetaracandreSu janmasaptametaranakSatreSu grahaNaM dRSTvA rAhusthitikAle sAmAnyajale'pi snAna karttavyaM pratiSidakAlonadarzane tu tahoSaprazamanAya kAJcanaM dadyAt / prom adya amuke mAsi amukapo'mukatiyau rAhuprasta nizAkare divAkare vA amukagovaH zrI amukadevazarmA gaGgAsnAnajanyaphalasamaphalaprAptikAmo'smin jale snAnamahaM kariSye iti saGkalpA sAyAt rAtrau sadhyAvandanaM vinApi khAnottaraM tarpaNaM kaarym| somavAre candragrahaNe ravivAra sUryagrahaNe tu cUr3AmaNiyoge'nantagaGgAnAnajanyaphalasamaphalaprAptikAma iti vAkye vizeSa: dAnAdAvapyanantatvena phalamUhanIyaM car3AmaNiyogataratna candragrahaNe'mukadravyadAnajanya For Private and Personal Use Only Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kvatyatattvam / phalalakSaguNaphalaprAptikAma iti ravigrahaNe'mukadravyadazalacadAnajanyaphala samaphalaprAptikAma iti vizeSaH / evaM snAne'pi gaGgAyAntu candragrahaNe koTiguNagaGgAsAneti ravigrahaNe tu dazakoTigaGgAsnAneti zeSaH / gaGgAtIracandragrahaNadAne lacetyatra koTIti ravigrahaNadAne tu dazalakSetyatra dazakoToti vizeSaH / tatra mRtapitRkeNa sakRtprakSAlitAmAnnena zrAddhaM karttavyam / tatna jananamaraNAzaucinApi snAnaM karttavyam / dAnaM zrADaJca na karttavyam / catAzaucavatApi sarvaM karttavyam / purazcaraNakAriNA tu grahaNArambhakAle tadRSTvA majjanamAtraM kRtvAcamya tilakuzajalAnyAdAya om tatsadityuccArya adyetyAdi amukadevatAyA amukamantra siddhikAmo grAsAddimuktiparyantam amuka devatAyA amukamantrajapamahaM kariSye iti saGkalyA aizAnyAM jalaM kSiSvA prANAyAmaM kRtvA tAvat kAlaM japet / sUryagrahaNe tu rAkSasotarakAle taddine anyathobhayagrahaNa eva paradine prAta: pUjayitvA japadazAMzahomaM kuryyAt tadabhAve rAhugrastanizAkarakAlInAsukamantrajapadazAMza ho mahiguNajapaM vaiSNavastu catuguNajapamahaM kariSya iti saGkalpA japaM kRtvA samaya rAhugrastanizAkara kAlonA sukamantrajapa dazAMza- homa-taddazAMzatarpaNamahaGkariSye iti saGkalpA mantramuccAyyA mukadevatAM tarpayAmi nama iti tarpayet / tatazca rAhugrastanizAkarakAlInAmukamantrajapataddazAMza homa taddazAMza tarpaNa taddazAMzAbhiSekamahaM kariSya iti saGkalpAtmAnaM devatArUpaM dhyAtvA mUlamantra' namo'ntamuccAryyamukadevatAmabhiSiJcAmi nama ityanena mUJjalinAbhiSiJcet / gopAlamantre tu homadazAMzetyatra homasamasaMkhyeti nirdezya tato mahatIM pUjAM vidhAya zrabhiSekadazAMzabrAhmaNakarttakabhojanamahaM kariSya iti saGkalpA brAhmaNAn bhojayet / 37-ka For Private and Personal Use Only 433 Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 434 tatyatattvam / tato guru' saMpUjya dakSiNayA tossyet| rAhudarzane snaanmaavshykm| pradarzane'pi muktI snAnamAvazyakaM tata Acamya imaM mantraM paThet / 'uttiSTha gamyatAM rAho tyajyatAM cndrsnggmH| karmacaNDAlayogotstha kuru pApakSayaM mm'| rAhudarzanAnadhikAriNApi snAnamAvazyaka kArya sUryagraha. NAt pUrva divA na bhoktavyaM candragrahaNAt pUrva praharatnayaM na bhoktavyaM grastodayacandra Tivaiva na bhoktavyam atyantAsAmarthya tu grahaNAt pUrva muharttatrayaM na bhoktavya grahaNakAle tu sarvathA na bhoktavya grahaNAnantaraM pAkasthAlI parityajya pAkAntaraNa bhoktavyam / tatra grastAstasUrya paradine sUyaM dRSTvA megha. mAlAdidoSa tadadRSTvA'pi snAtvA bhoktavya grastAstacandre'pi candradarzanAnantaraM snAtvA meghamAlAdidoSe tadadarzane'pi bhoktavya astAsta eva nAhamanadhyAyaH / atha ASAr3ha ktym| tatra yahAre yatkAle mithunasaMkramaNaM bhUtaM tadArAbhyantare tAvatkAlAvadhiviMzatyAdi daNDAdhikadinanayamambUvAcI tatrAdhyayanaM vojavapanaM na kAyaM sarpabhayopazamanAya dugdha peyam / ___ atha nvodkthaaddhm| tatrAmbuvAcauprabhRtyAHsthe ravI trayodazaujanmatithinandA janmASTamacandra zukravAratarajanmatArAkattikAraleSA jyeSThAmUlApaJcamatArA pUrvAvayamaghAbharaNItaranakSatreSu navodakanimittakapArvaNavidhinA zrAddhaM karttavya tatra kRSNapakSalAbhe cAndreNaiva zrAham / atha caaturmaasyvrtm| tatra vraahpuraannm| 'ASAr3ha lahAdazyAM paurNamAsyAmathApi vaa| cAturmAsyavratArambha kuryAt krkttsNkrme| abhAva tu tulArke'pi mantreNa niyama btii| kArtika zukladAdazyAM vidhivtttsmaapyet'| maatsy| For Private and Personal Use Only Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir stytttvm| 435 'caturo vArSikAn mAsAn devsyotthaapnaavdhi| madhusvaro bhavennityaM naro guddvivrjnaat| tailasya varjanAdeva sundarAGgaH prjaayte| kaTutailaparityAgAcchavanAza: prjaayte| labhate santati doghIM sthAlIpAkamabhanaNAt / sadA muniH sadA yogI madhumAMmasya vrjnaat| nirvyAdhinirugojakhI viSNubhaktAH prjaayte| ekAntaropavAsena viSNalokamavApnuyAt / dhAraNAnakhalomnAJca gaGgAsnAnaM dine dine| namo nArAyaNAyeti javA'nazanajaM phlm| pAdAbhivandanAhiSNorlabhahodAnajaM phlm'| mahAbhArate 'caturo vArSikAn mAsAn yo mAMsaM parivarjayet / catvAri bhadANyApnoti kIrtimAyu: yazo blm'| tata: prAtaHkRtaHsnAnAdirudama,khaH kuzaphalapuSpatilajalAnyAdAya prom mUryaH soma iti paThitvA om tahiSNorityAdi ca paThitvA om tatsadityuccArya adyASAr3he. mAsi zaklapakSe hAdazyAM tithau amukagotraH zrI amukadevazarmA adyArabhya kolyuryazo balAvAptikAmo viSNuprItikAmo vA caturmAsaM yAvat cAturmAsyavratamahaM kariSye iti| tathA 'bhASADhAdi caturmAsaM prAtaHsnAyo bhvennrH| viprebhyo bhojanaM dattvA kArtikyAM goprado bhavet / sa ca viSNupuraM yAti viSNuvratamidaM smRtm| evamAdivataiH pArtha tuSTimAyAti kezavaH' / Arambhe tu 'idaM vrata mayA deva gRhIta purtstv| nirvighnAM siddhimApnotu prasAdAttava keshv| gTahIte'smin vrate deva yadyapUrNe tvahaM niye| tanma bhavatu saMpUrNa tvtprsaadaajjnaardn'| iti sanatkumAroktaM ptthet| samAptau tu utthAnadvAdazyAm 'idaM vrata mayA deva tava protyai kRta vibho| nyUnaM sampUrNatAM yAtu tvatprasAdAjanArdana' iti paThet / tato dakSiNAM dattvA chidrmvdhaaryet| evaM bratAntare'pi For Private and Personal Use Only Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRtyatattvam / jahyam evamASAr3hapaurNamAsyAM karkaTasaMkrAntau vA prArambhe ca bodhym| ___ atha viSNoH shynm| tatra vaamnpuraannm| 'ekA. dazyAM jagatsvAmI zayanaM priklpyet| zeSAhibhogaparyaGgaM katvA saMpUjya kezavam / anujJAM brAhmaNebhyazca dvAdazyAM prayataH shuciH| labdhvA pItAmbaradharaM devaM nidrAM samApayet' / anujJAM labdhvetyarthaH / ekAdazIzayane divAzayanIyaM parikalpanaM rAvI hAdazIkSaNe nittreti| maatsy| 'zete viSNaH sadASAr3he bhAdra ca parivartayet / kArtike paribadhyeta zukla pakSe harerdine / bhaviSyanAradIyayoH 'maitrAdyapAde svapitoha viSNurveSaNavyamadhye paritaM te c| pauSNAvasAne ca surArihantA prabudhyate maasctussttyen| maitramanurAdhAvaiSNavaM zravaNA poSaNa' revtii| viSNudharmottare 'viSNurdivA na svapiti na ca rAtrau prabudhyate / hAdazyAmRkSasaMyoge pAdayogo na kaarnnm| aprApte hAdazImRkSe utthAnazayane hreH| pAdayoga na karttavya nAhorAtraM vicintayet' bhaviSya nizi svApo divosthAnaM sadhyAyAM pari. vrttnm| anyatra pAdayoge tu hAdazyAmeva kArayet' / tataH kRtAhika: ASAr3ha zukla dvAdazyAmanurAdhAyuktAyAM nizAyAM hAdazyAmRkSAbhAve ekAdazyAdi paurNamAsyantatithiSu maitrapAdayoge tadabhAva hAdazyAM kevalAyAmapi sandhyAkAle vastrAdinA puSpa Na vA zayyAM katvA rAtrI viSNu saMpUjya om namo nArAyaNAyetyuccArya svaapyet| oma 'pazyantu meghAnapi meghazyA. mamupAgata sicyamAnAM mahaumimAm / nidrAM bhagavAn grahAtu lokanAtha varSAsvimaM pazyatu meghvndm| jJAlA ca pazyaiva ca devanAtha mAsAzcatvAro vaikuNThasya tu devnaath'| tatazca 'supta tvayi jaganAthe jagat supta bhvedidm| prabuDhe tvayi For Private and Personal Use Only Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir katyatattvam / 437 budhyeta jagatsarvaM carAcaram' ityanena pUjayet 'upavAseva kiM tasya yajJeranyaM mahAtmanaH / prakhApe ca prabodhe ca pUjito yena kezava:' zrASADhyAM paurNamAsyAM dAnamAvazyakam / atha zrAvaNakkatyaM tatra devIpurANaM 'supte janArdane kRSNe paJcamyAM bhavanAGgane / pUjayenmanasAdevIM khuhIviTapa saMsthitAm' / hau sijuvRta: / 'devIM saMpUjya natvA ca na sarpabhayamApnuyAt / paJcamyAM pUjayenAgAnanantAdyAnmahoragAn / cIraM sarpizca naivedya deyaM sarpaviSApaham' / gArur3e 'anantaM vAsukiM zaGkha padma kambalameva ca / tathA karkoTakaM nAgaM dhRtarASTraJca zaGkhakaM kAlauyaM tacakaJcApi / piGgalaM maNibhadrakaM yajettAnasitAnrAgAn daSTamukto divaM vrajet' / purANAntare'pi / 'ananto vAsukiH padmo mahApadmo'tha takSakaH / kulauraH karkaTaH zaGkho hyaSTau nAgAH prakIrttitAH / pAdma 'zeSaH padmo mahApadmaH kulaura: zaGkhapAlakaH / vAsukistacakacaiva kAlIyo maNibhadrakaH // airAvato dhRtarASTraH karkoTakadhanaJjayau' / ratnAkare 'picumardasya patrANi sthApayet bhavanodare / svayaccApi tadaznIyAt brAhmaNAnapi bhojayet' picurmadasya nimbasya / prayoga: harizayanAnantaraM gauNacAndreNa zrAvaNakRSNa paJcamyAM kRtasnAnAdirudaGmukhaH / adya zrAvaNe mAsi kRSNa pakSe paJcamyAntithau amukagotra: zrI amukadevazarmA sarpabhayAbhAvakAmo manasAdevIpUjAmahaM kariSye iti saGkalpA sruhotRkSe pUjayet / tadabhAve ghaTe jale vA nyAsAdikaM kRtvA devImanveti dhyAtvA manasAdevi ihAgacchetyAvAhya etat pAdyam zrama manasAdevyai namaH ityanena yathAzakti gandhapuSpadhapadIpanevedyAni dadyAt / tato'nantAdInAgAn pUjayet / tatra tatra For Private and Personal Use Only Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BE katyatattvam / cIrasarpinaivedya' pradhAnam anantAdikaM pAdyAdibhiH saMpUjya 'yo'sAvanantarUpeNa brahmANDaM sacarAcaram / puSpavaddhArayenmUi tasmai nityaM namo namaH' ityanena triH pUjayet / evaM praNavAdinamo'ntena khakhanAmnA pUjayet / zrom vAsukaye namaH zrom zaGkhAya namaH om kambalAya namaH zrom karkoTakAya namaH zrIm zaGkhakAya namaH om kAlIyAya namaH om takSakAya namaH om piGgalAya namaH om mahApadmAya namaH om kulikAya namaH om maNibhadrAya namaH zrom dhanaJjayAya namaH zram zeSAya namaH / zram airAvatAya namaH azaktau gandhapuSpAbhyAM pUjayet / nimbapatrANi gRhe sthApayet / brAhmaNebhyo dadyAt khayaM bhakSayecca / ubhayadine pUrvAhna muhanyUnapaJcamolA pUrvadine pUjA yugmAt / zrAvaNyAM paurNamAsyAM zrAvamAvazyakam / atha bhAdrakRtyam / tatra janmASTamIvrataM pramANantu tithitakhe'nusandheyaM zrAvaNyantaritabhAdrakRSTASTamyAM rAtrimadhyamuhazraSTamaurohiNIrUpajayantaulAme tatraivopavAsa: ubhayadine cettadA paradine jayantyalAbhe tu rohiNIyutASTamyAm ubhayadine rohiNyalAbhe tu nizautha sambandhinyaSTamyAm ubhayadine nizIthasambandhe tadasambandhe vA paradine iti / tatra prayogaH / pUrvadine saMyamaM vidhAya tahine prAtaH kRtasnAnAdirAcAnta: zrama sUrya: homa ityAdi om tadviSNorityAdi ca paThitvA nArAyaNaM saMsmRtya om tatsadityucAyye udadma khastila kuzajalAnyAdAya om adya bhAdre mAsi kRSNe pate aSTamyAtithau amukagotraH zrI mukadevazarmA zrIviSNulokaprAptikAmaH zrIviSNuprItikAmI vA zrIkRSNa janmASTamIvratamahaGkariSye / yadi upavAsadine prAtaH saptamau tadA saptamyAntithau bhArabhyeti vaktavyam zram 3 For Private and Personal Use Only Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRtya tattvam / 4 38 'dharmAya dharmezvarAya dharmapataye dharmasambhavAya govindAya namo namaH' ityuccArya 'om vAsudevaM samuddizya sarvapApaprazAntaye / upavAsaM kariSyAmi kRSNASTamyAM nabhasyaham / zradya kRSNASTamIM devIM namacandrasarohiNIm / arcayitvopavAsena bhokSye'hamapare'hani / enaso mocakAmo'smi yadgovinda viyonijam / tanma muJcatu mAM trAhi patita zokasAgare 1 AjanmamaraNaM yAvat yanmayA duSkRtaM kRtam / tatpraNAzaya govinda pramoda puruSottama' iti paThet / tata AhnikaM nirvatya arddharAtre tatpratimAsu AvAhana visarjanasahita zAlagrAme ghaTAdistha jale vA zrAvAhanavisarjanarahita pUjayet / tatra / mAJcApi bAlakaM supta N paryyaGke stanapAyinaM zrIvatsavakSa: pUrNAGga naulotpaladalacchavim' iti dhyAtvA zram zrIkRSNa svAgatamiti pRcchet idamAsanaM zrIkRSNAya nama ityAsanaM datvA etat pAdya zrIkRSNAya nama iti pAdya dattvA zram 'yajJAya yajJezvarAya yajJapataye yajJasambhavAya govindAya namo namaH idamadhya zrIkRSNAya namaH iti dadyAt / idamAcamanIyam zrIm zraukkaSNAya namaH tato dadhimadhuSTatAtmakaM madhuparkamAnIya eSa madhuparka: zrIkRSNAya namaH punarAcamanauyam om zrIkRSNAya namaH laukikaSaSTyadhikazatato lakaparimitAnyUnajalamAnIya iTaM snAnauyaM jalam om zrIkRSNAya namaH om 'yogAya yogezvarAya yogapataye yogasambhavAya govindAya namo namaH' idaM vastram om zrIkRSNAya namaH idaM rajatAbharaNam eSa gandhaH etat puSpam eSa dhUpa eSa dIpaH idaM naivedyam om 'vizvAya vizvezvarAya vizvapataye vizvasambhavAya govindAya namo namaH' pAnArthaM jalam idamAcamanIyaM punarAcamanIyam etattAmbUlam / japaM kRtvA samapyaM stutvA praNamet tataH khagTahyoktavidhinAni For Private and Personal Use Only ** Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chtytttvm| saMsthApya tatilAbhyAm om 'dharmAya dharmakharAya dharmapataye dharmasambhavAya govindAya namo namaH' vAhA ityanenASTottarazatamaSTAviMzatimaSTau vA aahutiirjuhuyaat| prom 'vizvAya vizvevarAya vikhapataye vikhasambhavAya govindAya namo namaH' / ityanena vaapyet| tataH 'pAdAvamuJcayantI shriidevkyaavrnnaantike| niSA paGkaje pUjyA namo devya zriyai' ityanena zriyaM puujyet| tato gur3atena vasordhArAM ddyaat| nAr3I. cchedaM bhaavyet| om SaSThara nama iti SaSThI puujyet| tato bhagavataH zrIkSNasya nAmakaraNAnaprAzanacUr3AkaraNopanayohAhAna bhAvayet tatazca praNavAdi namo'ntena tattanAmabhiH daivakye vasudevAya yazodAyai caNDikAyai baladevAya yakSAya gaGgAyai om caturmukhAya ityetAn yathAzaktya pacAraiH pUjayet / zaGkha puSya dUrvA kuzacandanAnyAdAya bhUmau jAnunI pAtayitvA om 'laurodArNavasambhUta atrinetrsmudbhv| rahANAr2yA zazAGgedaM rohiNyA sahito mm'| somAya somezvarAya somapataye somasambhavAya govindAya namo nmH'| ityaya ddyaat| tata: praNAmamantrI om 'jyotsnAyAH pataye tubhyaM jyotiSAM pataye nmH| namaste rohiNIkAnta sudhAvAsa namo'stu te| nabhomaNDaladIpAya ziroratnAya dhuurjtteH| kalAbhirvaImAnAya namazcandrAya caarve'| tatazca 'anaghaM vAmanaM zauri vaikuNTha purussottmm| vAsudevaM hRSIkezaM mAdhavaM madhu. sUdanam / varAhaM puNDarIkAkSaM nRsiMhaM daityasUdanam / dAmodaraM pajhalAbhaM kezavaM garur3adhvajam / govindamacya taM devmnntmpraajitm| adhokSajaM jagahaujaM sargasthityantakAriNam / anAdinidhanaM viSNaM trilokezaM trivikrmm| nArAyaNaM caturvAhu shngkhckrgdaadhrm| pItAmbaradharaM nityaM vanamAlA For Private and Personal Use Only Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir katyatattvam / 441 vibhUSitam / zrIvatsAjhaM jagatsetuM zrIkRSNaM zrIdharaM harim / prapadye'haM sadAdevaM srvkaamprmihye| iti stutvA praNamat 'praNamAmi sadAdevaM vAsudevaM jgtptim'| tata: prArthayet / prom 'bAhi mAM sarvalokeza hare saMsAramAgarAt / bAhi mAM sarvapApaghna duHkhshokaarnnvaahr| sarvalokezvara nAhi patita mAM bhvaarnnve| daivakInandana zrIza hare sNsaarsaagraat| durgatAM strAyase viSNo ye smaranti sakt mkt| so'haM devAtiduttastrAhi mAM zokamAgarAt / puSkarAha nimamno'haM maayaavijnyaansaagre| trAhi mAM deva deveza tvatto nAnyo'sti rakSitA' iti prArthayet / 'yad bAlye yacca kaumAre bAIkye yacca yauvne| tatpuNyaM vRddhimApnotu pApaM hara halAyudha' iti vdet| tato nRtyagItavAdyAdibhiH zeSakAlaM nayet / paradine prAtaHsnAnAdi kRtvA zrIkRSNaM yathAvidhi saMpUjya durgAyAzca mahotsavaM kuryyaat| brAhmaNAn bhojayet / dakSiNAM suvarNAdi yatkiJcidiSTatamaM zrIkRSNAme prIyatAmitya vA tebhyo ddyaat| tatazca 'yaM devaM devakodevaM vasudevAdajIjanat / bhaumasya brAhmaNo guptya tasmai brahmAtmane namaH / subrahmavAsudevAya gobrAhmaNahitAya ca / zAntirastu ziva. jJAstu ityatvA tAn visarjayet' / iti vacanAt ityu cArya brAhmaNAMzca visrjyet| tatazca upavAsaparadine tithinakSatrayoravasAne pAraNaM yadA tu mahAnizAyA: pUrva me katarasyAvasAnam anyatarasya mahAnizAyAM tadanantaraM vA tadaikatarAvasAne paarnnm| yadA mahAnizAyAmubhayasthitistadotsavAnte prAta:pAraNaM kuryAt / tatra mntrH| om 'sarvAya sarvezvarAya sarvapataye sarvasambhavAya govindAya namo nmH'| pAraNAnantarantu om 'bhUtAya For Private and Personal Use Only Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 442 kvatyatattvam / bhUtezvarAya bhUtapataye bhUtasambhavAya govindAya namo namaH" ityanena brataM samApayediti / bhAdrazuklapaJcamaumadhikRtya bhaviSyottare 'tathA bhAdrapade mAsi paJcamyAM zraddhayAnvitaH / sarpe likhya naro bhaktyA kRSNavarNAdivarNakaiH / pUjayedgandhamAlyeca sarpirgaggalupAyamaiH / tasya tuSTiM samAyAnti pannagAstakSakAdayaH / AsaptamAt kulAttasya na bhayaM sarpato bhavet / tasmAt sarvaprayatnena nAgAn saMpUjaye - naraH' iyameva nAgapaJcamIti vAcaspatimizrAH / AlekhyAnAgAH karkoTAdayaH pUrvalikhitA: pUjA ca zrAvaNapaJcamIvihiteti bodhyam / atha hareH pArzvaparivarttanaM tatra bhAdrazukladvAdazyAM zravaNayuktAyAM kevalAyAM vA kRtAhnikaH sAyaM sandhyAyAM devaM saMpUjya | om 'vAsudeva jagannAtha prApte'yaM dvAdazau tava / pArzvana parivarttakha sukha N svapihi mAdhava' iti kRtAJjaliH paThet / 'tvayi supte jagannAtha jagatsupta' bhavedidaM prabuddhe tvayi budhyeta jagat sarvaM carAcaram' / ityanena pUjayet / atha siMhA caturthIcandra darzanaprAyazcittam / 'paJcAnanagate bhAnau pakSayorubhayorapi / caturthyAmuditazcandro necitavyaH kadAcana' / siMhArkamadhikRtya brahmapurANam / 'nArAyaNo'bhizaptastu nizAkaramarociSu / sthitazcaturthyAmadyApi manuvyAya patecca saH / tatazcaturthyAM candrantu pramAdAddocya mAnavaH / paTheddAtreyikA vAkyaM prAGma ukho vApyudaGma ukhaH / abhizasto mithyAparivAdaviSayaubhUtaH so'bhizApaH tatazca prAma ukhaH udaGma ukho vA tilakuzajalAnyAdAya om adyetyAdi siMhArka caturthIcandra darzanajanyapApacayakAmo dhAtreyikAvAkyamahaM paThiSyAmIti saGkalpA / 'siMhaH prasenamavadhIt siMho For Private and Personal Use Only Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ktytttvm| 443 jAmbavatA hataH / sukumAraka mA rodostava hyeSa syamantakaH' / iti viSNu purANotaM dhAtreyikAvAkyaM ptthet| bhaviSyottare 'bhAdremAsyasite pakSe aghorAkhyA cturdshii| tAmupoSya naro yAti shivlokmytntH'| trayodazyAM divAtana muhatalAbha tatraiva tadalAbhe padmapurANam 'ekAdazyaSTamau SaSThau kRSNapakSe caturdazI : amAvAsyA hatIyA ca upothA: syuH praanvitaaH'| etadviSaya eva 'zivA ghorA tathA pretA sAvitrI ca cturdshii| kuryukteva kartavyA kuhvAmeva hi pAraNam' iti parAzaravacanaM trisandhyavyApitve'pi tatraiva 'caturdazau prakarttavyA trayodazyA. yutA vibho| darzavitA na kartavyA rAkAviddhA tathA mune' iti vacanAt 'trisandhAvyApinI yA tu saiva pUjyA sadA tithiH| na tala yugmAdaraNamanyatra harivAmarAt' iti vcnaat| atha anntvrtm| tatra yahine pUrvAhnakAle caturdazIlAbhastahine vratam ubhavadine cet paradine yugmAt vratAnu. chAnavidhistattatpar3atI jJeyam / ___ atha agstyaadhydaanm| pramANantu tithitatve'nusandheyaM siMhastharavikarttavyatvena sauramAsAdara: kanyArkasaMkrAntipUrvadinatathAnyatame ktAGgikastilakuzajalAnyAdAya bhom tatmadityucArya om adyetyAdi sarvAbhilaSitasiDikAmo'gastyapUjanamahaGkariSya iti saGkalpA zAlagrAme jale vA dakSiNAmukha etat pAdyam om agastyAya namaH / sitapuSpAkSatajalaM zaGkhana yahovA idamadhyam om 'kAzapuSyapratIkAza agnimaarutsmbhv| mitrAvaruNayoH putra kumbhayone namo'stu te / om agastyAya nama evamAcamanIyagandhapuSpadhUpadIpanaivedyAni pratyekaM ddyaat| 'vAtApikSito yena tApica mahAsuraH / For Private and Personal Use Only Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRtyatatvam / samudraH zoSito yena sa me'gastyaH prsiidtu'| iti prArthayet / atha Azvina kRtym| tatra prauSThapayUI kaSNapakSe pratipadAdipaJcadazakaSaSThayAdidazaka ekAdazyAdipaJcakatrayodazyAditrikatithirUpakalpacatuSTAnyatameSu pratitithiSu zrAI kartavyam ekaikasyAstithe: pUrvadine pUrvadine zrAddhaprazasta kAlalAme zrAddhaM kRtvA paradine zrAddhaM na kAryam evameva dine ubhaya. tithilAme zrAivayaM krtvym| tatra kevalatrayodazyAM pUrvadine aparAhna zrAddhaM kRtvA paradine maghAyuktatvena tasyAM zrAddha krtkvym| yadi tu ekasmin dine maghAyuktatrayodazIlAbhastadA tantreNaiva madhupAyasayuktena tadalAme kevalAnenApi zrAddha krtvym| tatra putvavatA piNDarahitameva zrAI kartavyaM tenaiva zrAddena pakSazrAddhasiddhiH avibhaktamAbhirapi maghA trayodazau. zrAddhaM pRthak krttvym| kAnyAstha kRSNapakSatvenApi sakat zrAddhaM nityaM tatra pakSacAhakaraNe tantratvAdeva siddhiH| kanyAsthe ravI Sor3azapiNDa dAnam amAvAsyAyAM kAryam / AkhinakRtye durgApUjA nityA kAmyA ca // atha durgotsavaH // tatra bodhanaM paurNamAsyantAzvina kRSNapakSe ArdrAnakSatrayuktAyAM kevalAyAM vA navamyAM pUrvAhU divAmAtre vA ubhayadine tathAvidhalAbhe pUrvadine yugmaat| pratipadAdikalpe ubhayadine pUrvAhna pratipannAme pUrvadine SaSTyAdikalpe tu prAtaHpUjanaM SaSThayAmArabhyetyullekhyam / saptamyAdikalpe'pi tthaa| aSTamyAM pUjAGgopavAsa: punavatA kArya: kintu haviSyAnna bhoktvym| yadi pratimAsamaSTampavAsaH kriyate tadA putrabatA kAryaH tasya dhanArthinA pratimAsakartavyatvenArambho'pi kattuM zakyate pAraNantu matyamAMsanaivedyairdugAM saMpUjya malyAdinA For Private and Personal Use Only Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir katyatattvam / 445 karttavyaM yadi taddine niyamAnmAMsabhojanaM niSiddhaM tadA mAMsAdikaM vinApi / sandhipUjAyAntu aSTamozeSadaNDa navamIprathamadaNDAtmakaH kAlaH tatra mahASTamauvat pUjAdi validAna navamaudaNDe na tu aSTamIdaNDe tatra yadi SaSTidaNDAtmikASTamI tadA tahine aSTamIpUjAM vidhAya tatparadine zraSTamaunavamyoH sandhipUjA / yadi tu paradine muharttAnyUnanavamyalAbhastadA mahAnavamIpUjApi tahine tATTagulAme tu paradine yadA mahASTamodina evaM tithikSayaH tadA taddina eva mahASTamIpUjA sandhipUjA mahAnavamI pUjA kAyA / zraIrAtrapUjA tu yahine ardharAtre mahASTamaulAbhastaddine phalabhUmAdhinA pUrvavat kAryaM yadi ubhayadine tathAvidhA tadA pUrvadina evaM visa janantu zravaNayuktAyAmayuktAyAM vA udayagAminyAM muharttAnyUnAyAM dazamyAM kuyyAt / ubhayadine tallAbhe pUrvadine yadi SaSTidaNDAtmikA navamau tatparadine muharttAncanApi zravaNayukta dazamau tadA SaSTidaNDAtmikAyAM navamyAM pUjAM vidhAya tatparadine'nudayagAminyAM zravaNarahitAyAmapi visarjanamiti I zrazvine durgApUjA nityA kAmyA ca sA granthagauravabhiyA na likhitA / atha kojAgarakRtyam / pramANantu tithitattve 'nusandheyam // yahine pradoSanizothobhayavyApinI paurNamAsau tahine kojAgarakkatyam / ubhaya vyAptyAnurodhAt / yadA tu pUrvadine nizothavyAptiH paradine pradoSavyAptistadA pUrvedyustatkRtyaM pradhAnapUjAkAlavyAtyanurodhAt yadA tu pUrvedyurnizItha vyAptiH paredyurna pradoSavyAptistadA sutarAM pUrvedyustatkRtyam / tata Azvina paurNamAsyAM kRtAhnikaH pradoSasamaye kuzatilajalA - nyAdAya om tatsat zram adyetyAdi dvAroDa bhittyAdidevatA: 38-ka For Private and Personal Use Only Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 446 kRtya tattvam / prItikAmo hAroDa bhittyAdidevatApUjana mahaM kariSye iti saGkalpA zAlagrAme ghaTAdisthajale vA etat pAdya dvAroDa - bhittidevatAbhyo namaH evam zrarthyAcamanIyagandhapuSpadhUpadIpanaivedya punarAcamanIyAni dadyAt / gandhAdIni vA gandhapuSpa vA tatra pUjane patramapi naivedye phalamapIti vizeSaH evaM praNavAdinamo'ntaistattannAmabhirhavyavAhanAdipUjanaM yathA havyavAhanAya naivedye tu yavAcata taNDulacUrNaghRtazAlitaNDulAH pUrNandave naivedye tu dugdhapAyasau sabhAyya rudrAya skandAya nandaukharAya munaye gomAn puruSaH surabhaye chAgavAn hutAzanAya meghavAn varuNAya hastimAn vinAyakAya azvavAn revantAya sarvaireva valikumbhAya om tatsat om padyetyAdi vibhUtikAmo lakSmIM pUjayiSya iti saGkalpA 'pAzAkSamAlikAmbhojasRNibhiryAmyasausyayoH / padmAsanasthAM dhyAyecca zriyaM trailokyamAtaram / gauravaNI surUpAJca sarvAlaGkArabhUSitAm / raukApadmavyagrakarAM varadAM dakSiNena tu' / pAzetyAdidakSiNe pAzAkSamAlikAbhyAM vAme padmAGgazAbhyAM bhUSitAM vAmakare hemapadma' dakSiNa kare varaM dadhatItyarthaH iti AdityapurANIyaM dhyAtvA etat pAdyam zram lakSmai namaH evamarSyAcamanIyagandhAdi ete manArikelapRthukAH etat punarAcamanIyaM tAmbUlaM vastraM punarAcamanIyaJca pratyekaM dadyAt / om 'namaste sarvadevAnAM varadAsi haripriye / yA gatistvatprapatrAnAM sA me bhUyAt tvadarcanAt' / iti puSpAJjalitrayaM dattvA praNamet zram 'vizvarUpasya bhAryA tva' 'padma padmAlaye zubhe / sarvataH pAhi mAM devi ! mahAlakSmi namo'stu te / tulasIjhiNTokAJcanapuSpairna pUjayet / vAdyAntarAsattve ghaNTAM na vAdayet / caturdantagajArUr3ho vajrapANiH purandaraH / zacIpatizca dhyAtavyo tataH For Private and Personal Use Only Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRtyatatvam / 447 nAnAbharaNabhUSitaH' iti AdityapurANIyaM dhyAtvA etat pAdyam prom indrastu mahasA dIpta: sarvadevAdhipo mhaan| vajahasto mahAvAhustasmai nitya namo nama:' om indrAya namaH prom 'zakraH surapatizcaiva vajrahasto mahAbalaH / zatayajJAdhipo TevastubhyamindrAya vai namaH' ityanenAdhya dadyAt evaM pUrvavadA . dinA puujyitvaa| prom 'vicitrairAvatasthAya bhAvatkuliza. paannye| paulomyAliGgitAgAya sahasrAkSAya te namaH' ityanena puSpAJjali trayaM dattvA praNamet / tata: kuveramAvAhya etat pAdyam om kuverAya nmH| evamAdibhiH saMpUjya 'dhanadAya namastubhyaM nidhipadmAdhipAya c| bhavantu tvatprasAdAnme dhndhaanyaadismpdH'| ityanena puSpAJjalinA ni:saMpUjya prnnmet| tato dakSiAM dadyAt praNamet / tahine bAlavRddhAturairvinA divA na bhoktavyam AmiSaM na bhoktavyaM nArikelacipiTakAdinA brAhmaNAn bandhazca paritoSya svayaJca tada. shriiyaat| tataya gandhapuSpAdyalaGgato'kSaiH krIr3A kurvan pazyan vA jAgaraNaM kuryaat| atha kArtika kRtym| padmapurANe 'tulAmakarameSeSu prAtaHnAnaM vidhiiyte'| tatra saGkalpa: aruNodayakAle majjanaM kRtvA prAcamya prom tatsadadya kArtike mAsi amukapakSe'mukatithau zrArabhya tulAstharaviM yAvat pratyahamamukagotra: zrI amukadevazarmA viSNuprItikAma: prAtaHsnAnamahaM kariSye iti maGkalpA yathoktavidhinA itikartavyatAM vidhAya prom 'kArtike'haM kariSyAmi prAtaHsAnaM janArdana ! / prItyartha tava deveza dAmo. dara mayA maha' iti naayaat| mayA lakSmamA pratidinasaGkalpa tu prArabhya tulAstharaviM yAvat pratyahamiti na vaktavyam / kintu mAsautyanantaraM tulAstharavAvityadhikaM vaktavyam / cAndramAna For Private and Personal Use Only Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 448 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRtya tattvam / vAkyantu vaizAkhakka tye'nusandheyam / tathA vAyupurANe 'yadIcchehipulAn bhogAn candrasUryagrahopamAn / kArttikaM sakalaM vyApya prAtaHsnAyo bhavennaraH' / gArur3e 'gavAmayutadAnena yat phalaM labhate khaga / tulasIpatrakaikena tat phalaM kArttike smRtam' / om adyetyAdi tulasIpatrakai kasama saMkhyAyutadhenudAnajanya phala samaphala prAptikAmaH etAni tulasIpatrANi zrIviSNuve'haM dade ityabhilamya etAni tulasIpatrANi zrIviSNave namaH ityanena dadyAt / brahmANDe 'viSNuvezmani yo dadyAt kArttike mAsi daupakam / agniSTomasahasrasya phalamApnoti mAnavaH' / om ' dAmodarAya nabhasi tulAyAM lolayA saha / pradIpante prayacchAmi namo'nantAya vedhase' / lolayA lakSmayA 'iti mantreNa yo dadyAt pradIpaM sarpirAdinA / AkAze maNDape vApi sa cAkSayaphalaM labhet / snAnavat zram adyetyAdi amukatithau zrArabhya tulAstharaviM yAvat pratyaham amukagotro'sukadevazarmA akSayadIpadAnaphalaprAptikAmaH zrIviSNuprItikAmo vA AkAze maNDape vApi zrIviSNave dIpadAnamahaM kariSye iti saGkalpA dAmo darAyetyAdinA dadyAt dvitIyAdidine zram dAmodarAyetyaneneti vizeSaH / viSNugTahe zram zradyetyAdi amukatithau Arabhya tulA stharaviM yAvat pratyaham amuka gotro'sukadevazarmA agniSTomasahasrajanyaphala samaphalaprAptikAmaH zrIviSNuprItikAmo vA zrIviSNu vezmani zrIviSNave daupadAnamahaM kariSya iti saGkalpA om dAmodarAyetyAdinA dadyAt / dvitIyAdidine om dAmodarAyetyaneneti vizeSaH / haviSyAtrAdau tu brahmapurANe 'vratopavAsaniyamaiH kArttiko yasya gacchati / devo vaimAniko bhUtvA sa yAti paramaM padam / tatra padye For Private and Personal Use Only * Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRtyatatvam / 448 tyAdi amukatithau prArabhya tulAvaraviM yAvat pratyaham amukagotro'mukadevazarmA vaimAnikadevatvabhavanapUrvakaparamapadaprAptikAma: zrIviSNuprautikAmo vA haviSthetarabhojananivRttimahaM kariSya ityAdivAko vizeSaH / evaM phalAhArAdAvapi havithadravyANi ca 'haimantikaM sitAkhina dhAnyamuhAstilA. yvaaH| kalAyakaGganauvArAvAstU kaM hilmocikaa| SaSTikA kAlazAkaJca mUlakaM ke muketrt| lavaNe saindhavasAmudre gaye ca ddhispisso| payo'nuddhRtasAraJca pnsaanhrotko| tintiDojaurakaJcaiva nAgaramaJca pipplii| kadalI lavalI dhAtrI phalAnya gur3amaikSavam / atailasAnaM munayo haviSyAnna vidudhAH' / haimanti kamityabhidhAyAgastyasaMhitAyAm / nArikelaphalaJcaiva kadaloM lvliintthaa| AmamAmalakaJcaiva panasaJca hriitkaum| vratAntaraprazastaJca haviSya manvate budhAH' / atra ca prArabdhavratopavAsAdau phalajalAdibhakSaNamapyAhatuH udyogprvbaudhaaynau| aSTatAnyavratanAni Apo mUla phalaM pyH| havirtAhmaNa kAmyA ca gurorvcnmaussdhm'| phalAhArAdAvapi tulasaurahite doSamAha 'tulasI vinA yat kriyate na pUjA snAnaM na tad yattulasI vinA kRtm| bhuktaM na sad yattulasauvivarjitaM potaM na tad yattulasauvivarjitam / nAradIye 'na matsya bhakSayenmAMmaM na kaumeM nAnyadeva hi / caNDAlo jAyate rAjan kArtike maaNsbhkssnnaat'| mhaabhaarte| 'kaumudantu vizeSeNa zuklapakSe narAdhipa / varjayet sarvamAMsAni dharmo maMtra vidhiiyte'| kaumudaM kArtikam / kArtikamadhikRtya brhmpuraannm| 'ekAdazyAdiSu tathA tAsu paJcasu raatrissu| dine dine ca nAtavyaM zItalAsu nadIsu c| varjitavyA tathA hiMsA mAMsabhojanameva c'| tataza For Private and Personal Use Only Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 450 ktytttvm| mAMsabhojananiSedhe kArtikamAsatacchuklapakSatadekAdazyAdipaJcadinAni zatAzaktabhedAt pApatAratamyatvAt niSiddhAni 'kArtike zaukaraM mAMsaM yastu bhuJjauta durmtiH| SaSTivarSasahasrANi gairave pripcyte'| aolapaTolakadambantAkakAMsya mandhijAni vrjyet| 'paTolAni kadambAni vRntAkasahitAni c| bhuJjAnaH kArtike mAsi yAvadAitanArako' / ___ atha bhuutcturdshau| 'kArttike kRSNapakSasya caturdazyAM dinodye| avazyameva karttavyaM snAnaM nrkbhorubhiH| apAmArgasya pavANi bhaamyecchirsopri| tatazca tarpaNaM kArya dharmarAjasya naambhiH| narakAya pradAtavyo dopaH saMpUjya devtaaH'| narakAya nrknivRttye| apAmArgadhAmaNe mantraH / om 'zItaloSNa samAyukta sakaNTa kdlaanvit| hara pApamapAmArga bhrAmyamANa punaH punH| tataH pradoSasamave dopAn dadyAt prytntH| brahmaviSNuzivAdInAM bhavaneSu maTheSu ca / kUTAgAreSu caityeSu guhAsa ca nadISu c'| dIpamantraH / om 'nama: piTabhyaH pretebhyo namo dharmAya vissnnve| namo dharmAya rudrAya kAntArapataye namaH' iti| bhaviSye 'kArtike bhaumavAre ca citrAkRSNa cturdshii| tasyAmArAdhitaH sthANurnayecchivapuraM dhruvm| yAM kAJcit saritaM prApya kRSNa pakSa ctudshaum| yamunAyAM vizeSeNa niyatastarpayeda yamAn / dharmarAjasya nAmAni bhaviSya yathA 'yamAya dharmarAjAya mRtave cAntakAya c| vaivasvatAya kAlAya sarvabhUtakSayAya ca / pauDumbarAya danAya naulAya prmesstthine| vRkodarAya citrAya citraguptAya vai nmH| ekaikasya tilairmiyAM strI strI dadyAt jalAJjalIn / saMvatsarakRtaM pApaM tatkSaNAdeva nshyti'| AcArAccaturdazazAkabhojana 'kartavya tatra nirNayAmRtakRtaH For Private and Personal Use Only Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRtya tavam / 45.1 vacanam / 'olaM ke mukavAstukaM sarSapaM kAlaca nimba jayAM zAliJci' hilamocikAJca paTukaM zaulphaM guDucIM tathA bhaNTAkIM suniSasakaM zivadine khAdanti ye mAnavAH pretatvaM na ca yAnti kArttikadine kRSNe ca bhUte tithau' / jayAM jayantIM paTakaM paTolam / mama / atha dIpAnvitAmAvasyA / etat kRtyapramANaM tithitattva'nusandheyam / tatra bAlAturavRSTavyatirekeNa divA na bhoktavyaM tatra pArvaNazrAddhaM kRtvA pradoSe prAcInAvotI dakSiNAmukhaH jvaladulkAM gTahItvA zram zastrAzasvahatAnAJca bhUtAnAM bhUtadarzayoH / ujjvalajyotiSA dehaM daheyaM vyomavahninA' ityanena gRhNIyAt zram 'agnidagdhAzca ye jauvA ye'pyadagdhAH kule ujvalajyotiSA dagdhAsta yAntu paramAM gatim' / ityanena bhUmau sthApayet / zram 'yamalokaM parityajya AgatA ye mahAlaye / ujjvalajyotiSA vartma prapazyantAM vrajantu ' ityanena pitRRn visarjayet / yadyevaM pUrvadina eva pradoSavyApinI zramAvAsyA tadA pUrvadina eva zrADamakkatvApi ulkAdAnaM katrttavyam / AcArAt paJcabhUtopAkhyAnaJca zrotavyam / / yataH pradoSavyAptau paradina eva yugmAt / ubhayataH pradoSAprAptAvapi ulkAdAnaM paradine pArvaNAnurodhAt / zratra ve pUrvadine lakSmI rAtrau pUjyA / 'zramAvasyA yadA rAtrau divAbhAge caturdazI / pUjanIyA tadA lakSmIrvijJeyA sukharAtrikA' iti vacanAt / lakSmIpUjAviSaye'pi evaM vyavasthA / tato gRha madhye uttarAbhimukho lakSmIM pUjayet / tataH svastivAcanapUrvakam zrIm sUryaH soma iti paThitvA om taddiSyoriti ca tilapuSpajalAnyAdAya om tatsadityuccArya zrom adya tyAdi amukagotro'sukadevazarmA paramavibhUtilAbhakAmo lakSmIpUjana ubha For Private and Personal Use Only Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 452 stytttvm| mahaM kariSyaM iti saGkalyA gAlagrAme ghaTAdisthajale vA bhUtazuddhayAdikaM tatvA lakSmI puujyet| tad yathA prom pAzAkSa ityAdinA dhyAtvA proma bhUrbhuvaH svamahAlakSmi ihAgacchetyAvAhya etat pAdya lakSma namaH evamardhyAcamanauyagandhapuSpadhUpadIpanaivedyapunarAcamanIyatAmbalAdi pratye kaM ddyaat| proma 'namaste sarvadevAnAM varadAsi hripriye| yA gatistvat prapanAnAM sA me bhUyAttvadarcanAt' ityanena puSpAJjalitrayaM dattvA praNamet om 'vizvarUpasya bhAyAsi padma padmAlaye zubhe / sarvata: pAhi mAM devi ! mahAlakSmi namo'stu te' / tataH mukharAtnayA: pradoSe tu kuveraM pUjayanti ye' iti rudravacanAt / kuveramapi pAdyAdibhiH puujyet| om 'dhanadAya namastubhya nidhipadmAdhipAya c| bhavantu tatprasAdAnma dhanadhAnyAdi sampadaH' iti paThitvA om kuverAya nama iti tripUjayet / tato zahAdiSu dopaM ddyaat| tatra mantraH om 'agnijyoto. ravijyotizcandra jyotistathaiva c| uttamaH sarvajyotInAM dIpo'yaM pratigRhyatAm' / tato brAhmaNAn bandhUca bhojayitvA svayaM bhuJjauta tatra pratyUSe bhaviSyAtaM karma kartavyaM gorocanAtilakadhAraNa pradIpavandanaM kRtvA lakSmI triH pUjayet tatra mantraH om 'vizvarUpasya bhAyAsi padma padmAlaye shubhe| mahAlakSmi namastubhya sukharAtriM kuruSva me| varSAkAle mahAghore yanmayA duSka taM kRtm| sukharAtriprabhAte'dya tanma lkssmovypohtu| yA rAtriH sarvabhUtAnAM yA ca devessvvsthitaa| saMvatsarapriyA yA ca mA mamAstu sumngglaa| mAtA tvaM sarvalokAnAM devAnAM sRssttismbhvaa| pAkhyAtA bhUtale devi ! sukharAtri namostu te' om lakSma namaH iti triH pUjayet / atha dyuutprtipt| tatra prabhAte'kSakrIr3AdikaM kartavya For Private and Personal Use Only Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir katyatatvam / 453 tatra jaye varSe zubhaM parAjaye varSam ashubhm| tataH saGkalpA zAlagrAme jale vA etat pAdya valaye nama: ityAdi saMpUjya om valirAja namastubhya virocanasuta prbho| bhaviSyendra surA. rAte pUjeyaM prtigtthytaam'| anena puSpAJjalitrayaM dadyAt / bhaviSyottare 'yo yo yAdRzabhAvena tiSThatyasyAM yudhisstthir| harSadainyAdinA tena tasya varSe prayAti hi'| tathA 'mahApuNyA tithiriyaM valirAjyapravAI nau| snAnaM dAnaM zataguNaM kArtike'syAM tithau bhvet| atha bhraahitauyaa| tatrASTadhA vibhatadinapaJcamayAmAI prAptAyAM dvitIyAyAm ubhayadine tathA cet paradine kRtya yugmAt / tata: prom tatsadityaccArya om zrotyAdi amukagotro'mukadevazarmA svarakSaNakAmo yamAdipUjanamahaM kariSya iti saGkalpA zAlagrAme ghaTAdisthajale vA puujyet| etat pAdya yamAya nmH| evaM krameNa saMpUjya 'ehyahi mArtaNDaja pAzahasta ymaantkaalokdhraamresh| ghATahitoyA kRta. devapUjAM gRhANa cAdhyaM bhagavannamasta' idamadhya yamAya namaH tata AcamanIyAdikaM dattvA praNamet / prom 'dharmarAja namastubhya namasta ymunaagrj| pAhi mAM kiGkaraiH sAiM sUryaputva namostu te| tatazcitraguptAya nama ityanena pUjayet / tata om yamadUtebhyo nama: ityanena pAdyAdibhiH pUjayet yamunAJca pAdyAdibhiH saMpajya praNa met / prom 'yamasvasanamaste'stu yamune lokapUjite / varadA bhava me nityaM sUrya putti namo'stu te / tato bhATabhojanakAle'nnAdikaM dattvA bhrAtastavAnujAtAhaM bhuddha bhaktamidaM zubham / prautaye yamarAjasya yamunAyA vizeSataH' / jyeSThA cet tavAgrajAtAhamiti vadet tata: puSTikAmo bhujauta 'yatnAttu bhaginIhastAt bhoktavya pussttivrdhnm| For Private and Personal Use Only Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 454 Acharya Shri Kailassagarsuri Gyanmandir katyatattvam / atha viSNutthAnam / tatra dine revatyantayuktAyAM dvAdazyAM rAtrau revatyantapAdayoge tu divA tRtIyabhAge revatyantayuktaddAdazyAm utthAnam / vihita tattatpAdavizeSAbhAve / nakSatrayogAtribhAdau dvAdazyAm / dAdazyAmRtAbhAve ekAdazI prabhRtipaurNamAsyantAnyatamatithau nizAdyanAdareNa pAdavizeSayoge / tadabhAve kevalAyAM dvAdazyAM sandhyAyAmeva zayanAvarttanAdikama / tato viSNu' saMpUjya zram 'mahendrarudrebhinyamAno bhavAnRSirvanditavandanIyaH / prAptA taveyaM kila kaumudAkhyA jAgguSva jAgguSva ca lokanAtha | meghA gatA nirmalapUrNacandraH zAradyapuSpANi zAradya puSpANi ca lokanAtha / ahaM dadAnIti ca puNya he tojagTaSva jAgTaSva ca lokanAtha' / tatazca 'uttiSThottiSTha govinda tyaja nidrAM jagatpate ! | tvayA cotthauyamAnena utthitaM bhuvanatrayam' iti paThet / tatra ekAdazyAditithipaJcake vakapaJcakam / 'vako'pi tatra nAzrIyAnmatsyaJcaiva kadAcana' iti vacanAt / kArttikyAM godAnAdau phalAdhikayaM 'kArttikyAM goprado bhavet / atha mArgazIrSa kRtyam zrAkhinazuklapakSe navAnnavADA karaNe viMzatidaNDAdhika trayoviMzatidinAbhyantare zuklapakSe tat zrAddhaM karttayam / tatra mArgazIrSasya viMzatidaNDAdhika prathamadinetareSu kujazanizakravAretareSu nandAritAtrayodazItaratithiSu janmASTamacandra janmatithi- janmanakSatratraya paJcamatArA saptamatArAtrayetareSu pUrvAtrayamaghAbharaNI azleSAtareSu zrAca taccheSabhojanaJca kuyyAt zrAdAnadhikAriNA tu prAguktakAle devAdibhyo navAnnaM dattvA bhoktavyaM kintu prazna SAkRttikA jyeSThAmUlA pUrvabhAdrapadakeSu api navAnnabhojanaM na karttavyam / candratArAdyazuddau pratIkAramAha devalaH / 'karma kuryyAt phalAvAya candrAdizo For Private and Personal Use Only Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kvatya tattvam / 455 bhane budhaH / susthakAle tvidaM sarvaM nAtaH kAlamapekSate / candre ca zaGkha N lavaNaJca tAre tithAvabhadra sitataNDulAMzca / dhAnyaJca dadyAt karaNarkSavAre yoge tilAn hemamaNiJca lagne' / rAjamArttaNDe / tArAbhedAllavaNaparimANamAha 'ekatripaJca sapta dvijAya dadyAt palAni lavaNasya ca kramazo janmani vipadi pratyarimara'NAkhyatArAsu / palantu laukikairmAne: sASTarattihimASakam / tolakavitayaM jJeyaM jyotitraiH smRtisampratam' / tato ' evaM dadhyAjya saMyuktaM navaM viprAbhimantritaM' mantrAnAdeze gAyatrIti gAyatrAbhimanvitaM navamatra' brAhmaNAnujJAM gRhItvA prAznIyAt / nUtanadhAnyAsambhave purAtanenApi zrAddhaM karttavyam / vRzcike zuklapakSe tadakaraNe harizayanAt pUrvaM monadhanustharavItaratra mAghAdau karttavyam / vRzcikastharavI zuklacaturdazyAM saubhAgyakAmaH pASANAkArapiSTakairdevIM pUjayet tadapi bhacayenraktam / AgrahAyaNyAM paurNamAsyAM pArvaNavidhinA zrAddhamAvazyakam / bhaviSyapurANe 'rohiNIpratipada yuktA mArge mAsi sitetarA | gaGgAyAM yadi labhyeta sUryagrahazataiH samA' | zratha poSakatyan / agrahAyaNyAH paurNamAsyA UI kRSNATamyAM pUpopakaraNenAnnena zrAddhaM karttavya pArvaNavidhinA / atha mAghakRtyam / pAdma e 'svargaloke ciraM vAso yeSAM manasi varttate / yatra kvApi jale taistu snAtavyaM mRgabhAskare / mRgo mRgAsyatvena makara : makarasya bhAskare tatra saGkalpaH / aruNodayakAle jale majjanaM kRtvA Acamya uttarAbhimukhaH zram tatsadityuccArya kuzakusuma tilajalAnyAdAya zramadya mAghe mAsi amuka pakSe amukatithAvArabhya makarastharaviM yAvat pratyaham amukagotro'sukadevazarmA svargaloke cirakAlavAsakAmI viSNuprItikAmo vA prAtaH snAnamahaM kariSye iti For Private and Personal Use Only Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 456 kRtyatattvam / saGkalpA gaGgAvyatirikta jalamAtre'pi snAnaM kartavya pratidina saGkalpe tu Arabhya makarastharaviM yAvat pratyahamiti na vaktavya kintu mAsya nantaraM makarastha ravAvityadhikaM vttaavym| cAndra. snAnavAkyantu vaishaakhktye'nusndheym| tatra saGkalpa kRtvA yathokta vidhinA khAnetikattaM vyatAM vidhAya prom 'duHkhadAridrAnAzAya yauviSNostoSaNAya c| prAtaHstrAnaM karogyadya mAghe paapprnnaashnm| makarastha ravI mAghe govindAcyutamAdhava / snAnanAnena me deva yathoktaphalado bhava' ityuccArya sAyAt / tato 'vAsudevaM hari kRSNa zrIdharaJca smretttH'| om 'divAkara jagannAtha prabhAkara namo'stu te| paripUrNa kuruSvedaM mAghasnAnaM mhaavrtm'| cAndranAne makarArkAspRSTakAle makarastha ravAvityasya na paatthH| asmvetaarthtvaat| tIdhe tu 'mAghamAsamimaM puNyaM nAmyahaM deva maadhv| tIrtha syAsya jale nityaM prasauda bhagavAn hre'| iti paThitvA duHkhadAridrAnAzAye. tyAdikaM ptthitvym| gaGgAyAntu padmapurANe 'dine dine sahasrantu suvarNAnAM vishaaNpte| tena dattaM hi gaGgAyAM yo mAghe snAti maadhv'| mAnava ityapi kvacit pAThaH / ekadA saGkalpe tu pratidinasahasrasuvarNadAnajanyaphalasamaphalaprAptikAma: zrIviSNuprautikAmo vA mAghamAsaM yAvat pratyahaM gaGgAyAM prAtaHsnAnamahaM kariSya iti vAkya vizeSaH pratidinasaGkalpa tu sahasrasuvarNadAnajanyaphalasamaphalaprAptikAmo viSNuprautikAmo vA gaGgAyAM prAtaHsnAnamahaM kariSye iti yathoktavidhinA sAnetikartavyatAM vidhAya prom 'mAghamAsamimaM puNya mAmyahaM deva maadhv| tIrthasyAsya jale nityaM prasIda bhagavan hre| duHkhadAridrAnAzAya zrIviSNostoSaNAya c| prAtaHvAnaM karomyadya mAdhe paapprnnaashnm| makarastha ravau mAghe For Private and Personal Use Only Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRtya tttvm| 457 govindAcyuta mAdhava / snAnenAnena me deva yathoktaphalado bhava / divAkara jagannAtha prabhAkara namo'stu te| paripUrNa kuruSvedaM mAghasnAnaM mhaavrtm| skanda puraannm| 'saMprApte makarA. ditye puNye puNyaprade shubhe| kartavyo niyamaH kazcit vrajarUpI nrottmH'| tattat puNya kAma: zrIviSNuprItikAmo vA iti vAkye vizeSaH / pauSyA: paurNamAsyA Udda mAvapaurNamAsIparyanta madirAtulyatvAnmUla kabhakSaNaM na karttavyam / pauSthA Urcha mAghakRSNASTamyAM chAgamAMsAnena zrAddhaM kartavya sAMsAbhAve pAyasopakaraNa na tadabhAve kevalAna vA zrAddha karttavyam / ___ atha rttntiicturdsho| 'mAghe mAsyamite pakSe raTantyAkhyA cturdshii| tasyAmudayavelAyAM snAtA nAvekSate yamam' / udayavelAyAm aruNodayavelAyAm 'anabhyidite kAle mAghe kssaacturdshau| matAravyogakAle tu tasyAM snAnaM mahAphalam / mAtvA santayaM tu yamAn sarvapApaiH prmucyte'| atra tithiktytvaagaunncaandraadrH| tatra ubhayadine'ruNodaya satArakAle muha nyUnacaturdazolAme pUrvadine snAnaM yamatarpaNaJca ekadinamAtre tallAme thine| mAghasnAnakAlAbhyantare tAdRzacaturdazIlAbhe mAdhaprAta:nAyinA tanveNa iyaM kaarym| tatra om tatsat adya mAghe mAsi kapaNe pakSe raTantyAM caturdazyAM tithau aruNodayavelAyAm amukagotra: zrI amukadevazarmA yamAdarzanakAmo gaGgAyAM mAnamahaM kariSya iti saGkalpA yathAvidhi snAnaM prAguktaM caturdazayamatarpaNaJca kuyaat|| atha shriipnycmii| tatra ubhayadine pUrvAhna zrIpaJcamolAme pUrvadine lakSmI sarasvatyoH pUjanaM yugmAt ekadinaprApte taddine evaM SaDvarSa zuklapaJcamauvrate'pi tatazca om tatsadityuccArya om adyetyAdi lakSmIprItikAmo lakSmI pUjanamahaM kariSye 38-ka For Private and Personal Use Only Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 458 katyatattvam / iti saGkalpA zAlagrAme jale vA puujyet| prom 'pAzAkSa. mAlikAmbhojamRNibhiryAmyasaumyayoH padmAsanasthAM dhyAyeca zriyaM trailokymaatrm| gauravaNAM surUpAcca sarvAlaGkAra. bhuussitaam| rokma padmavyagrakarAM varadAM dakSiNena tu'| ityanena dhyAtvA etat pAdyam om lakSma namaH ityAdinA naivedyA. ntena puujyet| om 'namaste sarvadevAnAM varadAsi hripriye| yA gatistvatprapannAnAM sA me bhUyAttvadarcanAt' ityanena puSpAJjalitrayeNa praNamet / prom tatsadityuccArya om adyetyAdi sarakhatIprItikAmaH sarasvatIpUjanamahaM kariSye / iti saGkalpA zAlagrAme ghaTAdisthajale vA pUjayet om 'taruNazakalamindovibhratI zubhakAntiH kucabharanamitAGgI saviSayA sitAle nijakarakamalodyallekhanaupustaka zrIH sakalavibhavasidha pAtu vAgdevatA nH'| iti dhyAtvAvAhya etat pAdyam om sarasvatyai namaH ityAdinA naivedyAnta na pUjayet / nataH om 'bhadrakAlyai namo nityaM sarasvatyai namo nmH| veda. vedAGgavedAntavidyAsthAnebhya eva ca svAhA' iti brahmapurANoyena puSyAJjalinA triH pUjayet / matyasUkta sarasvatI saMpUjya zrom 'yathA na devI bhagavAn brahmA lokapitAmahaH / tvAM parityajya maMtiSThettathA bhava vrprdaa| vedA: zAstrANi sarvANi nRtya gItAdikaJca yt| na vihInaM tvayA devi! tathA me santu siddhyH| lakSmIme dhAdharApuSTiaurI tuSTiH prabhA tiH / etAbhiH pAhi tanubhiraSTAbhimAM sarasvati' iti matsyapurA. NIyaiH prArthaM prnnmt| 'bandhujIvacca droNaJca sarasvatyai na daapyet'| AcArAt pustakaca pUjayet om masyAdhArAya nama iti masyAdhAraM puujyet| bhom lekhanyai nama iti lekhanI puujyet| For Private and Personal Use Only Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kvatyatattvam / 45 atha mAghasaptamI / tava ubhayadine aruNodayakAle saptamIlAbha parvadine ekadine tallAbhe taddine aruNodayakAle sAmAnyajale ghom adyetyAdi sUryagrahaNakAlIna gaGgAsrAnajanyaphalasamaphalaprAptikAmo AyurArogyasampatkAmI aruNodayavelAyAM snAnamahaM kariSye / iti saGkalpA yathAvidhisnAnetikarttavyatAM vidhAya saptavadarapatrANi saptArkapatrANi ca zirasi nidhAya zram 'yad yajjanmakRtaM pApaM mayA saptasu janmasu / tanme rogaJca zokaJca mAkarI hantu saptamI' / ityaccArya svAyAt tato yathAkAlaM saptavadarauphalArkapatrazAlitila dUrvAkSatacandanayuktajalamAdAya zram zradyetyAdi AyurArogyasampatkAmaH zrIsUyAyAya mahaM dade iti saGkalpA zram 'namo vivakhate brahman bhAvate viSNutejase / jagatmavitre zucaye savitre karmadAyine' iti / zranantaram zram 'jananI sarvabhUtAnAM saptamau saptasaptike / saptavyAhRtike devi namasta ravimaNDale' iti paThitvA zrIsUryayAya namaH iti paThitvA adhya dadyAt / om 'saptasaptivahaprauta saptalokapradIpana / saptamyAM hi namastubhyaM namo'nantAya vedhase' / ityanena praNamet zUdreNApi snAne tUSNIM vidhAnAt snAnamantraM vinA arghyapraNAma - mantrA: pAyyAH paurANikatvAt / gaGgAyAntu bahuzata sUryya: grahaNakAlaunagaGgAsrAnajanya phala samaphalaprAptikAmo gaGgAyAM khAnamahaM kariSya iti vAkya vizeSaH / atra arghyamaGgam etat snAnAdeva mAghaprAtaH snAnaM tantreNaiva siprati / atha vidhAnasaptamovratam / prathamato brAhmaNAn svastivAcya om sUryaH soma ityAdi paThitvA tAmrAdipAce kuzatilajalAnyAdAya om tatsadityaccArya zram zradya mAghe mAsi zakta e pace saptamyAntithau Arabhya pratimAsIyazukla For Private and Personal Use Only Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRtya tattvam / * saptamyAM pauSasaptamIM yAvat Arogya sampatkAmo'bhISTatattatphalakAmo vA arkA grAdItarabhojanavicchittividhAnena saptamovratamahaM kariSya iti saGkalpa saMyamapAraNasahitaM tattanmAsi tatta triyamaM kuryyAt / tatra mAghe arkAgramAtraM bhuJjIta phAlgune antarokSagRhItaM yavamAtra pramANaM kapilAviT tadabhAve anya gomayamapauti / caitre marocamekam / vaizAkhe kiJcijjalam / / jyaiSThe'pakkakadalIphalamadhyakaNAmAtram / ASAr3he svacchAyadiguNasamaye yavapramANaM kuzamUlam / zrAvaNe nakta kAle'lpaM hvissyaudnm| bhAdre zuDopavAsaH / Azvine paJcamAyAme mayUrANDa pramANaM haviSyAnnam / kArttike aprasRtimAtra' kapilAkSauraM tadabhAve kSaurAntaram / mArgazIrSe prAGma ukho vAyuzanam / pauSe svalpaM ghRtaM tadanantaraJca 'brAhmaNAn bhakSayet bhaktyA gur3acauranirAmiSaiH / viprAya dakSiNA deyA vibhavasyAnurUpataH / aSTamyAM pAraNaM kuryyAt kaTUmlarahitena ca / mudda mAsatilAdIni ghRtaJcaiva vivrjyet| ekasi bhacyamuktamarkatantrAnusArataH / cAndramAsavizeSollekhavat anantAdivratavat malamAsetare tattu karttavyam / ratI atha Arogya saptamI 1 tatra pUrvavat saptamyAntithI Arabhya aihikArogyadhanadhAnyapAralaukika zubhasthAnaprAptikAmaH saMvatsaraM yAvat Arogya saptamIvratamahaM kariSya iti saGkalpara pratimAsazukla saptamyAM zAlagrAme ghaTAdisthajale vA pUjayet / mbujAsanamiti dhyAtvA etat pAdyam zrIm sUryAya nama ityAdibhiH saMpUjya 'AdityabhAskararave bhAno sUrya divAkara / prabhAkara namaste'stu rogAdasmAn pramocaya' iti triH pUjayet / evaM saMvatsare pUrNe dakSiNAM dadyAt / brAhmaNAMva bhojayet vizeSamAsAnuddezAdamAvAsyAvratavat malamAse'pi karttavyam / * For Private and Personal Use Only Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atytttvm| 41 atha bhiissmaassttmau| aSTamyAM brAhmaNaH pitarpaNaM kRtvA pom 'vaiyAghrapadyagotrAya sAMkatipravarAya c| aputrAya dadAmyetat salilaM bhiimvrmnne'| iti piTavat bhIma tarpayet / tataH kRtAJjali: 'bhaumaH zAntanavo vIraH satyavAdI jitendriyaH / prAbhirabhiravAnotu putrapaulocitAM kriyaam'| ityanena praarthyet| kSatviyAdinA pitRtarpaNAt pUrvam etat karttavyam / bhaumyAmekAdazyA mu poSNa hAdazyAM tilohartanamAvazyaka karttavyaM nAnatarpaNa mahAdAnabhojanAdi yathAlAbhaM kuryaat| mAghapaurNamAsyAM yugAdyAtvena pArvaNavidhinA zrAddha karttavyam anantaphanta kA pranayA snAnadAnaJca karttavyaM tasyAM dAnapramANantu tithisttve'nusndheym| atha phAlguna ktym| tatra mAdhyanantaraM phAlguna kRSNA. myAM zAkopakaraNAva na kevalAnnenApi pArvaNavidhinA zrA krtvym| atha zivarAtri vrtm| yahine pradoSanizIthobhayanyApinI caturdazI tahine vrtm| yadA tu pUrvadine nizIthavyApinI tadA pUrva dyaH / yadA tu na pUrvadya nizothavyAptiH paradine pradoSavyApino tadA prdine| pAraNantu paradine caturdazaulAbhe caturdazyAM tadabhAve amaavaasyaayaampi| vratAnuSThAnavidhistatya iyato jnyeyH| 'zaivo vA vaiSNavo vApi yo vA syAdanyapUjakaH sarva pUjAphalaM hanti shivraatrivhirmukhH'| iti nRsiMhAcAryakRtavacanenAsya nitytvm| ___ 'phAlgune zuklapakSe tu puSyadeM hAdazI ydi| govindahAdazInAma mhaapaatknaashinii'| tatra gaGgAyAM padmapurA NIyo mantraH 'mahApAtakasaMjJAni yAni pApAni santi me / govindadvAdazoM prApya tAni me hara jaaivi'| For Private and Personal Use Only Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 432 katyatattvam / atha caitrakRtyam / tatra saMkrAntyAM visphoTakabhayopazamana: kAmo ghaNTAkarNe hice pUjayet / zram ' ghaNTAkarNa mahAvIra sarvavyAdhivinAzana / visphoTakabhaye prApte rakSa rakSa mahAbala' / ityanena triH pUjayet / evaM zItalAdevyAH pUjAdikaM yathAzakti visphoTakAdyupazamanakAmaH / stavanameva karttavyaM tatra skandapurANam / 'namAmi zautalAM devIM rAsabhasthAM digambaraum / mArjanau kala sopetAM sUrpAlaGkRtamastakAm' / skanda uvAca 'bhagavan deva deveza zautalAyAH stavaM zubham / vaktumarhasyazeSeNa visphoTakabhayApaham' / Izvara uvAca / 'vande'haM zItalAM devIM visphottkbhyaaphaam| yA mAsAdya nivarttata visphoTakabhayaM mahat / zItale zItale ceti yo brUyAhAhapIr3itaH / visphoTakabhavo dAhaH kSipraM tasya vinazyati / zautale jvaradagdhasya pUtigandhagatasya ca / cakSuSaH pu'sastvAmA hurjIvanauSadham / zItale tanujAn rogAn nRNAM harasi dustyajAn / visphoTakavizIrNAnAM tvamekA mRtavarSiNau / galagaNDagrahA rogA ye cAnye dAruNA nRNAm / tvadanudhyAnamAtreNa zItale yAnti saMcayam / na mantro nauSadhaM kiJcit pAparogasya vidyate / tvamekA zautale vAtrau nAnyaM pazyAmi devatAm / mRNAlatantusadRzIM nAbhihRnmadhyasaMsthitAm / yastvAM saJcintayeddevi bhaktizraddhAsamanvitaH / upasargavinAzAya paraM svastyayanaM hi tat / yastvAmudakamadhye tu dhyAtvA saMpUjayennaraH / visphoTakabhayaM ghoraM gRhe tasya na jAyate / aSTakaM zItalAdevyA na deyaM yasya kasyacit / dAtavyaM hi sadA tasmai bhaktizraddhAnvito hi ya:' iti zrIskandapurANe zItalAstotraM samAptam / pranaSTaH atha vAruNyAdi / skandaparANe / ' vAruNena samAyuktA For Private and Personal Use Only Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kvatyatattvam / madhau kRSNa trayodazau / gaGgAyAM yadi labhyeta sUryagrahazataiH smaa| zanivArasamAyuktA sA mahAvAruNau smRtA / gaGgAyAM yadi labhyeta koTisUrya grahaiH samA / zubhayogasamAyuktA zanau zatabhiSA yadi / mahAmahetivikhyAtA trikoTikulamuddharet' / saMjJAvidheH sArthakatvAya nimittatvena mAsapacatithyullekhAnantaraM mahAvAruNImahAmahAvAruNyau ullekhanIye / om tatsadityuccArya zram adya caitre mAsi kRSNe pace vAruNanakSatrayuktatrayodazyAntithau amukagotro'mukadevazarmA bahuzata sUryagrahaNakAlInagaGgAsnAnajanya phala samaphalaprAptikAmo gaGgAyAM snAnamahaM kariSye / mahAvArasyAntu om adya caitre mAsi kRSNe pace trayodazyAntithau mahAvAruNyAM bahukoTisUryagrahaNakAlInagaGgAsnAnajanyaphala sama phalaprAptikAmo gaGgAyAM kariSye / evaM mahAmahAvAruNyAm amukagotro'sukadevazarmA trikoTikuloDara NakAmo gaGgAyAM snAnamahaM kariSye / iti saGkalpa yathAvidhi snAyAt / kulaM puruSam / atra sadhavAkhyAdInAM snAnaM rAtrAvapi vAruNyAdinAnam / amoghA zraya azokASTamI / tatra sroto jale budhavAre punarvasunakSatrayukta zuklASTamyAM vAjapeyayajJajanya phala samaphala prAptikAmaH snAyAt / brahmaputtre tu sarvapApakSayapUrvaka sarvatIrthasnAnajanyaphalasama phalaprAptikAmaH svAyAt / snAneti karttavyatAM vidhAya zrama 'brahmaputra mahAbhAga zAntanoH kulanandana / garbhasadbhUta pApaM lauhitya meM hara' / iti paThitvA svAyAt / kevalazuklASTamyAM brahmapadagamanaphalam / paJcamAI praharavyApinyAM punarvasuyuktAyAM kevalAyAM vA ubhayadine zuklASTamyAM zokarahitatvakAmaH aSTAvazokakalikA ahaM pive iti saMGkalpaya 'vAmazoka harAbhauSTamadhumAsasamudbhava / pivAmi zokasantapho For Private and Personal Use Only 463 snAna mahaM Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atytttvm| mAmazokaM sadA kuru'| iti paThitvA prAna kho viSNupadajala. mizritA azokakalikA aSTau pibet / strIzUdrAnupanautairapi mantraH paThanIyaH pauraanniktvaat| strIpakSe liGgoho nAsti prakRteH smvetaarthtvaat| __ atha shriiraamnvmii| tatra dazamIyAraNasattve sarverevASTamI. vivA nopoSyA tadasattve aSTamauvidvApyupoSyA dazamyAM pAraNAnu. rodhaat| tatazcaitra zukla navamyAM punarvasuyuktAyAM kevalAyAM vA prAta:kRtasnAnAdiH om tatsadityuccArya sUryaH soma iti paThitvA om adyatyAdi amukagotro'mukadevazarmA brahmatvaprAptikAmaH zrIrAmanavamauvratamahaM kariSya iti saGkalpA oma 'upASya navamI tvadya yAmeSvaSTasu raaghv| tena proto bhava tvaM bhI saMsArAvAhi mAM hre'| tatra dazamyAM pAraNa krissyaamautydhyaahaaraanvyH| iti nivedyet| tataH zAlagrAma jale vA 'komalAGgaM vishaalaakssmindrnaulsmprbhm| dakSiNAMza dazarathaM pulAveSTanatatparam / pRSThato lakSaNaM devaM sacchatraM knkprbhm| pArkha bharatazatrughnau taalbntkraavubhau| agre vyagraM hanUmanta raamaanugrhkaangginnm'| evaM dhyAtvA etat pAdyam om zrIrAmAya nama: ityAdinA pUjayet snAne tu om 'indro'gniza yamazceva naiRto varuNo'nilaH / kuvera Izo brahmAhirdikapAlA: sApayantu te'| tata om kauzatyAyai nama ityanena puujyet| om 'rAmasya jananI cAsi rAmamayamidaM jagat / atastvAM pUjayiSyAmi lokamAtarnamo'stu te' ityanena tripuujyet| om dazarathAya nama ityanena puujyet| tata om rA hRdayAya namaH - zirase svAhA rU. zikhAyai vaSaTa rai kavacAya hu rauM netrAbhyAM vauSaT raH astrAya kaTa ityaGgAni puujyet| om hanUmate namaH om sugrIvAya For Private and Personal Use Only Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRtya tattvam / 465 bharatAya vibhauSaNAya lakSmaNAya aGgadAya zatrughnAya jAmba vate dhUmAya jayantAya vijayAya surASTrAya rASTravaInAya akopAya dharmapAlAya sumantrAya indrAya agnaye yamAya naiRtAya varuNAya vAyave kuverAya IzAnAya brahmaNe anantAya khagAya pAzAya azzAya gadAyai zUlAya cakrAya padmAya iti astrANi puujyet| atra abhijit puujaamukhykaalH| 'uccasthe grahapaJcake suragurau sendau navamyAntithI lagne karkaTake punarvasudine meSaM gate puunni| nidagdha nikhilA: palAzasamidho madhyAdayodhyAraNegAMvabhUtamabhUdapUvibhavaM yatkiJcidekaM mahaH / ityanena tajjanma bhaavyet| palAzA rAkSasAH tato vAdyAdauni vAdayet / 'phalapuSpAmbusaMpUrNa graholvA zaGkhamuttamam / azokaratnakususayaktaJca tula saudlaiH'| evambhUtamadhye gRhItvA om 'dazAnana badhArthAya dharmasaMsthApanAya c| dAnavAnAM vinAzAya daityAnAM nidhanAya ca / paritrANAya sAdhUnAM rAmo jAta: khayaM hriH| yahAgaNAdhya mayA dattaM bhrAbhiH sahito mm'| ityanena adhya ddyaat| om zrIrAmacandrAya nama ityanena puSpAJjalitrayaM dadyAt / evamaSTaprahareSu yathAzakti puujyet| tataH paradine prAtaHsaMpUjya dazamyAM pAraNaM kuryAt / atha mdntryodshau| caitra zukla trayodazyAM damanakakSe zAlagrAme jale vA kAmadevaM pUjayet aAm adyetyAdi amukagotro'mukadevazarmA putrapautvavivarddhanasarvApadavimuktikAma: kAmadevapUjanamahaM kariSye iti saGkalpA 'cApeSudhakkAmadevo rUpavAn vishvmohnH'| iti dhyAtvA etat pAdyam bhom kAmadevAya nama ityAdinA pAdyAdibhi: saMpUjya 'om puSyadhanvan namaste'stu namasta maunketn| munInAM loka pAlAnAM dhairyacyutikate nmH| mAdhavAtmaja kandarpa saMvarAre For Private and Personal Use Only Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 466 satyatattvam / rtipriy| namastubhyaM jitAzeSabhuvanAya mnobhuve| Adhayo mama nazyantu vyAdhayazca shriirjaaH| sampAdyatAmabhISTaM me sampadaH santu me sthiraaH| namI mArAya kAmAya devadevasya muurtye| brahmaviSNuzivendrANAM manaHkSobhakarAya ca' ityanena praarthyet| atha mdncturdshii| caitra zukla caturdazyAM putrapautrasamRdhiparamapadaprAptikAmaH pUrvavat gItavAdyAbhiH pUjayet / tatprItaye jugupsitaJca bruuyaat| etadakaraNe caitramAmIyapuNyaphalaM kAma: prApnoti / atha mngglcnnddikaapuujaa| tatra kAlikApurANam / yeSA lalitakAntAkhyA devI mngglcnnddikaa| varadAbhayahastA ca vibhujA gaurdehikaa| raktapadmAsanasthA ca mukuttkunnddlmnndditaa| raktakoSayavastrA ca smitavatrA shubhaannaa| navayauvana sampannA cArvaGgo llitprbhaa'| iti dhyAtvA etat pAdyam om hrIM maGgalacaNDikAyai namaH ityanena pAdyAdibhiH puujyet| prom lalitacaNDikAyai namaH iti tri:pUjayet / tato yathAzakti vauja jayA om guhyAtiguhya gopto tvaM ityAdinA japaM smrpyet| evaM rogAdizAntyarthaM maGgalavAramArabhya maGgalavAraparyanta gItAdibhiH pripuujyet| tato vlidaanm| yathA svayaM uttarAbhimukhaH vali: pUrvamukha: om astrAya phaDityavalokya 'prom agniH pazurAsauttenAjayantasa etallokamajayad yasmibagniH sa te loko bhaviSyati ta jethasi pibaitA apH| om vAyuH pazurAsauttenAjayantasa etallokamajayada yasmin vaayuH| sa te loko bhaviSyati ta jeSyasi pibaitA apH| om sUryaH pazurAsIttenAjayansasa etallokamajayad yasmin sUryaH sa te loko bhaviSyati ta For Private and Personal Use Only Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRtytttvm| jeSyasi pibaitA apH| om vAcante zundhAmi oma prANa nte zundhAmi om zrotrante zundhAmi prom nAbhinte zandhAmi zrIma vAyunte zundhAmi prom caricante zundhAmi om madante zundhAmi pom pAdante zundhAmi zrom yatte karaM tatte zundhAmi namastu ApyAyatAM prANante ApyAyatAM zrovante prApyAyatAm zrIm yatte krUraM yadadhaHsthita tatta ApyAyatAM tatte tiSThatu samUhebhyaH khaahaa| tataH pazoH karNe 'hili hili kili kili bahurUpadharAyai hu~ hu sphe spha imaM pazu pradarzaya svarga niyojaya mukti kuru kuru svAhA' ebhirmanvaiH kuzodakaiH saMprokSya om chAgapazave nama iti gandhAdibhirabhyartha 'chAga tvaM vali. rUpeNa mama bhaagyaadupsthitH| praNamAmi tataH sarvarUpiNaM vliruupinnm| caNDikAprItidAnena daaturaaphinaashn| cAmuNDAvalirUpAya vale tubhya namo nmH| yatArtha pazavaH sRSTAH svayameva svymbhuvaa| atasvAM dhAtayiSyAmi tasmAda yanne bdho'vdhH'| ityuccArya aiM hrIM zrIM iti mantreNa valiM zivarUpiNaM vicintya tasya mUvi puSpa nyset| tata om tatsadadya tyAdi amukagotro'mukadevazarmA abhISTaphalakAmo hrIM caNDikAyai imaM chAgapazu ghAtayiSthe ityanena jalaM ddyaat| tata: 'kaSNaM pinAkapANijca kAlarAtrisvarUpi. nnm| ugraM rattAsyanayanaM rtaamaalyaanulepnm| raktAmbaradharaJcaiva pAzahasta kuttumbinm| pivamAnaJca rudhiraM bhunAnaM krvysNhtim'| evaM khaDgaM dhyAtvA 'rasanA tvaM caNDikAyAH surlokprsaadhkH'| ityabhimantrA prAM hrIM khaGgAya nama ityanena pAdyAdibhiH sNpuujy| prom 'asirvizasanaH khaGgastIkSNadhAge durAsadaH zrIgarbho vijayazcaiva dharmapAla namo'stu te| ityaSTau tava nAmAni svayamuktAni vedhsaa| nakSatra For Private and Personal Use Only Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 468 tyatattvam / kRttikA tubhyaM gururdevo mahezvaraH / hiraNyaJca zarorante dhAtA devo janArdanaH / pitA pitAmaho devatvaM mAM pAlaya sarvadA / nIlajImUtasaGkAzastIkSNadaMSTraH kazodaraH / bhAvazo marSaNazca atitejAstathaiva ca / iyaM yena dhRtA cauNau hatazca mahiSAsuraH / tIkSNadhArAya zuddhAya tasmai khajAya te namaH' / ityanena puSpa dadyAt / tata hrIM phar3iti kham AdAya zram 'kAli kAli vajrezvari lohadaNDAya nama iti paThitvA bali pUrvAbhimukhaM svayamuttarAbhimukhaH uttarAbhimukha valiM vayaM pUrvAbhimukho vA chedayet / tato mRNmayAdipAtreNa rudhiramAdAya devyAH purataH sthApayitvA abhISTakAmo rudhiraM mAMsaJca dadyAt / tata aiM hrIM zrIM kauzikirudhireNa zrApyAyatAmiti vadet / tatacchAgazirasi jvaladdazAM dattvA eSa kAgazaurSavaliH om maGgalacaNDikAyai namaH ityutsRjet / zram 'jaya tva' sarvabhUteze sarvabhUtasamA hRte / rakSa mAM sarvabhUtebhyo valiM bhuGga namo'stu te' | tataH khaDgastha rudhiramAdAya zram ' yaM yaM spRzAmi pAdena yaM yaM pazyAmi cakSuSA / sa sa me vazyatAM yAtu yadi zakrasamo bhavet' / om aiM hrIM zrIM kline madadrave svAhA iti sarvavazyamantreNa svauyalalATe tilakaM kuryyAt / tatastutvA praNamya karmakArAyace dakSiNAM dadyAt / atha rogazAntiH / 'dAnairdayAdibhirapi dvijadevatAgogurvarcanApraNatibhizca japaistapobhiH / prabhiva puNyanicayairupa cauyamAnAH prAk pApajA yadi rujaH prazamaM prayAnti / suvarNadAnaM sarveSAM rogANAM nAzakAraNam / tasmAt sarvaprayatna ena karttavyaM kamalodbhava' / atha janmatithidyatyam / 'khaNDanaM nakhakezAnAM maithunA For Private and Personal Use Only Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tmatattvam / 468. dhyAnameva ca / zrAmiSaM kalahaM hisAM varSahI vivarjayet / te janmani saMkrAntau cAhe janmadine tathA / aspRzvasparzane caiva na khAyAduSNavAriNA' / viSNupurANaM gargava / 'sarveya janmadivase snAtairmaGgalapANibhiH / gurudevAgni viprAya pUja. nIyAH prayakSataH / khanakSatraJca pitarau tathA devaprajApatiH / pratisaMvasarakheva karttavyaca mahotsavaH / vAtaistilanAtaistathA ca tattidhimadhikRtya 'tiloddarttI tilanAyau tilahomI tilapradaH / tilabhuk tilavApau ca SaTtilI nAvasIdati' / tiloddarttanaM tilayukta jalaiH khAnam om taddiSyoriti mantreNa tato navavastraparIdhAnaM kRtvA kRtanityakriyo dakSiNapAyau gugma luzkhetasarSapa nimvadUrvA gorocanAtmaka janma granthibandhanaM kRtvA svastivAcanam zram taddiSNAriti paThitvA zrom talladityucAya zrom zradyetyAdi amukagotro'mukadevazarmA janmadivasanimittaka gurvAdipUjanamahaM kariSya iti saGkalpA tajjalam aizAnyAM kSipet / zAlagrAme tadabhAve jale vA etat pAdyam zram gurubhyo namaH evamarSyAdinA pUjayet / zrom devebhyaH zram agnibhyaH zram viprebhyaH zram svanakSatranAko om azvinobhyAm evaM bharaNIbhyAM kRttikAbhyaH rohiNaubhyaH mRgazirase prArdrAye punarvasave puSyAya azleSAbhyaH maghAbhyaH pUrvaphalgunobhyAm uttaraphala gunaubhyAM hastAyai citrAyai khAtyai vizAkhAbhyaH anurAdhAbhyaH jyeSThAyai mUlAya pUrvASAr3hAbhyaH zravaNAya dhaniSThAbhyaH zatabhiSAbhyaH pUrvabhAdravAH uttarabhAdrapAH revatyai etAn praNavAdinamo'ntena pUjayet / vizeSanAmAjJAne khanakSatrAya namaH zrIm pitRbhyAM namaH zrIm prajApataye namaH om sUryAya namaH om gaNezAya namaH zrom mArkaNDeyAya namaH / dhyAnaM yathA 'dvibhujaM jaTila saumyaM suha 40 ka For Private and Personal Use Only * Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khAtyatatvam / cirajIvinam / mArkaNDeya naro bhatayA dhyAyet prayatamAnasaH' / prArthanantu 'cirajIvI yathA tvaM bho bhaviSyAmi tathA mune !! rUpavAn vittavAMzcaiva triyA yuktazca srvdaa| mArkaNDeya mahA. bhAga! sptklpaantjiivn| AyuriSTArthasimarthamasmAkaM varado bhv'| om vyAsAya nama: om parazurAmAya namaH om azvatthAmna nama: om kapAya namaH zrom valaye namaH om prahAdAya namaH om hanumate nama: om vibhauSaNAya namaH om janmatithaye nmH| dvibhujAM hemagorAgoM ratnA. lngkaarbhuussitaam| varadAbhayahastAJca zaraccandranibhAnanAm / pautavastraparodhAnAM paunonnatapayodharAm / aGkArpitamutAM SaSThI. mambujasthAM vicintyet| iti dhyAtvA om SaSThaya namaH asyA naivedya dadhibhaktamapi ddyaat| om 'jaya devi jaga. nmaatrjgdaanndkaarinni| prasauda mama kalyANi namaste SaSThi devi te' ityanena nmskaat| om 'Ayurdehi jayaM dehi bhAgya bhagavati dehi me| putrAn dehi dhanaM dehi sarvAn kAmAMzca dehi meN'| ityanena praarthyet| 'trailokye yAni bhUtAni sthAvarANi carANi c| brahmaviSNuzivaH sAI rakSA kurvantu tAni me' / iti matsyapurANoyena rakSAM paThet tataH sUtona svagrahyotavidhinA agniM saMsthApya tilaiomaM kuryAt puujitdevnaambhiH| praNavAdicaturthyantena nAmnA svAhAvasAne juhuyaat| aSTottarazatam ahAviMzatiraSTau vaa| dakSiNAM tilAMca dadyAt braahmnnaay| janmatithau yadi zanimaGgala. vArayogastadA tadadyogasUcitadoSopazamanAya muktAM dadyAt / atra nakSavAyoge kAJcanaM ddyaat| kaniSThAGgalimUlAtmakaprAjApatyatIrthena tilAn vapet tato bhojanakAle gur3adugdha mizritAn tilAn aJjalyamitAn pibet| atra mantraH For Private and Personal Use Only Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRtyttvm| 471 satilaM gur3asaMmizramajalbaI mitaM pyH| mArkaNDeya varaM labdhA pibAmyAyuSya hetve| ___ atha suutikaasssstthiipuujaa| viSNudharmottare 'sUtikAvAsa. nilayA jammadA nAma devatAH / tAsAM yAganimittantu zudi. janmani kIrtitA / SaSThe'ti rAtrI yAgantu janmadAnAntu kaaryet| rakSaNIyA tathA SaSThI nizAM tatra vishesstH| rAmajAgaraNaM kAyyaM janmadAnAM tathA bliH'| rAmeti sambodhanam / pravAzaucamadhye dossaabhaavH| 'prazoce tu samutpanne putrajanma yadA bhvet| karjustAkAlI zuddhiH pUrvAzaucAhizudhvati' / iti prjaaptivcnaat| atra putrajanmeti zravaNAt piturevaashaucaabhaavH| karturiti pustvanirdezAJca kArayediti anyagotrAbhiprAyeNa tatrAdau vinAyakasahitagauryAdiSor3azamATakApUjA kaaryaa| taba klatyacintAmaNau vyAsaH / 'nizi jAgaraNaM kAyaM khaGgo dhArthaH smiiptH| AvAhya pUjayedda vIM gaNezaM mAtaraM girim'| devI SaSThoM giriM manyAnamandaraM kRtyacintAmaNitamanthAnamandAro'sIti mntrlinggaat| mAnanAmAnyAha gRhprishissttm| 'gaurI padmA zacI medhA sAvitrI vijayA jyaa| TevasenA svadhA svAhA mAtaro lokmaatrH| zAntiH puSTi tistuSTirAtmadevatayA sh| bhAdau vinAyakaH pUjyo ante ca kuldevtaa'| bhaviSyapurANa 'pUjyAcitre tathA kAryA vrdaabhypaannyH| tatra mAtara iti sarvAsAM vishessnnm| ataeva etat pAdyam om gauyye mAtre mama ityAdiprayomaH etA lokamAtaro jnyeyaaH| avaeva lyobhutvnirdeshH| SaTakkattikApUjA rudrdhrtaaH| 'zivA saMbhUtinAmA ca kIrtiH sabatireva c| anasUyA kSamA caiva bar3etA kRttikA mtaaH| etAsAM pUjanaM ghaTe jale vA AvA. For Private and Personal Use Only Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 472 kRtyatatvam / hanavisarjane vinaiva kArya baudhAyanaH 'pratimAsthAneSvAskhamnI naavaahnvisrjne| sUtikAgRhasthApanIya dravyANyAha mArkaNDeyapurANam 'agnyambupazuzUnye ca niyaMpe suutikaarhe| pradIpazastra musslbhuutisrsspvrjite| anu pravizya jAtantu aphtyaatmsmbhvm| kSaNaprasavinI bAlaM tatraivotsRjati hina / sA jAtahAriNI nAma sughorA pishitaashnaa| tasmAt saMrakSaNaM kAryaM yatnataH suutikaarhe'| pazuzchAga: yapo'pi asyaivopsthittvaat| pAjhe pAyarsa sarpiSA mitraM dvijebhyo yaH prycchti| grAhaM tasya na rakSAMsi dharSayanti kadAcana / __atha pryogH| putre jAte SaSThadivasIyarAtrI kRtanAna: pradoSasamaye sUtikAgRhe upavizya prAmukhaH khastivAcana kRtvA prom tatsadityuccArya prom protyAdi pramukagoSasya mama abhinavajAtakumArapya saMrakSaNakAmaH sUtikAgAraTevatApUjanamahaM kariSye iti saGkalpa katvA sUtikArahahAre taba kSetrapAlamAvAdya pUjayet tato vaTapatreSu mASabhanAbaliM ddyaat| eSa mASabhaktabali: prom kSetrapAlAya namaH iti dattvA om kSetrapAla namastubhya srvshaantiphlprd| bAlastha vighnanAzAya mama gRhNantvimaM valim' / eSa mASamatabali: om bhUtadaityapizAcAdigandharvayakSarAkSasebhyo nmH| om 'bhUtadaityapizAcAdyA gandharvA ykssraaksssaaH| zamaM kurvantu te sake mama gRhanvimaM blim'| eSa mASabhaktavali: pom pUrvAdisvasthAnavAsibhyo namaH zrom pUrvAdidigbhAgeSu svsthaanprtivaasinH| 'zAnti kurvantu te sarve mama gRhNanvimaM blim| eSa mASabhaktabaliH prom yoginI DAkinIbhyo nmH| proma 'nAnArUpadharAH sarvA mAtaro devayonayaH / bAlasya vighnanAzAya mama grahNanvimaM balim' / eSa mASabhaktavaliH om AdityAdi For Private and Personal Use Only Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | Acharya Shri Kailassagarsuri Gyanmandir vatvatattvam / 473 hebhyo namaH zrIm ' zrAdityAdigrahA ye ca nityaM svasthAnavAsinaH / zAnti kurvantu te sarve mama gRhNanvimaM balim' / evam indrAdilokapAlebhyo dadyAt / tato dvArapAlebhyo nama iti pAdyAdibhiH saMpUjya praNamet / bom 'dArapAla namastubhyaM sarvopadravanAzana / bAlavighnavinAzAya pUjAM gRhNa surottama' / tata zram jambhAya nama iti saMpUjya praNamet om 'lambhAsura mahAvIra sarvazAnti phalaprada / rakSasva mama balaM tvaM pUjAM gRhNa yathA sukham' / tato gRhaM pravizya bhUtazayAdiprANAyAsAGganyAsAdhyapAtrAdikaM kRtvA ghaTaM saMsthApya tatra gaNapati dhyAtvA saMpUjya praNamet / zrom 'sarvavighnaharaH zrImAn eka danto gajAnanaH / SaSTho gRhe'rcitaH prautyA zizuM dIrghAyuSaM kuru' / evaM sUryAdIta saMpUjya SaSThIM dhyaayet| 'abhayavaradahastAM kRSNamArjArasaMsthA kanakaruciragAtrIM sarvaputraikadhAtrIM suramunigaNavandyAM divyamAlyAmbarAyAM vaTaviTapivilA sAM mauni SaSThoM mahAsAm' athavA 'dvibhujAM hemagaurAGgIM ratnAlaGkArabhUSitAm / varadAbhayahastAJca zaraccandranibhAnanAm / pautavastraparIdhAnAM pononnatapayodharAm / aGkArpitasutAM SaSThImambujasthAM vicintayet' / iti dhyAtvA svazirasi puSpaM dattvA mAnasopacAraiH saMpUjya punardhyAtvA ghaTasthe jale etat pAyam zrIm SaSThaitra nama evaM gandhapuSpadhUpadIpanaivedya vastrAdibhiH zreSThIM saMpUjya zram 'gorkhAH putrA yathA skandaH zizuH saMrakSitastvayA / tathA masApyayaM bAlo rakSyatAM SaSThike namaH' / ityuccArya om SaSThai nama iti triH pUjayet iti bhojarAjaH / tatra katyacintAmaya smRtiH / 'jaya devi - jaganmAtarjagadAnandakAriNi / prasauda mama kalyANi namaste SaTi devi te' | om 'dhAttrau tvaM kArttikeyasya SaSThiSaSThoti vizrutA / dIrghAyu For Private and Personal Use Only . Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 474 kRtytttvm| paJca nairujyaM kuruSva mama baalke| jananI sarvabhUtAnAM srvvighnkssyNkro| nArAyaNasvarUpeNa matputraM rakSa sarvataH / bhUtadaityapizAcebhyo DAkinaumyo'pi sngkttaat| sutaM me'dya zubhaM dattvA rakSa devi namo'stu te'| iti prnnmet| tato varaM praarthyet| 'rUpaM dehi yazo dehi bhAgyaM bhagavati dehi me| putrAn dehi dhanaM dehi sarvAn kAmAMzca dehi me| iti rudrdhrH| manthAnamandarapUjanAnantaram / kArtikeyaM saMpUjya prnnmet| 'kArtikeya mahAbhAga gaurauhRdayanandana ! / kumAra rakSa me putraM gaGgahasta namo'stu te / tato janmadAM pAdyAdibhiH saMpUjya prnnmet| om 'yA janmadetivikhyAtA zubhadA bhuvi puujitaa| karotu sarvadA rakSAM bAlasya suutikaarhe| tato yoginauDAkinaurAkSasaujAlahAriNobAlaghAtinIghorApizitAzanAvasudevadevakoyazodAnandAn saMpajya vyajane vastropari bAlakaM ktvA SaSThayA: pAda smrpyet| 'jananI sarvabhUtAnAM lokAnAM hitkaarinnii| vyajanastha rakSa putraM tava pAde smpitm| tata ebhimanbAlasya sarvAGga hastena spRzet / 'mAthuraM maGgalaM yacca viSNoratula tejsH| harasya maGgalaM yacca saveM bhavatu me sute| rakSAM karotu bhagavAn bahurUpI janA. dnH| varAharUpadhRgdevaH zizu rakSatu keshvH| nakhAryo vidAritavairivacaH sthalo hriH| nRsiMharUpI sarvatra sa tva rakSatu kezavaH / ziraste pAtu govindaH gaNDaM rakSatu kezavaH / gudaM sajaTharaM pAtu jaGghAva jnaardnH| skandhaM bAhuM pravAhuJca manaH sarvendriyANi c'| tato hareAdazanAmAni vastra likhitvA zizoH zirasi ddyaat| tad yathA kezava acyuta padmanAbha govinda trivikrama hazokeza puNDarIkAkSa vAsudeva nArAyaNa narasiMha hayagrIva vAmana / 12 / tataH trilocanAM For Private and Personal Use Only Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kvatyatattvam / 475 saMpUjya praNamet / tato'zvatthAmAdisapta cirajIvinaH saMpUjya praNamet / 'azvatthAmA balirvyAso hanamAMca vibhISaNaH / kRpaH parazurAmazca saptete pAntu me sutam' / tato gandhapuSpAbhyAM brAhmaNAn saMpUjya dakSiNAM dadyAt / / atha vidyArambhaH / pramANaM jyotistattve'nusandheyama / sauravarSadineSu paJcadazadaNDAdhikapaJcadinadrA se sAvanavarSo bhavati etat paJcavarSAbhyantare harizayanAnadhyAyadinaSaSThI riktAzanibhaumadinakAlA zuddhotaratra zuklapace puSyAvinI hastAkhAtaupunarvasuzravaNAdhaniSThAzatabhiSA ArdrA mUlA zrazleSAkRttikA bharaNImavAvizAkhA pUrvAtrayacitrA revatI mRgaziro nakSatreSu ravibudha guru zukravAreSu vRSasiMhatulAdhanurmInalagneSu tathAvidhalagnAccaturthapaJcasaptanavamadazamasthazubhagraheSu lagnastharavAvapi indarkagurutArakazaDI vidyArambha' kuryyAt / tatra prayogaH kRtanityakRtyo guruH zucau deze zracAntaH prAmakhaH zrom tatsadityacArya zradyetyAdi amukagotrasya zrI mukadevazarmaNo vidyAlAbhakAmo viSNAdipUjanamahaM kariSyAmi iti maGkalpA zAlagrAme jale vA viSNu dhyAtvA etat pAdyam om zrIviSNave namaH ityAdibhiH pUjayet tatra pUjAmantraH zram 'namaste bahurUpAya viSNave paramAtmane svAhA' ityanena triH pUjayet / praNamaMca evaM lakSmIM namaste sarvadevAnAM varadAsItyAdinA stutvA sarakhatIM dhyAyet tad yathA / zrom taruNazakalamindovisvatau zubhrakAntiH' ityAdinA dhyAtvA etat pAdyam om sarasvatyai namaH evaM pAdyAdibhiH pUjayitvA om bhadrakAlyai namo nityaM sarasvatyai namo namaH / vedavedAntavedAGgavidyAsthAnebhya eva ca' khAheti brahmapurANauyena triH pUjayet evaM rudrAya namaH zram brahmaNe namaH om sUtrakArebhyo For Private and Personal Use Only Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 406 katyatattvam / namaH om svavidyAyai namaH navagrahAn pUjayet / tato bAlako'pi etAn puSpAJjalibhiH pUjayet / tatastu guru N praNamet / tataH prAcma kho guruH pazcimAbhimukhaM zizam zrom tatsAdityucA akArAdikSakArAntAn varNAn kaThinIM gRhItvA tahastana lekhayet evaM vAratrayaM pAThayet lekhayecca / tato guru natvA dakSiNAM dadyAt tahine nirAmiSaM bhuJjIta bAlakaH / atha gRhArambhaH / kRttikAdisaptakAnyatamanakSatrasya puruSasya pUrvasyAM maghAdisaptakAnyatamanakSatrasya dakSiNasyAm anurAdhA disatakAnyatamanakSatrasya pazcimasyAM dhaniSThAdisaptakAnyatamanakSatrasya puruSasya uttarasyAM dizi gRhaM zobhanam zrasabhave pUrvottarayodakSiNapazcimayoraikyaM bhAdrAdimAsacaye pUrvasyAM mArgazIrSAditraye dakSiNasyAM phAlgunAditraye pazcimasyAM jyaiSThAditraye uttarasyAM vAmapArzvazayanena nAgasya ziro jJAtvA ekagRhakaraNe tat kor3e gRha kArya he cehakSiNapazcimayoH evaM ceta pUrvahInam uttarahInaM vA kAryyaM meSaminatulAkarkaTa siMha makarastharavI pUrvapazcimahAram / tulApaTTazvikaravau dakSiNottaradvAraM gRhaM zuklapakSe raviza nimaGgalavAretaravAre rile tara tithau akhinaurohiNIsragaziraH puSyottarAttrayahastAcitrAsvAtyanurAdhAsUlAghavagAdhaniSThAzatabhiSArevatauSu prazastAsu ArdrAyAM madhyamAyAM vajravyAghAtazUlavyatIpAtAdigaNDaviSka mbhaparivetaratna candratArAdityeSu zubheSu vRSa mithuna siMha kanyAtulahacikadhanuH kumbhalagneSu gRhArambhaH karttavyaH zravaNAdiSaTake ArambhAnantarameva bandhanAdikaM niSiddham / 'nAharettRNakASThAdi na kuryyAddRr3habandhanam' iti niSedhAt kRte tu agnicaura sarpAdibhayaM bhavediti / tatra prayoga: yajamAnaH kRtasnAnAdikRtyaH om tatsadityuccArya zram adya asake mAsi amuke pace For Private and Personal Use Only Page #484 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRtya tattvam / amukatithau amukagovo'sukadevazarmA etaddAstu sarvadoSopazamanakAmo vAstupUjanamahaM kariSya iti saGkalpA vAstudakSiNabhAge caturaGgulakhAta hastamAtre garne bahutaraDhaNagaumayopalipte jalapUrite / zAlagrAme jale vA navagrahAn gaNezAdIn praNavAdinamo'ntena svasvanAmnA pUjayet / zrom gaNezAya namaH ityAdi indrAya sUkhAya somAya maGgalAya budhAya vRhaspataye zakrAya zanaizvarAya rAhave ketave indrAdidazadikpAlebhyaH svasvanAmnA kSetrapAlebhyaH bhUtakaragra DebhyaH krUrabhUtebhyaH brahmaNe vAstupuruSAya zikhine IzAya payryanyAya jayantAya sUkhyAya satyAya bhRzAya AkAzAya agnaye pUSNe vitathAya grahanakSatrAya yamAya gandharvAya mRgAya pitRbhyaH dauvArikAya sugrIvAya puSpadantAya varuNAya zeSAya pApAya rogAya ahaye mukhyAya vizvakarmaNe bhallATAya zriyai dityai pApAya sAvitrAya savitra vivakhate indrAtmajAya mitrAya rudrAya rAjayakSmaNe pRthvIdharAya brahmaNe carako vidA pUtanAye pAparAcasye skandAya ayyana jambhakAya pilipijjAya om 'namaste bahurUpAya viSNave paramAtmane svAhA' ityanena pUjayet / zriyai vAsudevAya pRthivyai pRthivyayaM mantraH oma 'hiraNyagarbhe vasudhe zeSasyoparizAyini / vasAmyahaM tava pRSTha gRhANAyaM dhariti me / tato natvA prArthayet / 'zubhe ca zobhane devi caturasre mahItale / subhage putrade devi ! gRhe kAzyapi ramyatAm / zravyaGge cAhate pUrNe sunecAdirasaH sute / tubhyaM kRte mayA pUjA samRddhiM gRhiNaH kuru / vasundhare varArohe sthAnaM me dIyatAM zubhe / tvatprasAdAnmahAdevi kArya me sitAM drutam / zram 'agnibhyostar sarpebhyo ye cAnye tatsamAzritAH / tebhyo baliM prayacchAmi punnymodnmuttmm| bhUtAni rAcasA vApi ye'tra tiSThanti For Private and Personal Use Only 068 Page #485 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ktytttvm| keca n| te rahantu baliM sarve vAstugrAmyahaM punH'| iti manAmyAM mASabhaktabaliM ddyaat| tataH 'praNamehaNDavaGgamau mantreNAnena bhktitH| bhUtAni yAnIha vasanti tAni baliM rAhItvA vidhinoppaaditm| anyatra vAsaM parikalpayantu kSamastu tAnoha namo'stu tebhyH'| tatastvasmin gattai dadhi. durvAkSatapuSpaphalAmmrapallavamukhenAmba pUrNena ghaTena eSo'yaM oma vAstoSyataye namaH ityadhya jAnubhyAM dharaNoM matvA ddyaat| om 'zilpAcAryAya devAya namasta vizvakarmaNe' svAhA ityuccArya om vikhakarmaNe nama iti puujyet| tataH karmakArayirabrAhmaNAya dakSiNAM ddyaat| tata om 'yAntu devagaNAH sarve pUjAmAdAya yaacikaaH| iSTakAmaprasiddhArtha punarAgamanAya ca' tata: kSamadhvamiti visarjayet tatastadaya: jalena pUritagarne praNavena puSpa kSivA zubhAzabhaM pazyet tatra dakSiNAvarte zubhaM vAmAvarte 'shbhm| tatastatra dadhidUrvAdikaM dattvA mRttikayA gattaM pshyet| tataH sUtrapAtAya IzAnAdi koNacatuSTayeSu prAdakSiNvAcaturaHkolakAn Aropayet oma 'vizantu te tale nAgAH lokapAlAzca kAmagAH / rahe tasmiMzca tiSThantu prAyurbala karA: sdaa'| iti mantreNa catuSkoNeSu dRr3ha ropyet| tata IzAnAdikrameNa sUtreNa trivessttyet| tata prAgneyyAM garne gandhapuSyAcalaGgataM stambha ropayet tatra mantraH 'yathAcalo girima himavAMzca yathAcala zubhArambho rahastambhastathAtvamacalo bhava' tato bahutara mRdbhirya haM kArayet dhanu:zarAbhyAM kAkAdi vaaryet| ___ tatra prveshvidhiH| gRhasyArambhavat praveze'pi jyeSThApuna: vasuyuktaH sa eva kAlaH tahine prAtaHkatanAnAdikkatyaH zucirAcAnto brAhmaNebhyaH kAJcanAdikaM dattvA brAhmaNAn dadhyakSa For Private and Personal Use Only Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAtyatatvam / 478 tAbadalapuSyaphalopetaM jalakumbhavAgrataH kRtvA gopuccha spRSTvA candanAdyanuliptaH zirasi mAlAM badhvA yathAvidhi vAmapAI sthitakumbhAm pAcArAdhAnyapUrNasUryamastakAM patnI vAmataH kRtvA tayA saha gRhaM pravizet tataH svayamAcamya zAlagrAme jale vA om adyatyAdi navagrahapravezanimittakavAstudoSopazamanakAmo vAstupUjanamahaM kariSya iti saGkalpA gRhArambhoditadevatA: pUrvavat praNAmaparyantaM pajayitvA karmakArayimabAhyagAya dakSiNAM ddyaat| tato'dyetyAdinavagrahapravezanimittakasagaNAdhipagauyAdiSAr3azamATakApUjAvasordhArAsampAtanAyuSyasUtajapAbhyudayikathAddhakarmANyahaM kariSyAmIti saGkalpA yavapuneSu mAlakApUjAdidizAhAnta karma kuryAt etAni pravezAt pUrvamapi sthAnAntare kartta yAni pare vaa| tataH svagTahyoktavidhinA zAlAhomaH kAryaH / atha kRssikrm| tatra hlprvaahvidhiH| akhinaurohiNaumRgaziraH pUnarvasupuSyAmaghottaratna yahastAsvAtImUlazrava. NArevatInakSatrANi prazastAni vizAkhAnurAdhAjyeSThAdhaniSThAzatabhiSAnakSatrANi madhyamAni bharaNo kattikAzleSApUrvAtraya. citrAnakSatrANi nissihaani| ritASaSThayaSTamauhAdazIdazamItaratithayaH prshstaaH| bhaGgalazanivArI nissiddhau| zobhanacandratArAkaraNeSu vRSamithunakanyAmonalagneSu tava tahine satanAnAdinityakriyaH prAcAnta zrom tatsadityuccArya amukagotro'mukadevazarmA zasyasampattikAmaH paJcarekhAtmakahalapravAhanamahaM kariSye iti saGkalpA kSetre aizAnyAM hasta pramANagatte kRtvA jalenApayaM tatra prajApati sUryAdinavagrahAn pRthivIca pUjayet 'om hiraNyagarbha vasudhe shesssyoprishaayini| vasAmyahaM tava pRSThe rAhANAdhya dharitri meM' iti For Private and Personal Use Only Page #487 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 40 Acharya Shri Kailassagarsuri Gyanmandir ityatasvam / manISa vIreNA dattvA zrom kArAdinamo'nta ena brahma viSNuve / tatra com 'namaste' bahurUpAya viSNave paramAtmane svAhA' / ityanena triH pUjayet rudrAya kAzyapAya vasubhya indrAya tadarghyamastu 'zakraH surapatiH zreSTho vajrahasto mahAbalaH / zatayajJAdhipo devastubhyamindrAya vai namaH / iti naivedyAnta dattvA om 'vicitrairAvatasthAya bhAkhatkulizapANaye / paulomyAliGgitAGgAya sahasrAkSAya te namaH / iti triH pUjayet / pracetase paryyAkhyAya zeSAya candrAya arkAya vahnaye baladevAya halAya bhUmaye vRSAya vAyave rAmAya lakSmaNAya sItAyaiH svargAya gaganAya iti dvAviMzatidevatAH pUjayet / kSetrapAlam agni pradakSiNaukkRtya brAhmaNAya dakSiNAM dadyAt / AmrapallavaudanapAyasadadhIni garne nikSipya mRttikAbhiH pUrayet tato hRSTau vRSau navanItaighRtena vA / mukhapArzvantayorlipyAt halavAha kAn gambAdinA pUjayitvA halaM mAlAbhiH pUjayitvA dadhighRtamadhubhiH phAlaM pralipya hemrA phAlAgraM varSayet balondrapRdhubrAmenduparAzaravalabhadrAn smaret / ekA tisraH pazcarekhA vA halena kAyyA abhamnazRGgakhuralAGgalAH kapilAca vaSAca yojyAH / halapravAhakAH praNatAH karttavyAH halAni har3hAni karttavyAni vRSayujAdikaM na zubhadam / vRSANAM nardane catuguNaM zasyaM mUtrapurISotsarge ca tathA / ubhayatraiva prAna kho jalapUrNakalasaM gTahItvA 'om tvaM vai vasundhare saute bahupuSpaphalaprade / namaste me zubhaM nityaM kRSimedhAM zubhe kuru / rohantu sarvasyAni kAle devaH pravarSatu / karSakAstu bhavantvagragrAdhAnyena ca dhanena ca' / svAheti prArthayet / zratha vIjavapanam / halapravAhavahIjavapanasyApi kAlaH / tatra citrApi zubhadA ropaNe tu rohiNyuttaraphalgunI vizAkhA For Private and Personal Use Only Page #488 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRtyttvm| 489 mUlA pUrvabhAdrapadanakSatrANi prazastAni vRSavikasiMhakumbhakhajanmalagnamithuna kanyAtulAdhanuH pUrvAIlagnAni prazastAni / tatra tahine katakhAnAdiH prom protyAdi amukagotra: zrI amukadevazarmA yasya sampattikAmo muSTitrayaM vIjavapanamahaM kariSye iti saGkalyA halapravAhottagartapUraNAnta devapUjAdikaM vidhAya prAma,kha: suvarNajalasaMyukta vIjamuSTivayaM zakra dhyAyan svayaM prAjApatyatIrthena vapat tato jalapUrNakalasaM gRhItvA tvaM vai vasundhara sIte bhupussyphlprde| namaste me zubhaM nitya kRSimedhAM zubhe kuru| rohantu sarvazasyAni kAle devaH prvrsstu| karSakAca bhavantvanA dhAnyena ca dhanena ca / svAheti praadhyet| atha dhaanycchednm| kArtikapauSetaramASiSu pauSe'pi zubhavAre puSya nakSatre maGgalavAretareSu ritataratithiSu bharaNI. kattikAmRgaziro'zleSAmaghottarAtrayahastAcitrAjyeSThAmUlApUrvASAr3hAvaNAdhaniSThApUrvabhAdrapadarevatISu nakSatreSu prazastatAra* yogakaraNeSu vRSamithunasiMha kanyAtulAvRzcikadhanuHpUrvAImakarakumbhavajanmalagneSu dhAnyacchedanam / tatra tadivase kRtamrAnAdiH om adyetyAdi amukagotraH zrI amukadevazarmA zasyasampattikAmaH sAImuSTiyadhAnyacchedanamahaM kariSye iti saGkalpA halapravAhoktadevatApUjanaM vidhAya IzAnakoNasthadhAnyAnAM sAI muSTiyaM chedyet| zasyavRddhArtha kSetre vAhakAn bhojyet| atha dhaanysthaapnm| bharaNaukkattikAz2maghAdyapUrvAnayetaranakSatreSu mRgaziraHpunarvasumaghottarAtrayeSu sImabudhaguruzukravAreSu kumbhamithunasiMhakanyAvRzcikadhanurmakaramInalagneSu prazastayogatArAcandra karaNeSu dhAnyasthApanaM tatra dhAnyagrahe 'prom dhana 41-ka For Private and Personal Use Only Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 482 satyatattvam / dAya sarvalokahitAya c| dehi me dhAnya svAhA' zrIma IhAyai namaH 'IhAdevi lokavivaddhino kAmarUpiNi dehi meM dhAnyam' iti lekhayitvA sthaapyet| dhAnyagTahAda budhavAra dhAnyavyayo na karttavyaH / AcArAt somavAre'pi / atha adbhatazAntiH / prAtharvaNAma tavacanaM prakRtiviruddha maga tamApadaH / prAk prabodhAya devA: sujanti' iti tenApajannAnAya pUrva bhUmyAdInAM khabhAvapracyavo devakartako'Ggata iti rajakhalAbhigamane go'khabhAryAbhyo yamaje jAte vijA. toya prasave kAka kaTaprazye navana kukka Tarakta yAdavana kapotAna ehapravezamanuSyoparipatane vA anyeSu aGga,teSu vA zvetendrAyudha. rAtrIndrAyudha ulkApAtadigadAha sUryopamaNDala candropamaNDalagandharva-nagara-darzana kRttikAcitrAstha vakrIbhUtamaGgalAparvoparAga. bhUkampadhUmaketu-raktazastramAsAsthivasAdinakhadhAnya hiraNya tvakphalapaSyAGgArapAMzaravanapradoSe pecakavAnararahapatane akAlaphalapuSyohamAdiSu maptAhAbhyantarASTiSu chanTogapariziSToya. zAntiM kuryyaat| tatra katadevArcanA nta kalyaH prom tatmaditya svArya om adyatyAdi amukAma tasUcitadoSopazamanakAmaH kAtyAyanoktazAntimahaM kariSye iti saGkalpA khayaM brAhmaNadvArA vA sva rahyotavidhinA baradanAmAnamagni saMsthApya kRtenAtAgnaye svAhA om somAya svAhA aoma viSNave khAhA prom vAyave svAhA bom rudrAya khAhA prom vasave svAhA om amRtyave svAhA vizvebhyo devebhyaH svAhA punarapi pUrvavat tacarubhyAM etAbhyo juhuyaat| tato homazeSa samApya tapAyasena brAhmaNAn bhojayitvA brAhmaNAya gAM dakSiNAM ddyaat| etat prAyazcittAkaraNe gRhapati. saraNaM sarvakhanAzo bhavati yogiyAjJavalkayoktasapraNavagAyatrayA For Private and Personal Use Only Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yjurvediaactttvm| 483 ca viSNu sUktena vA aSTottarazatahomAn navagrahAnapi pUjayet brAhmaNAya kAJcanaM ddyaat| evaM duHsvapnAdyaniSTadarzaneSu brAhmaNAya ghRtaM kAJcanaJca dadyAt tato brAhmaNAn jJAtIMzca bhojyediti| iti thovanya ghaTIya zrIhariharabhaTTAcAryAtmaja auraghunanda nabhaTTAcAryaviracitaM kRtyatattvaM smaaptm| yajurvedizrAddatattvam / praNamya maccidAnandaM kAmadaM nandanandanam / yajurvidAM zrAddhatattvaM vakti zrIraghunandanaH / ekaTAkAGkitaM yad yacchandogazAca tattvataH / tajjJAtavya yajurvidbhistatrAnuktamihocyate // atha paarvnnvaadprmaannm| tatra kAtyAyanagRhyam 'prathA. parapakSe zrAddhaM kurvItor3a vA caturthA yadahaH sampadyate tadaha. AhmaNAmanbA pUrvArvA snAtakAn yatIn gRhasthAn sAdhUna motriyAn vRhAn anavadyAn svakarmasthAn tadabhAve'pi ziSyAn sahacarA hilagna zulavilinazyAvadantaviprajananavyAdhitAdhikAGgavivi kuSThi kunarikha vrjm| anindyenopAmantrito nAtikrAmet / Amantri to vA nAnyadanna pratigrahIyAt / snAtAn zucaunAcAntAna prAmu khAnupavezya yugmAn pitre yathAzakti ekaikasyodamukhAn dvau daive trINi pitre ekaikamubhayatra vA mAtAmahAnAmapyevaM tanvaM vA vaikhdaivikm| zraddhAnvitaH zrAI For Private and Personal Use Only Page #491 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 484 yjurvedishaahtttvm| kuryAt zAkenApi aparapakSaM na atikramet / mAsi mAsi vo'zanam' iti shruteH| 'tadahaH zucirakrodhano'tvaro'pramattaH satyavAdI sthAdadhvamaithuna eva svAdhyAyAn vrjyet| pAvAhanAdivAgayata praa-upsprshaadaamnvitaashcaivmiti'| aparapakSe kRSNapakSe zaklapratipaTADhidarzAntamAmasya pakSayaghaTitasya aparapakSatvena kRSNapakSasyaiva aparapakSatvAt tathAca zrutiH 'pUrvaH pakSo devAnAmaparaH pakSa: pitRNAm' iti| UrlDa vA caturthyAH paJca myAdiSu yadahaH sampadyate tadahariti kaalkrm| yasminahani sampadyate dravyAdikamiti zeSaH / tadahastasminahani brAhmaNAnAmanlA nimantrA pUrvedhurvA zrAipUrvadine vaa| sAtakAn kRtasamAvartananAtAn yatIn caturthAzramiNa: sAdhUna nityanaimittikAyamadharmayuktAn zrotriyAn zrutAdhyayanasampavAn vRddhAn bayo'tiriktAn anavadyAn uttamAn svakarmasthAn svAthamakarmasthAna nindyAnAha hirlagnatyAdi hilaMgno dRzcarmA aprAvRtamer3haH gurutalpagamanapApazeSaciyogitvAhayaH zaklo'tigaura: vilino nAbheradho vicaciMkAdiyukta: makhistrIgamanapApazeSayogitvAhajyaH / zyAvadantakaH svabhAvataH kRSNadantaH pradhAnadantayamadhyagatakSudradanta iti kecit surApAnajanyapApazeSaciGgayogitvAhajya: viprajanana: katitazinaH / vyaGgo vikalendriyaH kunakhau saMkucitanakhaH suvarNasteyapApaci yogitvaahjyH| Amantrito nimnvitH| nAtikAmet mA nimantraNaM parityajet anyadannam anyathAhIyamAmAtramapi na grhiiyaat| zucaun sUtakAzaucarahitAn vaikhadevikaM vizva devabrAhmaNopavezanAdikaM karma tantra piTapakSa mAtAmahapakSa. muddizya sakadA kartavyaM vo yuSmAkaM pitRNAmiti yAvat / patra 'pitre gavAhano mAsa: pratibhAgastayoH punH| karma For Private and Personal Use Only Page #492 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 485 yjurvedishaahtttvm| ceSTAvahaHvaSNaH zaktaH svaprAya zarvarI' iti viSNupurANena manuSyamAsasya pitRnnaamhoraatrtvaabhidhaanaat| tatrApi kaSNapakSasya dinatvAbhidhAnAt zrAikartasambandhinA pratimAsauya kRSNapakSatrAhIyena piNAmazanaM vidhAtumucitamiti vIjaM tadahariti zrADavAsare yajamAnaH zuciH katanAnAcamanAdikkatyaH krodhavidhIna: tvarArahitaH zAnta: sAdhucarita: satyavacanadhaulazca bhvet| AvAhanAditi AvAhanaprabhRtizrAddhabhoktabrAhmaNAcamanaparyantaM vAgayato bhavet AmantritA iti nimantritAH brAhmaNAca evameva niyamAnuSThAnaM kuryuH / kAtyAyanagRhyaM 'devapUrvakaM zrAddhaM kurvIta piNDa piTayajJavadupacAraH pitrera higuNAMzca darbhAn pavitrapANirdadyAdAsInaH prazreSu patimUInya pRcchati sarvAn vA AsaneSu darbhAnAstIya vizvAn devAnAvAhayiSye' iti pRcchati aavaahyetynujnyaatH| vizvedevA sa Agata ityanayA RcA AvAhya avakIrya vikhedevAH zRNutemaM havam iti japitvA piTanAvAhayiSya iti pRcchati AvAhayetyanujJAtaH uzantastvaM tyanayAvAhyAvakIrya AyAntu na iti japitvA yajJIyavRkSacamaseSu pavitrAntahiteSu ekaikasminnapa bhAsiJcati zannodevIti ekai kasminneva tilaanaavpti| 'tilo'si somadaivatyo gosavo devanirmita: / prayatnamadbhiH pRktaH khadhayA piDhan lokAn prauNAhi naH svAhA' iti sauvarNarAjatoDumbarakhaDgamaNimaya pAtrANAmanyatameSu yAni vA vidyante patrapuTeSu vA ekaikasya ekaikena ddaati| sa pavitreSu hasteSu 'yA divyA ApaH payasA sambabhUvuryA antarIkSA uta pArthavIyA hiraNyavarNA yajJiyAstAna ApaH zivA: saMzyonAH suhavA bhavantu' ityasAveSa te'yaM iti prathame pAtre saMsavAn samavanauya pilabhyaH sthAnamasauti nyUja pAva karoti zata For Private and Personal Use Only Page #493 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 486 yajurvedizrAvatattvam / gandhapuSpadhUpadIpacchAdanAnAM sampradAnamiti / eSAmarthaH devapUrvaM yathA syAttathA sarva karttavyaM piNDapitRyajJavadupadezena pivetra karmaNi aparAhna kAlaprAcInAvItitvadakSiNAmukhatvA prAdacikhyalAbhaH / dviguNA eva darbhAH prakRtatvAt pitrA eva daiva pitroryaddIyate tat pavitrapANirupaviSTa eva dadyAt darbhAH pavitramityuktamiti chandogapariziSTAt / prazna prApta paMktizreSThaM pRcchet zrAsaneSu kuzAnAstaurya teSu kuNabrAhmaNAnupakezayediti zeSaH / yavAn gTahItvA om vikhAn devAnAvAhayiSya iti devabrAhmaNaM pRcchati brAhmaNenaivAhayetyanujJAtaH san yajamAnaH vizvedevA sa Agata ityAdiniSodatetyantenAvAla AvAhanetyanujJAto vizvedevAsa ityucA / yavairanvavakauyyAthabhAjane sapavitrake iti yAjJavalkayavacanAt yavAn vikIrya vizvedevAH zRNuta ityAdimAdayadhvamityanta N japet / tataH pitRnAvAhaviSye iti pRcchet zrAvAhayetyanunnAta uzantastvatyAdi attave ityantenAvAdya uzantastre tyAdi japan pitRnAvAhayettataH 'tatastilAn gRhautvAsmin vikiredapradakSiNam / zraddhayA parayA yukto japannapahateti ca' iti brahmapurANAt apahatetyAdi vediSada ityantena tilAn viko AyAntu na ityAdi avantvasmAnityanta japet / ekaikasminniti vacanAt zanno devIrityasya tilo'sItyasya ca pretArghyapAtreSu cavRttiH mantraprakAzyajalAdeH pratyekaM prakSepazca / nanu ekaikasminnityanuvarttate tat kathaM punarekekasminnevetyanena satyaM pitRRniti bahuvacanAt anAvRttenaiva mantreNa sarvapAtreSu tilaprakSepaH syAditi punarucyate ataeva atra eva kAraH ekaikenaiveti mantraliGgAt na tantreNa evaJca ekaikasmideva bahuvacanamadRSTArtham / ta devapace yavo'sIti yava For Private and Personal Use Only - Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yajurvedizrAm / 46 vikaraNam 'AvAhayedanujJAto vizve devA sa ityucA / yavairanvavakauryyAtha bhAjane sapavitrake / zanno devyA paya: ciSvA yavo'sIti yavAMstathA / iti yAjJavalkevanAvAhane 'rghyapAtre ca yavAnAM vihitatvAt atra ca yavayArAtaurityanta mantra mAtra' yajurvedinAM sAmagAnAntu yavo'sIti divitvA'ntarIcAyatvA iti mantrAbhyAM yavaprakSepa iti rAyamukuTaprabhRtayaH / uDumbaraM tAmrapatra' khaDgo gaNDaka stat zRGgamayaM pAvaM yAni vA kadalIvagAdIni / atra cakravaTitapAtrasya niSedhamAha chandogapariziSTam 'Asurekha tu pAtreNa yatra dadyAttilodakam / pitarastana nAznanti dazavarSANi paJca ca / kulAlacakraghaTitamasuraM mRNmayaM smRtam / tadeva hastaghaTitaM sthAlyAdi daivikaM bhavet' / ekaikasya devasya pratyekaM pitrAdezva ekaikabrAhmaNahastena pavitra ekaikena pAtreNa / asAvityanena sambodhanAntanAmoccAraNaM vidhIyate | asAviti nAma gRhIyAditi kAtyAyana sUtrAntarAt / prathame pAtre pipAtre saMstravAn arghya pAtrAvaziSTajalavindUn pitAmahAdipaJcapAtrasyAn samavanauya pazuprokSaNavat krameNAnIya prapitAmahapAtreNa pidhAya pitRbhya: sthAnamasauti mantreNa nyujamadhomukhaM kuryyAt gandhAdonAM indanirdezAnmilitAnAmeva tantreNa pitrAdikamuddizya utsargaH / kAtyAyanagRhyam 'uddhRtya ghRtAktamanna N pRcchati zragnau kariSye iti kuruSvetyanupiNDapiyajJavaddutvA hutAvazeSaM dattvA pAtramAlabhya japati pRthivI te pAtra dyauH pidhAnaM brAhmaNasya mukhe amRte zramRtaM juhomi svAhA iti vaiSNavyarddhA vakSuSA vA aGguSThamane'vagAhya apahateti tilAn vikIrya uSNamanna' dadyAt zaktyA vAznatsu japet vyAhRtipUrvikA gAyatrIM sapraNavAM sakkRt trirvA racanauH pitramantrAn puruSasUktam anyAni ca pavitrANi jJAta: For Private and Personal Use Only Page #495 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 488 yajurvedizrAtattvam / ptiM jJAtvA na prakaurya sakRt sakadapo dattvA pUrvavahAyatrI japitvA madhumatau madhumadhumadhviti ca tRptAH stheti pRcchati zeSamantramanujJApyeti' / asyArthaH zrADoyAtrAt pAtrAntare annasuhRtya ghRtenAbhyajya agnau kariSye iti mantreNa pRcchatIti karka: ataeva pitRdayitAkRtya pradIpa smRtiratnAkara zrAGadIpikAdiSu praNavAdimattvenollekhaH evaJca asya mantratvena zUdreyollekho na karttavya iti pratIyate / brAhmaNairevoccarite om karuSvetyanujJAtaH piNDapitRyajJavadityanena prAcInAvItitva dakSiNAmukhatvam / om agnaye kavyavAhanAya svAhA zram somAya pitRmate svAhA iti mantrAbhyAM havanaJca pratIyate tathA piNDapiDhayajJe zatapathazrutiH patitavAmajAnunA sajaghanena gAIpatyaM prAcInAvItI bhUtvA dakSiNAmukha AsIna ityupakramya De bahutau juhoti zram agnaye kavyavAhanAya svAhA om somAya pitRmate svAhA iti evameva hariharahalAyudhakakabAsudeva- harizarma-zUlapANi- rAya mukuTAcAyrya-cUr3AmaNyAdayaH / evacca pitRbhaktau savyeneti likhanaM pramANazUnya' mekSaNAbhAve hastena homo'tidizyate / hutazeSaM dattvA dUti vizeSAnavagamAt daivAdikrameNa sarvapAtreSu dattvA zeSa piNDAyeM sthApayitvA daivAdikrameNAnuttAnottAnahastAbhyAM pratyekaM pAtra dhRtvA pRthivI te pAtramiti japet zranAdikaM parivezya vaiSNavyA RcA idaM viSNorityAdinA yajuSA viSNo kavyamidaM racakha ityanena vA'GguSThaM nivezayet / tUSNIM daive yavAn apahateti pitRpace tilAn vikiret / zaktyA veti annAdyabhAve'pratiSiddhaM zAkAdikamapi / ataeva zAkenApi aparapakSaM nAtikrAmedityuktam / anatsu bhuJjAneSu rakSoghnauRcaH yajJezvara ityAdi pitramantrAn piDhaprakAzakAn / puruSasUktaM sahasra 9 For Private and Personal Use Only Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yajurve diyAitattvam / 458 zIrSe tyAdi prsihm| pavitrANi yAjJavalkAzlokatrayANi / ptiM brAhmaNAnAm ava prakIrya agnidagdhetyAdi tahaditya. ntAbhyAM matyapurANoktAbhyAM mantrAbhyAmiti zeSaH satat sA. dapodattveti prtyaaposhaanjldaanm| ataeva purastAdApo. zAnAtha jaladAnaM viziSya noktaM purastAt purata iti vi: sakkadA madhumatImadhuvAteti pracaM madhumadhumadhviti ca japet madhvityetatvikaM japedityanyatra drshnaat| pratyuttarAbhAvAddarbhabrAhmaNapakSe ttptiprshnprtyuttryorbaadhH| zeSamana ka deyamityanu. jJApya iSTebhyo TIyatAmiti prativacanaM grahIyAt tathAca padmapurANaM 'ma tAnAha puna: zeSaM kva deyaJcAnamityapi / iSTebhyo dauyatAmetaditi saMpravadanti / kAtyAyanagRhya 'sakalamantramekatroddatya ucchiSTasannidhau darbheSu trI strIna piNDAn dadyAdavane nijyeti| AcAnteSu itye ke| AcAnteSu udakaM puSpANi ca akSatAnakSayyodakaJca dadyAt aghorAH pitaraH santu sanvityu to gotraM no vahantAM vaItAmityukta dAtAro no'bhivaIntAM vedAH santatireva c| zraddhA ca no mAvyagamat bahudeyacca no'stviti ityAziSaH pratigrahya svadhAvAcanIyAn sapavitrAn darbhAnAstIrya svadhAM vAcayiSye iti pRcchati vAcyatAmityanujJAta: piDhabhyaH pitAmahebhyaH prapitAmahebhyaH mAtAmahebhyaH pramAtAmahebhyaH vRddhapramAtAmahebhyazca svdhocctaamiti| astu khadheti ucyamAne svadhAvAcanIyeSu apo niSiJcati uttAnaM pAtra' katvA yathAzakti dakSiNAM dadyAt vikhe devAH prauyantAmiti daive vAcayitvA vAje vAja itya. nayA visRjya prAmAvAjasyetyanuvrajya pradakSiNaukatya pravize. diti'| prasyArthaH sarva hutazeSa thAhauyAvyaJjanAdika ekasmin pAve uDatva piNDa piTayajavadupacAra iti prAgutona For Private and Personal Use Only Page #497 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 480 yajurvedizrAtattvam / ucchiSTamanidhau piNDAn dadyAt piNDapitRyajJavaditi yAjJabalkoyena ca tatroktApahatetyAdinA rekhAdikaM kuryyAt tathAca piNDapitRyajJAdhikAre kAtyAyanagRhyaM 'dakSiNenollikhati apaiteti apareNolmakaM purastAt karoti ye rUpANItyudakapAtre yAvanejayedasAveta iti apasavyaM savye navoddharaNasAmarthyAdasAvavanenicvati yajamAnasya pitRprabhRtInupamUlaM sakadAcchinnaM rekhAyAM yathA'vanikta piNDAn dadyAt asAvetatta iti / atra pitara ityuktodama,kha zrAgamanAdAhRtya amomadanta iti pati avanenijya pUrvavat nauvIM visrasya namova ityajJjaliM karoti etada ityapAsyati sUtrANi pratipiNDamUrNAmapyasya uttare vayasi yajamAna rosAgi Urjamityapo niSiJcati / zravadhAya jighrati yajamAnaH ulma kaM makkadAcchinnAncagnAviti / syArthaH / dakSiNahastena ullikhati kuzeneti zeSaH tathAca devalaH 'maNDalaM caturasraJca dakSiNAplavanaM haret / ekadarbheNa tanmadhye ullikhyAbhyacya taM tyajet' / ulma kastaptAGgAraH sa ca dakSiNAgnereva prakRtatvAt / niragnestadamambhavAt ananuSThAnamiti pazupatiH / na ca tatpratinidhilaukikA'gnirastu iti vAcya' na pitrayatauyo homo laukikAgnau vidhIyate / na deva - lAgnizabda kriyANAM parArthatvAt / iti kAtyAyanavacanAt zragneH pratinidhiniSedhAt agnaukaraNe tu / 'agnyabhAve tu viprasya pANAvatha jale'pi vA / iti vizeSavacanAdeva pratinidhilAbha: / atra darbheSu avanejanadAnavidhAnAnrAva piNDa piTayavakhAyAmavanejanadAnam / atra piNDAniti pu 'liGganirdeze'pi piNDapitRyajJIya piNDadAnAbhilApe piNDavizeSaNe etaditi napuMsakanirdezAt / yajurve dauyAbhilApe piNDa zabdasya napuMsakena nirdezo'pi pratIyate piNDazabdasyApi - www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .9 For Private and Personal Use Only Page #498 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yajurvedizAdatattvam / 481 napusakatvamanyatra dRssttm| 'yathAbhASetaitacca vai piNDaM yAdattasya pUrakam' iti| tathAca SaSThauzeSa iti pANinisUtre jayAdityavatI kudyasya piNDaM patatIti likhitaM piNDadAnAnantaraM vaayupuraannm| 'tato darbha Su vidhivat saMmArya ca karaM ttH| prakSAlya ca jalenAtha virAcamya hariM smaret / tebhyaH saMsravapAtrebhyo jlenaivaavnejnm| dattvAtra pitaroti paThe. khodana khasthitaH / cintayaMzca pitRstuSTAn sarvAn bhaasvrmuurtikaan| anomadanta pitarastviti pazyan dhiyA paThet / nauvIM visrasya ca japet namo vaH pitrrisvti'| idaca karaproJchanaM lepabhujaH prapitAmahapita nuddizya ityAha mnuH| 'nupyapiNDAMstatastAMstu prayato vidhipuurvkm| teSu darbha Su taM hastaM nirmajyA. le pbhaaginaam| tebhyaH pUrvadattAvanejanadAnAvaziSTajalayuktapAtrebhyaH atrAvanejanadAnAnantaramevAmaumadanta iti pAThaH zAkhyantarIyaH yajudhe do tu atra pitara iti paThitvA vAmAvatta nodana khobhUyAgamanAt glAniparyantaM zvAsaM vikRtya tenaiva pathA pratyAvRtyAmaumadanta iti japitvA pUrvAvanejanadAnAvaziSTajalena piNDopari nAmagrahapUrvakaM pratyavanenivasvadheti pratyavanejanaM ddyaat| tathAca pAraskaraH pretAya piNDaM dattvA pravanejanadAnapratyavanejanadAneSu nAma graahmiti| aba pratyavanejaneti zute: vyakramAha matsyapurANaM 'teSu darbha Su taM hasta nirma jyAle pabhAginAm / tathaiva ca budhaH kuryAt puna: prtybnejnm| sAmagastu hitoye'pi avanenicche ti brUyAt / satyAtrakSAlanenAtha punarapyavanejayet' iti chandogapariziSTAt / nauvIM visrasya parihitavastrasya vAmAGgagranthi mocayitvA AcamanamAha baudhAyana: nauvIM visrasya paridhAya upaspRzet iti paridhAya paridhAnavastragranthimocanapUrvakaM punaH paridhAya For Private and Personal Use Only Page #499 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 483 yjurveditraartttvm| paacaamedityrthH| tato namo va iti Sar3analikaraNam prom namo vaH pitaraH zuSmAya om namo vaH pitarastapase / bhom namo vaH pitaro yajjIvaM stamau oma namo vaH pitaro rasAya prom namo vaH pitarI ghorAya manyave proma khadhAyai vaH pitaro namo va iti kANDazAkhinAM paatthH| asyArthaH he pitaro vo yumabhyaM namaH zuSmAya zoSakAriNe grISmAyetyarthaH he pitaro vo yuSmabhyaM namaH tapase tapa iti mAghamAsasya nAma tena mAghaphAlgunAtmakazizira RtorekadezodbhAvanena tasyaiva namaskAraH kvata: hai pitaro yajjIvaM jalaM yumabhyaM tau varSA Rtave namaH he pitaro yuSmabhyaM namaH rasAya puSparasAya anena vasantasya namaskAraH kata: he pitaro yumabhya namaH ghorAya manyave zItatvAt hemantAya prANinAM bhayahetutvena ghorAya manyave krUddhAya yathA krUraH kazcit duHkhaM janayati tathAyamapi zoto duHkhaM jnytiityrthH| he pitaro yumabhyaM namaH svadhAyai zarade / yathA zrutiH khadhAzaratsvadhAyai pitRNAmanamiti brAhmaNasarvastre halAyudhaH / evaJca zubhAyetyAdinA RtunamaskAra siddhe yajuveM dinAM na vasantAyeti pAThaH pratIyate ekakAryakAritvAt prataeva maithilapaddhatirapi tathaiva evaM grImaziziravarSAvasantahemantazaradrUpatayA pitRnamaskRtya etahaH pitaro vAsa ityanena zuklavastradazAbhavaM sUtraM ddyaat| mAdhyandinazAkhinAntu zrom namo vaH pitaro rasAya oma namo vaH pitaraH zoSAya oma namo vaH pitaro jIvAya om namo vaH pitaraH khadhAyai om namo vaH pitaro ghorAya om namo vaH pitaro manyave iti vasantAya SaDaturUpatayA pitRnamaskRtya prom namo vaH pitara iti kavyavAhanAdirUpatayA pitRnamaskRtya om namo vo yahAnnaH pitaro datta iti pitRRna varaM prArthayet prom For Private and Personal Use Only Page #500 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yjurvedishaahtttvm| sadI vaH pitaro deza iti kRtAJjali: paThet om etahaH pitaro vAsa iti paThilA vAsa:sUtraM dadyAt tatra piNDapilayajJa vAso dAnAnantaraM yadUrja vahantIrityanena secanamuktaM tat piNDa pillayajJa eva zAipiNDe tu vadhAvAcanIyeSu apo niSiJcattauti thAGasUtre'bhidhAnAt svadhAvAcanAnantarameva arja vahanloriyana seka: ataeva 'athAto gobhilolAnAsanyeSAJcaiva krmnnaan| atyAnAM vidhi samyaga darzayiSye pradIpavat' ityanena pratimAya 'prArthanAsu pratiprota sarvAkheva dvijottmH| padhivAhitAna piNDAn siJcaduttAnapAtrasat' ityanena pratI hA gariziSTena vyataukatam evaM zrAddhacanTivAyAM gurucraaH| avadhAya nakhIbhUya jighrati piNDAniti zejaH piNDapiyajJokolna kanikSepaH sAgnikartavya eva AhitAgnau nikSipyatvAt AcAnteSu ityeka iti eke anyo manyansa iti zepaH AcAnleSu iti| AcAnteSu brAhmaNeSu deo yacATAcamanaM vizva devopaviSTAnAM caramaM hastadhAvanaM visarjana nirdicha linu rakSA yataH smRtAH' iti vacanAt piTamA sATidaivavAjhagAla kaaryet| tacca piTa. pUjAnantaraM 'gandhAdozikSidhetUSNoM tata AcamayedijAn' iti chndomprishissttaat| udakaM zivA ApaH sanvityanena puSpANi saumanasyAsvityanena akSatAn akSatacAriSTaJcAstvi. tyanena brAhmaNebhyo dayAt taDayAM chandogapariziSTa 'zivA ApaH sanviti ca yunmAnebodakena tu saumanasyamastviti ca puSyadAnamanantaram / akSataJcAriSTazAstvityakSatAn pratipAdayet / aJcayyodakadAnacca ayaM daanvdissyte| SaSTheyava nityaM tat kuryAt na caturthA kadAcana' iti etajjalAdidAnaM daive prAka krtvym| 'yatra yat kriyate karma paiTake brAhmaNAn prti| 42-ka For Private and Personal Use Only Page #501 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 yjurvedishaaitttvm| tat sarva tatra kartavyaM vaikhadaivatyapUrvakam iti devalavacane brAhmaNAsambandhiprAptakarmaNAM devapUrvakatvAbhidhAnAt ataeva metikartavyatAkapiNDadAnaM daive nivrttte| akSayyodakadAnantu pinA eva akSayyodakaM dadyAt piTakabrAhmaNebhya iti sNvtsrprdiipdhRtvissnnusuutraat| 'akSayyaM vAcayet pitrera caramaM satiloda. km| iti pshuptikRtdevlvcnaat| aghorA ityAdinA AzIH prArthanantu dakSiNAmukhakartavyatvAt piTata: prArthanIyavAca na daive| taduktaM manunA 'dakSiNAndizamA kAGgana yAcete. mAn varAn pitRn' iti| AkAin pazyaniti taTTIkAkataH / prAna khena varaprArthanantu zAkhyantarIyaM racche dAtAra itye ka evaM mantraH karkaharisammata: apipAlenApi tathA prayogo likhitaH zrIdattAdibhistu matsyapurANadarzanAt dAtAra ityAdimAca yAcima kaJcana ityntmntrhym| etAH satyAziSaH sanviti ca likhitm| tathAca matsyapurANam 'adhorA: pitaraH santu sanvityuktaH sa taiH punH| gotraM tathA vaddhatAM nastathetyuktaH sa taiH panaH / dAtAro no'bhiviintaamntrnycaivetyudauryet| etA: satyA AziSaH santu sanvityukte ca taihije:' / iti gayoktamantrAdhika likhitam iti phalArthitayA tathaiva vyavayite svadhAvAcanauyAn svadhAvAcanIyArthamAstaraNoyAn vRtapramAtAmahebhyazceti cakAra: pratyekArthaH / tena piTabhyaH svdhocytaamityaadi| tathAca chandogapariziSTam 'akSayyodake caiva pinndddaanaavnejne| tantrasya vinivRttiH syAt svadhAvAcana eva ca' iti astu khadheti sakkadeva prativacanaM svadhAvAcanauveSu piNDopari Astu tadarbha Su apo niSiJcati vAso dAnAnantaraM piNDapila. baje yajjalasecanamuktaM tadeva zrAdde svadhAvAcanAnantaraM vida. Ati lAghavAt uttAnamiti nyunaukatamadhya pAtramuttAnaM kAlA For Private and Personal Use Only Page #502 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yajurve divaaitkvm| 425 brAhmaNAya dakSiNAM ddyaat| vizve devAH prauyantAmiti daive brAhmaNAn pRcchat te ca proyantAmiti bruuyuH| visRjya AdI pitRn pazcAddevAniti zeSa: anuvrajya brAhmaNAniti zeSaH / pravizeda gRhamiti zeSaH / atha ekoddissttm| tatra kaatyaayngRhym| 'atha eko. ddiSTam eko'dhya : eka pavitram ekaH piNDo nAvAhanaM nAgnau karaNaM nAtra vizve devA: svaditamiti Taptiprazne suvaditamiti anujJAnam upatiSThatAmiti akSayyasthAne abhiramyatAmiti visargaH abhiratAH sma ityapare iti'| asyArthaH atheti pAnantaryavacanaM vizeSataratra pArvaNa vidheranukarSaNArtham eko. ddiSTamiti vakSyamANetikarttavyatAkamekaM pretamuddizya yat kriyate zrAddhaM tadekoddiSTam ekam ekadalarUpaM pavitram ataeva sAyanAcAryeNa pavitrAsi vaiSNavIti vikRtya chedanamantro likhitaH / nAvAhanamiti patra kAtyAyanena aAvAhane tilavikaraNAnantaraM japyatvenAbhidhAnAt AyAntu naH ityasya ekoddiSTe vAjasaneyinAM nivRttirnAsti gobhilena AvAhane evAyaM mantraH kathita iti chandogAnAmekoddiSTe nivarttate iti shriidttH| tatra gobhilena tAdRzapAThAdarzanAt kintu AvAdha AyAntu na iti kAtyAyanena tulya eva gobhile'pi sarvatra pATho dRzyate / tatazca chandogAnAmiva AvAhananiSedhe japyasyAyAntu itya. sthAvAhanaprakAzakasyApi vAjasaneyinAM bAdhaH / yatA:stha ityatra khaditamiti saptipraznaH anujJAnaM prtyuttrm| akSayyamastvi. tyatra upatiSThatAmiti vadet vAje vAje iti mantrasthAne abhi. ramyatAmiti visarjanam AkhalAyanagRhyapariziSTa pretazrAddheSu sarveSu na svadhA naabhirmytaam| vastyastu visRjedevaM satat prnnvvrjitmiti| ekoddiSTe praNavavarjitaM svastItyanena For Private and Personal Use Only Page #503 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 486 yajurvedizrAddhatattvam / yahisarjanamukta tat pretabAiviSayakamiti shriidttvaacsptimishrprbhRtyH| tanna vahRcAnAmeva pArvaNe abhiramyatAmiti visarjanasya prAptatvAt sarvazAkhiniSedhAnupapatteH abhiramyatA. miti visarjanamabhidhAya etat pretazrAddhamiti gobhilenAbhidhAnAca apare brAhmaNA amiratA: sma iti pratyattaraM brUyuH / atha spinnddiikrnnm| tatra kAtyAyana grahya tataH saMvatsare pUrNaM catvAri pAtrANi matilagandhodakAni nauNi pitR. NAmekaM pretasya pretapAna piTayAveSu aasinycti'| ye mamAnA iti hAbhyAm etenaiva piNDo vyAkhyAtaH / tato bAdazamAsikakoddiSTAnantaraM pUrNe saMvatsare prathamasaMvatsarAntamRtatiyo catvAri iti mAtAmahapakSavyadAsAtha pretapAtraM pretapAnasthajalaM piTapAtreSu pittpaatrsthjlessu| hAbhyAM mantrAbhyAm etenAya jalasamanvayaprakAreNa piNDaH piNDa samanvayo vyAkhyAta: kathitaH kAtyAyanabhASyakannIlAmbaradhRtA kAThakIya shrutiH| 'dattvA piNDAn piTabhyaH pazcAt pretasya paarvtH| taca piNNDa vidhA kRtvA prAnupUrtyA ca snttm| vidadhyAtriSu piNDeghu evaM saMsarjane vidhiH' saMsarjane mizraNe atra tIgi pitRNAmekaM pretasya iti kAtyAyanagRhye pAThakamAt / 'zrAiDayamupakramya vidadhauta spinnddtaam| tayoH pArvaNavat pUrvamekoddiSTamadhAparam' iti pariziSTa prakAzakRtavacane pAvaNaikoddiSTayoH paurvApayasya zAbdakramAcca devapakSakatyaM tataH piTapakSa kRtyaM tataH pretapakSa kRtyamiti 'pretaviprasya hasta tu caturbhAgaM jalaM kssipet| tataH pitAmahAdibhyastanmantraizca pRthak pRthak' iti brahmapurANe utsRSTAdhya jalasamanvaye zAbdakramAnurodhena pretAditvasya ca vizeSato vidhAnAt sAmagavAjasaneyinorapi aya'jalotsarga eva pretaaditvm| yattu asapiNDIkaraNaM saMvatsaram ekaM piNDa manuddizya For Private and Personal Use Only Page #504 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yajurvedizrAtattvam / saMvatsarAnte catvAkhudakapAtrANi prayunakti tatraikaM pretasya toyotarebhya ityAzvalAyanagTahya sapiNDane pretAditvaM taddadvRcamAtraparam / evamanyAni vacanAni yathAyogyaM vyAkhyeyAni etena AzvalAyana gRhyadarzanAcchandomayajurvedinorapi sapiNDane Adau devaaar' tataH pretakRtyaM tataH piTakkatyamiti maithilokta heyaM devakatyapiTakkatyayormadhye pretakRtyena vyavadhAnasyAyuktatvAt / yacAtra na daivaM yojyet| prAgeva deve arghyaM gandhAdikaJca dattvA gandhamAlyaiH pAtramarcayitvA hRtazeSaM pitRbhyaH pAtreSu dadyAt iti pitRpadArtha daivaM na mizraditi kalpataru vyAkhyAne maithi - lAnAM tathAcaraNaM sarvazAkhinAmukta tadapi na yuktam AzvalAyanena kANDAnuzayasyoktatvAt vahvRcAnAmeva tathAyuktatvAt sAmagayajurvedinostu vizeSAbhidhAnAt sarvatraiva pArvaNavadeva padArthAnuzayaH / atra sAmagayajurvedinoH zrAstra samanvayamAtra mantradarzanAt tava mantrAnvayaH pitRdayitAdAvRktaH / kintu sUtrAnukto'pi devatAbhya iti pAThavadvibhAge'pi mantrAnvayo yuktaH paurANikatvAt zrataeva maithilairapi tathA likhitam / 487 atha sAMvatsarika zrAddham / tatra kAtyAyanagTahyam / 'ata Urddha saMvatsare saMvatsare pretAyAnaM dadyAd yasminnahani pretaH svAditi' / ata U pUrNa saMvatsarAdupari saMvatsare saMvatsare 'dvitIyavatsarAdau pratisaMvatsaramannaM dadyAt zrAddhaM kuyyAt / kutre - vyapecAyAmAha yasminniti yanmAsIya yatpakSIyatithau mRtaH syAt / uttaravAkyasya yacchabdAttacchandAnapeceti nyAyAtasmiviti noktam / tena mRtatithisajAtIyatithau pratisaMvasaraM kuryyAdityarthaH / athAbhyudayikazrAddham / tatra kAtyAyanagRhyam ' zrabhyudayikazrAce pradaciNamupacAraH pitramantravarja japaH RjaMvo darbhAH For Private and Personal Use Only Page #505 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 428 yajurve dishaadttvm| yavaistilArthaH sampannamiti tRpti praznaH susampamityanujJAnaM dadhivadarAkSatamitrAH piNDA: nAndomukhAn pitRn AvAha. yiSye iti pRcchati nAndomukhAH pitaraH prIyantAmiti akSa. vyasthAne nAndomukhAn pitana vAcayiSthe iti pRcchati / nAndomukhAH pitaraH pitAmahAH prapitAmahAH mAtAmahAH pramAtAmahAH vRddhapramAtAmahA: proyantAM na svadhAJca prayublI. teti'| asyAyaH / putvajanmAdAvabhya daye yat thAI tadA. bhyudavikamucyate pradakSiNaM devapiTakarmakaraNAya dakSiNAvartena gantavya na vAmAvartena etena dakSiNata bhArabhya AsanAdisampadAnaM maithilApipAlarAyamukuTAdyuktaM yuktm| anAbhyu. daviko yuglA: brAhA gahA: sanUlA darbhAH prAmu khebhya udama kho danyAta iti zAsana vacanAnmAtrAdi brAhmaNAno prAna khatvamiti pArvamAdizamaH tataba pazcimadizi naiRtakoNe devAnAM taduttare mAta badatara pitRNAM taduttare mAtAmahA. jAm pArasanAni TaharAyumAni parikalpA dakSiNAvarona karma kudhA meM vApipAlasaidhilarAya mukuTaprabhRtipaitidhu na ca sa davabrAhmaNa dakSiNato mAtrAdi kAhAnAnAmupadezana kAt atrApi tadanusAreNa vAyuH koNa devabrAhmagAra kA prAkSiNyena gatvA niRtikoNAdAdA mAtrAdinAra yuktamiti vAcyam anvaSTakAyAM bAmAcArAnurodhI 6 mA dakSiNapAca mAnAdibAlApayezanala a zopacAreNa taditarakalpanasyAdoSAt anvaSTakAyAM devANa savidhAnakrameNa mATapiTamAsAsAhmaNAnAmupadezanasya dRSTatvAdatrApi tathaiva yuktatvAcca anna aAvAhana praznAdau mitrAisya prAptapiTalokopAdhiparatvAt bhAtAma ipakSavamA tyo lina pRthagAcaraNaM kintu sakkadevA. For Private and Personal Use Only Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yajurve dizrAvatattvam / caraNam evaJca 'dadhyacataiH savadaraiH prAGmukhodana kho'pi vA / devatIrthena vai piNDaM dadyAt kAyena vA nRpa' iti / viSNupurANIyena piNDadAne udama,khatvAbhidhAnamapi yajurvedi param AsanAdidAne udaGma ukhatvasya prAptatvAt piNDadAne'pi tathaiva yuktatvAt / prAGma ukhapiNDadAne pravAhitapitRRNAM pRSThasthatApatteH / pitramantravarja japa iti pitrAmantravarja yathA syAttathA bhojanakAle japa: 'na cAznatsu japedatra kadAcit pitRsaMhitAm anya eva japaH kAryaH somasAmAdikaH zubhaH ' iti chandogapariziSTaikavAkyatvAt / pArvaNe diguNA ana javo neyAH / yAvAnarthastilaiH kAryastAvAnartho yatraH kAryaH atra ca dravyAbhidhAyakatvAmantre'pi yavo'sItyUhanIyaH tRptAH syaH ityasya praznasya sthAne sampannamiti praznaH anujJAnaM pratyuttaram / akSatA yavAH / nAndausukhAn pitRmityanena mantre'bhilApe ca nAndomukhavizeSaNavattenozeSaH pitrAdInAm etacca pArvaNoktasthAne kAryam acavyasAne ityanena yajurvidAmakSayyama stvityantavAkyamanukkA prAtapilokopAdhitvena sarvAnuddizya nAndImukhAH pitaraH prauyantAmityanena sakadeva jalaM dAtavyam AvAhanavat ana kazcit prakRte pArvaNe piturakSayyakAla iti vacanAt tathA 'acayodakadAnantu arghyadAnavadiSyate' / 'amoda caiva piNDadAne'vanejane' iti vacanAcca amukagotrasya nAndomuhasva piturasukadevazarmaNodattenAnenAnapAnAdinA nAndomukhAH pitaraH prIyantAm evaM pitAmahAdInAmapi prIyantAmiti kriyAnurodhena dattamityAderdattenetyAdinA vibhaktivipariNAma iti / tanna akSayyaM vAcayet pine caramaM satilodakamiti devalavacanAt pArvaNe'cayya tathA For Private and Personal Use Only Page #507 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yajurve divaactttvm| miti vizeSaNapadavidhervizeSyAkAkAyAm prakRtatvAta Ahe dttsyaivaanvyaat| atra caturthI sambuddhantapadaprAptau SaSThayantA. bhidhAnaM vaacnikm| nAndomukhAH pitaraH prauyantAmitvakSayyasthAne ini vRddhiA''kSayyavAcanasthAne nAndomukhA ityAdividharakSayyanivRttau vizeSyAkAjhAvirahAt dattamidamityAderAkAsitasyAnvaye mAnAbhAvAt tadanvayiSaSThayantasambu. yAdipadAnAmapi nivRttiH ataeva nAndomukhAH pitaraH prauyantAmiti vAcayediti brahmapurANavacanenApi akSayyasthAne nAndomukhA ityAdivacanaM vizeSAbhidhAnena padAhavanauyanyAyena sAmAnyAkSayyavAkyavAdhakamiti vaacym| na caiva. mekoddiSTe'pi upatiSThatAmityakSayya sthAne iti pAraskaradarza. naat| atrApi SaSThayantaprayogo mAstviti vA tatra upatiSThatAmityuktaH kimityAkAGkSAyAmakSayyavadupasthitasya dattamidamityAderanvaye sambandhitayA SaSThAntasyApi AkAzitatvAt na ca prAkRte'pi tathA vikhe devAH prauyantAM nAndomukhAH pitaraH prauyantAmityAdi khadhAvAcanasthAnIyavattanmAtreNaivA. bhidhAnaparyavasAnAt SaSThairava nityamityatra nityapadaca nAndI. mukhaprakaraNapaThitatvena na tu tanmAtraparaM kintu pArvaNAdiparam / etat paramuttarAI pArvaNe'pauti nibandhAraH / na ca adhye'kSayyodake caivetyAdivacanaviSayatvena kutastanvatA iti vAcya lAghavasyaiva bAdhAsahakRtasya tantratAsAdhakatvAt etenAkSayyodakaM dattvA nAndomukhAH pitaraH proyntaamiti| piTabrAhmaNakare jalaM dadyAditi zrIdattAdilikhitaM cintyamiti zrAddhacandri. kAyAM gurucrnnaaH| nAndomukhAniti svadhAM vAcayiSya ityasya sthAne nAndImukhAn piTana vAcayiSye iti piTabhyaH khadhocyatAmityAdisthAne nAndomukhAH pitara ityaadi| For Private and Personal Use Only Page #508 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yajurvedizAvatattvam / 501 yadyapi pAraskareNa pitrAdaunAmevopAdAnaM kRtaM na mAtrAdInAM tathApi pArvaNe zuddhantAM pitara ityAdimantrANAM mAtAmahAdAvivohena nAndomukhyo mAtaraH prauyantAmityUhena mantrAdiSa viniyogaH na ca mAtAmahAnAmapi evamityAdivacanAdastu tatra pratAvUho yAvaha canantu vAcanikamiti nyAyAt prakRte tu vacanAbhAvAna prakatAvUho'pUrvavAdityAdikAtyAyanavacanAt kathamUha iti vAcyam / atra jIvati pitrAdau ukta kramAtiTe. zasya yAvat pArvaNoddezya evAkAhitatvena mAtAmahAnAmiti bahuvacanena teSAmevopATAnAnmAtrAdInAmapi pArvaNoddezyatvAvizeSAt tanohavidharvAcanikatvAt / anyathA mAtrAdijIvane vRdhanvaSTakAdau anirNayApatte: jIvati pitari vRddhaprapitAmahe zrADe zuddhantAmiti bahuvacanasyAnUhApAtAcca / na ca pArvaNIyatvena vRyAdAvahavidhAyakamiti vAcyaM tasya sakala zrAddha prakRtivena vikatAvapi tathAtvalAbhAt / proyantAmityasya sarvatrAnu. SaGgaH svadhAvAcane tantratAniSedhAditi prAJcaH anuSaGga eva sUtra svarasa iti pAzcAtyAH na vadhAca prayuJjauteti pAraskarasUtreNa khadhAvAcananiSedhAt adhye 'kSavyodake ityasyAviSayave lAghavAt sakkadeva nAndomunAH pitaraH pitAmahAH prapitAmahAH prauyantAmityAdi vaacym| nAnuSaGgo gauravAt bAdhakaM vinA sUtrakharasahAneranaucityAt ataeva pAraskaraNa vivAhaprakaraNe jAyAhome srvvaanussjtiityuktm| na svadheti atra mAmAnyato nirdezAt vAkye mantra vadhAvAcane ca svadhAniSedhaH ataeva vahRcakArikA prdrshnaarthii| 'vadhayeti padasthAne puthyAzabda vdedih| pitRniti padAt pUrva vdevaandomukhaaniti'| atra brhmpuraann| 'dadyAvAndomukhebhyazca pilabhyo vidhipUrvakam' ityupakramya drAkSAmalamUlAni yavAMcAtha nive. For Private and Personal Use Only Page #509 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devapratiSThAtattvam / dyet| tAnyeva dakSiNArthantu dadyAhipreSu sarvadA' iti vacanAt piTapakSa eva drAkSAmalakamUlAni dakSiNAbhidhIyate / daivapakSe tu pArSaNaprAptakAJcanameva dkssinnaa| 'hiraNyaM vizkhedevebhyo rajataM pilabhyo'nyacca gokRSNAjinAdikaM yAvacca zaka yAt' iti nvyviimaantpaarskrvcnaat| tatazca devapakSe'pi drAkSAdidakSiNAdAnaM vAcaspatimitroktaM heyam / piTapakSe rajatasyAmAGgalikatvAttattyAgAt drAkSAdividhAnam / yuktmiti| iti zrIraghunandanabhaTTAcAryaviracitaM yajurvedi zrAddhatattvaM mamAptam / devapratiSThAtattvam / praNamya kamalAkAntaM nArAyaNa manAvRtam / pratiSThAM devatAnAca vakti zrIraghunandanaH / mtsypuraannm| 'sauvarNI rAjato vApi tAmrI ratnamayo tthaa| zailadArumayo vApi lauhazaGkhamayo tthaa| rItikA dhAtuyuktA ca tAmrakAMsyamayau tthaa| zubhadArumayau vApi devatArcA prshsyte| aGguSThaparva cArabhya vitasti yAvadeva tu / maheSu pratimA kAryyA nAdhikA zasyate budhaiH'| rItikA pittalaM zubhadArumayau yjauykaasstthsmbhvaa| arcA pratimAgRheSu svgrhessu| prAsAdeSu adhikA zubhativacanAt tatrA. dhikApi zailajA rahe zubhadA tntraantre'pyuktaa| 'cinmayasthAhitIyasya niSphalastrAzarIriNaH / upAsakAnAM kAyArtha For Private and Personal Use Only Page #510 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devapratiSThAtattvam / 503 brahmaNo rUpakalpanA' / rUpalpakanA rUpasthAnAM devatAnAM putrya' zAdikalpanA | gautamIyatante / 'kAzmarI jJAnadA proktA svarNajApi vimuktidA / tejodA dArujA caiva raittiko zatrunAzinI / tAmrIdharmavivRddhiJca karoti bahusaukhyadA / mRdaiva mRNmayI proktA pratimA zubhalakSaNA / bhogadA mokSadA sA tu pratimA kathitA tava' / varAhapurANe / 'kuDya lekhye ca me kazcit paTe kazcizca mAnavaH / pUjayeda yadi vA cakre mama tejo'zasambhave' / kuDya lekhye bhittau likhite tathA paTe ca likhite cakre zAlagrAmacakre / matsyapurANe liGgamabhidhAya " evaM ratnamayaM kuyyAt sphATikaM pArthivaM tathA / zubhadArumayo bApi yaddA manasi rocate / caitra vA phAlgune vApi jyeSThetra vA mAdhave tathA / mAghe vA sarvadevAnAM pratiSThA zubhadA bhavet / prApya pakSaM zubhaM zuklamataute cottarAyaNe' / atIte vRtte 'paJcamau ca dvitIyA ca tRtIyA saptamI tathA / dazamI paurNamAsI ca tathA zreSThA trayodazau / tAsu pratiSThA vidhivat kRtA bahuphalA bhavet' / vyavahArasamuccaye / 'pratiSThA sarvadevAnAM keza. vasya vizeSataH / uttarAyaNamApane zuklapace zubhe dine / kRSNapace ca paJcamyAm aSTamyAJcaiva zasyate' / bhujabalabhaume / 'yugAdAvayane puNye karttavyA viSuvadaye' / candrasUryagrahe vApi dine puNye'tha parvasu / yA tithiryasya devasya tasyAM vA tasya kaurttitA / gTahyAgamavizeSeNa pratiSThA muktidAyinauM / padmapurANa | 'pratipaDanadasyoktA pavitrArohaNe tithiH / zriyo devyA dvitIyA ca tithInAmuttamA smRtA / tRtIyA tu bhavAmyAtha caturthI tatsutasya ca / paJcamI somarAjasya SaSThau proktA guhasya ca / saptamau bhAskare proktA dazamau vAsukestathA / ekAdazI RSINAJca dvAdazI cakrapANinaH / vayo For Private and Personal Use Only Page #511 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 504 devprtisstthaatttvm| dazau khanaGgasya zivasyoktA cturdshii| mama caiva munizreSTha paurNamAsI tithiH smRtaa'| cakrapANina iti paNavyavahAra ityasmAsmin pratyayaH 'mahiSAsurahanvayAzca pratiSThA dkssinnaayne| kalpatarau devIpurANaM 'yasya devasya yaH kAlaH pratiSThAdhvajaropaNe / gartApUrazilAnyAse zubhadastasya pUjitA' / yasya devasya pratiSThAdhvajaropaNe yaH kAlaH zubhadastasya garttApUrazilAnyAse gRhArambhe sa kAla pUjitaH ityarthaH / prtisstthaasmuccye| 'mAghe'tha phAlgu ne vApi caitrvaishaakhyorpi| jyeSThASADhakayorvApi pratiSThA zubhadA bhavet / bhvith| 'somo vRhaspatizcaiva zukrazcaivastathA budhH| ete saumyagrahA: proktAH pratiSThA yjnykrmnni'| etaddAreSu kartavyA ityrthH| mtsypuraannm| 'ASAr3ha he tathA mUlamuttarAtrayameva c| jyeSThA zravaNarohiNyaH puurvbhaadrpdstthaa| hastAkhinI revatI ca puSyo mRgshirstthaa| anurAdhA tathA svAtI pratiSThAdiSu shsyte'| dIpikAyAM prAjezavAsavakarAditi bhAzvinauSu pauSNAmarejyazazibheSu tthottraasu| kartaH zubhe zazini kendragate ca jauve kAyA hareH zubhatithau vidhivat prtisstthaa'| devIpurANam / 'yathA hAdazage jove aSTamevAtha bhaaskre| pratiSThA kAritA viSNormahAbhayakarI matA' / kalpatarau deviipuraannm| 'caturvarNaistathA viSNuH pratiSThApyaH mukhaarthibhiH'| kaalikaapuraannm| 'pratimAyAH kapAlI hau spRSTvA dkssinnpaanninaa| prANapratiSThAM kurvIta tasyAdevasya vA hreH| akRtAyAM pratiSThAyAM prANAnAM pratimAsu c| yathApUrva tathAbhAvaH varNAdInAM na vissnnutaa| anyeSAmapi devAnAM pratimAsu ca pArthiva / prANapratiSThA kartavyA tasyAM devatva. siddhye| pratiSThA brAhmaNahAraiva krtvyaa| tathA hayazIrSa For Private and Personal Use Only Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devapratiSThAtattvam / p paJcarAtre bhagavadAkAM 'kartumicchati yaH puNya' mama mUrtti pratiSThayA / anveSaNIyastvAcAyryastena lakSaNasaMyutaH / brAhmaNaHsarvavarNAnAM paJcarAtravizAradaH / brAhmaNAnAmabhAve tu catriyo vaizyazUdrayoH / catriyANAmabhAve tu vaizyaH zUdrasya kalpitaH / kadAcidapi zUdrastu na cAcAyryatvamarhati' vRhannAradIye / 'nameda yaH zUdrasaMspRSTaM liGgaM vA harimeva vA / sa sarvayAtanA bhogo yAvadAhata saMplavam' / zrahatasaMplavaM pralayaparyantam / tathA 'strINAmanupanItAnAM zUdrANAJca janezvara / sparzane nAdhikAro'sti viSNau vA zaGkare'pi vA / karmAdau tu navagraha pUjAmAha matsyapurANaM 'navagrahamakhaM kRtvA tataH karma samArabhet / anyathA phaladaM puMsAM na kAmya' jAyate kvacit' / pratiSThAprakArastu vistareNa matsyapurANAdAvuktaH / tadasambhave vidyAkara vAjapeyi sammato bhaviSyAdAvukto grAhyaH / yathA bhaviSyapurANaM 'snApanAdiyathAzakti kRtvA tanmUlamantrakam / vinyase hRdayAmbhoje pratiSThA sukRtA bhavet' / zrAdipadAt pUjosavahomAdi | mahAkapilapaJcarAtroktakarma ca karttavyaM tadyathA 'sapuSpa' makuzaM pANiM nyasehe vasya mastake / paJcavAraM japenmUlamaSTottarazatottaram / tato mUlena mUrddhAdipoThAntaM saMspRzediti / tattvanyAsaM lipinyAsaM mantranyAsaJca vinyaset / pUjAJca mahatIM kuyyAt svatantroktAM yathAvidhi / prANapratiSThAmantreNa prANasthApanamAcaret / lipinyAsaH mAtRkA - nyAsaH / uktaJca ' japAdau sarvamantrANAM vinyAsena lipiM vinA / kRtaM tatriSphalaM vidyAt tasmAt pUrvaM lipiM nyaset' / kAdimate'pi 'mATakAyAH Sar3aGgaJca mATakAnyAsameva ca / sarvAsAM prathamaM kRtvA pazcAttantroditaM nyaset' / etaddacanAzca pUrva mAtRkAnyAsaH pazcAttattvanyAsaH / kramadaupikAyAmapyevaM 1 43 - ka For Private and Personal Use Only Page #513 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir = devapratiSThAtattvam / kramo mantranyAsaca tattanmantravizeSoktapadavarNanyAsaH / tadabhAve zirasi mUlamantreNa tattvanyAsaH | tattvanyAsastu viSNuviSayaka eva nyAsapramANAni zAradAkramadIpikoktasyAnusandheyAni prANapratiSThAmantrastu zAradAtrayoviMzatipaTalIktaH / yathA 'pAzAjazapuTAzaktirvANI vinduvibhUSitA / yAdyAH saptasakArAntA vyomasatyendusaMyutA / tadante haMsamantraH syAttato'muSya padaM vadet / prANA iti vadet pazcAdiha prANAstataH param / zramuSya jIva ihasthitastato'muSya padaM vadet / sarvendriyANyasuSyAnte vAGmanazcakSurantataH / zrotraghrANapade prANA ihAgatya suna cirm| tiSThantyagnibadharante prANamantro'yamIritaH / pratyamuSyapadAt pUrvaM pAzAdyAni niyojayet / prayogeSu samAkhyAtaH prANamantro manISibhiH / pAzAGkuzapuTAzaktirityanena prathamaM pAzavIjam A tataH zaktivIjaM hrIM tato'GkuzavIjaM krIM vANIkAraH vinduvibhUSitaH / tena yaM yAdyAH saptasakArAntA uddhRtayakArAnuvAdena sapta na tu tadbhinaM vIjaM pUrvaM pRthaguhArastu varNasaptAnAmapi savindutAkhyApanAya anyatrApyaGkuzavAyUnalAvanauvaruNavIjAnyuktAni atra vAyuvIjasyekatvaM vIjatvena sarveSAM savindutva' vyaktaM rAghavabhaTTo'pyevam anyastu vANIvinduvibhUSitA / ityuktvA nAdavindubhUSitA iti vyAkhyAne yAdyA ityasya vizeSaNaM vadati vyomahakAraH satya okAra : indurvinduH tena hom ataeva pAzAGkuzAntaritazaktimanoH purastAduccArya yAdivasuvarNaguNaM sahasamiti / prapaJcasAro'pyAha / guNamityanena homiti padmapAdAcAryaivyakhyAtam agnibadhUH svAhA tenAyaM mantraH zrAM hrIM kroM yaM raM laM vaM zaM SaM saM hoM haM saH amuSya prANA iha prANAH / zrAmityAdi amuSya jIva iha sthitaH / yAmityAdi amuSya sarvendriyANi / zramityAdi zramuya For Private and Personal Use Only Page #514 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devapratiSThAtattvam / vAmanazcakSuHzrotraghrANaprANA ihAgatya sukhaM ciraM tiSThantu khaahaa| amuStheti SaSThAntadevatAnAmopalakSaNam 'padaH parTa hi yadpaM yatra manve hi dRshyte| sAdhyAbhidhAnaM tadrUpaM tava sthAne niyojayet' iti maardiiyaat| vaziSThasaMhitAyAM 'hadi hasta samAdAya mUlamanvaJca sNjpet'| mUlamantra khatta vatAmantrakaM sa ca vaidikamtAntrikaca 'pozArAdisamAyuktaM nmskaaraantkiirtitm| khanAmasarvasatvAnAM mantra ityabhidhIyate / iti brahmapurANoyena proGkArAdicaturyanta tattahe ghatAnAmarUpo vaa| kAlikApurANe'pi / 'pratimAyAH kapolau hau spRSTvA dkssinnpaanninaa| prANapratiSThAM kurvIta tasyA devasya vA hareH / vAsudevasya vaujena sahiSNorityanena tathaivAGgAGgimantrAbhyAM prtisstthaamaacrevrH| tathaiva hRdaye'GguSThaM datvA zazvaJca mandavit / ebhimanvaiH pratiSThAntu hRdaye'pi smaacret| asmai prANA: pratiSThantu asmai prANA: kSarantu ca / asmai devatvasaMkhyAyai svAheti yajuraurayan / aGgamantrairaGgimanveM dikairityanena c| prANapratiSThAM sarvatra pratimAsu samAcaret devIpratiSThAyAm asmA ityatra asyai devatvasaMkhyAyai ityuuhH| sArasvatyAM meSyAM prAsmA ityatra prAsya ityuuhvt| aGgamantrairaGganyAsamanleH animantraiH pradhAnamantraiH vaidikaiH bhom mano jyotiSitAmityAdimantraiH sapanAta pUrva valmIkamRttikATibhistribhiH kSAlanamAha hayazIrSapaJcarAcaM 'valmIkamRttikAbhistu gomayena mubhsmnaa| kSAlayet shilpisNsprshdossaannaamupshaantye| vApayehandhatoyena zuddhavatyA tu dezikaH / namaste'ce surezAni praNIte vishvkrmnnaa| prabhAvitAzeSajagaddAni tubhyaM namo nmH| tvayi saMpUjayAmoze nArAyaNa. anaamym| rahitA zilpadoSaistu muhiyuktA sadA bhava' / For Private and Personal Use Only Page #515 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir g devapratiSThAtattvam / tena ca yathAzaktitra panAdautikarttavya tAkaH pratimAhRdaye nana fvanyAso devatAvizeSasannidhiH pratiSTheti / rAghavabhaTTaSTatamahAkapilapaJcarAve'pi 'pratiSThAzabdasaMsiddhiH pratipUrvAJca tiSThateH / varthatvAnnipAtAnAM saMskArAdau prateH sthitiH / arthastadayametasya gauyate zAbdikairjanaiH / vizeSasanidheryA tu kriyate vyApakasya tu / manmUrtI bhAvanA mantraH pratiSThA sA vidhIyate / subhasmanA gomayabhasmanA gandhatoyena candanAdiyuktoyena devatAsrAnIyadravyaparimANamAha brahmapurANam aSTottaraM palazataM nAne deyaJca sarvadA / palamAha manuH / 'paJca kRSNalako mASaste suvarNastu Sor3aza / palaM suvarNAcatvAraH' iti / tatazca aSTarattikAdhika laukikamASaiyAdhikAtolakattrayeNa baidhapalaM bhavati / 3 / 2 / 8 / evaM tathAvidhASTottarazatapalacairimitena / laukikaSaSTyadhikazatatra yatolakA iti evaM valmIkamRttikAdikSAlane marvAGgAn jalasparzane snAnarUpatvAttatrApi aSTottaraM zatapalamiti vadanti / valmauka mRdAdinAne mantravizeSAnupAdAnAt manvAnAdeze gAyatrIti zUlapANilikhitAt gAyatraprA tattammalamantreNa vA snAnaM kArayitavyaM gandhodakasnAne tu zuddhavatyA etAnnindramityAdi RkyAtmika dezako yajamAno guruva vizvaH / namaste ityAdi vijJApanamantrau devatAntare ca / nArAyaNamityava tattaddevatAnAmoha: 'zivaliGgasyArcatvAt aJcavizeSaNatvAt strIliGgamaviruddham / yamaH 'kkRtvA devagRhaM sarvaM pratiSThApya ca devatAm / vidhAya vidhivat pUjAM tallokaM vindate dhruvam / nArasiMhe / ' pratimAM lakSmaNopetAM narasiMhasya kArayet / sarvapApAni saMtyajya sa tu viSNupuraM vrajet / pratiSThAM narasiMhasya yaH karoti yathAvidhi / niSkAmo narazArdUla deha For Private and Personal Use Only Page #516 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devapratiSThAtattvam / bandhAt pramucyate / sakAmo narasiMhasya puraM prApya pramodate / vidhivat snApayedyastu kArayitvA janArdanam / na jAtu nirgamastasya viSNulokAt kathaJcana' / narasiMhasya viSNoH / upasaMhAre tathA darzanAt / mAdhavollAse / 'devasya pratimAyAstu yAvantaH paramANavaH / tAvaddarSasahasrANi viSNuloke mahIyate' / rAjamArttaNDe | 'putrotpattau tathA zrApamatraprAzanike tathA / cUr3AkA vrate caiva nAmni puMsavaneSu ca / pANigrahe pratiSThAyAM praveze navavezmanaH / etadRddhikaraM nAma gRhasthasya vidhIyate' vRddhikaraM zrAdamityanvayaH sUta uvAca / 'kalau kAhasAdhyena pratiSThAM sandavittavAn / madhyamenAdhamenApi prakuryyAttAntikottamaH / nityaM nirvartya matimAn kuryayAdabhyudayantataH / viprAn saMbhojavennAtha tato yAgagRhaM vrajet / gaNezagrahadikpAlAn pratiSThAkumbheSu pUjayet / sthaNDile pUjayeddiSNu parivAragaNaM yajet / khApayet prathamaM devaM to eH paJcavidhairapi / paJcAmRtaiH paJcagavyaH paJcanRtpiNDakairapi / tilatailaistathA snehaiH kaSAyairapi sattamAH / tathA jambuzAlmalivATyAlaM vadaraM vakulaM tathA / eteSAM valkalarasaH kapAyaH parikIrttitaH / paJcapuSpodakairvAtha tripa vairapi sattamAH / tulasI kundamAlUrapavAyA hustripatrakam / campakAzamapadmakaravIraJca pukm| mRttikA karidantasya parvatAzvakhurasya ca / kuzavalmIkasambhUtaM mRtpaJcamIritam / gomUtraM gomayaM cauraM dadhisarpiH kuzodakam / kuyyAt prANapratiSThAJca homaM kuryyAd yathAvidhi / dakSiNAM vidhivat kuryyAt pUrNA tadanantaram' / iti bhaviSyapurANe tRtIyabhAge navamo'dhyoH / narasiMhapurANe / 'paJcagavyeva devezaM yaH snApayati bhaktitaH / brahmakUrcavidhAnena viSNuloke mahI For Private and Personal Use Only Page #517 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 510 devprtisstthaatttvm| yte'| brahmakUrca vidhAnena kuzodakayuktona snAnauyo lepane taduddharaNe phalamAha tatraiva 'yavagodhUmajaizcarNekahoNena vaarinnaa| prakSAlya devadevezaM vAruNaM lokmaanyaat'| smRtiH| 'caturaGgalavistArA dIrghA hastahayAvadhi patAkA lokapAlAnAM dazAnAM prikiirtitaaH'| 'paJcahastAzca vai daNDA patAkAnAM prkiirtitaaH'| jyotisse| 'dugdhaM sazarkaraJcaiva vRtaM dadhi tathA mdhu| paJcAmRtamidaM prokta vidheyaM srvkrm'| pratiSThAnantaraM mtsy| 'tataH sahasraM viprANAmathavASTazataM tthaa| bhojayeca yathAzatyA paJcAzahAtha viNshtim'| SoDazopacArAH / 'pAsanaM vAgataM pAdyamadhya maacmniiykm| madhuparkAcamananAnavasanAbharaNAni c| gandhapuSye dhUpadopau naivedyaM vandanaM tthaa'| dazopacArAstu pAdyAdhya mAcamanIyamadhuparkAcamanA. nypi| gandhAdipaJcakaJceti upacArA dshoditaaH'| pnycopcaaraastu| 'gandhAdayo naivedyAntA: pUjA paJcopacArikA / upacAradravyANi zAradAyAM pAdya zyAmAkadUrvAjaviSaNukAntA. bhiriiritm'| viSNukAntA aparAjitA etadravyayukta jalamiti shessH| 'gndhpusspaaksstyvdhshaagrphlmrsspaiH| sarve. sarvaTevAnAm etadadhya mudauritam / etad yukta jalamityarthaH / 'jAtIlavaGgakakolairjalamAcamanIyakam / zrAjya dadhi madhumitha madhupaka nivedyet'| kAtyAyanaH / 'madhupaka dadhidhRtamadhupihitaM kAMsya kaasyen'| madhuparketimthAne mAnauyeti pAThaH pUrvAktadravyayukta jalamAtra vaa| 'gandhacandanakapUrakA. lAguru bhiriiritH'| rAghavabhataM 'zaGkhyAvasthitaM gandha mantraH kuyAt knisstthyaa| kaniSThAGgaThasaMyuktA gandhamudrA prkiirtitaa| puSpANi tattadda vadeyAni agurUzoragugga lu madhupakakucandanaiH / dhUpako hAjyasaMmitracaNairdevasya deshikH| tatra tatra jalaM dadyAt For Private and Personal Use Only Page #518 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devapratiSThAtattvam / upacArAntarAntare' / iti / rAghavabhaTTaSTatam / 'sarvopacAravastUnAmabhAve bhAvanaiva hi / nirmalenodakenAtha pUrNatetyAha nArada:' / nArasiMhe 'paJcagavyena devezaM yaH snApayati bhaktitaH / brahmakUrca vidhAnena viSNuloke mahIyate' / brahmakUrcavidhAnena kuzodakayuktena / brahmapurANe / 'devAnAM pratimA yatra ghRtAbhyaktakSamA bhavet / palAni tasyai deyAni zraddhayA paJcaviMzatim / aSTottarazataM snAne palaM deyaJca sarvadA / yavagodhUmajaizvaruDatyoSNa vAriNA / prakSAlya devadevezaM vAruNaM lokamAnayAt / pAdapIThatu yo dadyAt vilvapatrairnigharSayet / uSNAmbanA ca prakSAlya sarvapApaiH pramucyate' deviipuraannm| 'homograhAdipUjAyAM zatamaSTottaraM bhavet / aSTAviMzatiraSTau vA yathAzakti vidhIyate / kAtyAyana: 'AjyadravyasanAdeze juhotiSu vidhIyate' | kAlikApurANaM 'yahIyate ca devebhyo gandha puSpAdikaM tathA / zradhyaM pAtrasthitaistoyairabhiSica tadutrujet' / nrsiNhpuraannm| 'khAne vastre ca naivedya dadyAdAcamanauyakam / atra naurAjanavidhiH pUjAratnAkare deviipukhm| 'bhaktyA piSTapradIpAdyaizvatAkhatyAdipallavaiH / zraSa dhIbhiva medhyAbhiH sarvavIjairyavAdibhiH / navamyAM parvakAleSu yAtrAkAle vizeSataH / yaH kuryAcchaiyA vaura devyA naurAjanaM naraH / zaGkhabheyryAdininadairjayazabdezya puSkalaiH / yAvato divasAn vora devyA naurAjanaM kRtam / tAvaddarSasahasrANi svargaloke mahIyate / yastu kuryyAt pradIpena sUryalokaM sa gacchati' / parvakAle utsavakAle / devyA iti svautva mavivakSitam ! atha pratiSThitasUtta kadAcit pUjAbhAve mahAkapilapaJcaekAhapUjAvihatA kuyyaadigunnmrcnm| tirAle rAtram / For Private and Personal Use Only 511 Page #519 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 512 devapratiSThAtattvam / tu mahApUjA saMprokSaNamataH prm| mAsAdUI manekAhaM pUjA ced hanyate ydi| pratiSThevocyate kaizcit kaizcit sNprokssnnkrmH| saMprokSaNakramaH 'saMprokSaNantu devasya devasyatveti pUrvavat / gavAM rasaizca saMmrApya darbhatoyairvizodhya c| prokSayet prokSaNotoyaimUlenASTottaraM shtm| sapuSpa sakuzaM pANiM nyasehe vastra mstke| paJcavAraM japenmUlamaSTottaraM zataM tthaa| tato mUlena mUddhAdi pIThAntaM saMspRzet' iti| 'tattvanyAsaM lipinyAsa manvanyAsaca vinyset| prANapratiSThAmantreNa praannsthaapnmaacret| pUjAJca mahatI kuyAt svatantrotAM yathAvidhi / yAgahonAdiSu prAyaHsaMkSepeNa vidhiH smRtH'| athAspRzya sparzane tu baudhAyana: 'dravyavat rutazaucAnAM devAniAM bhUyaH prtisstthaapnmiti'| devatAcA devtaaprtimaa| tAsA. maspRzyaspRSTAnAM prakratidravyasya sparzAnAM prakatiTravyasya tAmAdeyatheSTaM zaucaM kRtvA punaH pratiSThApanAt pUjya tvamityarthaH / iti ratnAkarA: aadipuraanne| khaNDite sphuTite dagdhe caSTe sthAnavivarjite / yAgahIne pazaspRSTe patite ttussttbhuumissu| anyamantrAciMte caiva ptitsyrshduussite| dazaskheteSu . no cakraH santridhAnaM divauksH| iti sarvagato viSNuH paribhASAJcakAraha / anyatra vRddhithADahomau tu Avazya ko| yathAzaktItyabhidhAnAt iti kazcit yathA cAlpadhanAnAM yadi yajJaM vinA'pi pUjanamAha viSNudharmottare prathama kaagdd'm| pUjAkarma vahi. vaMdyAM zraddhayA bhRgunndn| na tvalpadakSiNeyatyajeteha kadA. in| viSNudevanikAyasthaM yathA thaaimrindm| tapasA pUjayenityaM yasmAdalyadhano nrH| yadyekAhe vAstuyAgarahotsauM tadA tanveNa vRddhithAI kuryyAt tathA ekasmin nAgnau homadayaM vidheyam ekAmnau anekahomakaraNe For Private and Personal Use Only Page #520 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir llaamiin| 316 parisamUhanAdikamAha gobhilaH / 'gaNeSvekaM parisamUhanamidhAvarhiH paryukSaNamAjyabhAgAviti' pUjAdikaM pratye kameva / iti zrIraghunanda nabhaTTAcAryaviracitaM devapratiSThAnatvaM smaaptm| jalAzayotsargatattvam / praNamya kamalAkAntaM nibandhAnavalokya c| jalAzayomargatattvaM pani zrIraghunandanaH / atha jlaashyaaH| te ca khananasAdhyAsatvAraH / kUpavApI. pusskrinniitdd'aagruupaaH| tathAca mtsypuraannm| evameva purANeSu tdd'aagvidhirucyte| kUpavApotar3AgeSu tathA puSkariNISu c| kUpo'hArako gartavizeSaH vasopAnako'yaM vApoti haitanirNayaH vastuto lakSaNaM vkssyte| puSkariNItar3AgAvAha vaziSThasaMhitAyAM 'caturvizAGgalo hasto dhnustcturuttrH| zatadhanvantaraJcaiva tAvat puSkariNI mtaa| etat paJcaguNa: protastaDAga pati nisyH'| dhanustacatuSTayaM caturuttaratacaturgaNo hasto ystdhnuH| tathAca viSNudharmottare prthmkaannddm| 'hAdazAGgalikaH zaGkastahayaJca zayaH smRtH| taccatuSka dhanuH proktaM krozo dhanaH mhskH'| kaapile| 'caturviMzAGgalo hastazcaturbhizca krairdhnuH'| zayo hastaste na khAtacaturdikSu viMzatihastAnya natAyAM catuHzatahastAnyUnAntaratvena pusskrinnii| caturdikSu paJcacatvAriMbhastAnyUnatAyAM sahasrahitaya hastAnyUnAntaratvena tar3AgaH / etattu For Private and Personal Use Only Page #521 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 514 jlaashyotsrgtttvm| jalAdhAraparaM na tu uparitaTaparam / navyabaImAnato vshisstthH| 'zatena dhanurbhiH pusskrinnii| tribhiH shtairdiirghikaa| caturbhi droNa: pnycbhistdd'aagH| droNAzaguNA vApI' iti saMhitA. yAmantarapadazruteratrApi tthaavgmyte| tena caturdikSu paJcaH viMzahastAnya natAyAM hAdazaMzatahastAntarAnya natvena diirghikaa| caturdikSu catvAriMzahastAnyUnatAyAM Sor3azazatahastAntarAnyUnakhena droNaH / caturdittu vizadadhikazatahastAnyUnatAyAM Sor3azasahasrahastAntarAnyUnatvena vaapii| karo'tra kaphoNyapakrama. madhyamAGgalyagraparyantaH tathAca klktrurtnaakryoH| 'madhyamAGgalikuparayormadhyaH prAmANikaH krH'| tatkaraNaphalamAha aaditypuraannm| 'setubandharanA ye ca tIrthazaucaratAca ye| tar3AgakUpakAro mucyante te ssaabhyaat'| seturjaladhAraNa heturdhndhH| tIrthazaucaM ghaTTakapariSkAraH tena setubandhaghaTTapariSkAratar3AgAdaunAM karaNe pratyekaM bar3a bhayemAcanaM phalaM viSNuH 'atha kUpakartastatpravRtte pAnauye duSkRtAI vinshytauti'| tatpravRtte kuupaasthite| viSNudharmottare 'tar3AgakUpaka rastathA knyaaprdaayinH| chatropAnahAtArasta narAH khgNgaaminH'| toyaM vinA saGkacitaprANideze tu nandipurANaM 'yo vApImathavA kUpaM deze toyvivrjite| khanayet sa divaM yAti vindau vindau zataM smaaH'| tatazca vApyAdikhanane pratyekajalavindusamasaMkhyazatavarSAvacchivasvargaprAptiH phalam / etat saGkalpAnantaraM vAstu yAgasaGkalpaH kAryaH / viSNuH 'kUpArAmatar3AgeSu devatAyataneSu c| punaH saMskArakartA tu labhate maulikaM phlm| saMskAravidhau tu ajale jalamutpAdya iti vackhamANavacanAt jalazUnyadezakhanana eva pratiSThA na tu pkoddaarmaav| msypuraanne| 'prAsAdabhavanAdInAM vizeSa For Private and Personal Use Only Page #522 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jalAzayotsargata khm| 515 vistraahd| kuyAt kena vidhAnena kazca vAsturudAhRtaH / ityupakramya vApyAdInAmapyabhidhAnAt prAdipadAt kuupaadegrhnnm| 'prAsAdepyevameva syAt kUpavApauSu zasyUte' ityabhidhAnAca tena vApyAdikaraNe'pi vAstuyAgaH / mahAkapilapaJcarAtraM 'jalAdhAragrahArthaJca yajehAstu vizeSataH / brahmAdyaditiparyantAH pnycaashtvysNyutaaH| sarveSAM kulavAstUnAM nAyakAH prikiirtitaaH| asaMpUjya hi tAn sarvAn prAsAdAdIba kArayet / aniSpattivinAzaH syaadubhyodhrmdhrminnoH'| brahmAdyaditiparyantA iti klpaantrm| devIpurANoktazAdikalpo vyvdd'iyte| dharmadharmiNostar3AgAditatkoH / tahine tadakaraNe utsargadine'pi vApyAdau ttkrnnm| 'prAsAdabhavanodyAnaprArambhaparivartane puravezma praveze ca sarvadoSApanu ttye| iti vAstUpazamanaM kRtvA sUtreNa vessttyet| vAstuyAgamakurvANastavAhAro bhvissyti'| iti matsyapurANavacane puravaizma praveze vAstuyAgaprAptaH pUrvoktavacanena prAsAdaH dharmAtidezAdavApi prAsAdapratiSThAvat vApyAdipratiSThAdine vAstuyAgakaraNam / dIpikAyAM 'pussthaamaitrkrottraakhivrunnbrhmaambupitendubhaiH| zasta'ke zabhayogavAratithiSu krUrevavauryeSu ca puSTendau jalarAzige dazamage zukra zubhAMzodaye prArambhaH salilAzayasya zubhado jiivenduputcodye| taiH pussyaanuraadhaahstottraavyaakhiniishtbhissaarohinniipuurvaassaaddh'aamghaamgshirobhiH| maaty| 'candrAditya balaM labdhvA lagnaM shubhniriikssitm| stambhocchAyAdikartavyamanyatra privrjyet| akhinaurohiNImUla muttarAvayamaindavam / svAtIhastAnurAdhA ca gRhArambhe prshsyte| vajravyAghAtazUle ca vyatIpAtAtigaNDayoH / viSkambha gaNDaparigha varja yogeSu kaaryet| For Private and Personal Use Only Page #523 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 516 alAyotsargatatvam / 1 Adityabhaumavarjantu sarve vArAH zubhAvahAH / prAsAde'pyevameva syAt kUpavApISu caiva hi' / jyotiSe / 'gurobhraM gorastabAlye vAIke siMhage gurau / vakri jIvASTaviMze'ki gurvAditye dazAhike / pUrvarAzAvanAyAtAticAriguruvatsare / prAgrAzigantRjIvasya cAticAre cipatake / kampAdyatra tasaptAha naucasthejye malimluce / bhAnulaGghitake mAsi caye rAhuyute gurau / pauSAdikacaturmAse caraNAGkitavarSaNe / ekenAkA caikadine dvitIyena dinatraye / tRtIyena ca saptAhe maDalyAni vivarjayet / vidyArambhakarNavedhau cUr3opanayanohahAn / tIrthasnAnamanAvRttaM tathAnAdisurekSaNam / parIkSArAmayajJAMzca pura caraNadaukSaNe / vratArambhapratiSThe ca gRhArambhapravezane / pratiSThArambhaNe devakUpAdeH parivarjayet / dvAtriMzavisAvAste jIvasya bhArgavasya ca / dvAsaptatimahatyaste pAdAnte dvAdazakramAt / astAt prAk parayoH pakSaM gurorvAkyabAlate / pacaM vRddhamahAste tu bhRgulo dazAhikaH / pAdAste tu dazAhAni hado bAlo dinatrayam' / utsargaphalamAha nandipurANaM 'yo vApomagnisAcyeA vidhivat pratipAdayet / koNeSa dakakumbhasthAn samudrAnArca zraddhayA / caturantA caturarNAsta ena dattA mahau bhavet' / caturantA samudrAnArtheti zruteH / taccatuHparicchinnA caturarNa caturdigavaccinrajalA / ambho'rNastoyapAnIyamityamarakoSAdarNaH padaM jalaparam / kapilapaJcarAtre | saMkSepAttu pravacyAmi jaladAnaphalaM zRNu / puSkariNyAdidAnena viSNuH prINAti vizvaSTak' / jalAdhArakaraNArthaM bhUmidAne phalamAha citraguptaH / ' jalAzayArthaM yo dadyAt vAruNaM lokamApnuyAt' / bhUmimiti zeSaH / kAlamAha matsyapurANe / 'zRNu rAjan pravakSyAmi tar3AgAdiSu yo vidhiH / caitre vA phAlgune vApi / For Private and Personal Use Only Page #524 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jalAzayotsargatattvam / 517 / jeSTha vA mAdhave tathA / mAghe vA sarvadevAnAM pratiSThA zubhadA bhavet / prApya pakSaM zubhaM zukkamatIte cottarAyaNe / puNya 'i viprakathite kRtvA brAhmaNavacanam / atIte pravRtte tathAca pratiSThA samuccaye 'mAghe ca phAlgune caiva caitra vaizAkhayorapi / jyeSThASAr3ha kayorvApi pravRtte cottarAyaNe / puNya'hni aSTamacandrAdizUnya brAhmaNavAcanaM puNyAhasvastyuddhivAcanam / 'paJcamau ca dvitIyA ca tRtIyA saptamau tathA / dazamI paurNamAsI ca tathA zreSThA trayodazI / Asu pratiSThAvidhivat kRtA zubhaphalA avet' / mAtsya 'ASAr3ha da e tathA mUlamuttarAtrayameva ca / jyeSThAzravaNarohiNyaH pUrvabhAdrapadA tathA / hastAzvinI revatI ca puSyo mRgazirastathA / anurAdhA tathA svAtI pratiSThAdiSu zasyate / budho vRhaspatiH zukrastraya evaM zubhAvahAH etannirIkSitaM lagnaM nakSatraJca prazasyate / grahatArAbalaM labdhvA grahapUjAM vidhAya ca / nimittaM saphalaM jJAtvA varjayitvA tathA zubham / zubhayoge zubhe lagne krUra grahavivarjite / lagna Rte ca kurvIta pratiSThAdikamuttamam / ayane viSuve tadvat SaDazItimukhe tathA / surANAM sthApanaM kAryyaM vidhidRSTena karmaNA' / bhaviSye 'pratipaJca dvitIyA ca tRtIyA paJcamI tathA / dazamI cayodaza caiva paurNamAsI ca kaurttitA / somo bRhaspaticaiva zukracaiva tathA budhaH / ete saumyagrahAH proktAH pratiSThAyAgakarmaNi' | pratiSThAdhikAre vyavahArasamuccayaH / 'kRSNapakSe ca paJcamyAmaSTamyAmapi zasyate' / daupikAyAM 'puSyAvizukrabhagadaivatavAsaveSu momyAnilezamavarohiNimUttahaste / pauSNAnurAdhAharibheSu punarvasau ca kAyyAbhiSekatarukUpastha prtisstthaa'| vasavo dhaniSThA ArdrA / ArdrAyAJcaiva sobhAgyamiti pratiSThAsamuccayAt / bApaudAnAdInAM pUrttatvAt strIzUdrAdhikAre jAtUkarNa: / 'vApI 44 ka For Private and Personal Use Only Page #525 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 518 jalAzayotsargatattvam / kUpatar3AgAdidevatAyataneSu ca / zradmapradAnamArAmApUrtta ityabhidhIyate / agnihotraM tapaH satyaM vedAnAmanupAlanam | Atithya vaizvadevaJca dRSTamityabhidhIyate / grahoparAme yaddAnaM pUrttamityabhidhIyate / iSTApUrttaM dijAtInAM dharmaH sAmAnya ucyate / adhikArI bhavecchudraH pUrttadharme na vaidike' / vaidika vedAdhyayanasAdhye'gnihotrAdAviti ratnAkaraH / evaM svauNAmapi pUrvAdhikAraH / yathAnAtyanuvRttau vRhaspatiH / 'piTa - vyagurudauhitrAn bhartuH svasrauyamAtulAn / pUjayet kaSyapUtabhyAM vRDAnAdhAtithaun striyaH' / etena jalAzayosargAdI gauravatAraNAnumantraNayoryajamAnakartRko mantrapAThaH / tavAmantrakatayA strIzUdrayoranadhikAreNa taddati yAge'pyanadhikAraH / vizeSopadezavirahAditi hetanirNayokta' nirastam / mantrapAThastu brAhmaNadvArA 'amantrasya tu zUdrasya vipro mantreNa gRhyate / iti varAhapurANAt / zramantrasyeti paribhASayA strINAmapyadhikAraH / zrasya pUrttatvAdRddhizrAhamapyAdau kattavyam / yathA gobhila: 'vRddhi: pUrtteSu yugmAnAzayet pradakSiNamupacAraH yavaistilArtha iti' / hayazaurSapaJcarAtre 'vApIkUpatar3AgAnAM pazcime yAgakANDapam / kuryyAd yathAkrameNaiva kanya saMmadhyamottamam / kanya saMdazahastantu kUpe zastra tathAnagha / diSaTkaM kAraye dvAbhyAM puSkariNyAM caturdaza / hiraSTahastaM kurvIta tar3AgamaNDapaM zubham' / kanyasaGkanIyAMsam / saGkalpavidhistu bhaviSye / 'gRhaulIDumbaraM pAtraM vAripUrNamudamukhaH / darbhavayaM sAgramUlaM phallapuSpatilAnvitam / jalAzayArAmakUpe saGkalpe pUrvadickhaH / sAdhAraNe cottarAsya ezAnyAM tajjalaM kSipet' / matsyapurANe / 'prAgudakplavane deze tar3Agasya samIpataH / caturhastAM zubhAM vedIM caturasrAM caturmukhIs / kArayediti zeSaH / For Private and Personal Use Only Page #526 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jlaashyotsrgtttvm| 519 tathA 'sarvataH samavarNAH syuH ptaakaadhvjsNyutaaH'| samavarNA vakSyamANalokapAlavarNAH / akhatyoDumbaraplakSavaTazAkhA katAni c| maNDapastha pratidizaM hArANyetAni kArayet' / tathA 'kulayaulasamApanaH sthApaka: sthaahijottmH'| sthApaka prAcArya pati rtnaakrH| tathA 'sauvarNI kUrmamakarau rAjatau mtsyddunnddbhau| tAmrau kulauramaNDUkAvAyasaH zizamArakaH / evamAsAdya tAn sarvAnAdau caiva vishaampte| zalamAlyAmbaradharaH shngndhaanulepnH| sarvoSadhyudakanAnanApito veda. punggvH| yajamAna: sapanaukaH pucpocsmnvitH| pazcima hAramAzritya pravizeda yaagmnnddpm| tato maGgalazabdana meroNAca khanena c| rajasAmaNDapaM kuryAt paJcavarNena tattvavit / Sor3azAraM bhavecakra padmagarbha cturmukhm| caturamantu parito vRttaM madhye guNottaram / vedyAyoparitatkRtvA grhollokptiiNstthaa| vinyasensannataH sarvAn pratidikSu vicakSaNaH / bhaSAdIn sthApayenmadhye vAruNaM mntrmaashritH'| jhaSAdIn kUrmAdIn / 'brahmANaca zivaM viSNu tavaiva sthApayedbudhaH / vinAyakantu vinyasya kmlaammbikaantthaa'| pUjayediti shessH| mtsypuraannm| 'navagrahamakhaM kRtvA tata: karma samA. rbhet| anyathAphaladaM puMsAM na kAmyaM jAyate kacit' / grahapUjAmaNDalaM zAntidIpikAyAM 'vAlo bhAskaraH kAryo'I. candro nidhaakrH| aGgArakastrikoNa: syAt budhazcApAkRti. stthaa| padmAvatiguruH kAryacatuSkoNastu bhaargvH| sarpAbati: gani: kAryo rAhustu mkraaktiH| khaDgAkkatistathA ketuH kAryoM mnnddlpuujne'| matyapurANe 'devatAca tathA sthApyA viNshtihdshaadhikaa| sUryaH somastathA bhaumo budha. jiivsitaarkjaaH| rAhuH keturiti prokto grahA lokahite For Private and Personal Use Only Page #527 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 520 jlaashyotsrgtttvm| rtaaH| madhye tu bhAskara vidyAlohitaM dakSiNena tu| utta. reNa guru vidyAda budhaM pUrvottareNa tu| pUrveNa bhArgavaM vidyAt somaM dkssinnpuurvke| pazcimena zaniM vidyAt rAhu dkssinnpshcime| pazcimottarataH ketu sthApayet zakkataNDu laiH / bhAskarasyevaraM vidyAdumAJca zazinaM tthaa| skandamaGgArakasyApi budhasyApi tathA hrim| brahmANaca gurovidyAta zukrasyApi prjaaptim| zanaizcarasya tu yamaM rAho: kAlaM tathaiva c| ketUnAJcitraguptaJca srvessaamdhidevtaaH| agnirApaH kSitirviSNurindra aindrau ca devtaa| prajApatizca sarpazca brahmA prtydhidevtaaH| vinAyakaM tathA dugoM vAyumAkAzameva c| AvAhayeyAhRtibhistathaivAkhi kumaarko| sNsmredrtaamaaditymnggaarksmnvitm| somazakro tathA zvetau budhajIvau tu pingglau| mandarAha tathA kRSNau dhUmmraketugaNaM viduH| grahavarNAni deyAni vAmAMmi kusumAni c| dhUpA. modo'tra surabhirupariSTAhitAnakam / zobhanaM sthApayet prAjJaH phlpussysmnvitm| gur3audanaM rakherdadyAt momasya vRtpaaymm| saMyAvakaM kuje dadyAt corAnaM somsuunve| dadhyodanantu jIvAya zukrAya tu todnm| zanaizcarAya kazaramAjya mAsaca raahve| citraudanaJca ketubhyaH marvabhaH samarcayet / skndpuraannm| 'janmabhUrgotrameteSAM varNasthAnamukhAni ca / yo jJAtvA kurute zAntiM grahAste naavmaanitaaH| utpanno. 'rkakaliGgeSu yamunAyAJca cndrmaaH| aGgArakastvavantyAntu mAgadheSu himaaNshujH| saindhaveSu gururjAta: zukro bhojakaTe tthaa| zanaizcaraca saurASTra raahurvainaattikaapure| antarvedyAM tathA keturityetA grahabhUmayaH / AdityaH kAzyapo gotra prAtreya. candramA bhvet| bharahAjo bhaveDaumastathAtreyazca somajaH / For Private and Personal Use Only Page #528 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jalAzayotsargatattvam / 521 zuruH pUjyo'Ggiro gotraH zukro vai bhaargvstthaa| zaniH kAzyapa evAyaM rAhuH paitthaunsistthaa| ketavo jaimineyAzca grahAlokahite rtaaH| tahotrajAtaurajJAtvA homaM yaH kurute nrH| na tasya phalamAnoti na ca tuSyanti devtaaH| na hutaM na ca saMskAro na ca yajJaphalaM lbhet'| gobhila kaatyaaynau| 'brAhmaNI bhArgavAcAyauM kssviyaavrklohito| vaizyau somabudhau caiva zeSAn zUdrAn vinirdizet' / zAntidIpikAyAm / 'zukrAkauM prAmukhau sthApyau zazAGkArau ca dkssinnau| utta. rAsyau gurubudhau pthimaasyaastthaapre'| agnipraNayanAnantaraM grahAvAhanamAha vaishmpaaynH| 'agnipraNayanaM kRtvA pavAdA. bAhayet grahAn / madhye tu bhAskaraM vidyAlohitaM dakSiNena tu'| ityAdi yadyapi grahAdaunAM bahavaH zaSTA vAcakAH santi zabdopahitazcArthaH arthopahitaH zAbdI vA ubhayathApi zabdA niyamAdavinigama: syAttathApi sUryAdizabdavena grahANAM devatAtvaM tena sUrya somamaGgalabudhavahaspatizakrazanirAhu ketupadairdevatAtvam adhidevatAnAntu vAmbako mA skandaviSNubrahmendrayamakAlacitraguptAnAmabhireva padaistathA pratyadhidevatA. nAm agnyappapRthivI viSNindra zaziprajApatisarpabrahmaNAmabhireva pdaiH| tathA vinAyakadurgAvAyAkAza agninAmabhireveti kRtyapradIpoktadhyAnAni prayoge vakSyante lokapAlasya manbAnAha bhvissy| 'cAsamantrAnatho vakSye lokapAlA. mkaanih| indrastu mahasAdIptaH sarvadevAdhipo mahAn / vajahasto makAsalvastasmai nityaM namo namaH / 1 / AgneyaH puruSo raktaH srvdevmyo'vyyH| dhUmaketuranAvRSyastasmai nityaM namo namaH / 2 / yamazcAtyalavarNAbha: kirauTo daNDadhaka sdaa| dharmasAkSI vizuddhAtmA tasmai nitya namo namaH / 3 / For Private and Personal Use Only Page #529 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jlaashyotsrgtttvm| niRtistu pumAn kRSNaH sarvarakSo'dhipo mahAn / khAnahasto mahAsatvastasmai nitya namo namaH / 4 / varuNo dhavalo jiSNu: puruSo nimngaadhipH| pAzahasto mahAbAhustI nitya namo namaH / 5 / vAyuzca sarvavarNo'yaM sarvagandhavahaH shubhH| puruSo dhvajahastazca tasme nitya namo namaH / 6 / gauravarNaH pumAn saumyaH srvossdhismnvitH| nakSatrAdhipatiH saumyastasmai nityaM namo namaH / 7 / IzAnaH puruSaH zullaH sarvavidyAdhipo mhaan| zUlahasho virUpAkSastamau nitya namo namaH / 8 / pAyonizcatumUrtihamakAsAH pitAmahaH / yajJAdhyakSazcaturvamastasmai nityaM namo nmH| / / yo'sAvanantarUpeNa brahmANDa scraacrm| puSyavahAronmahi tI nitva namo namaH / zroGkArapUrvikA ote nyasehali nivedane / mantrAH syuH sarvakAryANAM siddhipussttiphlprdaa'| hyshaursspnycraale| 'atha vAghyAmata: kuryAt sUkSmaratnAdinirmitam / hibhujaM haMsapRSThastha dakSiNenAbhayapradam / vAmana nAgapAzantu dhArayantaM subhoginm| salilaM vAmamAbhogaM kArayeda yAdasAM patim / vAme tu kArayed vRddhi dakSiNe puSkaraM shubhm| nAgairnadobhi dobhiH samudraiH privaaritm| tatvaivaM varuNaM devaM pratiSThA vidhinArcayet' / puSkaraM tat putra tata: prasanavadanamiti dhyAnana pravakSyate varuNamantroddhArastu atraiva 'aSTAviMzAntavojana caturdaza svareNa ca / ardunduvindu yuktena praNavohopitena ca'! tena om rauM iti mntrH| 'pratimAyAM sthiti kRtvA praNavena nibodhyet| pUjayegandhapuSyAdyaiH sAnnidhyaM paashmudyaa'| sthiti pratiSThA nibodhayet antargatAGguSThamuSTibhyAM nibodha mudrAM drshyet| dAnakalpataratAkarayorvahR ca gRhyapariziSTam / athAto vAruNavidhiM vApIkUpatar3Agavidhi vyAkhyAsyAmaH / For Private and Personal Use Only Page #530 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jlaashyotsrgtttvm| 523 puNye tithikaraNe zubhe nakSatre pratIcI dizamAsthAya prAk plakne udakaplavane vA ladakalamope udakamuSasamAdhAya vAruNacara payitvAjyabhAgAnta hutvaajyaahutiirjhuyaat| samudrajya SThA iti pratyUca tato haviSA'STAchuto huyAt tatvAyAmi brahmaNA vandamAna iti paJca tvanno'gne varuNasya vihAn iti he imaM devaru zrudhIhaveti ca striSTikkataca navamaM nava vai prANA prANA vA ApastasmAdApo nabhijahoti mArjanAnte dhenumavatArayet / avatAryamANAM tAmanumanvayet idaM salilaM pavitra kuruSva azuddhaH pUto mRtaH santu nityaM bhAvayantau sarvatIrthAbhiSikta lokAlokaM tarate tIryate ca ityanena pucchAge yajamAna: svayaM lagna AcAryyaNAnvArabdha uttauyApo'smAtmAtaraH zuddhayantu ityaizAnyAM dizi usthApayet suSvasA bhavatIha bhUyA iti yadi sA hiM karoti tadA hiM kanvato vasumatI vasUnAmiti japet tAM sacelakaNThAM kanakazRGgIM nAmrapRSThAM vRSaprajAM rUpyakhurAM kAMsyopadohAM viprAya sAmagAya dadyAt itarAM vA yathAzakti dakSiNAcAryAya deyeti tata utmagaM kuryAt devapiLamanuSyAH proyantAmityutsRjya prAha zaunakaH / 'yajamAno brAhmaNAn bhojayitvA svasti vAcayatIti' devAH pitaro manuSyAH prIyantAmiti klptruH| asyaarthH| tIrthAdInAM zuddhatvaM pUrvoktavacanabhyo jnyeym| eSa vidhiobhilapAraskaragyA krmaanutthaanaabhyaamnusstthiiyte| 'yanAnnAta vagAkhAyAM paroktamavirodhi c| vidbhistadanuSThayamagnihotrAdikarmavat' / iti chandogapariziSTAt tatazca akhimughamamAdhAyeti svagRhyoktavidhinA'gniM saMsthApya varuNadevatAkaM cara niSyAdyAjyabhAgAnta hutvA iti mA.tarapatraM na tu virUpAkSajapAntAM kuNDikAM samApya mahAnyAhatihomaM chatvA prakRtaM karma For Private and Personal Use Only Page #531 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 324 jlaashyotsrgtttvm| kuryAt / tatra prathamataH piGgabhUzma thukezAkSa ityanena dhyAvA pAruNapAkayajJe agne tvaM varuNa nAmAsauti nAma kuyAt yathA pratiSThAyAM lohito vAstuyArI prjaaptiH| jalAzayapratiSThAyAM varuNa: samudAhRtaH' iti matsyapurANAt tata AvAhya pUjayitvA samitprakSepAnantaraM mahAvyAhRtihomaM latvA samudra jyeSThA ityAdicaturbhimanvezcatana AhutIrjuhuyAt om tatvAyAmauti om tadidanaktamiti om zuna: zephoyAmauti oma avetehalo vanu iti zrom uduttamamiti paJcabhiH / zrIm tabro. pugne iti om sa tvano'gne iti dvAbhyAm om imaM me zrudhI hara varu itye kena evaM sthAnatrayoktahRcoktaH pratyeka maSTAbhimanvaizcaturAvattaM bhRgugotrabhArgavapravaraca paJcAvattaM sucA juhuyAt agnaye viSTi kvate ca tataH kuNDi kolavidhAnena zeSaM samA. pyet| nava vai prANA iti navAhutistu mArjanAnta iti mArjanaM yajamAnAbhiSekaH / taddidhAnantu matsyapurANe 'gajAzvarathyA valmIkasaGgame idgokulaat| mRdamAdAya kumbheSu prkssipecctvraattthaa| rocanAntu sasidvArthAn gandhAn guggulu. meva c| snapanaM tasya kartavya paJcabhaGga samanvitam / pUrta kA mahAmantra revaM kRtvA vidhAnataH / paJcabhaGgAH zAnti kpaussttikklptruutaaH| azvatthoDumbaraplakSavaTacUtasya pllvaaH| mahAmantra : surAstvAmitvAdibhiH / etat paya'nto'pi kUpe'pi kApile 'aizAnyAM sthApapeda yUpaM khAtAt paJcakarAntaram / yUpavRkSeti mantra Na sarpAkAraM suzobhanam / pUjayitvA tu vastrAyaistato yaSTiM pracAlayet' mAsya vAranimAtrI yUpaH syAt kssaurikssvinirmitH| yajamAnapramANo vA saMsthApyo bhuutimicchtaa'| cauribando'ta sthaadiH| tato dhenu sacelakaNhAdyukta vizeSaNaviziSTAM jle'vtaaryet| tathAca hayazaurSe For Private and Personal Use Only Page #532 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jlaashyotsrgtttvm| 525 'gAM savatsAM samAnIya suzIlAJca pysviniim| kAMsyopadohAM varNazRGgoM vstrpusspaadimnndditaam| lAGgalanyastahasto'sau yajamAnaH sabAndhavaH / zanaiH santArayitvA ca AcAyAya nivedyet| kAMsyopadohAM kAMsyakroDAm / kApile 'ajale jalamutpAdya yajamAnaH sbhaarykH| tareha prAmu kho bhUtvA dhRtagolAGgalAGgaliH' / idaM salilaM pavitramiti mantraNa avatAryamAnAmanumantrayet / prAGmukha: san avatArayet sA ca gau: pshcimto'vtaaye| tata: kUlasamIpaM gatvA tarpayet yathA kApile 'puna: pucchodakenAtha matilena kuzena tu / bhugnenaivApasavyena piTatIrthena trpyet| gatAzcAtra gamiSyanti ye kule mama baandhvaaH| te sarve TaptimAyAntu mayA dattajalena vai| tato muJcAmi mantreNa muJcahnAM vatsasaMyutAm' / prAcAryeNa bhanvArabdhA uttIrya prAyo'smAnmAtaraH zundhantu iti mantreNaizAnyAM dizyusthApayet / suyavamA bhagavatauha bhUyA iti brUyAt hiGkAraM yadi karoti tadA hiMkannatIti ptthet| tatazca ukta vizeSaNaviziSTAM tAM dhenumAcAryyAya sAmagAya dadyAt / yathAzakti dakSiNAJca dadyAt etat paryantaM karma kUpe na vyaka. hiyate'sambhavAt tata utsagaM kuryAt jalAzayasyeti zeSaH / atra vizeSamAha ratnAkarakRtaM matsyapurANaM 'phalAni cintaya. nmayo vividhAni zubhAni c| pradadyAt sarvabhUtebhyo jalapUrNa jlaashym'| kaapilm| 'tatastatpazcimaM tauraM gatvA pUrvAnanaH sthitH| jalotsagaM prakurvIta sarvabhUtArthakaM dhruvam' / sarvabhUtArthakaM sarvabhUtaprayojanakaM sarvabhUtebhya utsRjedityarthaH / devapiTamanuSyA: provatAmiti paDediti shessH| utsRjya yajamAno brAhmaNAn svastivAcayota dakSiNAbhiriti zeSaH / etataparyantaM kuupe'pi| jalAzayotsargasya sarvabhUtohazyaka tvena For Private and Personal Use Only Page #533 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 526 jlaashyotsrgtttvm| praSTacetanoddezyakatvavadaprakaSTacetanoddezyakatyAgatvamapi tata koTAdermamedamiti svIkArayogyatvena vedameyoddezyagatavatvAjanakatyAgarUpatvAdasya yaagtvm| ataeva jalAzayotsargamupakramya malyapurANe'pi prApnoti tayAgabalena bhUya iti yAgatvenAbhihitaM tatazca tajjalaM svaskhatvadUrIkaraNena nadyAdi. vat sAdhAraNokatam ataeva 'sAmAnyaM sarvabhUtebhyo mayA datta. midaM jlm| ramantu sarvabhUtAni nAnapAnAvagAhanaiH' / iti mantraliGga nopAdAnaM vinA kasyApi khtvmiti| tatadhAnya. yAgavaduttarapratipatterazrutatvAt sAdhAraNajalasya parigrahamAtreNa gotamolena dAtuH svAmitvazruteryajamAnasyApi tathAtvena svAmivAttava naanaadaavdossH| tathAca gotamaH 'khAmI RkthakrayasaMvibhAgaparigrahAdhigameSu brAhmaNasyAvijyaM labdha patiyastha vijitaM nirdiSTa vaizyazUdrayoH' iti parigraho'nanyapUrvasya jalaDhaNakASThAdeH svIkAra iti mitaakssraa| RkthAdhikArI vyatamAha ApastambaH 'dAyAdyaM ziloJcho cAnyaccAparaparigTahI. tmiti'| aparaparigTahItam anyAstroktam asvAmikamiti yAvat nirviSTaM vetanalabdha nirdezo bhRtibhogayorityamarasiMhavikANDa shessaat| hayazaurSe 'ApohiSTheti timRbhiH paJcagavya vinikSipet / tIrthatoyaM tathA puNya zAntitoyaM hijaiH kRtam / gokulaM prArthayet pasAt hijAn vedvidstthaa| tato'tra bhojayet hinAn dadyAttebhyazca dakSiNAm / etat paryantaM kuupe'pi| kApile 'nAgAnAmaSTanAmAni likhitAni pRthaka pRthak / tataH kumbhe ca nikSipya gAyatrayA ca vilodya vai| uharet patrikAmekAM tatra vai nAgamokSayet / yasya nAmoharehasa sa vai jalAdhipaH smRtH| taM vai saMpUjya gandhAordadyAt boraca paaysm'| ptraannyaansy| yogokharatavacanAt For Private and Personal Use Only Page #534 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jalAzayotsargatattvam / 520 yathA'STau nAmAnyAmmrasya patre kRtvA tu yatnataH / tAni ca gArur3e | 'anamto vAsukiH padmo mahApadmo'tha tacakaH / kulIraH karkaTa : moSTau nAgAH prakIrttitAH / tatava ananta vAsuki karkaTaka padma mahApadma tacakazaGkhakulIrANAM nAmAnyAmmrapatre likhitvA kumbhamadhye nikSipya gAyatrA gomUtreNa vA chandasA mathAmIti raghunAthaSTatamantreNa Aloya yasya nAmottiSThati taM yaTyAM samAvAhyAnena nAgena atha jalAzayasya rakSAkarttavyeti brAhmaNAn zrAvayet / hayazaurSe 'vailvakaM vAruNacaiva putrAgaM nAgakezaram / vakulaM campakaJcaiva viSazcaivAtha khAdiram / eteSAmeva dArUNAM nAgayaSTiH prakIrttitA / savakrakoTaraM tyaktvA tasmAt kuryyAt yathepitam / tathAca vRhaspatiH 'zUlacakrAGgitaM kRtvA sthApayitvA jalAzaye / dAdazAGgulamAnantu vApau cakraM prakalpayet / Sor3azaM puSkariNyAntu viMzatintu sarovare / sAgare hastamAtrantu lauhaM tAmraJca paittalam / cakraJca vividhaM proktaM kuryyAtteSAM yathepsitam / zatahastA bhaveddApI dviguNA puSkariNau matA / triguNantu saromAnamata Urddhantu sAgaraH' / tato dvAdazapaJcadazaviMzatyeka viMzatyanyatama kaniSThAGgulyavacchinnahastapramANayaSTiM vacyamANamantreNa strApayet / gandhadvAreti gandhavAriNA / zram bhadraM karNebhiriti tailaharidrayA om kANDAt kANDAditi dUrvAbhiH zram drupadAdivetyAdinA saptamRdbhiH / zram madhuvAte TacA paJcAmRtena zrom yAH phalinauti phalodakena zrom yuvA suvAsA ityAdinA kSudraghaNTikAyuktAM patAkAM yacyAM bdhniiyaat| oma yaSTyai nama iti pAdyAdinA pUjayet puSpAdyalaGgatAM yaSTiM kandarasamIpe nayet gurustu zaGkhAdiniHkhanai rAjatavaruNapratimAm uttiSTheti utthAya pradaciNatrayaM kvatvA ApohiSTheti mantratrayeNa varuNa, For Private and Personal Use Only * Page #535 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 528 chandogavRSotsargatattvam / syottambhanamasIti mantreNa jalAzayamadhye cipet tatastatraiva khAte zAhalagomayadadhimadhukuzamahA nadIjalapaJcagnAni / om yevAmaurocanediva iti mantreNa cipet / zram dhruvaM dhruveNa manasA ityAdinA mantreNa yaSTimabhimanvA yUpavaceti mantraNa jalamadhye Aropayet / tato jalamAtRH pUjayet / hiyaM pUrvasyAM zriyamAgneyyAM zacIM dakSiNasyAM medhAM naiRtyAM zrAM pazcimAyAM vidyAM vAyavyAM lakSmImuttarasyAM sarakhatImaizAnyAM vidyAmadho lakSmImUrDe pAdyAdibhiH pUjayettato'gni pradakSiNIkRtya sUryyAdidvAviMzaddevatAH pUjayet / varuNaM kSamakheti varuNaM camApayet / kApilaM 'zaGkhabheroninAdaizva tathA vai cIradhArayA' / jalAzayaM veSTayediti zeSaH / pratiSThAjantaraM mAtsye / ' tataH sahasraM viprANAmatha vASTazataM tathA / ojayeca yathAzaktyA paJcAzaddAtha viMzatim / iti zrIraghunandana bhaTTAcAryaviracitaM jalAzayotsarga pramANatattva samAptam / chandogavRSotsargatattvam / praNamya saccidAnanda' paramAtmAnamIzvaram / munIndrAnAM smRtestattva' vakti zrIraghunandanaH // atha tatra jagannAthaM natvA chando vidAM mude / vRSotsargapramANAni vakti zrIraghunandanaH // tatra kAlamAha chandogapariziSTam / chandogapariziSTam / 'kArttikyAmayane caiva phAlgunyAmaSTakAsu ca / zrASAvyAM viSuve caiva pauSNa Azva For Private and Personal Use Only Page #536 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chndogbssotmgtttvm| 328 yujasya c| svarbhAnunA copasRSTe Aditye candramasyapi / saptAvarAn saptaparAnutsRSTastArayed vRSaH' / svarbhAnunA rAhuNA poSaNe revatyAm avarAn punAdIn parAn pitrAdaun / viSNudharmottare 'azvayuk zukla pakSasya paJcadazyAM narezvaraH / kArtike'pyathavA mAsi vRSotsargantu kArayet / grahaNe he mahApuNya tthaacaivaaynhye| viSuvahitaye caiva mRtAhe bAndha. vasya c| mRtAho yasya yasmin vA tasminnahani kArayet' yasya bAndhavasya pinAdeH yasminahani mRtAhastasminnityarthaH / atra ca AzvinaurNamAsI vidhAnAt pauSNa Azvayujasya ceti revatIyuktapaurNamAsI grAhyA ekazrutimUlatvakalpanA. laaghvaat| kAlaviveke'pi agnipugnnm| 'ekAdazAhe pretasya yasya cotsRjyate vRssH| pretalokaM parityajya svargalokaM ma gcchti| AdyazrAddhe tripakSe vA SaSThe mAsi ca vatsara / ghotsargazca karttavyo yAvatra syAt spinnddtaa| sapiNDIkaraNAdUI kAlo'nyaH shaastrcoditH'| yasya pretasyeti mAmAnyataH zruteH piTabhinnasyApi vRSotsargaH prtiiyte| tathAca 'AtmAnaJca pitR zAtha patnI mAtAmahAn sutaan'| ityAdi. kArNAjinivAkyAt pugatatvavat strIgatatve'pi phalasyAva. gamAt striyA api vRSotsarga: ataeva vibhinnagotrANAmapi vaSotsarga iti haitaniNye mithAH / eSTavyA vahavaH punA yadyeko'pautyAdivacanantu putrasyAtizayatvapratipAdanArthamiti / atra vatsara ityapAdAnAhiSNudharmottarIyamRtAha iti padaM yUgasaMvatsaroyamRtithiparam / ataeva vshisstthoktchndogprishissttmpi| atha vRpotsaga vyAkhyAsyAmaH / 'kArtikyAM paurNamAsyAM avasyAmAzvayujyAM dazAhe gate saMvatsare'tIte veti' atra mRta. For Private and Personal Use Only Page #537 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chndoghssotsrgtttvm| tithimAdAya saMvAragaNanA dazAhavat ityvirodhH| ekAhadazAha iti AdyazrAddha iti ca azaucAntAhitIyadinaparam / 'azaucAntAhitIye'hni zayyAM ddyaahilkssnnaam| kAJcanaM puruSa tahat phala vstrsmnvitm| saMpUjya hijadAmpatya naanaabhrnnbhuussnnaiH| vRSotsargazca kartavyo deyA ca kapilA zubhA' iti mtsypuraannenaikvaakytvaat| azaucAntAhitIye'hauti zrutenimittatvena tadullekhaH 'mAsapakSatithaumAJca nimitAnAJca srvshH| ullekhanamakurvANo na tasya phalabhAgbhavet' iti brhmaannddbhvithpuraannokteH| nanu tasya nimittatve kiM mAnamiti cet tasya kAlatvena 'nimittaM kAlamAdAya vRtti. vidhiniSedhayoH' iti kAlamAdhavIyatahagAgyavacanam / prAdAyetyatra Azrityeti kalpatarutithivivekayoH pAThaH / ataevAvazyakatvena kAlasya nimittatvena parvAdikriyamANasva nityanaimittakatvamAha mArkaNDeya puraannm| 'nityaM naimittakaM neyaM prvthaavaadipnndditaiH'| atra vaidikakriyAnimittasya kAlavizeSasya zuci tatkAlajovitvenAdhivizeSaNIbhUtasya gharato yA saptamau mA nAdhikaraNe yo jaTAbhiH samuto iti. vat kAlasya vizeSaNatvena tadAdhakaTatIyAprApte: kintu kAlabhAvayoH saptamautyanena tauyAbAdhikA punaH saptamI vidhIyate zaradi puSpAnti saptacchadA iti vat ataH karttavizeSaNIbhUtasyApi kAlastha vaidikkriyaanimittyollekhH| azaucavyapagamasya tu vilakSaNazayyAdAnAdau vacanAnupAttatvAnollekha: prAdyavAdIyaviSNusUtra zrutasyAzaucavyapagamasyApi dhvaMsasvarUpa. tvenAnantasya vizeSakalpanAyAM sarvavarNasarvAzaucasAdhAraNatvena azaucAntahitIyadinasyaiva matsyapurANazrutasya kalyAtvamiti sadya:zauce'pi na tdullekhaasnggtiH| 'yAvadazaucaM piNDAn For Private and Personal Use Only Page #538 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chandogadvaSotsarga ttvm| dadyAt' iti viSNusUtrAnurodhena 'he sabhya sadya ityAhastrisandhyaikAhikaH smRtH| hAvAvekarAvizva pkssinniitybhidhiiyte'| iti bhaTTanArAyaNakRtavacanena sadya:padasya sajyotIrUpakAlaparatvAt prAbharaNapadaM zravaNakuNDalavat bhUSaNasya zarIrayuktatvalAbhAya bhUSaNapadaM kriyAparaM ato na paunarutya hijadampatI pUjayitvA kAcunaM pretapratikRtirUpapuruSaM kRtvA phalavastrayutaM zayyAyAmArogya bhUSitahijadampatIbhyAM zayyAM dadyAditi hAralatAkataH teSAmayamAzayaH upasthitaM hijaM vihAya pAnAntarakalpane gauravAt tahaditi ca pretavadityetatparam ataevoktaM pretapratikRtirUpamiti spaSTamAha padmapurANaM 'saMpUjya hijadAmpatya nAnAbharaNabhUSaNaiH' ityantaM matyapurAbolatulyamabhidhAya 'upavezya ca zayyAyAM madhuparka tato dadet' itybhidhaanaat| bhaviSyottare'pi 'kAryastu puruSo hemastasyAmAropayeca tm| pUjayitvA pradAtavyA mRtazayyA yathoditA' / ataeva phala vastra yutapretapratikatirUpakAlaJca puruSavatItvena zayyAyA vailakSaNya saGgacchate evaM karmabhedAya ckaarhymbhihitmuttraaii| ataeva prAgutAgnipurANavacane ekAdazAhe kevalabaSotsargo'bhihitaH ataeva azaucAntAhitIyadine vRSotsarge hijadampatIyUjanamAvazya kamiti nirasta tripakSAdau vRSotsarge vilakSaNazayyAdAnAdau pramANaM nAsti na ca 'devavratotsargacar3AkaraNa mekhalAH / maGgalyamabhiSekaJca malamAse vivarjayet' iti grahyapariziSTauyAnmalamAse'pi pretavaSotsargo nAstIti vAcyam 'azaucAnte'pi karttavyaM vRSotsargAdikaM sutaiH| malimbucAdidoSastu na grAhyastatra kazcana' iti vizAradaprabhRtikRtavaca naat| 'nai tAnAM hitArthAya jagatkurtA nRNAM prbhuH| nirmame malinaM mAsaM pretAnAJca hitAba For Private and Personal Use Only Page #539 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 532 chndogbssotsrgtttvm| c| ata: pretakriyAH sarvAH karttavyAstu malimce' iti bhvissypuraannaacc| etahahudhA zuddhitattve vivRtamiti neha vitnyte| pretavaSotsarge vRzriAddha na karttavya 'nArvAka saMvatsarAhaSiotsarge vidhiiyte| sapiNDIkaraNAdUca vRddhidhAI vidhIyate' ityuzanaso vacanAt vRSalakSaNamAha kAtyAyana: 'avyaGgo jIvavatmAthA: payasvinyAH suto blau| ekavarNo divoM vA yo vAsyAdaSTa kaasutH| yathAduccataro yastu samo vA nauca eva vaa| saptAvarAn saptaparAnutsRSTastArayehaSaH' / aSTakAsuta: aSTa kAsu jAta: kAmadhenuprabhRtiSu matsyapugaNaM 'caraNAni mukhaM pucchaM yasya khetAni gopte| lAkSArasasavarNava taM nIlamiti nirdisht| vRSa eva mayoktavyo na sandhAryo rahe vsn| tadarthameSA carati loke gAthA puraatnii| eSTavyA vahavaH patrA yadye ko'pi gayAM vrjet| gaurauM vApyaihedbhAr2yA naulaM vA vRssmtsRjet| tIyacaraNantu yajehAtha azvamedheneti nArAyaNopAdhyAyailikhitaM vatmatagairvizeSa. yati 'agrato lohitA patno pArkhAbhyAM naulpaannddre| pRSThatazca bhavet kRSNA vRSabhasya ca mokssnne'| baidhakarmArthamaNDapAnta. vitAnamuktaM hyshiirsspnycraatrm| 'navena citravastreNa vitAnaM kalpayed budhH'| atra ca 'zuklavAmA: zucirbhUtvA brAhmaNAn svastivAcya c| kortayedbhArataJcaiva tathA syAdakSayaM haviH' iti dAnadharmastha SotsargaprakaraNIyavacanAt akSayahaviSvakAmena svastivAcanAnantaraM bhAratanAmoccAraNaM kAyaM 'yaTakA kurute pApaM braahmnnstvindriyaishcrn| mahAbhAratamAkhyAya pUrvI sandhyAM vimuJcati' iti AdipurANoktaprAtarmahAbhAratoccAraNavat rAr3hadezIyAstu virATaparva pAThayanti bhaviSthe 'vRSotsargazca vividho jIvato vA mRtasya c'| ityupakramya 'anujJAM rAhya For Private and Personal Use Only Page #540 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chndogbssotsrgttvm| 533 ca punargagozaM pUjayed ghtte| grahAMzcaiva yajet pazcAt viSNu sNpuujyetttH'| chandogapariziSTaM 'gozAlAyAM praNIyAgniM saMskRbdha brIhitaNDulAn / agnipUSandrezvarebhyo nirvayet pAyamaM ckm'| gozAlAyAmiti pradhAnakalpa : vRSabha ityupakramya 'utsraSTavyo vidhAnena shrutismtinidrshnaat| prAgudak plavane deze manoje nirjane vne'| iti brahmapurANena dezAntaravidhAnAt praNauyAgnimiti saGkalpamAha hArIta: 'manasA saGkalpayati vAcAbhilapati karmaNA copapAdayati' iti bhaviSyapurANaJca 'saGkalpena vinA rAjan yatkiJcit kurute nrH| phalaJcAlpAlpakantasya dharmasyAIkSayo bhavet' iti pUrvoktaphalAbhisandhAnena saGkalyAnantaraM yajamAna eva pAnaM brahmavaraNAdikaM kuryAt 'dAnavAcanAnvAramaNavaraNa tapramANeSu yajamAnaM pratIyAt' iti kAtyAyanasUtrAt tatra brahmavaraNaM prathamatI jyotiSTome brahmohAlahotnadhvayaM ityAdidarzanena avAkAGgAdRSTa kalpanAyA nyAyyatvAt sugatisopAnaprabhRtayo'pyevaM gRhyAsaMgrahe 'ghUte ca vyavahAre ca pravate yjnykrmnni| yAni pazyantyudAsonAH kartA tAni na pazyati / ekaH karmaniyuktaH syAt hitoyastantradhArakaH / tRtIyaH prabrUyAt prazna tataH karma smaacret'| pravrate prakaSTavate pUrvoktaDetohitoyavacanaM karma niyukta AcAryaH / sa ca brahmAGgake karmaNi brahmA svayaM homAkaraNe hotApi svayaM pradhAnakarmAkaraNe pratinidhirapi tantradhArakaH pustakadhArakaH praznavaktA sdsyH| varaNavidhimAi pAraskaraH 'AsanamAhAyAha sAdhubhavAnAstAm arcayiSyAmo bhavantamiti' AsanamAhAha AsanIyaM saMsthApyAha sAdhubhavAnAstAmiti sAdhvahamAse iti prativacanam arcayiSyAmo bhavantamiti punaruta arcaya iti For Private and Personal Use Only Page #541 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chandogahaSotsargatattvam / prativacanaM sAmarthyAditi harizarmA brahmAsthApanaJca hoTakatakameva agnimupasamAdhAya dakSiNa to brahmAsanamAstauryati kAtyAyanena ekkrtktvaabhidhaanaat| praNoyAgnimiti gobhilAdyuktasarvahomasAdhAraNaprakAreNa agniM sthApayitvA / tamAha gobhilH| 'anuguptA apa AhRtya uda kaplavanaM dezaM samaM vA parisamUhyopalipya madhyata: prAcI rekhAmullikhyodau'cIca saMhatAM pazcAnmadhye prAcI rekhAmullikhya madhye prAcaustika ullityAbhyukSeta lakSaNAdeSA sarvatreti' anuguptA AcchAditAH patitAdibhirassRSTA iti yAvat prAGnIcAdidezaphalamAha gRhyAsaMgrahe mobhila putra: 'prAGnIcaM brahmAvarcasya mudaGanoca yshottmm| pitraM dakSiNa to nIca pratiSThAlambhanaM lamam' yazottamamityatra sAntA apyadantA ityu toradanto yaza. pradaH gyaashirvt| parimamU hyA sarvata: pAMzUnutsAyaM tata upalepanaM takaraNamAi gRhyAsaMgrahaH 'indreNa vajrAbhihataH rAtro mahAsuraH / medasA tasya saMklinnA tadarthamupalepayet' / madhyata: sthaNDi lAbhyantare dakSiNAMze na tu mdhymaaNshe| udagganekaviMzAGgula rekhAnurodhAt anyathA hastapramANe sthaNDile tadanupapatteH 'prAcI prAngatAm udocauca saMhatAM pazcAditi prAggatAyAH pazcime bhArI saMlagnAmuda gagrAM madhye udaggatAyAH prAcIH prAganAstisro nelA ubhikhyAbhyukSeteti' rekhAsya mRttikoddhAraNa pUrvakamabhyukSetra 'uti syo ityAbhyukSeta' iti kAtyAyanasUtrAt utkaraprajecare mAha uThalyAsaMgrahaH / 'ulkara eca rakhAnyo'ranimAtraM nipayet / hArametat padArthAnAM prAgudocyAM dizi smRtam' : lakSaNAdeSA sarvaveti parisamUhanAdi. pariSekAntaM kamala agasaMjJakaM tasya lakSaNasya pAtprakriyAsarvatra yatna yatra asnipraNayanaM tatva rekhApramANamAha chandoga For Private and Personal Use Only Page #542 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chandogahaSomagata svam / pariziSTaM 'dakSiNe prAggatAyAstu pramANaM hAdazAGgalam / tanmUlalagnAyodIcI tasyA evaM nvottrm| udaggatAyAM saMlagnA: zeSAH praadeshmaatrikaaH| saptasaptAGgulAMtyatrA kuzenaiva samullikhet' / navottaraM navAdhika hAdazAGgalam ekaviMza. tynggulmityrthH| zeSAH ukArekhayoravaziSTAstisraH kuzeneti srvtraabhismbuddhaate| evakAreNa zAkhAntarotasmayAdivyAvRttiH / mAnakartAramAha sa eva 'mAnakriyAyAmuktAyAmanute maankrtri| mAnakada yajamAnaH syAdviduSAmeSa nizcayaH' / aGga ThAGga limAnasvarUpamAha sa ev| aGgaSThAGga limAnastu yatra ytropdishyte| tatra tatra vRhat parvagranthi bhirminuyAt sadA' sa eva yajamAnAsavihitahome tu sAdhAraNAGga limAnaM yathA kapilapaJcarAtram 'aSTabhistairbhave. jjaivaSThaM madhyamaM sptbhiyNvaiH| kancasaMSar3a bhiruddiSTamaGgalaM muni sattama' / taiH pr-symaanyvaiH| kanyasaM kaniSThaM mAnantu pAIna 'Sar3ayavAH pArzvasammitAH' iti kaatyaaynvcnaat| agnisthApanamantramAha gobhila: 'bhUrbhuvaH svarityabhimukhamagniM praNayanti' iti abhimukha hotrabhimukha pAJcaM nautvAvalaM sthApayatIti harizarmatavacanAt / praNayanti rekhopari sthApayanti agnisthApanaparyantaM savyahastaprAdezasya bhUmau nidhAnamAha shyaasNgrhH| 'savyaM bhUmau pratiSThApya prollikhet dakSiNena tu| tAvanotthApayet pANiM yAvadagniM samApayet' taprakAramAha sahyAsaMgraha chandogapariziSTaM 'jAtasya lakSaNaM kRtvA taM praNIya samidhya c| AdhAya samidhaJcaiva brahmANamupavezayet' jAtasyAraNyAdyutpannAgneriti sAgniparam / lakSaNaM prAgukta rekhaadi| om 'krayAdamagni' prahiNomi dUraM yamarAjyaM gacchatu ripravAha iti mantreNAgne; kravyAdAMzaM For Private and Personal Use Only Page #543 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir indoSatsarmatattvam / Shuang Jiang Da parityajya mantraliGgAt dakSiNasyAM dizi praNIya uktaprakAreNa sthApayitvA yadyagnisthApanAnantaraM karmakAle vRSTyAdyAzaGkayA tadagniranyatra nauyate tadA punarbhU saMskAraH kAyryaH parisamUhyopalipya ullikhyatvAbhyuceteti saMskAro'nugato'gnau bhUya iti gRhyAntarAt tamagniM samidhya jvAlayitvA samidhaM tUSNIM taca dattvA vakSyamANakrameNa brAhmaNamupavezayet / jvAlanaM mukhenAha gRhyA saMgraha: 'vastreNa tu bhaveda vyAdhiH zUrpeNa dhananAzanam / pANinA mRtyumAdatte mukhena siddhibhAgbhavet' / samillacaNaM tatraiva 'nAGguSThAdadhikA nonA samit sthUlatayA kvacit / na nirmuktA tvacA caiva na sa koTA na pATitA / prAdezAnAdhikA nonA na tathA syAddizAkhikA / na sapattrA na nirvIryyA homeSu ca vijAnatA / vizAkhikA vividhazAkhAyuktA / tathA 'zubhaM pAtrantu kAMsyaM syAttenAgniM praNayed budhaH / tasyAbhAve zarAveNa navenAbhimukhaJca tat / sarvataH pANipAdAntaH sarvato - 'ciziromukham / vizvarUpo mahAnagniH praNItaH sarvakarmasu / evaJcAsyAgnipraNayanAnantaraM pATho yujyate mantraliGgAt zranyathA sthApanAnantaram etadabhidhAnaM vyarthaM syAt / brahmopavezanaprakAra mAha gobhila: 'agreNAgniM parikramya dakSiNato'gneH prAgagrAn kuzAnAstoyrya teSAM purastAt pratyama, khastiSThan savyasya pANeraGguSThenopakaniSThayA cAGgulyA brahmAsanAttRNamabhisaMgTahya dakSiNAparamaSTamaM dezaM nirasyati nirastaH parAvasuriti apa upaspRzyAtha brahmAsana upavizati zrAvasoH sadane saudA* mautyagnyabhimukho vAgyataH prAjJjalirAsta AkarmaNaH payyaivamAnAt bhASeta yajJasaMsiddhiM nAyajJIyAM vAcaM vadet tadA vaiSNabITacaM yayurvA japedapi vA namo viSNave ityevaM vA brUyAt / yuvA ubhayacikIrSautraM brahmatvaJca tenaiva kalpena itram utta For Private and Personal Use Only Page #544 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chndoghssotsrgtttvm| rAsaGgam udakakamaNDalu darbhavaTu vA brahmAsane nidhAya tenaiva parAhatyAtho'nyacceSTe teti'| agregA pUrvayA dizA pradakSiNe. nAgniM gatvA agnerdakSiNasyAM dizi prAgagrAn kuzAnAstaurya anyacceSTe teti vakSyamANena sambandhaH na tu nirasyatItyanena tatra brahmeti kartanirdezAta na ca brahmetyAsanena sambandhaH upavezanAt pUrva tatsambandhAbhAvAt tatazca darbhAstaraNAnta yAjamAnika karma brahmA tu teSAM purastAt prAstatakuzAnAM pUrvadigbhAge tiSTha. anupaviSTaH savyasya vAmasya upakaniSThayA anAmikayA AsanAt yajamAnAstRtAt TaNaM kuzapatraM gRhItvA dakSiNapazcimATamadeza nairRtakoNamiti yAvat nirastaH parAvarityanena kSipati apa upaspRzya dakSiNapANinA jalaM spRSTvA athAnantaramAsane brahmA brahmatvena parikalpita upavizati zrAvasoH sadane maudAmauti mantreNa evameva bhaTTanArAyaNavyAkhyAnAt teSAM purastAdityAdi AvasoH sadane saudetyanta karma yajamAnakartakaM saudAmIti prativacanaM brahmakartakamiti bhavadevabhaTTakalpanaM heya. meva saudeti sUtrAnupAttatvAcca bhASeta yannasaMsiddhimiti hovAnyathA kriyamANe karmaNi tatsaMsiddhyartham etadevaM kuru etat katvA evaM kurvityAdi bhASeta atrApyayajJauyAmasaMskRtAM vAcaM vadeda yadi tadA vaiSNavyUcam idaM viSNuriti yajurviSNovarATamasauti namo viSNava iti prakAratritayAnyatamaprakAraM prAyaH cittamiti yadyuvA'zaktAvuttarAsaGgamuttarIyaM darbhavaTuH kuzabrAhmaNaH sacAparimitakuzadalairbhavatIti bhaTTabhASyAt ekapabokatAn kuzAniti bhavadevabhaTTalikhanAca dalairvyavayite aba parimitasaMkhyAtvamAha chandogapariziSTa 'yajJavAstuni muthyAcca stamba darbhavaTI tthaa| darbhasaMkhyA na vihitA viSTarAstaraNeSu ca' iti chandogaparam anyeSAntu zAntidIpikAyAM For Private and Personal Use Only Page #545 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chnhoghssotmtttvm| 'saptabhinavanirvApi saaiihityvessttitm| proGkAreNaiva mantraNa hijaH kuryAt kushhijm'| karmopaTezinyAntu navabhirityatra paJcabhiriti pAThaH etadekavAkyatayA 'hirAvRttyA ca madhye vai caaiibttyaantdeshtH| granthi pradakSiNAvartaH sa brahmA granthi. saMjJakaH' iti kAlikApurANokta vyAkhyeyaM ratnAkara rakhA. sNgrhprishissttm| 'jaI kezo bhaved brahmA lambakezastu vissttrH| dakSiNAvartako brahmA vAmAvartastu vissttrH'| tenaivetyevakAreNa brahmakarma svayaM katta tve'pi AvasoH sadane maudAmauvastha mantrasyoha prtissedhaarthH| svayaJcedubhayaM kuyAditi chandogapariziSTAt katAkatAkSaNavat svayaM taddezopavezanakha kartavyatvAt kuzamayabrAhmaNAdihArA tadupapatteH tenaiva pUrvavarma nA pratheti viziSTamAnantavye dyotayati tazca dravyAkhupa. yogakrameNa agne ruttarata: udagagrANi pUrvapUrvAkrameNAmAdha vIkSya prokSaNaM tadanantaraM brAhmaNopavezanamitvarthaH anyAyamArNa bhUmijapAdikarma ceSTet kuyAt yajamAnaH parasmaipadaM chandovat sUtrANi bhvntiityutH| tathA dravyAsAdanamAha kAtyAyanaH 'prAcaM prAmudagagna rudagagraM smiiptH| tattathAsAdayeda dravyaM yad yathA biniyujyte'| iti bhaTTabhASyakRtaJca 'dravyANA. mupalaptAnAM homIyAnAM yathAkramam / sAdayan vIkSaNaM kuryAdabhirabhyukSaNaM tthaa'| chndomprishissttm| 'pAjyasthAlau ca kartavyA tejsdvysmbhvaa| mAhayau vApi karttavyA nityaM srvaagnikrmsu'| evaM krameNAgni praNIya bauhitaNDulAn iti zaratyaktadhAnyataNDalAnityarthaH abhAve zAlitaNDalAn 'batholavastvasampattau grAhya tadanukAri yt| yavAnAmiva godhUmAvauhauNAmiva shaalyH'| iti kAtyAyanota: patra va havinirvapati bohon yavAn veti gobhilaparibhASAsi. For Private and Personal Use Only Page #546 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chandogavRSotsargatattvam / 4 Su vrIhiSu yad vrIhigrahaNaM tadvaikalpikayavanirAsa niyamArthaM siddhe satyArambhasya niyamArthatvAt saMskRtya nirvApAdikrameNa niSpAdyAgnyAdidevebhyo homAya pAyasaM payobhiH pakka bhavi vyantaM caru N nirvapet agnAvAropayet yadyapi pUSAtrapiSTaka bhAgadantako hisaiti zrutyA pUSNaH paiSTacarurucitastathApi bhUyo virodhe svalpamanyAyyamiti nyAyenAgnaundrezvarANAmanurodhAt taNDulena carumAha chandogapariziSTa' 'yadyapyadantakaH pUSA paiSTamatti sadA carum / zragnondrezvara sAmAnyAttaNDulo'tra vidhIyate' / piSTacarustu kevala pUSadaivataparaH / sarvatra caruhomaprakAramAha gobhilaH athodUkhalamUSale prakSAlya zUrpaJca pacAdambaH prAgagrAn darbhAnAstIryyopasAdayati zratha ivirnirvapati vrIhaun yavAn vA kAMsyena carusthAtyA vA amu tvAnuSTaM nirvapAmIti devatAnAmoddezaM sakRda yajuSA vistUSNIm atha pazcAt prAGma, kho'vahantumupakramate dakSiNottarAbhyAM pANibhyAM viHphalIkRtAM staNr3alAM strirdevebhyaH pracAlayeddirmanuSyebhyaH sat pitRbhya iti pavitrAntarhitAMstaNDulAn vapet kuzala: mRtamiva sthAlIpArka zrapayet pradakSiNasudA yuvan zRtamabhivA udagudAsya pratyabhivArayediti / upasAdayati sthApayati devatAnAmoddezaM devatAnAmoccAraNaM yathA svAttathA asu tvAjuSTaM nirvapAmIti mantreNodUkhalopari brIhyAdIn kaMsAdinA saktanirvapet nicipet tranAmuSA ityatra caturthyanta tattadevatAnAmoccAraNam ataeva kAtyAyana: 'asAviti nAma gRhNAtIti' nArAyaNIye'pi 'adapadaM hi yadrUpaM yatra mantra hi dRzyate / sAdhyAbhidhAnaM tadrUpaM tatra sthAne niyojayet ? ada:pada evoho na tu virUpAkSajapAdAvidamityAdau evaccA ye bAjuSTaM nirvapAmIti sAmagAnAM yajuH prayogaH bahudevatyaH For Private and Personal Use Only Page #547 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 540 chndoghssotsrgtttvm| carau tattaha batAnAmabhiH pratyeka nirvApaH pravanirvApau tu tanbe. Naiva homo'pi pRthak nirvApaparimANantu homasaMkhyAzeSasthi. tyanusAreNetyAha chandogapariziSTa 'devatAsaMkhyayA grAhyanirvA. pAMzca pRthak pRthak / tUSNIM hireva gRlIyAhomasyApi pRthaka pRthk| yAvatA homaniSyattirbhaved yA yatra kiirtitaa| zeSaJcaiva bhavet kiJcit tAvantaM nirvpnycrum'| yadyapi deva. sAsaMkhyayeti vcnm| caruH samasanIyo ya ityu pakkramya paThitaM tathApyAkAGyA lAghavena ca crusaamaanyprmiti| gobhile nirvApamAna zruteryajurvedikasamantrakagrahaNamokSaNe sAmagena na kaayeN| yajuHparibhASAmAha jaimini: 'zeSa yajuHzabda iti' zeSe RksAmabhinna mantra jaate| tatazca yanmantrajAtaM prazliSya paThitaM gAnapAdabhedarahitaM tad yajuriti ava vidyAkaravAja. peyau tu zAstrAvadhAraNavelAyAM hi yatra prayojanAbhAvAditi nikhayaH tatraiva tadupAdAnAdilopaH zAstrArthaH yathA kRSNale'va. ghAtAdilopa: yatra tvanuSThAnavelAmeva puruSadoSeNa prayojanAbhAvo jJAyate tadA prAk taviSayAt zAstra prApitapadArtho niyamApUrvamAnArthamanuSTheyaH ataeva prakatAvapyAlasyAdinA boyAdisthAne taNDulAdiSu grahoteSu avaghAtAdi samAcaranti yAcikAH paThanti ca 'ghAte nyUne tathA chidra sAvAyye mAntrike tthaa| yanne mantrAH prayaktavyA mantrA yajJArthasAdhakAH' / mAntrike mantrasAdhye'vaghAtAdI nyUne tatkAle mantrapAThAbhAve'pi yantra kAle mantrAH prayoktavyAH asmiMstu kalpa mantrArthajJAnasya nAstyupayogaH itya meva idAnI pryogaanusstthaanmityaah| carusthAlauparimANamAha chandogapariziSTaM 'tiryagUI saminmAtrA dRddh'aanaativRhnmukhii| mRNmayyauDambarI vApi carasthAnI praza. syte'| garbhaprastAradeAbhyAM prAdezapramANA carasthAlI For Private and Personal Use Only Page #548 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chndoghssomrgtttvm| 541 pauDambarau tAmamayo eSA pAyasacarAvapi na virhaa| 'payo: 'nukRtasAraJca tAmrapAve na duthati' iti smRtisaagrsaarkRtvcnaat| ataeva shaardaatilke| 'tatazca saMskRte vahI gokSIraNa cara pacet / amlena kSAlite pAtre nave tAmramayAdike' / dakSiNottarAbhyAmiti dakSiNa uttara upari yayoH pANyostAbhyAM musalaM gRhItveti zeSaH niHphalokatAn vidhA vituSokatAn kaNDanapracchaTanAbhyAmiti zeSaH' pavitrAnta. hitAn pavitramantarhitaM vyavahitaM yeSAM taan| tena carusthAlyAmuttarAgraM pavitra nikSipya taNDulAn nikSipet kuzalazRtamiva kuza lenAtra paripAkanipuNena zRtaM yathA na dagdha bhavati nAtiklinnaM na mandapakka tathA sthAlopAkaM yathA syAt tathA apayet ataeva chandogapariziSTaM 'svazAkhoktazaH khinno hyadagdho kaThinaH shubhH| na cAti zithila: pAco na ca vItaraso bhavet' vautaraso gaalitmnnddH| pradakSiNamudAyuvaniti dakSiNAvataM yathA syAttathA mekSaNenoI mauSadavaghaTTa yan mizrayan yumizraNa ityasya ruupm| gRtamabhidhAya iti sphuTitaM carumAjyasuveNAplAvya udagamneruttarasyAm uhAsyo. taurya pratyabhivArayet punaghRtena tathA secayet vRSomargetyabhidhAraNahayAt pUrvaM jvaladaGgAreNa avadyotanamAha chandogapari. ziSTam 'adhizritam avadyotva suzRtaM caabhidhaaryet| pazcAt punaravadyotya puna: prtybhidhaaryet'| mekSaNAdInAM pramANamAha chandogapariziSTam 'inajAtIyamibhAIpramANaM mekSaNaM bhvet| vRttaM vArDaca pRthvagramavadAnakriyAkSamam / ibhAIpramANaM prAdezahayaminasya pramANaM parikalpitamityuktaM tadaham 'eSaiva darvI yastatra vizeSastamahaM bruve| darvI ghAlapRthvagrA turIyeNAstu mekssnnm| musalodUkhale vArne khAyate sudRr3he 46-ka For Private and Personal Use Only Page #549 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 chandogahaSobargatatvamA tthaa| pacchApramANe bhavataH zUrpe vaiNavameva c| tatra tiryagU. tyAdi vaiNavameva cetyantena carvaNamabhidhAya bhUmi. japaparisamUhanahastavinyAsamAha chandogapariziSTaM 'dakSiNa vAmato vAghamAtmAbhimukhameva c| karaM karaNa kurvIta karaNenyaca krmnnH| kalAgnyabhimukho hastau svasthAnasthau susNhtau| pradakSiNaM tathAsaunaH kuryAt parisamUhanam / karaNeti SaSThayarthe tauyA karaM karasyeti paatthaantrm| dakSiNaM karaM vAmato vAmakarasya vAhya kuryAt dakSiNahastamadhomukha tathAvidhavAmahastapRSThoparibhAvena viparyastamAtmAbhimukha jatvA bhUmijapaM kuryaadityrthH| andhabhimukhau nAmAbhi. mukhau svasthAnasthau na bhUmijapavahAstI susaMhate vistRtasaMlagnau tathAtvenaivAgneH parisamUhanaM vikSimAvayavAnAmekatrIkaraNa rUpaM sukaraM syAt evameva bhaTTanArAyaNopAdhyAyAH etena dakSiNahastena kuzAn gTahItvA iti bhavadevabhalikhanaM niSpra. maannkm| imaM stomamahata iti vAcena parisamUhediti sUtrastha parizeSo'yam etadanusArAdeva brahmasthApanacarusthApanAnantaraM bhUmijapaparisamUhanAdi bhavadevabhavorezvaroktaM yukta bhaTTabhAthe tu bhUsijapaM vAcena parisamUhanaM kuryAt pazcAda brhmopveshnmiti| saralApariziSTaprakAzayostu bhUmijapAnantaraM crunnpnnmityuktaam| amnistaraMNamAha gobhilaH / 'agnimupasamAdhAya kuzaiH samantAt paristRNuyAt purastA. ikSiNataH uttarataH pavAditi sarvatastrihataM paJcataM bahulamayugmamasaMhataM prAgaumUlAni chaadyviti'| upasamAdhAya prajvAlya samantAt sarvataH purastAdityanena krameNa sarvataH sarvAsu dikSu vikRtaM paJcavataM vA vikatvaH paJcakatvo vaa| bahulaM bahulavakam ayugma yugmabhivama asaMhatamasaMlagna pRthaka For Private and Personal Use Only Page #550 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chndogomtkhm| pRthak vikRtaM paSataM vetyanenAyugme si'yugmagrahaNamekAhatasyApi prAsyarthaM tathAca sadhAntaraM sacirvA pratidizaM pradakSiNam pagniM stuNAtauti evameva bhaTTanArAyaNacaraNAH tatra sakkadAhatamazatAviSayaM pUrvAstRtAhatAnAM mUlAni pazcAdA. mRtAH karaNabhUtezchAdayan paristRNuyAt evaJca pratidizaM darbhavayeNAkRtAni kRtvA teSAM mUlAni tathaivAcchAdayet / iti saMskAratattve'dhikaM likhitm| tato dazadikSu khastikAn dadyAditi bhavadevabhaTTaH / asminneva samaye prAsAnAm arthamAnupakalpayati khAdirAn pAlAzAn veti gobhilenokAnAM 'prAdezayamidhyasya pramANu prikiirtitm| evaM. vidhAH syureveha samidhaH sarvakarmasu / samidho'STAdazenasya pravadanti mniissinnH| darza ca paurNamAse ca kriyAvanyAsu viMdhatim' iti kAtyAyanena vizeSitAnAM viMzatikASThikA. rUpasamidhamaGgahomamAghaniSedhAhaSotmAGgahome'pi niSedhaH aGgahomamamittantrazothatvAkhyeSu krmsu| yeSAJcaitaduparyukta teSu tatsadRzeSu c| pakSabhaGgAdivipadi japahomAdikarmasu / somAhutiSu sarvAsu naiteviyo vidhIyate' iti kaatyaaynbcnaat| paGga homAH saumantonayanacUr3AkaramAdau vihitAstaSu pastra sImantonayanAdeH prAdhAnyAt tathA hidhA homA yAtrikA prasihAH tanvahomAH kSipraM iyate iti sutpattyA sAyaM prAta:mAdayaH tantrahomAca parisamUhanavahirAstaraNAdyaGgavistArayutAH tatra ye samihaviSkAstantrahomAH yasa mukhaprasavArtha goyantIhomaH yeSAM ca sAyaM prAtomAdInAm etadimAkhya dravyaM pathAt athe. yAnupakalpayate ityanena sUtreNolaM teSu tatsadRzeSu viprahomAdiSu ithasya nivRttirbhavediti vivAhottaragobhilota. For Private and Personal Use Only Page #551 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 544 indoghssonsrgttvm| goyAnakAlaunAkSamaGgAdivipadi tabimittake home 'laukika vaidike caiva hutocchiSTe jale kssitii| vikhadevastu kartavyaH paJca. sUnApanuttaye' ityAdyuktajalakSityAdihomaSu somarasAhutiSu imasya nittirityarthaH / gobhila: 'varhiSi sthAlaupAkamAsAdya idhamabhyAdhAyAjya saMskurute' iti AstIrNa kuzeSu carUvidhAya samidhamagnAvAdhAya jvlnaarthtvaadmntrkm| tathAca kAtyAyanaH 'imo'pye dhArthamevAgnehavirAhutiSu smRtaH' / prAjyamAha khAsaMgrahe 'agninA caiva mantreNa pavitreNa ca cakSuSA / caturmireva yat pUtaM tadAjyamitarada vRtm| vRtaM vA yadi vA tailaM payo vA dadhi yAvakam / prAjyasthAne niyuktAnAmAjyazabdo vidhIyate' zeSavacanaM yajapAUyamapi saMskAravidhimAha gobhilH| 'tata eva varhiSaH prAdezamAtre pavitre kurute'| iti tata prAsta tAt prAdezamAtre vistatatarjanyaaSTapramANe dvivacanaM dalApekSaM na tu 'anantargamiNaM mArga kauzaM hidalameva ca / prAdezamAtra vijJeyaM pavitra yatra kunacit' iti kAtyAyanoktahidalapavitrasya hitvaM tathAle prAdezamAtra iti vyarthaM syAt prataeva kAtyAyanenaiva AjyasyotpavanArthaM yattadapya tAvadevatvekatvena nirdiSTam anantagarbhiNamantargarbhasyAbhAvo'nantagarbha tadyuktamantargarbhazUnyamityarthaH / 'anantastaruNau yo tu kuzau praadeshsmmitau| anakhacchedinI sAyau tau pavitrAbhidhAyako' iti shaunkvcnaikvaakytvaat| atra dale'pi kuthapadaprayogaH / gobhila: oSadhimantardhAya chinatti na nakhena pavitrastho vaiSNavyAviti' braudyAdikamantarAkatvA gobhila: 'prathaine pahiranumASTi viSNormanasA pUrtasthaH' iti| ene pvitre| 'saMpUyotapunAtyudagagrAbhyAM pavitrAbhyAmaGgaSThAbhyAM copakaniSThAbhyAM For Private and Personal Use Only Page #552 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir indomahaSottamatattvam | 545 vAGgulibhyAmiti' abhisaMNTA prAkyastrirutpunAti 'devasvAsavitotpunAtvacchidreNa pavitreNa vasoH sUryasya razmibhiH' iti sakada yajuSAdisUSNamiti saMpUya prakRtamAjya kathaM pavitramantarA katvA sthAlyAmAjya samAvapet ityevaM vacyamANavidhineti bhaTTabhASya saMpUya makSikAdyapanIyeti - saralA utpunAtyurddha zodhayati tatprakAramAha udagagrAbhyAmiti aGguSThAbhyAmiti dvivacanaM pAsiddayArtham evamanena prakAreNa pratisaMgTahya prakRte pavitre prAkza iti prAggataM freeynAta agno vAracayaM ghRtaM nikSipati tatprakAramAha mantreNa samastiSNIM gobhila: 'athaine adbhirabhyucyAgnAvutsRjet iti zrathAntaramevAmuJcana ene pavitre savyena gRhItvA dakSiNenAbhyucca gobhilaH / 'athaitadAjyamadhizritvodaguddAsayedevamAjya saMskArakalpo bhavatIti' / AjyaM tadayutapAcamadhizrityAgnerupari kRtvA udaguttarataH udAsayet avatArayet yatraivAjya saMskArastatraivAyaM kalpa ityatra garbhapAta - saMskAra sakkat saMskRtAnyapAtre yAni prakSipyante teSAM saMskArAntarApekSA nAstItyAha gRhyAsaMgrahaH / ' tathA sImantinI nArau pUrvagarbheNa saMskRtA / evamAjyasya saMskAra: saMskAravidhidezitaH / zrazvalAyana gRhyapariziSTa' 'saumantonnayanaM prathame garbhe somantovayanasaMskAro garbhapAtnasaMskAra iti' zrutiriti garbhapAtrayogyaM gArbhapAtraH garbhasya udarasthasya pAtrasya tadAdhArasya striyA iti kalpataruH / hArIta: 'sakkaca 'kRtasaMskArAH saumantena kulastriyaH / yaM yaM garbhaM prasUyante sa garbhaH saMskRto bhavet' / gobhilaH / 'pUrvamAjyamaparasthAlIpAka' iti zratra pUrvAparadezasthityAjyasthAlIpAkayostathA padezaH tena tau pUrvAparau sthApyau prathamato agneruttarasyA a For Private and Personal Use Only Page #553 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 546 chandomahaSotsargatatvam / mAsAdana tataca karmakAle saukayyAt agneH pazcAt tathAca hyAntaraM 'hotragnyorantarAjyahaviSau AsAdayediti' chandogapariziSTaM 'homapAtramanAdeze dravadravye sruvaH smRtaH ' tathA khAdiro vAtha pAlAzo dvivitastiH suvaH smRtaH / sugabAhumAtrA vijJeyA vRttastu pragrahastayoH' / khAdira: khadirakASThanirmitaH palAzakASThanirmito vA pragRhyate'smi niti pragraho daNDaH sa ca vartulaH sruvAgre ghrANavat khAtaM dAGguSThaparimaNDalaM juhvAH sarAvavat khAtaM sanirvAhaM SaDaGgulam / sutrAya nAsArandhravanmadhyasthitamayyAdamaGguSThaddayamidaM varttalavilaM juhvAstu khAtaM sarAvAkAraM niHzeSavahana sAdhanatA nirvAhapadavAcyaH praNAlIsahitaM Sar3aGgulaM jAnIyAt / 'teSAM prAkzaH kuzaiH kAyryaH saMpramArjo juhaSatA pratApanacca liptAnAM prakSAlyoSNena vAriNA / sruvasrucorvyaktibhedAtR bahuvacanaM pUrvAbhimukha mArjanaM kuzaiH kAryyaM ghRtAdilepavatAntuktena vAriNA pracAlanamagnau pratApanaM kAryyaM leparahitAnAntu pratApanaM darbheH saMmArjanamabhyukSaNaM punaH pratApanamuttarato nidhAnaJca kuyyAt tathAca kAtyAyanaH 'sruvaM pratapya darbhe: sammArjyAbhyucya punaH pratapya nidadhyAditi' / dhAnyAdisaMskAraM vAratrayaM kuyyAditi bhavadevabhaTTaH / harizarmA NApyetat'prakaraNe satrirveti vacanAdityukta homakAle paJcAGgulAMstyaktvA 'zaGkhamudrayA sruvo dhAya: 'paJcAGgulAn vahistyaktvA dhArayecchaGgamudrayA' iti vacanAt pANyAhutau ca gobhila: 'uttAnenaiva hasta ena hyaGga uSThAgreNa paur3itam / saMhatAGga ulipANistu vAgyato juhuyAddhaviH' / atra parimANamAha kAtyAyanaH / ' pANyA iti dvAdazaparva pUrikA kaMsAdinA cet sruvamAtrapUrikA / daivena tIrthena ca hayate haviH khaGgAriNi kharciSi tatra For Private and Personal Use Only Page #554 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chandoga posata tvam / pAvake ' azaktau tu smRti: 'zrArdrAmalakamAnena kuyA homahava balaun / prANA iti balizcaiva mRdaM gAvavizodhanom' / kAtyAyana: 'yo'narciSi juhotyagnau vyaGgAriNi ca mAnavaH / mandAgnirAmayAvI ca daridrazca prajAyate / tasmAt samiddhe hotavya' nAsamiddhe kadAcana | ArogyamicchatAyukha zriyamAtyantikauntathA / juhaSaMkha hute caiva pANizUrpasphAdArubhiH / na kuyyAdagnidhamanaM na kuyyAjanAdinA / mukhenaiva dharmadagniM mukhApraSobhyajAyata / nAgniM mukheneti ca yallaukike yojayanti tat' / hi yasmAt mukhapAThyamantrAt eSa saMskRtAgniH tatazca laukika iti taditarAgniparama etena laukika iti zrautAgnibhinnaparamiti maithilokta' heyam / juhaSaMkha tenaivopakramavacanena saMskriyamANa saMskRtAgnyoreva pANizUpadi niSedhamukhena na mukhopadhamanasya viditatvAt tadyatiriktasyaiva laukikazabda nAbhidhAnasyaucityAt zrahitatvasyAnupasthitetha evameva gurucaraNAH tattu 'agnistu nAmadheyAdI home sarvatra laukike' iti chandogapariziSTavacanena nAmakarapAdyarthAgne laukikamuktaM tat na hyagnA vanyahomaH syAt iti tasyaiva vacanAntareNa sAgneH svIyazrotAgnI tatkaraNaniSedhAt laukikAgnyantaramAdAya karttavyatAvidhAyakaM na tu tadagneH saMskArAnantaramapi laukikatvapratipAdakam / iti saMskAratattve likhitam / gobhilaH 'agnimupasamAdhAya parisamUhya dakSiNajAnvakto dakSiNenAgnimadite'pyanumanya svetyudakAJjaliM prasiJcediti anumate'numanyasveti pazcAt sarasvatyanumanyakhetyutarato devasavitaH prasuti pradakSiNamagni paryyacet sakkat trirvA paryucaNAntAn vyatiharatrabhiparyukSaNa homIyamiti' / agnimupasamAdhAya kASThAdinA prajvAlya parisamUhya viciptA / For Private and Personal Use Only -540 Page #555 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 548 chandogaSArgatatvam / vayavAne kokkatya dakSiNajAnvakto bhUmigatadakSiNajAnurdakSiNe. nAgnimagnerdaciNe'dite'numanyasveti mantreNodakAJjaliM prAggataM sicedanumata ityAdinA agneH pacAdudakasaMstha' siJcet agneruttare sarasvatyanumanyasvetyanena prAk saMstha' siJcet devasavitaH prasuvamityAdimantreNa pradakSiNamagna yathA syAttathA agnimudakAJjalinA veSTayet / trirveti phalabhUmArthaM tatra mantro - 'pi vidhoJcAyrya mukhyAvRttau guNAvRtteryuktatvAt paryyucaNAntAniti bahuvacanaM citvapace daNDavadudakadhArAdiramyanto bhavatautyantaddayaM vyatiharan mizrIkurvan homIyaM homadravyaM paryyukSaNatajjalena sparzayaniti veSTanaprakAra uktaH caruhome vizeSamAha gobhilaH / ' paryyakSya sthAlIpAke zrAjyamAnIya mekSaNenopaghAtaM hotumevopakramataH' iti / adite'numanyakhetyevaM payyucyasthAlaupAke carAvAjyamAnIya pracipya mecaNenopaghAtam upahatyAdAya hotumevopakramate zrArabhate upaghAtamiti hiMsAyAcaikakarmakAdityanena tRtIyAntopapadaNamAsiddham evakArakaraNamupaghAtahome'bhighAritacatAbhyaGgapratiSedhArthaM hotumevopakramate nAnyat upaghAta homalacaNaJca gRhyA saMgrahe / 'pANinA mekSaNenAtha sruveNaiva tu yaddhaviH / hayate cAnupastaurya upaghAtaH sa ucyate yadyupaghAtaM juhuyAt carAvAjyaM samAvapet / mecaNena tu hotavya' nAjyabhAgo na sviSTikkat' / bahudaivatyacaru home tu upaghAtahoma eva carau ca bahudaivatye homastasyopadhAtavaditi pariziSTa prakAzaSTatavacanAt tatazca carAvAjyamAnIya prapadavirU pAcau japitvA samidhamAdAya juhuyAditi bhaTTabhASyaM yuktAH caitat kSiprahoma eva parisamUhanAdivarjanena taditaratra teSAM lAbhAt tathAca chandogapariziSTam / 'na kuryyAt ciprahomeSu dvijaH parisamUhanaM virUpAkSazca na japet prapadaJca vivarjayet' I For Private and Personal Use Only Page #556 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chandogaposatavamA 544 viprahomeSu abrAkeSu sAyaM prAta: zoyantI homAdiSu brAhmaNa imaM stomamahata ityAdimantra kaparisamUhana na kuryAt virUpAkSaprapadau ca tyjet| prapadazca tapazca tejazceti mantraH kAmya' karmArthaM yadi kuzaNDi kA tadA prapadajapAnantaraM virUpAkSajapa iti bhavadevabhaTTaH / tata: prakkatahImakarmaNi vaGgestattatrAmAhvAne rahyAsaMgrahe gobhilaputraH 'prAyazcitte vidhuzcaiva pAkayajJe tu saahsH| lakSahome tu vahniH syAt koTihome hutAzanaH / pUrNAhatyAM mRr3o nAma zAntike vrdstthaa| Aiya caiva hotavyaM yo yatra vihito'nlH'| tatazca vRSotsargAGga homasya pAkAGgatvAt sAhamanAmatvamagna riti vRSotsarga karmaNi agne tvaM sAhasanAmAsoti nAma kRtvA piGgaH zmazrukezAkSa: iti prAdityapurANIyaM dhyAnaM kRtvA sAhasAgne ihAgaccha ihAgaccha ityAvAhya etat pAdyam om sAhasanAmne 'gnaye namaH ityAdibhiH puujyet| homAt pUrva vahnipUjanamAha mArkaNDeyapurANaM 'pUjayecca tato vahniM dadyAccAnyAhutIH kramAt' / tatazca prakRtahomapUrvAparayostuNI samitprakSepamAha chndogprishissttm| 'samidAdiSu homeSu mntrdaivtvrjitaa| pura. stAJcopariSTAcca indhanArthaM smidbhvet'| smRti: 'mantreNoGkArapUtena vAhAntena vickssnnH| svAhAvasAne juhuyAyAyan vai mntrdevtaam| svAhAntamantre svAhAntaraM niSedhayati sara. lAbhaTTabhAStha mancatantraprakAzazca 'namo'ntena namo dadyAt svAhAnte hiThameva c| pUjAyAmAhutI cApi sarvatrAyaM vidhi: smRtaH' biThaH svaahetyaagmvidH| saralAbhabhAthayorapyevam / gomila: 'bhAjyAhutiSvAjya meva saMskRtyopaghAtaM juhuyAbrAjya. bhAgau na khiSTikadAjyAhutiSvanAdeze purastAJcopariSTAca mahAvyAtibhi:mo yathA pANigrahaNe tathA ghar3AkarmaNyupa For Private and Personal Use Only Page #557 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . 50 indoghssosrgtkhm| nayane godAne' iti pAnyAhutiSu caturthI karmAdiSu pAnya. meva yathoktavidhinA saMstatva upaghAtaM suveNopahatya juhuyAt / bhAjyamAvakahomeSu prAjyabhAgaviSTikatAtidezaprAptAnAM nissedhH| evamAnyamAnekahomeSu tihomAdiSu anAdeze yatra pusavanazAkarmasImantonayanacUr3AkaraNAdiSu pasAdagnekadA gagreSu darbheSvityAdinAgnigrahaNaM prAguktaM viziSya homo nopadiSTastatra pradhAnakarmaNo'zAbhimarSaNAdeH purastAvopariSTAca mahAvyAtibhiH bhUrbhuvaHsvariti tisabhi_maH kartavyaH pANiprahaNAdau tu mahAvyAhRtibhiH pRthak samastAbhizcaturthImiti gobhilasUtreNa yathA pANigrahaNe catasastathA cUr3AdiSu saMskAra speSu pUrva pazcAca catasrathatamro mahAvyAhRtibhirAhutayaH syuH iti caruhomAnantaraM gobhilena mahAvyAhRtibhirAjyenAbhi juhuyAditi sUtreNa caruhome pazcAnmahAvyAhRtibhirhomaH kartavyo na tu pUrvamiti gobhila: 'yadhuvA upastaurNAbhidhAritaM juhuyAdAjyabhAgAveva prathamau juhuyAJcatu hotamAjyaM gTahItvA pazcAta bhRgUNAmagnaye svAhetyuttarata: somAyeti dakSiNataH prAkzo juhuyAditi' suveNa suci yadAjyaM prathamaM rayate tadu. pastauNaM yahavirsa hotvAnantaramAjyaM dIyate tadabhidhArita yadi tathAvidhaM hotumicchettadAjyabhAgAveva prathamau juhuyAt khucA homastu anena grahotaM juhvA juhotIti yayAntarAt suveNa suci caturbAramAjyaM gTahItvA bhRgUNAM bhRgugotrANAmiti saralA paJcAvadAnAni paJcAHyANAmiti gadyAntarAt bhArgava pravarANAmiti bhaTTabhASa bhRgugotrANAM bhArgavapravarANAmiti bhavadevabhaH teSAM paJcavAraM tathA gRhItvA zrIm agnaye svAhebanenAmna madhyadezAduttare prAnu khadhAraNa juhuyAt 'uttare pAgne yaM dakSiNe saumyaM madhye pranyA pAhutayaH' iti sAMkhyA For Private and Personal Use Only Page #558 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chandogahaSoMsargatattvam / 551 yanasUvAt tathaiva dakSiNabhAge prom somAya svAheti juhuyAt etat sarvacarusAdhAraNaM vidhAya prakRtahomaM kuryAt tatra vRSotsarge chandogapariziSTam 'pom agnaye svAhA prom pUNe svAhA om indrAya khAhA bhom IzvarAya svAhA etebhya eva juhuyAmekSaNenAvadAya c| succAhutauvaroH pRthak siJjedAjyAbhidhAritama' om agnaye svAhetyAdimantraimantra prakAzya deva tAbhyaH sruci kRtopastaraNAnantaraM caromaikSaNena madhyapUrvAIyohiravadAya bhRgUNAM pathAdarDAvadAnena ca viravadAya tenAbhidhArya caturAvattaM paJcAvattaM vA juhuyAt pRthagAhutInaM tu tantraNeti avadAya ca homAt pUrvamavadAnakSataM carasthAnaM catAbhyanArthamAjyena plAvadhediti vakSyamANagobhilasUtreNa sviSTikacavirabhighArAnantaraM kSatAbhyaGganiSedhAdanyatra kSatAbhyaGgapratIte. riti tathA somaM rAjAnaM varuNaM shukrnte'nyditypi| indrA. parvatA bahatA Avo rAjAnamityUcaH / 'caturma hotaM tatvAjya. mAbhigbhiH pRthak pRthk| svAhAkArAntAbhirjuhuyAt vidhivat sdaa'| suveNa catuddhI vRtaM suci rahautvA zrIm somaM rAjAnamityAdi RgbhizcatasRbhiH khAhAkArAntAbhisatama Ahutau dduyaat| RkparibhASAmAha jeminiH / teSA. mRk yatrArthavazena pAdavyavasthitisteSAM mantrANAM madhye yatrArthavazena ekAnvayitvenAnuSTavAdinA yAdavyavasthitiH sA Rk bhUgUNAJcedavApi paJcAvattaM tadA sarvacarahomasAdhAraNagobhilo. jasviSTikatAdi homH| yathA bhobhila: 'pratha khiSTikata upastI-vAgha uttarAI pUrvAdvAt sakkadeva bhUyiSTha hirabhi. ghArayeta yAvA paJcAvattaM syAt dvirupastIsaMvadAya dirabhighArayet na pratyanaktyavadAnasthAnam ayAtayAmatAyai agnaye khiSTikate svAhA ityuttarAI pUrvAI juhuyAt mahAra For Private and Personal Use Only Page #559 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 552 chndoghlotsrgttvm| vyAvRtibhirAjyenAbhijuhuyAt prAviSTikata pAvApo gaNe-- bveka parisamUhanamiyo vahi: paryukSaNamAjyabhAgau sarvebhyaH samavadAya sakkadeva sauviSTikataM juhoti hutvaitanmekSaNamanupraharIditi' sviSTikkadartha saci tanavaM dattvA carorattarataH pUrvAIbhAgAdauzAnakoNarUpAnmekSaNena bahutaramekavAraM mahotrA maci sthApayitvA vArahayaM tena secyet| paJcAvadAnapakSe vRtamra vahayenopastaraNaM saknavirnikSepaH puna tenAbhiSecanahayamiti patra mekSaNakSatasthAnaM na kRtena lAvayet punaryAgArthameva tat tatazca yAgAyogyatArUpayAtayAmatAyAmapi na doSa ityarthaH / tato'gnaye sviSTikate svAhetyanena IzAnakoNe juhuyAt / tato bhUrbhuvaHsvariti tisRbhirmahAvyAhRtibhirhomaH asya caruhome pathAdupadezAtra prAkaraNamiti / pA upyate ityAvApaH pradhAnahoma: sa tu khiSTikahomAt prAka na pacAdityarthaH evakSa mukhyahome tvakvate yadi carunaSTo duSTo vA tadAnyaH pAyaH mukhye kRte cebAzaduSTau tadAjyenaiva khiSTikahoma iti srlaa| gaNeSvekadAnekayAgeSu ekameva na pratyeka parisamUhanAdi upalakSaNatvAt udUkhalamusalAdyapi evaM viSTikahomo'pi sakat upalakSaNametat vyAhatyAdyapIti srlaa| anupraharet amnau prkssipet| evam uttaprakAreNa yathAyathaM prakRtahomaM smaapyediti| chandogapariziSTaM 'rUpiNyo vatsataryastu catama upklpyet| tAbhiH sa hainaM praagniivmgnrbhyaasmaanyet| tato'ruNena gandhena mAnastoka itauryn| vRSasya dakSiNe pAkheM trizUlAGgaM samulikhet / vRSAjyasIti savye'sya cakrAimapi drshyet| taptena pavAdayasA spaSTau tAveva kArayet / athainaM kala saMsthAbhirabhireko vRSeNa vaa| sauSadhisugandhIbhiH sApayehasikA api / paridhAgyAhate zakke vAsasau hempttttkm| For Private and Personal Use Only Page #560 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chndogddyomrmttvm| 553 sAmiSyA haSA soma sAmanyAM zirasi nyaset / vasatI. catuSTayayukta' prAmukhaM sussmgnismiipmaanyet| lAmAdinA mAnastoka iti mantreNa vRSasya dakSiNaphalake vizUlAla SAjyasauti mantreNa vAmaphalake cakrAkAramajha kuyAt taptaloIna tau spaSTau kaaryet| tatazca prAJca prAJcamudagamneriti mAguktavacanAt pUrvAsAditAbhiH kalasasthAbhiradbhiH 'murA mAMsau vacA kuSTha zaileyaM rjniiym| zaThaucampakamustaJca sarvoSadhigaNaH smRtH| iti sauSadhitvena paribhASitairdazabhi. TravyaiH sugandhokatAbhiradbhireko vRSA virAjatyanugauyamAnena eko vRSAbhidhAnena sAmrA agneragraM SaM sthApayet na ta 'bohayaH zAlayo muhA godhUmAH srsspaastilaaH| yavAcauSadhayaH sapta vipado pranti dhAritAH' iti chandogapariziSTotA dravyairmidharma nArAyaNopAdhyAyoktA yukta sAmaparibhASAmAha jaiminiH| 'gauteSu sAmAkhyeti' gauteSu gauyamAneSu mantraSu sAmasaMjJA ityarthaH / sauSadhitvenAparibhASitatvAt sugandhitvAyogAzca tathaiva vatmikA api nApayet tUSNoM na tu mantraNa mantraliGgavirodhAditi nArAyaNopAdhyAyAH / vastutastu Rgarthe virodho na dRzyate pAhatamAha vaziSThaH 'ISadhotaM navaM khetaM sadarza yatra dhaaritm| pAhatantadvijAnIyAt sarvakarmasu pAvanam' evaM lakSaNavastrahayena vaSamAsAtha prom satyamithyAvRSodasi haSAjUtirnovitA / vRSAgrathiSeparAvatiSoritizrutiH SAdeva mAm pasihaSAdeva vRssvrtH| havAdharmANi dadhiSa pati RghayagIyamAnasAmabhyAM vRSasya lalATe sauvarNavIrapaI bIyAt chandogapariziSTam athAgniparikramaNamAsAM vjhtrogaamekaamnugmyet| tAca anugacchantI prati. mantrota kAmyAsi miyAsi iNyAsi ir3Asi anantAsi sarasvatyasi For Private and Personal Use Only Page #561 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 554 indogavRSotsargatattvam / mAsi vizrutirasi iti vatsataroNAM madhye cotsRjati / enaM yuvAnaM patiM vo dadAni tena kror3antovarathaH priyeNa mAna: sAptajanuSA subhagArAyaspoSeNa samiSAmadema iti mantra pa nAtAM pauSTIM pAdyaM vArSavAdya somaH pauSaM gavAM vratena zrAvayet / raudrauJca saMhitAM vAmadevyaJcAnte / athopacAlayet yatheSTa payryaTeti / atha vRSavatsatarauNAmalaGkAraM vAsasau ca AcAryyAya prayaccheda mAJca / udAharati vedArthAn yajJavidyA: smRtorapi / zrutismRtisamApannamAcAyryantaM vidurbudhAH / atha yajjIvanavRSo'znAti pibati prajanayatyaGgAni dhunoti tena devAn pitRya prauNAtItyAha kAtyAyana iti agniparikramaNam agneH sarvatobhramaNaM pradakSiNamiti yAvat vRSaM kArayediti zeSaH / taM hRSaM lohitavarNa vatsatarImanugamanaM kArayet / vrajantIM tAM kAmyAdibhirgonAmabhiH kAmyA sautyAdimantreNAbhimantrayet / atra ir3Asauti hakhAdiH tathA cAmaraH bhUgovAca stvir3A ilA iti paribhramaNAnantaraM yUpamAha smRtiH 'caturhasto bhaveda yUpo yajJavRkSasamudbhavaH / varttulaH zobhanaH sthUlaH karttavyo vRSamaulika:" iti 'vilvasya vakulasyaiva kalau yUSaH prazasyate' / iti bhaviSyokte yUpe nUtanavastreNa baDDA pUrvAdikrameNa lohitanaulapANDara kRSNavatsikA yathAyogyamupayUpacatuSTaye baDA saMsthApya om enaM yuvAnam iti mantraH paThitvA vakSyamANabrahmapurANakAtyAyanokta sarvopakaraNopetaM vatsatarIcatuSTayasahitaM vRSam om adyetyAdivAkyenotsRjet / evameva pitRdayitApariziSTa prakAzaprabhRtayaH / maithilAstu zrom adyetyAdya mukakAmo rudradaivataM vRSam enaM yuvAnam ityAdi laukika padamantrAbhyAM vRSotsargavAkyamA paramparAnvayabodhAya laukika pada ta For Private and Personal Use Only Page #562 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chndoghssomrgtttvm| viziSTamantrIlekhe mAnAbhAvAt / anyathA bhUHkhAhetyAdau tAdyullekhena tthaatvaaptteH| assttaabhirdhenubhiryuktytmRbhirnukrmaat| bihAyanIbhidhanyAbhiH svarUpAbhizca zobhitaH / sarvopakaraNopetaH sarvazasvacaro mhaan| utsraSTavyo vidhAnena zrutibhUtinidarzanAt' iti brahmapurANoktadhenuyuktasarvakara. NopetatvAnullekhAcca / atra dhenupadaM vatsatarIparam / 'payakhinyAH putro dUdhe ca rUpavAn sthAt tamalatya yUthe mukhyAzcatasro basatarthacAlatya enaM yuvAnaM patiM vo dadAni tena krIr3antIvaratha priyeNa mAnaH mAptajanuSA subhagA rAyaspoSeNa samiSAmademaH iletayaivotsRjeraviti' kAtyAyanasUnadarzanAt na cainaM tadanusAreNa vasataraucatuSTaya yuktamiti vRSavizeSaNaM vAyaM tathAtve tAdRzaM haSamiti viziSTe vo yumAkaM vatsatarINAM patimityananyayApatteH praaguktdossaac| na ca kAtyAyanIye evakArazruteH kevalamantreNotsargo na tu vAkyeneti vAcyam etayaivetyuttaraivakAreNa sajAtIyatve sarvazAkhApratyayamekaM karmeti nyAyaprAptakha naiyatakAlikakalpatarutaviSNUkasya Rgantarasya vyAvRttirna tu vAkyasya evaJcanmanvastha karaNabamupapatram anyathA hadAnItyanena manbAntaraNotsargAva tathAtva mantrAnte karmAdisabipAta iti nyAyasyApyabAdhaH / mantrAnte saMpradAnamiti sara* lAtakAThakazruterapyabAdhaH / vyatAmAha ApastambaH / 'mantrAnte karmAdIn sbipaatyediti'| samagra mantraM paThitvA karma kArayediti krmvipaakH| evaJca amukakAma iti sopakaraNaM vasatarIcatuSTayayukta vRSamiti cAbhilapya utsarga: saGgacchate evaJca amantrAhi striyo matA iti viSNudharmo. taravedamanvavaje zUdrasya iti sUtra ya iha vai vedaM paThati tasya sahasrakalo jita nichantati iti zrutibhyaH zUdrAdeH pAThA For Private and Personal Use Only Page #563 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 556 chndoghssotsrgtttvm| nadhikAro'pi amantrasya tu zUdrasya iti vacanAt brAhmaNahArA mantrapAThopapattezchandogapariziSTAdau kartavizeSaNAmidhAnena sarvAdhikAratvapratIte: 'na strINAmadhikAro'sti zrAhAdiSu kthnycn| kanyAdAnabaSotsarge cAdhikArI bhavet striyAH' iti pratihastakahalAyudhakRtavacanAcca strauzUdrANAmapyadhikAraH evameva sugtisopaanprbhRtyH| kaSaNenApyantya janmana iti vrnnprshNsaamaatrprm| sAtvA upatvAjAmaya iti / shaussnnii| avApareti pAdya mAma pramamrAjarSagInAmiti vArSavAdya sAma acikadadeti somaH pauSaM mAma momaH pUSeti gavAM vrate sAmne tite manvata prthmmiti| agnimaule purohita miti gAnaMhayamAraNya kacaturthapAThake paThitaM 'na vAraNyaka paJcamaprapAThakazrute manvata iti gavAM vratarUpamekaM mAma raudrI saMhitAma AvovAjeti tanno gAyeti mUrchAnandiva iti adhipate iti RkcatuSTayaM vAmadevyaM kayAna ityAdi etat sarva gIyamAnaM vRSaM shraavyet| gAnAzaktI sarvA RcastridhA paThet vAmadevyagAneSu chandogapariziSTena tathAbhidhAnAt yathA 'ante ca vAmadevyasya gAnaM kuryAdRcastridhA' iti anyatrApyakAjhyA 'bahanAmekadharmANAmekasyApi yaducyate / sarveSAmeva tat kuryAdekarUpA hi te smRtAH' iti baudhAyana. vacanAttathA kalpAte ataeva ekatra nirNIta: zAstrArtho bAdhakamantareNAnyatrApi tathA kalpAte ityuktama atheti zravaNAnantaraM yUpAhimucya vasatarIcatuSTayasahitaM vRSama aizAnyAM gatyarthaM prArthayet yatheSTaM yUthaM paryaya Teti mantreNa 'varSa vatsatarIyuktAmaizAnyAM cAlayeddizi' iti viSNuvacanAt 'hoturvamayugaM dadyAt suvarNa kAMsyameva c| ayaskArAya dAtavyaM vetanaM manasepsitam' iti vcnaat| pom 'na khAdeva For Private and Personal Use Only Page #564 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chandogahaSosagatatvam / parazasthAni nAkAmet garbhiNIca gAm' iti vdet| tadA haSa pradakSiNokatva om 'dharmo'si tvaM catuSpAdazcatasaste priyaasvimaaH| catuNI poSaNArthAya mayotsRSTAstvayA saha / devAnAJca pitRNAJca manuSyANAJca yossitH| bhUtAnAM TaptijananAstvayA sAI brjsvimaaH| namo brahmaNya deveza pittbhuutrssipossk| tvayi mukta'nayA lokA mama santu mano. rthaaH| mAme RNo'stu deve'tha paitro bhauto'tha mAnuSaH / dharmastvaM tvatprapatrasya yA gati: sA tu me dhruvaa| yatkiJcit duSkataM karma lobhamohAt kRtaM bhvet| tasmAduddatya deveza pituH svagaM prayaccha me| yAvanti taba lomAni zarIre sambhavanti c| tAvaharSasahasrANi svarga vAso'stu me pituH' iti khalpamasyapurANokaM ptthet| tata AcArAt prAcInAvItI dakSiNAbhimukha: bhugnakuzapatra hayasahitaM vRSapucchagalitodakamAdAya dakSiNAyakugatrayopari om amukagotra' pretamamukagarmANaM satilaSapucchagalitodakena tarpayAmIti tristrpyet| prAptapiTalokasya tu om amakagotraH pitAmukadevazarmA tRpyatAmetat satilavRSapucchagalitodakaM tasmai svadheti vishessH| evamanyeSAM vRSotsageM Uhyamiti tato brahmapurA. NotatarpaNaM kuryAt om 'svadhApiTabhyo mATabhyo bandhubhyazcApi sptye| mArapakSAzca ye kecit ye cAnye piTapakSakAH / gurukhazurabandhUnAM ye kuleSu smudbhvaaH| ye pretabhAvamApatrA ye cAnye zrAivarjitAH / vRSotsargaNa te sarve labhantAM prautimuttmaam| dadyAdanena mantreNa tilAkSatayutaM jalam / pi. bhyaca samAsena brAhmaNebhyazca dkssinnaam| tata: pramuditAsta na vRSabheNa smnvitaaH| vaneSu gAvaH kor3anti vRSotsargaprasi. dye| atha hatte haSotsarge dAtA vakroktibhiH padaiH / For Private and Personal Use Only Page #565 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 558 chndoghssomrgtttvm| brAhmaNAnAha yatkiJcinmayotsRSTantu nirjne| tat kacidanyo na nayehibhAjyaJca ythaakrmm| SotsargAdRte nAnyat puNyamastIha bhuutle| tasmAt kuru vRSotsarga pitRRNAmAtmano'pi c'| tarpaNAntaprakRtakarmAnantaraM mahAvyAhRtibhistimRbhiH samitprakSepapUrvakaM juhuyaat| mahAvyAhRtibhirAjye nAbhi juhu yAt iti gobhilasUtrAt / tata: samitprakSepAdikaM kuryyAtathA ca gobhila: / 'samidhamAdAya anupayukSya yajJavAstu: karoti tata eva varhiSaH kuzamuSTimAdAyAjye haviSi vA triravadadhyAdagrANi madhyAni mUlAni ataM. rihAnAvyantu vaya iti athainamadbhirabhyukSyAgnau vrjyet| yaH pazUnAmadhipatI rudrastanti caro vRSApazUnasmAkaM mA hiMsauratadastu hutaM tava svAhetye tayanavAstvityAcakSata' iti tUNI samidhaM prkssipet| 'samidAdiSu homeSu mntrdevtvrjitaa| purastAJcopaH riSTAca indhanAtha samidbhavet' / iti chandogapariziSTAta atra samit prakSepa: karmAnta ityavagamyate / etadanantaraM karma vaiguNyasamAdhAnAya prAyazcitta gobhilenoktamapi tat parizi:hotaM kuyaat| tad yathA 'yatra vyAhRtibhirhoma: prAyazcittA. tmako bhvet| catasrastatra vijJeyA: stropANigrahaNe yathA / api vA jJAtamityeSA prAjApatyApi vA hutiH| hotavyA trivikalpo'yaM prAyazcittavidhiH smRtH| yatra prAyazittahomArtha vyAhRtibhihomo vidhIyate tatra catastra Ahutayo hotavyAH / yathA vivAhe tathA ca gobhilH| 'samastAbhicaturthomiti' prasyArthaH bhUgadyAbhivyastAbhistimRbhistima Ahutau bhUbhuvaHsvaH svAheti samastAbhizcaturthI' juhuyaat| api vA athavA ajJAtaM yadanAjJAtam iti mntrnnaahuti:tvyaa| prajApataye svAheti vA prAyazcittavidhirvikalpanayavAn munibhiH smRta For Private and Personal Use Only Page #566 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chndoghssomrgtttvm| 555 ityanena pakSAntaraM nirasta tatazca bhavadevamahottazAvyAyanahomo niSpramANakaH bhaTTanArAyaNa caraNairgobhilabhAthe tadapramA. NokatatvAt tataH prAyazcittahomArtha saGkalpara prAyazcittahome agna tvaM vidhu nAmAsoti nAma katvAvAdya saMpUjya samidhaM prakSipya 'Ajya dravyamanAdeza juhotiSu vidhIyata' iti chando. gapariziSTAdAjyadravyakahomatvena pUrvAparaM mahAvyAhRtihoma: tathAca gobhil:| 'AjyAhutiSvanAdeze purastAJcopariSTAcca mahAvyAhRtihoma iti evaJca timRbhirmahAvyAhRtirhatvA vyastamamastAbhirmahAvyAhRtibhizca prAyazcittarUpAbhizcaturAhutauhuM tvA vyastAbhistimRbhiH punahuvA samidhaM prakSipya tisabhirmahAvyAhRtibhihutvA samitprakSepeNa prAyazcittaM samApayet anviti pazcAdityarthaH paryacya devamavita ityAdibhiragniM parito jalena veSTayet / tato yajJavAstu karotIti yaduktaM taviNoti tata iti tata AstaraNAt tata kRtAstaraNAdaparimitAn darbhAn gTahItvA ghRtAdAvuktamiti mantra NAgrANi majjayet / evaM madhyAnyanyAni mUlAni c| anantaramevAmuJcana enaM kuzamuSTimadbhiH praNItAbhirabhya kSyAgnI yaH pazUnAmadhipatItyanena kssipet| etattata eva varhiSa ityArabhya yaduktaM tadayajJavAstunAmakaM kathayati AcAryA etat prayojanantu pratipattikarmatvena tavyavinAze tatkarmAprAptAvapi yajJo yasmin vasatIti vyutpattiH pratipAdyArthasiddhArtha kuzAntaramuSTimAdAyApi tat kartavyamiti evameva bhaTTabhASyam / tatazca pUrNAhu tyAM mRr3onAmati gobhilaputva katachandogapariziSTAnmar3anAmAnam agni saMpUjya 'dadyAdusthAya pUrNAM vai nopavizya kadAcana' iti bhavipyAgnipurANAbhyAm utthAya pUrNAhutiM ddyaat| tatazca 'aizA: nyA mAharedbhasma sucA vAtha suveNa vaa| vandanAM kAraye: For Private and Personal Use Only Page #567 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 51. chndoghssotsrgtttvm| sena ziraHkaNThAMzakeSu c| kazyapasyeti mantraNa yathAnukramaH yogtH| tataH zAntiM prakurvIta avadhAraNavAcanaM dakSiNA ca pradAtavyA grahANAJca visarjanam' iti vaziSThavacanoktAni karmANi kuyaat| zAnti: sAmagAnAM vAmadevyagAnaM tathAca gobhila: 'apavRtta karmANi vAmade yagAnaM zAntyarthamiti' / apavRtte samApta gAnAzato vidhA pAThamAha chandogapariziSTaM 'paryukSaNaca sarvatra karttavyamadite'nviti ante ca vAmadevyasya gAnamityathavA tridhA' gAnaM kuryyAdRcastridheti vA pAThaH ava. dhAraNamacchidrAvadhAraNaM dakSiNAdAnAnantaraM kartavya na tu pAThakramAdara: 'vRthA vipravaco yastu grahNAti manujaH shubh| adattvA dakSiNAM vApi sa yAti narakaM dhruvam / iti nAra* dIyAt ata eva bhaTTe nApi vAmadevyagAnAnantaraM dakSiNAbhi. hitA tato dakSiNAtrayaM ddyaat| na ca 'brahmavaika RtvikapAkayaje saMhoteti' gobhilasUtrAt 'brahmaNe dakSiNA deyA yatra yA prikiirtitaa| karmAnte'nucyamAnAyAM pUrNapAtrAdikA bhvet'| iti chandogapariziSTAt brAhmaNe vRSotsargadakSiNA deyeti vAcyaM homadakSiNAyA eva brahmasampradAnakatvAt ata eva darzAdiyAgamabhidhAya gobhilenApi pUrNapAtro dakSiNAntaM brahmaNe dadyAdityuktam / bAnte'pi pustva chAndamam etadanusArAt karmAnta iti brahmasAdhyahomAntaparaM na tu pariziSTa prakAzoktanAmakaraNAdipradhAnakarmAntayaram atastaddakSiNA pAnAntare'pi deyA etena vRSotsarga viSNUtA dakSiNA khayaM homapakSe brahmaNe deyA anya kartakahomapakSe tu 'vidadhyAdvautramanyazcedakSiNAIharo bhavet svayaJcedubhayaM kuryyAdanyasmai pratipAdayet' iti chandogapariziSTAI brahmaNe ar3e hone deyamiti pariziSTa prakAzokta 'vRSaM vasatarIyuktamaizAnyAM For Private and Personal Use Only Page #568 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir indogavRSotsargatattvam 1 561 1 cAlayeddizi / hoturvastrayukta dadyAt suvaNeM kAMsyameva ca / ayaskArAya dAtavyaM vetanaM manasepsitam / bhojanaM bahu sarpiSka' brAhmaNAMca tribhojayet' / iti viSNuktA hoTadakSiNA sA kathaM brahmaNe deyeti / tasmAdava brahmaNe pUrNapAtrAdikA dakSiNA vastrasuvarNakAMsyAdirUpA / svayaM hoTatve eSApi brahmaNe deyeti zrAcAyyAya ca prAgukta chandogapariziSTAt vRSavatsatarINAmalaGkAravastrANi pratipAdya gorUpA vRSotsargasya dakSiNA deyeti bhaviSyapurANaM 'vRSatulyavayo varNoM vRSa: syAdakSiNArtvijaH / vRSotsarge tathA puMsAM strINAM strI gaurviziSyate' / ataeva pAraskareNa goyajJa prakkatya tasya tulyatrayA gaurdakSiNA ityuktA tathA goyajJena vRSotsargo vyAkhyAta ityanena vRSarUpadakSiNAtidiSTA ataeva brahmahovAcArya dakSiNAbhedAya brAhmapebhya iti brahmapurANena nirdiSTaM yathA 'dadyAdanena mantraNa tilAkSatayukta jalam / pitRbhyazca samAsena brAhmaNebhyazca dakSiNA / tataH pramuditAstena vRSabheNa samanvitA / vaneSu gAva: kronti vRSotsargaprasiddhaye / atha vRtte vRSotsarge dAtA vakroktibhiH padaiH / brAhmaNAnAha yat kiJcinmayotsRSTantu nirjane / tatkazcidanyo na nayeddimAnyaJca yathAkramam / vAyaM na ca tat kSIraM pAtavyaM kenacit kvacit' / etadaI kacit pUrvatra dRzyate paddhatikAreNAtra likhyate / 'vRSotsargAhRte nAnyat puNyamasti mahotale' / tataH prAguktaviSNuvacanAt vRSAGgana kaveM vetanaM dAtavyaM brAhmaNAn sarpirAdinA bhojayezca / gobhilenApi paribhASAyAmuktam apavarge abhirUpabhojanaM yathAzaktauti / apavarge karmasamAptau abhirUpamAha gRhA saMgrahakAraH / ' yatra vidyA ca vRttaJca satyaM dharmaH zamodamaH / abhirUpaH sa vijJeya bhAzrame yadyavasthitaH / atha yajjIvaniti For Private and Personal Use Only * Page #569 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 562 chndoghssotsrgtttvm| prajanayati garbhotpAdaM kroti| ajIvato'zanAdyasambhavAt jIvabriti vakta na yujyate iti cetra garbha eva jIvasambandhAdArabhya ceSTayA bhAvyutsargakartA phalabhAgIti jJApanAya jIvabityukta tathAca vAyupagaNaM 'vRSeNa garbhiNI gauryA ceSTamAnava liilyaa| utsRSTastena pyanti TevAH pilagaNaiH sh| tena garbhastha ceSTamAnavRSeNa tathA 'yaH pUrvAhna vRSaH kiJcidAhA. raattikmaacret| amarAsta na tRpyanti pradizanti ca tanma dm| madhyAhU ceSTitenAsya vRpyantyaSi gaNA: sdaa| apa. rAhe tu pitaraH sadhyAyAM siddhcaarnnaaH| zarvayyAM sarvabhUtAni pyanti pitrstthaa'| atra ca tattat kriyAkaraNopAdhikaM hi tattatphalaM tadakaraNe sarvathaiva na sambhavatIti sandehAva tattatkAmasya atrAdhikAra iti kintu tathAbhUtAttatphalaM jAyate iti prAguktanAradIyAdacchidrAvadhAraNaM kuryAt tataH sAGgatArtha viSNu smret| 'pramAdAt kurvatAM karma pracavetAddhareSu yat / smaraNAdeva tahiSNoH sampUrNa syAditi shrutiH| tahiSNoriti mantreNa majjeTapsu punaH punH| gAyatrI vaiSNavI hyeSA viSNoH saMsmaraNAya vai'| iti yogiyaajnyvlkaat| tato 'gacchadhvamamarAH sarve gRhItvAcI svmaalym| santuSTAvaramasmAkaM dattvedAnI supuujitaaH'| iti viSNudharmottarauyeNa visarjayet / tata: 'prauyatAM puNDarIkAkSa: sarvaya zekharo hriH| tasmiMstuSTe jagattaSTaM prauNite proNitaM jgt| iti matsyapurANoyaM ptthet| prati vanyaghaTIya zrIhariharabhaTTAcAryAtmaja zrIraghunandanabhaTTAcAryaviracitaM mAmagahaSotsargatattvaM smaaptm| For Private and Personal Use Only Page #570 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpuruSottamatattvam / saccidAnanda govindaM natvA zrIraghunandanaH / smRtitattve vidhiM vaktikSetre zrIpuruSottame // T atha puruSottamadarzanavidhAnAdi / taca brahmapurANaM pRthivyAM bhArataM varSaM karmabhUmirudAhRtA / na khalvanyatra martyAnAM bhUmau karma vidhIyate / tavAste bhArate varSe dakSiNodadhisaMsthitaH / oDradeza iti khyAtaH svargamokSapradAyakaH / samudrAduttare taure yAvadvirajamaNDalam' / tIrthakANDa kalpatarau vAmanapurANam 'upoSya rajanImekAM virajAM sa nadIM yayau / snAtvA virajase tIrthe dattvA piNDaM pitustathA / darzanArthaM yayau dhImAnajitaM puruSottamam / taM dRSTvA puNDarIkAkSamakSaraM paramaM zuciH / upoSya satilA deyA mAhendra dakSiNaM yayau' / upoSya sthitvA / tathA 'zrAdau yaddAru labate sindhoH pAre apUruSam / tadA labhaskha durTUno tena yAhi paraM sthalam' / asya vyAkhyA sAMkhyAyanabhASye prAdau viprakRSTe deze varttamAnaM yahAru dArumayapuruSottamAkhyadevatAzarIraM plavate jalasyopari varttate apUruSa' nirmAtarahitatvena apUruSaM tat alabhaskha durdU nohe hota: tena dArumayena devena upAsyamAnena paraM sthalaM vaiSNavaM lokaM gacchetyarthaH / atharvavede'pi 'zrAdau yaddAru plavate sindhomadhye apUruSam / tadA labhaskha durdvano tena yA hi paraM sthalam' / atrApi tathaivArthaH madhye taure / skandapurANam 'indradya mana prasannaste bhaktyA niSkAmakarmabhiH / utsRjya vittakoTostu yanmamAyatanaM kRtam / bhaGgo'pyetasya rAjendra sthAnaM For Private and Personal Use Only Page #571 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 zrIpuruSottamatattvam / na tyajyate mayA' / brahmapurANe 'viraje virajA nAma brahmaNA saMpratiSThitA / tasyAH sandarzane matrtyaH punAtyAsaptamaM kulam | khAtvA dRSTvA tu tAM devIM bhaktyA pUjya praNamya ca / naraH svavaMzamuddhRtya mama lokaM sa gacchati / zrAste vaitaraNI nAma sarvapApaharA nadau / tasyAM snAtvA narazreSTha sarvapApaiH pramucyate' / vaitaraNaumadhikRtya mahAbhArate 'AyAtabhAgaM sarvebhyo / bhAgebhyo bhAgamuttamam / devAH saGkalpayAmAsurbhayAdrudrasya zAzvatIm / imAM gAthAM samuddhRtya mama lokaM sagacchati / devAyanaM tasya panthAH zakrasyaiva virAjate / brahmapurANe 'prAsta svayambhustatraiva kroDarUpau hariH svayam / dRSTvA praNamya taM bhaktyA naro viSNupuraM vrajet' tathA 'virajAyAM mama cetre piNDadAna karoti yaH / sa karotyakSayAM tRptiM pitRRNAM nAtra saMzayaH / mama kSetre munizreSTha viraje ye kalevaram / parityajyanti puruSAste mokSaM prApnuvanti vai' / tathA 'nadI tatra mahApuNyA vindhyapAdavinirgatA / citrotpaleti vikhyAtA sarvapApaharA zubhA' | citrotpalA mahAnadI / tathA 'satyaM satyaM puna: satyaM kSetra tatparamaM mahat / puruSAkhyaM sakkadRSTvA sAgarAmbhaH sakanamruta: / brahmavidyAM sajjanA garbhavAso na vidyate' / puruSottamakSetradarzanasAgaramaraNabrahmavidyA japAnAM pratyekaM garbhavAsAjanakatvam / kUrmapurANe 'tIrthaM nArAyaNasyAsya snAtvA tu puruSottamam / atra nArAyaNaH zrImAnAsta e paramapUruSaH / pUjayitvA paraM viSNuM tatra snAtvA dvijottamAH / brAhmaNAn bhojayitvA tu viSNulokamavApnuyAt / zrAkANDa kalpataro vAyupurANaM 'dhUtapApaM tathA tIrthaM subhadrA dakSiNastathA / gokarNo gajakarNazca tathAca puruSottamaH / eteSu pitRtIrtheSu zrAddhamAnantyamazrute' / brahmapurANe 'cakraM dRSTvA harerAt prAsAdo / For Private and Personal Use Only Page #572 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpuruSottamatattvam / prisNsthitm| sahasA mucyate pApAt sarvasmAditi meM mtiH'| tathA 'mArkaNDeyade gatvA nAtvA codamukhaH shuciH| nimajje boMzca vArAMca imaM mantramudIrayan / saMsArasAgare magnaM paapgrstmcetnm| pAhi mAM bhaganetraghna tripurAre namo'stu te| namaH zivAya zAntAya sarvapApaharAya ca / sAnaM karomi deveza! mama mazyatu pAtakam / nAbhimAnajale sthitvA vidhivavatA munIn / tilodakena matimAna pitRnanyAMca trpyet| snAtvaiva tu tathA tatra tato gacche. cchivaalym| pravizya devatAgAraM kRtvA tu niHpradakSiNam / mUlamantreNa saMpUjya mArkaNDeyasya ceshvrm| adhoreNa ca mantreNa praNipatya prsaadyet'| om namaH zivAyeti muulmntrH| om adhorebhyo'tha ghorebhyAghoraghoratarebhyaH sarvataH sarvasarvebhyo namaste kadrarUpebhya itydhormntrH| tathA 'trilo. cana namaste'stu namaste shshibhuussnn| pAhi mAM tvaM virUpAkSa mahAdeva namo'stu te| mArkaNDeyade vevaM snAtvA dRSTyA tu shngkrm| dazAnAma bamadhAnAM phalaM prApnoti mAnavaH / pApaiH sarvairvinimuktaH zivalo , sa gcchti| tatra bhuktA varAn bhogAn yAvadAitasaMla / iha lokaM samAsAdya tato mokssmvaapnuyaat| kalpavRkSaM tato gatvA kRtvA taM niHprdkssinnm| pUjayet parayA bhaktyA mantraNAmena taM vttm| om namo'vyaktarUpAya mhaaprlypraannte| mahadrasopaviSTAya nyagrodhAya namo nmH| amarastva' mahAkalpe hareSAyatanaM vtt| nyagrodha hara me pApaM kalpavRkSa namo'stu te| bhaktyA pradakSiNaM kRtvA mahat kalpavaTaM nrH| sahasA mucyate pApAt jIrtha tvaca ighorgH| chAyAM tasya samAsAdya kalpakSasya bho dijaaH| brahmahatyA naro dahyAt pApevanyeSu kA kthaa| 48-ka For Private and Personal Use Only Page #573 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 566 shriipurussottmtttvm| dRSTvA kRSNAGgasambhUtaM brahmatejo mayaM vttm| nyagrodhAjatinaM viSNu praNipatya ca bho hijaaH| rAjasUyAkhamedhAbhyAM phalaM prApnoti cAdhikam / tathA svavaMzamuddhRtya viSNulokaM sa gcchti| vainateyaM namaskRtya kRSNasya parataH sthitm| sarva pApavinirmuktastato viSNupuraM vrajet / dRSTvA vaTaM vainateyaM yaH pazyet purussottmm| saGkarSaNaM subhadrAJca sa yAti paramAM gatim / pravizyAyatanaM viSNoH ktvA taM triHpradakSiNam / saGkarSaNaM svamantreNa bhakyA pUjya prsaadyet| namasta hala. grAma namasta musslaayudh| namasta revatIkAnta ! namasta bhaktavatsala ! / namaste balinAM zreSTha ! namasta dharaNIdhara ! / pralambAre namaste'stu pAhi mAM kRssnnpuurvjH| evaM prasAdya cAnantamajeyaM tridshaarcitm| kailAzazikharAkAraM candrAta kaanttraannm| naulavastradharaM devaM phaNAvikalamastakam / mahAbalaM haladharaM kunnddlaikvibhuussnnm| rauhiNeyaM naro bhaktyA labhetAbhimataM phlm| sarvapApavinito viSNulokaM sa gcchti| pAhatasaMplavaM yAvat bhuktvA satra sukha naraH / puNya. kSayAdihAgatya pravare yoginAM kule| brAhmaNapravaro bhUtvA srvshaastraarthpaargH| jJAnaM tatra samAsAdya mutAM prApnoti durlabhAm / evamabhyaya' halinaM tataH kRSNaM vickssnnH| hAdazAkSaramantreNa pUjayet susmaahitH'| pAhatasaMplavaM yAvat bhUta. saMplavaM yAvat ApralayakAlam iti yAvat chAndaso bhakArasya hkaarH| dvAdazAkSaramantreNa om namo bhagavate vAsudevAya itynen| 'hiSaTakavarNamantreNa bhaktyA ye purussottmm| pUjayanti sadA dhaurAste mokSaM prApnuvanti vai| tasmAttenaiva mantreNa bhatyA kRSNaM jagad gurum| saMpUjya gandhapuSyAdyaiH praNipatya prsaadyet| jaya kRSNa jaganAtha jaya sarvASanAzana ! / jaya For Private and Personal Use Only Page #574 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpuruSottamatazvam | 567 cAnUra kezinna jaya kaMzanisUdama ! | jaya padmapalAzAca jaya cakragadAdhara ! jaya maulAmbudazyAma jaya sarva sukhaprada ! jaya deva jagat pUjya jaya saMsAranAzana ! / jaya lokapate nAtha jaya vAvchAphalaprada ! | saMsArasAgare ghore niHsAre duHkhaphenile / krodhamAhAkule raudre viSayodaka saMplave / nAnArogormika lile mohAvarttamudustare / nimagno'haM surazreSTha ! trAhi mAM puruSotama ! | evaM prAsAdya devezaM varadaM bhaktavakttalam / edure devaM sarvakAmaphalapradam / jJAnadaM dvibhujaM devaM padmapatrAyate - kSaNam / mahorasaM mahAbAhu pItavastra' zubhAnanam / zaGkhacakragadApANiM mukuttaanggdbhuussnnm| sarvalakSaNasaMyutaM vanamAlAvibhUSitam / dRSTvA naro'jJjaliM badhvA daNDavat praNipatya ca / azvamedhasahasrANAM phalaM prApnoti bho dvijAH / yat phalaM sarvatIrtheSu khAnadAne prakIrttitam / narastat phalamApnoti dRSTvA kRSNaM praNamya ca' / zratra yadyapi dRSTvA praNamyeti zravaNAt samucita eva phalAnvayo'nyathA vAkyabhedaH syAt tathApi zeSe darzanamAtra eva phalopasaMhArAt pratyekaM phalAnvaya iti vadanti / brahmapurANe 'tataH pUjya svamantraNa subhadrAM bhaktavatsalAm / prasAdayettato viprAH praNipatya kRtAJjaliH' / svamantraNa praNavAdinamo'ntena nAkhA / yathA mArur3e 'praNavAdinamo'ntena caturthyantaJca sattamAH / devatAyAH svakaM nAma mUlamantraH prakIrttitaH / namaste sarvadevezi namaste sukhamocade | pAhi mAM padmapatrAci kAtyAyani namo'stu te / evaM prAsAdya tAM devIM jamaddAtrIM jagadditAm / baladevasya bhaminIM subhadrAM varadAM zivAm / kAmagena vimAnena naro viSNupuraM vrajet / niSkramya devatAgArAt kRtakRtyo bhavevaraH / praNamyAyatanaM pazcAt vrajettatra ca bho dvijAH / bhakkyA For Private and Personal Use Only Page #575 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 568 zrIpuruSottamatattvam / dRSTvA ca taM devaM praNamya narakezarim / mucyate pAtakairmartyaH samastairnAtra saMzayaH / narakezariM nrkeshrinnm| tathA 'anantAkhya' vAsudevaM dRSTvA bhaktyA praNamya ca / sarvapApavinirmukto naro yAti paraM padam / tathA 'zvetagaGgAM naraH nAtvA yaH pazyet zvetamAdhavam' / tathA 'kuzAgreNApi rAjendra ! zvetagAGgeyamambu ca / spRSTvA svargaM gamiSyanti madbhaktA ye samAhitAH / yastvimAM pratimAM loke mAdhavAkhyAM zaziprabhAm / vihAya sarvalokAn vai mama loke mahIyate / tathA 'khetamAdhavamAlokya samaupe matyamAdhavama / ekArNavajale magnaM rohitaM rUpamAsthitam / devAnAM tAraNArthAya rasAtala - tale sthitam' / tathA 'AdyAvatAraNaM rUpaM mAdhavaM matsyarUpiNam / praNamya prayato bhUtvA sarvaduHkhAddimucyate / tathA 'pUrvoktena tu mantraNa namaskRtya tu taM vaTam / dakSiNAbhimukho gacchet dhanvantarazatattrayam' / pUrvoktena zrom namo'vyaktarUpAyetyAdinA / dhanuzccaturhastam / tathA 'ugrasenaM purA dRSTvA svargadvAreNa sAgaram / gatvAcamya zucistatra dhyAtvA nArAyaNaM param / nyasedaSTAkSaraM mantra pazcAddhastazarIrayoH' samudrodakena nAcAmeta tasyApeyatvasya taittirIyazrutAvuktatvAt / 'yaiH kRtaH sarvabhakSyo'gnistva peyaJca mahodadhiH / tayo cApyAyitazcandraH ko na nazyet prakopya tAn' / iti manunAbhihitatvAcca / yairbrAhmaNaiH / tathA 'oGkArazca namaskAraM yatkicijjIvasaMjJitam / aGguSThe hastapAde ca zikhAyAM zirasi nyaset / zeSAn hastatalaM yAvat tarjanyAdiSu vinyaset' / oM nama iti varNaM hastAGguSThayoH hastayoH pAdayoH zikhAyAM zirasi ca nyasva nAkAraM tarjanyoH rAkAraM madhyamayoH yakAram anAmikayoH nAkAraM kaniSThayoH yakAraM For Private and Personal Use Only Page #576 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpuruSottamatattvam / pU 1 karatalayoH nyaset / zroGkAraM vAmapAde tu nakAraM dakSiNe nyaset / mokAraM vAmakavyAntu nAkAraM dakSiNe nyaset / rAkAraM nAbhideze tu yakAraM vAmabAhuke / NAkAraM dakSiNe nyasya yakAraM mUrdhni vinyaset / adhazcoddhe ca hRdaye. pArzvataH pRSThato'grataH / dhyAtvA nArAyaNaM pazcAdAcaret kavaca' budhaH / pUrve mAM pAtu govindo dakSiNe madhusUdanaH / bhUtale pAtu vArAhastathor3e ca vivikramaH / kRtvaiva kavacaM pazcAdAtmAnaM cintayeddarim / zrahaM nArAyaNo devaH zaGkhacakragadAdharaH / evaM dhyAtvA tathAtmAnamimaM mantramudaurayet / tvamagnirdvipadAM nAtha retodhAH kAkadIpanaH / pradhAnaH sarvabhUtAnAM jIvAnAM prabhuravyayaH / amRtasyAraNistvaM hi devayonirapAM patiH / vRjinaM hara me sarva tIrtharAja namo'stu te / evamuccArya vidhivattataH snAnaM samAcaret / anyathA bho dvijazreSThAH srAnaM tatra na zasyate' / vanaparvaNi 'agnizca tejo var3avA ca deho retodhAviSNoramRtasya nAbhiH / evaM bruvan pANDava satyavAkyamato'vagAheta patiM nadInAm / anyathA hi kuruzreSTha ! devayonirapAM patiH / kuzAgreNApi kaunteya ! spraSTavyo na mahodadhiH' / bar3avA ityatra bar3avA ceti kacit pAThaH / brahmapurANe 'katvA cAndevatairmantrarabhiSekaJca mArjanam / antarjale japet pazcAt trirAhttyaghamarSaNam / abdaivataiH ApohiSThAdibhistribhiH / aghamarSaNaJca RtaJca satyaJcetyAdi / devAn pitRstathA cAnyAn santarpyAcamya vAgyataH / anyAn RSIn / 'hastamAtraM catuSkoNaM caturdvAraM suzobhanam / puraM pralikhya bho viprAstaure tasya mahodadheH / madhye tatra likhet padmam aSTapacaM sakarNikam / ekaM maNDalamAlikhya pUjayettatra bho dijAH / aSTAkSaravidhAnena nArAyaNamajaM vibhum / For Private and Personal Use Only Page #577 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shriipurussottmttvm| vhhidhimudraabhihitm| arcanaM ye na Ananti haramantrayathoditam / te tatra mUlamantra Na pUjayantvayutaM sdaa'| oM namo nArAyaNAyeti mUlamantraH / 'evaM saMpUjya vidhivadbhaktyA taM purussottmm| praNamya zirasA pazyet sAgarantu prasAdayet / prANastva sarvabhUtAnAM yonizca sritaaNpte| tIrtharAja nama. stubhyaM vAhi mAmacyutapriya' ava ca 'piSmalyAda samudbhute katye lokbhynggri| pASANante mayA dattamAhAraM parikalpaya' iti mantra gae pASANaprakSepa: sadAcArasiddha iti vidyAkaraH brahmapurANe 'tIrthe cAbhyartha vidhivat naaraaynnmnaamym| rAma kRSNaM subhadrAJca praNipatya ca saagrm| dazAnAmazvamedhAnAM phalaM prApnoti maanvH| sarvapApavinirmaktaH sarvaduHkhavivarjitaH / kule kaviMza muddhRtya viSNulokaJca gacchati / pitRNAM ye prayacchanti piNDaM tatra vidhaantH| akSayAM pitarastaSAM daptiM saMprApuvanti vai| tathA koTyo navanavatyazca tatra tIrthAni santi vai| tasmAt snAnaJca dAnaJca homaM jpsuraarcnm| yatkiJcit kriyate tatra cAkSayaM bhavati dijAH / tato gaccheDija zreSThAH tIthaM yajJAGgasambhavam / indradyumnasaro nAma yatrAsta pAvanaM zubham / gatvA tatra zuciH zrImAnAcamya manasA harim / dhyAtvopasthAya ca japatridaM mntrmudauryet| azvamedhAGgasambhUta tIrtha srvaaghnaashn| snAnaM tvayi karomyadya pApaM hara namo'stu te| evamuccArya vidhivat snAtvA devAnRSIn pitRn| tilodakena cAnyAMca santAcamya vaagytH| dattvA pitRRNAM piNDAMzca saMpUjya purussoktmm| dazAzvamedhikaM samyak kalaM prApnoti maanvH'| tathA 'nAnAnadaH samudrAzca saptAhaM purussottme| jyeSTha zakladazamyAdipratyakSaM yAnti srvdaa| nAnadAnAdikaM tasmAt devatA For Private and Personal Use Only Page #578 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shriipurussottmtttvm| prekssnnaadikm| yatkiJcit kriyate tAta tasmin kAle kSayaM bhvet| evaM kRtvA paJcatIrthamekAdazyAmupoSitaH / jyaiSThe zakla dazamyAntu pazyet shriipurussottmm| ma pUrvokta phalaM prApya kaur3itvA caacytaalye| prayAti paramaM sthAnaM yasmAna vinivrtte| tIrthabhedena nAnAntarAkRtimAha nigamaH / 'nAvartayet punaH karma trpnnaadikmnvhm| kAmyanaimittike hitvA ekaM Tekatra vaasre| vyapohya cASTama bhAgamudayAda yatra kutracit / tithyoyugme'pyayugma vA yad yadAlikamAca. ret'| brahmapurANe 'mArkaNDeyA vaTaH kRSNo rauhiNeyo maho. ddhiH| indradyumna marazcaiva paJcatIrthI vidhiH smRtaH' mArkaNDeyA baTo maarknnddeyjdH| kRSNaH akSayavaTa: nyagrodhA kRtinaM viSNumiti puurvottaat| barAhapurANe 'yasti ThedekapAdena kurukSetre narAdhipa / varSANAmayutaM sapta vAyubhakSyo jitendriyaH / jyeSThe mAsi site pakSe hAdazyAntu vishesstH| puruSottama. mAsAdya tato'dhikaphalaM lbhet| agnipurANaM 'vaizAkhastra site pakSe tRtiiyaakssysNjitaa| tatra mAM lepayegandhalepanarati. shobhnm'| tathA 'jyeSThayAmahaJcAvatIrNastat puNyaM jnmvaasrm| tasyAM me svapanaM kuryyAt mahAsnAnavidhAnataH / jyeSThe prAtastane kAle brahmaNA sahitaJca maam| rAmaM subhaTrAM saMsnApya mama lokmvaapnuyaat| tathA 'ASADhasya site pakSe dvitIyA pussysNyutaa| tasyAM rathe samAropya rAmaM mAM bhadrayA sh| yAtrotsavaM pratyAya proNayeca dijAn bahan / tathA 'RkSAbhAvAttathA kAryA sadA sA prItaye mm'| skanda. purANe 'phAlgunyAM krIr3ana kuyAt dolAyAM mama bhuumip'| brahmapurANe 'uttare dakSiNe viprAstvayane purussottme| dRSTvA rAmaM subhadrAca viSNulokaM vrjenrH| naro dolAgataM dRSTvara For Private and Personal Use Only Page #579 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 171 shriipurussottmttvm| mobinda purussottmm| phAlgunyAM saMyato bhUtvA govindasa puraM vrjet| viSuvahivase prApte paJcatIrthI vidhaantH| chalA maJcagataM kRSNa dRSTvA tanAtha bho hijaaH| naraH samastayajJAnAM phalaM prApnoti durlbhm| vimuktaH sarvapApebhyo viSNulokaca mcchti| yaH pazyati tIyAyAM kRSNaM candanabhUSitam / vaizAkhasya site pakSe sa yaatycyutmndirm'| tathA 'mAsi jaiSThe tu saMprApta nacana shkrdaivte| paurNamAsyAM tathA sAnaM sarvakAlaM hrehijaaH| tasmin kAle tu ye mAH pazyanti purussottmm| balabhadra subhadrAja sa yAti padamavyayam' / tathA 'nAtaM pazyati yaH kRSNa vrajanta dakSiNAmukham / guNDikAmaNDapaM yAnta ye pazyanti rthsthitm| kRSNa balaM subhaTrAJca te yAnti bhavanaM hreH| ye pazyanti tadA kRSNa saptAha maNDape sthitm| hariM rAmaM subhadrAca viSNulokaM vrajanti se'| tathA 'saMvatsaramupoSitvA mAsatrayamathApi vaa| tena yaSTa hutaM tena tena tapta tapo mht| sa yAti paramaM sthAnaM yatra yogekharo hriH'| tathA 'dRSTvA rAmaM mahAjyaiSThayAM kRSNa saha subhdryaa| viSNulokaM naro yAti samutya zataM kulam / tathA 'vArSikAMzcaturo mAsAn yAvat sa purussottme| kAzauvAsayugAnyaSTau dinenaikena lbhyte'| malya purANaM 'koTijanmakRtaM pApaM purussottmsvidhau| kRtvA sUryagrahe snAnaM vimuJcati mhoddhau'| brahmapurANe 'pathi zmazAne gRhamaNDape vA rathyA pradeze'pi ca yatra ttr| icchannanicchannapi yatra tatra saMtyajya dehaM labhate ca mokssm| dehaM tyajanti puruSA ye tatra puruSo. tme| kalpavRkSaM samAsAdya muktAste nAtra sNshyH| vaTasAgara. yomadhye ye tyajanti klevrm| te durlabhaM paraM mokSamApnuvanti na sNshyH| tatraiva tathA caivotkale deze kortivAsa mahe. For Private and Personal Use Only Page #580 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpuruSottamatattvam / 573 zvaraH / sarvapApaharaM tasya kSetraM paramadurlabham / liGgakoTisamAyuktaH vArANasyAH samaM zubham / ekAmmraketi vikhyAtaM taurthASTakasamanvitam / taurthaM vindusaro nAma tasmin cetre dvijottamAH / devAnRSIn manuSyAMva pitRn santarpayettataH / tilodakena vidhinA nAmagotravidhAnavit / bhrAtvaiva vidhivattava so'zvamedhaphalaM labhet / piNDaM ye saMprayacchanti pitRbhyaH sarasastaTe / pitRRNAmakSayAM tRpti te kurvanti na saMzayaH / tataH zambhoTa' haM gacchedu vAgyataH saMyatendriyaH / pravizya pUjayet pUrvaM kRtvA tatra pradakSiNam / Agamoktena mantreNa vedoktena ca zaGkaram / adaucitaca vA devAn mUlamantreNa cArcayet' / tathA 'sarvapApavinirmukto rUpayauvanagarvitaH / kulaikaviMzamuddhRtya zivalokaM sa gacchati' / tathA 'pazyedda vavirUpAkSaM devaJca zAradAM zivAm / gaNacaNDaM kArttikeyaM gaNezaM vRSabhaM tathA / kalpadrumaJca sAvitrIM zivalokaM sa gacchati / etamayA munizreSThAH kSetraM proktaM sudurlabham / konArkasyodadhestauraM bhaktimuktiphalapradam / snAtveva sAgare dattvA sUyyAyAya praNamya ca / naro vA yadi vA nArI sarvakAmaphalaM labhet / tataH sUryAlayaM gacchet puSpamAdAya vAgyataH / pravizya pUjayedbhAnu kuyAttaM triH pradakSiNam / dazAnAmakhamedhAnAM phalaM prApnoti mAnavaH' / iti zrIhariharabhaTTAcAyyAtmaja zrIraghunandana bhaTTAcAryaviracitaM puruSottamatattvaM samAptam / For Private and Personal Use Only Page #581 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divytttvm| bahirvA dikSatAni abhiyoktAraM vinA katAni etacca prAyikam pAtmazuddhiparANAm abhiyoktAraM vinApi divyavidhAnAt tathAca nAradaH 'rAjabhiH bhavitAnAca nirdiSTAnAJca dasyubhiH / prAtmazuddhipArANAca divya deyaM ziro vinA' / . atha divyadezAH / tatra kAtyAyana: 'indrasthAne'bhizastAnAM mahApAtakinAM nRnnaam| nRpadrohe pravRttAnAM rAjahAre pryojyet| pratilomya prasUtAnAM divyaM deyaM ctusspthe| ato. 'nyeSu kAryeSu ca sabhAmadhye vidubaMdhAH' indrasthAne indradhvaja. sthaane| atha divykaalaaH| tatra pitAmahaH 'caitro mArgazirAzcaiva vaizAkhazca tathaiva hi| ete mAdhAraNA mAsA divyAnAmavirodhinaH / dhaTaH sarvakaH prokto vAte vAti vivarjayet / agniH zizirahemantavarSAsu prikiirtitH| zaradagrobhe tu salilaM hemante zizira vissm| koSastu sarvadA deyastulA syAt / saarvkaaliko'| iti mitaakssraa| nAradaH 'na zaute toya. zAdiH syAt noSNakAle'gnizodhanam / na prAkRSi viSaM dadyAt pravAte na tulAM nRp'| zote hemantaziziravarSAsu uSNakAle paussshrdoH| varSAsu viSaniSedhaH caturyavAtiriktaviSaniSedha. para: varSAsu caturI yavAniti vkssymaannnaardvcnaat| taNDulAdInAntu vizeSakAlAnabhidhAnAt sArvakAlikatvam atra viSe vizeSato varSAniSedhAt vakSyamANavacanena siMhastharavAveva parIkSAmAtraniSedhAca divyAntaraM siMhetaravarSAsvapi kurvIta / ato 'yAmyAyane harau supta sarvakarmANi vrjyet'| ityasya na viSayaH / jyotiSe 'siMhastha makarasthe ca jIve cAstamupAgate / malamAse na karttavyA parIkSA jykaahiyaa| ravizaddhau gurau caiva na zakataM gate punH| siMhastha ca ravI naiva parIkSA For Private and Personal Use Only Page #582 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divytttvm| zasyate budhaiH| nASTamyAM na caturdazyAM praayshcittpriikssnne| na parIkSA vivAhazca zanibhaumadine bhvet'| ravizuddhau gurau caivetyatra zasthata iti zeSaH / tathAca dIpakalikAyAm / 'no zakrAstake gurusahitaravI janmamAse'STamendau viSTau mAse malAkhye kujazanidivase janmatArAsa cAtha / nADaunakSatrahIne gururavirajanInAtha tArA vizuddhau prAta: kAyA parIkSA hitanucaragrahAMzodaye zastalagne' pitaamhH| 'pratyakSaM dApayehivyaM rAjA vAdhikRto'pi vaa| brAhmaNAnAM zrutavatAM prakRtInAM tathaiva ca / brAhmaNAnAM prakRtInAJca divya' pratyakSaM dApaye. dityrthH| prakRtayo'mAtyAdayaH 'khAmyamAtyaH suhRt koSo rASTradurgabalAni c| rAjyAGgAni prakRtayaH paurANAM zreNayo. 'pi ca' iti amarasiMhotAH / atha divyvishessaadhikaarinnH| tatra nAradaH 'brAhmaNasya dhaTo deyaH kSatriyasya hutaashnH| vaizyasya salilaM deyaM zUdrasya viSameva ca / sAdhAraNa: samastAnAM koSaH prokto manI. ssibhiH| viSavaja brAhmaNasya sarveSAntu tulA smtaa'| yat punaranena 'savratAnAM bhRzArtAnAM vyAdhitAnAM tapakhinAm / stroNAca na bhavedivyaM yadi dhrmstvpekssitH'| iti tyAdInAM divyaM niSiI taNDuletaraviSayamiti shuulpaanniH| mitAkSarA tu pustriyovivAde na strINAM divyamiti rucAvAnyataraH kuryAditi vikalpaniSedhArtham etadukta bhavati avaSTambhAbhiyogeSu khyAdInAmabhiyoktatve'bhiyojyAnAM divyam eteSAmabhiyojyatve'bhiyoktRNAmeva divyaM parasparAbhiyoge tu vikalpa eva tavApi tulaiveti niyamyate tathA mahApAtakAdizAbhiyoge tu khyAdaunAntu tulaiva yathA yAjJavalkAH 'tulA striibaalvRhaandhpnggubraahmnnroginnaam| agnirjalaM vA zUdrasya yavAH 44-ka For Private and Personal Use Only Page #583 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 578 divyatattvam / saptaviSasya vA' / strImAtraM jAtivayo'vasthAvizeSAnAdareNa bAlasvApoDazAdarSAt jAtivizeSAnAdareNa vRddho'zItisarvadivyasAdhAraNeSu mArgazIrSa caitra pAragaH etadacanaM vaizAkheSu styAdInAM sarvadivyasAdhAraNAbhidhAnena niyAmakatayA'rthavat na ca sarvakAlaM strINAntu tulaiveti vAcya 'strINAntu na viSaM prokta' na cApi salilaM smRtam / dhaTakoSAdibhistAsAmatastattvaM vicArayet' / iti viSasalilavyatiriktadhaTakoSAdibhiH zuddhividhAnAt evaM bAlAdiSu api yojanIyA tathA brAhmaNAdInAmapi sarvakAlikastulAdiniyama: 'sarveSAmeva varNAnAM koSAt zuddhirvidhIyate / sarvAyetAni sarveSAM brAhmaNasya viSa vinA' iti pitAmahasmaraNAt / tasmAt sAdhAraNakAle sakaladivyaprasaktau tulAdiniyamArthaM yAjJavalkayavacanaM kAlAntare tu tattatkAle vihitaM sarveSAM tathAhi varSAsvagnireva sarveSAM hemantazizirayostu kSatriyAdInAM trayANAmagniviSayorvikalpaH / tvagnireva na kadAciddipa' brAhmaNasya viSa' vineti vidhAnAt grISmazaradostu salilAnyeva yeSAM kuSThayAdInAntu vizeSe mAgnyAdiniSedhaH 'kuSThinAM varjayedagniM salilaM zvAsakA sinAm / pittazlemavatAM nityaM viSantu parivarjayet / iti vacanAt teSAmagnyAdikAle'pi sAdhAraNakAle tulAyeva divyaM bhavati / ' toyamagnirviSaJcaiva dAtavyaM balinAM nRNAm iti smaraNAt durbalAnAmapi sarvadA toyAdipratiSedhAdyuktakAlAnatikrameNa jAtivayo'vasthAvizeSAzritAni divyAni deyAni atra ca yasya yAni vizeSasAmAnyaparyudaste tara vihitAni mukhyakalpApat kalpAni veditavyAni yathA brAhmaNasya ghaTo mukhyaH koSastvanukalpaH jalAgno Apatkalpau prAgukta brAhmaNAnA For Private and Personal Use Only Page #584 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divyatattvam / kAtyAyanaH / nAradavacane evakArayutermukhyakalpAditva' na tu prazastatarAditvamiti / evaJca anyatrApyayathoktapradattantu na zakta sAdhyasAdhane iyi prAgukta' bodhyam / smRtiH zravaSTambhAbhiyuktAnAM ghaTAdIni vinirdizet / taNDulAzcaiva koSazca zaGkAsveva na saMzayaH / avaSTambhosa nizcayaH zirovarttiteti keciditi vyavahAradIpikAyAM 'aspRzyAdhamadAsAnAM mlecchAnAM pApakAriNAm / prAtilomyaprasUtAnAM nizcayo na ca rAjani / tatprasiddhAni divyAni samaye teSu nirdizet' tattat prasiddhAni sarpaghaTAdIni tathA 'dezakAlAvirodhena yathAyukta prakalpayet / anyena hArayeddivyaM vidhireSa vipayyaiyet' / andhena pratinidhinA hArayet kArayet viparyaye'bhiyuktasyAsAmadhye ataeva mahApAtakyAdInAmanyaddArA divyamAha sa eva 'mAtApiDhaddijagurubA lakhorAjaghAtinAm / mahApAtakayuktAnAM nAstikAnAM vizeSataH / ityabhidhAya 'divyaM prakalpayennaiva rAjA dharmaparAyaNaH / ebhireva prayuktAnAM sAdhUnAM divyamarhati' 1 kAtyAyanaH / 'na lauhazilpinAmagniM salilaM nAmbujIvinAm / taNDulairna prayuJjIta brAhmaNaM mukharogiNam / khicAndhakunakhAdonAM nAgnikarma vidhIyate / na majjanaM strIbAlayordharmazAstravizAradaiH / nirutsAhAn vyAdhikazAtrAttastoye nimajjayet / na cApi hArayedagniM na viSeNa vizodhayet' / yattu 'sthAvareSu vivAdeSu divyAni parivarjayet' iti pitAmahavacanaM tallikhita sAmantAdisattve divyaniSedhArtham / yadyapi 'alekhyasAkSike devIM vyavahAre vinirdizet' / iti smRteH vivAdAntare'pi lekhyAdisattve divyAnAdaraH tathApi RNAdAnAdivivAde sAcyupanyAse kRteipi pratyarthI yadi daNDakhokAreNa divyamaGgIkaroti tadA < For Private and Personal Use Only 578 Page #585 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 580 divytttvm| divyamapi bhavati sAkSiNAM doSasambhavAt divyasya tu nirdoSa tvena vastutattva viSayatvAt tallakSaNatvAcca dhrmsy| yathA nAraTaH 'tatra satye sthito dharmo vyavahArastu saakssinni| daivasAdhye pauruSantu na lekhyantu pryojyet'| sthAvaravivAde tu pratya. rthinA daNDAGgIkAreNa divyAvalambane kRte sAmantAdiSTa pramANasattve'pi divyaM grAhyamiti vikalpanirAkaraNAya sthAva. reSvityAdi pitAmahavacanaM nAtyantikadivyanirAkaraNAya likhitAdyabhAve sthAvarAdiSu nirNayAprasaktaH / / __ atha dravyasaMkhyayA divyvishessaaH| viSNuH 'atha samayakriyArAjadrohasAhaseSu yathAkAmaM nikSeparNasteyeSu arthprmaannaaditi'| samayo divyaM rAjadrohAdiSu yathAkAmaM rAjecchAnurodhAt divyaM nikSepAdiSu tu dhanapramANatAratamyAdityarthaH / vRhaspati: 'saMkhyArazmi rajo mUlA manunA smudaahRtaa| kArSApaNAntA mA divye niyojyA vinaye tthaa| virSa sahasre'pahRte pAdone ca hutaashnH| vibhAgone ca salilam a1 deyo dhaTaH sdaa| catuHzatAbhiyoge tu daatvystptmaasskH| trizate taNDa lA deyAH koSazcaiva tttiike| zate hRte'par3hate ca dAtavya dhrmshodhnm| gocaurasya pradAtavyaM sabhyaH phAlaM prytntH| eSA saMkhyA nikaSTAnAM madhyAnAM higuNA smtaa| caturguNottamAnAJca kalpanIyA priiksskaiH'| razmirajaH 'jAlAntaragate bhAnau yat sUkSma dRzyate rjH| prathamaM tat pramANAnAM vAsareNu pracakSate' iti manUktaM kArSApaNAntApaNAntA kArSApaNa: paNa iti pAyadarzanAt vinaye daNDa evaJca sahasra ityAdau paNa iti jeyamupakramAt nikaTAnAM jaatikrmgunnaiH| evaJca 'nAsahasrAiredagniM na tulA na viSaM tathA' iti yAjJavAkAvacama madhyamottamaviSayatvena For Private and Personal Use Only Page #586 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divyatattvam / 581 bRhsptivcnkvaakytyaa'viruddhm| 'sahasre tu dhaTaM dadyAd sahasrAi~ hutAzanam / aIsyA? tu salilaM tasyA? tu viSaM smRtam' iti ana alpAparAdhe pAtitya taddiSayamiti etat sarva sta ysaahsvissymiti| apanave tu kAtyAyanaH / 'dattasyApahnavo yatra pramANaM tatra kaaryet| ste yasAhasayodivyaM svalpe'pyarthe pradApayet / sarvadravyapramANantu jJAtvA hema prklpyet| hemapramANayuktantu tadA divya prakalpayet / jJAtvA saMkhyAM suvarNAnAM zatanAze viSaM smRtam / azItaizca vinAze tu dadyAcaiva hutaashnm| SaSTayAnAze jalaM deyaM catvAriMzati vai dhttm| viMzaddazavinAze tu koSapAnaM vidhiiyte| paJcAdhikasya vA nAze tato'ddhA? tu taNDulAH / tato'ddhAI vinAze tu smRzet putrAdimasta kaan| tato'rDAIvinAze tu laukikyazca kriyAH smRtaaH| evaM vicArayan rAjA dharmArthAbhyAM na hoyte'| suvarNAnAM 'paJcakaSNalako mASaste suvarNastu Sor3azaH' ityuktAzautirattikAparimitahemnAM nAze'panave dazAdhikasya viMzatervA nAze koSapAnamityarthaH taNDu lAH punaralpacauryAbhizaGkAyAmeva 'caurya ca taNDalA deyA nAnyatreti vinishyH'| iti pitaamhsmRteH| taptamASastu mahAcauryAbhizaGkAyAM 'mahAcauryAbhiyuktAnAM taptasASo vidhIyate' iti smteH| vyavahAramATakAyAM 'samatva sAkSiNAM yatra divyaistamapi shodhyet| prANAntikavivAdeSu vidyamAneSu saakssissu| divyamAlambate vAdI na pRcchat tatra saakssinnH'| __ atha dhaTotpattividhiH / pitAmahaH 'chitvA tu yatiyaM vRkSaM yuupvmntrpuurvkm| praNamya lokapAlebhyastulA kAyA mniissibhiH'| yUpavaditi yUpecchedanavihitasarvetikartavyatAti For Private and Personal Use Only Page #587 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 582 divya tattvam / dezaH / sA ca zrom svadhitemainaM hiMsauriti chedanamantravizeSAdirUpeti vyavahArapradIpaH / 'mantraH saumyo vAnaspatyacchedane japya eva ca / caturasrA tulA kAyyA har3hA Rjvau tathaiva ca / kaTakAni ca deyAni viSu sthAneSu cArthavat' / kaTakAni balayAni / 'caturhastA tulA kAyyA pAdau copari tatsamau' / atra sAdhAraNatvena zAradAtilakokto hasto grAhyaH / yathA 'caturviMzatyaGgalADhya hasta tantravido viduH / yavAnAmaSTabhiH kRta klRpta' mAnAGga ulamudIritam' / yavAnAM taNDa laukkatAnAM 'yavAnAM taNDulairekamaGgulaM cASTAbhirbhavet pradIrghayojitairhastazcaturviMzatiraGgalaiH' iti kAlikApurA vAt pramANantu pArzvena 'yavAnAM Sar3ayavAH pArzvasammitA :" iti kAtyAyanavacanAt / anayorvyavasthAmAha kApilapaJcarAtram / 'zraSTabhistairbhavejjeSTha madhyamaM saptabhiryavaiH / kanyasaM Sar3abhiruddiSTamaGgalaM munisattama' kanyasaM kaniSTha pAdau stambhau upari mRttikopari tatsamau caturhastAvityarthaH vastutastu upari tatsamau upari tatsamaM kASThAntaraM yayoH pAdayostau stabhmapramANamAha vyAsaH / 'hastadayaM nikheyantu proktaM muNDakayordvayoH / SaDhastantu tayoH prokta' pramANaM parimANataH / muNDakayoH stambhayoH SaD hasta' nikhAtahastaiyena samam arthAnmattikopari hastacatuSTayamityarthaH / ' antarakta tayorhastau bhavedadhyarddhameva vA / tayostambhayoH / hastAvasaraM hastaddayaparimitamadhyamityarthaH adhyaI sAIhastadayam etattu 'zAlavRkSodbhavA kAyyA paJcahastAyatA tulA' / iti viSNuktapaJcahastAyata tulAviSayam / vyavahAradIpikA'pyevam / atha dhaTAropaNavidhiH / 'pitAmahaH hastadayaM nikheyantu pAdayorubhayorapi' / atra indradrayaM mRttikAbhyantare hastacatu For Private and Personal Use Only Page #588 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divyatattvam / mRttikopari tathA 'toraNe ca tathA kAryyaM pArzvayorubhayorapi / ghaTAduJcatare syAtAM nityaM dazabhiraGgulaiH / zravalambI va karttavyau toraNAbhyAmadhomukhau / mRNmayau sUtrasambandhI ghaTamastaka cumbitI / prAjha kho nizcalaH kAryaH zucau deze ghaTastathA' nArada: 'zikyadayaM samAsAdya ghaTakarkaTayorha dam / ekatra ziko puruSamanyatra tulayecchilAm' / pitAmaha: 'prAGnakhAn kalpayeharbhAn zikyayorubhayorapi / pazcime tolayet karttananyasmit mRttikAM zubhAm / piTakaM pUrayetasmin iSTakAgravapAMzubhiH' / atra mRttikeSTakAgrAvapAMzUnAM vikalpa: 'parIkSakA niyokta yAstulAmAnavizAradAH / vaNijo hemakArAzca kAMsyakArAstathaiva ca / kAyyaiH parokSa ke rnityamavalamba samo ghaTaH / udakaJca pradAtavya' ghaTasyopari paNDitaiH / yasmin na plavate toyaM sa vijJeyaH samo ghaTaH / tolayitvA naraM pUrva pazcAttamavatArya tu / ghaTantu kArayetrityaM patAkAdhvajazobhitam / tata AvAhayeddevAn vidhinAnena mantravit / vAditra tUryaghoSaizca gandhamAlyAnulepanaiH / prAGma ukhaH prAJjalirbhUtvA prAr3avivAkastato vadet' / prADvivAkasamAkhyA tu pRcchatIti prATvivecayatIti vivAka iti vyavahAramATakA / tathA ca vRhaspatiH / 'vivAde pRcchati prazna pratipanna tathaiva ca / priyapUrva prAgvadati prADvivAkastataH smRtaH / vastutastu prADvivAkasamAkhyA mAha kAtyAyanaH / 'vyavahArAzritaM prazna' pRcchati prAr3iti smRtiH / vivecayati yastasmin prADvivAka iti smRtaH / abhizastaM pRcchatIti prAT tadanurUpaM divya' vivinakti iti vivAkaH prAT cAsau vivAkazceti karmadhArayaH asya kAmyatvena navagrahapUjAmAha matsyapurANaM 'navagrahamakhaM kkRtvA tataH karma samArabhet / anyathA phaladaM puMsAM na kAmyaM , For Private and Personal Use Only 583 ' Page #589 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 584 divyatattvam / jAyate kvacit / tataca prADvivAkaH pUrvaM kAryyaM pRccheta niveditaJca vivecayet tato'bhiyukta tolayitvA'vatA dharmAvAhanAdi kuyyAt / pitAmaha: 'ehya ehi bhagavan dharma divye hyasmin samAdhiza | sahito lokapAlaizca vakhAdityamaruNaiH / vAhya ca dhaTe dharmaM pazcAdaGgAni vinyaset' / aGgAni parivAradevatA / 'indra pUrve tu saMsthApya pretezaM dakSiNe tathA / varuNaM pazcime bhAge kuberamuttare tathA / agnyAdilokapAlAMca koNabhAgeSu vinyaset / indraH pauto yamaH zyAmo varuNaH sphaTikaprabhaH / kuverastu suvarNAbho vahnizvApi suvarNabhaH / tathaiva nirRtiH zyAmo vAyurdhUmraH prazasyate / IzAnastu bhavet zakto'nantaH zukla eva ca / brahmA caiva bhavedrakta evaM dhyAyet kramAdimAn / indrasya dakSiNe pArzve vasUnAvAhayeda budhaH / dharo dhruvastathA soma ApazcaivAnilo'nalaH / pratyUSaca prabhAsazca vasavo'STau prakIrttitAH / indrezAnayormadhye AdityAnAM ca tathAyanam / dhAtAyryamA ca mitrazca varuNo'' zubhagastathA / indro vivakhAn pUSA ca parjanyo dazamaH smRtaH / tatastvaSTA tato viSNurajaghanyo jaghanyataH ' / ajaghanya iti viSNorvizeSaNam jaghanyata iti pazcAt / ' ityete dvAdazAdityA manunA parikIrttitAH / agneH pazcimabhAge tu rudrANAmayanaM viduH / vIrabhadrazca zambhuzca girizazca mahAyazAH / AjaikapAdohinaH pinAkI cAparAjitaH / bhuvanAdhozvarazcaiva kapAlI ca vizAM yatiH / sthANurbhavazca bhagavAn rudrAzcaikAdaza smRtAH / mahAyathAvizAMpatirbhagavAMzceti vizeSaNAni / 'pretaMza rakSasormadhye mAtRsthAnaM prakalpayet / brAhmI mAhezvarI caiva kaumArI vaiSNavI tathA / vArAhI caiva mAhendrau cAmuNDA gaNasaMyutA' / gaNasaMyuto vizeSaNaM 'niRR teruttare bhAge gaNezAyatanaM viduH / For Private and Personal Use Only Page #590 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divyatattvam / 585 varuNasyottare bhAge marutAM sthaanmucyte| vasana: sparzano vAyuranilo maarutstthaa| prANaH prANeza jauvau ca maruto'STau prkiirtitaaH| ghaTasyottarabhAge tu durgAmAvAhayed budhaH / etAsAM devatAnAJca svanAmnA pUjanaM viduH' / vizeSamAha brhmpuraannm| 'proGkArAdisamAyuktaM namaskArAnta kIrtitam / khanAma sarvasatvAnAM mantra itybhidhiiyte| anenaiva vidhAnena gandhapuSpe nivedyet| ekaikasya prakurvIta yathoddiSTaM krameNa tu'| mantra ityabhidhAnATanenaivetyevakArazrutezca idaM dravyam om amukAya nama iti yojya' na tu dharmAyAya prakalpayAmi nama iti mitAkSarokta pramANAbhAvAdananvayAcca / pitAmahaH / 'bhUSAvasAnaM dharmAya dattvA cAAdikaM kmaat| aAdi pavAdaGgAnAM bhuussaantmupklpyet| gandhAdikAM naivedyAntAM paricayAM prklpyet'| etat sarvaM prAvivAkaH kuryAt yathA 'prAvivAkastato vipro vedvedaanggpaargH| zrutavratopapanazca zAntacitto vimtsrH| satyasandhaH zucirdakSa: sarvaprANihite rtH| upoSita: zuddhavAsAH kRtadantAdidhAvanaH / sarvAsAM devatAnAJca pUjAM kuryAd ythaavidhi'| raktapuSpagandhAdaunAha naardH| 'raktairgandhaizca mAlyaizca dhUpadIpAkSatAdibhiH / arcayetta dhaTaM pUrva tata: ziSTAMzca puujyet'| dhaTaM dharma tathAca viSNunAradau 'dharmaparyAyavacanaM dhaTa itybhidhiiyte'| shissttaanindraadiin| avizeSAt sarvatra rktaanvyH| mitAkSarAyAntu dharma pUjana eva raktAvaniyamaH / tathA 'caturditu tato homaH kartavyo vedpaargaiH| zrAjyena haviSA caiva smidbhiomsaadhnaiH| sAvitrayA praNavenaiva svAhAntenaiva homyet'| tena praNavAdikAM gAyatrImuccArya punaH svAhAkArAntaM praNavamuccArya samidAjyacarUn pratyekamaSTottarazataM juhuyAditi mitaakssraa| For Private and Personal Use Only Page #591 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 596 divyatattvam / vastutastu gAyatrIhome yogiyAnavalkAH / 'praNavavyAvRtibhyAsa svAhAnte homkrmnni'| tena praNavAdikAM savyAhRtikA gAyatrImuJcArya svAhAkArAntaM punaH praNavamuccArya prAjyapAyasa. samidho militvA aSTottarazataM juhuyAt lAghavAt ataeva devataikye hi dadhiSayamostandreNAnuSThAnam aindraM dadhyamAvAsyAmaindra payo bhavatyamAvAsyAyAmityatreti shraaddhvivekH| yattu 'paJca. lAGgalamahAdAne parjanyAdityarudrebhyaH pAyasaM nirvapaJcakam / ekasminneva kuNDe ca guruya'smai nivedyet| palAzasamidhastaidAjyaM kRSNatilA stthaa'| iti matsyapurANAt catuNAM hoTaNAM madhye yasmai guruH parjanyAdibhyo homaM kurviti prAjJAM karoti sa eva parjanyAyAdityAya rudrebhyastattanmantraiH pAyasaM palAza samidAjya kRSNatilAMzca pratyekaM juhuyAditi bhUpAlaprabhRtibhiruktaM tadyuktaM tahaditi tathetyAbhyAM pratyekadravye Na homvidhaanaat| ataeva ratnAkaravadbhizcaru juhuyAditya vA tahaditi palAzAdi juhuyAdityuktam ataeva vRSotmarge vAca. spatimiza prabhRtibhiragnyAdihoma-zeSa jAyasapUSahomazeSa piSTa. kAbhyAM militAbhyAM satat viSTi kA homo vihitH| azaktI tu 'homo grahAdipUjAyAM zatamaSTAdhikaM bhvet| aSTAviMzatiraSTau vA zaktyapekSamathApi vA' iti devIpurANAdipadadarzanA. davApyanyAsaMkhyA ullekhyA evaM matsyapurANe 'zRNu rAjan mahAvAho! tar3AgAdiSu yo vidhiH| vedyAstu parito ga rani. maatraastrimekhlaaH| nava saptAthavA paJca yonivaktA nRpAtmaja' iti navAdikuNDAnuvA 'svalpe'pyekAgnimat kAryA vitta zAThyAdRte nRbhiH' iti darzanAdatrApyazaktAvakAgnividhiriti vadanti atra prAvivAka rahya naiva homH| 'divyeSu sarva kAryANi prADvivAkaH smaacret| azcareSu yathAdhvaryuH For Private and Personal Use Only Page #592 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divyatattvam / 587 sopavAso nRpaajyaa'| iti mitAkSarAtapitAmahavacanAta adhvaryuryajamAnamAtra na cAna bhinnazAkhinAmavijAM rathakAravavidyAprayuktikalpaneti vAcyaM brAhmaNamAvasya nAnA zAkhApAThavidhAnena klpnaanupptteH| tathA ca manuH 'vedAnadhautya vedI vA vedaM vApi ythaakrmm| aviplatabrahmacaryo gRhasthAzramamAcaret' iti prAyacittahomastu sAmagAnAM mahAvyAhRtibhiH / 'yatra vyAhRtibhirhomaH prAyazcittAtmako bhvet| catasastava kartavyAH straupANigrahaNe ythaa| api vA jJAtamityeSA prAjApatyAdi vaahutiH| hotavyA nirvikalpo'yaM prAyazcittavidhiH smRtH'| iti chandogapariziSTAt na tu zATyAyanahoma bhavadevabhaTToktaH nirvikalpa ityanena tasya tasya niraasaat| bhttttnaaraaynnaadibhirprmaanniikttvaacc| pitAmahaH 'tolayitvA naraM pUrva tasmAttamavatAya' ca / prAna khaH prAJjalirbhUtvA prAD. vivA kastato vdet| ehyahi bhagavan dharma divya hyasmin smaavish| sahito lokapAlaisva vastrAdityamaruGgaNaiH / taJcArthamabhiyuktAsya lekhayitvA tu ptrke| mantreNAnena sahita kuryAttastha shirogtm| AdityacandrAvanilo'nalaca dyau / mirApo hRdayaM ymc| ahazca rAtrizca ubhe ca sandhye dharmoM hi jAnAti narasya vRttm| imaM mantra vidhiM kRtana sarvadravyeSu yojyet| AvAhanaJca devAnAM tathaiva parikalpayet / dhaTamAmantrayecaivaM vidhinAnena mntrvit| tvaM dhaTo brahmaNA sRSTaH parIkSArtha duraatmnaam| dhakArAddharmamUrtistva TakArAt kuTilaM nrm| to dhArayase ymaaghttstenaabhidhiiyte| tvaM vesi sarvabhUtAnAM pApAni suktAni c| tvameva deva jAnauSe na viduryAni maanvaaH| vyavahArAbhizasto'yaM mAnuSaH shuddhimicchti| tadenaM sNshyaadsmaadhrmtstraatumrhsi'| likhana For Private and Personal Use Only Page #593 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 588 Acharya Shri Kailassagarsuri Gyanmandir divyatattvam / prakAramA nandipurANam / 'zubhe nakSatradivase zubhe rAzidinagrahe / lekhayet pUjya devezAn brahmarudrajanArdanAn / pUrvadigvadano bhUtvA lipijJo lekhakottamaH / nirodho hastavAca masopathavidhAraNe' / masyapurANaJca 'zIrSopetAn susampatrAn samazreNigatAn samAn / akSarAn lekhayed yastu saparo lekhakaH smRtaH / iti dAnasAgaradhArayase ityaca bhAvayasa iti pATho'nupayuktaH / tathAhi kuTilaM pApinaM saMzayopana vA zradye pApinametAvanmAtrAbhidhAnamanupapatram UrddhagatyA zasyApi jJApanAt dvitIye pUrvasiddhatvena jJApa - nAnupapattiH tasmAt kuTilaM vyavahArAbhizasta' dhArayase ityevArtha: ataeva upasaMhAre saMzayAdasmAdityaktam ataeva kAlikApurANe'pi mAnuSastotyate tvayItyuktamiti smRtisamucayavyavahAradaupikayorviSNuH / dhaTaJca samayena gRhIyAt / tulAdhArakaJca 'dharmapayyAyavacanaM ghaTa ityabhidhIyate / tvameva ghaTa jAnISe na viduryAni mAnavAH / vyavahArAbhizasto'yaM mAnuSaH zuddhimicchati / tadenaM saMzayAdasmAddharmatastrAtumarhasi / brahmannA ye smRtAlokA ye lokAH kUTasAciNaH / tulAdhArasya te lokAstulAM dhArayato mRSA' / samayena tvameva ghaTa ityAdiniyamena ghaTaM gRhIyAt yojayet / tulAdhArakaJca brahmannA ye ityAdinA niyamenetyarthaH zratra nAnAmunipraNItamantrANAm ekatarapAThyAnAM samAnaprayojakAnAM yavabrIhivaddikalpa iti granthagauravAtte na likhitAH / abhizastaprADvivAkapAvyAnAntu dRSTArthAnAM samuccayaH / pitAmaha: 'nitya' deyAni divyAni zacaye cArdravAsase / zucaye jananamaraNazaucarahitAya / tinaM prati yAjJavalkAdIpakalikAyAM nAradaH / 'hastakSateSu sarveSu kuryyAhaMsapadAni ca / tAnyeva punarAlacehastau vindu For Private and Personal Use Only Page #594 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divyttvm| 582 vicitritau'| ityagnividhI hastakSatino hastakSatamalatAdinA cihnita kRtvA kSatAntaraM jAtaM na vA iti jJAtavyamiti sutarAM kSatino divyaadhikaarH| nAradaH 'ahorAtroSite khAte prAIvAsasi maanve| pUrvAhna sarvadivyAnAM prdaanmnukaurtitm'| dhaTAmantraNAt prAgapi punastolanamAha kaalikaapuraannm| 'upoSitaM tathA nAtaM mRtsamaM prathama tulaam| santolya kaaryedekhaamvtaaryaanumnvyet'| yAjavalkAH 'tulAdhAraNavivadbhirabhiyuktastulAzritaH / pratimAnasamo. bhUto rekhAM kRtvAvatAritaH / tvaM tule satyadhAmAsi yurA devairvinirmitaa| tatsatyaM vada kalyANi saMzayAnmAM vimocaya / yadyasmin pApakanmAtastato mAM tvamadho ny| zuddhazcet gamayoddha mAM tulaamitybhimnvyet'| tulAdhAraNAbhinnairvaNigAdibhiH pASANAdipratimAnasamIktastulAdhirUr3ho'bhizasto'bhizastA vA divyAdhikArI yena sabivezana pratimAnasamaukaraNadazAyAM yatra pAdAdayo vyvsthitaaH| zikyarajjavazca tatra pANDalekhenAyitvA piTakAdavatAritastvantuleti mantreNa tulAM prArthayet satyaM sandigdhArthasya svarUpaM vada drshy| pApakadasatyavAdI zuddhazca satyavAdI mantrazcAyaM smArtaH paurANikatvAt zUTrairapi pAvyaH vedamantravaja zUdrasyeti chandogAGgikasmRtI vedeti vizeSaNAt zrAivizvadevAdau tu vizeSato namaskAra. mantravidhAnAt smArtamantro'pi niSidaH prapaJcastu tithitattve'nusandheyaH stroparIkSAyAmapi avikata eva prayojyaH divyAnauha vizudhaye ityanena sandigdhArthasandehanivRttiphalatayA'vi. zeSeNa strIpusakartakadivyavidhAnena mAnuSaH zucimicchatItyanena ca prkRtaavhaayogaat| ataeva patnI sanadyAjyaM nodhehIti mance hibahupatnIkayajamAnakattaMkaprayoga'pi na For Private and Personal Use Only Page #595 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divyatattvam / hibahuvacanoTa ityuktam / patrastha pratijJeyArthasya zodhyAya tasva svasya bodhAya zravaNamAha nAradaH / zrasumarthazca patrasthamabhiyukta yathArhataH / saMzrAvya mUrdhni tasyaiva nyasya deyo yathAkramam' / deyo divyavizeSaH prADvivAkeneti zeSaH tataH ziro'vasthitapatrakaM zodhya naraM dhaTe punarAropayet punarAropayettasmin ziro'vasthitapatrakamiti smaraNAt tulAropitaJca naraM vinAr3IpaJcakakAlaM zatatrayagurvakSaroccAraNayogya 'mAkAnte pakSasyAnte payyAkAze deze khAtoH kAntaM vakta' vRtta' pUrNa candra matvA rAtrau cet kSutkSAmaH prAraMzcetazceto rAhuH krUraH : prAdyAttasmAddAnte harmasyAnte zayyaikAnte karttavyA' iti lokasya paJcadhA pAThayogyakAlaM paJcapalAkaM yAvat tAvat sthApayet / yathA smRti: 'jyotirvida brAhmaNaH zreSThaH kukhAt kAlaparIkSaNam / vinAyaH paJca vijJeyAH parIcAkAlako - vidaiH' / tatkAlaca jyotiSe 'daza gurvakSaraH prANaH SaTprANAH syurvinAr3ikA / tAsAM SaTyAM ghaTo jJeyA'horAvaM ghaTikA - stathA / tathA SaTyA pitAmahaH 'sAkSiNo brAhmaNAH zreSThA yathA dRSTArthavAdinaH / jJAninaH zucayo lubdhA niyoktavyA nRpeNa tu / zaMsanti sAkSiNaH sarve zuddhAzuddhau nRpe tathA / tulito yadi varceta sa zuddhaH syAnna saMzayaH / samo vA hoyamAno vA na vizuddho bhavevaraH / alpradoSa: samo jJeyo bahudoSastu hoyate' / alpatvaM vyabhicAre zrAliGganAdinA cau laha zagamanAdinA / tatra punastolanamAha vRhaspatiH / 'ghaTe: 'bhiyuktastulito honakhe hAnimApnuyAt / tatsamastu punastolyo varNito vijayI bhavet / zodhyaH svalpadoSAGgIkAre'pi pradhAna doSanirNayArthaM tatraiva punastolanIyaH / zranyathA'GgavaiguNya sambhAvanAyAntu prayogAntaramiti yadA cAnupalabhya For Private and Personal Use Only Page #596 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divyatatvam / mAnadRSTakAraNaka eva kacAdInAM chedanAdistadApyazuddhiH / 'kakSacchede tulAbhate ghaTakarkaTayostathA / rajjucchede'cabhaGga ca tathaivAzuddimAdizet' iti bRhaspativacanAt kakSaM zikAtalaM ghaTakarkaTI tulAntayoH zikyAdhArAvISada kAvAya sakaulakau karkazRGganibhau / ataH pAdaH stambhayorupariniviSTastulAdhArayaha iti mitAkSarA drAvyaH prayojanakaH kaulaka iti halAyudhaH / kaTakamiti pArijAtaH / yadA tu dRzyamAnakAraNaka evaiSAM bhaGgastadA punraaropyet| zikyAdicchedabhaGgaSu punarAropayennaramiti smRteH tatazca 'RtvikpurohitAcAryyAn dakSiNAbhica tossyet| evaM kArayitA bhuktA rAjA bhogAn manoramAn / mahatIM kaurttimApnoti brahmabhUyAya kalpate / tadayaM saMkSepaH / prADvivAko lokapAlAdinamaskArapUrvakaM yathoktalakSaNAM tulAM kuryyAt / tataH Sar3ahastau sudRr3hau stambhau kRtvA hastadayaSyavadhAnena dakSiNottarayodizorhastaddayanikhananaM kRtvA paTTadhAraka kaula kAgrastambhayorupari madhye pArzvaye ca vihitachidraM madhya nivezitalohAGkuzaM paTTakaM nidhAya upariphalakasya tat paTTakasya madhya sthitAGkazena tulAmadhyavalaya sthalauhaM saMyujjagAt evaJca madhye stambhayorantarA tiryak tulAdaNDAstiSThati tulAgrasthitAbhyAmAyasa kIlakAbhyAM zikyaiyarajjubandhanaM kuryyAt tulAyA: pArzvayoH prAk pratyadizostoraNastambhau tulAto dazAGga ulocchrayau kAvyoM toraNayorupari sUtrasambaddhau mRNmayAvadhomukhau dhaTamastakacumbitau avalambI kAyryo yathA'valambana vizleSAbhyAM tulAyAmavanatirutratiya jJeyA tathA jaladvArApi / athaitatprayogaH / kRtopavAsaH kRtasnAnAdiH prADvivAko brAhmaNaH kAryyaM pRcchet niveditaM vivecayet tato'bhiyukta tola For Private and Personal Use Only 561 Page #597 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 divyatattvam / yitvAvatArtha dharmAvAhanAdi kuyyAt / zra tatmadityuccArya brAhmaNatrayaM gandhAdinA pUjayitvA asmi mukaparokSAkarmaNi puNyAhaM bhavanto bruvantvityAdi vAcayitvA puNyAhaM svasti RSi pratyekaM vistato divyAGgabhUtahomArthaM brAhmaNacatuSTayaca pAdyAdibhirabhyarcya vRNuyAt azaktAvekaM brAhmaNameka mRtvijaya tato ghaTe gaNezanavagrahapUjA tatra tulAM sapatAkAM dhvajAlaGkRtAM bhUmau nidhAya tasyAM prAmukhaH puSpAkSatamAdAya OM bhUrbhuva: svarityuccArya zrIm 'ehyehi bhagavan dharma divye hyasmin samAviza / sahito lokapAlaizca vastrAdityamarudgaNaiH' iti mantreNa dharmamAvAhya eSo'rgha zra dharmAya nama ityAdinA'rghapAdyAcamanIyamadhuparka punarAcamanIyakhAnIya vastrayajJopavItam kuTakaTakAdibhUSaNAntaM dattvA tathaivAGga devatAnAmarghyAdi bhUSaNAnta dattvA praNavAdinamo'ntena khakhanAmnA pUjayet pUrvasyAm indrAya dakSiNasyAM yamAya pazcimAyAM varuNAya uttarasyAM kuverAya AgneyyAmagnaye naiRtyAM niRtaye vAyavyAM vAyave aizAnyAmozAnAya UGgha brahmaNe adho'nantAya indrasya dakSiNe pArzve'STavasubhyaH pratyekaM svasvanAmabhiH vasUnAM dhyAnamAha AdityapurANe 'prasannavadanAH saumyAH varadA: zaktipANayaH / padmAsanasthA dvibhujA vasavo'STau prakIrttitAH / tatra dharAya dhruvAya somAya apAya anilAya analAya pratyUSAya prabhASAya indrezAnayormadhya tathA hAdazAdityebhyaH teSAM dhyAnam zrAdityapurANe / padmAsanasthA dvibhujA padmagarbhAGgakAntayaH / karAdiskandhaparyantanIlapaGkajadhAriNaH / dhAvAdyA dAdazAdityAstejomaNDalamadhyagAH / tatra dhAtre ayyana mitrAya varuNAya aMzave bhagAya indrAya vivasvate pUSNe parjanyAya tvaSTuM viSNave agneH pazcimabhAge tathaikAdaza rudrebhyaH dhyAnam AdityapurANe 'kare trizUlino vAme dakSiNe cAca Co For Private and Personal Use Only Page #598 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divyatattvam / mUr mAlinaH / ekAdaza prakarttavyA rudrAstyacendu maulayaH / tava vIrabhadrAya zambhave girizAya ajaikajAde avighnAya pinAkine aparAjitAya bhuvanAdhIkharAya kapAline sthANave bhavAya yamarAcasayormadhye tathA mAtRbhyaH tatra brAhmI mAhezvaryai kaumA vaiSNavyaM vArAhye nArasiMha cAmuNDAyai / nirRtyuttare gaNezAya varuNottare'STamarudrAH tatra zvasanAya sparzanAya vAyave anilAya mArutAya prANAya prANezAya jIvAya ghaTottare durgAyai arghAdikaM dattvA dharmAya raktagandhapuSpadhUpadIpanaivedyAni pUrvavaddattvA indrAdi durgAntebhyo raktagandhapuSyAdi dadyAt tatazcaturdikSu caturbhI Rgbhizcaturo'gnIn azaktAvekena RtvijA ekamagni prADvivAka gRhyoktavidhinA saMsthApya praNavapuTitAM savyAhRtikAM gAyatrIM svAhAntAmuccAryaM ghRtapAyasa samidbhirmilitAbhiraSTottarazatam zraSTAviMzatiraSTau vA juhuyAt sAmagAnAM prAyazcitta homastu vyasta samastAbhirmahAvyAhRtibhiH evaM hava nAntAM devapUjAM vidhAya dakSiNAM dadyAt tataH zodhya kRtopavAsam ArdravAsasaM pazcimazikA kRtvA iSTakAJca pUrvazika kRtvA uttolya ghaTopari jaladAnena sAmyamavagatyAvatArayet / tataH prADvivAkastaddinakRtakajjalamasyA vicchedAjjAdizUnyAM paMktidvayena samasaMkhyAttareNa AdityacandrAvityAdi catuzcatvA riMzadakSaramanva sametAmabhiyuktArtha karaNAkaraNa- rUpamida-nRNamasmai dattamidamRNamayAnmayA na gRhItamityAdirUpAM pratijJAM patre vilikhya pratijJArthaM zodhyaM zrAvayitvA tat patra zodhyasya zirogataM kuryyAt iti likhanaprakAravizeSastu hariharAdipativyavahAradIpikayoranurodhAt kRtaH / tatazca prADvivAko ghaTamAmantrayedebhiH 'tvaM dhaTo brahmaNA sRSTaH parIcArthaM durAnAm / dhakArAddarmamUrttisva TakArAt kuTilaM naram / For Private and Personal Use Only Page #599 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 584 'divyatattvam / yadya dhRto dhArayase yasmAt ghaTastenAbhidhIyate / tvaM vetsi sarvabhUtAnAM pApAni sukRtAni c| tvameva deva jAnISe na viduryAni mAnavAH / vyavahArAbhizasto'yaM mAnuSaH zabvimicchati / tadenaM saMzayAdasmAddharmatastrAtumarhasi / tulAdhArakaM nizAmayedanena mantreNa 'brahmannA ye smRtA lokA ye lokAH kUTasAkSiNaH / tulAdhArasya te lokAstulAM dhArayato mRSA' / tato'bhizastastulA mAmantrayedanena 'tvaM tule satyadhAmAsi purA devairvinirmitA | tatsatyaM vada kalyANi saMzayAnmAM samuddhara / smin pApakRnmAtastato mAM tvamadho naya / zuddhayehamayoGkha mAM tulAmityabhimantrayet / tataH prADvivAkaH pUrvAnanaM taM pUrvavat ghaTamAropayet / AropitaJca palapaJcakakAlaM tatra zuddhAzuddvijJApanAya sthApayet / tataH pratimAnadravyAdUrbhAvasthAne zahaH adho'vasthAne'zuddhaH samAvasthAno'pi alpadoSaH kacakaulakakarkaTazikyapAdAcAdaunAM dRSTakAraNavyatirekeNa chede bhaGga vApyazuddimAdizet / tataH purohitAcAryyAdIna dakSiNAbhistoSayeta / atha agniparIkSA / pitAmahaH / 'agnervidhiM pravakSyAmi yathAvacchAstrabhASitam / kArayenmaNDalAnyaSTau purastAnravamaM tathA / zragneyaM maNDalaM tvAdyaM dvitIyaM vAruNaM smRtam / tRtIyaM vAyudevatya caturthaM yamadevatam / paJcamanvindradeva tya SaSTha kauveramucyate / saptamaM somadatya sAvitramaSTamaM tathA / navamaM sarvadaivatyamiti divyavido viduH / purastAnavamaM yacca tanmahat pArthivaM viduH / mahatpArthivamityaparimitAGgulamityarthaH 'gomayena kRtAni syurA: paryyucitAni ca / dvAtriMzadaGga ulAnyAhurmaNDalAt maNDalAntaram / zraSTAbhirmaNDalaireva - maGgulInAM zataddayam ! SaTpasamadhikaM bhUmestu parika For Private and Personal Use Only Page #600 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divyatattvam / Ben lpanA' | yahA 'kartuH pAdasamaM kAryyaM maNDalantu pramANataH / zrAgnayamagnidevatAkam evamanyatra tenAgnyAdayastena pUjyAH maNDalaM Sor3azAGga ulaM tadantarAlaJca Sor3azAGgalaM tena militvA hAviMzadaGga ulamiti tathAca yAjJavalkAH ' Sor3azAGga ulakaM jJeyaM maNDalantAvadantaramiti' / tathA 'maNDale maNDale deyA: kuzAH zAstrapracoditAH / vinyasettu padaM karttA teSu nityamiti sthitiH / prAGma ukhastu tatasthiSThet prasAritakarAJjaliH | ArdravAsAH zucicaiva zirasyAropya patrakam / pazcime maNDale tiSThet prAGma ukhaH prAJcaliH zuciH / lacayeyuH catAdauni hastayostasya kAriNaH' / tasyAvaSTaSTavrIheH H / tathAca yAjJavalkAH 'karau vimRditatrau herlakSayitvA tato nyaset / saptAzvatthasya patrANi tAvat sUtreNa veSTayet' / vimRditavrIheH karAbhyAmiti zeSaH vimRditavrIheH karau lakSayitvA catatilAdisthAneSu haMsapadAkkatirekhA rUpeNa raktacandanAdivindunA aGkayitvA tadAha nAradaH 'hastacateSu sarveSu kuryyAiMsapadAni tu tAnyeva punarAlace vastau vinduvicivito' / tatazca hastayorupari saptAzvatthapatrANi saptamIpatrANi sapta dUrvApatrANi dadhyaktAn yavAn puSpANi ca vindhaset / 'sapta pippalapatrANi zamIpatrANyaya kramAt / dUrvAyAH sapta patrANi dadhyaktAMzcAkSatAn nyaset' / iti mitAcarAdhRtavacanAt / saptapippalapattrANi zracataM sumano dadhi | hastayornikSipettava sUtreNa veSTanaM tathA' iti pitAmahavacanAcca sUtra vizeSayati nAradaH / 'veSTayIta sitairhastau saptabhiH sUtratantubhiH / tathA 'jAtyaiva lauhakAro yaH kuzalacAgnikarmaNi / dRSTaprayogazcAnyatra tenAyo'gnau prtaapyet| agnivarNamayaM piNDa' sasphuliGga suraJjitam / paJcAzatpalikaM bhUyaH For Private and Personal Use Only Page #601 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 586 divyatatvam / kArayitvA shucihijH| tRtIyatApe tapyanta brUyAt satyapuraskRtaM' satyapuraskRtaM satyazabdayukta lamagne sarvabhUtAnAmiti yAjJavalkayokta mantraM bruuyaadityrthH| ayaHpiNDa vizeSayati pitAmahaH 'amrahInaM tathA kRtvA assttaangglmyomym| piNDantu tApayedagnI paJcAzatyalikaM smm'| asaM koNaM aGga limAnantu 'tiryagyavodarANyaSTAvarDA vA bauhayastrayaH / pramANamaGgalasyokta vitstirvaadshaangglH'| palaparimANamAha mnuH| 'paJcakaSNalakomASaste suvarNastu ssodd'sh| palaM suvarNAzcatvAraH' iti laukikamAnenATatolakaparimitapalAni vizati: SaTtolakAH paJcamASakAzcatasro rattikAvaidikapaJcAzata: palebhyo niSpadyante tataH 'zAntyarthaM juhuyAdagnau hatamaSTottaraM zatam' iti mitaakssraataat| prADUvivAko maNDalabhUmardakSiNadeze svagrayoktavidhinAgniM saMsthApya om agnayai pAvakAya svAheti mitAkSaroktamantreNAjyenASTottarazataM hutvA tasminagnau tallauhapiNDa prakSipya tatyiNDaM jale kSipyA puna: saMtApya jale punaH kSipyA punastasmit tapyamAne dharmAvAhanAdihavanAntapUrvokta vidhi vidhAya tat piNDa jale kSiyA punastapyamAnapiNDasthamagnimebhiH pitAmahAdyuktairmantrairabhimanvayet om 'tvamagne vedAzcatvArastvaJca yajJeSu hyse| tva mukha sarvadevAnAM tvaM mukhaM brhmvaadinaam| jaTharastho hi bhUtAnAM tato vetsi shubhaashubhm| pApaM punAsi vai yasmAt tasmAt pAvaka ucyte| pApeSu darzayAtmAnamarcimAn bhava yaavk| athavA zuddhabhAveSu zIto bhava hutaashn| tvamagne sarvabhUtAnAmantazarasi saakssivt| tvameva deva jAnauSe na viduryAni maanvaaH| vyavahArAbhizasto'yaM mAnuSaH zahi. micchti| tadenaM sNshyaadsmaadhrmtstraatumrhsi| tato For Private and Personal Use Only Page #602 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divyatattvam / brIhimardana saMskRtakarayorupari saptAkhatyapatrANi vinyasya saptasUvaiH saMveSyAdyamaNDale tiSThan prADvivAkena sandazAnorta lauhapiNDamanena yAjJavalkayoktenAbhimantrayet / 'tvamagne sarvabhUtAnAmantakharasi pAvaka / sAkSivat puNyapApebhyo brUhi satya' kare mama' / asyArthaH he agne tvaM sarvabhUtAnAM jarAyujANDaja svedajo dvijjAtAnAmantaH zarIrAbhyantare carasi bhuktAvrapAnAdInAM pAcakatvena varttase sarvasya hRdayagataM jAnAsauti vA / pAvaka zaDito kare antardarzin sarvArthadarzin sarvajeti yAvat ataH sAcivat puNyapApebhyaH satyaM brUhi puNyapApebhya iti lyaklope paJcamI puNyapApAnyavecya satya N brUhi darzayetyarthaH tadanantaraM yAjJavalkAH 'tasyetyuktavato lauhaM paJcAzatpalikaM samam / agnivarNaM nyaset piNDa' hastayoMrubhayorapi' nyasedrAjA prADvivAko vA yathA pitAmahaH 'tatasta N samupAdAya rAjA dharmaparAyaNaH / sandaMzena niyukto vA hastayorhyasya nikSipet' / taM lauhapiNDaM niyuktaH prADvivAkaH asya divyakartuH yAjJavalkAH 'sa tamAdAya saptaiva maNDalAni zanairvrajet' / evakAreNa maNDaleSu eva pAdanyAso maNDalAnatikramaNaJca darzitaM vyaktamAha pitAmaha: 'na maNDalamatikrAmet nApyarvAk sthApayet padam / aSTamaM maNDalaM gatvA navame cepayed budhaH' kAlikApurANaM 'maNDalAni tathA saptaSor3azAGga ulimAnataH / tAvadantarito gacchedgatvA navaDhaNe cipet' / atra ca gantavyAni saptaiva maNDalAni yataH prathame tiSThati navame cipati tena na virudhyate / 'antarA patite piNDe sandehe vA punarharet' / sandehe dagdhatvAdagdhatvasandehe tasminneva prayoge piNDa punarAropya zeSaM samApayet na tu prayogAntaram AropaNamAtrasya punarvidhAnAt yAjJavalkAH For Private and Personal Use Only Page #603 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 588 divyttvm| tat prayogasya vigunntvaaniyaac| kAtyAyana: 'praskhala. babhiyuktAcet sthAnAdanyatra dyte| na dagdhaM taM vidurdevAstasya bhUyo'pi daapyet'| yAjJavalkA: 'muktvAgniM muditabrIhi. radandhaH zuddhimApnuyAt / nAradaH 'brIhimatiprayatnena saptavArAMza mrdyet'| pitAmahaH 'nirvizaGkena teSAntu hastAbhyAM mardane kte| nirvikAro dinasyAnte zahistasya vinirdizet / ____ avaitpryogH| pUrveAbhU mizaIi vidhAya parecaryathA pUrvamaSTamaNDalAni Sor3azAGgalapramANAni tadantarAlAni ca Sor3azAGgalapramANAni tadantarAlaM navamaM maNDalamaparimitAjalapramANaM gomayena nirmAya teSu prAgagrAn kuzAnAstIrya prathame maNDale raktapuSpAkSatamAdAya prom bhUrbhuvaH svaragne ihAgaccha ihAgaccha iha tiSTha iha tiSTha ityAvAhya sthApayitvA gandhAdibhiH praaddvivaako'bhyrcyet| evaM hitIye varuNaM hatIye vAyu caturthe yamaM paJcame indra SaSThe kuveraM saptame somam aSTame sUrya navame sarvadevatAH tato maNDaladakSiNe prADvivAka: khagrahyotavidhinAgnisthApanaM kRtvA prom agnaye pAvakAya khAheti aSTottarazatam prAjyena zAntihomaM kRtvA tadagnau laukikamAnena catUrattikAdhikapaJcamASakAdhikaSaTSadhyadhikazatatolakamitaM koNarahitam aSTAGgalaM lauhapiNDa pratapya jale prakSipya punaragnau prataSya punarjale prakSipya punaH pratapya tat piNDe dharmAvAhanAdi sarvadevatApUjAM havanAntAM tulotAM vidhAya dakSiNAM dadyAt upoSitasya mAtasyAvAsamo gatvAdyamaNDale tiSThato brIhimardanAdisaMskAraM vidhAya pratijJApatraM samantrakaM kattaH zirasi vaDDA prADvivAkastRtIye tApe'yaHpiNDa sthamagnimabhimanvayet ebhimntrH| om tvamagne vedAcatvArastvaJca yajJeSu iyse| tva' mukha' sarvadevAnAM For Private and Personal Use Only Page #604 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divyatattvam / Be / tva' mukha' brahmavAdinAm / jaTharastho hi bhUtAnAM tato besi zubhAzubham / pApaM punAsi vai yasmAttasmAt pAvaka ucyate / pApeSu darzayAtmAnamarciSAn bhava pAvaka / athavA zuddhabhAvena zauto bhava hutAzana / tvamagne sarvabhUtAnAmantazcarasi sAcivat / tvameva deva jAnISe na viduryAni mAnavAH / vyavahArAbhizasto'yaM mAnuSaH zavimicchati / tadenaM sNshyaadsmaadhrmtstraatumrhsi| tataH karttahastayorupari saptAzvatthapatrANi saptamIpatrANi saptadUrvApatrANi dadhyacatAn yavAn puSpANi ca zuklasUtreNa saptakRtvo veSTayet / karttA lauhapiNDasthamagnimabhimantrayedanena mantreNa 'tvamagne sarvabhUtAnAmantazcarasi pAvaka / sAcivat puNyapApebhyo brUhi satya kare mama' | tatastastayorupari lauhapiNDaM nidadhyAt tatastaM gRhItvA zanairakuTilaM kramazaH saptamaNDalAni gatvA navamamaNDalasthatRNopari tyajet / tataH punarapi brauhibhirmardayet / zradagdhazvat zuddhimApnuyAt antarApatite piNDe dagdhAdagdhatvasandehe vA punarharet / skhalane hastayoranyatra dAhe na doSaH / punarAropaNaJca tato gurupurohitAdIn dakSiNAbhiH paritoSayet / iti zragniparIkSA atha udakaparIkSA / pitAmaha: 'toyasyAtha pravakSyAmi vidhiM dharmyaM sanAtanam / maNDalaM puSpadhUpAbhyAM kArayet suvicakSaNaH / zarAn saMpUjayedbhaktyA vaiNavaJca dhanustathA' / tatra prathamato varuNaM pUjayet yathA nAradaH 'gandhamAlyaiH surabhibhirmadhucIraghRtAdibhiH / varuNAya prakurvIta pUjAmAdau samAhitaH / tato dharmAvAnanAdisakaladevatApUjA homa samantrakapratijJApatraziro nivezAntaM karma kuryyAt / kAtyAyanaH / 'zarAMstvanAyasAgrAMstu prakurvIta vizadhaye / veNakASThamayAMzcaiva For Private and Personal Use Only Page #605 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divyatattvam / khetA ca sudRr3ha kssipet'| pitAmahaH 'kSeptA ca kSatriyaH kArya: thttirbaahmnno'thvaa| apharahadayaH zAntaH sopavAsa. stathA shuciH| iSUna prakSipeDImAn mArato vAti vA bhRzam / viSame bhUpradeze ca vRksssthaannusmaakule'| nAradaH 'karaM dhanuH saptazataM madhyamaM SaTzataM mtm| mandaM paJcazataM proktameSa yo dhnurvidhiH'| aGgalaunAM saptAdhikaM zataM yasya dhanuSaH parimANaM tat saptazatam evaM SaTzatAdikaM pitAmahaH 'madhyamena tu cApena prakSipettu shrtrym| hastAnAntu zate sAI lakSyaM kRtvA vickssnnH| teSAJca preSitAnAntu zarANAM shaastrdeshnaat| madhyamastu zaro grAhyaH puruSeNa blauysaa| zarANAM patanaM grAhya sarpaNaM privrjyet| sarpan sarpana zaro yAti dUrAda dUrataraM ytH'| patanaM grAhyamiti zarapatanasthAnaparyantaM gacchadityarthaH tena pramaravapakSe'pi patanasthAnakazaragrahaNaM tatazca prathamata: purupAntareNa tatsthAne zara aanetvyH| nAradaH 'nadISu nAtivegAsu tar3AgeSu saraHsu c| deSu sthiratoyeSu kuryyAt puMsAM nimjjnm'| nAtivegAmu sthitivirodhivegazUnyAsu / viSNuH 'paGkazaivAladuSTagrAhamatyajalaukAdivarjite tasya nAbhi mAtrajale mgnsyaaraaghessinnH| puruSasyAnyasyorU rahautvA'bhimantritAmbhaH prvishet| tata: samakAlacca nAtikaramRdunA dhanuSA puruSo'paraH zaramokSaM kuryAditi' tasya zodhyasyetyarthaH anyathA tasyeti vyathai syAt anyapuruSasya stambhadhAraNamAha smRtiH 'udake prAna khastiSThetarmasthUNAM pragyA ca' zodhyakatakajalAbhimanvaNamAha pitaamhH| 'toya tvaM prANinAM prANa: sRSTerAbantu nirmitm| zuDezca kAraNaM prokta dravyANAM dehinaantthaa| atastva darzayAtmAnaM zubhAzubhaparIkSaNe / zodhyakartakAbhimantraNamAha yAjJavalkaraH 'satyena mAbhirakSana For Private and Personal Use Only Page #606 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divyatattvam / varuNetyabhizApyakam / nAbhimAtrodakasthasya rAhIlorUjalaM vizet / mAmabhizApya zapathaM kArayitvA ke jalaM vize' toraNaJca nimajjanasamIpe same sthAne zodhyakarNapramANocchritaM kAyyaM yathA nAradaH 'gatvA tu tajjalasthAnaM taTe toraNamucchri. tm| kurvIta karNamAtrantu bhUmibhAge same zu cau| zaramoce vizeSamAhaturnAradahaspatI 'zaraprakSepaNasthAnAda yuvaajvsmnvitH| gacchet paramayA zaktyA yAtrAso madhyamaH zaraH / madhyamaM zaramAdAya purusso'nystthaavidhH'| pratyAgacchettu vegena yata: sa puruSo gtH| Agantastu zaragrAhI na pazyati yadA jle| antarjalagataM samyak tadA zuddhiM vinirdizet / anyathA na vizuddhaH syAdekAGgasyApi drshnaat| sthAnAhAnyanagamanAd yasmin pUrva nivezayet' / javinI vizeSayati nAradaH 'paJcAzato dhArakANAM yo syAtAmadhiko jve| tau ca tatra niyoktavyau zarAnayanakarmaNi' / ekAGgasya darzanA. diti ca karNAdyabhiprAyeNa 'ziromAtrantu dRzyeta na kareM nApi naasike| apsu pravezane yasya zuddhaM tamapi nirdizet' / iti vizeSAbhidhAnAt nimajyotplavate yastu daSTazvet prANinA nrH| punastatra nimajjeta daMzaciGgavicA. ritaH' / jalAntargatamasya jalaukAdinA daSTaH samutplavate yadi tadA daSTe punrnimjjniiymityrthH| pitAmahaH 'gantu. khApi ca kartuzca samaM gmnmjjnm| gacchettoraNamUlAttu zarasthAnaM javo nrH| tasmin gate hitIyo'pi vegAdAdAya shaaykm| gacchattoraNamUlantu yata: sa puruSo gataH / Agatastu zaramAhI na pazyati yadA jle| antarjalagataM samyak tataH zuddhiM vinirdishet'| atra majjanasamakAlagamanAbhidhAnAccharamokSasamakAlaM gamanaM zUlapANyuktamayuktaM majjana 51-ka For Private and Personal Use Only Page #607 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divytttvm| samakAlakSipta madhyamaM zaramAdAyetyaparamuktamapi pramANazUnya tatama triSu zareSu mukteSu eko vegavAn madhyamazarapatanasthAna gatvA tamAdAya tatraiva tiSThati anyastu puruSo vegavAn zara. mokSasthAne toraNamUle tiSThati evaM sthitayostRtIyAyAM karatAlikAyAM prADUvivAkadattAyAM zodhyo nimannati tat samakAlameva toraNamUlasthito'pi drutataraM madhyamazarapatana. sthAnaM gacchati zaragrAhI ca tasmin prApte drutataraM toraNamUlaM prApyAntarjalagataM yadi na pazyati tadA zuddho bhavatIti vartalArthaH / ___ tatra prayogaH / uktalakSaNajalAzayanikaTe tathA toraNaM vidhAya uktadeze lakSyaM kRtvA toraNasamIpe sazaraM dhanuH saMpUjya jalAzaye varuNamAvAhya pUjayitvA tattaure dharmAdIMzca devAn havanAntamiSTvA dakSiNAM kRtvA zodhyasya zirasi pratijJApatra' bavA prAkviAko jlmbhimnvyet| 'om toya tvaM prANinAM prANaH sRSTerAchantu nirmitam / zuddhezca kAraNaM prokta dravyANa dehinAM tthaa| atastvaM darzayAtmAnaM zubhAzubhaparIkSaNe' iti mntrenn| zodhyastu oM satyena mAbhirakSakha varuNetyanena jalamabhimannA rahautasthaNasya zodhyasya nAbhimAnodakAvasthitasya vlauysH| prAna kha puruSasya samIpaM jalamadhye gacchet / tataya zarISu triSu mukteSu madhyamazarapAtasthAne madhyamazaraM rahautvA javinye kasmin puruSa sthite anyasmiMzca toraNamUlasthite prAivivAkena tAlatraye datta zodhyo grahautasthU gAprAnu khapuruSorU rAhItvA nimajjati tatsamakAlameva toraNamUlastho'pi madhyamazarasthAnaM drutaM gcchti| tataH zaragrAhI ca tasmin prApta drutaM toraNamUlaM prApya jalAntaHstha yadi na pazyati tadA shrH| karNAdyaGga vinA ziromAnadarzane'pi For Private and Personal Use Only Page #608 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dibbttvm| zaH majjanasthAnAdanyatra mamane'pi prazaH dakSiNAdika dadyAt / atha vissvidhiH| nAradaH 'zAna haimavataM astaM gandhavarNarasAnvitam / pratavimasamaM mUr3hamamantropahataJca yat / varSe catu. yaMvA mAcA grIme paJcayavAH smRtAH / hemante syuH saptayavAH bhara. bapantato'pi hi| dadyAhiSaM sopavAso devabrAhmaNasavidhau / dhUpIpahAramantraizca pUjayitvA mheshvrm| hijAnAM savidhAveva dakSiNAbhimukhe sthite / udana,kha: prAcakho vA dadyAhipraH smaahitH'| zAkharUpamAha kAtyAyanaH / 'bajAzRGganibhaM zyAmaM suzotaM shRnggsmbhvm| bhaGga ca zRGgaverAbhaM tatkhyAtaM zRGgiNaM viSam / ratasthamasitaM kuryAt kaThinaJcaiva tatkSaNAt' / zRGgaveramAI kaM tadA tttulym| raktasthamiti yadiSaM raka sthApitaM sat tadratasthaM zyAmaM kaThinaM karotItyarthaH alpeti pUrvokta saptayavAnAmarUpatvaM ssdd'yvmaanetyrthH| hemantagrahaNe zizirasthApi grahaNaM hemanta zizirayoH samAnatvamiti zruteH / vasantasya sarvadivasAdhAraNatvena tatrApi saptayavAH saptaviSasya beti yAjJavalkona sAmAnyato'bhidhAnAt kAtyAyana: 'pUrvAhe zItale deze viSaM deyantu dehinaam| tena yojitaM lakSya piSTa triMzadguNena ca' / deyaM prADvivAkena tatpAThyamAha pitAmahaH 'dIyamAnaM kI kalA viSantu parizApayet / viSa tvaM brahmaNA saI parIkSArtha duraatmnaam| pApinAM darzayAmAnaM zahAnAmamRtaM bhava / mRtyu mUrta viSa tvahi brahmaNA parini. mitm| bAyakhainaM naraM pApAt satyenAsyAsataM bhv'| pari. bhApayet zapathaM kArayet zodhya pAThayamAha yAJavalkAH / 'viSa tvaM brahmaNaH pucaH satyadharme vyvsthitH| nAyakhAsmadabhozApAt satyena bhava me'stm| evamukkA viSaM zAI bhakSayehimazai. For Private and Personal Use Only Page #609 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 608 divyatattvam / lajam / bhakSite ca yadA susthe mUrchAcchadivivarjitaH / nirvikAro dinasyAnte zuddhaM tamiti nirdizet / trirAva' paJcarAtra' vA puruSaiH khairadhiSThitam / kuhakAdibhayAdrAjA vArayeddivyakAriNam / oSadhormantrayogAMzca maNaunatha viSApahAn / kartuH zaraurasaMsthAMtha gUDhotpavAn parIcayet' / viSatantra vego romAJca mAdyo racayati viSajaH / khedarakopazoSau tasyoGgha statparau dau vapuSi janayato varNabhedapraveSau yo vegaH paJcamo'sau nayanavirasatAM kaNThabhaGgaca hikkAM SaSTho nizvAsamoha vitarati mRtiM saptamo bhakSakasya' / vRhaspatiH / 'vidhidatta' viSaM yena jINeM mantrauSadhaM vinA / sa zuddhaH syAdanyathA tu daNDo dApyazca taddhanam' / tatra kramaH / sopavAmaH prADvivAka: zivaM saMpUjya tat purato viSamuktaparimANaM piSTaM viMzadaguNaghRtayukta saMsthApya dharmAdIn devAn havanAntamiSTvA dakSiNAM dattvA zodhyazirasi pratijJApatra nidhAya 'o viSa tvaM brahmaNa sRSTa' parIkSArthaM durAtmanAm / pApinAM darzayAtmAnaM zuddhAnAmamRtaM bhava / mRtyumUrte viSa tvaM hi brahmaNA parinirmitam / trAyakhainaM naraM pApAt satyenAsyAmRtaM bhava' / ityAbhyAM prAGna, kha udakho vA viSamabhimantrA dakSiNAbhimukhAya zodhyAya dadAti zodhyastu / zra 'viSa tvaM brahmaNaH putraH satyadharme vyavasthitaH / trAyasvAsmAdabhozApAt satyena bhava me'mRtam' | ityanenAbhimantrA bhakSayati / yadi dinAntaM nirvikArastadA zuddha iti / atha koSavidhiH / nArada: 'pUrvAhna sopavAsasya snAtasyArdrapaTasya ca / saMsUcakasyAvyasaninaH koSapAnaM vidhIyate / icchataH zraddadhAnasya devabrAhmaNasannidhau / madyapastrauvyasaninAM kirAtAnAntathaiva ca / koSaH prAjjairna dAtavyo ye ca nAstikavRttayaH / For Private and Personal Use Only Page #610 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 // dibttvm| mahAparAdhe nirdharme kRtaghne lauvakutsite nAstikavrAtyadAseSu koSapAnaM vivrjyet| tamAyAbhizastantu maNDalAbhyantare sthi tm| zrAdityAbhimukhaM atvA pAyayet prsuutitrym| uDI yasya hi saptAhAkitantu mhdbhvet| nAbhiyojyaH sa viduSA kRtkaalatikrmaat'| saMsUcaka Astika iti mitaakssraa| mahAparAdhI mahApAtako nirdharmo varNAzramarahita: kutsitaH prtilomjH| dAmaH kaivartaH / maNDalAbhyantare gomaya kRtamaNDa lAbhyantare vaikRtaM rogAdimahavAlya tasya dehinaamprihaarytvaat| tadAha kAtyAyanaH / 'atha daivavisaMvAde himaptAhantu dApayet / abhiyukta prayatnena tadartha dagaDa bheva c| tasyai kasya na sarvasya janasya yadi tadbhavet / rogo'gni timaraNamRgaNaM dApyodamaJca sH| jvagatimAravisphoTagUDhAsthi paripaur3a nm| netraruka galarogazca tathonmAdaH prjaayte| zirorugabhujabhaGgazca devikA vyAdhayo nRNAm' galaroga ityatra zUlaroga iti kvacit pAThaH disaptAhantu mahAbhiyogabhavaviSayaM mahAbhiyogeSvetAnauti prastutya catudezakAdaGga iti yAjJavalkayAbhidhAnAt mitaakssraapyevm| yattu 'virAnA saptarAtrAhA bAdazAhAt visptkaat| vaikataM yasya dRzyeta pApakat sa udaahRtH'| iti pitAmahotaM tanmahAbhiyogAt katnadravyAdarvAcaunaM dravyaM vidhA vibhajya virAtrAdipakSatrayaM vyavasthApanIyamiti mitaakssraa| tathA 'bhakto yo yasya devasya pAyayettasya tajjalam / samabhAve tu devAnAmAdityasya tu paayyet| durgAyAH pAyayecaurAna ye ca zastropajIvinaH / bhAskarasya tu yattIyaM brAhmaNaM tantra paayyet| durgAyAH nApayecchUlamAdityasya mnnddlm| anyeSAmapi devAnAM sApaye. dAyudhAni ca / atra khalpAparAdhe devAnAM bApayitvAyudho. For Private and Personal Use Only Page #611 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divyatattvam / dakam / pAyyo vikAre cAzuddho niyamyaH shucirnythaa'| iti kAtyAyanoktavizeSAnmahAparAdhe devanAnodakamiti viSaya. bhedH| ratnAkaro'pyevam / maNDalaM vyometi vyavahAradIpikA tasyAM viSNuH 'ugrAn devAn samabhyartha tat nAnodakapramRtivayaM pibet| idaM mayA na kRtamiti vyAharan devatAmukhaH' iti| etadanusArA devAnyana pratijJA prAgutA / tatra kramaH / prADvivAko gomaya kRtamaNDalAbhyantare dharmAvAhanAdi sarvadevatApUjAM havanAntAM nirvatya dakSiNAM dattvA samantraka pratijJA. patraM zodhya zirasi nidhAya yathAvihitadevaM saMpUjya tat snAnodakamAnIya oM 'toya tvaM prANinAM prANaH sRSTerAdyantu nirmitam / zuDezca kAraNaM proktaM dravyANAM dehinaantthaa| atastvaM darzayAtmAnaM shubhaashubhpriikssnne'| ityAbhyAmabhimantrA gomaya kRtamagaDalAbhyantare sthitaM sopavAsaM snaataavaassmaadityaabhimukhm| oM satyena mAmabhirakSakha varuNetyanena zodhya paThitenAbhimantritaM prasUtitrayaM jalaM paayyet| tato yadi avadhikAlAbhyantare rogapaur3A na bhavati tadA zuddha iti tato dakSiNA deyaa| atha taNDu lvidhiH| pitaamhH| 'caurya tu taNDulA deyA nAnyatreti vinishcyH| taNDulAn kArayecchullAn zAle. rnAnyanya kasyacit / mRNmaye bhAjane kavA AdityasyAgrataH shuciH| sAnodakena sammizrAn rAtrau tatraiva vAsayet / prAna khopoSitaM nAtaM shiroropitptrkm| taNDalAn bhakSayitvA tu patre nisstthiivyevidhaa| bhUrjasyaiva tu nAnyasya abhAve pippalasya tu| zoNitaM dRzyate yasya hanustAlu ca shauryte| gAtraJca kamyate yasya tamazuddhaM vinirdishet'| sAnodakena devtaamraanodken| tathAca kaatyaaynH| devatAsnAna For Private and Personal Use Only Page #612 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divyatattvam / 607 pAnIyasnigdhataNDulabhakSaNe / zaddhaniSThauvanAt zaDo niyamyo'zuciranyathA' | ziroropitapatrakaM taNDulAn bhacayitvA niSThauSayet / prADvivAka iti niSThauvayediti syantAt siddhaM tulAnirUpitaM sarvadivyasAdhAraNaJca dharmAvAhanAdihavanAntaM pUrvavadihApi karttavyam / atha taptamASakavidhiH / pitAmahaH ' kArayedAyasaM pAtra' tAmra vA Sor3azAGgalam / caturaGgulakhAtantu mRNmayaM vAtha maNDalam' / maNDalaM sUryamaNDalAkAraM varttulamiti yAvat / 'pUrayed ghRtatailAbhyAM viMzatyA tu palaistu tat / suvarNamASakaM tasmin sutapte nikSipettataH / aGguSThAGguliyogena uddharettaptamASakam / karAgraM yo na dhunuyAt visphoTo vA na jAyate / zo bhavati dharmeNa pitAmahavaco yathA' / kalpAntaramAha 'sauvarNe rAjate tAmra zrayase mRNmaye'pi vA / gavyaM ghRtamupAdAya tadagnau tApayecchuciH / sauvarNAM rAjatAM tAmrImAyasauJca suzodhitAm / salilena sakaDItAM prakSipettatra mudrikAm / bhramaddaucitaraGgADhyena nakhasparzagocare / parIcetArdraparNena cucukAraM saghoSakam / tatazcAnena mantreNa satattadabhimantrayet / paraM pavitramamRtaM ghRta tvaM yajJakarmasu / daha pAvaka pApaM tvaM himazItaM zucau bhava / mAdravAsasamAgatam / grAhayenmudrikAM ntathA / pradezinauJca tasyAtha parIkSeyuH parIkSakAH / yasya visphoTakA na syuH zuddho'sAvanyathA zuciH / prayogastu | madhya vidhASTayavataNDulamadhyamitAGga uli Sor3azAGgalamita prastAre tathAvidhAGga ulicatuSTayakhAte tAmrAdighaTite'zaktI mRNmaye vA cakrAkAravatrtule pAtre laukikASTarattikAdhikamASakadayAdhika trayastriMzattolaka / 33 / 28 / rUpavaidikapaladazaka upoSitaM tataH srAta tAntu ghRtamadhyagatA For Private and Personal Use Only Page #613 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divytttvm| mitaM kRtam evaM taila nikSipya laukikacaturattikAdhika paJcamASakaSaTSaSTitolaka / 66 / 54 / rUpavaidikaviMzatipalaparimitaM kevalaM gavyavRtaM vA nikSipya tasmin sutapte satahotAM paJcarattikAmitAM kAJcanamudrikA rAjatAdikAM vA nikSipet / dharmAvAhanAdihavanAntaM tulokta sadakSiNaM karma katvA, bhom 'paraM pavitramamRtakRta tvaM yajJakarmasu / daha pAvaka pApaM tvaM himazotaM zucau bhv| ityanenAbhimantra yet| prADvivAka: tata: katopavAsa: snAtAvAsAH zodhyazirasi pratijJApatra nidhAya, om 'tvamagne sarvabhUtAnAmantazcarasi pAvaka / sAkSivat puNyapApebhyo brUhi satyaM kare mm'| ityanenAbhimantravAdapatranikSepakkatacucukazabdAH tAnmudrikA tarjanyaGgaSThAbhyAmuttolayet tatailAbhyAM vA taptamASakamuttolayet adagdhakhettadA zuddha iti tato dakSiNAM dadyAt / - atha phAlavidhiH / vRhaspatiH 'AyasaM hAdazapalaghaTitaM phaalmucyte| aSTAGgalaM bhaveddoghaM caturaGga lavistaram / agnivarNa tatazcauro jihvayA lehayet svt| na dagdhazvecchuddhimiyAdanyathA sa tu hiiyte'| cauro'tra gocauraH / 'gocaurasya pradAtavyaM taptaphAlAvale hanam' iti smRteriti maithilAH / atrApi tvamagne ityAdi mannAnantaram / 'AyasaM lelihAnasya jihvayApi smaadishet'| iti pitAmahote: prADvivAkazodhyAbhyAmagnyabhimantra gaNu kAryam / atra pryogH| laukika. catvAriMzattolakamitaM lohaghaTitamaSTayavamadhyAtmakAGgalASTadIrgham / tathAvidhacaturaGga laprastAraM phAlamagnau ca tApa. yet| tatra prADvivAko dharmAvAhanAdihavanAntaM karma katvA dakSiNAM dattvA samantrakaM pratijJApatra zodhya zirasi nidhAya, zrom 'tvamagne vedAzcatvArastvaJca yaneSu hyse| vaM mukhauM sarva: For Private and Personal Use Only Page #614 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divyatastvam / 608 devAnAM tvaM mukha' brahmavAdinAm / jaTharastho hi bhUtAnAM tato veti zubhAzubham / pApaM punAsi vai yasmAt tasmAt pAvakA ucyate / pApeSu darzayAtmAnamarcimAn bhava pAvaka / athavA zuddhabhAvena zIto bhava hutAzana / tvameva sarvabhUtAnAmantacarasi sAkSivat / tvameva deva jAnISe na viduryAni mAnavAH / vyavahArAbhizasto'yaM mAnuSaH zuddhimicchati / tadenaM saMzayAdasmAddharmatastrAtumarhasi / ityetaiH phAlasthamagnimabhimantrayet / zodhyastu 'svamagne sarvabhUtAnAmantazcarasi pAvaka / sAkSivat puNyapApebhyo brUhi satyaM kare mama' / ityanenAbhimantrAgnivarNa phAlaM jihvayA satata lihyAt / na dagdhazcet zuddhaH / atha dharmarAjavidhiH / vRhaspatiH / ' patraiye lekhanIyau dharmAdharmau sitAsitau / jIvadAnAdikairmantrairgAyatraprAdyaizva sAmabhiH / zramantrA pUjayedgandhaiH kusumaizca sitAsitaiH 1 abhyukSya paJcagavyena mRtpiNDAntaritau tataH / samau kRtvA nave kumbhe sthApyau cAnupalakSitau / tataH kumbhAt piNr3amekaM gTahIyAdavilambitaH / dharme gRhIte zuddhaH syAt saMpUjyazca parI - cakaiH / jIvadAnamanvastu zAradAyAM 'pAzAGkuzapuTAzaktirvAyuvinduvibhUSitAyAdyAH saptasakArAntA vyomasatyendusaMyutam / tadante haMsamantraH syAt tato'muSyapadaM vadet / prANA iti vadet pazvAdiha prANAstataH param / amuSya jIva iha sthitastato'muSyapadaM vadet / sarvendriyANya muSyAnte vAGmanakhaturantataH / zrotraghrANapade prANA ihAgatya sukha ciram / tiSThantvagnibadhUrante prANamantro'yamIritaH / pratyamuSyapadAt pUrva pAzAdyAni prayojayet / prayogeSu samAkhyAtaH prANamantro manoSibhiH' / pAzAGkuzapuTAzaktirityanena prathamaM pAza. For Private and Personal Use Only Page #615 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divyttvm| vIjam / pAM tataH zanivauja hoM tato aGkuzavIjaM ko vAyu. yaMkAro vinduvibhUSita: tena ye yAdyAH saptasakArAntA uddhRta yakAramAdAya sapta aGkuzavAyunalAvanivaraNavIjAnautya. botH| patra vAyorekasya pUrva pRthagupanyAsaH saptAnAM savindutvArthaH ataeva anyatra viijaaniityuktaam| vyomasatyendubhUSitaM vyomahakAraH indurvinduH tenAhoma amuStha iti sssstthyntdevtaanaamoplkssnnm| 'pradaHpadaM hi yadrUpaM yatra mantra prahaH shyte| sAdhyAbhidhAnaM tadrUpaM tatra sthAne niyojyet'| iti naaraaynniiyaat| agnibadhUH svAhA gAyatravAdisAmAjAne tu sapraNavavyAhRtigAyatrImAnaM ptthitvym| 'japahomAdi yatkiJcit kRtsnoktaM sambhavena cet / tatsarva vyAhRtibhiH kuryAt gAyatrayA praNavena c| iti mitAkSarAtaSaviMza. matavacanadarzanAdatrApi tathA kalpAte pitAmahaH 'adhunA saMpravakSyAmi dhrmaadhrmpriikssnnm| hantRNAM yAcamAnAnAM prAyazcittArthinAM nRNAm / rAjataM kArayeddharmamadharma mausakAya. sm| likhedbhUrje paTe vApi dharmAdharmoM sitaasitau| abhyucya paJcagavyena gandhamAlyaiH samarca yet| sitapuSpastu dharmaH sthAt adhrmo'sitpusspkH| evaMvidhAyopalikhya piNDayostau nidhaapyet| gomayena mRdA vApi piNDI kAryoM samau ttH| mRgANDa ke'nupahate sthApyau caanuplkssitau| upalipte gucau deze devbraahmnnsbidhau| AvAhavettato devAn lokapAlAMca puurvvt| dharmAvAhanapUrvantu pratijJA patrakaM likhet| yadi pApaviyukto'haM dharmastrAyAcca me krm| abhiyukta stayozcakaM pryiitaavilmbitH| dharma gRhIte zuddhaH svAdadharme sa tu hIyate / evaM samAsata: prota dhrmaadhrmpriikssnnm'| hantRNAmiti sAhasAbhiyogeSu yAca For Private and Personal Use Only Page #616 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divytttvm| 611 mAnAnAmiti atyantArthAbhiyogeSu prAyazcittArthinAmiti pAtakAbhiyogeSu / tatra pryogH| patrahaye zukla dharma kRSNamadharma puttalakaiyarUpaM nidhaay| om prAM hrIM kroM yaM raM laM vaM zaM SaM saM hI hai saH dharmasya prANA iha prANA: puna: AmityAdidharmasya jIva iha sthitaH punaH zrAmityAdidharmasya vAmanazcakSuHzrovaghrANaprANA ihAgatya sukha ciraM tiSThantu vAhetyanena jIvadAnaM dhrmprtimaayaam| evamadharmapratimAyAM satvA gAyatradhAdisAmajAne senaiva no cet sapraNavavyAhRtigAyatrI paThitvA dharmasyAvAhanAdi kRtvA yathAkramaM zukla kRSNapuSpAbhyAM dharmAdhauM saMpUjya praNavena paJcagavyamupAdAyAbhyukSya zuklapuSpayuktaM dharma kRSNapuSpayuktAmadharma mRtpiNDahaye kRtvA nave kumbhe sthaapyet| prADvivAkastato devabrAhmaNasannidhau dharmAvAhanAdihavanAnta karma kRtvA dakSiNAM dattvA samantrakapratijJApatra likhitvA zodhyazirasi dadyAt shodhystu| om 'yadi pApaviyukto'haM dharmastrAyAJca me karam' ityucAyaM kumbhAttayorekaM grauyAt dharma gRhaute zuddha iti anyathA tvazuddha iti| atha shpthvidhiH| manuH 'satyena zApayepriM kSatriyaM vaahnaayudhaiH| govIja kAJcanairvaizya zUdaM sarvaistu pAtakaiH / putradArasya vApyenaM zirAMsi sparzayet pRthk'| mayaitat kRta' na kRta vA satyamityuccAraNe brAhmaNaM shaapyet| sambhAvyamAnacAlokavyalokatvaM taduktasyAlokatvaM mithyAtvaM niveshyet| uktamidaM satyamiva gmyedityrthH| tadavagamaprakAramAha kaatyaaynH| 'pAcaturdazakAdaho yasya norAjadaivikam / vyasanaM jAyate ghoraM sa jJeyaH zapathe shuciH| vyasanam prApada ghos: miti paudd'aakrm| alpasya shriirdhrmtvaat| tacca prAgupa For Private and Personal Use Only Page #617 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 612 divyatattvam / bogAdi evaM mayaitat kRtaM na kRta vA iti pratijJAmuJcArayanta' vAhanasparzanena evamAyudhenApi kSatriyam evaM govIjakAJcanAnAmanyatamena vaizyaM zUdraM sarvaiH pAtakairiti tathAkaraNe yAtakahetutvAt pAtakaiH prakRtaiH govIjakAJcanaiH sarvairmili taistena mayaitat kRta' na kRtaM veti pratijJAmuccArayanta' govIjakAJcanavitayasparzena zUdramiti / eteSAM sparzane kiM mAnamiti cet / 'puttradArasya vApyenaM zirAMsi sparzayet pRthak / iti manuvacanAntare tathA darzanAt enaM zapathakAriNaM tatazca mayaitat kRta' na kRtaM veti pratijJAmuccArayanta' putrasya dArANAM vA ziraH sparzayet / evaM vacyamANasparze'pi kalpaMga sparzanantu dakSiNakareNa / 'yatropadizyate karma karturaGga na tUcyate / dakSiNastatra vijJeyaH karmaNAM pAragaH karaH' iti kAtyAyanokteH H / zrataeva viSNunA dUrvAkarAdyabhihitam / yathA 'sarveSvarthavivAdeSu mUlyaM svarNaM prakalpayet' / tatra kRSNalone zUdra' dUrvAkaraM zApayet / ddikRSNalone tilakaraM trikRSNalone jalakaraM catuH kRSNalone suvarNakaraM paJcakRSNalone sotoddhRtamahaukaram / suvarNAne koSo deyaH zUdrasya yathAvihitA samayakriyA | tathA 'dviguNe'rthe vaizyasya triguNe'rthe rAjanyasya caturguNe'rthe brAhmaNasya' iti / kRSNalone kAJcanarattikA - mUlyadravyAdUne evamanyatra bRhaspatiH 'satyaM vAhanazastrANi govIjakanakAni ca / devabrAhmaNapAdAMca putradArazirAMsi ca / ityete zapathAH proktAH khalpe'rthe sukarAH sadA / sAha meSvabhiyogeSu divyAnyAhurvizodhanam' / khalpe'rthe dharmalekhyaviSayAdalpaviSaya ityarthaH / atra zapathAnAM divyAI denopanyAsAcaTAdimadhye'gaNitatvAcca na divyatvam ato'tra divyadharmANAmupavAsArdravAvastvAdInAM nAtidezaH / zaucArthantu For Private and Personal Use Only Page #618 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maThapratiSThAditazvam / 613 svAnAcamanAdInAmAdaraH karttavyaH / yamaH kRtvA mRSA tu zapathaM koTA badhasaMyutam / anRtena ca yujyeta badhena ca tathA naraH / tasmAna zapathaM kuryyAt naro mithyA badhepsitam / kauTasveti prANimAtropalacaNaM tena prANino'tyantAnupayuktasvApi badhasaMyuktaH zapatho'narthahetustaddadhapApena mRSA zapathakarttA yujyata ityarthaH / sa vandyaghaTIya zrIhariharabhaTTAcAyyAtmaja zrIraghunandanabhaTTAcAryaviracite smRtitattve divyatattvaM samAptam / maThapratiSThAditattvam / LEV caturvargapradaM viSNu natvA tatprItaye'mitam / tattvaM maThapratiSThAdervati zrIraghunandanaH // 52-ka atha prAsAdAdikaraNam / tatra yamaH ' kRtvA devAlayaM sarva pratiSThApya ca devtaam| vidhAya vidhivazcitraM tallokaM vindate dhruvam' / viSNuH 'yasya devasyAyatanaM karoti sa tallokamApnoti' / tatra kevala devatAyanakaraNe tallokagamanadarzanAt / pUrvavacane pratyekaM phalamiti / kalpatarubhaviSyapurAyam / 'khalpe mahati vA vittaM phalamAvyadaridrayoH / mRNma yAt koTiguNitaM phalaM svAddArubhiH kRte / koTikoTiguNaM pukhaM phalaM svAdiSTakAmaye / hiparAIguNaM puNya' zailaje tu vidurbudhAH / mRcchelayoH samaM jJeyaM puNyamAvyadaridrayoH' / devagTahakaraNArtha bhUmidAnaphalamAha citraguptaH 'dattvA ca deva 1 For Private and Personal Use Only Page #619 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mtthprtisstthaaditsvm| vezmArthaM tasya devasya mo'nute| yastatra vidyate nitya loka hijavarAdhruvam / yo devastatkatavezmani sthAsyati taddeva. lokaM tadgrahabhUmidAtA prApnoti / viSNuH 'kUpArAmatar3AgeSu devatAyataneSu c| puna: saMskArakartA ca labhate maulika phalaM' jyotiSe 'gurobhaM gorastabAlye vAIke siMhage gurau| vakrijIvASTaviMze'hni gurvAditye dshaahike| pUrvarAzAvanA. yaataaticaariguruvmre| prAgrAthi gantRjauvasya cAticAra vipksske| kampAdyadbhutasaptAhe nIcasthejye mlimbuce| bhAnulajitake mAsi kSaye rAhuyute gurau| pauSAdikacaturmAse crnnaangkitvrssnne| ekenAgA caikadinaM hitoyena dinatrayam / tIyena tu saptAhe mAGgalyAni jijIviSuH / vidyArambhakarNabedhI cuudd'opnynodhaan| tIrthasnAnamanAvRttaM tathAnAdi. surekSaNam / parIkSArAmayajJAMca purcrnndkssinne| vratA. rambhapratiSThe ca rahArambhapravezane / pratiSThArambhaNe devakUpAdeH pari. vrjne| hAviMzadivasAcAsta jIvasya bhArgavasya ca / hAsaptatimahatyaste pAdAste haadshkmaat| astAt prAk parayoH prakSaM gurorvaaiikbaalte| pattaM vRddho mahAste tu bhRgorbAlo dazAhikaH / pAdAsta tu dazAhAni vRddho bAlo dinatrayam' / devIpurANe 'yathA jIve sthite siMhe tathaiva makare sthite / devArAmatar3AgAdipurodyAnagRhANi / vivAhAdi mahAbhAga bhayadAnAni nirdishet'| jyoti: kaumudyAM 'gaNDakyA uttare taura girirAjasya dkssinne| siMhastha makarasthaJca guru yatnena varjayet' / bhujabalabhIme 'yugAdAvayane puNye kArtikyAM viSuva. iye| candrasUryagrahe vApi dine paNye'tha prvs| yA tithiyastha devasya tasyA vA tasya kiirtitaa| sadyAgamavizeSaNa pratiSThA muktidaayinii'| kalpatarau deviipuraannm| 'yasya For Private and Personal Use Only Page #620 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mtthprtisstthaadittvm| devasva yaH kAlaH matiSThA dhvajaropaNe / gApUrazilAnyAsa zubhadastasya puujitH'| yasya devastra pratiSThAvajaropaNe yaH kAla: zabhadastasya martApUrazilAnyAse muMhArambhe sa kAlaH pUjita ityrthH| pratiSThAkAlama mAsye 'caitre vA phAlgune bApi jyeSTha vA mAdhave'pi vaa| mAghe vA sarvadevAnAM pratiSThA zubhadA bhavet / prAdhya parva zubha zuklamatIte cottraaynne| paJcamI ca hitoyA ca hatIyA saptamI sNdhaa| dazamI paurNamAsI ca tathA zreSThA tryodshii| tAsu pratiSThA vidhivat katA bahuphalA bhvet| atIte prApta gatvartha stra prAtyarthavAta uttarAyaNa itybhidhaanaadaassaaddh'e'pi| tathAca pratiSThAsamuccaye 'mAghe'tha phAlgune vApi caitrvaishaakhyorpi| jyeSThA. SADhakayorvApi pratiSThA zubhadA bhvet| tathAca mAdhAdAveva devatAnAM gRhArambhapravezau daussikaayaam| 'hAdazyekAdazI sakA zuLe kRSNe ca pnycmii| aSTamI ca vizeSeNa pratiSThAyAM hareH shubhaa'| evaM durgAyA dkssinnaayne'pi| tathAca devImurANam / 'mahiSAsurahanvapAca pratiSThA dakSiNAyane' / mAsya 'Aditya bhaumavarjantu sarva vArA: shubhaavhaaH| prAsAde'pyevameva sthAt kUpavApauSu caiva hi| akhino revatI mUlamuttaravayamaindavam / khAtihastAnurAdhA ca sahArane prshsyte| vanavyAghAtazUle ca vytiipaataatignnddyoH| viSkambhagaNDaparighavarja yogeSu kaaryet| candrAdityabalaM labdhvA lagnaM zabhanirI. citm| stambhocchrayAdikartavyamanyatra privrjyet| aindavaM magazira: mahArambhe uktakAlaH prveshkaalH| yathA jyotiSe / 'ugraM vizAkhAmaditica zakra bhujaGgamagniza vihAya geham / grAmyaskhalanasthiramandireSu kuryAt somygrhaiyuktniriikssitessu| jye ThAditibhyAM saMyukta mahAramoditaca yt| tatsarvaM yoja For Private and Personal Use Only Page #621 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 116 mtthprtisstthaaditkhm| yeDezma praveze daivcintkH'| upragaNaH pUrvAtrayamaghAbharakhaH / aditiH punarvasuH zakro jyeSThA bhujaGgo'zleSA agniH kttikaa| grAmyANi mithunakanyAtulAdhanuH kumbhalagnAni svalagnaM svajanma. lagnaM sthirANi vRSasiMhavRzcikakumbhalagnAni kRtyacintAmaNI yogIzvara: 'rAhe khe yo vidhiH prokto viniveshprveshyoH| sa eva viduSA kAryo devtaaytnessvpi'| khe svakIye vinivezaH karaNam utsargAnantarapravezAcaraNAdutmargasyApi sa eva kAla: khayamazatI maThArambhapratiSThAdauni kAmyAnyapi smArtatvAt pratinidhinA kartavyAni tathAca adhikaraNamAlAkamAdhavAcArya kataparAzarabhASye zAtAtapaH 'zrautaM karma khayaM kuryAdanyo'pi smaarttmaacret| azaktau zrautamapyanyaH kuryaadaacaarmnttH'| etahacanaM kAmye pratinidhividhAyakaM nityanaimittikamAcaparatve zrautasmArttabhedenopAdAnaM vyarthaM syAt tayoravizeSAdeva pratinidhilAbhAt / antataH upakramAt parataH / 'kAmye pratinidhiH rnAsti nityanaimittike hi 'sH| kAmyeSUpakramAdUTa keci. dicchanti sttmaaH'| ityekvaakytvaat| tataH smAtta kAmyaM pratinidhinApyArabhyate na tu zrautamiti sthitm| evaJca vaidi. ketaramantra pAThe shuudraaderpydhikaarH| vedamanvavarja zUdrasya' iti chandogANikAcAracintAmaNitasmRtau vedetivizeSaNAt paJcayajJAdau tu 'namaskAreNa mantreNa paJcayajJAna hApayet' / iti ApastambAdivizeSavidhinA nmskaarmntrvidhaanaat| tatra vaidiko'pi niSiddhaH / karmAdau navagrahapUjAmAha mtypuraannm| 'navagrahamakhaM kRtvA tata: karma samArabhet / anyathA phaladaM pusA na kAmyaM jAyate kvacit' |gobhilputrvtrhyaasNgrhprishisstte / 'chUte ca vyavahAre ca pravrate yjnykrmnni| yAni pazyantyudA. sonAH kartA tAni na pshyti| ekaH karma niyuktaca hitoya. For Private and Personal Use Only Page #622 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maThapratiSThAditattvam / 610 stantra dhArakaH / tRtIyaH pranaM prabrUyAttataH karma samArabhet' / pravrate praSTavrate / pUrvoktahetau dvitIyavacanAt karmaniyukto - hotaivAcAyryaH svayaM hoTapace brahmAcAyyaiH anya hoTapace so'pyadhika AcAryaH / tantradhArakaH pustakavAcaka AcAryaH praznavaktA sadasyaH / mahAkapilapaJcarAtraM 'jalAdhAragRhArthacca yaje. vAstu vizeSataH / brahmAdyaditiparyantAH paJcAzattrayasaMyutAH / sarveSAM kila vAstUnAM nAyakAH parikIrttitAH / asaMpUjya hi tAn sarvAn prAsAdAdInna kArayet / aniSpattirvinAzaH syAdubhayordharmadharmiNoH' / dharmadharmiNostaDAgAditatkartrIH / vAstuyAgavidhAnantu vAstuyAgatattve'nusandheyam / azaktau gRhArambhadine azaktau pravezadine'pi karttavyatAmAha mAtasye 'prAsAda bhavanAdaunAM prArambhaparivarttane / puravezma pravezeSu sarvadoSApanuttaye / iti vAstUpazamanaM kRtvA sUtreNa veSTayet / vAstupUjAma kurvANastavAhAro bhaviSyati' / tava vAstunAmno rAkSasasya / matsyapurANe 'ghaNTA vitAna katoraNa citrayukta nityotsavapramuditena janena sArddham / yaH kArayet suragTahaM vidhivajrajAGkam / zraustaM na muJcati sadA divi pUjyate ca' / toraNamAha devIpurANaM 'plAnaM dvAraM bhavet pUrve yAmye cauDumbaraM bhavet / pazcAdazvatthaghaTitaM naiyagrodhaM tathottare / bhUmau hasta' pramANAni caturhastAni cocchraye' zAradAyAM 'tikaphalakamAnaM syAt stambhAnAmUGkha mAnataH / tiryakphalaka mucchritastambhayopari vistRtaikakASThaM siddhAntazekhare / ' evameSAmalAbha svAt tadalAbhe zamaudrumaH / dhvajayaSTyAdimAnamAha hayazIrSa 'dhvajavaMzaH prakarttavyo nirghuNaH zobhano dRr3haH / tadU tAmrajaM cakra sUkSma kuyyAt dvijottamaH / prAsAdasya ca vistAro mAnaM daNDasya kaurttitam / dhvajayaSTirdevagTahe aizAnyAM dizi 1 For Private and Personal Use Only Page #623 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mtthprtisstthaadittvm| deshikaiH| sthApanoyo'tha vAyavyAM sAmprata dhvjmucyte| pahakAryAsakSaumAdyaivaM kuryyAt sushobhnm| ekavarNa hivarNa vA ghnnttaacaamrbhuussitm| kiGgiNIjAla kopeta vhiptrvibhuussitm| damaDAgADaraNIM yAvat hastakaM vistareNa tu| mahAdhvajantu vikhyAtaM sarvakAmapradaM zubham / dhvajena rahito yastu prAsAdazca vRthA bhvet| pUjAhomAdikaM sarva japAdya yat kata nraiH'| zivasarvasve devebhyazca dhvajaM dadyAt vAhanairupazobhitam / turaGgameNa sUryasya harasya vRSacihnitam / viSNave garur3Akantu durgAyai siMhacihnitam / kAyaM dhvaja patAkAyAm anyathA na kthnycn'| nAradapaJcarAtre / 'upendrasthAgrataH yakSI lAmAdhIzaH kRtAJjaliH / savyajAnugato bhUmau mUrkhAcosa NimagiDatam / pakSijaso narAddhizca tuGganAzo marA kH| hibAhuH pakSayuktazca kartavyo vintaayutH| viSNudharmotara pratipAdya tathA bhaktyA dhvajaM nidshveshmni| nida. hatyA pApAni mahApAtakajAnyapi' / - atha tatpratiSThApramANam / hayazIrSe zrIbhagavAnuvAca / 'gopathArAmasetUnAM musNkrmveshmnaam| niyamavratakacchrANAM pratiSThA RNu sttm| brAhmaNa vidhinA vahiM samAdhAya vica. kssnnH| zilA pUrNa ghaTaM kAMsyaM sambhAraM sthApayettataH / brAhmaNaH kAryamAhulya apaye yavamayaM crm| kSaureNa kapilAyAstu tahizoriti saadhkaaH| praNavenAbhighAyaryAya dA saMghahayetataH / sAdhayitvAvatArthyAtha tahiSNoriti homyet| vyAhRtyA caiva gAyanamA tahiprA seti homyet| vizvatazcakSurityuttA vedaadyairhomvettthaa| somaM rAjAnamiti ca juhuyaattdnntrm| dikpAlebhyaH svakhamantrai hebhyazcaiva homyet'| om agnaye svAhA om sUryAya svAhA prom prajApataye svAhA For Private and Personal Use Only Page #624 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maThapratiSThAditatvam / om prantarIcAya svAhA bhom yau svAhA bhIma brahmaNe svAhA om pRthivyai svAhA om mahArAjAya svAhA 'evaM hutvA carobhagAn dadyAt dazadizAM balim / tataH palAzasamidhA hunedaSTottaraM zatam / Ajyena juhuyAt pazcAdebhirmantrairdvijo tamaH / tataH puruSasUktasya mantrairAdyantu homayet / irAvatauti juhuyAttilAn ghRtaparinutAn / hutvA tu brahmaviSNoza devAnAmanuyAyinAm / grahANAmAhutau hutvA lokezAnAmatho punaH / parvatAnAM nadInAJca samudrANAntathaiva ca / hatvA vyAhRtibhiH kuryyAt suvA pUrNAhutitrayam / vau Sar3antena mantreNa vaiSNavena surottamAH / paJcagavyaJca saMprAzya dadyAdAcAryadakSiNAm / tilapAtraM hemayukta savastrAM gAmalaGkRtAm / prIyatAM bhagavAn viSNurityutsRjya dhRtavrataH / ArAmaM kArayedyastu nandane sa ciraM vaset / maThapradAnAt kharlokamApnoti puruSaH sadA / setupradAnAdindrasya lokamApnoti mAnavaH / pradAnAdaruNalokamAnotyazaMsayam / saMkramANAntu yaH karttA sa svargaM tara te naraH / svargaloke ca nivasediSTakA setukRt sadA / gopathasya tathA karttA goloke nivaseJciram / niyamavratakaccApi viSNulokaM narottamam / kRcchrakkRt sarvamApnoti sarvapApavivarjitaH / anena vidhinA martyaH saMpUrNa phalamApnuyAt / iyaM pratiSThA sAmAnyA sarvasAdhAraNA I 'karttavyA dezikendraistu pratiSThAttrayavidyate / iti saMkSepataH proktaH samudAya vidhistava / sarveSAmeva varNAnAM sarvakAmaphalapradaH / sarva sUktaSu karttavyA pratiSThA vidhinA budhaiH / phalArthibhistvapratiSThaM yasmAnniSphalamucyate / iti vallAlasena devAhRtaddikhaNDAcaralikhitahayazaurSapaJcavarAtrIyasaGkarSaNakANDe samudAyapratiSThApaTalaH asyArthaH brAhmaNa vaidikena khagTahmokteneti yAvat / prapA For Private and Personal Use Only Page #625 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mtthprtisstthaaditttvm| zilati udUkhalopalakSaNaM tnnddlaarthtvaat| kAsyam agnipraNayanArtham / tathAca gRhyaasNgrhH| 'zamaM pAvantu kAMsyaM syAttenAgni praNayeda budhH| tasyAbhAve zarAveNa navenAbhimukhaJca tm| sarvataH pANipAdAntaH sarvato'kSi ziromukhaH / vizvarUpo mahAmagniH praNItaH srvkrmsu'| evaJcAgnipraNayanAnantaraM sarvata ityasya pATho yujyte| praNIta iti mantra liGgAt anyathA sthApanAnantarametahidhAnaM vyarthaM syAt / guNaviSNunApi atirityuktvA sarvataH pANipAdAnta iti likhitm| atra ca pAkAGgayajatvAt sAhasanAmAnamagnimAha ehyAsaMgrahaH / 'prAyazcitte vidhuzcaiva yAkayajJe tu sAhasaH / pUrNAhutyAM mRr3o nAma zAntike vrdstthaa| prAya caiva hotavyaM yo yatra vihito'nlH'| prAyazcitte vaiguNya. samAdhAnArthaM praayshcittaatmkmhaavyaahRtihomaadau| tathAca chndogprishissttm| 'yatra vyAhRtibhirhomaH prAyazcittAtmako bhvet| catasrastatra vijJeyA strIpANigrahaNe tthaa| api vA jJAtamityeSA prAjApatyApi vA hutiH| hotavyA vivi. kalpo'yaM prAyazcittavidhiH smRtH'| atra trivikalpa ityabhi. dhaanaat| sAmagAnAM bhavadevabhaTToktazATyAyanahomo'pi niSpra. maannkH| bhaTTanArAyaNacaraNA apya vam / atra 'pratyeka niyata kAlamAtmano vrtmaadishet| prAyazcittamupAsauno vAmyatastrisavanaM spRzet' / iti zaGkhalikhitavacane pratyeka niyata kaalmiti| tattad vratakAlasaMkhyAmAtmano vratam Atmasambandhitvena Atma kartatveneti yaavt| tenAmukapApakSayakAmo'mukavratamahaM kariSye iti cAdizet ullekha kuryAdityanena prAyazcittavrate sngklpvidhaanaat| prAyazcittahome'pi tathA ataeva bhavadevabhaTTenApi likhitm| tena For Private and Personal Use Only Page #626 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mtthprtisstthaaditttvm| 621 mavedibhiH prAyazcittahome saMkalpaH kAryaH pAyAmuka agne ihAgaccha ityuccaary| yavamayaM crumitytr| yavAbhAve baudhaadibhirpi| na ca vRSotsarga satsatya bauhitaNDulA. nityanena yavataNDulanirAsavata atrApi yavena bauhinirAso. 'sviti vAcyam atra gobhilaparibhASitatvena brohiyavayoH prAptAvapi tatpariziSTe punaudyabhidhAnAt yavanirAso'stu siddhe satyArambhI niyamAya iti nyaayaat| iha tu paJcarAtre pUrva prAtyabhAvena yavavidhAnaM mukhyaarthmev| 'haviztheSu yavA mukhyAstadanu bohayo mtaaH| mASakodravagaurAdIn sarvAbhAve'pi vrjyet| yathotavastvamampattau grAhya tadanukAri yat / yavAnAmiva godhamAtrauhoNAmiva zAlayaH' / iti chandogapari. ziSTAt prataeva pratiSThAkANDa kalpatarAvapi tattadravyavizeSamutvA tattadasave bhaviSyapurANena kAmye'pi pratinidhitaH / yathA 'kAJcanaM haritAlaJca sarvAbhAve vinikSipet / dadyAdaujI. SadhisthAne sahadevAM yvaanpi'| sahadevA medinytaa| yathA 'sahadevA balA TaNDotpalayoH saavirodhsso| carumityabhidhA. naat| havanauyanirvApAdinA cakaniSpatti: karttavyA tatra gobhilena atha havinirvapati nauhIna yavAn vA carasthAlyA vA amubha vAjuSTaca nirvapAmi iti devatAnAmoddezaM sakkada yajuSA histUSNaumityanena nirvApamAnAbhidhAnAt sAmagena tanmAtraM kartavyam atra ca oM viSNave tvAjuSya nirvapAmotyA. dinA yajuSA yajuH paribhASAmAha jaimini: 'zeSe yajuH zabdaH' iti RksAmabhinne mantrajAte tatazca yanmantrajAtaM prazliSya paThita gAnapAdavicchedarahitaM tdyjuriti| yajurvedinA tu grahaNanirvASaNaprokSaNAni krttvyaani| tathAha sAMkhyAyana: 'sthAlIpAkeSu ca grahaNAsAdanaprocitAni mantradevatAbhyaH' iti / For Private and Personal Use Only Page #627 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 611 maTapratiSThAditattvam / RgavedanA tu nirvApaNa prokSaNe karttavye tathAzvalAyanaH / 'tastai tasyai devatAyai caturacaturo muSTaun nirvapatIti' pavitreNAntayAmu tvAjuGgha nirvapAmItyathenaM prokSati mujhe vAz2aSTra procAmIti / tatra chandogapariziSTa' 'devatAsaMkhyayA grAhyanirvApaya pRthaka pRthk| tRSNoM hiravagRhNIyAt homayApi pRthak pRthak' / atra devatAsaMkhyayA pRthak pRthak yavAdini ar: annanirvANaH sarvadevanirvApAnte salomazca pRthak pRtha giti / atra ca AlasyAdinA puruSadoSe gTahItataNDa leSvapi mantrapUrveNa nirvApAdikaM samAcaranti yAjJikAH / 'ghAte nyUne tathA chinne mAnnAjye mAntrike tathA / yatte mantrAH prayoktavyA mantrA yajJArthasAdhakAH / ityakteH / mAntrike mantasAdhye ghAtAdau nyUne tatkAle mantrapAThAbhAve'pi yajJakAle mantrAH prayoktavyA iti kapilAyA amattve'nyadhenorapi praNavasahitena abhivArya na tadviSNorityanena ghRtena sikkA daya dakSiNAvarttena saMmizrayet / darSau ca prAdezapramANA hAGgulavistArAgrA 'idhmajAtIya simAdepramANaM mekSAM bhavet / vRtte vArttaJca pRthvagramavadAnakriyAcamam / eSaiva dava yastvatra vizeSastamahaM brUve / dAGga lapRthvayA turauyonantu mekSaNam' / iti chandogapariziSTAt / athetyanena svagTahyoktavizeSakarma samApanAnantaraM prakkata homaH / atra ca bahudaivatyacaruhomatvAt upaghAta homa: carau tu bahudevatyo homastasyopadhAtavaditi pariziSTa prakAzadhRtavacanAt / upaghAtahomalacaNamAha gRhyAsaMgrahe 'pANinA mekSaNenAtha zruveNaiva tu yaddhaviH / hayate cAnupastaurya upaghAtaH sa ucyate / yadyupaghAtaM juhuyAt carAvAjya samAvapet / mekSaNena tu hotavyaM nAjyabhAgau na sviSTikat' / anupastItyanena ci yaccaturAvattaM paJcAvatrttArthaM ghRtenopastara For Private and Personal Use Only Page #628 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maThapratiSThAditattvam / darara pAdikaM tadava nAsti tena kevala mekSaNAdinA sakkat gRhItvA hotavyaM prakRtahomAt pUrvaM vahnipUjanamAha mArkaNDeyapurANaM 'pUjayecca tato vahiM dadyAccApyAhutauH kramAt / tata iti bahervizeSanAmakaraNadhyAnAnantaram / homAnuSThAne smRtiH 'mantreNoGkArapUrtana svAhAntena vicakSaNaH / vAhAvasAne juhuyAt dhyAyan vai mantradevatAm / tatastadviSNoH paramaM padamityanena caruNA homayet / evaM vyAhRtyA pratyekam oM bhUrAdinA gAyatrA sAvitrayA / zrIM tadviprAso vipaNyavo jATavAMsa ityAdinA zroM vizvatazcakSurutavizvatomukha ityAdinA vedAdyaiH agnimaule purohitamityAdinA duSetvorjatvA ityAdinA agna AyAhi vItaye ityAdinA zanno devIrityAdinA caturbhirmantrairlokapAlebhyaH svasva mantra stattatvedokta dazadikpAla - mantraistatra sAmagAnAm indrasya trAtAramindramityAdinA amne - ragniM dUtaM vRNImaha ityAdinA yamasya nAke suvarNamityAdinA nirRtetha vetyAhi nirRtaunAmityAdinA varuNasya ghRtavatI bhuvanAnAmityAdinA vAyoH vAta zravAtu bheSajamityAdinA somasya meM somaM rAjAnamityAdinA IzAnasya abhitvA suraNo numa ityAdinA brahmaNo brahmayajJAnAmityAdinA anantasva carSaNaughRtamityAdinA / tathA ca gobhilIya karmapradIpe 'vAtAramindramavitAramindrasya parikIrttitaH / agniM dUtaM vRNImahe vahnermantraM yamasya vai / nAke suparNamupayat vetyAhi nirRtestathA / ghRtavato varuNasya vAta zrAvAtu bheSajam / vAyormantraM samuditaM somaM rAjAnamityucA / somasya mantraH kathitaH abhitvetoza uccate' / Iza IzAnasya dRTTa iti iT tasya / 'brahmayajJAnAM prathamaM brahmaNaH parikIrttitam / carSaNIdhRtamityevaM sarpasya samudAhRtam' / iti / sUyyAdibhyaH For Private and Personal Use Only Page #629 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 624 mtthprtisstthaaditttvm| khastramantraH sarvavedasAdhAraNA kRSNenetyAdima syapurANImantraH atra sUryasya paavnnenetyaadinaa| somasya prApyAyasa same tu se ityAdinA maGgalasya agnimUdI ityaadinaa| budhasya agne vivaskha ityaadinaa| vRhaspate paridIyA rathena ityaadinaa| zukrasya zukranta ityaadinaa| zaneH zabodevIrityAdinA rAhoH kayAnazcitra ityAdinA ketUnAM ketu knvnetyaadinaa| tathAca matyapurANam 'AvaSNeneti sUryAya homaH kAryo hijmmnaa| pApyAyakheti mantreNa somAya juhuyAta punaH / agni divo mantramiti bhaumAya kaurtyet| agne vivakhaduSasa iti somasutAya ca / vRhaspate paraudIyAratheneti gurormtH| zakrante'nyaditi ca zukrasyApi nigdyte| zanno devauriti punaH zanaizcarAya homyet| kayAnacitra aabhuvduutiiraahordaahRtm| ketu kanvabreti kuyAt ketUnAmupazAntaye evaM carahoma samApya caruzeSeNa prAcyAdidigbhAH pAyasabaliM ddyaat| tad yathA eSa pAyasabali: poma prAyai dize namaH ityAdi mantreNa pom dakSiNAyai dize khAhA iti zrutidarzanAt iti hariharakatyapradaupAbhyAM dazadigmayo valiM dadyAt vastutastu valiprakaraNa eva prAdhyAvAcIbhyo paharahanityaprayoge namaH iti gobhilasUtre strIliGgadarzanAt dizAM devatAtva balau prtiiyte| anAvAcIpAThAt atyuklAhomIyadakSiNAyai ityanAdRtya om avAthai dize namaH iti balau prayujyate ebhimanvaiH prAgukta tahiSNorityAdi mantraiH / zrAjyanviti tu zabdena samijhome teSAM vyAvartanAt mantrAkAkSAyAM prAthamikatvena tahiSNoritvasya prigrhH| tata. stahiSNoriti mantreNa khAhAntena tAtApalAzasamidhamaSTo. tarazataM juhuyaat| pUrvotamanvaiH pUrvoktadevatAbhyaH aveNA For Private and Personal Use Only Page #630 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maThapratiSThAditatvam / 625 jyAhutIjahuyAt / puruSasUktasya tattadedoktasya tatra sAmagAnAm om idaM viSNu riti pakSasya vRSNalaprakAvyamuSaleva bruvANeti sahasrazorSeti tripAdUI iti puruSa evedam iti etA. vaansyeti| prakAvyamuSaleva bruvANa iti vArAhayantyamityane. neko mantraH puruSa ityanena iti puruSapadayuktAH paJcamantrAH brUta ityanena kayAnacitra ityekH| etaiH sAmago juhuyAt / . yajurvedau tu tatprasiddhAbhiH om sahasrazotyAdiSor3azabhI RgbhiH Sor3azAhutIjuhuyAt / irAvatI dhenumatItyAdimantreNa tAtAstilAn satat juhuyaat| evaM brahmAnuyAyibhyaH svAhA viSNanuyAyibhyaH svAhA IzANAnuyAyibhyaH svAhA devAnuyAyibhyaH svAhA grahANAM pratyekena lokapAlAnAJca pratyekena juhuyAt punariti zravaNAt oM parvatebhyaH svAhA oM nadIbhyaH svAhA: oM mamudrebhyaH svAhA oM bhUH khAhA oM bhuvaH khAhA oM svaH svAhA iti juhuyaat| tata: paribhASAsiI khazAkhokta mahAvyAhRtihoma prAyazcittahomAdikaJca kRtvA bucA oM tahiSNoriti mantraNa vauSar3antena pUrNAhutivayam utthAya juhuyaat| iti vizeSopAdAnAt nAtra skhazA. strokta pUrNa homaH tatazca paJcagavya caruzeSa prAzya dhrAtvA vA hemayuktaM savastraM tilapAtram alaGkatAM gAJca dakSiNAmAcAryAya ddyaat| tatra 'udAharati vedArthAn yajJavidyAH smRtaurapi / zrutismatisamApanamAcAryantaM vidurbudhaaH'| iti chandogapariziSTe karmopadeSToturAcAryapadenAbhidhAnaM svayaM hoTapaTe brahmaparam anyahoTapakSe brahmahotTahitayaparaM svayaM brahmakarmaholakarmakaraNapakSe pustkdhaarkprm| 'brahmaNe dakSiNA deyA yava yA prikiirtitaa| karmAnte'nucyamAnAyAM pUrNapAtrAdikA bhvet| vidadhyADotramanya zvet dakSiNAIharo bhavet / svayaM 53-ka For Private and Personal Use Only Page #631 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 626 maThapratiSThAditattvam / cedubhayaM kuyyAdanyasmai pratipAdayet' / iti chandogapariziSTekavAkyatvAt / evaJca brAhmavidhAnAgnisthApanAdi prIyatAM bhagavAn viSNurityanta karma samApta saMskRtagopathAdidAnaniyama vrata kRcchrAdi-karaNAnyatamarUpA - samudAya pratiSThAvagantavyA samudAyasya saMskRtagopathAdeH pratiSThA samudAyapratiSThA / tathAca kapilapaJcarAtraM 'pratiSThAzabdasaMsiddhiH pratipUrvAcca tiSThateH / varthatvAnnipAtanAnAM saMskArAdau prateH sthitiH / tatazca gopathAderuktakarma saMskRtasya tasya phalajanakatvam / apratiSThantu niSphalamityuktaH / etat kRtakarmaNA prauyatAM bhagavAn viSNuriti samarpayet / maThapradAnAt svarlokamityatra maThapradaM devavezmaparam / upakramoktre'pi tasmin phalAntarAnupadezAt / ana tRNakASThAdibhedena svargatAratamya rakSyamANaviSNudharmosaravacanAdavagantavyamiti / tataH prAsAdasamIpe zrom uttiSTha brahmaNaspate iti mantreNa devatAmAnIya pUjayitvA prAsAdaM gatvA dAnAni ca dattvA devatAmAdAya tAM pradakSiNaM kArayitvA ca bhadraM karNebhiriti mantreNa pravezayet / ca devasyatveti mantraNa piNDikopari nyaset / zra sthirobhaveti mantreNa sthirIkaraNam / tato gandhapuSpAbhyAM pUjayitvA yAvadareti mantraNa devatAsannidhiM devatAsannidhiM kuryyAt / kapilapaJcarAtram 'evaM kRtvA vidhAnantu prAsAde devamAnayet / uttiSTheti yathAyogaM paThedde susamAhitaH / prAsAdaJca tato dattvA kArayettaM pradaciNam / tataH saMvezayeddevaM bhadraM karNebhi manvitam / devasyatveti mantraNa piNDikopari vinyaset / sthirobhaveti mantraNa sthiraM kuryyAjjanArdanam / pUjayitvA tatodevamimaM mantramudIrayet / yAvaddharAdharo devo yAvattiSThati medinI / tAvadava jagannAtha sannidhaubhava kezava' / atra ca tathAca For Private and Personal Use Only Page #632 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mttheprtisstthaaditttvm| 627 vAstuyAga latvA maThAdau te tat pratiSThA ktvaa| maThAdi. dAtari mRta tahanasvAminA pratiSThA krtvyaa| 'muskhenAtana vA datta zrAvitaM dhrmkaarnnaat| adattA tu mRte dApyastat pucI nAva sNshyH'| iti vivAdaratnAkaratakAtyAyanavacanAt / 'catuHSaSTipadaM kRtvA vAstu sarvagrahaM prti'| iti liGgapurANavanena 'vAstapazamanaM kuryyAt pUrvameva vicakSaNaH' / iti matsyapurANavacanaina ne caitadamukadevagrahavAstusarvadoSazamanArthatvena prAptasya vAstuyAgastra pratiSThAkartA sahaikakartava. vidhaanaabhaavaacc| atha devsNprdaankdaanaani| pUjAranAkare'gnipurANam 'suvarNamaNimuktAdi yadanyadapi durlbhm| tattu devAdidevAya kezavAya nivedyet'| yadanyadapi durlabhamitvanena grahAdikamapi bodhyam / tathAca viSNudharmottare 'suravezma naro dadyAta yathAzakti vidhaantH| puNyakSetreSu bhUmau vA zodhayitvA vsubraam| suravezmani yAvanto bijendrAH paramANavaH / tAvaharSasahasrANi svargaloke mahIyate / daNakASThamaye puNyaM mayaitat kathitaM dvijaaH| tasmAddazaguNaM puNya kRteSTakamaye bhavet / tasmAddazaguNacApi shailnirmitmndirai'| tathA 'kAmaH sAttviko loke ykicihinivedyet| tenaiva sthAnamAnoti yatra gatvA na zocati / dharmavANijikA mUDhAH phalakAmA narAdhamAH / arcayanti jaganAthaM te kAmAnApnuvantyatha / antavattu phalaM teSAM tadbhavatyalpamedhasAm / tathA 'paddhayAM pratIcchate devaH khakAmena niveditam / mUDA pratIcchate dravyamakAmena hijotmaaH'| vaamnpuraannm| 'yada yadiSTatamaM loke yaccApyasti rahe zuci / tattaci deyaM tudhyarthaM devadevasya cakriNaH' / etasya brAhmaNasaMpradAmakaviSaye'pi sutarAM viSNusaMpradAne'pi viSNuprautiH For Private and Personal Use Only Page #633 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 628 maThapratiSThAditattvam / phalam / narasiMhapurANe 'trivRt zuktaJca pautaJca paTTasUtrAdinirmitam / yajJopavItaM govinde dattvA vedAntago bhavet / vivRt navaguNaM nava vai trivRt iti zruteH / nandipurANam / 'alaGkAraca yo dadyAt viprAyAtha surAya vA / sa gaccheddAruNaM lokaM nAnAbharaNabhUSitaH / jAtaH pRthivyAM kAlena tato dIpapatinaMraH / surAyeti puMstvamavivakSitam / alaGkAradAnena nAnAbharaNabhUSitatva pUrvaka varuNa lo ka ga ntu tvAnantara dopapatitvaM phalam / viSNudharmottare 'yAnaM zayyAsanaM chatraM pATuke cApyupAnahau / vAhanaM gAJca dharmaJca tridazebhyo dadAti yaH / ekaikasmAdavApnoti vahniSTomaphalaM naraH / yAnAdipratyeka dAnenAgniTomayajJajancaphalasamaphalaprAptiH phalam / : brahma atha viSNusaMpradAnakadAnAni / viSNudharmottare tRtIyakANDe 'viSNorAyatane dattvA tatkathA pustakaM naraH / lokamavApnoti bahana saMvatsarAnapi / viSNukathA pustakadAnena bahusaMvatsarabrahmalokaprAptiH phalam / 'viSNoH zaGkhapradAnena bAruNaM lokamAprayAt' / zaGkhasya vAkgAlokaprAtyanantaramanuSyalokakhyAtazabdatva' phalam / 'ghaNTApradAnena tathA mahasrazatamApnuyAt ' ghaNTAyAH sahasrazatasaMkhyaka ghaNTAprAptiH phalam / 'saubhAgyaM mahadApnoti kiGkiNIM pradadavareH / saubhAgyaM puSTiH kiGkiNI kSudravaTikA / tasya mahAsaubhAgyaprAptiH phalam / vitAnaka pradAnena sarvapApaiH pramucyate / paraM nirvRtimApnoti yatra yatrAbhijAyate' / vitAnakasya sarvapApavimuktipUrvaka parama nirhatiprAptiH phalam / 'dattvA tu devakarmArthaM naro vedoM dRDhAM shubhaam| pArthivatvamavApnoti vedau hi pRthivo yataH / vedodola piriDakA / vedyAH pArthivatvaprAptiH phalam / 'yaH kumbhaM devakarmArthaM naro dadyAnnavaM zubham / For Private and Personal Use Only Page #634 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'mtthprtisstthaadittvm| bAruNaM lokamApnoti sarvapApaiH prmucyte'| kumbhastha sarvapApavimuktipUrvakavAruNalokaprAptiH phlm| 'kamaNDalupradAnena godAnaphalamApnuyAt' kamaNDalorgodAnajanya samaphalaprAptiH phlm| 'patagRhapradAnena srvpaapmpohti'| patadaggRhaJca vittaamuulaadidrvyprkssepvishessH| patadaehasya sarvapApahananaM phalam / 'pAdukAnAM pradAnena gtimaapnotynuttmaam'| pAdukAyA anuttamamati prAptiH phalam / 'darpaNasya pradAnena rUpavAn darpavAn bhvet'| dapaNasya ruupvhrssvdbhvnm| 'darzayitvA tathA taJca subhagastvabhijAyate' subhagatvakAmo viSNave darpaNamahaM dayiSya 'kupyado rUpamApnoti vizeSAd bhuvi durlbhm| kupyasya durlabhavizeSarUpaprAptiH phlm| 'naraH suvarNadAnena srvkaamaanupaashute'| savarNasya sarvakAmAzanaM phlm| 'naradAnena loke'smin prAmANyamupagacchati' / narasya prAmANyopagamanaM phlm| 'paralokamavApnoti dhenu dattvA pykhinaum'| dheno: paralokaprAptiH phlm| 'anuduhaH pradAnena dazadhenuphalaM lbhet'| anaDuddAnasya dhenudazakadAnajanya samaphalaprAptiH phlm| 'zayyAsana pradAnena sthiti vindati shaashvtiim'| zayanasya zAzvatasthitilAbhaH phalam / evmaasnsy| 'uttaracchadadAnena sarvAn kAmAnavApnuyAt / uttaracchadaM praavrnnvstrm| uttaracchadanasya sarvakAmaprAptiH phlm| 'devavezyopayogyAni zilpAbhANDAni yo naraH / dadyAddA vAdyabhANDAni gnneshtvmvaapnuyaat'| citrAdyupayukta. zilpabhANDasya gaNezatvaprAptiH phalam / evaM vINAdivAdyabhANDasya / 'prekSaNIyapradAnena shklokmvaapnuyaat'| prekSagIyaM nRtyaM tatpadAnaJca devasammukhe corAmasItAdyabhinayotpAdanaM tena zakalokaprAptikAmo viSNave prekSaNIyaM prekSayiSye / For Private and Personal Use Only Page #635 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 630 maThapratiSThAditattvam / 'yAnavAha madAnena sarvakAlaM sukhaM labhet' / yAnasya catudaulAde: sarvakAla sukhitvabhavanaM phalaM vAhanasya uSTrAdestathA / 'zivikAM ye prayacchanti te'pi yAntyamarAvatIm' / zivikAyA dolAyA amarAvatIgamanaM phalam / 'rAjA bhavati loke'smin chatra' dattvA dvijottame / nApnoti ripujaM duHkhaM saMgrAme ripujigavet' / chatrasya etallokarAjatvaripujaduHkhAprAptisaMgrAma ripu jivaM phalam / 'tAlavRntapradAnena nirvRtiM prApnuyAt parAm' / tAlavRntasya paramanitiprAptiH phalam / tathAcAmaradAnena vimAnamadhirohati / yatheSTa' tena loke'smin vicaratyamaraprabhuH / cAmarasya vimAnakara NakayatheSTa lokavicaraNAmaraprabhutvam / 'mAlyAdhAraM tathA dattvA dhUpAdhAraM tathaiva ca / gandhAdhAraM tathA dattvA kAmanAM pAtratAM vrajet' / mAlyAdhArasya kAmapAtratvam / evaM dhUpagandhAdhArayozca / 'samudrajAtapAtrANi dattvA vai taijasAni ca / pAtrobhavati kAmAnAM vidyAnAJca dhanasya 'ca' / samudrajAtapAtrasya kAmavidyAdhana pAtratvam / evaM tejasasya ca / 'gandhatailAdidravyANi sugandhIni zucIni ca / kezavAya naro dattvA gandharvaiH saha modate' / gandhatailasya gandharvasahita modamAnatvaM tatpratipattimAha dAnaratnAkare skandapurANaM 'yatkiJciddayamauzAnamuddizya brAhmaNe zucau / dIyate viSNave vAtha tadanantaphalaM smRtam' / yatkiJciddeyaM dAnAha vastu IzAnamuddizya tyakta viSNave vA tyaktaM paJcAda brAhmaNAya pradIyate / pratipAdyate tadanantaphalaM tathAca matyasUtram / 'deve dattvA tu dAnAni deve dadyAJca dkssinnaam| tatsarvaM brAhmaNe dadyAdanyathA niSphalaM bhavet' / dattvetyava deyAnIti vArAhotantra pATha: NvaJca pratipattizravaNAttadabhAva eva sumatUktaM prAyathitam / tad yathA devadvijadravyApaharttAse Co. For Private and Personal Use Only Page #636 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maThapratiSThAditattvam / 631 / ' nimagno'ghamarSaNamAvarttayet / zraghamarSaNamAvarttanaJca dravyatAratamyAt kathaM yoginotantram / 'devopabhujyamAne tu maNimuktA suvarNAnAM deve dattAni yAni ca / na nirmAlyaM dvAdazAbda tAmrapAtra tathaiva ca / paTau ghATI ca SaNmAsenaivedyairdattamAcataH / modakaM kaSaracaiva mAsArDena mahezvari / paTTavastra' trimAsaJca yajJasUtra' tvahaH smRtam' / trimAsamityatra triyAmamiti pAThAntaraM 'yAvaduSNaM bhavedannaM paramAnaM tathaiva c| visarjanIyaM deve tu visarjanamanantaraM' visarjanaM tadIyadravyapratipattivyavahAraH zrava naurAjanavidhimAha pUjAratnAkare devIpurANam | 'bhaktyA piSTapradIpAdyaizvatAzvatyAdipallavaiH / zroSadhIbhizva medhyAbhiH sarvavaujairyavAdibhiH / navamyAM pUrvakAleSu yAtrAkAle vizeSataH / yaH kuyyAt zraDayA vIra devyA nIrAjanaM naraH / zaGkhabheyryyAdininadairjayazabdeva puSkalaiH yAvato divasAn vaura devyai nIrAjanaM kRtam / tAvatkalpa sahasrANi svargaloke mahIyate / yastu kuyyAt pradIpena sUryalokaM sa gacchati' / parvakAle utsavakAle devyAstrotvamavivacitam / tathAcArAt pratiSThAyAmAbhyudayikamAha rAjamArttaNDaH / 'putrotpattau sadA zrAddhamantraprAzani ke tathA / cUr3AkAryyaM vrate caiva nAmni puMsavane tathA / pANigrahe pratiSThAyAM praveze navavezmanaH / etat vRddhikaraM nAma gRhasthasya vidhIyate' | vRddhikaraM zrAhamityarthaH / gobhila: 'vRSipUrteSu yugmAnAzayet / pradaciNamupacAraH yavestilArtha iti vRddhirAzAsyamAnArthalAbha: puruSasaMskArAdiva / pUrttamAha ratnAkare jAtUkarNa: / 'vApIkUpatar3AgAdidevatAyatanAni ca / anapradAnamArAmAH pUtaMmityabhidhIyate / agnihotraM tapaH satyaM vedAnAJcAnupAlanam / Atithya vaizvadevaca iSTamityabhidhIyate / grahoparAge yahAnaM For Private and Personal Use Only Page #637 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 332 maThapratiSThAditattvam / pUrttamityabhidhIyate / iSTApUrtaM dijAtInAM dharmaH sAmAnyamucyate / adhikArau bhavecchUdraH pUrttadharme na vaidike' / vaidike vedAdhyayanasAdhye'gnihotrAdAviti ratnAkaraH / yathA nArItyanuvRttau bRhaspatiH 'pitRvyaguru dauhitrAn bhartuH svasrIyamAtulAn / pUjayet kavyapUrttAbhyAM vRddhAnAthAtithIn striyaH / ekadine pratimAmaThapratiSThAvAstuyAgAnAM karaNe sakkadeva mAtRpUjAdikaM vidheyam / na ca 'ekasmin karmaNi tate karmAnyatAyate tataH / iti chandogapariziSTena ekasmin karmaNi Arabdhe'nya karmakaraNaniSedhe iti vAcyaM tasya prayogaviSayatvAt anyathA 'gaNazaH kriyamANe tu mAtRbhyaH pUjanaM sakRt / sakkadeva bhavecchrAimAdau na pRthagAdiSu' iti indogapariziSTIyasya nirviSayatApattiH / anekAha sAdhyakarmaNyArabdha tanmadhye karmAntarAnuSThAnApattiH mAtRpUjAha DivAiyo: sakkattvAdeta - dantarAlapaThitavasordhArAbhipAtAyuSya mantra japayorapi sakkattva. miti / AyuSyamantrAjJAne tu gAyatrIjapa: / ' japahomAdi yatkiJcit kRcchroktaM sambhavenna cet / sarvavyAhRtibhiH kuyAt gAyatrA praNavena ca' iti mitAkSarASTrataSaTtriMzanmatadarzanAt / pratimApratiSThAvidhAnaJca devapratiSThAtattve'nusandheyam / yogi yAjJavalkAH 'dhyAyennArAyaNaM nityaM snAnAdiSu ca karmasu / tadviSNoriti mantreNa snAyAdapsu punaH punaH / gAyatrI aurat oSA viSNoH saMsmaraNAya ve' / dhyAyet maredityarthaH sa ca mantraH om 'tadviSNoH paramaM padaM sadA pazyanti sUrayaH / divIva caturAtatam' / vAmanapurANe 'sarvamaGgalamaGgalyaM vareNyaM varadaM zubham / nArAyaNaM namaskRtya sarvakarmANi kArayet' iti / yamaH ' puNyAhavAcanaM deve brAhmaNasya vidhIyate' | yama : ' saMpUjya gandhapuSpAdyairbrAhmaNAn svasti vAcayet / dha For Private and Personal Use Only Page #638 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zUdrakkatya vicAraNatattvam / 633 karmaNi mAGgalye saMgrAmAdbhutadarzane' / dharmyaM karmaNIti saptamInirdezAtrimittatvaM tattatkarmollekhaH pratiSThAnantaraM mAtsye 'tataH sahasraM viprANAmathavASTottaraM shtm| bhojayecca yathA zaktyA paJcAzaddAtha viMzatim / iti mahAmahopAdhyAya zrIhariharabhaTTAcAyyAtmaja zrIraghunandana bhaTTAcAryyaviracite smRtitattve maThapratiSThAditattva samAptam / zUdrakRtyavicAraNatattvam / 20 praNamya saccidAnandaM zUdrANAM nyAyavarttinAm / zrAddAhaH kRtyayostattvaM vakti zrIraghunandanaH // tatra matsyapurANam ' evaM zUdro'pi sAmAnya vRddhizrAntu sarvadA / namaskAreNa mantreNa kuyyAdAmAnnavada budhaH / dAnapradhAnaH zUdraH syAdityAha bhagavAn prabhuH / dAnena sarvakAmAtirasya saMjAyate yataH / tato dAnamevApekSitaM na tu bhojanamapi / sAmAnya sarvajanakarttavyatvena pratimAsakaSNupacAdivihitazrAddham Abhyudayika zrAddhaJca evaM dvijAtivat zUdro'pi kuyyAdityanvayaH namaskAreNa mantreNa na tu svayaM paThitamantreNa zramAnavadityanena jalaseka siddhAnnavyAvRttiH 'sminnamantramudAhRtam' iti vaziSThena sinasyaivAnnatvAbhidhAnAt kandupakkasya bhraSTatvaM na tu smitvaM hArItena khedanabharjanayoH pRthaktvamuktaM yathA 'AdIpanatApanasvedanabharjanapacanAdibhiH paJcamoti' asyArthaH pradIpanaM kASThAnAM tApanaM toyAde: svedanaM dhAnyAdebharjanaM yavAdeH pacanaM taNDulAdeH iti paJcamausUnA iti kalpataruH For Private and Personal Use Only Page #639 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 634 zUdratya vicAraNatastvam / ataeva svitradhAnyena vyavakriyate / 'kandupakkAni tailena pAyasaM dadhizaktavaH / dvijairetAni bhojyAni zUdra gehajatAnyapi / iti kUrmapurANavacane zUdrakartta ke kandu pakkA derbrAhmaNabhakSyatvena zrahe deyatvaM yuktam / kandupakka' jalopasekaM vinA kevalapAveca yaddahninA pakkam / pAyasaM pAkena kAThinyavikArApanaM dugdha paramAnaparatve puliGganirdezApatteH / tathA cAmaraH 'paramAvantu pAyasaH' iti 'dinatrayodaye prApte pAkena bhojayedvijAn / ayaM vidhiH prayoktavyaH zUdrANAM mantravarjitaH / iti zrA cintAmaNiSTatavarAhapurANavacanamapi kandupakaparam evantu etadacanaM sacchUdraparaM maithilokta' Deyam / evam zrAmamAMsasyApi zrAddhe deyatvaM sAmagazrAddhatattve'nusandheyaM tatra dravyadevatA prakAzArthaM brAhmaNena mantrAH pAThyA: 'ayameva vidhiH proktaH zUdrANAM mantravarjitaH / zramantrasya tu zUdrasya vipro mantraNa gRhyate' / iti varAhapurANAt zrayaM zrAddhetikarttavyatAko vidhiH zUdrakarttaka mantrapATharahitaH zUdrasya mantrapAThAnadhikArasiddI yadamantrasyeti punarvacanaM tat striyAgrahaNArthaM paribhASA - rthaJca tataca tat karma sambandhimantreNa viprastadIyakarma kArayiTabrAhmaNo gRhyate tena brAhmaNena tatra mantraH paThanIya iti tAtparyaM tatra yajurvediko mantraH tathA ca smRti: ' ArSakrameNa sarvatra zUdrA vAjasaneyinaH / zrasmAcchUdraH svayaM karma yajurvedIva kArayet' / zrArSakrameNa munyuktakrameNa yajurvedisambandhi gRhyAdinA / 'caturNAmapi varNAnAM yAni proktAni vedhasA | dharmazAstrANi rAjendra ! zRNu tAni nRpottama / vizeSatastu zUdrANAM pAvanAni manISibhiH / aSTAdaza purANAni carita rAghavasya ca / rAmasya kuruzArdUla dharmakAmArthasiddaye / tathoktaM bhArataM vIra pArAzaryeNa dhImatA / vedArthaM sakalaM 1 For Private and Personal Use Only Page #640 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zUdrAtyavicAraNatakham / yojya dharmazAstrANi ca prabho' ! / iti bhaviSyapurANavacanAtteSAM paurANikAdividhiryojyo yojayitrA atra ca 'zrAivedamantravaja zUdrasya' iti bacane vedetyupAdAnAt zrAI purANamantraH zUdreNa paThanIya iti maithiloktaM tatra varAhapurANe zUdrANAM mantravarjita ityanena mantramAnaniSedhAt matsyapurANena namaskAraNa mantraNa ityupAdAnAJca paurANikasyApi zrAddhe niSedhaH prtiiyte| evaM mAne'pi 'brahmakSatravizAmeva mantravat saanmissyte| tUSNomeva hi zUdrasya sanamaskAraka mtm| ityanena namaskAravidhAnAt paJcayantre'pi 'zUdrasya hijazuzrUSA tayA jIvanavAn bhvet| zilpairvA vividhairjIvet dijaatihitmaacrn| bhAyAratiH zacityabhartI zrAikriyArataH / namaskAreNa mantraNa paJcayajJAna haapyet'| iti namaskAramAvavidhAnAt zrAhAdiSu paurANikamanvaniSedhaH / tataza mAnanAdatarpaNapaJcayannetaratra zUdrasya paurANikamantrapATha: prtiiyte| atra 'SaSThe'nnaprAzanaM mAsi yaha STaM maGgalaM kule'| iti manuvacanAt 'car3AkAyar2yA yathAkulam' iti yAjJavalkAvacanAca saMskAramAne kuladharmAnurodhena kAlAntarasya nAmavizeSoccAraNasyAbhidhAnAca zUdrAdInAM nAmakaraNe vasughoSAdikapaddhatiyuktanAmakaraNasya ca pratItevaidikakarmaNi zUdANAM pahatiyuktanAmAbhidhAnaM kriyate iti / zUdrastvAcamane daivatIrthena goSThe jalaM sakat kSipet na pibet tathA ca yAjJavalkAH 'hatkaNThatAlugAnistu yathAsaMkhya hijAtayaH / zuran strau ca zUdrazca satat spRSTAbhirantataH' / antato hRdayAdisamaupana zroSThena uttarottaramapakarSAt prataeva sRSTAbhirityukta' na tu bhakSitAbhiriti 'slo zUdraH zakyate niyaM bAlanAca karoSThayoH' iti brahmapurANavacanaca yAvatkAH For Private and Personal Use Only Page #641 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yjurvedissotsrgtttvm| 'prAgvA brAhmaNa tIrthena hijo nitymupspRshet'| atra hija. svaivAcamane brAhmAtIrthopAdAnAt strozUdrayona tenAcamanam evameva mitAkSarAyAM vyaktamuktaM marIcinA 'striyAsvaidazikaM tIrtha zUdajAtestathaiva c| sadAcamanAcchuddhiretayoreva cobhayoH' iti| etadanantaram indriyAdisparzanantu brAhmaNavadeva pramANAntarantu vaajsneyisaamgthaabaanggiktttvyornusndheym| iti vanyaghaTIya zrIhariharabhaTTAcAryAtmaja zrIraghunandanabhaTTAcAryaviracitaM zUdrAhnikAcAratattvaM smaaptm| yajurvediSotsargatattvam / praNamya saccidAnandaM vRSotsarge yajurvidAm / pramANakatyayostattvaM vakti zrIradhanandanaH // paarskrH| 'atha vRSotsargo goyanne vyAkhyAta iti' / goyanne zUlagavamabhidhAya etenaiva goyajo vyAkhyAta: pAyasena caruNA'rthaluptastasya tulyavayA gaurdakSiNA iti sUtroktaH etena zUlagavoktAgneyAdi navanAmakarudradaivatahomena tathAca sUtraM 'sthAlaupAkamizANyavadAnAni juhotyagnaye rudrAya sarvAya pazupataye ugrAya azanaye bhavAya mahAdevAya IzAnAya iti ca' atra sarvazabdo dantyAdiH azanizabdavedantaH zatapathazrutau SaSTha. kANDe tathAdarzanAt vaacsptimishro'pyevm| avadAnAni pazohadayamAMsAni tatra pAyasenetyabhidhAnAt zUlagavaprAptamAMsAdyaprAptiH tadaprAsyA ca navadevatAtiriktAnAM zUlagava For Private and Personal Use Only Page #642 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yajurvediSosargatatvam / 637 devatAnAmaprAptistAktau karoti prarthalupta ityasyArthaH pAzakAdividheranugato'rtho yo vidhistena lupto vihIna iti anarthaluptapAThe asmin pAyasavidhau anartho niSprayojanakoSaH pAzukAdividhistena vihIna iti khiSTikRt prAptistu sAmAnyapari bhASAbalAt evameva harizarmaprabhRtayaH / atra goya pAyasacaruriti gobhilastrAJcarubhASokta grahaNa nirvApaNa prokSaNAdayaH syuH / yadyapi goyajJa upadiSTapAyasena zUlagavAtidiSTapazunivRttau tulyavayA gaurityanupapatrastathApi tatra tacchabdena prakAntazUla gavaprakraMsya mAnavRSotsargapazaH parAmRzyaH pravizeSAt zratastayordaciNeyaM goyajJaprakaraNe pAThAt tatrApi tukhyavayaskA gaurdaciNA harizarmApyevaM vizeSastu bhaviSya 'hRSatulyavayo varSo vRSaH syAddakSiNA dijAH / vRSotsarge tathA puMsAM strINAM strI gaurviziSyate' / vRSotsargavidhau pAraskara: ' madhye gavAM susamiddhamagni katvAjya saMskRtya iha ratiriti vaDajuhoti' / gavAM madhye goSThe gozAlAyAM vA zUlagavAtidiSTagoyajJAtidezAdAvasathyAgnilAbhe susamimammi kRtveti yadupAdAnaM tallaukikAgnerapi prAtyartham ato niragnerapi tatrAdhikAraH / evaM kRSNeNApyantyajanmanaH evaM saGgacchate / AyaM homArthaM saMskatya iha ratirityAdi SaNmantraH pAyasahomAt pUrvaM ghar3A tarjuhoti na cAnya saMskRtya haratiriti tadabhidhAnasya phalavattvAt uttare cAgneyaM dakSiNe saumya madhye andhA bAhutayaH iti sAMkhyAyanoktA vyabhAga homadezAntaMrAnAdezasyAnya homoyasya ca bAdhApatteH / zrAvyasaMskArAnantara prAptopayamana kuzAdAnasamidhAdAnaparyukSaNAnAM Sar3AhuteH pUrva bodhApatte tAni ca tenApi pUrvamuktAni tatacAtidezaprAptavaroravadAnadharme prAguktAdideza paramparAprApyagnyAdimyoM bhavA54 - ka For Private and Personal Use Only Page #643 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 638 yjurvedissomrgtttvm| tyH| tata: prkrnnotpossnnhomH| yathA pAraskaraH pUSA gA anve pronaH pUSA rksstvsrvtH| pUSA vAjasano prona: khAhA iti' pauSNasya pUSadaivatazlathIbhUtapiSTapacaroravadAnadharmeNa uddhRtya pUSatyanena mantraNa juhoti patra pUSNaH pRthavidhAnAt piSTaprApti: chandogapariziSTasya tu sAmAnyato vidhAnAva tadarthateti tathAca chndogprishissttm| 'yadyapyadantakaH pUSA paiSTamati sadA crm| anIndrezvarasAmAnyAttaNDulo'tra vidhiiyte'| prata caruzrutezvarabhASayA pUSNevAjuSTaM nivapA. maulyAdeH prAptiriti etena poSNasya caroH apaNAnupadezAt siddhasyaivAsAdanamiti nirstm| 'agniM paristIyaM ca zrapayitvA pUSA gA' iti viSNusUtreNa spaSTamuktatvAt na caitat kANvazAkhimAtraparam anyoktasyAnyanAkAntitvenAnvayAt / nadhAca chandogapariziSTaM 'yabAmnA taM svazAkhAyAM parotAmavirodhi c| vihanistadanuSTheyamagnihotrAdikarmavat' ityatra cakArAdAkAzitaM samuccitam anyathA vahvalpa vA svagTahyota yasva yat karma kiirtitm| tasya tAvati zAstrArthe kRte sarva to bhavet' iti rAyapariziSTIyena virahAta evameva thAhavivekaharizarmaprabhRtayaH anyathA viSNUtAsthApi bAdha: syAt yathA homAnantaraM viSNuH 'ayaskAramAhvayedekasmin pAkheM zUlenAGkitaM hiraNyavarNeti catasRbhiH zanodevauti sApayet mAtAlavatAbhiSiktaM catamRbhirvasatarIbhiH sAI kadrAn puruSasUtrAn kuSmANDopeta pitA vatmeti manvaM vRSasya dakSiNe karNe'nvarthazca / vRSo hi bhagavAn dharmazcatuSpAdaH prakIrtitaH / vRNomi tamahaM bhaktyA samAM rakSatu srvtH| enaM yuvAnaM pati ge dadAnItyAdi' prava kuSmANDau: yaha vAdevahelanamiti mAdhya. mida natima Rco pAyA yahavAstisro'gnivAyusUryadevatyAH For Private and Personal Use Only Page #644 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yajurvediSotsargatatvam / ameNAnuSTapaH kubhANDoriti mAdhyandinazAkhAyAM sarvAnupakramaNyAM kAtyAyanavacanAt pratra rudrajapAt pUrva gAyatrImadha. marSaNasUtAca japanti 'sAvitrIca japet pUrva tathA caivAghamarSaNam' iti shraaditypuraannaat| aghamarSaNasUtaca Rgvedolamiha grAhyaM sadhyAvandanavat na tu yajurvedikamapi taittirIya yAjJavalkohorNatvAt ava paurANikatvAt gAyanAghamarSaNaapAvaviruddhau viSNUtAnAtimapi AcArAnurodhAdanAvattva miti| home tu paribhASAsiddhaH khiSTikahomaH pAyasapiSTAbhyAM kartavyaH tathA mahAvyAhatyAdiprAzanAnta iti etat sarve gadyasthAlaupAkasAdhyaM tatastatpramANamabhidhIyate yathA pAraskaraH 'ehasthAlopAkAnAM karma parisamUdha upalepya uddhRtyAbhyucyAgnimupasamAdhAya dakSiNato brahmAsanamAstaurya praSIya paristIdhArthavadAsAdya pavitre katvA prokSaNI saMskRtyArthavat prokSaNIrUpAjyamadhizritya paryagniM kuryyAt suvaM prataya nidadhyAt prAjyamuhAsyotpUyAvetha prokSaNI pUrvavadutpUya upayamanakuthAnAdAya samidhamAdhAya paryakSya juhuyAt eSa evaM vidhi: yatra kacihoma iti atha zrautakarmavidhAnAnantaraM yato hetoH zrautAni karmANi vihitAni smArttAni vidheyAni ato hotA: racha avasathyAgnau ye sthAlopAkAsteSAM karmAnuSThAnaM vyAkhyAsyate iti zeSaH atra catuSkoNasthAnamAha sAMkhyAyanaH 'caturasra sthaNDilaM gomayenopaliyeti' zAra. dAyAca 'nitvaM naimittika kAmyaM sthaNDile vA samAcaret / hastamAvantu tat kuryAt caturasra smnttH'| parisamUdha vibhidarbha: pAMzUn apasAyaM upalipya gomayodakAbhyAM eta. dumayamapi udakasaMsthamullikhya sphenarekhAmulikhediti kuzena sammArjanamiti pacanAbhyAM smana khaGgAkArapAveNa tadabhAva For Private and Personal Use Only Page #645 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 140 yajurvediSotsargatattvam / kuzeSadakasaMsthA: prAdezapramANAstisro rekhA: ktvA uddhRtya anAmikAGguSThAbhyAM yathA ullikhitAbhyo rekhAbhyazca pAMzUnutyA. bhyukSyAdbhirabhiSicya agnimupasamAdhAya kAMsyapAtrasthamamnim prAtmAbhimukha saMsthApya dakSiNato brahmAsanamAstaurya yajJIyadArumayaM brahmaNa AsanaM prAgaNaiH kuzairAcchAdya atra brahmA karmakaraNAya brahmANamupavezya praNIya varuNakASThamayaM SaDaGgulaprastAraM viMzatyaGguladaurgha caturaGgalakhAtaM caturaGgalamUladaNDa. mAtra mRNmayapAtra vA savyahastena dhRtvA dakSiNahastopari uddhRtapAtrasya udakena pUrayitvA paristaraNa kuzAduttarasyAM dizi kuzopari sthApayet paristorya vahimaSTimAdAya prAgavahibhirAgneyAdIzAnAntaM brahmaNo'gniparyantaM naiRtAhAyavyantam agneH praNItAparyanta paristaraNaM tathA sAMkhyAyanasUtraM 'sarvAzAhato dakSiNata: pravRttaya udakasaMsthA bhavantIti' evameva harizarmapazupatirAmadattAcAryacUr3AmaNiprabhRtayaH etena vAca. spatimitrokta IzAnauta: saumyantakramo nirstH| yatta piTabhaktitaraGgiNyAma AvRtteH sAmAnyapradakSiNamiti zrotakAtyAyanasUtra tat smAtakarmaNi smArloktavizeSAttasya vissytvaat| arthavadAsAdya yAvadbhiH padArthairarthaprayojanaM tAvata: 'prAJcaM praanycmudggnerudggrsmiiptH| tattathA sAdhayedravyaM yadayathA viniyujyate' idi chandogapariziSTAdagneruttarataH pratIyAdiprAcyanta muttarAgrakuzopari AsAdya na tu uttarottarata iti hrishrmaa| tad yathA pavitracchedanArthaM darbhAstrayaH pavitrArthamantargarbhazUnyaM sAgra kuzapatrayaM prokSaNIpAtraM hAdazAGga ladIrgham prAjyasthAlI taijaso mRNmayI vA hAdazAGga lavistutA prAdezocyA carasthAlI sammAjanAtha kuzAstrayaH samidhastiSaH pAlAzya auDumbaryo vA prAdezamAnaH suvaH khAdiro istamAtro'Gga cha For Private and Personal Use Only Page #646 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yjurvedivssotsrgtttvm| maatrkhaataagrH| AjyaM gavyaM carva) bauhitaNDulAH SaTpaJcAzaduttaramuSTizatapraghAtAtapataNDulAH bahubhoktustRptikSamataNDulA vA pUrNapAtra dakSiNArtha yathAzakti hiraNyaJceti pavitra katvA vibhi: kuza: prAdezamAne pavitre chitvA prokSaNoM saMskRtya prokSaNIpAtra praNItAsannidhau nidhAya tatra pAtrAntareNa hastena vA praNItodakenAsicya pavitrAbhyAmutpUya pavitre prokSiNyAM nidhAya dakSiNahasta na prokSaNIpAtramutthApya savye kvatvA tadudakaM dakSiNahasta nAcchAdya arthavat prokSya arthavanti pryojnvnti| prAjyasthAlyAdauni prakSAlyAdbhirAsAdanakrameNa ekaikaza: prokSaNIrUpAjyam prAsAditamAjyamaupayikam prAjyasthAlyAM pazcAdagnernihitAyAM prakSipya carupakSe tu yavAdigrahaNAsAdanaprokSaNAni mantradevatAbhya iti sAMkhyAyanasUtrAt na tu taNDalasyAsAdanaM mizroktaM yuktaM brIhIna yavAn vA havIMSi iti pribhaassaasidtvaat| vRSotsarge brohiNAmeva grahaNAditi chandogapariziSTe satkRtya brIhitaNDalAni ityu padezAt tadabhAve zAlaunAmapi tataH prasphoTanam prazatI taNDala syAmAdanaM tatastriH prakSAlya carusthAlyAM prokSaNIta udakamAsiyAmAditataNDulAMstatra prakSipya adhithityAgneruttarato darbhAn vistIrya tadupari AjyasthAlI nidhAya tathAca Apastamba: 'AjyasthAlyAmAjyaM nirUpya udIcAGgAre tannirUpyAdhizrityeti' sthAlIpAkeSu grahaNAsAdanaprokSaNAdimantradevatAmuddizya kuryAt caradhizrayaNaJca madhye'gnau pAkayogyatvAt paya'gniM kuryAt jvalaTulmakaM pradakSiNamAjyaco: samantato bhramayet , apratapya dakSiNahastana sruvamAdAya prAJcamadhomukhamagnau 5 pratamya darbhe: saMmRjya savye pANI katvA dakSiNahastana sarjanakuzaimU lAdagraparyantaM saMzodhyA For Private and Personal Use Only Page #647 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 642 yajurveTivRSomagatattvam / bhya kSya praNItodakeneti shessH| puna: pratapya pUrvavat pratapya uttarato nidadhyAta na tu vAcaspatimizroktaM dakSiNata pAsA. dnm| AkhalAyanasAMkhyAyanApastambone varhiSi savottarato nidadhyAt carvozca udaguhAsanam Ajyottarato nidhAnaJca utpUyAvakSyeti pUrvavat rahautamAjyaM savitustvaM ti vAratrayamutpUyottolya tadeva cAvakSyAloya prokSaNIzca pUrvavaditi prokSaNIH sthApitAH pazcAdAnIya prom saviturva iti mantreNa tAbhyAM pavitrAbhyAM tadutpunAti tathAca sAMkhyAyana: 'prAjya muddAsya udagagre pavitre dhArayan aGga ThopakaniSThAbhyAmubhavataH pratigRhya UrvAgre prahve katvA Ajye uhAsyati om savitustvA prasavam utpunAtvacchidreNa vasoH sUryasya razmibhirityAjya saMskAraH / sarvatra nAsaMskRtena juhuyAditi zrutitaH om maviturva iti praNItAH prokSaNozceti upayamanakuzAnAdAya samidho'bhyA. dhAya paryukSya juhuyAditi / upayamanaM saMyamanamidhAstra samidhAmubandhanaM yaiH kuzaiH kriyate upayamanakuzAntAnAdAya dakSiNapANinA gRhItvA vAme pANI saMsthApya tathAca AzvalAyana gRhyapariziSTa 'samUlAn darbhAnAdAya ibhabandhaH kuzena tu / homakAle tathA mukvA savye pANau ca vessttitaan| tAH samidho'bhyAdhAya uttiSThannagnI tUSNIM prakSipya upavizet / paryakSya udakenAgni parisarvato bhAvena veSTayitvA juhuyAta aghAsadauniti zeSaH / home devatoddezamAha kaThasaMvAdinI smati: 'Adau ca devatoha zasta tirauktthshaakhinoH| kANva . mAdhyandinAnAJca pazcAdullekhayet suraan'| smatyarthasAramadana pArijAtayoH 'sanidho yajamAnaH syAdudde zatyAgakArakaH / asabighau tu panI syAdudde shtyaagkaarikaa| 'asannidhau tu patnayAH syaaddhvryutdnunnyaa| unmAde prasave cattauM kurvI. For Private and Personal Use Only Page #648 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yjurvedivssotsrgtttvm| 643 tAnujrayA vinaa'| eSa parisamUhanAdiparyukSaNAnto vidhiH yatra kvacit rAdhakarmaNi homo vidhIyate tatra bhavati tathA pAraskaraH anvArabdham AghArAjyabhAgau mahAvyAhRtayaH sarva. prAyazcittaM prAjApatyaM viSTikaJcaitanitya sarvatreti brahmA dakSiNabAhunA dakSiNavAhvanvArabdhahotari prajApatIndradevatAke aAghArasaMjJake cAhutI tatra pUrvAhutirvAyukoNAdArabhyAgnikoNaM yAvat avicchinatadhArayA suveNa parA naiRtakoNAdArabhya aizAnIM yAvat prAdhAreNa sAmarthAt tadhAcokta 'prAcAvaghArau vidizAveke' iti| vidizAveva kartavyau saTTaSTatvAditi hrishrmprbhRtyH| agnisomadevatAke prAjyabhAgasaMjJake iti| tatrAhutiragneruttarabhAge parA dakSiNabhAge ete prAgagre prAjyabhAgAvadhikatye agnaye svAhetyuttarataH somAyeti dakSiNataH prAgayAM juhuyAditi sUtrAt / etayomadhye'nyAzcAtayaH tathAca sAMkhyAyanamUtram 'uttarAgneyaM dakSiNe saumyaM madhyeo'nyA AhutayaH' iti| mahAdhyAhRtayo bhUrAdyA vyastasamastAzca tayorvyAhatayaH sarvaprAyazcittam oM tvamano'gne oM satvaM no'gne om prayAzAgne l ye te zatam om uduttamamitimanvaivaruNadevatAkAH paJcAhutayaH prAjApatya prajApataye svAheti sviSTivadagnaye viSTikate svAheti cakArAt juhuyAdityanvayaH etaduktaM dazAhutika karma nityam Avazyakam avazyambhAvi sarvatad gRhyoktahomamAtre sviSTikvaDomasya vizeSamAha ma eva prAmahAvyAhRtibhyaH khiSTikadanyaccedAhutiriti sthAlopAkahavizcettadA mahAvyA. hRtihomAt pUrva tena haviSA svissttikddomH| kevalAjyahoma tu sarvAhutizeSa mahAvyAhRtyAdayastu sarvatrAjyenaiva paribhASAsidatvAt iti tathA ca chandogapariziSTam 'prAjya dravyamanA For Private and Personal Use Only Page #649 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 644 yjurvedissotsrgtttvm| deze juhotiSu vidhiiyte'| iti mahAvyAhRtyAdayastu prakata. homakarmAnte krtvyaaH| tataH prakRtakarmAha pAraskaraH 'rudrAn japitvA ekavarNa hivarNa vA yo vA yUthaM chAdayati lohito vA syAt sarvAGgairapyupeto jauvavatmAyAH payavinyA: putvo'tha rUpavAn syAt tamalasatya yUthamukhyAzcatasro vatmataryazvAlaM katya enaM yuvAnaM patiM vo dadAni tena kraur3antIzvaratha priyeNa mAna: sAptajanuSA subhagA rAyaspoSeNa samiSAmadema etenaivothaje. ran iti' rudrAdhyAyaM paThitvA ekavaNaM zakla' kRSNa vA hivarNa zuklakaNaM vihito yastu varNeneti paribhASito naulavRSaH tamalaMkRtya sauvarNavIrapaTTAdibhiryathAyogya bhUSayitvA vatmatarIcatu STayamahitaM vRSama enaM yuvAnamityAdimanvaM paThitvA nimittA. nyuddizya utsRjet| pAraskaraH 'madhyasthamabhimanvayet mayobhUrityanuvAkazeSaNe ti'| madhyasthaM vatsatarINAM madhyastha vRSaM pUrvAdidikSu lohitavatmikA: saMsthApya tanmadhye prAma,khaM sthApya oM mayobhUrabhimayohotyAdi svarNasUryaH svAhetyantena anuvAka zeSamantreNAbhimantraNaM kroti| etadavaziSTa klatyapramANaM sAmagavRSotsargatattve draSTavyaM vistarabhayAt nehAbhilikhitamiti saMkSepaH / iti vandyaghaTIya zrIhariharabhaTTAcAryAtmaja zrIraghunandanabhaTTAcAryaviracitaM yajurvedivaSotsargatattvaM smaaptm| For Private and Personal Use Only Page #650 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dIkSAtattvam / pa / praNamya saccidAnandaM saMsAradhvAntabhAskaram / daucAtattvaJca tatprItye vakti zrIraghunandanaH zAradAtilakAdyeSu bahulAGgapradarzanAt / idAnImananuSThAnAddIcA saMcipya likhyate // prayoga sAre / 'dauyate jJAnamatyantaM cIyate pApasaJcayaH / tena dauneti sA jJeyA pApacchedakSamA kriyA / gurobhRMgorastabAlye bAIke siMhage gurau / gurvAditye dazAhe ca vakrijoveSTaviMzake / dine prAgrAzyanAyAtAticAriguruvatsare / prAgrAzigantRjIvasyAticAre tripatake / kampAdyadbhutasaptAhe naucasthejye malimluce / pauSAdikacaturmAse caraNAGgitavarSaNe / ekenAjJA caikadine dvitIyena dinatraye / tRtIyena ca saptAhe maGgalyAni jijIviSuH / vidyArambhakarNavedhI cUr3opanayanoihAn / taurthanAnamanAvRttaM tathAnAdisurekSaNam / parIkSArAmavRkSAMca purazcaraNadIkSaNe / vratArambhapratiSThe ca gRhArambhapravezane / pratiSThArambhaNe deva kUpAdeH parivarjayet / dvAtriMzaddivamAzvAste jIvasya bhArgavasya ca / dAsaptatirmahatyasta pAdAste dAdayakramAt / astAt prAk parayoH pakSaM guro kabAlate / pAdAste tu dazAhAni vRddhe bAle dinatrayam' / agastya saMhitAyAm / 'yadA dadAti santuSTaH prasannavadano manum / svayameva tathA caivamiti karttavyatAkramaH / vizuddhadezakAleSu zuddhAtmA niyato guruH / madhumAse bhaveda duHkhaM mAdhave ratnasaJcayaH / maraNaM bhavati jyaiSTha cASAr3he bandhunA For Private and Personal Use Only Page #651 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 646 daukSAtattvam / shnm| samRddhiH zrAvaNe nUnaM bhavedbhAdrapade kssyH| prajAnA. mAkhine mAsi sarvata: zubhameva c| jJAnaM sthAt kArtike saukhyaM mArgazIrSe bhvtypi| pauSe jJAnakSayo mAghe bhavemedhAvivaInam / phAlgune'pi viDiH syAnmalamAsaM vivarjayet / gurau ravI zanI mome karttavyaM bdhshukryoH| akhinI bharaNI khAto vizAkhAhastabheSu ca / jya SThottarArdrayozcaivaM kuyaanmntraabhissecnm| zaklapace ca kRSNe vA dIkSA srvsukhaavhaa| pUrNimA paJcamI caiva dvitIyA saptamo tthaa| bayodazI ca dazamI prazastA srvkaamdaa| paJcAGga zuddhidivase sodaye shshitaaryoH| guruzukrodaye zuddhalagne hAdazazodhite / candratArAnukUle ca zasya te sarvakarma ca / sUryagrahaNakAlena samAno nAsti kshcn| tatra yad yat karta karma tadanantaphalaM bhavet / vArAdizodhanaM mAso na caivaM suuryprvnni| dadAtoSTarahotaM yattasmin kAle guru juH| siddhirbhavati mantrasya vinAyAsena vegtH'| mnumntrH| vighnakAlaM darzayati madhumAsa ityaadi| paJcAGga zuddhiTivarsa vaartithinksstrkaalyogshuddhidivse| tathAca mahAkapila paJcarAtra / 'evaM nakSatratiSyAdau karaNe yogvaasre| mantropadezo guruNA sAdhakAmAM mukhA. vhH'| zazitArayorAnukUlya yukte guruzakrodaye iti prAgutA. samayazadhiparam / hAdazazodhite haadshaaNshshodhite| tntraantre| 'ravivAre bhavehittaM some zAntirbhavet kil| AyuraGgArake hanti tatra dIkSAM vivrjyet| budhe saundaryamApnoti jJAnaM syAttu vRhsptii| zukre saubhAgyamApnoti yazohAni: shnaivre| pratipatsu katA dIkSA jJAnanAzakaro mtaa| hito. yAyAM bhavejAnaM hatIyAyAM shucirbhvet| dazamyAM sarvasiddhiH syAcayodazyAM dridrtaa| niyaMgyonicaturdazyAM hAnirmAsA. For Private and Personal Use Only Page #652 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir docAtatvam / 647 dhasAnake / pacAnte dharmavRDiH syAdakhAdhyAyaM vivarjayet / sandhyA garjitanirghoSabhUkampolkA nipAtanam / etAnanyAMzca divasAn zrutyuktAn parivarjayet' / trayodazyAM kRSNAyAm / 'zramA vai somavAre ca bhaumavAre caturdazau / caturthyAM GgAra vAre ca sUryaparvazataiH samA' / voratantre / 'rohiNI zravaNAme dhaniSThA cottarAtrayam / puSyA zatabhiSA ca dIkSA nakSatramucyate' | zrI hastA / ratnAvalyAm / 'yogA va prItirAyuSmAn saubhAgyaH zobhano dhRtiH / dRSTirdhruvaH sukarmA ca sAdhyaH zukrazca harSaNaH / varIyAMva zivaH siddho brahma indrazca Sor3aza / etAni karaNAni syucAyAntu vizeSataH / zaku nyAdIni viSTiJca vizeSeNa vivarjayet' / zakunyAdauni zaku. nicatuSpadanAma kintunAni / 'kRSNASTamyAM caturdasyAM pUrvapaJcadine tathA' / kRSNapakSe iti zeSaH / kAlottare / 'kRSNApate bhUtikAmaH siddhikAmaH khite sadA / daupikAyAm / 'dhruvamRdunacanagaNe zubhavAsareSu sattithau docA / sthiralagna zubhe candra kendre koNe gurau dharme' / dhruvANi voSyuttarANi rohiNI ca / mRdUni citrAnusadhAmRgaziro revatyaH / jJAnamAlAyAm / ravisaMkramaNenaiva sUryasya grahaNe tathA / lagnAdikaM kicidavicAryyaM kathaJcana / tattvasAgare / 'yadevecchA tadA dIkSA gurorAjJAnurUpataH / na tithirna vrataM homo na snAnaM na japakriyA / dIkSAyAM kAraNaM kintu svecchAvAta tu sadagurau' / sArasaMgrahe / 'ziSya trijanmadivase saMprAptau viSuvAyane / santIrthe'rkavidhuvAse tantudAmanaparvaNoH / mantradoSAM prakurvANo mAsarthAdauna zodhayet / tantuparvaparamezvaropavautadAnatithi: zrAvaNau dvAdazI / dAmanaparvadamanabhavanatithisevayuktacaturdazau / yoginautanve / 'gayAyAM zatra For Private and Personal Use Only Page #653 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GE dIkSAtattvam / / bhAskarakSetre viraje candraparvate / caTTane ca mataGge ca tathA kanyAzrameSu ca / na ggRhIyAttato dIcAM tIrtheSveteSu pArvati' / kUrmapurANe / ' yAni zAstrANi dRzyante loke'smin vividhAni ca / zrutismRtiviruddhAni niSThA teSAM hi tAmasau / karAlabhairavaJcApi jAmalaM vAmameva ca / evaMvidhAni cAnyAni mohanArthAni yAni ca / mayA sRSTAni cAnyAni mohAyaiSAM bhavArNava' / zrAyyAdiduSTamantrapratIkAre tu rAghavabhaTTaSTatam / 'teSu doSeSu sarvatra mAyAM kAmamathApi vA / ciSvA vAdau zriyaM dadyAda dUSaNasya vimuktaye / tArasaMpuTito vApi duSTamantro'pi sApi / nRsiMhatApanIye / sAvitrIM praNavaM yajurlakSmI strIzUdrayornecchanti / sAvitrIM lakSmIM yajuH praNavaM strIzUdro yadi jAnIyAt sa mRto'dho gacchati necchantItyantaM parAzarabhASye'pi likhitam / govinda bhaTTaSTatam / 'svAhA' praNava saMyukta zUdre mantraM dadaddijaH / zUdro nirayagAmI syAda brAhmaNaH zUdratAmiyAt' / zAradAyAm / 'mantravidyAvibhA gena dvividhA tantra zAstrataH / mantrAH puM devatA jJeyA vidyAstrIdevatA punaH' / etena mantravidyayoryathAyathamullekhaH / mantra - tanvaprakAze / 'AcAryayAnumatiprAptaH prAptakhAdattadakSiNaH / satataM japyamAno'pi manvasihi na gacchati' / nAradIye 1 'anRtvijo'zubhaM mantraM chalenAbhijanena vA / patre'GkitaM vA mAthAvattathAprAptastvanarthakat' / anyacApi 'gurvanuktA: kriyA: sarvA niSphalAH syuryato dhruvam / guru N na martyairbudhyeta yadi vudhya eta krhicit| kadApi na bhavet siJcinaM mantrardevapUjanaiH / ataeva zAradAyAm / 'puruSArthaM sadA vAya sacciyo gurumAzrayet' / tena gurukarmakaraNAya tasya varaNaM pratIyate / guruziSyAvAha / 'sarvAgamAnAM sArannaH sarva For Private and Personal Use Only Page #654 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dausaatttvm| 648 zAstrArthatattvavit / paropakAranirato japapUjAditatparaH / ityAdi guNasampanno gururaagmpaargH| vAmanaH kAyavasubhi guruzuzruSaNe rtH| etAdRzaguNopetaH ziSyo bhavati nAparaH' / hommuule| 'corNAcAravato mantrI jJAnavAn susamAhitaH / brahmaniSTho'tivikhyAto guruH syAdbhautiko'pi c'| bhautiko'pi devyonypsevko'pi| 'devatAcAryazazrUSAM mano. vaakkaaykrmbhiH| zuddhabhAvo mahotsAho bohAziSya iti sthitH'| daivaM karma yajuH kuryAt sa iti puurnniiym| 'na tUpadezyaH putrazca vyatyayo vstudstthaa'| vyatyayo prsprvidyaadaayo| pryogsaare| 'tatrApi bhaktiyuktAya pucAya vastudAya c| etAni raaghvbhtaani| mahAkapilapaJcarAtra naardiiyyoH| 'mantra yaH sAdhayedekaM japahomArcanA. dibhiH| kriyAbhirbhUribhistasya siddhantyanye'pyasAdhanAt / mamyaksiDaikamantrasya nAsiddhamiha kiccn| bahumantravataH pusa: kA kathA harireva sH'| pingglaamte| 'mananaM vikhavijJAnaM nANaM sNsaarbndhnaat| yata: karoti saMsiva mantra itybhidhiiyte'| anytraapi| 'prAptopadezato mantro mnnaajjpnaadpi| siddhipradaH sAdhakAnAM pUjAhomAdika vinaa'| ymH| 'puNyAhaM vAcayeI ve brAhmaNasya vidhiiyte'| vyaas:| 'saMpUjya gandhapuSpAdyaiAhmaNAn svasti vaacyet| dharmya karmaNi mAGgalye sNgraamaadbhutdrshne'| pUjAdhAramAha pdmpuraannm| 'zAlagrAmazilArUpo yatra tiSThati kezavaH / taba devA'surA yakSA bhuvanAni cturdsh'| atra sarvasAnidhyA. datra teSAM pUjA prtiiyte| tatrAvAhanavisarjane nastaH / 'zAlagrAme sthAvare vA naavaahnvisrjne'| iti rAghavabhatAt / baudhAyanaH / 'pratimAsthAneSvapasvagnau naavaahnvisrjnmiti'| 55-ka For Private and Personal Use Only Page #655 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 650 docAtattvam / pUjApradIpe / 'anuktakalpe yantrantu likhet padma' dalASTakam | SaTakoNakarNitaM tatra vedadvAropazobhitam / atrAvAhanaprati SThAvisarjanAnauti zeSaH / upacAradravyANi zAradAyAm / 'pArtha zyAmAkadUrvAJca viSNukrAntAbhirauritam' / viSNukrAntA'parAjitA / zyAmAkAdiyukta jalamiti zeSaH / 'gandhapuSpAkSatayavakuzAgratilasarSapaiH / sarvaiH sarvadevAnAmarghya metadudauri tam' / gandhAdiyuktaM jalamityarthaH / 'jAtIlavaGgakakkolejalamAcamanIyakam / dadhimadhvAjyasaMmizra madhuparka vinirdi zet / gandhacandanakarpUrakAlAgurubhirauritaH / puSpANi tAnyeva deyAni zAstrAntare'vagamyAni / 'guggulvagurukozorazarkarAmadhucandanaiH / dhUpaM gandhAmbusaMmizrairnIcairdevasya sAdhakaH / uzauraM vIraNamUlam / sAdhakaH pUjAkarttA / rAghavabhaTTaSTatam / 'sarvopacAra vastUnAmalAbhe bhAvanaiva hi / nirmalenodakenAtha pUrNatetyAha nAradaH / nArasiMhe / 'khAne vastre ca naivedyaM dadyAdAcamanIyakas' / devIpurANam / 'yahIyate ca devebhyo gandhapuSpAdikaM tathA / arghyapAtrasthitastoyairabhiSicya tadutsRjet' / zAradAyAm / 'mantrANAM daza kathyante saMskArAH siddidAyinaH / jananaM jIvanaM pazcAttAr3anaM bodhanaM tathA / athAbhiSeko vimalIkaraNApyAyane tathA / tarpaNaM dIpana guptirdazaitA mantrasaMskriyAH / mantrANAM mAtRkA yantrAduhAro jananaM smRtam / praNavAntaritAn kRtvA mantravarNAn japet sudhIH / etajjIvanamityAhurmantra tantravizAradAH / mantravarNAn samAlikhya tAiyeccandanAmbhasA / pratyekaM vAyunA mantrI tAr3ana tadudAhRtam' | likhanavidhimAha dAnasAgare / 'zubhe nakSatradivase zubhe cApi dinagrahe / lekhayet pUjya devezAn rudrabrahmajanArdanAn / pUrvadigvadano bhUtvA lipino lekhako / For Private and Personal Use Only Page #656 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dodhaattvm| tmH| nirodho hastavAvosa msauptrvidhaarnne| msypuraanne| 'zaurSopatAn susampatrAn samamAvAMva tAn samAn / akSarANi likheda yastu lekhakaH sa udaahtH| vAyunA vAyuvaujena / 'yamityanena taM mantrI prasUnaiH karavIrajaiH / tamanvAkSarasaMkhyAtaihanyAda yAntena bodhnm'| yAntena ramityanena iti / svatantrotavidhAnena mantrI mantrArNasaMkhyayA / ashvsthpllvaimntrmbhissinycehishiye| svatantroktavidhAnena mUrDi toyena deshikH| namo'ntaM mantramuccArya tadante devtaabhidhaam| hitauyAntAmahaM pazcAdabhiSiJcAmyanena tu| toyairaJjalivaDezcApyabhiSiJcet svmuurddni'| svatantrokta vidhAnena purava-prakaraNotAvihitAJcalinA itybhihiten| 'sacintya manasA mantraM jyotirmantreNa nirdhet| manne malavayaM mantrI vimliikrnnntvidm'| malavayaM mAyikaM kArmiNaM maanvruupm| 'tAraM vyomAgnimanuyugdaNDI jyotirmnumtH'| tAraM praNava: vyoma hakAraH agnauraphaH manurokAraH tyukto'nukhaarH| tena prom hrauM iti jyotirmntrH| kuzodakena mantreNa pratyarSe prokSaNaM mniiH'| pratyaNaM prtykssrm| 'tena mantreNa vidhivadetadApyAyaM mtm| mantreNa vAriNA mantratarpaNaM tarpaNaM mtm'| mantraNa muulmntrnn| 'mUlamantra samuccArya tadante devtaabhidhaam| dvitIyAntAmahaM pazcAttayAmi nmo'ntkm| iti purazcaryo krameNa likhitmncaadhaarruupynce| 'tAramAyAramAyogI mnordiipnmucyte| tAra om mAyA hoM ramA shriim| 'japyamAnasya mantrasya gopnnvprkaashnm| saMskArA dazasaMkhyAtAH sarvatantreSu gopitaaH| yAn kRtvA sampradAyAlaM mantrI vaachitmte'| shaaraadaayaam| 'tattanmanboditAvyAsAn kuryyAha he ziyo. For Private and Personal Use Only Page #657 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 652 dIkSAtattvam / prakA stathA / pazcopacAraiH kumbhasthAM pUjayediSTadevatAm / dadyAt vedyAM tatastasmai vinItAya prayatnataH / SaDutraya mahAtantra | 'guruvakta' nijaM vakta' vibhAvya gururaadraat| guruvaktraprayogeNa divyamantrAdikaM zizoH / mudrAnyAsAdibhiH sArddhaM dadyAt meyaM hi vAcikI' / guruH khIyaM vakta guruvaktratvena vibhAvya ziSyAya dadyAdityarthaH / ' dIkSAparA tathA mantranyAsasaMyuktavigrahA / seyaM mantratanurbhUtvA saMkrama' mantramAdarAt / dadyAt ziSyAya sA dokSA mantrI manuvighAtinI' / dakSiNAmUrtti saMhitAyAm / 'bhUmau likhitvA mantrantu pUjayitvA yathAvidhi | japatA manasA devi ziSyAya nirmalAtmane / zyArtha jane dadyAt RSyAdisahitaM guruH / vaziSThasaMhi tAyAm / 'tatastat ziSyazirasi hastaM dattvA zataM japet / aSTottarazataM mantraM dadyAdudakapUrvakam' / kramadIpikAyAm / 'RSyAdiyuktamatha mantravaraM yathAvada brUyAt zizorguruvara striravAmakarNe / zAradAyAM 'gurorlavadhvA punarvidyAmaSTakatvo japet sudhIH / guruvidyAdevatAnAmaikyaM sambhAvayan dhiyA / praNameddaNDavadabhUmau guru taM devtaatmkm| tadA pAdAmbujaindra' nijamUIni yojayet' / vaziSTha: 'Avayostulyaphalado bhavatvevamudIrayet / varaM prANaparityAgazchedanaM ziraso'pi vA / na tvanabhyarca bhuJjIta bhagavantaM trilocanam' / anyatrAdhokSajamityahaH / nArAyaNIyamahAkapilapaJcarAtre / 'mantra dattvA sahasraM vai skhasi deziko japet / mantraprakAze / 'sa sarvakha tadaI vA vittazAThyavivarjitaH / gurave dakSiNAM dattvA tato mantragraho mataH / anyatrApi 'tAM vittazAThya parihRtya dakSiNAM dattvA svakIyAM tanumarpayet sudhIH / nArAyaNIyakapilapaJcarAtrayoH / ' tvatprasAdAdahaM muktaH kRtakRtyo. a For Private and Personal Use Only Page #658 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir diikssaatttvm| 653 'smi srvtH| mAyAmRtyumahApAzAdimutto'smi zivo'smi c'| zAradAyAM 'brAhmaNAMstarpayet pazcAt bhakSyabhojya sdkssinnaam'| shaive| 'yo guruH sa zivaH proklo yaH zivaH sa ca shngkrH| zivavidyAgurUNAJca bhedo nAsti kthnycn| zive mantre gurau yasya bhAvanA sadRzI bhavet / bhogo mokSazca siddhizca zIghra tasya bhavet dhruvm| vastrAbharaNamAlyAni zayanAnyAsanAni c| zreyAMsi cAtmano yAni tAni deyAni vai gurau| loSayecca prayatnena karmaNA manasA giraa'| yoginItantre / 'mantraM dattvA gurucava upavAsaM ydaacret| mohAndhakAranarake tamirbhavati naanythaa| dIkSAM kRtvA yadA mantrI upavAsaM smaacret| tasya devaH sadA ruSTaH zApaM dattvA vrajet puram' / udayogaparvaNi 'gurorapyavaliptasya kA kAryamajAnataH / utpathapratipannasya parityAgo vidhiiyte'| tatra pryogH| pUrvadine kRtopavAsa: kRtahaviSyAdiko vA yathAzakti sahasrAdikAM sAvitroM javA paradine kRtasnAnAdiH puNyAhaM svasti RdviJca vAcayitvA oM tahiSNorityanena viSNu saMsmatya tAmrapAle kuzanayatilaphalapuSya jalAnyAdAya oM tatsadadya amuke mAmi amukarAzisthe Askare amukapakSe amukatidhAvamukagovaH zrI amukadevazarmA pApakSayadivyajJAnalAbhakAma: amukadevatAyA amukamantragrahaNamahaM kariSye iti saGkalpa guru vRNuyAt tara krmH| uttarAmukho guroH samope AsanamAnIya troM sAdhu bhavAnAstAmiti vadet oM sAdhvahamAse iti prativAkya tadAsane kate gurustadAsane upavizet / om arcayiSyAmo bhavantam om arcaya iti prtivcnm| tata: pAdyArthyAcamanauvagandhapuSyavastrAlaGkArAdibhigurumabhyarya dakSiNa jAnu spRSTvA prom adyetyAdi matsaGkalpi For Private and Personal Use Only Page #659 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 654 daucaattvm| tAmukadevatAyA amukamantragrahaNakamaNi amukagotramamukapravaram amukadevazarmANaM gurutvena bhavantamahaM vRnne| oM vRto. 'smIti prativacanaM kRtAJjali: oM yathAvihitaM takarma kuru / oM yathAjJAnaM karavANoti prtivcnm| tato guruH sAmA. nyAdhyakatvA tajjalenAstrAya phaT iti hAramabhyucya oM hAra. devatAbhyo nama iti saMpUjya vAmAGga spRzan dakSiNAGga saGkocayan dakSiNapAdapuraHsaraM maNDape pravizya oM vAstupuruSAya nama: oM brahmaNe nama iti naiRtyAM saMpUjya nirnimeSadRSTyA deyamantreNa divyAn astrAya phaTa iti jalenAntarIkSagAn phaDiti vAmapANighAtaistribhibhImAn vighnAviHsAyaM phaDiti saptamantritAn vikirAnAdAya om apasarpavityAdinA caturdikSu vinAnumAyaM oM hrIM AdhArazaktikamalAsanAya nama ityAsanaM saMpUjya zroma Asanamantrasya merupRSTha RSirityAdinA prAmukha udama kho vA bandhapadmAsano mauno dakSiNabhAge pUjAdravyANi vAmabhAge jalaM sthApayitvA kRtAJjalipuTo bhUtvA vAmadakSiNamastakeSu yathAkramaM gurutrayagaNapatidevatA natvA phaDiti gandhapuSyAbhyAM karau saMzodhya deyamantraNa vAme kSipvA UoDatAlatrayaM dattvA choTikAbhirdazadigabandhanaM kRtvA ramiti jaladhArayA vahniprAkAraM vicintya bhUtazuddhi kuryAt ythaa| so'hamiti mantreNa susumnA vamanA dIpakalikAkArajIvAtmAnaM hRdayAmbhojAt pRthivyaptejovAyAkAzAni zabdasparzarUparasagandheSu tanmAtrarUpeSu lInAni tanmAnANyapi bhautikAnya haGkAre vAkpANipAdapAyapasthakarmendriyANi tvakcakSuH zrotrajihvAnAsikAjJAnendriyANi ubhayAtmakamanavAhaGgAre'haGkAraM mahattale mahattattvaJca prakRtI kuNDalinaurUpAyAM tanmUlAdhArasvAdhiSThAnamaNipUrakAnAhatavizaDAcAkhyAni For Private and Personal Use Only Page #660 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir diikssaatttvm| 655 SaTcakrANi bhittvA kuNDalinyA saha ziro'vasthitasahasradalakamalodaravarticandramaNDalAntargataparamAtmani saMyojya nAbhisthena yamiti vAyuvIjotthena vAyunA sakalaM saMzotha hRdayastha na ramiti vahnivaujotthena vahninA pAepuruSaM saMdahya doSAn dhet| lamiti vAyuvIjotthena vAyunA bhalA protsAyaM vAyunA vamiti varuNavIjotthena candramaNDala vigaladamRtadhArayA sapAda. samastaM devatArUpaM dehasampAdyAtmAdIni svakhasthAne saMsthApya jIvAtmAnaM hRdayAmbhoje haMsa iti mantraNa nyet| tato RssyaadinyaasH| yathA gopaale| zirasi nArada RSaye namaH mukhe gAyatrIchandase namaH hRdi zrIkRSNAya devatAyai namaH evamanyatra ythaaythmuuhniiym| tataH praannaayaamH| yathA tattanmantraNa Sor3azadhA japtena dakSiNAnAsAM kRtvA vAmanAsayA vAyUttolanarUpaM nAsike dhRtvA catuHSaSTivArajapena vAyudhAraNa. rUpaM kumbhakaM kRtvA vAmanAsAM dhRtvA dakSiNanAsayA hAviMzadvArajapena tyAgarUpaM recakaM kuyaat| punarvAmanAsayA pUrakam ubhAbhyAM kumbhakaM dakSiNayA reckmiti| tato mATakA. nyAsaH yathA aM nama iti lalATe ityAdi ta: karanyAsaH / gopAle yathA lo aGgaSThAbhyAM nama ityaadi| tato'GganyAsaH / gopAle kloM hRdayAya nama ityAdi anyatra yathAyathamUhyam / tataH pauThanyAsaH / oM dharmAya nama iti dakSiNAMze evaM sarvatra oGkArAdi namo'ntena jJAnAya vaamaaNshe| vairAgyAya aivayyAya jruhye| mukhe adharmAya vAmapAvaM ajJAnAya nAbhau avai. rAgyAya dakSiNapAce anezvayAya hRdi anantAya padmAya aM sUryamaNDalAya hAdazakalAtmane u somamaNDalAya Sor3azakalA. smane maM vahnimaNDalAya dazakalAtmane saM satvAya raM rajase ta tamase AM Atmane aM antarAtmane paM paramAtmane hrIM jAnAtmane For Private and Personal Use Only Page #661 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 656 dIkSAtattvam / tattaddevatoktapIThamantraM nyaset / tato mantrasya dazavidhasaMskArAn kuryAt / yathA candanaliptatAmrAdipAtre mATakA. yantraM vilikhya tavastha mantravarNAn manasA samAhRtya vaujAdirUpamantra nirUpaNaM jnnm| 9 / tattahojAkSaraM pratyekam zrotA. rahayamadhyastha kRtvA dazadhA japarUpaM jIvanam / 2 / candana liptatAmrAdipAtre tAn vIjAdirUpamantravarNAn samAlikhya yamiti vAyuvIjana candanodakaprakSeparUpaM tAr3anam / 3 / punastAn mantrasaMkhyaka karavIrajaiH puSpa : pratyeka ramiti vahnivaujena dahanarUpaM bodhanam / 4 / namo'ntaM dAtavyamantra succArya tattadde va. tAnAma uccAyAbhiSiJcAsautyanena mantra varNasaMkhyayA mantravarNIpari ashvsthpllvodkprkssepruupmbhissekm| 5 / manasA samastamantra saJcintya oM hrauM iti mantraNa malatrayadahanarUpaM vimalIkaraNam / 6 / oM hrauM iti mantrajapena kuzodakena mantrasya pratyakSaraprakSAlanarUpamAmyAyanam / 7 / dAtavyamantramuccArya tamahaM tarpayAmi nama iti mantreNa devatIrthajalena likhitamantrAdhArarUpayantra mantratarpaNam / 8 / oM hrIM thI ityuccArya dAtavya mantroccAraNarUpaM dopanam / 8 / japyamAnamantra syAnyanAprakAzanarUpaM gopanam / 10 / guruziSyo naya. kartakaM kuryAt / tato'yaM sthApanaM yathA khavAme trikoNamaNDalaM vilikhya tatra AdhArazaktaye nama iti saMpUjya tatra tripaTikAmAropya phaDiti zaGkha prakSAlya tadupari saMsthApya vimbasrutAmRtasvarupaistoyaiH sugandhipuSpAbairAkIrya tIrthamAvAhya AdhAraM dazakalAtmAnaM pAvakaM zaGkha hAdazakalAtmAnaM raviM jalaM Sor3azakalAtmAnaM somam anukramata: smatvA saMpUjya jalaM spRSTvA mUlaM jpet| hamityavaguNThA Sar3aGgancAsamantraiH agnIzAsaravAyumadhye dikSu ca krameNa saMpUjya matyamudrayA For Private and Personal Use Only Page #662 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir diikssaatttvm| pAtramAcchAdya vamiti dhenumudrayA mRtaukatya vaSaDiti gAlinaumudrAM pradarzya vau SaDiti vIkSya mUlamaSTadhA jabA phaDiti saMrakSya yathAyathamudrAH pradarzya dakSiNe prokSaNIpAtre tajjalaM kizcihattvA tenodakenAtmAnaM pUjopakaraNaJcAbhyucya nyAsakrameNa dharmAdauna khauyadehe pUjayitvA zirohRdayAdhArapAdasarvAGgeSu mUlena puSpAJjalipaJcakaM ni:kSipya mAnasikagandhAdaunaivedyarahitairmAnasapUjAM kuryAt tata: zAlagrAme kumbhajale vA om AdhArazaktaye namaH evaM kUrmAya anantAya pRthivyai kSaurasamudrAya maNimaNDapAya kalpatarubhyaH maNivedikAyai ratnasiMhAsanAya dharmAya jJAnAya vairAgyAya aikhAya adharmAya ajJAnAya avairAgyAya anekhAya AnandAya kandAya sammillAya prakatimayapatrebhyaH vikAramayake zarebhya: kaNikAye aM sUryamaNDa. lAya hAdazakalAtmane u somamaNDalAya Sor3azakalAtmane maM vahnimaNDalAya dazakalAtmane saM satvAya raM rajase taM tamase AM Atmane paM paramAtmane proGkArAdinamo. 'ntena sarvatra puujyet| tatastattanmantrotAM navazaktipUjAM pauThapUjAJca kuryAt / AvAhanAdirahitAM yante tu tattaddevatotarUpaM dhyAtvA tattanmantraM samuccArya susumnA varmanA vAmanAsArandhanirgataM tejaH pusspaanyjlimaadaay| gopAle cet mantramuccArya oM zrIkRSNa ihAgaccha ityAdimudrAbhiH kuryAt / praannprtisstthaamntrstu| zrAM hrIM kroM ityaadi| visarjanamantrastu kssmkheti| evmnydevpksse'pyuuhym| etatcayarahitapUjAsthAne tattaddevatoktarUpaM dhyAtvA devatAGge SaDaGganyAsaM mantravizeSe netrazUnyatvena paJcAGganyAsaM vA kavacenAvaguNThanam ityAdi dhenvAdimudrAH pradaya mUlamuccArya yathAsambhavamAsanAdi tAmbUlAnta ddyaat| yathA gopAle mUlamuccArya ida For Private and Personal Use Only Page #663 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 658 dIkSAtattvam / mAsanama troM zrIkRSNAya nama ityAsanaM dadyAt evaM sarvadravya. dAnarUpopacAre sarvatropacArAntare jalaM ddyaat| pAI zyAmAkadUrvAparAjitAyuktajalaM pAdAmbuje ddyaat| evaM jAtIlavaGgakakolayuktajalamAcamanIyaM mukhe khadhAmtena / gandhapuSyAkSatayavakuzAgratilasarSapayujalamaya svAhAmtena mUI ni| dadhimadhutAtmakamadhuparkaH svadhAntena mukhe| pUrva vdaacmniiym| laukikaSadhyadhikazatavayatolaka parimitA. nyUna nAnIyaM nivedayAmautyantena candanakarpUrAgurumilito gndhH| tattaddevatAdeyapuSpa vaussdd'nten| gugga lvagurukhetavIraNamUlaM zarkarAmadhucandanatAto dhUpaH ityAdi namo'ntena puujyet| tatastattaddevatAGgamantrairaGgapUjanam prAvaraNapUjanamityAdi lokapAlAstrapUjAntaM vidhAya mantra ddyaat| tatra kramaH gururnijavaktraM svavatvena cintayitvA bhUmau mantra vilikhya pramukamanvAya nama iti mantra saMpUjya tattaddevatotAdhenvAdimudrApradarzanapUrvakam RyAdikaM brUyAt / yathA dAtaya. gopAlamantrasya nAradaSirgAyatrIchandaH zrIkRSNodevatA amukamanvadApane viniyogH| evamanyatrApi tata: ziSyazirasi hastaM dattvA aSTottarazataM jayA om potyAdi amukagotrAyA. mukadevazarmaNe mantramuccArya imaM mantra viSNudaivataM tubhyamahaM sampradade ityatasRjya dadakheti pratyukte ziSyadakSiNakarNe virvadet / vidyAdAne tu imAM vidyA viSNudaivatAm iti vizeSaH / ziSyaH mantro'yaM viSNudaivata iti vadet / vidyAgrahaNe iyaM vidyA viSNudaivatA iti| tato'STavAraM gurudaivatayoraikyaM bhAvayan japet / bhUmau daNDavatpatitvA praNamya zirasi gurupAdaiyaM yojayet / gurustu 'uttiSTha vatsa mutto'si samyagAcAravAn bhava' ityuktvA eSa mantraH Avayostukhyaphalado'stu iti vadet / For Private and Personal Use Only Page #664 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shriidurgaacnptiH| 658 sato mantramuccArya eSa mantraH AvayoH samyaka phalado'stu iti guru praNamet / tato 'varaM prANaparityAgazchadanaM ziraso'pi vaa| na vanabhyarcya bhuJjIta bhagavantamadhokSajam / ityuccArya pUjAniyamaM kuryyaat| anyatra tu tattadUhet tato manvagrahaNapratiSThArtha dakSiNAM kAJcanAdikAM tasmai nivedyet| tataH prabhRti guroH priymevaacret| 'tvatprasAdAdahaM deva kRtakRtyo 'smi srvtH| mAyAmRtyumahApAzAhimukto'smi zivo'smi c'| iti paThitvA'cchidrAvadhAraNaM kRtvA vaiguNyasamAdhA. nArtham oM tahiSNorityAdinA viSNu smRtvA viprAn bhakSya. bhojyadakSiNAbhiH yathAzakti pritossyet| gurustu mancadAnAnantaraM svasiddhaye sahasrakalo mantra vidyAM vA praNidhAnapUrvaka japet / iti banyaghaTIya zrIhariharabhaTTAcAryAtmaja zrIraghunandana. bhaTTAcAryaviracitaM dIkSAtattva samAptam / shriidurgaarcnpddhtiH| oM durgAyai namaH / praNamya saccidAnandarUpAM dugAM jgnmyiim| prayogaM zaradarcAyA vakti auraghunandanaH // pradhAkhina durgApUjA nityA kAmyA c| atha nvmyaadiklpH| paurNamAsyantAkhinakSaNapane prAnikSatrayukta navamyAtithau kevalAyAM vA pUrvAhna divAbhe vA ubhayadine tathAvidhalAme pUrvadine yugmAdareNa atym| tatra ca pUrvadine For Private and Personal Use Only Page #665 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdurgArcanapaddhatiH / katamiyamaH paradine kRtanAnAdiH gomayopaliptadeze darbhapANirAcAnta udaGmukha upaviSTaH oM svasti na ityAdinA brAhmaNAn svasti vAcayitvA oM sUryaH soma iti paThitvA oM tadaviSNo rityAdinA viSNu smRtvA oM tatsadityuccArya tAmrapAna zakti-zakha-pASANa kevala hasta kAMsyaM rUpya sausaka lauha mRNmayetarapAvaM vA darbhatraya puSpa phala-tila-jalapUrNa yathopapanna vA AdAya om adya Akhine mAsi kRSNa pakSe navamyAntithAvArabhya zukla dazamI yAvat pratyaham amukagotraH zrI amukadevazarmA atulavibhUtikAma: saMvatsara sukha prAptikAmo durgAprautikAmo vA vArSika zaratkAlIna durgA mahApUjAmahaM krissthe| iti saMkalpA tajjalamaizAnyAM kssipet| tato devI va iti ptthet| yadyanyadvArA pUjAM karoti tadA taM varayet / yathA yajamAna: prAmu khaH udana khaM brAhmaNam oM sAdhu bhavA. nAstAm iti vadet / auM sAdhvahamAse iti prtivcnm| proma arcayiSyAmo bhavantam iti vdet| prom arcaya iti prati. vcnm| tato gandha puSpavasvAGgarIyakAdinA arcayitvA dakSiNaM jAnu spRSTvA pom adyetyAdi vArSika-zaratkAlInadurgA mahApUjAkaraNAya amukagotramamukadevazarmANaM bhavanta brAhmaNamahaM vRNe iti vadet / oM vRto'smoti prativacanam / yathAvihitaM karma kuru iti vdet| oM yathAjJAnaM karavApoti prativacanam / yadi tahine ekadA saMkalpA zaklanavamI. paryantaM devImAhAtmA paThati tadA pUrvavajjalamAdAya adye. tyAdi navamyAntithAvArabhya zalanavamIparyantaM pratyahaM vArSikazarakAlIna durgA-mahApUjAyAm amukagotra: zrI amukadevazarmA sarvavAdhAvinirmuktatvadhanadhAnyasutAnvitatvakAmaH sarva kAmasiDikAmo vA viziSTaphaloddeze tu dhanakAmaH putrakAma For Private and Personal Use Only Page #666 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdurgAcana pddhtiH| ityAdinA vA zrIdurgAprautikAmo vA mArkaNDeya purANIyoM sAvarNiH sUryyatanaya ityAdi sAvarNibhavitA manurityanta devImAhAtmAmahaM paThiSyAmi zravaNapakSe zroSyAmi / pratyahaM saMkalpapo prArabhyetyAdi na vktvym| anyahArA pAThapakSe pAThayiSye iti vishessH| tataH pUrvavat saMpUjya vryet| zrom ao. tyAdi zatAvRtti devImAhAtmaprapAThakarmaNi paJcadazAhatti devImAhAtmApAThAya vA amukagotram amukadevazarmANaM brAhmaNaM bhavantamahaM vRNe iti vryet| evamanyasaMkhyApAThe'pyahyam / tato devI saMpUjya oM nArAyaNAya nama: oM narAya namaH oM narottamAya namaH oM devyai namaH sarakhatyai namaH oM vyAsAya nama iti natvA RSyAdinAnAya idaM ptthet| prathamacaritasya brahma RSirityAdi paThet / purastAt sUtra tataH munA punastat sUtraM bavA pustakamAdhAre saMsthApya praNavAdyantaM devImAhAtmaya artha bhAvayan adrutaM spaSTAkSaraM paThet / adhyAyamadhye virAmazcet punaradhyAyAdita: ptthet| tataH pAThakAya dakSiNAM dadyAt / atha bodhanam / vilvakSasamIpaM gatvA prAcAnto darbhayuktA. sane upavizya khetamarSapamAdAya bhoM vetAlAba pizAcAca rAkSa. bhAzca sriisRpaaH| apasarpantu te sarve ye cAnye vighnakArakAH / oM vinAyakA vighnakarA mahogrA yajJahiSo ye pizitAzanAzca / siddhArthakairvacasamAnakalpaima yA nirastA vidiza: prayAntu iti mantrAbhyAM khetasarSapaprakSepaiH vighnakarAn apasAyaM gAyanamA ghaTasthApanaM kRtvA ghaTAdisthajale troM sUryAya nama ityanena pUjayet evaM somAya maGgalAya budhAya vRhaspataye zukrAya zanaizvarAya rAhave ke tubhyaH iti grahAn saMpUjya paJcadevatAH saMpUjayet / eSa gandha oM sUryAya nama iti paJcopacAraiH gandha puSpAbhyAM vA pUjayet evaM gaNezaM dugAM zivaM viSNuca saMpUjya 56-ka For Private and Personal Use Only Page #667 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 362 audurgAcanapatiH / aya sthApanaM kuryAt zaGkhAdipAne dUrvAkSatadadhipuSyANi dattA yathAlAbhaM vA vam iti dhenumudrayA'mRtau kRtya proM vilvavRkSAya nama iti aSTadhA javA tena udakena prAtmAnaM pUjopakaraNacAbhyucca vilvavRkSe etat pAdyaM oM vilvavRkSAya namaH sAmagAnAmidamadhyam / anyeSAm esso'rghH| evamAcamanIyAdi ddyaat| paJco. pacAraigandhapuSpAbhyAM vA pUjayet / sambhave etahastraM vRhaspati. daivatam oM vilvavRkSAya nama iti dadyAt / tato vilvavRkSe dugAM puujyet| yathA zaGkhAdipAtraM purato nidhAya vibhAga jalenApUrya tatra akSatapuSpANi dattvA yathAlAbhaM vA vam iti dhenumudrayA amRtaukatya "oM jayantI maGgalA kAlI bhadrakAlI kapAlinI durgA zivA kSamA dhAtrI svAhA svadhA namo'stu te prom hrIM durgAyai namaH" iti aSTadhA jasA tena udakena AtmAnaM pUjopakaraNaca abhyukSya om jaTAjUThetyAdi dhyAtvA khazirasi puSyaM dattvA mAnasopacAraiH saMpUjya aAntara sthApayitvA punAtvA om bhUrbhuvaH svabhagavati durge ihAgaccha ihAgacchaH yaha tiSTha iha tiSTha iti uttara etat pAdyam om jayantItyAdi ukttA om hoM durgAyai namaH evamAdibhiH paJcopacArairvA pUjayet / sambhave vastra punarAcamanauyaJca dadyAt / tato vAdyapuraHsaramaJjaliM baDDA paThet / zrom iSe mAsyasi pakSe nvmyaamaabhyogtH| zrIvRkSe bodhayAmi tvAM yAvat pUjAM kromyhm| aiM rAvaNasya badhArthAya rAmasyAnugrahAya c| prakAle brahmaNA bodho devyAstvayi kRtaH praa| iti mantrAbhyAM devIM bodhayet / zUdrastu praNavavyAhRti. sthAne nama ityuccArya puujyet| tataH zakla navamIparyanta yathAzakti dugAM puujye| SaSThyAdau devyA bhAmantraNAdikantu akSyamANaM bodhym| For Private and Personal Use Only Page #668 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdurgAnapatiH / 1 63 adha pratipadAdikalpaH / tatra ubhayadine pUrvAle zuklapratipakSAne pUrvavat saMkalpapUrvakAlInaM karma kRtvA zram adya Azvine mAsi zakke pache pratipadi tithAvArabhya zukladazamIM yAvat pratyaham amukagotro'mukadevazarmA skandavat pAlanAsaMkhyAtaputradAradhanarddhimadaihika paramabhogalAbhapUrvakAmutra devabhavanakAmI durgAprItikAmo vA vArSikazaratkAlIna zrIdurgA mahApUjAmahaM kariSye iti saMkalpa "zrIM devovo draviNodA pUrNa vivaSTvA micam / uhA sidhvamupa vA pRNadhva mA diho deva zrahate // " iti sUktaM paThitvA gharaM saMsthApya pUrvavat durgA saMpUjya gandhAmalakyAdi ke saMskAradravyaM kaGkatikAJca dadyAt / evaM dvitIyAyAM kezasaMyamanahetukaM pahaDorakaM, tRtIyAyAM caraNarAgArthamalaktakaM, zirasi dhAraNArthaM sindUra, sukhavilokanArthaM darpaNaM, catuthyAM madhuparka, tilakAkAraM rajatAdikaM netramaNDanaM kajvalaM, paJcamyAM candanamanulepanaM yathAzaktyA alaGkAraca dadyAt / SaSThayAdiSu devobodhanAdikaM pacAikSyamANaM bodhyam / atha SaSThayAdikalpaH / tatrAzvinazuklapace patra pravezapUrvadine jyeSThA nakSatrayuktAyAM SaSThayAM kevalAyAM vA sAyaM samaye bodhanAttu prAk prAtarAdikAle vA vizvavakSasamIpaM gatvA pUrvavat saMkalpaprAkakAlInaM karma kRtvA zroma adya zrakhine mAsi zukla pakSa SaSThayAntithAvArabhya zukladazamIM yAvat pratyaham amukagotra : amukadevazarmA atulabhUtikAmaH saMvArasukhakAmo zrIdurgAprItikAmo vA vArSikazaratkAlIna durgApUjAmahaM kariSye iti saMkalpA devova iti paThitvA ghaTaM saMsthApyAcArAt vivata' durgA saMpUjya sAyaM jyeSThAyuktAyAM kevalAyAM vA SaSThayAM vitarusamIpaM gatvA pUrvavat durgApUjAntaM karma kRtvA For Private and Personal Use Only Page #669 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *24 zrIdurgAnapatiH / I "he rAvaNasya badhArthAya rAmasyAnugrahAya ca / akAle brahmaNA bodho devyAstvayi kRtaH purA / zrahamapyAzvine SaSThayAM sAyA bodhayAmyataH / " iti devIM bodhayitvA ca vilvatarumAmantrayet / yadi tu patrapravezapUrvadine sAyaM SaSThAlAbhastadA pUrvadine sAyaM bodhayitvA paradine AzrAmantrayet / yadi ubhayadine sAyaM SaSThayalAbha: tadA sAyaM vinA SaSThayAM bodhayitvA sAyamAmantrayet / yathA " merumandara kailAsa himavacchikhare girau / jAtaH zrIphalaha tvamambikAyAH sadA priyaH / zrIzailazikhare jAtaH zrIphala: zrIniketanaH / netavyo'si mayA gaccha pUjyo durgA svarUpataH / " tato gandhaM gRhItvA zrama gandhadvArAM durAdharSAM nityapuSTAM karoSiNIm / IzvarIM sarvabhUtAnAM tAmihopahvaye zriyam / anena gandhena amuSyA bhagavatyA durgAdeyAH zubhAdhivAsanamastu / tato mahIM gRhItvA tattanmantraM gAyatrIM vA paThitvA zranayA mahyA zramuSyA bhagavatyA durgAdevyAH zubhAdhivAsanamastu ityAdinA vilvavRkSe'dhivAsayet / punargandhena / tatra dravyANi mahI gandhaH zilA dhAnyaM dUrvA puSpaM phalaM dadhi / ghRtaM svastika sindUraM zaGkha kajjala rocanAH / siddhArthaH kAJcanaM rUpyaM tAmra cAmara darpaNam / dIpaH prazastipAtraJca vijJeyamadhivAsane / tataH AcArAt pUjAmaNDapaM gatvA Acamya kadalI dAr3imI dhAnyaM haridrA mANakaM kacuH / vilvo'zoko jayantI ca vijJeyA navapatrikA / ityuktanavapatrikAM pratimAJca saMpUjya gandhaHdinA adhivAsayet / atha saptamyAdikalpaH / tatra saptamyAM mUlAnacatrayuktAyAM kevalAyAM vA kRtasnAnAdiH pUrvavat saMkalpaprAkAlInaM karma kRtvA saMkalpa kuryyAt / navamyAdi kalpakaraNe tu saMkalpa vinaiva saptamyAdi latyaM kuryyAt / For Private and Personal Use Only Page #670 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shriidurgaacnpddhtiH| atha sptmiikvlym| tatra saptamyAM mUlAnakSatrayuktAyAM vA chatasnAnAdiH kanyAlagne carAMza vA sthApanAya vilvatarusamIpa gatvA tamabhyarca katAJjali: "moma vilvavRkSa mahAbhAga sadA tvaM zaGkarapriyaH / gRhItvA tava zAkhAJca durgApUjAM karomyaham / zAkhAcchedodbhavaM duHkhaM na ca kAyaM tvayA prbho| kSamyatAM vilvavakSeza vRkSarAja namo'stu te / " itya kA vilvavAhAyavya. naiRtetarasthAM zAkhAM phalayugalazAlinI kevalAM vA zAkhAm om hindi hindi phaTa phaTa huM phaT svAhA ityanena chedayet / tatastAM zAkhAM rAhItvA pUjAlayamAgatya pauThopari sthApayet / tata: zveta sarSapamAdAya om vetAlAzca pizAcAzca rAkSasAca sriisRpaaH| apasarpantu te sarve ye cAnye vighnakArakAH / vinAyakA vighnakarA mahogA yajJadviSo ye pizitAzanAzca / siddhArthakairvajramamAna kalpa maMyA nirastA vidizaH prayAntu / ityAbhyAM zkhetasaSayaprakSepairvighnakarAn apasArya mASabhaktabaliM gRhItvA eSa mAghabhanAbaliH om jaya tvaM kAli sarveze srvbhuutgnnaahte| rakSa mAM nijabhUtebhyo baliM gRha namo'stu te / om kAlyai nmH| om mAtarmAtavare durga srvkaamaarthsaadhini| anena balidAnena sarvAn kAmAn prayaccha meM / iti prArthayet / tata AcArAdaparAjitAla tAvahAM navapatrikA vilvazAkhAJca sthApayillA om villa zAkhAyai nama iti saMpUjya vilva zAkhAyAM mRNmayapratimAyAJca etat pAdyam proma cAmuNDAyai nama iti cAmugar3AM saMpUjya oma zrIzailazikhare jAta: zrIphalaH yauniketnnH| natavyo'si mayA gaccha pUjyo durgAstrarUpataH / cAmuNDe cala cala cAlaya cAlaya yIghra mama mandiraM praviza pUjAlayaM gaccha svAhA iti vadet / tato ghaTaM saMsthAdhya navagrahaparazvatA: saMpUjya mRNmaya pratimA For Private and Personal Use Only Page #671 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 666 zrIdurgArcanapaddhatiH / tahakSiNe navapatrikAJca gautavAdyAdibhiH pauThopari sthApa. yitvA bhUtazuyAdikaM vidhAya sAmAnyAyaM sthApayitvA devIsamIpe tAmrAdipAve vilvazAkhAM sthApayitvA om AropitAsi durge tvaM mRNmaye zrIphale'pi ca / sthirAtyantaM hi no bhUtvA gRhe kAmapradA bhv| om sthAM sthI sthirA bhaveti sthirokatya prANa pratiSThAM kuryAt / ythaa| pratimAyAzcakSuSi kajjalaM dattvA kapolau spRSTvA om kAli kAli svAhA hRda. yAya nmH| om kAli vaJciNi zirasi svaahaa| omma kAli kAlezvari zikhAyai vaSaT / om kAli kAli vaje zvari kavacAya hum| om kAli vajra vari lohadaNDAyai svAhA / netratrayAya vauSaT / om kAli lauhadaNDAyai astrAya phaTa / om jayantItyAdi paThilA hRdaye'GguSThaM dattvA asyai prANAH pratiSThantu asyai prANA: kSarantu c| asye devatva saMkhyAyai svAhA / punaH kAli kAli svAhA hRdayAya nama ityAdi sarvam om jayantItyAdi ca paThitvA om mano jUtijuSatAmAjyasya bRhaspatiyajamimaM tano bariSTa yajJaM samimaM dadhAtu vizvedevAsa iha mAdayantAmom pratiSTha ityetaiH kAli. kApurANoktamanvairiti / athavA Agamosaman: prANapratiSThA ythaa| hRdaye hastaM dattvA om AM hrIM kro yaM raM laM vaM zaM SaM saM hoM haM sa: bhagavatyA dargAyAH prANA iha prANA: / punaravi durgAyA ityantamuktvA jIva iha sthitaH / puna: durgAyA ityantamuktvA iha sarvendriyANi vAnanastvakcakSuHzroca ghrANaprANA ihAgatya mukhaM ciraM liSThantu svAhA iti / evamanyeSAM gnneshaadaunaam| tataH sapuSNAkSatamAdAya devoM dhyAyet yathA / oM jaTAjaTasamAyuktAlaIndu shtshekhraam| locanatrayasaMyukta pUrNendumadRzAnanAm / andopuSyavarA kA pratiSThAM sulocanAm / For Private and Personal Use Only Page #672 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shriidurgaarcnpitiH| navayauvanasampannAM srvaabhrnnbhuussitaam| sucArudazanAM devIM pauniibtpyodhraam| tribhaGgasthAnasaMsthAnAM mhissaasurmrdiniim| trizUlaM dakSiNe haste khaga cakra kramAdadhaH / tIkSNabANaM tathA zakti vAmato'pi nibodht| kheTarka pUrNacApaJca pAzamaGgazameva c| ghaNTA vA parazu vApi vAmataH sniveshyet| adhastAnmahiSaM tahad viziraska' prdrshyet| zirazchadodbhavaM tahadAnavaM khaGgapANinam / hRdi zUlena nirbhinna niryadantravibhUSitam / ratAratau katAGgaJca raktavispha ritekSaNam / veSTitaM nAgapAzena vkuttiibhiissnnaannm| sapAzavAmahaste na dhRtakezaJca durgyaa| vamadhiravAJca devyA: siMha pradarzayet / devyAstu dakSiNaM pAdaM samaM siMhopari sthitm| kiJcidUsa sathA vAmamaSThaM mhissopri| stU yamAnaJca tadrUpamamaraiH sani. veshyet| iti ajAtazohA-kanakottama-kAntikAntamiti mArkaNDeya purANoyataptakAJcanavAbhAmiti purANAntaraikavAkya. tvAdidaM matsyapurANoyaM dhyAlA skhazirasi puSya dattvA so'ha. miti vicintya sapuSyAtamAdAya aavaahyet| o sarvabhUtamayodbhate sarvAsuravimardini / anukampaya mAM devi pUjAsthAnaM bajasva me| o AvAhayAmyahaM devI mRNmaye zrIphale'pi ca / kailAsazikharAvi vindhyA himprvtaat| Agatya vilva. zAkhAyAM caNDi ke kuru snidhim| o bhUrbhuvaH svarbhagavati durge ihAgaccha ihAgaccha iti AvAhya om sthApitAsi mayA devi mRNmaye zrIphale'pi c| AyurArogyamaizvayaM dehi devi namo'stu te| om bhagavati durga iha tiSTha iha tiSTha iti sthApayitvA kRtAJjaliH om dumai durgasvarUpAsi suratejo. mhaable| sadAnanda kare dekhi pramoda mama siddhye| om eohi bhagavatyamna shtrukssyjyprde| bhalitaH pUjayAmi tvAM For Private and Personal Use Only Page #673 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 668 zrIdurgAnapatiH / * navadurge surArcite / pallavaizva phalopetaiH puSpatha sumanoharaiH / pallave saMsthite devi pUjaye tvAM prasIda me / zram durge devi samAgaccha sAnnidhyamiha kalpaya / yajJabhAgAn gRhANa tvaM yogino koTibhiH saha / ehyehi paramezAni sAnnidhya miha kalpaya / pUjAbhAgaM gRhANemaM durge devi namo'stu te / durge devi samAgaccha gaNaiH parikaraiH saha / pUjAbhAgaM gRhANemaM makhaM rakSa namo'stu te / iti tataH zaGkhAdipAtraM purato nidhAya tribhAgaM jalena ApUrya dadhyacatapuSpANi yathAlAbhaM vA dattvA vamiti dhenumudrayA amRtokRtya hrIM om durgAyai nama iti aSTadhA jaSTvA tenodakenAtmAnaM pUjopakaraNaJcAbhyucya punardhyAtvA idamAsanam om jayantItyAdi uccAyrya hrIM zrom durgAyai nama iti dattvA kRtAJjaliH zrom bhUrbhuva: svarbhagavati durge deva svAgatAsa iti uccArya etat pAdyam idamarghyaM sAmagetarastu eSo'rgha iti pUrvavaddadyAt / idamAcamanIyam / eSa madhuparkaH / idamAcamanIyam / idaM srAnIyam / idaM vastram / idamAbharaNam / eSa gandhaH / etat puSpam / puSpAJjalitrayaM mAlAM gTahItvA om kausumasrajametAJca candanAgurucarcitAm / gRhANa tvaM mahAdevi prasauda paramezvari / eSA mAlA zram jayantautyAdinA dadyAt / kumudotpalapadmAni kunda zephAlikA javA / bakulaM tagaracaiva puSpASTakamudAhRtam / idaM puSpASTakam / vilvapatraM gRhItvA om amRtodbhavaM zrIvRkSaM zaGkarasya sadApriyam / vilvapatra' prayacchAmi paviko te surezvari / idaM vilvapatram / droNapuSpasatte om brahmaviSNuzivAdInAM droNapuSpa sadApriyam / tatte durge prayacchAmi dharmakAmArthasiddhaye / idaM droNapuSpam / eSa dhUpaH / eSa dIpaH / etannaivedyam / idamAcamanIyam / etattAmbalam / anyAni For Private and Personal Use Only Page #674 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shriidurgaacnptiH| 668 dravyANi yathAlAbhaM ddyaat| tato navapatrikAsamIpaM gatvA proma ehi durge mahAbhAge patrikArohaNaM kuru / tava sthAnamidaM marthe zaraNaM tvAM vrajAmyaham / ityubA ghaTe hrIM zrom kadalokhAyai bramANyai nama iti krameNa dazopacAraiH paJcopacAraigandhapuSpAbhyAM vA pUjayet / evaM dADimasthAM rasAdantikAM, dhAnyasthAM lakSmoM, haridvAsthA dugoM mAnasthAM cAmuNDA, kacusthA kAlikA, visvasthAM zivAm, azokasyAM zokarahitA, jayantIkhAM kArtikoza puujyet| evaM gaNezAdaunAmapi yathAzazi puujaa| tato devIM pAdyAdibhiH saMpUjya chAgAdibaliM ddyaat| yathA svayamuttarAmukhaH nAtaM pUrvAbhimukhaM baliM katvA om astrAya phaTa ityavalokya "om agniH parAsIt tenAjayanta sa etallokamajayattasvigniH sa te loko bhaviSyati taM jeSyasi pibetA apH| oM vAyuH pazurAsauttenAjayanta sa etallokamajayattasmin vAyuH sa te loko bhavithati taM jethami pibaitA prpH| oM sUryaH pazurAsIttenAjayanta sa etallokamajayattasmin sUryaH sa te loko bhaviSyati taM jeSthasi pibaitA prApaH iti kuzodakaiH saMprocya troM chAgapazave nama iti gandhAdibhirabhyayaM oM chAga tvaM balirUpeNa mama bhaagyaadupsthitH| praNamAmi tataH sarva. rUpiNaM bliruupinnm| caNDikAprItidAnena dAturApa. hinaashnm| cAmuNDAbalirUpAya vale tubhyaM namo'stu te| yajJArthe pazava: sRSTAH svayameva svymbhuvaa| atastvAM ghAtayAmyadya tasmAda yaje bdho'bdhH| ityuccArya aiM hrIM zrIM iti mantreNa baliM zivarUpiNaM dhyAtvA tasya mUddhi puSpaM nyaset / prom protyAdi mahAbalabhavanakAmo durgAprItikAmI vA imaM chAgapaza vaDidaivataM bhagavatyai durgAdevyai tubhyamaha ghAta For Private and Personal Use Only Page #675 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 600 zrIdurgAcanapaddhatiH / yiSye iti jalaM dadyAt / tataH kRSNaM pinAkapANiJca kAlarAtrisvarUpiNam / ugraM raktAsyanayanaM raktamAlyAnulepanam / raktAmbaradharacaiva pAzahastaM kuTumbinam / pivamAnaJca rudhiraM bhuJjAnaM kravyasaMhatim / evaM khaGga dhyAtvA ca rasanA tvaM caNDikAyAH suralokaprasAdhaka / ityabhimantrA hrIM zrIM zrom khaDgAya nama iti gandhAdibhiH saMpUjya zram amirvizasana: khagastIkSNadhAro durAsadaH / zragarbho vijayacaiva dharmapAla namo'stute / ityaSTau tava nAmAni svayamuktAni vaidhasA 1 nakSatraM kRttikA tubhyaM gururdevo mahezvaraH / hiraNyaJca zarIraM te dhAtA devo janArdanaH / pitApitAmaho devastvaM mAM pAlaya sarvadA / nolajImUtasaGkAzastIkSNadaMSTra: kamodaraH / bhAvazo'marSaNaca atitejAstathaiva ca / iyaM yena dhRtA kSauSI hatazca mahiSAsuraH / tIkSNadhArAya zuddhAya tasmai khajAya te namaH / iti puSpaM dadyAt / trAM hrIM phaT khaGgamAdAya kAli kAli vajra khari lauhadaNDAyai namaH iti jamrA pUrvAbhimukhaM baliM svayam uttarAbhimukha uttarAbhimukhaM baliM svayaM pUrvAbhimukho vA sakkacchindyAt / tato mRNmayAdipAtra rudhiramAdAya devausammukhe sthApayitvA zrom zradyetyAdi dazavarSAvacchina durgAprItikAma imaM chAgapazarudhirabaliM dAsyAmIti saMkalpana eSa chAgapazurudhirabaliH om jayantItyAdyuccArya dadyAt / tataH om kAli kAli mahAkAli kAlike pApanAzini / zoNitaca baliM gRhNa varade vAmalocane / aiM hrIM zrIM kauziki rudhireNApyAyatAm iti vadet / tataJchAgazirasi jvalahAM dattvA zram adyetyAdi dazavarSAvacchinna durgA prautikAma imaM sapradIpacchAgazIrSabaliM dAsyAmIti saMkalpA eSa sapradIpacchAgapazumarSavaliH zrom jayantItyAdyuccArya dadyAt / tataH For Private and Personal Use Only Page #676 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shriidurgaarcnpddhtiH| bhIma jaya tvaM sarvabhUtethe srvbhuutsmaaht| rakSa mAM nija. bhUtebhyo baliM bhuGga namo'stu te| ityuttA khaGgastha rudhiramAdAya om yaM yaM smRzAmi pAdena yaM yaM pazyAmi ckssussaa| sasa me vazyatAM yAtu yadi zakrasamo bhvet| zroma aiM hrIM zrIM nityatibe madadave svAhA iti sarvavazyamantraNa khoyalalATe tilakaM kuryAt / mahiSotsarge tu mahiSAraNyapazutvenAgasya. prokSitatvAttahAne agniH pazurAsaudityAdi mantraH prokSaNaM nAsti tatazca etat pAThyam / prom yathA vAhaM bhavAn heSTi yathA vahasi caNDikAm / tathA mama ripUna hiMsa zubhaM vaha lulApa ha / yamasya vAhanasva vai vararUpadharAvyaya / AyurvittaM yazo dehi kAsarAya namo'stu te / om mahiSapazave nama iti gandhAdibhiH saMpUjya chAga ityatra pazo ityUhena vadet / kadhiradAne tu phalaM zatavarSAvacchinna durgaaprautiH| pUrvavadanyat srvm| meSaghAte tu meSa ityUhena pryojym| rudhiradAne tu ekavarSAva. cchidra durgAprItiH phlm| anyat sarva pUrvavat / khadeharudhiradAne tu eSa svagAvarudhirabali: om mahAmAye jaganmAtaH srvkaamprdaayini| dadAmi deharudhiraM prasauda varadA bhava / ityubA jayantItyAdinA ddyaat| prabhU. tabalidAne ho vA bauna vAgrataH katvA saMprokSya tattatpazabhyo nama iti saMpUjya chAga tvamiti bahuvacanAnUhena prayogaH / pazvantare'pya vaM vAkye tu mahAbalabhavanakAmo'tulavibhUtikAmo durgAprItikAmo vA etAn pazUn ghAtayithe iti rudhiradAne tu eSa pazarudhirabali: o jayantItyAdhuccArya hrIM oM durgAyai namaH pazuzaurSadAne eSa sapradIpapazuzIrSabali: pUrvavat / kuSmANDa kSubaliM ddyaat| tata oM jayantIti manvaM yathAzakli jamA po guyAtiguhyagoptI va grahANAmatkRtaM japaM For Private and Personal Use Only Page #677 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 672 zrIdurgArcana pddhtiH| siddhirbhavatu me devi tvatprasAdAt tvayi sthite / iti japa sama. paMyet / tataH stavaM ptthedythaa| oM dugI zivAM zAntikarI brahmANI brahmaNa: priyAm / sarvalokapraNetrauJca praNamAmi sadAzivAm / maGgalAM zobhanAM zaddhAM niSkalAM paramAM kalAm / vizvezvarI vizvamAtAM caNDi kAM prnnmaamyhm| sarvadevamayIM devIM srvlokbhyaaphaam| brahmezaviSNunamitAm praNamAmi sdaashivaam| bindhyasthAM vidhyanilayAM divysthaannivaasiniim| yoginI yogamAtAM ca caNDi kAM prnnmaamyhm| IzAnamAtaraM devaumaukhriimaukhrpriyaam| praNato'smi sadA dugoM sNsaaraarnnvtaarinniim| ya idaM paThati stotra zRNuyAhApi yo naraH / sa muktaH sarvapApebhyo modate durgayA sh| ___ atha varaprArthanam / oM mahini mahAmAye cAmuNDe muNDa. maalini| AyurArogyavijayaM dehi devi namo'stu te| bhUtapretapizAcebhyo rakSobhyaH prmeshvri| bhayebhyaH mAnuSebhyazca devebhyo rakSa mAM sadA / sarvamaGgalamaGgalye zive sarvArthasAdhike / ume brahmANi kaumAri vizvarUpe prasauda me / rUpaM dehi yazo dehi bhAgyaM bhagavati dehi me| putrAn dehi dhanaM dehi sarvAn kAmAMzca dehi me| candanena samAlale kuGkumena vilepite| vilvapatrakvatApor3e durge tvAM zaraNaM gataH / ityuccArya mUlamantraNa puSpAJalitrayaM ddyaat| tato yathAkAlamavavyaJjanapUpapAya. sAdikamupAnIya pUrvottamantreNa dattvA pAnAtheM vAsitajalam AcamanIyaM tAmbUlaJca ddyaat| gItavAdyAdibhiH zeSakAlaM nyet| iti sptmiipuujaa| atha mhaassttmiipuujaa| tava pUrvASAr3hAyutASTamyAM kevalAyAM vA kRtasnAnAdirAcAntaH pUrvamukha udaGmukho vA darbhAsane upavizya bhUtazuddhiM kuryyAda ythaa| so'hamiti mantreNa jIvAtmAnaM For Private and Personal Use Only Page #678 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdurgAnapatiH / 673 nAbhito hRdisthe paramAtmani saMyojya pRthivIM jale jalaM tejasi tejo vAyau vAyumAkAze pravizya dakSiNAGguSThena dakSiNanAsApuTaM dhRtvA yam iti vAyuvIjena Sor3azadhA japtena vAyutkarSakharUpapUrakasaMjJayA vAyavyA dhAraNyA dehaM zoSayitvA nAsApuTAvaGgaThAnAmikAbhyAM dhRtvA ram iti vahnivojena catuHSaSTidhA japtena vAyustambhanarUpakumbhakasaMjJayA zragnicintanarUpayA AgneyyA dhAragayA dehaM dAhayitvA lam iti induvojena dvAtriMzajjaptena dakSinAsApuTena vAyuniHsaraNarUpayA recakasaMjJayA aindrayA dhAraNyA sthirIkRtya vaM iti varuNavaujena vAyAdibhUtAni vyomAdibhyo bahiH kRtvA haMsa iti mantreNa paramAtmato jauvaM nAbhipadma nyaset / tataH prANAyAmaH / dakSiNanAsApuTaM dhRtvA zra jayantItyAdi mantra zanairekadhA japtena vAmanAsayA vAyUttolanarUpaM pUrakaM nAsike dhRtvA caturdhA jasa ena vAyudhAraNaM kumbhakaM vAmanAsAM dhRtvA dakSiNanAsayA vidhA japtena vAyutyajanaM recakaM punardakSiNanAsayA pUrakaM pUrvavattAbhyAM kumbhakaM vAmayA recakaM punarvAmayA pUrakam ubhAbhyAM kumbhakaM dakSiNayA recakamiti / tato'GganyAsaH / anaGgaSTha hastAGgalibhiH oM kAli kAli svAhA hRdayAya nama iti hRdi / tarjanau madhyamAbhyAm oM kAli kAli vajriNi zirasi svAhA iti zirasi / adho'GguSThamuSTikayA zrI kAli kAlezvari zikhAyai vaSaT iti zikhAyAm / viparItaparyanta karatalAbhyAm zram kAli kAli va zvari kavacAya huM iti ANiH pAdaparyantam / tarjanau madhyamAnAmikAbhiH om kAli vajrakhari lauhadaNDAyai netratrayAya vauSaT iti netrayoH / om kAli lauhadaNDAyai astrAya phaT iti evaM karanyAsaM nyasya UrddhAdha UrddhAGghatAlatrayaM dattvA choTikAdibhiH dazadizo badhnIyAt / tataH 5.7 ka For Private and Personal Use Only Page #679 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 604 zradargAcana paddhatiH / zaGkhAdipAtraM purato nidhAya vibhAgaja lena ApUryatana dadhyakSatapuSpANi yathAlAbhaM dattvA vaM iti dhenumudrayA amRtotya hrIM om durgAyai nama iti zraSTadhA javA tena udakena AtmAnaM pUjopakaraNaca abhyucya jaTAjUTelAdinA dhyAtvA svazirasi puSpaM dattvA so'hamiti vicintya mAnasopacAraiH saMpUjya puna: rdhyAtvA idam Asanam zrIm jayantItyAdi uccArya hrIM om durgAyai nama iti dattvA kRtAJjaliH om bhUrbhuvaH svarbhagavati durge svAgatAsi iti pRcchet evaM pAdyam arghyAdi dadhi madhu ghRtAtmAko madhuparka: punarAcamanIyaM tato darpaNaprativimvasthAM devIM laukika SaSThayadhika zatabayatolakAnyUnaM jalamAdAya idaM snAnIyaM jalam / zrom nArAyaNyai vidmahe caNDikAyai dhImahi tannazvaNDau pracodazrAt / jayantautyAdi uccArtha hrIM om durgAyai nama iti khApayeta / phalabhUmArthI ta darpaNaprativimvasthAM ghRtAbhyaGgodarttanoNodakapratcAlanapUrvakam anyasrAnauyena tathaiva nApayitvA jalena snApayet / tatra aSTarattikAdhika laukika bhASayAdhikAzItisaMkhyaka tolakAnyanaM ghRtamAnauya idam abhyaJjanIyaM ghRtam zrIm jayantItyAdinA zrabhyastrayet / yava. godhUmayocUrNamAdAya idam udvarttanIyaM cUrNaM pUrvoktamantra uddarttayet / ghRtasrAne tu pUrvaparimitaM ghRtamAnIya idaM snAnIyaM ghRtam evaM dugdhana dadhnA madhunA tataH pUrvavat udvarttanaM tatastat saMkhya kaizcandanajalairmilitaM pratyekaM vA droNapuSpajalena vA ratnajalena vA agurujalena vA nApayet / tato nUtanavAsasA jalasapanauya idam zrAcamanIyam idaM vastram zrom tantusantAnasaMyukta raJjitaM rAgavastunA / durge devi bhaja prautiM vAsaste paridhIyatAm / pUrvavat AcamanIyaM yathAlAbham idaM hemabhUSa For Private and Personal Use Only Page #680 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdurgAcanapaddhatiH / 675 lam idaM rajatabhUSaNaM idaM zaGkhabhUSaNaM maNimuktAdinA vicitrabhUSaNaM sindUrabhUSaNaM darpaNaM paTTasUtraM vicitra bhUSaNaM yathAlAbham anapAnopabhUSaNaM jalapAnopabhUSaNaM raityapAtropabhUSaNaM tAmrapAtropabhUSaNaM hemapAnopabhUSaNaM rajatapAtropabhUSaNaM chanopabhUSaNaM cAmaropabhUSaNaM dhvajopabhUSaNaM tAlavantopabhUSaNaM ghaNTopabhUSaNaM zayyopabhUSaNam ida candanAnulepanam aGguSTha yukta yA kaniSThArUpa yA gandhamudrayA evaM kRSNAgurukAleyakaM karpUraM kuGgumakastUsaiprabhRtauni pratye kamekatra vA yathAlAbhaM vA dadyAt / eSAM paJcarajasA cUrNAni mandhatvena dyaani| padmacampakakumudotpalamAlatImallikAjavAbandhu kAparAjitA kundA zokAdauni puSpANi zrAdAya yathAlAbham etAni puSpANi etat puSya vA dadyAt aGgaSThayuktatarjanaurUpayA puSpamudrayA apAmArgabhRGgagajAmalako tulasauvilvapatrANi yathAlAbhaM vA AdAya etAni patrANi etatpatra vA ddyaat| eSA mAlA prom ko sumasa jam etaanycndnaagurucrcitaam| rahANa tvaM mahAdevi prasauTa prmeshvri| jayantItyAdinA dadyAt / droNapaSyam AdAya brahmaviSNuzivAdInAM droNapuSpa sadA priyam / tate durga prayacchAmi srvkaamaarthsiddhye| oM jayantItyAdinA dadyAt / vilva patram AdAya prom amRto. dbhavaM zrIvRtaM zaGkarasya sadA priym| tatte durge prayacchAmi pavitra te sureshvri| puurvvdddyaat| dahyamAnaM kRtaM gugga lum prAnIya eSa dhUpa: oM dhUpo'yaM devadevezi vRtagumga luyojitaH / gRhANa varada mAta: daga devi namo'stu te| oM jayantItyA. dinA ddyaat| sambhave madhumasta ghRtaM gandho gugga lvaguruzailajam / saralaM siMhasiddhArtha dazAGgo dhUpa ucyate / dazAGgadhUpamAdAya pUrvokta mantra vinA mUlena dadyAt / eSa dIpaH / For Private and Personal Use Only Page #681 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zromAMcanapaddhatiH / agnijyotIravijyotizcandra jyotistathaiva ca jyotiSAmuttamo durga doyo'yaM pratigrahyatAm / sarvatra etAdRzapAThe'pi jayantItyAdinA ddyaat| vizeSa mantrAbhAve sutarAM tathA tatila. taila sarSapatailAdyanyatamopaskatAM yathAlA vA dattvA jayadhvani mantramAtaH svAhA iti ghagaTAM bhaMpUjya vAdayan devoM nauraajyet| yathAlAbhaM naivedyAni ddyaat| vizeSa nAmnA cettadA etadaSTatam idaM dadhi idaM dagdham ete cipiTakA ete laDDukA ete lAjA etAni kadala kAni nArikela phalAni etAni jambaurANi ete ikSudaNDAH etAni kuSmANDAni etAni sukhAzakAni ete modakAH idamAcamanIyam etAni tAmbUlAni jayantItyAdinA dadyAt tato yathAlAbhaM dratha dattvA yathA. zakti jayantIti mantra japtA japaM samapya stutvA praNa met / tato mahiSAsurasiMhagaNezAdaunAM yathAzakti pUjA kaayaa| atha aavrnnpuujaa| devyA dakSiNapAce paJcopacAraiH gandhapuSyAbhyAM vA hrIM oM jayantyai namaH evaM maGgalAyai kAlyai bhadrakAlyai kapAlinyai dargAyai zivAyai kSamAyai dhAtraiya svAhAya khdhaayai| devyA: pUrvabhAge hoM ugracaNDAyai namaH evaM praca. NDAyai caNDa nAyikAyai caNDAyai caNDavatyai ca NDarUpAyai aticnnddikaayai| tato devyA vAmadizi tathaiva hrIM om ugradaMSTrAyai namaH evaM mahAdaMSTrAyai zubhadaMSTrAya karAlinyai bhaumanetrAyai vizAlAkSyai maGgalAyai vijayAyai jyaaye| tato devI purata. stathaiva hrIM oM maGgalAyai namaH evaM nandinyai bhadrAyai lakSmaya kottyai yazasvinyai puthya zivAyai mAdhvA yazAyai zobhAyai jayAyai dhRtyai AnandAyai sunndaayai| tato devyA dakSiNa cataHSaSTiH mAtaraH azatau dvAtriMzat Sor3aza aSTau vA paJcopacAraigandhaH puSpAbhyAM vA puujyet| yathA hrIM zrI vijayAyai namaH evaM For Private and Personal Use Only Page #682 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdurgAcanapaddhatiH / 677 maGgalAye bhadAye ye zA nye zivAyai kSamAyai sidha tuSTya umAye puthya zriyai Rya ratya dIptAyai kAntya / yazAyai lakSmI Izvarye jhubaira zaktye jayAvatya brAhmA jayanya aparAjitAyai ajitAye mAnasya zvetAyai divaM mAyAyai mahAmAyAyai mohinya 32 / lAlasAya taubAyai vimalAyai gaurye matyai durgAyai kriyAyai arundhatya ghaNTAye karNAyai sakarNAyai kapAlinya rauTraira kAlyai mAyayeM trinetrAyai surUpAyai vahurUpAyai ripuhAyai ambikAyai cacikAyai surapUjitAyai vaivasvatya kaumAya mAhe. kharye vaiSNavye mahAlakSme kArtikye kauzikya zivadUtyai zivAyai cAmuNDAyai 64 / atha maatrH| hrIM oM brAhmaNyai namaH evaM mAhe. khaye kaumArya vaiSNavya vArAhya indrANyai cAmuNDAyai mahAlakSmA / pUrvAdi dikSu oM zivadUtvai madhye caNDikAyai mAtRNAM purobhAga prom bhairavAya nama iti paJcopAraiH pUjayet / om mahiSAsurAya nmH| tto'nggpuujaa| om kAli kAli khAhA hRdayAya nama iti gandha puSpAbhyAM puujyet| evaM kAli kAli bajiNi zirase svAhA nmH| om kAli kAle khari ziralAyai vaSaTa namaH / kAli vajezvari kavacAya hu namaH / AgneyyAdividitu ona kAli kAli vanezvAra loha. TaNDAyai svAhA natratrayAya vauSaT namaH / devyagre om kAli lohadaNDAyai astrAya phaT namaH iti pUrvAdidikSu pUjayet / devyAH bhikhAM bhAvayan om IzAnAya namaH iti saMpUjya mukhaM bhAvayan aom kAli kAli tatpuruSAya namaH hRdayaM bhAvayan mom vaje khari aghorAya nama adho bhAvayan om lohada. NDAyai vAmadevAya namaH sarvAGga bhAvayan om svAhA sadyojAtAya nmH| tato'strANi puujyet| devyA dakSiNabhAge om trizUlAya namaH evaM khagAya cakrAya tIkSNa bANAya For Private and Personal Use Only Page #683 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 678 zrIdurgAcanapaddhatiH / zaktaye / vAmabhAge kheTakAya pUrNacApAya pAzAya aGkuzAya ghaNTAyai / tataH siMhAsanapUjA / zram vajranakhadaMSTrAyudhAya siMhAsanAya huM phaT namaH / tato devyAH purataH padma nirmAya prAgAdidaleSu kaNikAyA jale vA etat pAdyam zrIm rudracaNDAyai namaH abhAve paJcopacArairgandhapuSpAbhyAM vA pUjayet / evaM pracaNDAyai caNDogrAyai caNr3anAyikAyai caNDAyai ca eDava tyai caNDarUpAyai aticaNDikAyai madhye ugracaNDAyai / tatra om dakSayajJavinAzinyai mahAghorAyai yoginI koTiparivRtAyai bhadrakAlyai hrIM durgAyai nama iti puSpAJjalivayena pUjayet / zratha zastrapUjA / tatrAdau khaDgapUjA | om amirvizasanaH khaDga iti pUrvokta paThan om khajAya nama iti saMpUjya churikAM pUjayet / zram sarvAyudhAnAM prathamaM nirmitAsi pinAkinA / zUlAyudhAddiniSkRSya kRtvA muSTigrahaM zubham / caNDikAyAH pradattAni sarvaduSTanivarhiNau / tathA nistAritA cAsi devAnAM pratidevatA / sarvasattvAtmabhUtAsi sarvAzubhanivarhiNau / charike rakSa mAM nitya zAnti yaccha namo'stu te / om kurikAyai namaH / tataH kaTTArakapUjA / prom rakSAGgAni gajAn rakSa rakSa vAjibalAni ca / mama dehaM sadA * rakSa kaTTAraka namo'stu te / atha dhanuH pUjA | prom sUdana / cApa mAM sasare kRSNena rakSArthaM saMhArAya hareNa ca / dhanurastraM namAmyaham / om dhanuSe namaH / atha kuntapUjA / prAsa pAtaya zatrU stvamanayA lokamA yayA / gRhANa jIvitaM teSAM mama sainyaJca racatAm / zras kuntAya namaH / om kaTTArakAya namaH / sarvAyudhamahAmAtra sarvadevAri raca sAkaM zaraNairiha 1 ghRtaM trayImUttigataM devaM For Private and Personal Use Only Page #684 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdurgAcanapatiH / 676 adha varmapUjA / zarmapradastva samare varman sainya yazo'dyame / rakSa mAM rakSaNIyo'haM tApanaya namo'stu te / om varmaNe namaH / atha caamrpuujaa| zazAGgakarasaGkAza himhinnddorpaannddr| protsAraya tvaM duritaM caamraamrvllbh| om cAmarAya nmH| atha chtrpuujaa| yathAmbudazchAdayate zivAyainAM vsundhraam| tathA mAM chAdaya chana yuddhAdhvanigataM sdaa| proma chatrAya nmH| atha dhvjpuujaa| zakraketo mahAvIrya: suparNasvAM smaashritH| pakSirAjo vainteystthaanaaraaynndhvjH| kAzya. peyo'mRtAhartA nAgArivivAha nH| aprameyo durAdharSo raNe devaarisuudnH| garutmAn mArutagatistvayi mannihitaH sthitaH / sAzvavamAyudhAnAJca rakSAsmAkaM ripUn daha / oma dhvajAya nmH| atha ptaakaapuujaa| hutabhuga vasavo rudrA vAyuH somo mhrssyH| nAgakinnaragandharvA vkssbhuutmhorgaaH| pramathAba sahAdityabhU tazI mAbhiH sh| zakrasenApatiHskandI varuNazcAzrita: tvayi / pratihantu ripUna sarvAn rAjA vijymRcchtu| yAni prayutAnyaribhirdUSaNAni mmgrtH| niha. tAni sadA tAni bhavantu tava tejsaa| kAlanemibadhe yuddhe yuddhe tripurghaatle| hiraNyakazipoyuddhe yuddhe devAsurai tthaa| zobhitAsi tathaivAdya zobhakha samaraM smr| nIlA vaktrAM sitAM dRSTvA nazyanvAzu mamArayaH / oM patAkAye namaH / atha dundubhipuujaa| dundubhe va sapatnAnAM ghoSATu hRdykmpnH| bhava bhUmipasainyAnAM tathA vijyviinH| yathA jomUtazabdena hRSyanti varavAraNAH / tathAstu tava zabdena For Private and Personal Use Only Page #685 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 680 zrIdurgArcana pddhtiH| harSo'smAkaM jyaavhH| yathA jImUtazabda na strINAM traaso'bhijaayte| tathAtra tava zabdena trasyanvasmad dviSo rnne| oM dandubhaye namaH / atha shngkhpuujaa| oM puNya va zaGkha puNyAnAM maGgalAnAJca mngglm| viSNu nA vidhRto nityamata: zAntiM prayaccha me| proM zaGkhAya nmH| atha siNhaamnpuujaa| vijayo jayado jetA ripudhAtI priyngkrH| duHkha hA zamaMdaH zAntaH sarvAriSTavinAzanaH / ityaSTau tava nAmAni yasmAt siNhpraakrmH| tena siMhAsaneti va nAmnA deveSu goyte| tvayi sthitaH zivaHsAkSAt tvayi zakraH sureshvrH| tvayi sthito harivastvadathaM tapyate tpH| namaste sarvatobhadra zivo bhava mhopto| trailokyajayasavastra siMhAsana namA'stu te| oM siMhAsanAya namaH / tato navapatrikAsamopaM gatvA paJcopacAraigandhapuSyAbhyAM vA puujyet| eSa gandhaH hoM oM brAhmo namaH evaM raktadantikAdayaH pratyekaM puujyaaH| tato devausamIpaM gatvA pUrvavat jayantItyAdinA devI pUjayitvA ca chAgAdibaliM dadyAt / tato jayA japaM samaya stutvA prnnmet| tato mASabhakta baliM dadyAt ythaa| gomayenopaliptAyAM bhUmau mASamatabali. mupAnauya eSa mASa bhaktabali: oM jayantyai nama: evaM maGgalAye kAlyai bhadrakAlya kapAlinya durgAyai zivAyai kSamAyai dhAtrai svAhAyai svadhAya iti dattvA om ugracaNDAyai nama ityAdyaTAbhyaH hrIM om ugradaMSTrAyaH namaH ityAdi catuHSaSTi mAtRbhyaH evaM hrIM oM brAhmo nama ityAdi maattbhyH| tato mASAnamAMsAdyairdeyo dikSu blinishi| tatra eSa mASabhaktabali oM lokapAlagrahanakSatrasurAsuragaNagandhava yakSarAkSasavidyAdharagarur3a. For Private and Personal Use Only Page #686 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 181 shriidurgaarcnpddhtiH| mahoragakibAragajendra devatAsa ro bhUta pizAca kravyAda manuSya mATagaNa yoginI DAkinI zAkinIgaNA imaM nAnAdravya. sahitabaliM grahNantu hu phaT svaahaa| oM lokapAlAdibhyo nama iti dattvA om zivAH kaGkAlavetAlAH pUtanA jmmkaadyH| sarve te TaptimAyAntu balidAnena tossitaaH| eSa mASabhaktabali: om zivAdibhyo nmH| tato yathAkAlaM yathAlAbhamatravyaJjanapUpapAyasAdikamAnIya gandhAdinA saMpUjya ddyaat| pAnArtha vAsitajalam AcamanIyaM tAmbalaJca zeSe kumArI jayet braahmnnaanpi| zeSaM nRtyagautavAdyAdibhiH nyet| iti mhaassttmiipuujaa| atha sndhipuujaa| tatra mahASTamI zeSadaNDa mahAnavamI prathamadaNDAtmako yaH kAla: tatra mahASTamIpUjAvat yathAlAbhaM pUjAM kuryAt / mahAnavamaukSaNa eva chAgAdi balidAna na tu mhaassttmaukssnne| atha aIrAna pUjA yahine'IrAve mahA TamI lAbhastahine phalabhUmArthinA pUrvavat yathAlAbhaM pUjA kartavyA yadi tu ubhayadine'rddharAve mahASTamaulAbhastadA pUrvadine eva puujaa| atha navamaukatyam / tatra uttarASAr3hAyuktAyAM kevalAyAM vA mahAnavamyAM mahASTamIpUjAvat (kAlAlpa tu saptamau pUjAvaca) yathAlAbhaM katyaM vidhAya piSTapradIpayavadhAnyamarSapairyathAlAbho. papatre : pAcArAt vyastapANibhyAM ziraH prabhRtipAdaparyantaM nirma chayan devI nauraajyet| tato homaM kuryAt / tahine homA. sAmarthaM mahASTamyAM homaM kuyaat| zaktastu ubhayadina eva kuyaat| tatra svarahyoktavidhinA valadanAmAgniM saMsthApya vilvapatrasahitaistilaiyadazaparvapUrikayA AdrAmalakamAlayA vA uttAnakareNa devatIrthana om jayantItyAdi khAhAnta. For Private and Personal Use Only Page #687 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 652 shriidurgaacnpddhtiH| mantreNa aSTottarazatakatvo juhuyaat| svagTayotavidhinA dakSiNAsahitaM homazeSaM samApayet / asAmarthya homakaraNAya brAhmaNaM vRnnuyaat| zUdramtu sadaiva homAya brAhmaNaM vRNuyAt / tata: praarthyet| om yajJacchidraM tapazchidraM yacchidra pUjane mm| savai tadacchidramastu bhAskarasya prsaadtH| yahattaM bhaktibhAvena patra puSpa phalaM jlm| Aveditaca naivedyaM tad grhaannaanukmpyaa| prom yadakSaraM paribhraSTaM mAtrAhIna ydbhvet| kSantumarhami me devi kasya na svalitaM manaH / tatastAmsAdipAtra kuzana yatilajalAni zrAdAya zrIm adya Azvinai mAsi zukla pakSe mahAnavamyAM tithau amukagotraH zrI amukadevazarmAkatetahAbhika zaratkAlIna durgAmahAyajA. karmaNa: pratiSThArtha dakSiNAmidaM kAJcanaM tanmUlyaM vA viSNudaivatam amukagotrAya amukadevazarmaNe brAhmaNAya tubhyamahaM dde| anyArtha karaNe tu dade ityatra dadAnIti vishessH| brAhmaNA. sannidhAne tubhyaM vinA yathAsambhavagotranAmne iti vizeSaH / tato brAhmaNa kumAroM pAdaprakSAlanapUrvakaM yatheSTa dravyaM bhojayitvA tahastAdacatAdikaM zirasi vidhAya bhaktvA anuvrajet / brAhmaNAn bhojayet zeSakAlaM gautvaadyaadibhirnyet|| atha dazamaukatyam / kvatamnAnAdirAcAnta: pUrvavahevIM pAdyA. dibhiryathAlAbhaM vA saMpUjya zrom dugoM zivAm [672 pR0 2 paM] ityAdinA stutvA praNamya mahiSaghnoti AdinA sarvamaGgala maGgalye zive sarvArthasAdhike / zaraNye vAmbake gauri nArAyaNi namo'stu se| ityantena saMprArthya om vidhihaunaM kriyAhInaM bhaktihInaM ydrcitm| pUrNa bhavatu tat ma tvat prasAsAdAt mhevri| iti saMprasAdya saMhAramudrayA puSpa rahautvA kSamateti visRjya nirmAlyagTahItvA caNDezvaryai nama iti aizAnyAM dizi pUjA For Private and Personal Use Only Page #688 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shriidurgaacnpnyctiH| yet| om uttiSTha devi cAmuNDa zubhAM pUjAM pragrahya ca / kurusva mama kalyANa maSTAbhi zaktibhiH sh| gaccha gaccha paraM sthAnaM svasthAnaM devi cnnddike| braja sroto jale vRddhA tiSTha gehe ca bhUtaye / ityAbhyAM pratimA vilvazAkhAJca nava. patrikAJca utthAmya sthAnAntare nItvA pUrvavat pissttkprdiipaadibhirniiraajyet| tato nRtyagItavAdyabrahmaghoSa krIr3AkautukamaGgalapuraHsaraM srotojalasamIpaM gatvA om durge devi jaganmAtaH svasthAnaM gaccha puujite| saMvatsaravyatIte tu punaH rAgamanAya ca / imAM pUjAM mahAdevi yathAzakti niveditAm / rakSArthantu samAdAya vrajakha sthaanmuttmm| ityAbhyAM srotasi mjjyet| tato dhUlikardamavikSepakaur3AkautukamaGgalabhagaliGgAbhidhAnaM bhagaliGgapragautaparAkSiptaparAkSepakarUpaM zAvarotsavaM kuryAt / tato devyA alaGkArAdikaM brAhmaNebhyo ddyaat| tataH zAntyAziSo brAhmaNebhyo grahIyAt iti| iti vandyaghaTIya zrImanmahAmahopAdhyAya raghunandanabhaTTAcAryaviracitA zAradIyA mahApUjApaddhatiH smaaptaa| For Private and Personal Use Only Page #689 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #690 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir etAni mudritasaMkhatapustakAni pAsapISa vyAkaraNam 125 bhAminIvikhAsa saMghiTokAsA. paTakam pApinIyam .. 26 campa rAmAyaNam saTIka . 1 upAdisUtram saTIka 37 (campa rAmAyaNam) bhojapampa . / kavikalpadruma (dhAtupA:) 38 zatakAvakhi: . kalApavyAkaraNaM vA kAtantra 36 mAdhavacampa kAya (dhAturUpAdarza: 10 4. meghadUta mallinAthakRta TIkAsahita) * paribhASenduzekhara saTIka 41 meghadUta saTIka sukhabhamUkha kama .. 8 mugdhabodhavyAkaraNam saTIka 42 raghuvaMza kAvya saTIka 15. hai vAkyamaJjarI (vaGgAsaH) 43 raghuvaMza mUlamAva 7,8,12 soH . 1. vaiyAkaraNabhUSaNasAra 44 rAnaprazasti saTIka 11 laghukaumudI vyAkaraNam | 45 zipAlabadha kAvya saTIka (mAdha)2 12 liGgAnuzAsanaM saTIka 46 gadyakathAsaritsAgara sampUrNa 13 zabdarupAdarza: 47 kAdambarI vistRta vyAkhyAsahitA 1 14 zabdArtharabam 48 dazakumAracaritagadyakAvya saTIkara 15 sAratatavyAkaraNa saTIka pUrvAIm1 / 46 dAviMzatyuttalikAsiMhAsana 1 16 sArakhatavyAkaraNaM saTIka uttarAkhera 50 paJcatantram viSNu zarmakRta saTIka 1 17 siddhAnta kaumudI saralAsahitA 10 51 bahuvivAravAda 18 tusaMhAra kAvya saTIka / 52 vAsavadattA gadya kAvya saTIka 1 19 kAvyasaMgraha mUlamAva 5 53 vaitAlapaJcaviMzatiH (saralagadya) .. 20 kAvyasaMgraha saTIka prathamabhAgaH / | 54 zaGkaravijaya 11 kAvyasaMgraha saTIka hitIyabhAga: 2 55 bhoja prabandha sarakha gadya 22 kAvyasaMgraha maTauka tIyabhAga: 2 | 56 harSacarita saTIka vAkkata 24. 23 kirAtArjunIyakAvya saTIka 1 // . 57 harSacaritabANabhaTTalatagadya 24 kumArasambhava kAya pUrva khaNDa sttiik||0 | 58 saMtazikSAmanarI prathamabhAgaH / 15 kumArasambhavakAvya uttrkhnnddsttiik|| 6. saMskRtazikSAmanarI hitIyabhAgaH / / 26 gautagovinda kAvya saTIka 060 saMskRtazikSAmanarI tauyabhAgaH / . 27 candrazekharacampa kAvya 61 saMskRtazicAmanarau caturthabhAga: / . 28 navodaya kAvya saTauka 62 hitopadeza saTIka 29 naiSadhacaritam kAvya sampUrNa saTIka5 | 63 amarakoSa 20 naiSadhakAvya navamasargaparyanta sttaukr|| 64 vAcaspatyam (sahadabhidhAna) 1.. 11 puSavAcavilAsa kAvya saTauka // . 65 medinIkoSa 22 vihanmodataraGgiyo (campa kAvya) 30 ! 66 zabdastImamahAnidhiH 12 mahikAvya TIkAdavasahita anargharAdhava nATaka saTIka [sarArie 14 bhAminovijJAsakA saTIka . panardharAdhavanATaka mUkhamAna / . For Private and Personal Use Only Page #691 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tararAmacaritamATaka sTIva 11.3 kAyAvahArambAtivAmanAnaM. ramajaronATikA saTIka 104 bAgbhaTAsakAra padakodhikanATaka saTIka .105 sarakhatIkahAbharapa saTIka , .2 caitanyacandrodayanATaka saTIka 2 106 majhautapArijAta[sahItazAstra]. 03 dhananayavijayanATaka saTIka 1.7 chandomanarI uttaravAkara sttiik| 74 nAgAnanda nATaka saTIka . 108 zutabodha: (chandIbanya) sauka / 75 nAgAnandanATaka mUla . 108 piGgalakanda: zAstra isisahita 1 // V6 prabodhacandrodayanATaka saTIka 1 11. mahAnirvANatantram saTIka 4 07 prasannarAdhavanATaka jayadevakata 1 111 sAradAtikhaka tantram . 08 priyadarzikA nATikA saTIka . 112 mantramahodadhi tantra saTIka 1 78 vasantatilaka bhAva nATaka // 113 rudrayAmala tantra 8. pAkharAmAyasanATaka saTIka 3 114 inTramAlavidyAsaMga 81 vikramorvazI nATaka (saTIka) 1. 115 kAmanda ko nautisAraH 82 viddhazAlabhacikAnATikA saTIka | 116 cANakya zatakam saTIka 83 veNIsaMhAranATaka saTIka | 117 zukranItisAraH saTIkara 84 malikAmArutanATaka saTIka 2 / 118 gayA zrAddhAdipaddhatiH . 85 mahAnATaka hanumannAThaka saTIka 1 // 118 tulAdAnAdipaddhatiH (banAva:) 86 mahAnATakam (hanumantrATakam) / / 12. dharmazAstra saMgraha 87 mahAvIracaritanATaka saTIka 1 // | 121 vauramivodaya (spatizAstra) 5 88 mahAvIracaritanATaka mUlamAva // 122 manusaMhitA kutla kabhakta TokA8 mAlatImAdhavanATaka saTIka // sahita 1. mAlavikAgnimivanATaka saTIka 1 123 vedAntadarzana sabhAdha saTIka & 11 mudrArAkSasanATaka saTIka 1124 bhAmatI (vedAnta)vAcampratimilata 12 mRcchakaTika nATaka saTIka 10 ! 125 vedAntaparibhASA 23 rabAvalInATikA saTIka . 126 vedAntabAra saTIka 24 zakuntalAnATaka saTIka 1 127 vivekacUr3AmaNi vedAnta // 25 kAvyaprakAza palAra saTIka 4 128 paJcadazI (saTIka) vedAnta 100 26 kAvyAdartha saTIka (akhabAra) 1 128 siddhAntavinTusAraH (vedAnta) . 10 kAvyadaupikA palakAra saTIka // 130 pUrNaprazadarzanam sabhASya 28 kuvalayAnanda palakAra saTIka 2131 mADAdarzana ( bhASyasahita) 2 28 candrAlIka prAcIna alaGkAra / 132 sAMkhya sUtra panirakSatisahita / . 10. dazarUpakam (palakAra) 1 121 sAkAsAra 1.1 sAhityadarpaNa saTIka plhaar|| 12 sAMkhyatatvakaumudI saTIka , 1.2 sAhityadarpaNam (mUlamAva) | 125 sAMkhyakArikA gaudd'paadmaass| For Private and Personal Use Only Page #692 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 1 ] 156 momosAdarzanama bhASyasahita 12 / 168 zuklayajuveMdakha prAtimAsa 117 maumAMsAparibhASA sabhASya 128 zANDilya va sabhASya . 198 sAmavedasahitA sabhASya 128 naiminIya (nyAyamAlAvistara:) | 170 pagripurANam 14. parthasaMgraha (saugaadimiimaaNmaa)|0/101 adhyAtmarAmAyaNam saTIka 141 nyAyadarzana sabhASya savRtti 20172 kaskipurANama 142 bhASAparicchedaH muktAvalI 0 | 173 garur3a purANam 143 bhASAparicchedamunnAvalI dinakarI 174 saTIka bAmaukirAmAyaNa 154 bhandazaniprakAzikA ( nyAya). bAlakAkhama 145 kusumAJjali saTIka (nyAya) * 175 vidyapurANam saTIka 146 upamAnacintAmaNiH 176 mavaivartapurANa sampa paM 147 aAtmatattvaviveka (bauddhAdhikAra) 2 / 177 matsya purANam 148 panumAnacintAmaNi: saTIka 4 // 178 mArkaNDeyapurANam 146 nAmRta (jagadIzakatanyAva 10 | 176 liGgapurANam 150 tarka saMgraha iM anuvAdasahita . | 18. zrImahagavadgItA sabhASya saTIka 4 151 pAtaJjaladarzana (sabhASya saTIka) 2 181 aSTAdava (vAgbhaTa) vaidyaka 2 152 pAtanaladarzana bhojabattisahita 1 | 182 cakradatta (baidyaka) 1 // . 153 vaizeSikadarzanam saTIka | 183 carakasaMhitA (vaidAka) samparSa 6 154 sarvadarzanasaMgraha: (darzanazAstra] 1/184 mAdhavanidAna saTIka 1. 155 pAtharvaNopaniSada sabhASya 185 bhAvaprakAza (vaiTAka) 156 pAraNyasaMhitA samAStha . ( 186 madanapAlanirghaTuH (vaidyaka) . 157 Iza kena kaTha prazna muNDa mANDavaya 187 rasendracintAmaNitathArasaravAkara upaniSada (saTIka sabhASya) 188 zAdhirasaMhitA ( baidyaka) 1 158 gAyatrI byAkhyA . 189 sazrutasaMhitA saTIka (vaidyaka) 1. 156 gopathabrAmaNa (atharvavedasya) 1 16. suzrutasaMhitA mUlamAva (vaidyaka) 4 16. chAndogya upaniSada saThIka sabhASya 181 cikitsAsArasaMgraha vanasenakata 161 taittirIya aitareya zvetAzvatara sabhASyara 192 garitAdhyAyaH bhAskarAcAryakRta 162 daivata tathA SaDvi bhanAaSasabhASyara/143 gobAdhyAyaH bhAskarAcAryakRta .. 163 niruta sabhASpa saTIka 12/164 vahatsaMhitA vA vArAhIsaMhitA ra 164 nRsiMhatApanI sabhASya | 145 bhAvakutUhala (jyotiSa) . 165 baradArasyaka saTIka sabhASa 7 196 khIlAvatI bhAskarAcAryaracita / 166 muktikopaniSat . 187 vIjagaNita bhAratarAcAryaracita.. 197 pakrayajurvedasaMhitA sabhAca 188 mUryasiddhAnta saTIka kalikAtA saMkhavavidhAmandira vi, e, upAdhidhAriNaH (caugovAnandavitAsAgara bhASAvasa samAdhAna mArani! For Private and Personal Use Only Page #693 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 8 ] 188 dAyabhAga zrImUtavAhanakRta smRtizAstra zrIkRSNa tarkAlaGkArakRta vyAkhyAsahita 200 azvazAstra tathA azvavaidyaka jayadattakRta ... Acharya Shri Kailassagarsuri Gyanmandir 201 cAzvalAyana gRhyasUtra sabhASya 202 smRtitattva raghunandana bhaTTAcAyryakkRta smRtizAstra (1 tithitattvama, 2 zrAddhatazvama, 3 cakitattvam, 4 prAyazcittatattvam, 5 jyotiSatattvam, 6 malamAsa tattvam, ekAdazItattvam, v saMskAra tattvam, 206 hArotasaMhitA vaidyakazAstra 207 saMgItaratnAkara kharAdhyAya saMgItazAstra 203 prAyazcittaviveka zUlapANita smRtizAstra saTIka 204 caturvargacintAmaNi (hamAdrikRta ) dAna vrata parizeSakhAni 205 prAptoSiNau tantrazAstra udAhRtatvama 10 vratatattvam, 11 dAyatattvam, 12 vyavahAratattvam, 13 zuddhitattvama, 14 vAstuyAgatattvam, 15 kRtya tatsvama, 16 yajurvedizrAddhatattvam, 17 devapratiSThAtattvam, 18 jalAzayotsargatattama, 18] kandIgaSotsargatattvama 20 zrIpuruSottamatattvam, 22 maThapratiSThAditattvama, 23 zUdratyavicAraNatattvam, 21 divyatattvam, 24 yajurvediSotsargatattvam, 25 dIkSA tattvam 26 zrIdurgArcana paddhati ) ... 208 tAsar3A mahAbrAhmaNa 206 dattakacandrikA dattakamImAMsA saTIka 210 mitAcarA ( yAjJavalkA smRti ) 211 tattvacintAmaNi: pratyakSa khaNDa (saTIka) 212 Apastamba zrautasUtra 213 aitareya bhAraNyaka [ sabhASya | 214 kUrmapurANa 215 devIbhAgavata 216 vAlmIki rAmAyaNa ( sampUrNa saTIka ) 217 varAhapurANam 218 mahAbhAratam saTIka 218 harivaMza ( saTIka ) 220 AyurvedavijJAna 1ma+ 2ya bhAga sampUrNa 221 bhaiSajyaratnAvalI * 222 kavikalpalatA . 223 zrImadbhAgavataM tathA zrIdharakhAmikRta TIkAsahita 224 vivAdaravAkara For Private and Personal Use Only : :: ... *** :: ... ... ... *** :: 100 : : : 5. 24 2 5 7. 10 5 6 8110 lea 31/0 12 10 5/0 35. 10 4 50 N 1 12 200 Page #694 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving Jin Shasant 027246 gyanmandir@kobatirth.org For Private and Personal Use Only