________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुचितत्वम्। मुंना प्रेतो भुतो यतोऽवशः। अतो न रोदितव्यन्तु क्रिया कार्या विधानतः'। इति चिन्तयित्वा गृहदारं समागत्य निम्बपत्त्राणि दन्तैः खण्डयित्वा योगिति मन्त्रेण हारमपि स्पृष्ट्वा आचम्य पापं शमयविति शमी स्पृष्ट्वाऽश्मेव स्थिरो भूया. समित्यश्मानं स्पृष्ट्वा अग्निनः शर्म यच्छत्वित्यग्निं ६षच्छागयोर्मध्ये स्थित्वा योगिति मन्त्रेण हावपि स्पृष्ट्वा उदकं गोमयं गौरसर्षपं स्पष्टवा बालपुरःसरमेव गृहं प्रविशेषुदिवा चेहाहस्तदा रात्रौ रात्रौ चेद्दाहस्तदा दिवसे ग्रामप्रवेशः । अशक्ती ब्राह्मणानुमतिं गृहीत्वा कालप्रतीक्षणं विना प्रविशेयुः। तत: पिण्डदानं तव क्रमः । तण्डुलप्रसूतियं दिः प्रक्षाल्य ऐशान्यां दिशि सुखिन पचेत् तत: पवित्रपाणि: प्राचीनावौती पातितवामजानुदक्षिणामुखो हस्त प्रमाणं चतुरङ्गलोच्छायं दक्षिणप्लवां पिण्डिकां कृत्वा तदुपरि रेखां कृत्वा दर्भानास्तीय तिलान् प्रक्षिप्य। प्रोम् अमुकगोत्र प्रेत अमुकदेवशर्मनवने. निच्च इत्यास्तौर्णकुगोपरि सतिल जलेनावनेजयेत्। ततस्तिलमधुतादिमिथ तप्तपिण्डं राहीत्वा अद्य अमुकगोत्रस्य प्रेतस्य अमुकदेवशर्मण एतत् प्रथमं पिण्डं पूरकम् इत्यवनेजनस्थाने दद्यात्। तत: पिण्डपात्रक्षालनजलेन पुनरवनेजयेत् । ओम् अमुकगोत्र प्रेत अमुकदेवशर्मन्नेतत्ते ऊतन्तुमयं वासः । तत श्रामण्मयपात्रे जलाञ्जलिं पिण्डसमीपे स्थापयेत् । गन्ध माल्यञ्च यथाशक्ति दद्यात् वास्पपर्यन्तपिण्डं पश्यं स्तिष्ठेत तत: पिण्डादिकं जले प्रक्षिपेत् । कालेऽप्यकतचूड़ोपनयनानाम् अनढ़कन्यानाञ्च कुशास्तरणं विनेति शेषः एवं लतचूड़ाना. मुपनयनकालात् प्राक् दर्भोपरि पिण्डदानम् उपनयनकाले लागतत्वकतोपनयनानां दर्भोपरि पिण्डदानम् एवम् अष्टवर्षविवाहकाले आगते अढ़स्त्रीणां दर्भोपरि पिण्डदानं रात्रा
For Private and Personal Use Only