SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शदितत्त्वम् । ४११ वाचम्य दक्षिणामुखः प्राचीनावीती पातितवामजानुः त्रिकाष्ठिकोपरि मृण्मयपात्रे उदकं तथा पानान्तर क्षीरं निधाय प्रेतात्र साहि पिब चेदं क्षौरमिति ब्रूयात्। तदेकरात्रमाव. श्यकं दशरानं फलभूयस्त्वार्थमिति हितोयपिण्डादिषु द्वितीयं पिण्डं पूरकमित्यादिविशेषः। द्वितीयपिण्ड मृण्मयपालये जलाअलिइयं तौयादि पिण्ड पात्रादि वृद्धिः । येन पञ्च. पञ्चाशत् पात्राण्यालयश्व शान्ति वाहाशौचे प्रथमदिने पिण्डानां वयं द्वितीयदिने चतुष्टयं तृतीयदिने वयं प्रथममेकं हितीये चतुष्टयं टतीय पञ्चमं वा कल्कः चतुरहाशीचे प्रथमचतुर्थ योहौं हौ हितोयतीययोस्त्रयः। पञ्चाहाशीचे तु प्रथमपञ्चमदिनयोरेकैकशः पिण्डः द्वितीयचतुर्थयोः द्वौ हौ तीये चत्वारः। षड़हाशोचे हितोयचतुर्थदिनयोस्त्रयः सप्ताहाशीचे वतीय चतुर्थपञ्चमदिनेषु दो ही शेषेषु एकैकः । अष्टाहाशीचे चतुर्थपञ्चमदिनयोहौ हौ शेषेषु एकैकः। नवाहाशोच तु पञ्चमदिने हो शेषेषु एकैकः। पक्षिणीयहाशी. चयोस्तु। आद्य हितोयदिनयोः पञ्च पच्च पिण्डाः । हादशाहाद्यशौच मवदिनेषु नवपिण्डाः शेषदिने दशमः । सद्य:शौचैकाहयोरेकाह एव दश पिण्डा: अशौचान्तमध्ये पिण्डो देयः रानावपि । गङ्गाम्भस्यस्थि प्रक्षेपप्रयोगस्तु। तत: स्नात्वाचम्य उदनु खः कुशवयजलान्यादाय ओम् तत्सदित्युच्चार्य अद्य अमुकेत्यादि प्रमुकस्य एतदस्थि समसंख्यकवर्षसहस्रावच्छिबस्वर्गाधिकरणकमहीयमानत्वकामोऽसुकस्येतान्यस्थिखण्डानि गङ्गायां प्रक्षिपामौति सङ्कल्पा अपसव्य कृत्वा अस्थीनि पञ्चगव्येन सित्ता हिरण्यमध्वाज्यतिलैः संयोज्य मृत्तिकापुटे स्थापयित्वा दक्षिणहस्ते न तत्पुटकमादाय दक्षिणां दिशं पर न ओम् नमोऽस्तु धर्मराजायेति वदन् जलं प्रविश्य स मे . For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy