________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१२
वास्तुयागतत्त्वम् ।
प्रीतो भवत्वियुकास्थि प्रक्षिपेत्। ततो मज्जनं कृत्वोत्याय सूर्यं दृष्ट्वा दक्षिणामुत्सृजेत् । पर्णनरदाहे तु शरपत्रैः पुत्त. लकं कृत्वा पलाशपत्राणि शिरसि चत्वारिंशत् प्रौवायां दश वक्षसि त्रिंशत् उदरे विंशतिर्वाह्वोः पञ्चाशत् हस्तयाङ्गलीषु पञ्च पञ्च अण्ड हये त्रीणि बौणि शिने चत्वारि जाये पञ्चाशत् दक्षिणजानुजङ्घयोः पञ्चदश वामजानुजङ्घयोः पञ्चदश पादाङ्ग लौषु पञ्च पञ्च देयानि। तं पुत्तलक मेषलोना संवेध्य यवपिष्टेन संलिप्य पूर्ववहहेत् । इति महामहोपाध्याय हरिहरभट्टाचार्यात्मज औरघुनन्दनभट्टाचार्यविरचितं शदितत्त्वं
समाप्तम्।
-
वास्तुयागतत्त्वम् ॥
प्रणम्य कमलाकान्त वागीशं जगतां प्रभुम् । वास्तुयागकतेस्तत्त्वं वक्ति श्रीरघुनन्दनः ॥ तत्र वास्तुयागप्रमाणं लैङ्ग । 'चतुःषष्टिपदं वास्तु सर्वदेवयह प्रति। एकाशीतिपदं वास्तु मानुषं प्रति सिद्धिदम् । अग्रत: शोधयेहास्तुभूमिं यस्य पुरोदिताम् । चतुर्हस्त हिहस्तं वा जलान्त वापि शोध्य च। सुसमञ्च तदा कृत्वा सदार्चनं ततो भवेत्'। पुरोदितां ब्राह्मणादिभेदेन प्रशस्तत्वेनोपपादितां तथाच मत्स्यपुराणम्। 'अरबिमाने गर्ते वै अनुलिप्ते च सर्वशः। तमामशरावस्थं कृत्वा वर्तिचतुष्टयम् । ज्वालयेत्तु परीक्षार्थ पूर्व तत् सर्वदिन खम्। दीत्या पूर्वादि रही
For Private and Personal Use Only