SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तुयागतत्वम् । ४१३ यात् वास्तनामनुपूर्वशः। वास्तुः समृद्धिको नाम दीप्यते सर्वतो हि यः। शुभदः सर्ववर्णानां प्रासादेषु गृहेषु च। वास्तु कर्तररनिमात्रे गर्ते तत्रैव स्थापित प्रामशरावे पूर्वादि. क्रमेण वर्तिचतुष्टयं कृत्वा गव्यतेनापूर्य वर्तिचतुष्टयं प्रज्वालयेत्। तत्र प्राच्यां दीपशिखाया उज्ज्वलत्वे तहास्तु ब्राह्म. णस्य प्रशस्त एवं दक्षिणादिदिशि। शिखायास्तथाले क्षत्रियादेः सर्वशिखासमत्वे सर्ववर्णानां स वास्तुदेशः प्रशस्तः । जलान्तमिति तु मत्स्यपुराणपरिभाषितं प्रासादपरम् । तथाच मात्स्ये 'पुरुषाध:स्थितं शल्यं न ग्टहे दोषदं भवेत्। प्रासादे दोषदं शल्यं भवेद यावज्जलान्तिकम्'। मात्स्ये 'प्रासादभवनादीनां निवेशं विस्तराहद। कुर्य्यात् केन विधानेन कच वास्तुरुदाहृतः' इत्युपक्रम्य वाप्यादौनामभिधानादादिपदात् कूपादयो गृह्यन्ते। 'प्रासादेऽप्येवमेव स्यात् कूपवापौषु चैव हि' इत्यभिधानाच कूपादावपि वास्तुपुरुषश्च 'कश्यपस्थ रहिणी तु सिंहिका राहुवास्तुतनयावजीजनत् । पूर्वजो हरिनिकृत्त कन्धरो दैवतैरवरजो निपातितः'। तथा 'चैत्रे व्याधिमवाप्नोति यो गृहं कारयेवरः। वैशाखे धनरत्नानि ज्यैष्ठे मृत्युमवाप्नुयात्। आषाढ़े भृत्यरत्नानि पशवर्जमवाप्नुयात्। श्रावणे मित्रलाभस्तु हानिर्भाद्रपदे तथा । आखिने पनौनाश: स्यात् कार्त्तिके धनधान्यकम्। मार्गशौर्षे तथा भक्तं पौधे तस्करतो भयम् । माघे चाग्निभयं विद्यात् काञ्चनं फाला ने सुतान् । शुक्लपक्षे भवेत् सौख्यं कृष्णे तस्करतो भयम् । अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवम्। स्वातीहस्तानुराधा च गृहारम्भे प्रशस्यते। आदित्यभौमवर्जन्तु सर्वे वारा: शुभावहाः। वजव्याघातशूले च व्यतीपातातिगण्डयोः। विस्कुम्भगण्डपरिधवजं सर्वयोगेषु For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy