SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१४ वास्तुयागतत्त्वम् । कारयेत्। खेतमैत्रेयगान्धर्ववभिजिद्रौहिणेऽपि च। तथा विजयसावित्रे मुइते एहमारभेत्। चन्द्रादित्यवलं लग्न तथाशुभनिरोक्षितम्। प्रासादेऽप्येवमेव स्यात् कूपवापौषु चैव हि' ऐन्दवं मृगशिरः। मुहत्ते संवतः 'रौद्रः खेतव मैत्रेयस्तथा शानकटः स्मृतः। सावित्रश्च जयन्तश्च गान्धर्वः कुतपस्तथा। रोहिणश्च विरिञ्चिश्व विजयो नै तस्तथा । माहेन्द्रो वरुणश्चैव वटः पञ्चदश स्मताः'। तेन हितोयत्तीयसप्तमाष्टमनवमैकादशपञ्चमान्यतममुहत खेतादौ वास्तुकर्म कुर्यात् चैत्रादिफलन्तु नररहे देवग्टहे तु प्रतिष्ठाकालवशात तत्कालपरिग्रहः तथाच कल्पतरौ देवीपुराणं 'यस्य देवस्य यः कालः प्रतिष्ठाध्वजरोषणे। गापूरशिलान्यासे शुभदस्तस्य पूजितः। यस्य देवस्य प्रतिष्ठाध्वजरोपणे यः कालः शुभदस्तस्य गर्त्तापूरशिलान्यासे रहारम्भे स काल: पूजित इति । प्रतिष्ठाकालश्च मत्स्य पुराणे 'चैत्र वा फाला ने बापि ज्यैठे का माधवे तथा। माघे वा सर्वदेवानां प्रतिष्ठा शुभदा भवेत्। प्राप्य पक्षं शभं शुक्लमतीत चोत्तरायणे। पञ्चमी च हितोया च तौया सप्तमी तथा। दशमी पौर्णमासी च तथा श्रेष्ठा त्रयोदशी। अासु प्रतिष्ठा विधिवत् कता बहुफला भवेत्। प्रतिष्ठासमुच्चये 'माघे वा फाल्गुने वापि चैववैशाखयोरपि। ज्येष्ठाषाढ़कयोर्वापि प्रतिष्ठा शुभदा भवेत्। कल्पतरौ देवीपुराणम् । 'महिषासुबह ब्वाश्च प्रतिष्ठा दक्षिणायने । ज्योतिषे 'गुरो, गोरस्त बाल्ये वाईके सिंहगे गुरौ। गुर्वादित्ये दशाहे तु वक्री जोवाष्टविंशके। पूर्वराशावनायातातिचारि. गुरुवत्सरे। प्राग्राशिगन्तजीवस्य चातिचारे त्रिपक्षके। कम्पाद्यद्भुतसप्ताहे नीचस्थेज्ये मलिन चे। पौषादिक चतु. मासे चरणासितवर्षणे। एकेनाहा चै कदिने द्वितीयेन For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy