SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तुयागतत्वम्। ४१५ दिमबये। तीयेन तु सप्ताहे माङ्गल्यानि विवर्जयेत् । व्रतारम्भप्रतिष्ठे च रहारम्भ प्रवेशने। प्रतिष्ठारम्भणे देव. कूपादेः परिवर्जयेत्'। स्मृतिसागरे 'उल्कापाते च भूकम्प अकालवर्षगर्जिते। वचकेतूहमोत्पाते ग्रहणे चन्द्रसूर्ययोः । प्रयाणन्तु त्यजेत् शूद्रः सप्तरात्रमतःपरम्। ब्राह्मण: क्षत्रियो वैश्यस्त्यजेत् कर्म त्रिरात्रकम् । शूद्रस्यक्त्वा च करावं ततः कर्म समाचरेत्'। पराशर: 'प्रयाणे सप्तरावन्तु त्रिरात्र व्रतबन्धने। एकरात्र परित्यज्य कुर्यात् पाणिग्रहं ग्रहे' मत्स्यपुराणे। 'नवग्रहमुख कृत्वा तत: कर्म समाचरेत् । अन्यथा फलदं पुसां न काम्यं जायते क्वचित्'। मव्यवईमान. वचनतवचनं 'पिटभ्यो वृदये हद्धि श्राद्धं दत्त्वा सदक्षिणम् । क्रूरभूतवलिञ्चैव संपूज्य वास्तुदेवता:'। एकदिने वास्तुयागमहोत्सर्गयोः करणे सकदेव वृद्धिलाई करणीयम्। 'गणशः क्रियमाणे तु माटभ्यः पूजनं सवत्। सलदेव भवेच्छाइमादी न पृथगादिषु' इति छन्दोगपरिशिष्टात्। मात्स्ये 'ऊहा. पोहार्थतत्त्वजो वास्तु शास्त्र स्य पारनः । आचार्यश्च भवेत्रित्यं सर्वदा दोषवर्जितः'। देवीपुराणं 'प्रासादे चतुरःषष्टिरकाशौतिपदं रहे। 'चतुरस्रोकते क्षेत्रे चाष्टधा नवधा कृते। कोणे रेखान्ततो दत्त्वा नवभागान् प्रकल्पयेत् । ईशकोणाईतो ज्ञेयः पर्जन्यपदसंस्थितः । दिपदस्थो जयन्तश्च शक्रः स्यादेककोष्ठगः । भास्करश्च पदो सेयो विपदः सत्य उच्यते । भृशः पदस्थो ज्ञातव्यो व्योम चैव पदाईकम् । हुताशन: पदाढे तु पूषा च पदसंस्थितः। वितथो दिपदो ज्ञेयः पदैक स्थो गृहक्षतः। वैवस्वतः पदैक स्थो गन्धर्वो विपद. स्थितः। भृङ्गश्चैकपदो शेयो मृगश्चाई पदस्थितः। पितरो. ऽपदे ज्ञेयाः पदे दौवारिकस्तधा। सुग्रीतो हि पदे जेयः For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy