SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम्। Bu बौदाई नरमित्येव पाठः। न नारोमित्यहः। ततो दाई वृत्ते प्रादेशप्रमाणाः सप्त काष्ठिका राहीत्वा चिताग्निं सप्तवारान् प्रदक्षिणोकत्य सप्त काठिका एकैकक्रमेण चिताग्नौ प्रक्षिपेत् । तत: कुठारेण ओम् क्रव्यादाय नमस्तुभ्यमिति मन्त्रं सकत् पठित्वा चितास्थज्वलद्दारूपरि सप्त प्रहारा देयाः । तमग्निमपश्यद्भिर्वामावत्तें न स्नातु नदी गन्तव्या नग्नं शवं न दहेत्। शवसम्बन्धिवस्त्रादिश्मशानवासिचाण्डालादिभ्यो दद्यात् सूतिका रजस्वलाञ्च सतिलपञ्चगव्य जलपूर्णकुम्भमापोहिष्ठेति वामदेव्यादिभिरभिमन्वा नापयित्वा दहेदिति शेषः। गर्भवत्यास्तु गर्भ निःसायं तस्या दाहः कर्तव्यः जलसमीपं गत्वा पुत्वादयः प्रयोगदानाभिनं श्यालकादिकं प्रार्थयेयुः। उदकं करिष्यामः । तेन कुरुव' मा चैवं पुनरित्या गते वर्षे प्रेते कुरुक्ष मेवेतरस्मिन्नित्यत्तरे दत्ते वृद्धपुर:सरमवतरणं जले ततः परिहितवस्त्र प्रक्षाल्य तदेव परिधाय प्राचौ. नावोतिनो दक्षिणामुखा श्रोम् अपनः शोशुचदघम् इत्यनेन मन्त्रेण वामहस्तानामिकया अप पालोय एकवस्त्राः सकबिमज्य चाचम्य दक्षिणामुखास्तर्पयेयुः अमुकगोत्रं प्रेतममु. कदेवशर्माणं तर्पयामीति सामगानां प्रयोगः। ययुर्वेदिनान्तु । श्रोम् अमुकगोत्र अमुकदेवशर्मनेतत्ते तिलोदकं प्यखेति सामगेतरेषाम् एकालिदानमावश्यकम् अञ्जलित्रयदाने फलातिशयः ततः पुनः स्नात्वा जलादुस्थाय बालपुरःसरं कार्य ततः शाहले उपविश्य 'मानुष्थे कदलीस्तम्भे नि:सारे सारमार्गणम् । यः करोति स संमूढ़ो जलवुदबुदसन्निभे। पञ्चधा सम्भूतः कायो यदि पञ्चत्वमागतः । कर्मभिः स्वशरीरोत्यैस्तत्र का परिवेदना। गन्त्री वसुमतीनाशमुदधिदैवतानि च । फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति । लेभानु बान्धवै. ३५-क For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy