________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४०८
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम् ।
यित्वा पुनः नापयेत् । वस्त्रान्तरं परिधाप्य उत्तरायमुपवौतञ्च दत्त्वा चन्दनादिनोपलिप्य कर्णनासिकानेत्रद्दयमुखात्मकेषु सप्तछिद्रेषु सप्तवर्णखण्डिकाः प्रचिपेत् । तदभावे कांस्यादिखण्डिकाः ततो वस्त्रान्तरेणाच्छाद्य वहेयुर्वहनकाले आमपात्रस्थं तदन्नाई वर्त्मनि चिपेत् अई पिण्डार्थमवशेषयेत् । ततोऽग्निदाता पुत्रादिश्चिताभूमौ गत्वा तदनाई' सतिलं पिण्डदानेति कर्त्तव्यतयोत्सृजेत् । सा यथा गोमयेनोपलिप्तायां भूमौ पातितवामजानुः । प्राचीनावीती कुशमूलेन ओम् अपहता सुरा रक्षांसि वेदिसद इत्यनेन दक्षिणाग्ररेखां कुय्यात् । तदुपरि कुशानास्तीर्य 'एहि प्रेत सौम्य गम्भीरभिः पथिभिः पूर्विभिदें स्मभ्यं द्रविणेह भद्रं रयिञ्चनः सर्ववौरं नियच्छ' इत्यावाह्य सतिलजलपात्र वामहस्ताद्दक्षिणहस्तेन गृहीत्वा ओम् अमुकगोत्र प्रेतासुकदेवशर्मन्नवने निश्व स्वधेत्यवनेजयेत् । ओम् अमुकगोत्र प्रेतासुकदेवशर्मनेतत्तेऽन्नमुपतिष्ठतामिति । वामहस्तग्गृहीतामपात्रादद्दानं सतिलं दक्षिगहस्तेन गृहीत्वा कुशोपरि दद्यात् पिण्डप्रचालनजलेन तदुपरि पुनरवनेजनं तूष्णीं गन्धादिदानं सामगेतरेषान्तु नावाहनमिति विशेषः । ततः पुचादिः स्नानं कृत्वा चितां रचयित्वा तत्र दारुचयं कुर्य्यात् तदुपरि वस्त्रद्दयसहितं दक्षि
शिरसं सामगमधोमुखं पुमांसं न्यसेत् । नार्खास्तूत्तानदेहत्वम् । सामगेतरेषाम् उत्तरशिरस्त्वं ततो देवाखाग्निमुखाः सर्वे हुताशनं गृहीत्वा एनं दहन्तु पठित्वा । श्रम् 'कृत्वा तु दुष्करं कर्म जानता वाप्यजानता । मृत्युकालवशं प्राप्य नरं पञ्चत्वमागतम् । धर्माधर्मसमायुक्त लोभमोहसमाहृतं दहेयं सर्वगात्राणि दिव्यान् लोकान् स गच्छतु ' इति पठित्वा प्रदक्षिणं कृत्वा दक्षिणामुखः शिरःस्थाने दद्यात् ।
For Private and Personal Use Only
·