SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । त्युक्ता शौचम् । स्र हादसम्बन्धिदाहकविप्रस्य तदुग्गृहवासे विरानं तत् कुलान्नभोजने दशरात्र तद्ग्टहवासे तदब्राभोजने च अहोरात्र विशेषवचनाभावे सम्बन्धिनो मातुलादेरख े हैनापि श्रदाहे त्रिरात्र' चिताधूमसेवने सचैलस्नानं मृते शूद्रऽस्थि सञ्चयन कालाभ्यन्तरे तदग्टहं गत्वाऽश्रुपातने विप्रस्य विरात्रमशौच स्थानान्तरे विशेषवचनाभावेऽहोरात्रं तदुग्टहे तदूङ्ख मासाभ्यन्तरेऽहोरात्र सचेलस्नानञ्च । स्वजातेर्दिवसेनैव चत्रियवैश्ययोरहेन ब्राह्मणः शुध्यति । शूद्रस्तु स्प स्पर्श विनानुगमने सर्वत्र नक्केन मृतस्य शूद्रस्य बान्धवैः सह रोदनरहितविलापमात्रेऽहोरात्रम् । अस्थिसञ्चयनकालश्च ब्राक्षणस्य चतुरहः शूद्रस्य दशाहः । त्वग्रहाशौचे द्वितौयाहः मरणाशौचे विप्रस्य चतुर्था हेऽस्पृश्यतानिवृत्तिः । शूद्रस्य दशमदिने सर्वस्य खण्डाशौचकाले विभागकालेन श्रतिक्रान्ताशौचे सचेलखानेन जनने तु सपिण्डानां स्पृश्यतैव । पुत्त्रोत्पत्तौ स्नानात् पितुः स्पृश्यत्वम् एवं विमातृणामपि । एवं सूतिकास्पर्श पितुर्विमातृणाञ्च सूतिकातुल्यकालास्पृश्यत्वम् । अन्येषां नानमात्रं कन्या पुचजनने मातुर्दशरात्रमङ्गास्पृश्यत्व' शूद्रायास्तु त्रयोदशरात्रमस्पृश्यत्वम् । इति शवानुगमनाशौचम् । अथ अन्त्येष्टिपद्दति: । गतप्राणं ज्ञात्वा पुचादिखात्वाऽलंकृत्वा स्नापयेत् ततो गतप्राणं स्रापयित्वा वाससा सर्वशरीरमाच्छाद्यास्तीर्णकुशायां भूमौ दक्षिणशिरसं स्थापयेत् ततो घृतेनाभ्यज्य । श्रम् 'गयादीनि च तीर्थानि ये च पुण्याः शिलोच्चयाः । कुरुक्षेत्रच्च गङ्गाच्च यमुनाच्ञ्च सरिदराम् । कौशिकीं चन्द्रभागाञ्च सर्वपापप्रणाशिणीम् । भद्रावकाशां गण्डक्यां सरयुं पनसान्तथा । वैनवञ्च वराहञ्च तौर्थ पिण्डारकन्तथा । पृथिव्यां यानि तीर्थानि सरितः सागरां स्तथा' इति चिन्तः For Private and Personal Use Only ४०७
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy