________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४०६
शुद्दितत्त्वम् ।
विषचाण्डालचौरहतस्य विरावं शृयारादिभिः स्त्रिया च क्रौड़ां कुर्वतः प्रमादमृतस्यापि नाशौचादि नागविप्रियकारित्वेन उडतस्य मरणोह शेन प्रवृत्त विद्युतस्य च चौर्यादिदोषेण राज्ञा हतस्य च कलहं कृत्वा चाण्डालाद्यैरसमानैर्हतस्य च व्याधिजनकौषधस्य विषस्य वद्भेश्व दातुर्मरणे पाषण्डाश्रितस्य च नित्यं परापकारिणश्च क्रोधात् स्वयं प्रायो विषवह्निशस्त्रो इन्धनजल गिरिवृक्षप्रपातैर्ऋतस्य चर्माख्यादिमयपात्र निर्मातुविप्रादेश्व मनुष्यववस्थानाधिकारिणश्च कण्ठ देशोत्पन्नभगरोगस्य पुस्कर्माशतनपुर सकस्य च ब्राह्मणविषयापराधकर सान्निहतस्य च बुद्धिपूर्वक ब्राह्मणहतस्य च महापातकिनश्च एवंविधपतितानां न दाहादिकं कार्य्यम् । तत्कृत्वा तप्तकृच्छ्रद्दयं कुय्यात् । म्लेच्छतस्करादिभिर्युषे स्वाम्यर्थं हतस्य विप्रादेर्दाहादिकमस्येव । भक्तप्रायश्चित्तस्य गलत्कुष्ठिनो न दाहादिकं कार्य्यं शस्त्रेणाभिमुखहतस्य सद्यः शौचं दाहादि च गवार्थे ब्राह्मणार्थे वा दण्ड ेन युद्धहतस्याहोरात्रमशौचम् । नृपतिरहितयुद्धे लगुड़ादिहतस्य पराझ खहतस्य त्रिरात्रम् । गोविप्रपालनेऽभिमुख पराङ्म खत्वाभ्यां इतस्य सद्यस्त्रिरावे | शस्त्रघातेतरक्षते सप्ताहादूर्द्ध शस्त्रघाते सम्पूर्ण वाहादूर्द्ध सरणे च प्रकृताशौचम् ।
अथ शवानुगमनाशौचम् । ब्राह्मणशवस्यानुगमने ब्राह्मयस्य सचेलनानाग्निस्पर्शघृतप्राशनैः शुद्धिः । चत्रियशवस्यै काहेन वैश्यश्वस्य दाहेन शूद्रस्य प्राणायामशर्तेन दिनत्रयेण च शुद्धिः । प्रमादाच्छूद्रशवानुगमने जलावगाहाग्निस्पर्शघृतप्राशनैः शुद्धिः । अनाथब्राह्मणस्य धर्मबुधा दहनवहनयोः स्नानघृतप्राशनाभ्यां सद्यः शौचं लोभेन सजातीयदाहे खजाल्युक्ता शौचम् । असजातोयमवस्य दहनवहन स्पर्शः शवजा
For Private and Personal Use Only