SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । ४०५ अथ प्रसपिण्डाशीचं मातामहमरणे त्रिरात्रं भगिनी. मातुलानी मातुलपिटखसमाटस्वसगुर्वङ्गनामातामहीमरणे पक्षिणी। खख शरयोनिग्रामस्थयोमरणेऽहोरात्रम् । प्राचार्यपत्रीपुत्रयोरुपाध्यायस्य मावैमात्रेयस्य श्यालकस्य सहाध्यायिनः शिष्यस्य च मरगोऽहोगत माटस्वम्रोयपिटखस्रीयमातुलपुत्रभागिनेयमरणे पक्षिणी । पितामहभगिनीपुपितामहोभाटपुत्ररूपपिटबान्धवस्त्रयमरणे पक्षिणौ । माता. महौभगिनीपुत्रमातामहभगिनीपुत्र-मातामहौधारपुत्र-रूपमाटबान्धव यमरणेऽहोरात्रम् । एक ग्रामवासिगोत्रजमरणेऽहो. रात्रम् औरसव्यतिरिक्त पुत्त्रजननमरण यो: परपूर्वभार्याप्रसवमरणयोस्त्रिरात्रम्। स्वजातीयपुरुषान्सरसंग्टहीतस्वमायासरणे विरात्रम् । माटवसृपिटवस्मातुलगिनीपुत्त्राणां गृहस्थितानां मरगणे त्रिरात्रम् । श्वश्वशुरयोः सन्निधिमरणे त्रिरात्रं खवश्वशुरयोरेकग्रामस्थितयोमरणे पक्षिणी । प्रथममन्येनोढ़ा तेनैव जनितपुत्वा पुत्रसहितैवान्यमाश्रिता पश्चात्तेनापि जनितपत्ता तयोः पुत्रयोर्यथासम्भवं प्रसवमरणयोईितीय पुत्रपितु. स्त्रिराच तत् मपिण्डानामे करात्र तथाविधपुत्रयोः परस्परप्रसवमरणयोर्माटजात्युक्तमशौचम्। दौहित्रमरणे पक्षिणी पिटमाटमरणे ऊढ़ानां कन्यानां विरात्रम्। यदि माटखसृप्रभृतीनां दहनवहन करोति तदा त्रिरात्रं मातामहादौनां विरानाभ्यन्तरमरण श्रवणे तच्छेषेण शादिः । तत्काली. सरश्रवणे तु नाशौच किन्तु आचारात् मानम् । इति सपिण्डाद्यशौचम्। अथ मृत्यविशेषाशौचम्। शास्त्राननुमतबुद्धिपूर्वकात्मघा. तिनो नाशौचादि शास्त्रानुमत्याऽनशनादिमृतस्य प्रमादाद. नशनाशमिवजिलोचदेश-प्रपतनसंग्राम शृङ्गिदष्ट्रिनखिब्याल For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy