SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०४ शुद्धितत्त्वम्। निमित्तकं वृदिवाई नाडीच्छेदात् पूर्वम् अशौचाम्ते वा कर्तव्यं नानादिप्रमाणमशौचसङ्कर द्रष्टव्यम् । पुत्रकन्याजनने स्त्रीणां दशाहेन लौकिककर्माधिकारः। पुत्रजनने वैदिककर्माधिकारी विंशतिरात्रोत्तर नानात्। कन्याजनने तु मासोत्तरनानात् ब्राह्मण्याः शूद्रयास्तभयत्न व मासोवरनानात् शुद्धिः। एतत् सर्व पुत्रकन्ययोविद्यमानत्वे बोध्यम् । जननाशौचकालोत्तरं षण्मासाभ्यन्तरमजातदन्तमरणे पिवोरे. काहः। एवं निर्गुण सोदरस्य सपिण्डानान्तु सद्यः। षण्मासाभ्यन्तरेऽपि जातदन्तस्य मरणे पित्रोस्वाहः सपिण्डानामेकाहः षण्मासोपरि हिवर्षपर्यन्तं पित्रोस्वाहः। सपिण्डानामकतचूड़े एकाहः कतचूड़े वाहः। हिवर्षोपरि सर्वेषामनुपनौतस्य मरणे मासत्रयाधि कषड्वर्षं यावत् नाहः । पञ्चवर्षो पनौतस्य तदानीमपि दशाहः। मासत्रयाधिकषड्वर्षोपरि सर्वेषां दशाहः। शूद्रस्य षण्मासाभ्यन्तरेऽनुत्पन्न दन्तस्य विरात्रम् उत्पबदन्तस्य पञ्चाहः। षण्मासोपरि द्विवर्षाभ्यन्तरे पञ्चाहः। अत्रापि कृतचूड़स्य हादशाहः । हिवर्षोपरि षड्वर्षाभ्यन्तरे हादशाहः। अत्रापि दैवात् कतोहाहेऽपि मासो व्यवद्यिते। षड्वर्षोपरि मासः । अत्र मासवर्षपरिगणना सावनेन। 'सूतकादिपरिच्छेदो दिनमा साब्दपास्तथा। मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्तिता' इति सूर्यसिद्धान्तात् इति बालाद्यशौचम्। ___अथ सपिण्डाद्यशौच जनने मरणे च सप्तमपुरुषपर्यन्तं विप्रस्य दशाहः शूद्रस्य मास: दशमपुरुषपर्यन्तं सर्वस्य नग्रहः। चतुर्दश पुरुषपर्यन्तं पक्षिणी जन्म नामस्मृतिपर्यन्तभेकाहः। अतःपरं सगोवे स्नानमात्रम् शौच प्रति कन्यायास्त्रिपुरुषं सापिण्यम् । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy