________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५६
छन्दोगहषोत्सर्गतत्त्वम्।
नधिकारोऽपि अमन्त्रस्य तु शूद्रस्य इति वचनात् ब्राह्मणहारा मन्त्रपाठोपपत्तेश्छन्दोगपरिशिष्टादौ कर्तविशेषणामिधानेन सर्वाधिकारत्वप्रतीते: 'न स्त्रीणामधिकारोऽस्ति श्राहादिषु कथञ्चन। कन्यादानबषोत्सर्गे चाधिकारी भवेत् स्त्रियाः' इति प्रतिहस्तकहलायुधकृतवचनाच्च स्त्रौशूद्राणामप्यधिकारः एवमेव सुगतिसोपानप्रभृतयः। कषणेनाप्यन्त्य जन्मन इति वर्णप्रशंसामात्रपरम्। सात्वा उपत्वाजामय इति । शौषणी। अवापरेति पाद्य माम प्रमम्राजर्षगीनामिति वार्षवाद्य साम अचिकददेति सोमः पौषं माम मोमः पूषेति गवां व्रते साम्ने तिते मन्वत प्रथममिति। अग्निमौले पुरोहित मिति गानंहयमारण्य कचतुर्थपाठके पठितं 'न वारण्यक पञ्चमप्रपाठकश्रुते मन्वत इति गवां व्रतरूपमेकं माम रौद्री संहिताम आवोवाजेति तन्नो गायेति मूर्छानन्दिव इति अधिपते इति ऋक्चतुष्टयं वामदेव्यं कयान इत्यादि एतत् सर्व गीयमानं वृषं श्रावयेत्। गानाशक्ती सर्वा ऋचस्त्रिधा पठेत् वामदेव्यगानेषु छन्दोगपरिशिष्टेन तथाभिधानात् यथा 'अन्ते च वामदेव्यस्य गानं कुर्यादृचस्त्रिधा' इति अन्यत्राप्यकाझ्या 'बहनामेकधर्माणामेकस्यापि यदुच्यते । सर्वेषामेव तत् कुर्यादेकरूपा हि ते स्मृताः' इति बौधायन. वचनात्तथा कल्पाते अतएव एकत्र निर्णीत: शास्त्रार्थो बाधकमन्तरेणान्यत्रापि तथा कल्पाते इत्युक्तम अथेति श्रवणानन्तरं यूपाहिमुच्य वसतरीचतुष्टयसहितं वृषम ऐशान्यां गत्यर्थं प्रार्थयेत् यथेष्टं यूथं पर्यय टेति मन्त्रेण 'वर्ष वत्सतरीयुक्तामैशान्यां चालयेद्दिशि' इति विष्णुवचनात् 'होतुर्वमयुगं दद्यात् सुवर्ण कांस्यमेव च। अयस्काराय दातव्यं वेतनं मनसेप्सितम्' इति वचनात्। पोम् 'न खादेव
For Private and Personal Use Only