SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगहषोमर्गतत्त्वम्। विशिष्टमन्त्रीलेखे मानाभावात् । अन्यथा भूःखाहेत्यादौ ताद्युल्लेखेन तथात्वापत्तेः। अष्टाभिर्धेनुभिर्युक्तयतमृभिरनुक्रमात्। बिहायनीभिधन्याभिः स्वरूपाभिश्च शोभितः । सर्वोपकरणोपेतः सर्वशस्वचरो महान्। उत्स्रष्टव्यो विधानेन श्रुतिभूतिनिदर्शनात्' इति ब्रह्मपुराणोक्तधेनुयुक्तसर्वकर. णोपेतत्वानुल्लेखाच्च । अत्र धेनुपदं वत्सतरीपरम् । 'पयखिन्याः पुत्रो दूधे च रूपवान् स्थात् तमलत्य यूथे मुख्याश्चतस्रो बसतर्थचालत्य एनं युवानं पतिं वो ददानि तेन क्रीड़न्तीवरथ प्रियेण मानः माप्तजनुषा सुभगा रायस्पोषेण समिषामदेमः इलेतयैवोत्सृजेरविति' कात्यायनसूनदर्शनात् न चैनं तदनुसारेण वसतरौचतुष्टय युक्तमिति वृषविशेषणं वायं तथात्वे तादृशं हषमिति विशिष्टे वो युमाकं वत्सतरीणां पतिमित्यनन्ययापत्तेः प्रागुक्तदोषाच। न च कात्यायनीये एवकारश्रुतेः केवलमन्त्रेणोत्सर्गो न तु वाक्येनेति वाच्यम् एतयैवेत्युत्तरैवकारेण सजातीयत्वे सर्वशाखाप्रत्ययमेकं कर्मेति न्यायप्राप्तख नैयतकालिककल्पतरुतविष्णूकस्य ऋगन्तरस्य व्यावृत्तिर्न तु वाक्यस्य एवञ्चन्मन्वस्थ करणबमुपपत्रम् अन्यथा हदानीत्यनेन मन्बान्तरणोत्सर्गाव तथात्व मन्त्रान्ते कर्मादिसबिपात इति न्यायस्याप्यबाधः । मन्त्रान्ते संप्रदानमिति सर• लातकाठकश्रुतेरप्यबाधः । व्यतामाह आपस्तम्बः । 'मन्त्रान्ते कर्मादीन् सबिपातयेदिति'। समग्र मन्त्रं पठित्वा कर्म कारयेदिति कर्मविपाकः। एवञ्च अमुककाम इति सोपकरणं वसतरीचतुष्टययुक्त वृषमिति चाभिलप्य उत्सर्ग: सङ्गच्छते एवञ्च अमन्त्राहि स्त्रियो मता इति विष्णुधर्मो. तरवेदमन्ववजे शूद्रस्य इति सूत्र य इह वै वेदं पठति तस्य सहस्रकलो जित निछन्तति इति श्रुतिभ्यः शूद्रादेः पाठा For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy