________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५५४
इन्दोगवृषोत्सर्गतत्त्वम् ।
मासि विश्रुतिरसि इति वत्सतरोणां मध्ये चोत्सृजति । एनं युवानं पतिं वो ददानि तेन क्रोड़न्तोवरथः प्रियेण मान: साप्तजनुषा सुभगारायस्पोषेण समिषामदेम इति मन्त्र प नातां पौष्टीं पाद्यं वार्षवाद्य सोमः पौषं गवां व्रतेन श्रावयेत् । रौद्रौञ्च संहितां वामदेव्यञ्चान्ते । अथोपचालयेत् यथेष्ट पय्र्यटेति । अथ वृषवत्सतरौणामलङ्कारं वाससौ च आचार्य्याय प्रयच्छेद माञ्च । उदाहरति वेदार्थान् यज्ञविद्या: स्मृतोरपि । श्रुतिस्मृतिसमापन्नमाचाय्र्यन्तं विदुर्बुधाः । अथ यज्जीवनवृषोऽश्नाति पिबति प्रजनयत्यङ्गानि धुनोति तेन देवान् पितृय प्रौणातीत्याह कात्यायन इति अग्निपरिक्रमणम् अग्नेः सर्वतोभ्रमणं प्रदक्षिणमिति यावत् वृषं कारयेदिति शेषः । तं हृषं लोहितवर्ण वत्सतरीमनुगमनं कारयेत् । व्रजन्तीं तां काम्यादिभिर्गोनामभिः काम्या सौत्यादिमन्त्रेणाभिमन्त्रयेत् । अत्र इड़ासौति हखादिः तथा चामरः भूगोवाच स्त्विड़ा इला इति परिभ्रमणानन्तरं यूपमाह स्मृतिः 'चतुर्हस्तो भवेद यूपो यज्ञवृक्षसमुद्भवः । वर्त्तुलः शोभनः स्थूलः कर्त्तव्यो वृषमौलिक:" इति 'विल्वस्य वकुलस्यैव कलौ यूषः प्रशस्यते' । इति भविष्योक्ते यूपे नूतनवस्त्रेण बड्डा पूर्वादिक्रमेण लोहितनौलपाण्डर कृष्णवत्सिका यथायोग्यमुपयूपचतुष्टये बडा संस्थाप्य ओम् एनं युवानम् इति मन्त्रः पठित्वा वक्ष्यमाणब्रह्मपुराणकात्यायनोक्त सर्वोपकरणोपेतं वत्सतरीचतुष्टयसहितं वृषम् ओम् अद्येत्यादिवाक्येनोत्सृजेत् । एवमेव पितृदयितापरिशिष्ट प्रकाशप्रभृतयः । मैथिलास्तु श्रोम् अद्येत्याद्य मुककामो रुद्रदैवतं वृषम् एनं युवानम् इत्यादि लौकिक पदमन्त्राभ्यां वृषोत्सर्गवाक्यमा परम्परान्वयबोधाय लौकिक पद
त
For Private and Personal Use Only