SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगडयोमर्मतत्वम्। ५५३ सामिष्या हषा सोम सामन्यां शिरसि न्यसेत् । वसती. चतुष्टययुक्त' प्रामुखं सुषमग्निसमीपमानयेत्। लामादिना मानस्तोक इति मन्त्रेण वृषस्य दक्षिणफलके विशूलाल षाज्यसौति मन्त्रेण वामफलके चक्राकारमझ कुयात् तप्तलोईन तौ स्पष्टौ कारयेत्। ततश्च प्राञ्च प्राञ्चमुदगम्नेरिति मागुक्तवचनात् पूर्वासादिताभिः कलसस्थाभिरद्भिः 'मुरा मांसौ वचा कुष्ठ शैलेयं रजनीयम्। शठौचम्पकमुस्तञ्च सर्वोषधिगणः स्मृतः। इति सौषधित्वेन परिभाषितैर्दशभि. ट्रव्यैः सुगन्धोकताभिरद्भिरेको वृषा विराजत्यनुगौयमानेन एको वृषाभिधानेन साम्रा अग्नेरग्रं षं स्थापयेत् न त 'बोहयः शालयो मुहा गोधूमाः सर्षपास्तिलाः। यवाचौषधयः सप्त विपदो प्रन्ति धारिताः' इति छन्दोगपरिशिष्टोता द्रव्यैर्मिधर्म नारायणोपाध्यायोक्ता युक्त सामपरिभाषामाह जैमिनिः। 'गौतेषु सामाख्येति' गौतेषु गौयमानेषु मन्त्रषु सामसंज्ञा इत्यर्थः । सौषधित्वेनापरिभाषितत्वात् सुगन्धित्वायोगाश्च तथैव वत्मिका अपि नापयेत् तूष्णों न तु मन्त्रण मन्त्रलिङ्गविरोधादिति नारायणोपाध्यायाः । वस्तुतस्तु ऋगर्थे विरोधो न दृश्यते पाहतमाह वशिष्ठः 'ईषधोतं नवं खेतं सदर्श यत्र धारितम्। पाहतन्तद्विजानीयात् सर्वकर्मसु पावनम्' एवं लक्षणवस्त्रहयेन वषमासाथ प्रोम् सत्यमिथ्यावृषोदसि हषाजूतिर्नोविता । वृषाग्रथिषेपरावतिषोरितिश्रुतिः षादेव माम् पसिहषादेव वृषव्रतः। हवाधर्माणि दधिष पति ऋग्हयगीयमानसामभ्यां वृषस्य ललाटे सौवर्णवीरपई बीयात् छन्दोगपरिशिष्टम् अथाग्निपरिक्रमणमासां वझतरोगामेकामनुगमयेत्। ताच अनुगच्छन्ती प्रति. मन्त्रोत काम्यासि मियासि इण्यासि इड़ासि अनन्तासि सरस्वत्यसि For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy