________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५२
छन्दोगहलोत्सर्गतत्वम्। व्यावृतिभिराज्येनाभिजुहुयात् प्राविष्टिकत पावापो गणे-- ब्वेक परिसमूहनमियो वहि: पर्युक्षणमाज्यभागौ सर्वेभ्यः समवदाय सक्कदेव सौविष्टिकतं जुहोति हुत्वैतन्मेक्षणमनुप्रहरीदिति' स्विष्टिक्कदर्थ सचि तनवं दत्त्वा चरोरत्तरतः पूर्वाईभागादौशानकोणरूपान्मेक्षणेन बहुतरमेकवारं महोत्रा मचि स्थापयित्वा वारहयं तेन सेचयेत्। पञ्चावदानपक्षे वृतम्र वहयेनोपस्तरणं सक्नविर्निक्षेपः पुन तेनाभिषेचनहयमिति पत्र मेक्षणक्षतस्थानं न कृतेन लावयेत् पुनर्यागार्थमेव तत् ततश्च यागायोग्यतारूपयातयामतायामपि न दोष इत्यर्थः । ततोऽग्नये स्विष्टिकते स्वाहेत्यनेन ईशानकोणे जुहुयात् । ततो भूर्भुवःस्वरिति तिसृभिर्महाव्याहृतिभिर्होमः अस्य चरुहोमे पथादुपदेशात्र प्राकरणमिति । पा उप्यते इत्यावापः प्रधानहोम: स तु खिष्टिकहोमात् प्राक न पचादित्यर्थः एवक्ष मुख्यहोमे त्वक्वते यदि चरुनष्टो दुष्टो वा तदान्यः पायः मुख्ये कृते चेबाशदुष्टौ तदाज्येनैव खिष्टिकहोम इति सरला। गणेष्वेकदानेकयागेषु एकमेव न प्रत्येक परिसमूहनादि उपलक्षणत्वात् उदूखलमुसलाद्यपि एवं विष्टिकहोमोऽपि सकत् उपलक्षणमेतत् व्याहत्याद्यपीति सरला। अनुप्रहरेत् अम्नौ प्रक्षिपेत्। एवम् उत्तप्रकारेण यथायथं प्रकृतहोमं समापयेदिति। छन्दोगपरिशिष्टं 'रूपिण्यो वत्सतर्यस्तु चतम उपकल्पयेत्। ताभिः स हैनं प्राग्नीवमग्नरभ्यासमानयेत्। ततोऽरुणेन गन्धेन मानस्तोक इतौरयन्। वृषस्य दक्षिणे पाखें त्रिशूलाङ्गं समुलिखेत् । वृषाज्यसीति सव्येऽस्य चक्राइमपि दर्शयेत्। तप्तेन पवादयसा स्पष्टौ तावेव कारयेत् । अथैनं कल संस्थाभिरभिरेको वृषेण वा। सौषधिसुगन्धीभिः सापयेहसिका अपि । परिधाग्याहते शक्के वाससौ हेमपट्टकम्।
For Private and Personal Use Only