SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगहषोंसर्गतत्त्वम् । ५५१ यनसूवात् तथैव दक्षिणभागे प्रोम् सोमाय स्वाहेति जुहुयात् एतत् सर्वचरुसाधारणं विधाय प्रकृतहोमं कुर्यात् तत्र वृषोत्सर्गे छन्दोगपरिशिष्टम् 'पोम् अग्नये स्वाहा प्रोम् पूणे स्वाहा ओम् इन्द्राय खाहा भोम् ईश्वराय स्वाहा एतेभ्य एव जुहुयामेक्षणेनावदाय च। सुच्चाहुतौवरोः पृथक् सिञ्जेदाज्याभिधारितम' ओम् अग्नये स्वाहेत्यादिमन्त्रैमन्त्र प्रकाश्य देव ताभ्यः स्रुचि कृतोपस्तरणानन्तरं चरोमैक्षणेन मध्यपूर्वाईयोहिरवदाय भृगूणां पथादर्डावदानेन च विरवदाय तेनाभिधार्य चतुरावत्तं पञ्चावत्तं वा जुहुयात् पृथगाहुतीनं तु तन्त्रणेति अवदाय च होमात् पूर्वमवदानक्षतं चरस्थानं चताभ्यनार्थमाज्येन प्लावधेदिति वक्ष्यमाणगोभिलसूत्रेण स्विष्टिकचविरभिघारानन्तरं क्षताभ्यङ्गनिषेधादन्यत्र क्षताभ्यङ्गप्रतीते. रिति तथा सोमं राजानं वरुणं शुक्रन्तेऽन्यदित्यपि। इन्द्रा. पर्वता बहता आवो राजानमित्यूचः । 'चतुर्म होतं तत्वाज्य. माभिग्भिः पृथक् पृथक। स्वाहाकारान्ताभिर्जुहुयात् विधिवत् सदा'। सुवेण चतुद्धी वृतं सुचि रहौत्वा श्रीम् सोमं राजानमित्यादि ऋग्भिश्चतसृभिः खाहाकारान्ताभिसतम आहुतौ डुयात्। ऋक्परिभाषामाह जेमिनिः । तेषा. मृक् यत्रार्थवशेन पादव्यवस्थितिस्तेषां मन्त्राणां मध्ये यत्रार्थवशेन एकान्वयित्वेनानुष्टवादिना यादव्यवस्थितिः सा ऋक् भूगूणाञ्चेदवापि पञ्चावत्तं तदा सर्वचरहोमसाधारणगोभिलो. जस्विष्टिकतादि होमः। यथा भोभिल: 'प्रथ खिष्टिकत उपस्ती-वाघ उत्तराई पूर्वाद्वात् सक्कदेव भूयिष्ठ हिरभि. घारयेत यावा पञ्चावत्तं स्यात् द्विरुपस्तीसंवदाय दिरभिघारयेत् न प्रत्यनक्त्यवदानस्थानम् अयातयामतायै अग्नये खिष्टिकते स्वाहा इत्युत्तराई पूर्वाई जुहुयात् महार For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy