________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
५०
इन्दोगहषोसर्गतखम्।
नयने गोदाने' इति पान्याहुतिषु चतुर्थी कर्मादिषु पान्य. मेव यथोक्तविधिना संस्तत्व उपघातं सुवेणोपहत्य जुहुयात् । भाज्यमावकहोमेषु प्राज्यभागविष्टिकतातिदेशप्राप्तानां निषेधः। एवमान्यमानेकहोमेषु तिहोमादिषु अनादेशे यत्र पुसवनशाकर्मसीमन्तोनयनचूड़ाकरणादिषु पसादग्नेकदा गग्रेषु दर्भेष्वित्यादिनाग्निग्रहणं प्रागुक्तं विशिष्य होमो नोपदिष्टस्तत्र प्रधानकर्मणोऽशाभिमर्षणादेः पुरस्तावोपरिष्टाच महाव्यातिभिः भूर्भुवःस्वरिति तिसभि_मः कर्तव्यः पाणिप्रहणादौ तु महाव्याहृतिभिः पृथक् समस्ताभिश्चतुर्थीमिति गोभिलसूत्रेण यथा पाणिग्रहणे चतसस्तथा चूड़ादिषु संस्कार स्पेषु पूर्व पश्चाच चतस्रथतम्रो महाव्याहृतिभिराहुतयः स्युः इति चरुहोमानन्तरं गोभिलेन महाव्याहृतिभिराज्येनाभि जुहुयादिति सूत्रेण चरुहोमे पश्चान्महाव्याहृतिभिर्होमः कर्तव्यो न तु पूर्वमिति गोभिल: 'यधुवा उपस्तौर्णाभिधारितं जुहुयादाज्यभागावेव प्रथमौ जुहुयाञ्चतु होतमाज्यं ग्टहीत्वा पश्चात भृगूणामग्नये स्वाहेत्युत्तरत: सोमायेति दक्षिणतः प्राक्शो जुहुयादिति' सुवेण सुचि यदाज्यं प्रथमं रयते तदु. पस्तौणं यहविर्स होत्वानन्तरमाज्यं दीयते तदभिधारित यदि तथाविधं होतुमिच्छेत्तदाज्यभागावेव प्रथमौ जुहुयात् खुचा होमस्तु अनेन ग्रहोतं जुह्वा जुहोतीति ययान्तरात् सुवेण सुचि चतुर्बारमाज्यं ग्टहीत्वा भृगूणां भृगुगोत्राणामिति सरला पञ्चावदानानि पञ्चाःयाणामिति गद्यान्तरात् भार्गव प्रवराणामिति भट्टभाष भृगुगोत्राणां भार्गवप्रवराणामिति भवदेवभः तेषां पञ्चवारं तथा गृहीत्वा श्रीम् अग्नये स्वाहेबनेनाम्न मध्यदेशादुत्तरे प्रानु खधारण जुहुयात् 'उत्तरे पाग्ने यं दक्षिणे सौम्यं मध्ये प्रन्या पाहुतयः' इति सांख्या
For Private and Personal Use Only