SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगपोसतवमा ५४४ विप्रहोमेषु अब्राकेषु सायं प्रात: शोयन्ती होमादिषु ब्राह्मण इमं स्तोममहत इत्यादिमन्त्र कपरिसमूहन न कुर्यात् विरूपाक्षप्रपदौ च त्यजेत्। प्रपदश्च तपश्च तेजश्चेति मन्त्रः काम्य' कर्मार्थं यदि कुशण्डि का तदा प्रपदजपानन्तरं विरूपाक्षजप इति भवदेवभट्टः । तत: प्रक्कतहीमकर्मणि वङ्गेस्तत्तत्रामाह्वाने रह्यासंग्रहे गोभिलपुत्रः 'प्रायश्चित्ते विधुश्चैव पाकयज्ञे तु साहसः। लक्षहोमे तु वह्निः स्यात् कोटिहोमे हुताशनः । पूर्णाहत्यां मृड़ो नाम शान्तिके वरदस्तथा। आइय चैव होतव्यं यो यत्र विहितोऽनलः'। ततश्च वृषोत्सर्गाङ्ग होमस्य पाकाङ्गत्वात् साहमनामत्वमग्न रिति वृषोत्सर्ग कर्मणि अग्ने त्वं साहसनामासोति नाम कृत्वा पिङ्गः श्मश्रुकेशाक्ष: इति प्रादित्यपुराणीयं ध्यानं कृत्वा साहसाग्ने इहागच्छ इहागच्छ इत्यावाह्य एतत् पाद्यम् ओम् साहसनाम्ने ऽग्नये नमः इत्यादिभिः पूजयेत्। होमात् पूर्व वह्निपूजनमाह मार्कण्डेयपुराणं 'पूजयेच्च ततो वह्निं दद्याच्चान्याहुतीः क्रमात्' । ततश्च प्रकृतहोमपूर्वापरयोस्तुणी समित्प्रक्षेपमाह छन्दोगपरिशिष्टम्। 'समिदादिषु होमेषु मन्त्रदैवतवर्जिता। पुर. स्ताञ्चोपरिष्टाच्च इन्धनार्थं समिद्भवेत्'। स्मृति: 'मन्त्रेणोङ्कारपूतेन वाहान्तेन विचक्षणः। स्वाहावसाने जुहुयायायन् वै मन्त्रदेवताम्। स्वाहान्तमन्त्रे स्वाहान्तरं निषेधयति सर. लाभट्टभाष्थ मन्चतन्त्रप्रकाशश्च 'नमोऽन्तेन नमो दद्यात् स्वाहान्ते हिठमेव च। पूजायामाहुती चापि सर्वत्रायं विधि: स्मृतः' बिठः स्वाहेत्यागमविदः। सरलाभभाथयोरप्येवम् । गोमिल: 'भाज्याहुतिष्वाज्य मेव संस्कृत्योपघातं जुहुयाब्राज्य. भागौ न खिष्टिकदाज्याहुतिष्वनादेशे पुरस्ताञ्चोपरिष्टाच महाव्यातिभि:मो यथा पाणिग्रहणे तथा घड़ाकर्मण्युप For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy