________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५४८
छन्दोगषार्गतत्वम् ।
वयवाने कोक्कत्य दक्षिणजान्वक्तो भूमिगतदक्षिणजानुर्दक्षिणे. नाग्निमग्नेर्दचिणेऽदितेऽनुमन्यस्वेति मन्त्रेणोदकाञ्जलिं प्राग्गतं सिचेदनुमत इत्यादिना अग्नेः पचादुदकसंस्थ' सिञ्चेत् अग्नेरुत्तरे सरस्वत्यनुमन्यस्वेत्यनेन प्राक् संस्थ' सिञ्चेत् देवसवितः प्रसुवमित्यादिमन्त्रेण प्रदक्षिणमग्न यथा स्यात्तथा अग्निमुदकाञ्जलिना वेष्टयेत् । त्रिर्वेति फलभूमार्थं तत्र मन्त्रो - ऽपि विधोञ्चाय्र्य मुख्यावृत्तौ गुणावृत्तेर्युक्तत्वात् पर्य्युचणान्तानिति बहुवचनं चित्वपचे दण्डवदुदकधारादिरम्यन्तो भवतौत्यन्तद्दयं व्यतिहरन् मिश्रीकुर्वन् होमीयं होमद्रव्यं पर्य्युक्षणतज्जलेन स्पर्शयनिति वेष्टनप्रकार उक्तः चरुहोमे विशेषमाह गोभिलः । ' पर्य्यक्ष्य स्थालीपाके श्राज्यमानीय मेक्षणेनोपघातं होतुमेवोपक्रमतः' इति । अदितेऽनुमन्यखेत्येवं पय्युच्यस्थालौपाके चरावाज्यमानीय प्रचिप्य मेचणेनोपघातम् उपहत्यादाय होतुमेवोपक्रमते श्रारभते उपघातमिति हिंसायाचैककर्मकादित्यनेन तृतीयान्तोपपदणमासिद्धम् एवकारकरणमुपघातहोमेऽभिघारितचताभ्यङ्गप्रतिषेधार्थं होतुमेवोपक्रमते नान्यत् उपघात होमलचणञ्च गृह्या संग्रहे । 'पाणिना मेक्षणेनाथ स्रुवेणैव तु यद्धविः । हयते चानुपस्तौर्य उपघातः स उच्यते यद्युपघातं जुहुयात् चरावाज्यं समावपेत् । मेचणेन तु होतव्य' नाज्यभागो न स्विष्टिक्कत्' । बहुदैवत्यचरु होमे तु उपघातहोम एव चरौ च बहुदैवत्ये होमस्तस्योपधातवदिति परिशिष्ट प्रकाशष्टतवचनात् ततश्च चरावाज्यमानीय प्रपदविरू पाचौ जपित्वा समिधमादाय जुहुयादिति भट्टभाष्यं युक्ताः चैतत् क्षिप्रहोम एव परिसमूहनादिवर्जनेन तदितरत्र तेषां लाभात् तथाच छन्दोगपरिशिष्टम् । 'न कुर्य्यात् चिप्रहोमेषु द्विजः परिसमूहनं विरूपाक्षश्च न जपेत् प्रपदञ्च विवर्जयेत्'
I
For Private and Personal Use Only