SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगहषोसगतत्वम् । परशस्थानि नाकामेत् गर्भिणीच गाम्' इति वदेत्। तदा हष प्रदक्षिणोकत्व ओम् 'धर्मोऽसि त्वं चतुष्पादश्चतसस्ते प्रियास्विमाः। चतुणी पोषणार्थाय मयोत्सृष्टास्त्वया सह । देवानाञ्च पितृणाञ्च मनुष्याणाञ्च योषितः। भूतानां टप्तिजननास्त्वया साई ब्रजस्विमाः। नमो ब्रह्मण्य देवेश पिटभूतर्षिपोषक। त्वयि मुक्तऽनया लोका मम सन्तु मनो. रथाः। मामे ऋणोऽस्तु देवेऽथ पैत्रो भौतोऽथ मानुषः । धर्मस्त्वं त्वत्प्रपत्रस्य या गति: सा तु मे ध्रुवा। यत्किञ्चित् दुष्कतं कर्म लोभमोहात् कृतं भवेत्। तस्मादुद्दत्य देवेश पितुः स्वगं प्रयच्छ मे। यावन्ति तब लोमानि शरीरे सम्भवन्ति च। तावहर्षसहस्राणि स्वर्ग वासोऽस्तु मे पितुः' इति खल्पमस्यपुराणोकं पठेत्। तत आचारात् प्राचीनावीती दक्षिणाभिमुख: भुग्नकुशपत्र हयसहितं वृषपुच्छगलितोदकमादाय दक्षिणायकुगत्रयोपरि ओम् अमुकगोत्र' प्रेतममुकगर्माणं सतिलषपुच्छगलितोदकेन तर्पयामीति त्रिस्तर्पयेत्। प्राप्तपिटलोकस्य तु ओम् अमकगोत्रः पितामुकदेवशर्मा तृप्यतामेतत् सतिलवृषपुच्छगलितोदकं तस्मै स्वधेति विशेषः। एवमन्येषां वृषोत्सगें ऊह्यमिति ततो ब्रह्मपुरा. णोततर्पणं कुर्यात् ओम् 'स्वधापिटभ्यो माटभ्यो बन्धुभ्यश्चापि सप्तये। मारपक्षाश्च ये केचित् ये चान्ये पिटपक्षकाः । गुरुखशुरबन्धूनां ये कुलेषु समुद्भवाः। ये प्रेतभावमापत्रा ये चान्ये श्राइवर्जिताः । वृषोत्सर्गण ते सर्वे लभन्तां प्रौतिमुत्तमाम्। दद्यादनेन मन्त्रेण तिलाक्षतयुतं जलम् । पि. भ्यच समासेन ब्राह्मणेभ्यश्च दक्षिणाम्। तत: प्रमुदितास्त न वृषभेण समन्विताः। वनेषु गावः कोड़न्ति वृषोत्सर्गप्रसि. दये। अथ हत्ते हषोत्सर्गे दाता वक्रोक्तिभिः पदैः । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy