SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५८ छन्दोगहषोमर्गतत्त्वम्। ब्राह्मणानाह यत्किञ्चिन्मयोत्सृष्टन्तु निर्जने। तत् कचिदन्यो न नयेहिभाज्यञ्च यथाक्रमम्। षोत्सर्गादृते नान्यत् पुण्यमस्तीह भूतले। तस्मात् कुरु वृषोत्सर्ग पितॄणामात्मनोऽपि च'। तर्पणान्तप्रकृतकर्मानन्तरं महाव्याहृतिभिस्तिमृभिः समित्प्रक्षेपपूर्वकं जुहुयात्। महाव्याहृतिभिराज्ये नाभि जुहु यात् इति गोभिलसूत्रात् । तत: समित्प्रक्षेपादिकं कुर्य्यातथा च गोभिल: । 'समिधमादाय अनुपयुक्ष्य यज्ञवास्तु: करोति तत एव वर्हिषः कुशमुष्टिमादायाज्ये हविषि वा त्रिरवदध्यादग्राणि मध्यानि मूलानि अतं. रिहानाव्यन्तु वय इति अथैनमद्भिरभ्युक्ष्याग्नौ वर्जयेत्। यः पशूनामधिपती रुद्रस्तन्ति चरो वृषापशूनस्माकं मा हिंसौरतदस्तु हुतं तव स्वाहेत्ये तयनवास्त्वित्याचक्षत' इति तूणी समिधं प्रक्षिपेत्। 'समिदादिषु होमेषु मन्त्रदेवतवर्जिता। पुरस्ताञ्चोपः रिष्टाच इन्धनाथ समिद्भवेत्' । इति छन्दोगपरिशिष्टात अत्र समित् प्रक्षेप: कर्मान्त इत्यवगम्यते । एतदनन्तरं कर्म वैगुण्यसमाधानाय प्रायश्चित्त गोभिलेनोक्तमपि तत् परिशि:होतं कुयात्। तद् यथा 'यत्र व्याहृतिभिर्होम: प्रायश्चित्ता. त्मको भवेत्। चतस्रस्तत्र विज्ञेया: स्त्रोपाणिग्रहणे यथा । अपि वा ज्ञातमित्येषा प्राजापत्यापि वा हुतिः। होतव्या त्रिविकल्पोऽयं प्रायश्चित्तविधिः स्मृतः। यत्र प्रायशित्तहोमार्थ व्याहृतिभिहोमो विधीयते तत्र चतस्त्र आहुतयो होतव्याः । यथा विवाहे तथा च गोभिलः। 'समस्ताभिचतुर्थोमिति' प्रस्यार्थः भूगद्याभिव्यस्ताभिस्तिमृभिस्तिम आहुतौ भूभुवःस्वः स्वाहेति समस्ताभिश्चतुर्थी' जुहुयात्। अपि वा अथवा अज्ञातं यदनाज्ञातम् इति मन्त्रणाहुति:तव्या। प्रजापतये स्वाहेति वा प्रायश्चित्तविधिर्विकल्पनयवान् मुनिभिः स्मृत For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy