________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छन्दोगहषोमर्गतत्त्वम्। ५५५ इत्यनेन पक्षान्तरं निरस्त ततश्च भवदेवमहोत्तशाव्यायनहोमो निष्प्रमाणकः भट्टनारायण चरणैर्गोभिलभाथे तदप्रमा. णोकतत्वात् ततः प्रायश्चित्तहोमार्थ सङ्कल्पर प्रायश्चित्तहोमे अग्न त्वं विधु नामासोति नाम कत्वावाद्य संपूज्य समिधं प्रक्षिप्य 'आज्य द्रव्यमनादेश जुहोतिषु विधीयत' इति छन्दो. गपरिशिष्टादाज्यद्रव्यकहोमत्वेन पूर्वापरं महाव्याहृतिहोम: तथाच गोभिल:। 'आज्याहुतिष्वनादेशे पुरस्ताञ्चोपरिष्टाच्च महाव्याहृतिहोम इति एवञ्च तिमृभिर्महाव्याहृतिर्हत्वा व्यस्तममस्ताभिर्महाव्याहृतिभिश्च प्रायश्चित्तरूपाभिश्चतुराहुतौहुं त्वा व्यस्ताभिस्तिमृभिः पुनहुवा समिधं प्रक्षिप्य तिसभिर्महाव्याहृतिभिहुत्वा समित्प्रक्षेपेण प्रायश्चित्तं समापयेत् अन्विति पश्चादित्यर्थः पर्यच्य देवमवित इत्यादिभिरग्निं परितो जलेन वेष्टयेत् । ततो यज्ञवास्तु करोतीति यदुक्तं तविणोति तत इति तत आस्तरणात् तत कृतास्तरणादपरिमितान् दर्भान् ग्टहीत्वा घृतादावुक्तमिति मन्त्र णाग्राणि मज्जयेत् । एवं मध्यान्यन्यानि मूलानि च। अनन्तरमेवामुञ्चन एनं कुशमुष्टिमद्भिः प्रणीताभिरभ्य क्ष्याग्नी यः पशूनामधिपतीत्यनेन क्षिपेत्। एतत्तत एव वर्हिष इत्यारभ्य यदुक्तं तदयज्ञवास्तुनामकं कथयति आचार्या एतत् प्रयोजनन्तु प्रतिपत्तिकर्मत्वेन तव्यविनाशे तत्कर्माप्राप्तावपि यज्ञो यस्मिन् वसतीति व्युत्पत्तिः प्रतिपाद्यार्थसिद्धार्थ कुशान्तरमुष्टिमादायापि तत् कर्तव्यमिति एवमेव भट्टभाष्यम् । ततश्च पूर्णाहु त्यां मृड़ोनामति गोभिलपुत्व कतछन्दोगपरिशिष्टान्मड़नामानम् अग्नि संपूज्य 'दद्यादुस्थाय पूर्णां वै नोपविश्य कदाचन' इति भविप्याग्निपुराणाभ्याम् उत्थाय पूर्णाहुतिं दद्यात्। ततश्च 'ऐशा: न्या माहरेद्भस्म सुचा वाथ सुवेण वा। वन्दनां कारये:
For Private and Personal Use Only