________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१.
छन्दोगहषोत्सर्गतत्त्वम्।
सेन शिरःकण्ठांशकेषु च। कश्यपस्येति मन्त्रण यथानुक्रमः योगतः। ततः शान्तिं प्रकुर्वीत अवधारणवाचनं दक्षिणा च प्रदातव्या ग्रहाणाञ्च विसर्जनम्' इति वशिष्ठवचनोक्तानि कर्माणि कुयात्। शान्ति: सामगानां वामदेव्यगानं तथाच गोभिल: 'अपवृत्त कर्माणि वामदे यगानं शान्त्यर्थमिति' । अपवृत्ते समाप्त गानाशतो विधा पाठमाह छन्दोगपरिशिष्टं 'पर्युक्षणच सर्वत्र कर्त्तव्यमदितेऽन्विति अन्ते च वामदेव्यस्य गानमित्यथवा त्रिधा' गानं कुर्य्यादृचस्त्रिधेति वा पाठः अव. धारणमच्छिद्रावधारणं दक्षिणादानानन्तरं कर्तव्य न तु पाठक्रमादर: 'वृथा विप्रवचो यस्तु ग्रह्णाति मनुजः शुभ। अदत्त्वा दक्षिणां वापि स याति नरकं ध्रुवम् । इति नार• दीयात् अत एव भट्टे नापि वामदेव्यगानानन्तरं दक्षिणाभि. हिता ततो दक्षिणात्रयं दद्यात्। न च 'ब्रह्मवैक ऋत्विकपाकयजे संहोतेति' गोभिलसूत्रात् 'ब्रह्मणे दक्षिणा देया यत्र या परिकीर्तिता। कर्मान्तेऽनुच्यमानायां पूर्णपात्रादिका भवेत्'। इति छन्दोगपरिशिष्टात् ब्राह्मणे वृषोत्सर्गदक्षिणा देयेति वाच्यं होमदक्षिणाया एव ब्रह्मसम्प्रदानकत्वात् अत एव दर्शादियागमभिधाय गोभिलेनापि पूर्णपात्रो दक्षिणान्तं ब्रह्मणे दद्यादित्युक्तम् । बान्तेऽपि पुस्त्व छान्दमम् एतदनुसारात् कर्मान्त इति ब्रह्मसाध्यहोमान्तपरं न तु परिशिष्ट प्रकाशोक्तनामकरणादिप्रधानकर्मान्तयरम् अतस्तद्दक्षिणा पानान्तरेऽपि देया एतेन वृषोत्सर्ग विष्णूता दक्षिणा खयं होमपक्षे ब्रह्मणे देया अन्य कर्तकहोमपक्षे तु 'विदध्याद्वौत्रमन्यश्चेदक्षिणाईहरो भवेत् स्वयञ्चेदुभयं कुर्य्यादन्यस्मै प्रतिपादयेत्' इति छन्दोगपरिशिष्टाई ब्रह्मणे अड़े होने देयमिति परिशिष्ट प्रकाशोक्त 'वृषं वसतरीयुक्तमैशान्यां
For Private and Personal Use Only