________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
इन्दोगवृषोत्सर्गतत्त्वम् 1
५६१
1
चालयेद्दिशि । होतुर्वस्त्रयुक्त दद्यात् सुवणें कांस्यमेव च । अयस्काराय दातव्यं वेतनं मनसेप्सितम् । भोजनं बहु सर्पिष्क' ब्राह्मणांच त्रिभोजयेत्' । इति विष्णुक्ता होटदक्षिणा सा कथं ब्रह्मणे देयेति । तस्मादव ब्रह्मणे पूर्णपात्रादिका दक्षिणा वस्त्रसुवर्णकांस्यादिरूपा । स्वयं होटत्वे एषापि ब्रह्मणे देयेति श्राचाय्याय च प्रागुक्त छन्दोगपरिशिष्टात् वृषवत्सतरीणामलङ्कारवस्त्राणि प्रतिपाद्य गोरूपा वृषोत्सर्गस्य दक्षिणा देयेति भविष्यपुराणं 'वृषतुल्यवयो वर्णों वृष: स्यादक्षिणार्त्विजः । वृषोत्सर्गे तथा पुंसां स्त्रीणां स्त्री गौर्विशिष्यते' । अतएव पारस्करेण गोयज्ञ प्रक्कत्य तस्य तुल्यत्रया गौर्दक्षिणा इत्युक्ता तथा गोयज्ञेन वृषोत्सर्गो व्याख्यात इत्यनेन वृषरूपदक्षिणातिदिष्टा अतएव ब्रह्महोवाचार्य दक्षिणाभेदाय ब्राह्मपेभ्य इति ब्रह्मपुराणेन निर्दिष्टं यथा 'दद्यादनेन मन्त्रण तिलाक्षतयुक्त जलम् । पितृभ्यश्च समासेन ब्राह्मणेभ्यश्च दक्षिणा । ततः प्रमुदितास्तेन वृषभेण समन्विता । वनेषु गाव: क्रोन्ति वृषोत्सर्गप्रसिद्धये । अथ वृत्ते वृषोत्सर्गे दाता वक्रोक्तिभिः पदैः । ब्राह्मणानाह यत् किञ्चिन्मयोत्सृष्टन्तु निर्जने । तत्कश्चिदन्यो न नयेद्दिमान्यञ्च यथाक्रमम् । वायं न च तत् क्षीरं पातव्यं केनचित् क्वचित्' । एतदई कचित् पूर्वत्र दृश्यते पद्धतिकारेणात्र लिख्यते । 'वृषोत्सर्गाहृते नान्यत् पुण्यमस्ति महोतले' । ततः प्रागुक्तविष्णुवचनात् वृषाङ्गन कवें वेतनं दातव्यं ब्राह्मणान् सर्पिरादिना भोजयेश्च । गोभिलेनापि परिभाषायामुक्तम् अपवर्गे अभिरूपभोजनं यथाशक्तौति । अपवर्गे कर्मसमाप्तौ अभिरूपमाह गृहा संग्रहकारः । ' यत्र विद्या च वृत्तञ्च सत्यं धर्मः शमोदमः । अभिरूपः स विज्ञेय भाश्रमे यद्यवस्थितः । अथ यज्जीवनिति
For Private and Personal Use Only
·