SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६२ छन्दोगहषोत्सर्गतत्त्वम्। प्रजनयति गर्भोत्पादं करोति। अजीवतोऽशनाद्यसम्भवात् जीवब्रिति वक्त न युज्यते इति चेत्र गर्भ एव जीवसम्बन्धादारभ्य चेष्टया भाव्युत्सर्गकर्ता फलभागीति ज्ञापनाय जीवबित्युक्त तथाच वायुपगणं 'वृषेण गर्भिणी गौर्या चेष्टमानव लीलया। उत्सृष्टस्तेन प्यन्ति टेवाः पिलगणैः सह। तेन गर्भस्थ चेष्टमानवृषेण तथा 'यः पूर्वाह्न वृषः किञ्चिदाहा. राटिकमाचरेत्। अमरास्त न तृप्यन्ति प्रदिशन्ति च तन्म दम्। मध्याहू चेष्टितेनास्य वृप्यन्त्यषि गणा: सदा। अप. राहे तु पितरः सध्यायां सिद्धचारणाः। शर्वय्यां सर्वभूतानि प्यन्ति पितरस्तथा'। अत्र च तत्तत् क्रियाकरणोपाधिकं हि तत्तत्फलं तदकरणे सर्वथैव न सम्भवतीति सन्देहाव तत्तत्कामस्य अत्राधिकार इति किन्तु तथाभूतात्तत्फलं जायते इति प्रागुक्तनारदीयादच्छिद्रावधारणं कुर्यात् ततः साङ्गतार्थ विष्णु स्मरेत्। 'प्रमादात् कुर्वतां कर्म प्रचवेताद्धरेषु यत् । स्मरणादेव तहिष्णोः सम्पूर्ण स्यादिति श्रुतिः। तहिष्णोरिति मन्त्रेण मज्जेटप्सु पुनः पुनः। गायत्री वैष्णवी ह्येषा विष्णोः संस्मरणाय वै'। इति योगियाज्ञवल्कात्। ततो 'गच्छध्वममराः सर्वे गृहीत्वाची स्वमालयम्। सन्तुष्टावरमस्माकं दत्त्वेदानी सुपूजिताः'। इति विष्णुधर्मोत्तरौयेण विसर्जयेत् । तत: 'प्रौयतां पुण्डरीकाक्ष: सर्वय शेखरो हरिः। तस्मिंस्तुष्टे जगत्तष्टं प्रौणिते प्रोणितं जगत्। इति मत्स्यपुराणोयं पठेत्। प्रति वन्यघटीय श्रीहरिहरभट्टाचार्यात्मज श्रीरघुनन्दनभट्टाचार्यविरचितं मामगहषोत्सर्गतत्त्वं समाप्तम्। For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy