________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यतत्त्वम्।
समकालक्षिप्त मध्यमं शरमादायेत्यपरमुक्तमपि प्रमाणशून्य ततम त्रिषु शरेषु मुक्तेषु एको वेगवान् मध्यमशरपतनस्थान गत्वा तमादाय तत्रैव तिष्ठति अन्यस्तु पुरुषो वेगवान् शर. मोक्षस्थाने तोरणमूले तिष्ठति एवं स्थितयोस्तृतीयायां करतालिकायां प्राडूविवाकदत्तायां शोध्यो निमन्नति तत् समकालमेव तोरणमूलस्थितोऽपि द्रुततरं मध्यमशरपतन. स्थानं गच्छति शरग्राही च तस्मिन् प्राप्ते द्रुततरं तोरणमूलं प्राप्यान्तर्जलगतं यदि न पश्यति तदा शुद्धो भवतीति वर्तलार्थः । ___ तत्र प्रयोगः । उक्तलक्षणजलाशयनिकटे तथा तोरणं विधाय उक्तदेशे लक्ष्यं कृत्वा तोरणसमीपे सशरं धनुः संपूज्य जलाशये वरुणमावाह्य पूजयित्वा तत्तौरे धर्मादींश्च देवान् हवनान्तमिष्ट्वा दक्षिणां कृत्वा शोध्यस्य शिरसि प्रतिज्ञापत्र' बवा प्राक्विाको जलमभिमन्वयेत्। 'ओम् तोय त्वं प्राणिनां प्राणः सृष्टेराछन्तु निर्मितम् । शुद्धेश्च कारणं प्रोक्त द्रव्याण देहिनां तथा। अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे' इति मन्त्रेण। शोध्यस्तु ओं सत्येन माभिरक्षख वरुणेत्यनेन जलमभिमन्ना रहौतस्थणस्य शोध्यस्य नाभिमानोदकावस्थितस्य वलौयसः। प्रान ख पुरुषस्य समीपं जलमध्ये गच्छेत् । ततय शरीषु त्रिषु मुक्तेषु मध्यमशरपातस्थाने मध्यमशरं रहौत्वा जविन्ये कस्मिन् पुरुष स्थिते अन्यस्मिंश्च तोरणमूलस्थिते प्राइविवाकेन तालत्रये दत्त शोध्यो ग्रहौतस्थू गाप्रानु खपुरुषोरू राहीत्वा निमज्जति तत्समकालमेव तोरणमूलस्थोऽपि मध्यमशरस्थानं द्रुतं गच्छति। ततः शरग्राही च तस्मिन् प्राप्त द्रुतं तोरणमूलं प्राप्य जलान्तःस्थ यदि न पश्यति तदा शरः। कर्णाद्यङ्ग विना शिरोमानदर्शनेऽपि
For Private and Personal Use Only