SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिब्बतत्वम्। शः मज्जनस्थानादन्यत्र ममनेऽपि प्रशः दक्षिणादिक दद्यात् । अथ विषविधिः। नारदः 'शान हैमवतं अस्तं गन्धवर्णरसान्वितम् । प्रतविमसमं मूढ़ममन्त्रोपहतञ्च यत् । वर्षे चतु. यंवा माचा ग्रीमे पञ्चयवाः स्मृताः । हेमन्ते स्युः सप्तयवाः भर. बपन्ततोऽपि हि। दद्याहिषं सोपवासो देवब्राह्मणसविधौ । धूपीपहारमन्त्रैश्च पूजयित्वा महेश्वरम्। हिजानां सविधावेव दक्षिणाभिमुखे स्थिते । उदन,ख: प्राचखो वा दद्याहिप्रः समाहितः'। शाखरूपमाह कात्यायनः । 'बजाशृङ्गनिभं श्यामं सुशोतं शृङ्गसम्भवम्। भङ्ग च शृङ्गवेराभं तत्ख्यातं शृङ्गिणं विषम् । रतस्थमसितं कुर्यात् कठिनञ्चैव तत्क्षणात्' । शृङ्गवेरमाई कं तदा तत्तुल्यम्। रक्तस्थमिति यदिषं रक स्थापितं सत् तद्रतस्थं श्यामं कठिनं करोतीत्यर्थः अल्पेति पूर्वोक्त सप्तयवानामरूपत्वं षड़यवमानेत्यर्थः। हेमन्तग्रहणे शिशिरस्थापि ग्रहणं हेमन्त शिशिरयोः समानत्वमिति श्रुतेः । वसन्तस्य सर्वदिवसाधारणत्वेन तत्रापि सप्तयवाः सप्तविषस्य बेति याज्ञवल्कोन सामान्यतोऽभिधानात् कात्यायन: 'पूर्वाहे शीतले देशे विषं देयन्तु देहिनाम्। तेन योजितं लक्ष्य पिष्ट त्रिंशद्गुणेन च' । देयं प्राड्विवाकेन तत्पाठ्यमाह पितामहः 'दीयमानं की कला विषन्तु परिशापयेत् । विष त्वं ब्रह्मणा सई परीक्षार्थ दुरात्मनाम्। पापिनां दर्शयामानं शहानाममृतं भव । मृत्यु मूर्त विष त्वहि ब्रह्मणा परिनि. मितम्। बायखैनं नरं पापात् सत्येनास्यासतं भव'। परि. भापयेत् शपथं कारयेत् शोध्य पाठयमाह याञवल्काः । 'विष त्वं ब्रह्मणः पुचः सत्यधर्मे व्यवस्थितः। नायखास्मदभोशापात् सत्येन भव मेऽसतम्। एवमुक्का विषं शाई भक्षयेहिमशै. For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy