________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०8
दिव्यतत्त्वम् ।
लजम् । भक्षिते च यदा सुस्थे मूर्छाच्छदिविवर्जितः । निर्विकारो दिनस्यान्ते शुद्धं तमिति निर्दिशेत् । त्रिराव' पञ्चरात्र' वा पुरुषैः खैरधिष्ठितम् । कुहकादिभयाद्राजा वारयेद्दिव्यकारिणम् । ओषधोर्मन्त्रयोगांश्च मणौनथ विषापहान् । कर्तुः शरौरसंस्थांथ गूढोत्पवान् परीचयेत्' । विषतन्त्र वेगो रोमाञ्च माद्यो रचयति विषजः । खेदरकोपशोषौ तस्योङ्घ स्तत्परौ दौ वपुषि जनयतो वर्णभेदप्रवेषौ यो वेगः पञ्चमोऽसौ नयनविरसतां कण्ठभङ्गच हिक्कां षष्ठो निश्वासमोह वितरति मृतिं सप्तमो भक्षकस्य' । वृहस्पतिः । 'विधिदत्त' विषं येन जीणें मन्त्रौषधं विना । स शुद्धः स्यादन्यथा तु दण्डो दाप्यश्च तद्धनम्' । तत्र क्रमः । सोपवामः प्राड्विवाक: शिवं संपूज्य तत् पुरतो विषमुक्तपरिमाणं पिष्टं विंशदगुणघृतयुक्त संस्थाप्य धर्मादीन् देवान् हवनान्तमिष्ट्वा दक्षिणां दत्त्वा शोध्यशिरसि प्रतिज्ञापत्र निधाय 'ओ विष त्वं ब्रह्मण सृष्ट' परीक्षार्थं दुरात्मनाम् । पापिनां दर्शयात्मानं शुद्धानाममृतं भव । मृत्युमूर्ते विष त्वं हि ब्रह्मणा परिनिर्मितम् । त्रायखैनं नरं पापात् सत्येनास्यामृतं भव' । इत्याभ्यां प्राङ्न, ख उदखो वा विषमभिमन्त्रा दक्षिणाभिमुखाय शोध्याय ददाति शोध्यस्तु । श्र 'विष त्वं ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः । त्रायस्वास्मादभोशापात् सत्येन भव मेऽमृतम्' | इत्यनेनाभिमन्त्रा भक्षयति । यदि दिनान्तं निर्विकारस्तदा शुद्ध इति ।
अथ कोषविधिः । नारद: 'पूर्वाह्न सोपवासस्य स्नातस्यार्द्रपटस्य च । संसूचकस्याव्यसनिनः कोषपानं विधीयते । इच्छतः श्रद्दधानस्य देवब्राह्मणसन्निधौ । मद्यपस्त्रौव्यसनिनां किरातानान्तथैव च । कोषः प्राज्जैर्न दातव्यो ये च नास्तिकवृत्तयः ।
For Private and Personal Use Only