________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०॥
दिबतत्वम्। महापराधे निर्धर्मे कृतघ्ने लौवकुत्सिते नास्तिकव्रात्यदासेषु कोषपानं विवर्जयेत्। तमायाभिशस्तन्तु मण्डलाभ्यन्तरे स्थि तम्। श्रादित्याभिमुखं अत्वा पाययेत् प्रसूतित्रयम्। उड्ई यस्य हि सप्ताहाकितन्तु महद्भवेत्। नाभियोज्यः स विदुषा कृतकालअतिक्रमात्'। संसूचक आस्तिक इति मिताक्षरा। महापराधी महापातको निर्धर्मो वर्णाश्रमरहित: कुत्सितः प्रतिलोमजः। दामः कैवर्तः । मण्डलाभ्यन्तरे गोमय कृतमण्ड लाभ्यन्तरे वैकृतं रोगादिमहवाल्य तस्य देहिनामपरिहार्यत्वात्। तदाह कात्यायनः । ‘अथ दैवविसंवादे हिमप्ताहन्तु दापयेत् । अभियुक्त प्रयत्नेन तदर्थ दगड भेव च। तस्यै कस्य न सर्वस्य जनस्य यदि तद्भवेत् । रोगोऽग्नि तिमरणमृगणं दाप्योदमञ्च सः। ज्वगतिमारविस्फोटगूढास्थि परिपौड़ नम्। नेत्ररुक गलरोगश्च तथोन्मादः प्रजायते। शिरोरुगभुजभङ्गश्च देविका व्याधयो नृणाम्' गलरोग इत्यत्र शूलरोग इति क्वचित् पाठः दिसप्ताहन्तु महाभियोगभवविषयं महाभियोगेष्वेतानौति प्रस्तुत्य चतुदेशकादङ्ग इति याज्ञवल्कयाभिधानात् मिताक्षराप्येवम्। यत्तु 'विराना सप्तरात्राहा बादशाहात् विसप्तकात्। वैकतं यस्य दृश्येत पापकत् स उदाहृतः'। इति पितामहोतं तन्महाभियोगात् कत्नद्रव्यादर्वाचौनं द्रव्यं विधा विभज्य विरात्रादिपक्षत्रयं व्यवस्थापनीयमिति मिताक्षरा। तथा 'भक्तो यो यस्य देवस्य पाययेत्तस्य तज्जलम् । समभावे तु देवानामादित्यस्य तु पाययेत्। दुर्गायाः पाययेचौरान ये च शस्त्रोपजीविनः । भास्करस्य तु यत्तीयं ब्राह्मणं तन्त्र पाययेत्। दुर्गायाः नापयेच्छूलमादित्यस्य मण्डलम्। अन्येषामपि देवानां सापये. दायुधानि च । अत्र खल्पापराधे देवानां बापयित्वायुधो.
For Private and Personal Use Only