________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यतत्त्वम् ।
दकम् । पाय्यो विकारे चाशुद्धो नियम्यः शुचिरन्यथा'। इति कात्यायनोक्तविशेषान्महापराधे देवनानोदकमिति विषय. भेदः। रत्नाकरोऽप्येवम् । मण्डलं व्योमेति व्यवहारदीपिका तस्यां विष्णुः 'उग्रान् देवान् समभ्यर्थ तत् नानोदकप्रमृतिवयं पिबेत्। इदं मया न कृतमिति व्याहरन् देवतामुखः' इति। एतदनुसारा देवान्यन प्रतिज्ञा प्रागुता । तत्र क्रमः । प्राड्विवाको गोमय कृतमण्डलाभ्यन्तरे धर्मावाहनादि सर्वदेवतापूजां हवनान्तां निर्वत्य दक्षिणां दत्त्वा समन्त्रक प्रतिज्ञा. पत्रं शोध्य शिरसि निधाय यथाविहितदेवं संपूज्य तत् स्नानोदकमानीय ओं 'तोय त्वं प्राणिनां प्राणः सृष्टेराद्यन्तु निर्मितम् । शुडेश्च कारणं प्रोक्तं द्रव्याणां देहिनान्तथा। अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे'। इत्याभ्यामभिमन्त्रा गोमय कृतमगडलाभ्यन्तरे स्थितं सोपवासं स्नातावाससमादित्याभिमुखम्। ओं सत्येन मामभिरक्षख वरुणेत्यनेन शोध्य पठितेनाभिमन्त्रितं प्रसूतित्रयं जलं पाययेत्। ततो यदि अवधिकालाभ्यन्तरे रोगपौड़ा न भवति तदा शुद्ध इति ततो दक्षिणा देया।
अथ तण्डु लविधिः। पितामहः। 'चौर्य तु तण्डुला देया नान्यत्रेति विनिश्चयः। तण्डुलान् कारयेच्छुल्लान् शाले. र्नान्यन्य कस्यचित् । मृण्मये भाजने कवा आदित्यस्याग्रतः शुचिः। सानोदकेन सम्मिश्रान् रात्रौ तत्रैव वासयेत् । प्रान खोपोषितं नातं शिरोरोपितपत्रकम्। तण्डलान् भक्षयित्वा तु पत्रे निष्ठीवयेविधा। भूर्जस्यैव तु नान्यस्य अभावे पिप्पलस्य तु। शोणितं दृश्यते यस्य हनुस्तालु च शौर्यते। गात्रञ्च कम्यते यस्य तमशुद्धं विनिर्दिशेत्'। सानोदकेन देवताम्रानोदकेन। तथाच कात्यायनः। देवतास्नान
For Private and Personal Use Only