SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । ६०७ पानीयस्निग्धतण्डुलभक्षणे । शद्धनिष्ठौवनात् शडो नियम्योऽशुचिरन्यथा' | शिरोरोपितपत्रकं तण्डुलान् भचयित्वा निष्ठौषयेत् । प्राड्विवाक इति निष्ठौवयेदिति स्यन्तात् सिद्धं तुलानिरूपितं सर्वदिव्यसाधारणञ्च धर्मावाहनादिहवनान्तं पूर्ववदिहापि कर्त्तव्यम् । अथ तप्तमाषकविधिः । पितामहः ' कारयेदायसं पात्र' ताम्र वा षोड़शाङ्गलम् । चतुरङ्गुलखातन्तु मृण्मयं वाथ मण्डलम्' । मण्डलं सूर्यमण्डलाकारं वर्त्तुलमिति यावत् । 'पूरयेद् घृततैलाभ्यां विंशत्या तु पलैस्तु तत् । सुवर्णमाषकं तस्मिन् सुतप्ते निक्षिपेत्ततः । अङ्गुष्ठाङ्गुलियोगेन उद्धरेत्तप्तमाषकम् । कराग्रं यो न धुनुयात् विस्फोटो वा न जायते । शो भवति धर्मेण पितामहवचो यथा' । कल्पान्तरमाह 'सौवर्णे राजते ताम्र श्रयसे मृण्मयेऽपि वा । गव्यं घृतमुपादाय तदग्नौ तापयेच्छुचिः । सौवर्णां राजतां ताम्रीमायसौञ्च सुशोधिताम् । सलिलेन सकडीतां प्रक्षिपेत्तत्र मुद्रिकाम् । भ्रमद्दौचितरङ्गाढ्येन नखस्पर्शगोचरे । परीचेतार्द्रपर्णेन चुचुकारं सघोषकम् । ततश्चानेन मन्त्रेण सतत्तदभिमन्त्रयेत् । परं पवित्रममृतं घृत त्वं यज्ञकर्मसु । दह पावक पापं त्वं हिमशीतं शुचौ भव । माद्रवाससमागतम् । ग्राहयेन्मुद्रिकां न्तथा । प्रदेशिनौञ्च तस्याथ परीक्षेयुः परीक्षकाः । यस्य विस्फोटका न स्युः शुद्धोऽसावन्यथा शुचिः । प्रयोगस्तु | मध्य विधाष्टयवतण्डुलमध्यमिताङ्ग ुलि षोड़शाङ्गलमित प्रस्तारे तथाविधाङ्ग ुलिचतुष्टयखाते ताम्रादिघटितेऽशक्ती मृण्मये वा चक्राकारवत्र्तुले पात्रे लौकिकाष्टरत्तिकाधिकमाषकदयाधिक त्रयस्त्रिंशत्तोलक । ३३ । २८ । रूपवैदिकपलदशक उपोषितं ततः स्रात तान्तु घृतमध्यगता For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy