SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम्। मितं कृतम् एवं तैल निक्षिप्य लौकिकचतुरत्तिकाधिक पञ्चमाषकषट्षष्टितोलक । ६६ । ५४। रूपवैदिकविंशतिपलपरिमितं केवलं गव्यवृतं वा निक्षिप्य तस्मिन् सुतप्ते सतहोतां पञ्चरत्तिकामितां काञ्चनमुद्रिका राजतादिकां वा निक्षिपेत् । धर्मावाहनादिहवनान्तं तुलोक्त सदक्षिणं कर्म कत्वा, भोम् 'परं पवित्रममृतकृत त्वं यज्ञकर्मसु । दह पावक पापं त्वं हिमशोतं शुचौ भव। इत्यनेनाभिमन्त्र येत्। प्राड्विवाक: तत: कतोपवास: स्नातावासाः शोध्यशिरसि प्रतिज्ञापत्र निधाय, ओम् 'त्वमग्ने सर्वभूतानामन्तश्चरसि पावक । साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं करे मम'। इत्यनेनाभिमन्त्रवादपत्रनिक्षेपक्कतचुचुकशब्दाः तान्मुद्रिका तर्जन्यङ्गष्ठाभ्यामुत्तोलयेत् ततैलाभ्यां वा तप्तमाषकमुत्तोलयेत् अदग्धखेत्तदा शुद्ध इति ततो दक्षिणां दद्यात् । - अथ फालविधिः । वृहस्पतिः 'आयसं हादशपलघटितं फालमुच्यते। अष्टाङ्गलं भवेद्दोघं चतुरङ्ग लविस्तरम् । अग्निवर्ण ततश्चौरो जिह्वया लेहयेत् सवत्। न दग्धश्वेच्छुद्धिमियादन्यथा स तु हीयते'। चौरोऽत्र गोचौरः । 'गोचौरस्य प्रदातव्यं तप्तफालावले हनम्' इति स्मृतेरिति मैथिलाः । अत्रापि त्वमग्ने इत्यादि मन्नानन्तरम् । 'आयसं लेलिहानस्य जिह्वयापि समादिशेत्'। इति पितामहोते: प्राड्विवाकशोध्याभ्यामग्न्यभिमन्त्र गणु कार्यम् । अत्र प्रयोगः। लौकिक. चत्वारिंशत्तोलकमितं लोहघटितमष्टयवमध्यात्मकाङ्गलाष्टदीर्घम् । तथाविधचतुरङ्ग लप्रस्तारं फालमग्नौ च ताप. येत्। तत्र प्राड्विवाको धर्मावाहनादिहवनान्तं कर्म कत्वा दक्षिणां दत्त्वा समन्त्रकं प्रतिज्ञापत्र शोध्य शिरसि निधाय, श्रोम् 'त्वमग्ने वेदाश्चत्वारस्त्वञ्च यनेषु हयसे। वं मुखौं सर्व: For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy