SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगहषोमगत स्वम् । परिशिष्टं 'दक्षिणे प्राग्गतायास्तु प्रमाणं हादशाङ्गलम् । तन्मूललग्नायोदीची तस्या एवं नवोत्तरम्। उदग्गतायां संलग्ना: शेषाः प्रादेशमात्रिकाः। सप्तसप्ताङ्गुलांत्यत्रा कुशेनैव समुल्लिखेत्' । नवोत्तरं नवाधिक हादशाङ्गलम् एकविंश. त्यङ्गुलमित्यर्थः। शेषाः उकारेखयोरवशिष्टास्तिस्रः कुशेनेति सर्वत्राभिसम्बुद्धाते। एवकारेण शाखान्तरोतस्मयादिव्यावृत्तिः । मानकर्तारमाह स एव 'मानक्रियायामुक्तायामनुते मानकर्तरि। मानकद यजमानः स्याद्विदुषामेष निश्चयः' । अङ्ग ठाङ्ग लिमानस्वरूपमाह स एव। अङ्गष्ठाङ्ग लिमानस्तु यत्र यत्रोपदिश्यते। तत्र तत्र वृहत् पर्वग्रन्थि भिर्मिनुयात् सदा' स एव यजमानासविहितहोमे तु साधारणाङ्ग लिमानं यथा कपिलपञ्चरात्रम् 'अष्टभिस्तैर्भवे. ज्जैवष्ठं मध्यमं सप्तभियंवैः। कन्चसंषड़ भिरुद्दिष्टमङ्गलं मुनि सत्तम' । तैः प्र–स्यमानयवैः। कन्यसं कनिष्ठं मानन्तु पाईन 'षड़यवाः पार्श्वसम्मिताः' इति कात्यायनवचनात्। अग्निस्थापनमन्त्रमाह गोभिल: 'भूर्भुवः स्वरित्यभिमुखमग्निं प्रणयन्ति' इति अभिमुख होत्रभिमुख पाञ्चं नौत्वावलं स्थापयतीति हरिशर्मतवचनात् । प्रणयन्ति रेखोपरि स्थापयन्ति अग्निस्थापनपर्यन्तं सव्यहस्तप्रादेशस्य भूमौ निधानमाह सह्यासंग्रहः। 'सव्यं भूमौ प्रतिष्ठाप्य प्रोल्लिखेत् दक्षिणेन तु। तावनोत्थापयेत् पाणिं यावदग्निं समापयेत्' तप्रकारमाह सह्यासंग्रह छन्दोगपरिशिष्टं 'जातस्य लक्षणं कृत्वा तं प्रणीय समिध्य च। आधाय समिधञ्चैव ब्रह्माणमुपवेशयेत्' जातस्यारण्याद्युत्पन्नाग्नेरिति साग्निपरम् । लक्षणं प्रागुक्त रेखादि। ओम् 'क्रयादमग्नि' प्रहिणोमि दूरं यमराज्यं गच्छतु रिप्रवाह इति मन्त्रेणाग्ने; क्रव्यादांशं For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy