SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगहषोत्सर्गतत्त्वम् । प्रतिवचनं सामर्थ्यादिति हरिशर्मा ब्रह्मास्थापनञ्च होटकतकमेव अग्निमुपसमाधाय दक्षिण तो ब्रह्मासनमास्तौर्यति कात्यायनेन एककर्तकत्वाभिधानात्। प्रणोयाग्निमिति गोभिलाद्युक्तसर्वहोमसाधारणप्रकारेण अग्निं स्थापयित्वा । तमाह गोभिलः। 'अनुगुप्ता अप आहृत्य उद कप्लवनं देशं समं वा परिसमूह्योपलिप्य मध्यत: प्राची रेखामुल्लिख्योदौ'चीच संहतां पश्चान्मध्ये प्राची रेखामुल्लिख्य मध्ये प्राचौस्तिक उल्लित्याभ्युक्षेत लक्षणादेषा सर्वत्रेति' अनुगुप्ता आच्छादिताः पतितादिभिरस्सृष्टा इति यावत् प्राङ्नीचादिदेशफलमाह गृह्यासंग्रहे मोभिल पुत्र: 'प्राङ्नीचं ब्रह्मावर्चस्य मुदङनोच यशोत्तमम्। पित्रं दक्षिण तो नीच प्रतिष्ठालम्भनं लमम्' यशोत्तममित्यत्र सान्ता अप्यदन्ता इत्यु तोरदन्तो यश. प्रदः गयाशिरवत्। परिममू ह्या सर्वत: पांशूनुत्सायं तत उपलेपनं तकरणमाइ गृह्यासंग्रहः 'इन्द्रेण वज्राभिहतः रात्रो महासुरः । मेदसा तस्य संक्लिन्ना तदर्थमुपलेपयेत्' । मध्यत: स्थण्डि लाभ्यन्तरे दक्षिणांशे न तु मध्यमांशे। उदग्गनेकविंशाङ्गुल रेखानुरोधात् अन्यथा हस्तप्रमाणे स्थण्डिले तदनुपपत्तेः 'प्राची प्रान्गताम् उदोचौच संहतां पश्चादिति प्राग्गतायाः पश्चिमे भारी संलग्नामुद गग्रां मध्ये उदग्गतायाः प्राचीः प्रागनास्तिस्रो नेला उभिख्याभ्युक्षेतेति' रेखास्य मृत्तिकोद्धारण पूर्वकमभ्युक्षेत्र ‘उति स्यो इत्याभ्युक्षेत' इति कात्यायनसूत्रात् उत्करप्रजेचरे माह उठल्यासंग्रहः । 'उल्कर एच रखान्योऽरनिमात्रं निपयेत् । हारमेतत् पदार्थानां प्रागुदोच्यां दिशि स्मृतम्' : लक्षणादेषा सर्ववेति परिसमूहनादि. परिषेकान्तं कमल अगसंज्ञकं तस्य लक्षणस्य पात्प्रक्रियासर्वत्र यत्न यत्र अस्निप्रणयनं तत्व रेखाप्रमाणमाह छन्दोग For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy